Sie sind auf Seite 1von 8

Sri Bhairava Stotram

Mahamaheshvara Abhinavagupta

Bhairava Stava is a precious gem composed by MahAmAheshvara AchArya


Abhinavagupta. It is said that one fine day, Abhinavagupta decided to shed his mortal coil
and approached the Bhairava-guhA (Cave of Bhairava), followed by twelve hundred
disciples. This cave is located in today's town of Beerwah in Kashmir, which is also
identified as BhadrakAlI tIrtha kShetra. He alone entered the sacred cave, reciting his
favorite hymn, Bhairava Stotra. That was the last time Abhinavagupta was seen. This
hymn is held in high regard by votaries of Kashmir Shaivism as it is considered to be
siddhiprada. There are several transliterated versions of this hymn floating on the net but
they seem to be filled with mistakes. Here is a relatively cleaner version of the hymn
based on the pAtha published by Shri Mukundarama Shastri.
!$*+/1/* |
69:/; <* /= || ||
:/1+?
* :@AC: |

:- D 6 :
F:- G F || ||
F:* *I(K )G :* L
G -M**F |
:F* PRP*V**@ RX@ || ||
/ [ \* M1[
][ **X* |
_`/
6 CF || ||
:@/-*e***f*g |
M:@/R*6h F@ @ *k || ||

\*:*\Xm*IRn |
M*Rfo
:p:* *MR*1 || ||
1* 6
Cr@*V |
6 :kFVMMst=* || ||
_ :- vw ** |
xM/
F/* y* *MR* || ||
M:* * <{* -**- 6 |

:[ *\$ @R1|
PR/6 } || ||
@X {[
@$ F |
K *@Rt/* ** F @ || ||

|| $- F- - ||
vyptacarcarabhvaviea
cinmayamekamanantamandim |
bhairavanthamanthaaraya
tvanmayacittatay hdi vande || 1 ||
tvanmayametadaeamidn
bhti mama tvadanugrahaakty |

tva ca mahea sadaiva mamtm


svtmamaya mama tena samastam || 2 ||
svtmani vivaga(ye)te tvayi nthe
tena na sastibhtikathsti |
satsvapi durdharadukhavimohatrsavidhyiu karmagaeu || 3 ||
antaka m prati m damen
krodhakarlatam vinidhehi |
akarasevanacintanadhro
bhaa bhairava aktimayo.asmi || 4 ||
itthamupohabhavanmayasavidddhitidritabhritamisra |
mtyuyamntakakarmapicairntha namo.astu na jtu bibhemi || 5 ||
proditasatyavibodhamarciprekitavivapadrthasatattva |
bhvaparmtanirbharapre
tvayyahamtmani nirvtimemi || 6 ||

mnasagocarameti yadaiva
kleada.atanutpavidhtr |
ntha tadaiva mama tvadabhedastotraparmtavirudeti || 7 ||
akara satyamida vratadnasnnatapo bhavatpavidri |
tvakastraparmtacint
syandati cetasi nirvtidhrm || 8 ||
ntyati gyati hyati gha
savidiya mama bhairavantha |
tv priyampya sudaranameka
durlabhamanyajanai samayajnam || 9 ||
vasurasapaue kadaamy
abhinavagupta stavamimamakarot |
yena vibhurbhavamarusantpa
amayati jhaiti janasya daylu || 10 ||

|| sampta stavamida abhinavkhya padyanavakam ||


www.kamakotimandali.com

Das könnte Ihnen auch gefallen