Sie sind auf Seite 1von 76

r-padma-pura-ptla-khantargata

r-vndvana-mhtmya
vndvana-mhtmyam ida ptla-khaasya ekonasaptitamdhyyatas tryatitamdhyya-paryanta prptam | atra skhya-krama ekata caturdaa-paryanta vinyasta | (1)

prathamo'dhyya
aya cu samyak ruto mah-bhga tvatto rmvamedhaka | idn vada mhtmya r-kasya mahtmana ||1|| sta uvca vantu muni-rdl r-ka-caritmtam | iv papraccha bhtea yat tad va krtaymy aham ||2|| ekad prvat dev iva sasnigdha-mnas | praayena namasktya provca vacana tv idam ||3|| prvaty uvca ananta-koi-brahma-tad-bhybhyantara-sthite | vio sthna para te pradhna varam uttamam ||4|| yat para nsti kasya priya sthna manoramam | tat sarva rotum icchmi kathayasva mah-prabho ||5|| vara uvca guhyd guhyatara guhya paramnanda-krakam | atyadbhuta raha sthnam nanda parama param ||6|| durlabhn ca parama durlabha mohana param | sarva-akti-maya devi sarva-sthneu gopitam ||7|| stvat sthna-mrdhanya vior atyanta-durlabham | nitya vndvana nma brahmopari-sasthitam ||8|| pra-brahma sukhaivarya nityam nandam avyayam | vaikuhdi tad-aa svaya vndvana bhuvi ||9|| golokaivarya yat kicid gokule tat-pratihitam | vaikuha-vaibhava yad vai dvriky pratihitam ||10|| yad brahma paramaivarya nitya vndvanrayam | ka-dhma para te vana-madhye vieata ||11|| tasmt trailokya-madhye tu pthv dhanyeti virut | yasmn mthuraka nma vior eknta-vallabham ||12|| sva-sthnam adhika nma-dheya mthura-maalam |

nigha vividha sthna pury-abhyantara-sasthitam ||13|| sahasra-patra-kamalkra mthura-maalam | viu-cakra-paribhrmd dhma vaiavam adbhutam ||14|| karik-para-vistra rahasya-drumam ritam | pradhna dvdaraya mhtmya kathita kramt ||15|| bhadra-r-loha-bhra-mah-tla-khadrak | bakula kumuda kmya madhu vnd vana tath ||16|| dvdaaitvat sakhy klindy sapta-pacime | prve paca-vana prokta tatrsti guhyam uttamam ||17|| mahraya gokulkhya madhu vnd-vana tath | anyac copavana prokta ka-kr-rasa-sthalam ||18|| kadamba-khaana nanda-vana nandvara tath | nanda-nandana-khaa ca paloka-ketak ||19|| sugandha-mnasa kailam amta bhojana-sthalam | sukha-prasdhana vatsa-haraa ea-yikam ||20|| yma-prvo dadhi-grma cakra-bhnu-pura tath | saketa dvipada caiva bla-krana-dhsaram ||21|| kma-druma sulalitam utsuka cpi knanam | nn-vidha-rasa-kr nn-ll-rasa-sthalam ||22|| nga-vistra-viambha rahasya-drumam ritam | sahasra-patra-kamala gokulkhya mahat-padam ||23|| karik tan mahad dhma govinda-sthnam uttamam | tatropari svara-phe mai-maapa-maitam ||24|| kariky kramd diku vidiku dalam ritam | yad dala dakie prokta para guhyottamottamam ||25|| tasmin dale mah-pha nigamgama-durgamam | yogndrair api duprpa sarvtm yac ca gokulam ||26|| dvitya dalam gneyy tad rahasya-dala tath | saketa dvipada caiva ku dvau tat-kule sthitau ||27|| prva dala ttya ca pradhna-sthnam uttamam | gagdi-sarva-trthn sparc chata-gua smtam ||28|| caturtha dalam ainy siddha-phe'pi tat- padam | vyymantangop tatra ka pati labhet ||29|| vastrlakraharaa taddalesamudhtam | uttarepacama prokta dala sarvadalottamam ||30|| dvdadityamatraivadala cakariksamam | vyavy tu dala aha tatra kl-hrada smta ||31|| dalottamottama caiva pradhna sthnam ucyate | sarvottama-dala caiva pacime saptama smtam ||32|| yaja-patn-gan ca tad-psita-vara-pradam | atrsuropi nirva prpa tridaa-durlabham ||33|| brahma-mohanam atraiva dala brahma-hradvaham | nairty tu dala proktam aama vyoma-ghtanam ||34|| akhaca-vadhas tatra nn-keli-rasa-sthalam | rutam aa-dala prokta vndrayntara-sthitam ||35|| rmad-vndvana ramya yamuny pradakiam |

iva-ligam adhihna da gopvarbhidham ||36|| tad-bhye oaa-dala riy pra tam varam | sarvsu diku yat prokta prdakiyd yath kramam ||37|| mahat-pada mahad-dhma sva-dhmdhva-sajakam | prathamaika-dala reha mhtmya karik-samam ||38|| tatra govardhana-girau ramye nitya-rasraye | kariky mah-ll tal-ll-rasa-gahvarau ||39|| yatra ko nitya-vnd-knanasya patir bhavet | ko govindat prpta kim anyair bahu-bhitai ||40|| dala ttyam khyta sarva-rehottamottamam | caturtha dalam khyta mahdbhuta-rasa-sthalam ||41|| nandvara-vana ramya tatra nandlaya smta | karik-dala-mhtmya pacama dalam ucyate ||42|| adhiht'tra goplo dhenu-plana-tat-para | aha dala yad khyta tatra nanda-vana smtam ||43|| saptama bakulraya dala ramya prakrtitam | tatrama tla-vana tatra dhenu-vadha smta ||44|| navama kumudraya dala ramya prakrtitam | kmraya ca daama padhna sarva-kraam ||45|| brahma-prasdhana tatra viu-cchadma-pradaranam | ka-kr-rasa-sthna pradhna dalam ucyate ||46|| dalam ekdaa prokta bhaktnugraha-kraam | nirma setu-bandhasya nn-vana-maya-sthalam ||47|| bhra dvdaa-dala vana ramya manoharam | ka kr-ratas tatra r-dmdibhir vta ||48|| trayodaa dala reha tatra bhadra-vara smtam | caturdaa-dala prokta sarva-siddhi-prada-sthalam ||49|| r-vana tatra rucira sarvaivaryasya kraam | ka-kr-dala-maya r-knti-krti-vardhanam ||50|| dala pacadaa reha tatra loha-vana smtam | kathita oaa-dala mhtmya karik-samam ||51|| mah-vana tatra gta tatrsti guhyam uttamam | bla-kr-ratas tatra vatsa-plai samvta ||52|| ptandi-vadhas tatra yamalrjuna-bhajanam | adhiht tatra bla-gopla pacambdika ||53|| nmn dmodara prokta premnanda-rasrava | dala prasiddham khyta sarva-reha-dalottamam ||54|| ka-kr ca kijalk vihra-dalam ucyate | siddha-pradhna-kijalka-dala ca samudhtam ||55|| prvaty uvca vndrayasya mhtmya rahasya v kim adbhutam | tad aha rotum icchmi kathayasva mah-prabho ||56|| vara uvca kathita te priyatame guhyd guhyottamottamam |

rahasyn rahasya yad durlabhn ca durlabham ||57|| trailokya-gopita devi devevara-supjitam | brahmdi-vchita sthna sura-siddhdi-sevitam ||58|| yogndr hi sad bhakty tasya dhynaika-tat-par | apsarobhi ca gandharvair ntya-gta-nirantaram ||59|| rmad-vndvana ramya prnanda-rasrayam | bhri-cintmais toyam amta rasa-pritam ||60|| vka guru-druma tatra surabh-vnda-sevitam | str lakm purua viu tad-daa-samudbhavam ||61|| tatra kaiora-vayasa nityam nanda-vigraham | gati-nya kallpa-smita-vaktra nirantaram ||62|| uddha-sattvai prema-prair vaiavais tad-vanritam | pra-brahma sukhe magna sphurat-tan-mrti-tan-mayam ||63|| matta-kokila-bhgdyai kjat-kala-manoharam | kapola-uka-sagtam unmattli-sahasrakam ||64|| bhujaga-atru-ntyhya sakalmoda-vibhramam | nn-varai ca kusumais tad-reu-paripritam ||65|| prendu-nitybhyudaya srya-mandusevitam | adukha dukha-viccheda jar-maraa-varjitam ||66|| akrodha gata-mtsaryam abhinnam anahaktam | prnandmta-rasam pra-prema-sukhravam ||67|| gutta mahad-dhma pra-prema-svarpakam | vkdi-pulakair yatra premnandru-varitam ||68|| ki puna cetan-yuktair viu-bhaktai kim ucyate | govindghri-raja sparn nitya vndvana bhuvi ||69|| sahasra-dala-padmasya vndraya varakam | yasya sparana-mtrea pthv dhany jagat-traye ||70|| guhyd guhyatara ramya madhye vndvana bhuvi | akara paramnanda govinda-sthnam avyayam ||71|| govinda-dehato'bhinna pra-brahma sukhrayam | muktis tatra raja spart tan-mhtmya kim ucyate ||72|| tasmt sarvtman devi hdi-stha tad vana kuru | vndvana-vihreu ka kaiora-vigraham ||73|| klind ckarod yasya kariky pradakim | ll-nirva-gambhra jala saurabha-mohanam ||74|| nandmta-tan-mira-makaranda-ghanlayam | padmotpaldyai kusumair nn-vara-samujjavalam ||75|| cakravkdi-vihagair maju-nn-kala-svanai | obhamna jala ramyantara gti-manoramam ||76|| tasyobhaya-ta-ramy uddha-kcana-nirmit | gag-koi-gu prokt yatra spara-varaka ||77|| kariky koi-guo yatra kr-rato hari | klind-karik kam abhinnam eka-vigraham ||78|| prvaty uvca govindasya kim carya saundarykta-vigraha |

tad aha rotum icchmi kathayasva day-nidhe ||79|| vara uvca madhye vndvane ramye-maju-majra-obhite | yojanrita-sad-vka-kh-pallava-maite ||80|| tan-madhye maju-bhavane yoga-pha samujjavalam | tad-aa-koa-nirma nn-dpti-manoharam ||81|| tasyopari ca mikya-ratna-sihsana ubham | tasmin naa-dala padma kariky sukhrayam ||82|| govindasya para sthna kim asya mahimocyate | rmad-govinda-mantra-stha-ballav-vnda-sevitam ||83|| divya-vraja-vayo-rpa ka vndvanevaram | vrajendra santataivarya vraja-blaika-vallabham ||84|| yauvanodbhinna-kaiora vayasdbhuta-vigraham | andim di sarve nanda-gopa-priytmajam ||85|| ruti-mgyam aja nitya gop-jana-manoharam | para dhma para rpa dvibhuja gokulevaram ||86|| ballav-nandana dhyyen nirguasyaika-kraam | surmanta nava svaccha yma-dhma manoharam ||87|| navna-nrada-re-susnigdha maju-kualam | phullendvara-sat-knti-sukha-spara sukhvaham ||88|| dalit jana-pujbha-cikkaa yma-mohanam | susnigdha-nla-kuilea-saurabha-kuntalam ||89|| tad-rdhva dakie kle yma-c-manoharam | nn-varojjvala rjac-chikhai-dala-maitam ||90|| mandra-maju-go-pucch-ca cru-vibhaam | kvacid bhad-dala-re-mukuenbhimaitam ||91|| aneka-mai-mikya-kira-bhaa kvacit | lollaka-vta rjat-koi-candra-samnanam ||92|| kastr-tilaka bhrjan-maju-go-rocannvitam | nlendvara-susnigdha-sudrgha-dala-locanam ||93|| ntyad-bhr-latlea-smita sci-nirkaam | sucrnnata-saundarya-nsgrti-manoharam ||94|| nsgra-gaja-muktu-mugdhkta-jagat-trayam | sindrrua-susnigdhdharauha-sumanoharam ||95|| nn-varollasat-svara-makarkti-kualam | tad-rami-puja-sad-gaa-mukurbha-lasad-dyutim ||96|| karotpala-sumandra-makarottasa-bhitam | r-vatsa-kaustubhoraska mukt-hra-sphurad-galam ||97|| vilasad-divya-mikya maju-kcana-miritam | kare kakaa-keyra kiki-kai-obhitam ||98|| maju-majra-saundarya-rmad-aghri-virjitam | karprguru-kastr-vilasac-candandikam ||99|| gorocandi-samira-divyga-rga-citritam | snigdha-pta-pa-rjat-prapad dolit janam ||100|| gambhra-nbhi-kamala roma-rj-nata-srajam |

suvtta-jnu-yugala pda-padma-manoharam ||101|| dhvaja-vajrkumbhoja-karghri-tala-obhitam | nakhendu-kiraa-re-pra-brahmaika-kraam ||102|| kecid vadanti tasya brahma cid-rpam advayam | tad-daa mah-viu pravadanti mania ||103|| yogndrai sanakdyai ca tad eva hdi cintyate | tri-bhaga lalitea-nirma-sra-nirmitam ||104|| tiryag-grva-jitnanta-koi-kandarpa-sundaram | vmsrpita-sad-gaa-sphurat-kcana-kualam ||105|| sahpgekaa-smera koi-manmatha-sundaram | kucitdhara-vinyasta-va-maju-kala-svanai ||106|| jagat-traya mohayanta magna prema-sudhrave | r-prvaty uvca parama kraa ka govindkhya mahat-padam ||107|| vndvanevara nitya nirguasyaika-kraam | tat tad rahasya-mhtmya kim carya ca sundaram ||108|| tad brhi devadevea rotum icchmy aha prabho | vara uvca yad-aghri-nakha-candru-mahimnto na gamyate ||109|| tan-mhtmya kiyad devi procyate tva mud u | ananta-koi-brahme ananta-triguocchraye ||110|| tat-kal-koi-koy-a brahma-viu-mahevar | si-sthity-din yukts tihanti tasya vaibhav ||111|| tad-rpa-koi-koy-a kal kandarpa-vigrah | jagan-moha prakurvanti tad-antara-sasthit ||112|| tad-deha-vilasat-knti-koi-koy-aako vibhu | tat-prakasya koy-aa-ramayo ravi-vigrah ||113|| tasya sva-deha-kiraai parnanda-rasmtai | parammoda-cid-rpair nirguasyaika-kraai ||114|| tad-aa-koi-koy-a jvanti kiratmak | tad-aghri-pakaja-dvandva-nakha-candra-mai-prabh ||115|| hu pra-brahmaopi kraa veda-durgamam | tad-aa-saurabhnanta-koy-ao viva-mohana ||116|| tat-spara-pupa-gandhdi-nn-saurabha-sambhava | tat-priy praktis tv dy rdhik ka-vallabh ||117|| tat-kal-koi-koy-a durgdys tri-gutmik | tasy aghri-rajasa spart koi-viu prajyate ||118|| || iti r-padma-pure ptla-khae vndvana-mhtmye kacaritre ekona-saptatitamo'dhyya ||1|| o)0(o

(2)

dvityo'dhyya
prvaty uvca yad-karanam etasya ye v priad prabho | tad aha rotum icchmi kathayasva day-nidhe ||1|| vara uvca rdhay saha govinda svara-sihsane sthitam | prvokta-rpa-lvaya divya-bhmbara-srajam ||2|| tri-bhag-maju-susnigdha gop-locana-trakam | tad-bhye yoga-phe ca svara-sihsanvte ||3|| pratyaga-rabhasve pradhn ka-vallabh | lalitdy prakty-a mla-prakt rdhik ||4|| samukhe lalit dev ymal vyu-koake | uttare rmat dhany ainy r-hari-priy ||5|| vikh ca tath prve aiby cgnau tata param | padm ca dakie pacn nair te kramaa sthit ||6|| yoga-phe kesargre cru candrvat priy | aau praktaya puy pradhn ka-vallabh ||7|| pradhna-praktis tv dy rdh candrvat sam | candrval citrarekh candr madana-sundar ||8|| priy ca r-madhumat candrarekh haripriy | oady praktaya pradhn ka-vallabh ||9|| vndvanevar rdh tath candrval priy | abhinna-gua-lvaya-saundary cru-locan ||10|| manohar mugdha-ve kior-vayasojjval | agretans tath cny gopa-kany sahasraa ||11|| uddha-kcana-pujbh suprasann sulocan | tad-rpa-hdayrhs tad-leasam utsuk ||12|| ymmta-rase magn sphurat-tad-bhva-mnas | netrotpalrcite ka-pdbje'rpita-cetasa ||13|| ruti-kanys tato dake sahasryuta-sayut | jagan-mugdhktkr hd-varti-ka-llas ||14|| nn-sattva-svarlpa-mugdhkta-jagat-tray | tatra gha-rahasyni gyantya prema-vihval ||15|| deva-kanys tata savye divya-ve rasojjval | nn-vaidigadhya-nipu divya-bhva-bharnvit ||16|| saundarytiayenhy kakti-manohar | nirlajjs tatra govinde tad-aga-sparanodyat ||17|| tad-bhva-magna-manasa smita-sci-nirka | mandirasya tato bhye priyay viadvte ||18|| samna-vea-vayasa samna-bala-pauru | samna-gua-karma samnbharaa-priy ||19|| samna-svara-sagta-veu-vdana-tat-par |

rdm pacime dvre vasudm tathottare ||20|| sudm ca tath prve kiki cpi dakie | tad-bhye svara-phe ca suvara-mandirvte ||21|| svara-vedy-antara-sthe tu svarbharaa-bhite | stokaka subhadrdyair goplair ayutyutai ||22|| gav-veu-vetra-vayo-vekti-svarai | tad-gua-dhyna-sayuktair gyadbhir api vihvalai ||23|| citrrpitai citra-rpai sadnandru-varibhi | pulakkula-sarvgair yogndrair iva vismitai ||24|| karaty ayobhir govindair asakhytair upvtam | tad-bhye svara-prkre koi-srya-samujjavale ||25|| catur-diku mahodyna maju-saurabha-mohite | pacime samukhe rmat-prijta-drumraye ||26|| tad-adhas tu svara-phe svara-maana-maite | tan-madhye mai-mikya-divya-sihsanojjvale ||27|| tatropari parnanda vsudeva jagat-prabhum | trigutta-cid-rpa sarva-kraa-kraam ||28|| indranla-ghana-yma nla-kucita-kuntalam | padma-patra-vilka makarkti-kualam ||29|| catur-bhuja tu cakrsi-gad-akhmbujyudham | dyantara-hita nitya pradhna puruottamam ||30|| jyot-rpa mahad-dhma-pura vana-mlinam | ptmbara-dhara snigdha divya-bhaa-bhitam ||31|| divynulepana rjac-citritga-manoharam | rukmi satyabhm ca ngnajit sulaka ||32|| mitravindnuvind sunand jmbavat priy | sul ca-mahil vsudeva-priys tata ||33|| udbhrjit priad vtayor bhakti-tat-par | uttare sumahodyne hari-candana-saraye ||34|| tatrdhastu svara-phe mai-maapa-maite | tan-madhye hema-nirma-dale sihsanojjavale ||35|| tatraiva saha revaty sakaraa-halyudham | varasya priyna tam abhinna-gua-rpiam ||36|| uddha-sphaika-saka raktmbuja-dalekaam | nla-paa-dhara snigdha divya-bh-srag-ambaram ||37|| madhu-pne sad-sakta madhu-ghrita-locanam | pravra-dakie bhge majunbhyantara-sthite ||38|| santna-vka-mle tu mai-mandira-maitam | tan-madhye mai-mikya-divya-sihsanojjvale ||39|| pradyumna carat deva tatropari sukha-sthitam | jagan-mohana-saundarya-sra-re-rastmakam ||40|| asitmbhoja-pujbham aravinda-dalekaam | divylakra-bhbhir divya-gandhnulepanam ||41|| jagan-mugdh-ktea-saundarycarya-vigraham | prvodyne mahraye sura-druma-samraye ||42|| tatrdhas tu svara-phe hema-maapa-maite |

tasya madhye sthire rjad-divya-sihsanojjvale ||43|| divyoay sama rmad-aniruddha jagat-patim | sndrnanda-ghana-yma susnigdha nla-kuntalam ||44|| subhrnnata-lat-bhag sukapola sunsikam | sugrva sundara vako manohara-manoharam ||45|| kirina kualina kaha-bh-vibhitam | maju-majra-mdhuryd atisaundarya-vigraham ||46|| priya-bhtya-gardhya yatra sagtaka-priyam | pra-brahma sadnanda uddha-sattva-svarpakam ||47|| tasyordhve cntarike ca viu sarvevarevaram | andim di cid-rpa cid-nanda para vibhum ||48|| triguttam avyakta nityam akayam avyayam | samegha-puja-mdhurya-saundarya-yma-vigraham ||49|| nla-kucita-susnigdha-kea-ptisundaram | aravinda-dala-snigdha-sudrgha-cru-locanam ||50|| kira-kualodgaa-uddha-sattvtmabhir vtam | tmrmai ca cid-rpais tan-mrti-dhyna-tat-parai ||51|| hdayrha-tad-dhynair nsgra-nyasta-locanai | kriyate'haituk bhakti kya-hd-vtti-bhitai ||52|| tat-savye yaka-gandharva-siddha-vidydhardibhi | sukntair apsara-saghair ntya-sagta-tat-parai ||53|| tad-aga-bhajana kma vchadbhi ka-llasai | tad-agre vaiavai sarvai cntarike sukhsane ||54|| prahlda-nraddyai ca kumra-uka-vaiavai | janakdyair lasad-bhvair hd-bhya-sphrti-tat-parai ||55|| pulakkula-sarvgai sphurat-prema-samkulai | rahasymta-sasiktair ardha-yugmkaro manu ||56|| mantra-cmai prokta sarva-mantraika-kraam | sarva-devasya mantr kaiora mantra-hetukam ||57|| sarva-kaiora-mantr hetu cmair manu | japa kurvanti manas pra-prema-sukhray ||58|| vchanti tat-padmbhoje nicala prema-sdhanam | tad-bhye sphaikdy-ucca-prvre sumanohare ||59|| kukumai sita-raktdyai catur-diku samkulai | ukla caturbhuja viu pacime dvra-plakam ||60|| akha-cakra-gad-padma-kirdi-vibhitam | rakta caturbhuja padma-akha-cakra-gadyudham ||61|| kira-kualoddpta-dvra-plakam uttare | gaura catur-bhuja viu akha-cakra-gadyudham ||62|| kira-kualdyai ca obhita vana-mlinam | prva-dvre dvra-pla gaura viu prakrtitam ||63|| ka-vara catur-bhu akha-cakrdi-bhaam | dakia-dvra-pla tu r-viu ka-varakam ||64|| r-ka-carita hy etad ya pahet prayata uci | uyd vpi yo bhakty govinde labhate ratim ||65||

|| iti r-padma-pure ptla-khae ka-carite saptatitamo'dhyya ||2|| o)0(o

(3)

ttyo'dhyya
r-devy uvca bhagavan sarva-bhtea sarvtman sarva-sambhava | devevara mah-deva sarvaja karukara ||1|| tvaynukampitaivha bhyopy hnukampay | trailokya-mohan mantrs tvay me kathit prabho ||2|| tena devena gopbhir mah-mohana-rpi | kena kena vieea cikre tad vadasva me ||3|| mah-deva uvca ekad vdayan v nrado muni-pugava | kvatram jya prayayau nanda-gokulam ||4|| gatv tatra mah-yoga-mayea vibhum acyutam | bla-nya-dhara deva-darana nanda-vemani ||5|| sukomala-pastra-hema-paryakikopari | ayna gopa-kanybhi prekama sad mudam ||6|| atva-sukumrga mugdha mugdha-vilokanam | visrasta-nla-kuila-kuntalvani-maalam ||7|| kicit smitkura-vyajad-eka-dvirada-kumalam | sva-prabhbhir bhsayanta samantd bhavanodaram ||8|| dig-vsasa samlokya so'tiharam avpa ha | sambhya gopati nandam ha sarva-prabhu-priya ||9|| nryaa-par tu jvana hy atidurlabham | asya prabhvam atula na jnantha kecana ||10|| bhava-brahmdayopy asmin rati vchanti vatm | carita csya blasya sarvem eva haraam ||11|| mud gyanti vanti cbhinandanti td | asmis tava sute'cintya-prabhve snigdha-mnas ||12|| nar santi na te vaibhava-bdh bhaviyati | muceha paralokecch sarv ballava-sattama ||13|| ekntenaika-bhvena ble'smin prtim cara | ity uktv nanda-bhavann nikrnto muni-pugava ||14|| tenrcito viu-buddhy praamya ca visarjita | athsau cintaymsa mah-bhgavato muni ||15|| asya knt bhagavat lakmr nryae harau | vidhya gopik-rpa krrtha rga-dhanvana ||16|| avayam avatr s bhaviyati na saaya | tm aha vicinomy adya gehe gehe vrajaukasm ||17|| vimyaiva muni-varo gehni vraja-vsinm | pravivetithir bhtv viu-buddhy supjita ||18|| sarve ballavdn rati nanda-sute parm | dv muni-vara sarvn manas praanma ha ||19|| gopln ghe bl dadara veta-rpim |

sa dv tarkaymsa ram hy e na saaya ||20|| pravivea tato dhmn nanda-sakhyur mahtmana | kasyacid gopa-varyasya bhnu-nmno gha mahat ||21|| arcito vidhivat tena sopy apcchan mah-man | sdho tvam asi vikhyto dharma-nihatay bhuvi ||22|| tavha dhana-dhnydi-samddhi savibhvaye | kaccit te yogya putro'sti kany v ubha-laka ||23|| yatas te krtir akhila loka vypya bhaviyati | ity ukto muni-varyea bhnur nya putrakam ||24|| mah-tejasvina dpta nradybhyavdayat | dv muni-varas ta tu rpepratima bhuvi ||25|| padma-patra-vilka sugrva sundara-bhruvam | cru-danta cru-kara sarvvayava-sundaram ||26|| ta samliya bhubhy snehri vimucya ca | tata sa-gadgada prha praayena mah-muni ||27|| nrada uvcaaya ius te bhavitsu sakh rma-kayo | vihariyati tbhy ca rtri divam atandrita ||28|| tata bhyata gopa-pravara muni-pugava | yad gantu mana cakre tatra iva bhnur abravt ||29|| eksti putrik devadeva patny-upam mama | kanyas ior asya jandha-badhirkti ||30|| utshd vddhaye yce tv vara bhagavattama | prasanna-di-mtrea susthirkuru-blikm ||31|| rutvaiva nrado vkya kautukka-mnasa | atha praviya bhavana luhant bhtale sutm ||32|| utthpy ke nidhytisneha-vihvala-mnasa | bhnur apy yayau bhakti-namro muni-varntikam ||33|| atha bhgavata-reha kasytipriyo muni | dv tasy para rpam adrutam adbhutam ||34|| abht prva-sama mugdho hari-prem mah-muni | vighya paramnanda-sindhum eka-rasyanam ||35|| muhrta-dvitaya tatra munir sc chilopama | munndra pratibuddhas tu anair unmlya locane ||36|| mah-vismayam pannas tm eva sthito'bhavat | antarhdi mah-buddhir evam eva vyacintayat ||37|| bhrnta sarveu lokeu may svacchanda-cri | asyrpea sad dv naiva ca kutracit ||38|| brahma-loke rudra-loka indra-loke ca me gati | na kopi obh-koy-aa kutrpy asyvilokita ||39|| mah-my bhagavat d ailendra-nandin | yasy rpea sakala muhyate sa-carcaram ||40|| spy asy sukumrg lakm npnoti karhicit | lakm sarasvat knti-vidydy ca vara-striya ||41|| chym api spanty asy kadcin naiva dyate |

vior yan mohin-rpa haro yena vimohita ||42|| may da ca tad api kuto'sy sada bhavet | tato 'sys tattvam jtu na me akti kathacana ||43|| anye cpi na jnanti pryeain hare priym | asy sandarand eva govinda-carambuje ||44|| y prema-rddhir abht s me bhta-prv na karhicit | eknte naumi bhavat darayitv tivaibhavam ||45|| kasya sambhavaty asy rpa parama-tuaye | vimyaiva munir gopa-pravara preya kutracit ||46|| nibhte parituva blik divya-rpim | api devi mah-yoga-myevari mah-prabhe ||47|| mah-mohana-divygi mah-mdhurya-varii | mahdbhuta-rasnanda-ithil-kta-mnase ||48|| mah-bhgyena kenpi gatsi mama dk-patham | nityam antarmukh dis tava devi vibhvyate ||49|| antar eva mah-nanda paritptaiva lakyase | prasanna madhura saumyam ida sumukha aanam ||50|| vyanakti paramcarya kam apy anta sukhodayam | raja sambandhi-kalik-aktis tat vtiobhane ||51|| si-sthiti-samhra-rpi tvam adhihit | tattva viuddha-sattvu-aktir vidytmik-par ||52|| paramnanda-sandoha dadhat vaiava param | k tvaycarya-vibhave brahma-rudrdi-durgame ||53|| yogndr dhyna-patha na tva spasi karhicit | icch-aktir jna-akti kriy-aktis taveitu ||54|| tava-mtram ity eva man me pravartate | my-vibhtayo'cintys tan myrbhaka-myina ||55|| pareasya mah-vios t sarvs te kalkal | nanda-rpi aktis tvam vari na saaya ||56|| tvay ca krate ko nna vndvane vane | kaumreaiva rpea tva vivasya ca mohin ||57|| truya-vayas spa kdk te rpam adbhutam | kda tava lvaya ll-hsekanvitam ||58|| hari-mnua-lobhena vapur carya-maitam | drau tad aham icchmi rpa te hari-vallabhe ||59|| yena nanda-suta ko moha samupaysyati | idn mama kruyn nija rpa mahevari ||60|| praatya prapannya prakayitum arhasi | ity ukt muni-varyea tad-anuvrata-cetas ||61|| mah-mhevar natv mahnanda-may parm | mah-prema-tarotkah-vykulg ubhekam ||62|| kamena govindam eva varayat sthitam | jaya ka mano-hri jaya vndvana-priya ||63|| jaya bhr-bhaga-lalita jaya veu-ravkula | jaya barhaktottasa jaya gop-vimohana ||64|| jaya kukuma-liptga jaya ratna-vibhaa |

kadha tvat-prasdena anay divya-rpay ||65|| sahita nava-truya mano-hri-vapu riy | vilokayiye kaiore mohana tv jagat-pate ||66|| eva krtayatas tasya tat-kad eva s puna | babhva dadhat divya rpam atyanta-mohanam ||67|| catur-dabda-vayas samita lalita param | samnavayasa cnys tadaiva vraja-blik ||68|| gatya veaymsur divya-bhmbara-sraja | munndra sa tu niceo babhvcarya-mohita ||69|| blys ts tad sakhya carambu-kaair munim | niicya bodhaymsur cu ca kpaynvit ||70|| muni-varya mah-bhga mah-yogevarevara | tvayaiva paray bhakty bhagavn harir vara ||71|| nnam rdhito devo bhaktn kma-praka | yad iya brahma-rudrdyair devai siddha-munvarai ||72|| mah-bhgavatai cnyair durdar durgampi ca | atyadbhuta-vayo-rpa-mohin hari-vallabh ||73|| kenpy acintya-bhgyena tava di-patha gat | uttihottiha viprare dhair yam lambya satvaram ||74|| en pradaki-ktya namaskuru puna puna | ki na payasi crvagm atyanta-vykulm iva ||75|| asminn eva kae nnam antardhna gamiyati | nnay saha salpa kathacit te bhaviyati ||76|| darana ca punar nsy prpsyasi brahma-vittama | ki tu vndvane kpi bhty aoka-lat ubh ||77|| sarva-kle'pi puphy sarva-dig-vypi saurabh | govardhand adrea kusumkhya-saras-tae ||78|| tan-mle hy ardha-rtre ca drakyasy asmn aeata | rutvaiva vacana ts sneha-vihvala-cetasm ||79|| yvat pradakiktya praamed daavan muni | muhrta-dvitaya bl nn-nirma-obhanm ||80|| hya bhnu provca nrada sarva-obhanm | eva prabhv bleya na sdhy daivatair api ||81|| ki tu yad gham etasy pada-cihna-vibhitam | tatra nryao deva svaya vasati mdhava ||82|| lakm ca vasate nitya sarvbhi sarva-siddhibhi | adya en varroh sarvbharaa-bham ||83|| devm iva par gehe raka-yatnena sattama | ity uktv manasaivain mah-bhgavatottama ||84|| tad-rpam eva sasmtya pravio gahana vanam | aoka-latik-mlam sdya muni-sattama ||85|| pratkamo dev t tatra ivgamana nii | sthito'tra prema-vikala cintayan ka-vallabhm ||86|| atha madhya-nibhge yuvatya paramdbhut | prva dv tathny ca vicitrbharaa-sraja ||87|| dv manasi sambhrnto daavat patito bhuvi |

parivrya muni sarvs t praviviu ubh ||88|| prau-kmopi sa muni kicit svbhimata priyam | nakat prema-lvaya-priya-bh-pradharita ||89|| athgat muni-reha ktjalim avasthitam | bhakti-bhr nata-grva sa-vismaya sa-sambhramam ||90|| suvintatama prha tatra iva karunvit | aokamlin nmn aoka-vana-devat ||91|| aokamliny uvcaaoka-kakaliky tu vasmy asy mah-mune | raktmbara-dhar nitya rakta-mlnulepan ||92|| rakta-sindra-kalik raktotpalavatasin | rakta-mikya-keyra-mukudi-vibhit ||93|| ekad priyay srdha viharantyo madhtsave | tatraiva milit gopa-blik citra-vsasa ||94|| aha coka-mlbhir gopa-vea-dhara harim | ram-rp cat sarv bhakty samyag apjayam ||95|| tata prabhti caits madhye tihmi sarvad | bhbhir vividhbhi ca toayitv ram-patim ||96|| partparam aha sarva vijnmha sarvata | go-gopa-gopikdn rahasya cpi vedmy aham ||97|| tava jijsita sarva hdi pratyabhibhitam | t devm adbhutkrm adbhutnanda-dyinm ||98|| hare priy hiraybh hrakojjvala-mudrikm | katha paymi lolk katha v tat-padmbujam ||99|| rdhyate'tibhaktyeti tvay brahman vimaritam | tatra te kathayiymi vttnta sumahtmanm ||100|| mnase sarasi sthitv tapas tvram upeyum | japat siddha-mantr ca dhyyat harim varam ||101|| munn kkat nitya tasy eva padmbujam | eka-saptati-shasra sakhytn mahaujasm ||102|| tat te'ha kathaymy adya tad rahasya para vane ||103|| iti r-padma-pure ptla-khae r-rdh-ka-mhtmye ekasaptatitamo'dhyya ||3|| o)0(o

(4)

caturtho'dhyya
vara uvca tad-ekgra-man bhtv u devi varnane | sd ugra-tap-nma munir eko dha-vrata ||1|| sgniko hy agni-bhaka ca cacrtyadbhuta tapa | jajpa parama jpya mantra pacadakaram ||2|| kma-mantrea puita kma kma-vara-pradt | kyeti-pada svh-sahita siddhida param ||3|| dadhyau ca ymala ka rsonmatta varotsukam | pta-paa-dhara veu karedharam arpitam ||4|| nava-yauvana-sampanna karanta pin priym | eva dhyna-para kalpa-atnte deham utsjan ||5|| sunanda-nma-gopasya kanybht sa mah-muni | sunandeti-samkhyt yv bibhrat kare ||6|| munir anya satya-tap iti khyto mah-vrata | sa-uka-patra bhukte ya prajajpa para manum ||7|| ratyanta kma-bjena puita ca dakaram | sa pradadhyau muni-vara citra-vea-dhara harim ||8|| dhtv ramy dor-vall-dvitaya kakaojjvalam | ntyantam unmadanta ca saliyanta muhur muhu ||9|| hasantam uccair nanda-taranta jaharmbare | dadhata veum jnu vaijayanty virjitam ||10|| svedmbha-kaa-sasikta-lala-valitnanam | tyaktv tyaktv sa vai deha tapas ca mah-muni ||11|| daa-kalpntare jto hy aya nanda-vand iha | subhadra-nmno gopasya kany bhadreti virut ||12|| yasy pha-tale divya vyajana paridyate | hari-dhmbhidhnas tu kacid sn mah-muni ||13|| sopy atapyat tapa kcchra nitya patraika-bhojanam | u siddhi-kara mantra viaty-ara prajaptavn ||14|| anantara kma-bjd adhyrha tad eva tu | my-tat-purato vyoma-hassga-dyuti-candrakam ||15|| tato dakara pacn namo yukta smardikam | dadhyau vndvane ramye mdhav-maape prabhum ||16|| uttna-yina cru-pallavstaraopari | kaycid atikmrta-ballavy-rakta-netray ||17|| vakoja-yugam cchdya vipulora-sthala muhu | sacumbyamna-ganta tpyamna-rada-cchadam ||18|| kalayanta priy dorbhy sahsa samuddbhutam | sa muni ca bahn dehs tyaktv kalpa-trayntare ||19|| sraga-nmno gopasya kanybhc chubha-laka | ragaveti vikhyt nipu citra-karmai ||20|| yasydanteu dyante citrit oa-bindava |

brahmavd muni kacij jblir iti viruta ||21|| sa tapa surato yog vicaran pthivm imm | sa ekasmin mahraye yojanyuta-vistte ||22|| yadcchaygato'payad ek vp suobhanm | sarvata sphik-bandha-ta svdu-jalnvitm ||23|| viksi-kamalmoda-vyun parilitm | tasy pacima-dig-bhge mle vaa-mahruha ||24|| apayat tpas kcit kurvant drua tapa | truya-vayas-yukt rpetimanoharm ||25|| candru-sadbhs sarvvayava-obhanm | ktv kai-tae vma-pi dakiatas tad ||26|| jna-mudr ca bibhrm animea-vilocanm | tyakt hra-vihr ca sunicalatay sthitm ||27|| jijsus t muni-varas tasthau tatra ata sam | tad-ante t samutthpya calit vinayn muni ||28|| apcchat k tvam carya-rpe ki v cariyasi | yadi yogya bhavet tarhi kpay vaktum arhasi ||29|| athbravc chanair bl tapastva-karit | brahma-vidyham atul yogndrair y vimgyate ||30|| sha hari-padmbhoja-kmyay sucira tapa | carmy asmin vane ghore dhyyant puruottamam ||31|| brahmnandena prha tennandena tpta-dh | tathpi nyam tmna manye ka-rati vin ||32|| idn atinirvi dehasysya visarjanam | kartum icchmi puyy vpikym ihaivatu ||33|| tac chrutv vacana tasy munir atyanta-vismita | patitv carae tasy kops-vidhi ubham ||34|| papraccha parama-prtas tyaktvdhytma-virocanam | tayokta mantram jya jagma mnasa sara ||35|| tato'tiducara cakre tapo vismaya-krakam | eka-pda-sthita srya nirnimea vilokayan ||36|| mantra jajpa parama pacaviati-varakam | dadhyau parama-bhvena kam nanda-rpiam ||37|| caranta vraja-vthu vicitra-gati-llay | lalitai pda-vinysai kvaayanta ca npuram ||38|| citra-kandarpa-cebhi sa-smitpga-vkitai | samohankhyay vay pacamrua-citray ||39|| bimbauhapuacumbinykallpair manojay | haranta vraja-rm mansi ca vapi ca ||40|| lathan-nvbhir gatya sahasligitgakam | divya-mlymbara-dhara divya-gandhnulepanam ||41|| ymalga-prabh-prair mohayanta jagat-trayam | sa eva bahu-devena samupsya jagat-patim ||42|| nava-kalpntare jt gokule divya-rpi | kany-pracaa-nmnas tu gopasytiyaasvina ||43|| citragandheti-vikhyt kumr ca ubhnan |

nijga-gandhair vividhair modayant dio daa ||44|| tm en paya kaly vndao madhu-pyinm | ageu sva-pati ktv rasvea-samkulm ||45|| asy stana-parivage hrai sarvair vihanyate | vaka-sthalt pracyavadbhi citra-gandhdi-saurabhai ||46|| apare muni-varys tu satata pta-mnas | vyu-bhaks tapas tepur japanta parama manum ||47|| smara kya kmrti-kaldi-vtti-line | gney-sahita ktv mantra pacadakaram ||48|| dadhyur muni-var ka-mrti divya-vibham | divya-citra-duklena pra-pna-kai-sthalm ||49|| mayra-picchakai kpta-cm ujjvala-kualm | savya-jaghnta dya dakia carambujam ||50|| bhramant sampu-ktya cru-hastmbuja-dvayam | kaka-dea-vinikipta-veu paricalat-pum ||51|| nandayant gopn nayanni mansi ca | paramcarya-rpea pravi raga-maape ||52|| prasna-vara gopbhi pryam ca sarvata | atha kalpntare deha tyaktv jt ihdhun ||53|| ys kareu dyante tak-rami-dpit | ratna-mlyni kaheu ratna-pupi veiu ||54|| muni ucirav nma suvaro nma cpara | kuadhvajasya brahmare putrau tau veda-pragau ||55|| rdhva-pdau tapo ghora tepatus tryakara manum | hr hasa iti ktvaiva japantau yata-mnasau ||56|| dhyyantau gokule ka blaka daa-vrikam | kandarpa-sama-rpea truya-lalitena ca ||57|| payantr vraja-bimbohr mohayantam anratam | tau kalpnte tan tyaktv labdhavantau jani vraje ||58|| suvra-nma gopasya sute parama-obhane | yayor haste pradyete srike ubharvi ||59|| jailo jagha-pta ca ght-karbureva ca | catvro munayo dhany ihmutra ca nisph ||60|| kevalenaika-bhvena prapann-ballav-patim | tepus te salile magn japanto manum eva ca ||61|| ram trayea puita smardy-anta-dakaram | dadhyu ca gha-bhvena ballavbhir vane vane ||62|| bhramanta ntya-gtdyair mnayanta manoharam | candanlipta-sarvga jap-pupvatasakam ||63|| kalhra-mlay vta nla-pta-pavtam | kalpa-traynte jts te gokule ubha-laka ||64|| ims t purato ramy upavi nata-bhruva | ys dharma-ktny eva valayni prakohake ||65|| vicitri ca ratndyair divya-mukt-phaldibhi | munir drgha-tapnm avyso'bht prva-kalpake ||66|| tat-putra uka ity eva muni khyto vara sudh |

sopi blo mah-prja sadaivnusmaran padam ||67|| vihya pit-mtrdi ka dhytv vana gata | sa tatra mnasair divyair upacrair ahar-niam ||68|| anhro'rcayad viu gopa-rpiam varam | ramay puita mantra japann adakaram ||69|| dadhyau parama-bhvena hari haima-taror adha | haima-maapiky ca hema-sihsanopari ||70|| sna hema-hastgrair dadhna hema-vaikm | dakiena bhrmayanta pin hema-pakajam ||71|| hema-varea-priyay parikptga-citrakam | hasantam atiharea payanta nijam ramam ||72|| harru-pra pulakcitga prasda ntheti vadann athoccai | daa-pramya papta bhmau savepamnas tri-jagad-vidhtu ||73|| ta bhakti-kma patita dharaym ysito'smti vadantam uccai | daa-pramasya bhujau ghtv paspara haropacitekaena ||74|| uvca ca priy-rpa labdhavanta uka hari | tva me priyatam bhadre sad tiha mamntike ||75|| mad-rpa cintayant ca premspadam upgat | dve ca mukhyatame gopyau samna-vayas ubhe ||76|| eka-vrate eka-nihe eka-nakatra-nman | tapta-jmbnada-prakhy tatra ivny tait-prabh ||77|| ek nidryamk par saumyyateka | so'rcayat paray bhakty te hare savya-dakie ||78|| sa kalpnte tanu tyaktv gokule'bhn mahtmana | upanandasya duhit nlotpala-dala-cchavi ||79|| seya r-ka-vanit pta--paricchad | rakta-colikay pr takumbha-ghaa-stan ||80|| dadhnrakta-sindra sarvgasyvaguhanam | svara-kuala-vibhrjad-gaa-de suobhanm ||81|| svara-pakaja-mlhy kukumlipta-sustan | yasy haste carvaya dyate harirpitam ||82|| veu-vdyti-nipu keavasya nieva | kena parituena kadcid gta-karmai ||83|| vinyast kambu-kahe'sy bhti gujvali ubh | paroke'pi ca kasya kntibhi ca smarrdit ||84|| sakhbhir vdayantbhir gyant susvara param | nartayet priya-veea veayitv vadhm imm ||85|| vra vra ca govinda bhvenligya cumbati | priysau sarva-gopn kasypy ativallabh ||86||

vetaketo suta kacid veda-vedga-praga | sarvam eva parityajya pracaa tapa sthita ||87|| murre sevita-pad sudh-madhura-ndinm | govindasya priy akti brahma-rudrdi-durgamm ||88|| bhajantm eka-bhvena riyam eva manoharm | dhyyan jajpa satata mantram ekdakaram ||89|| hasita sakala ktv batamyeu yojayan | knty-dibhir hasantbhir vsayanty abhito jagat ||90|| vasante vasatety eva mantrrtha cintayan sad | sopi kalpa-dvayenaiva siddho'tra janim ptavn ||91|| seya blyate putr kg kumala-stan | muktvali-lasat-kah uddha-kaueya-vsin ||92|| mukt-cchurita-majra-kakagada-mudrik | bibhrat kuale divye amta-srvi ubhe ||93|| vtta-kastrik ve-madhye sindra-binduvat | dadhn citraka bhle srdha candana-citrakai ||94|| y saiva dyate nt japant parama padam | sc candra-prabho nma rjari priya-darana ||95|| tasya ka-prasdena putro'bhn madhurkti | citradhvaja iti khyta kaumrvadhi-vaiava ||96|| sa rj susuta saumya susthira dvdabdikam | deayad dvijn mantra param adakaram ||97|| abhiicyamna sa iur mantrmta-mayair jalai | tat-kae bhpati prem natvodaru-prakalpita ||98|| tasmin dine sa vai bla uci-vastra-dhara uci | hra-npura-strdyair graivey gada-kakaai ||99|| vibhito harer bhaktim upaspymalaya | vior yatana gatv sthitvaikk vyacintayat ||100|| katha bhajmi ta bhakta mohana gopa-yoitm | vikranta sad tbhi klind-puline vane ||101|| ittham atykulamati cintayann eva blaka | athpa param vidy svapna ca samavpyata ||102|| st ka-pratikti puratas tasya obhan | il-may svara-phe sarva-lakaa-lakit ||103|| sbhd indvara-ym snigdha-lvaya-lin | tribhaga-lalitkra-ikha-piccha-bha ||104|| kjayant mud veu kcanm adhare'rpitm | daka-savya-gatbhy ca sundarbhy nievitm ||105|| vardhayant tayo kma cumbanleadibhi | dv citradhvaja ka tdg-vea-vilsinam ||106|| avanamya iras tasmai puro lajjita-mnasa | athovca harir daka-prvag preyas hasan ||107|| sa-lajja parama caina sva-arrsangatam | nirmytma-sama divya yuvat-rpam adbhutam ||108|| cintaya sva-arrea hy abheda mga-locane | atho tvad-aga-tejobhi spas tvad-rpam psyati ||109||

tata s padma-patrk gatv citradhvajntikam | nijgakais tad-agnm abheda dhyyat sthit ||110|| athsys tv aga-tejsi tad-aga paryaprayan | stanayor jyoti jtau pnau cru-payodharau ||111|| nitamba-jyoti jta roi-bimba manoharam | kuntala-jyoti kea-po'bht karayo karau ||112|| sarvam eva susampanna bhvsa-srag-dikam | kal-sukual jt saurabhenntar-tmani ||113|| dpd dpam ivlokya subhag bhuvi kanyakm | citradhvaj trap-bhagi-smita-obh manoharm ||114|| prem ghtv karayo s tm apaharan mud | govinda-vma-prva-sth preyas parirabhya ca ||115|| uvca tava dsya nma csy ca kraya | sev csyai vada prty yathbhirucit priym ||116|| atha citrakalety etan nma ctma-matena s | cakra cha sevrtha dhtv cpi vipacikm ||117|| sad tva nikae tiha gyasva vividhai svarai | gutman pranthasya tavya vihito vidhi ||118|| atha citrakal tv j ghtvnamya mdhavam | tat-preyasy ca caraa ghtv pdayo raja ||119|| jagau sumadhura gta tayor nanda-kraam | atha prtyopagh s kennanda-mrtin ||120|| yvat sukhmbudhau pr tvad evpy abudhyata | citradhvajo mah-prema-vihvala smara-tat-para ||121|| tam eva paramnanda mukta-kaho ruroda ha | tad rabhya rudann eva muktv hari-vicrakam ||122|| bhitopi pitrdyair naivvocad vaca kvacit | msa-mtra ghe sthitv nithe ka-saraya ||123|| nirgatyrayam acarat tapo vai muni-dukaram | kalpnte deham utsjya tapasaiva mah-muni ||124|| vraguptbhidhnasya gopasya duhit ubh | jt citrakalety eva yasy skandhe manohar ||125|| vipac dyate nitya sapta-svara-vibhit | upatihati vai vme ratna-bhgram adbhutam ||126|| dadhn dakie haste s vai ratna-patad-graham | ayam st pur sarva-tpasair abhivandita ||127|| muni puyarav nma kyapa sarva-dharmavit | pit tasy bhavac chaiva atarudryam anvaham ||128|| prastuvan deva-devea vivea bhakta-vatsalam | prasanno bhagavs tasya prvaty saha akara ||129|| caturdaym ardha-rtre pratyaka pradadau varam | tvat-putro bhavit ke bhaktimn bla eva hi ||130|| upanyame vare tasmai siddha-manus tv ayam | upadiaikaviaty yo may te nigadyate ||131|| gopla-vidy-nmya mantro vk-siddhi-dyaka | etat sdhaka-jihvgre ll-caritam adbhutam ||132||

ananta-mrtir yti svayam eva vara-prada | kma-my-ram-kaha-sendr dmodarojjval ||133|| madhye dakar procya punas t eva nirdiet | dakarokta-ydi-dhyna csya bravmy aham ||134|| prmta-nidher madhye dvpa jyotir-maya smaret | klindy veita tatra dhyyed vndvane vane ||135|| sarvartu-kusumasr vidruma-vallbhir vtam | naan-matta-ikhi-svna gyat-kokila-apadam ||136|| tasya madhye vasaty eka prijta-tarur mahn | khopakh-vistrai ata-yojanam ucchrita ||137|| tale tasytha vimale parito dhenu-maalam | tad-antar-maala gopa-bln veu-gim ||138|| tad-antare tu rucira maala vraja-subhruvm | nnopyana-pn mada-vihvala-cetasm ||139|| ktjali-pun ca maala ukla-vsasm | uklbharaa-bh prema-vihvalittmanm ||140|| cintayec chruti-kanyn ghatn vaca priyam | ratna-vedy tato dhyyed duklvaraa harim ||141|| rau ayna rdhy kadal-kakopari | tad-vaktra candra-susmera vkama manoharam ||142|| kicit kucita-vmghri veu-yuktena pin | vmenligya dayit dakea cibuka span ||143|| mah-mrakatbhsa mauktika-cchyam eva ca | puarka-vilka pta-nirmala-vsasam ||144|| barha-bhra-lasac-chra mukthra-manoharam | gaa-prnta-lasac-cru-makarkti-kualam ||145|| pda-tulas-mla kakagada-bhaam | npurair mudrikbhi ca kcy ca parimaitam ||146|| sukumratara dhyyet kiora-vayasnvitam | pj dakaroktaiva veda-laka puraskriy ||147|| ity uktvntardadhe devo dev ca girij sat | munir gatya putrya tathaivopadidea ha ||148|| puya-ravs tu tan mantra-grahad eva keavam | varaymsa vividhair jitv sarvn munn svayam ||149|| rpa-lvaya-vaidagadhya-saundarycarya-lakaam | tad ha-man blo nirgatya sva-ght tata ||150|| vyu-bhakas tapas tepe kalpnm ayuta-trayam | tad-ante gokule jt nanda-bhrtur ghe svayam ||151|| lavag iti tan-nma kegita-nirka | yasy haste pradyeta mukha mrjana-yantrakam ||152|| iti te kathit kcit pradhn ka-vallabh ||153|| hari-vividha-rasdyair yuktam adhyyam etad vraja vara-tanaybhi cru-hsekabhi | pahati ya iha bhakty phayed v manuyo vrajati bhagavata r-vsudevasya dhma ||154||

|| iti r-padma-pure ptla-khae r-ka-mhtmye dvisaptatitamo'dhyya ||4|| o)0(o

(5)

pacamo'dhyya
[mathur-mhtmyam] vara uvca yat tvay pam carya tan may bhita kramt | yatra muhyanti brahmdys tatra ko v na muhyati ||1|| tathpi te pravakymi yad ukta paramari | mah-rjam ambara viu-bhakta ivnvitam ||2|| badary-ramam sdya samsna jitendriyam | rj praamya tuva viu-dharma-vivitsay ||3|| veda-vysa mah-bhga sarvaja puruottamam | tva sasra-dupre paritrtum ihrhasi ||4|| viayeu viraktosmi namas tebhyo namokhilam | yat tat padam anudvigna saccidnanda-vigraham ||5|| para brahma parkam ankam anmayam | yat skt-ktya munayo bhavmbhodhi taranti hi ||6|| tatrha manaso nitya katha gatim avpnuym | vysa uvca atigopya tvay pa yan may na uka prati ||7|| gadita sva-suta ki tu tv vakymi hari-priyam | sd ida para viva yad rpa yat pratihitam ||8|| avyktam avyathita tad vara-maya u | may kta tapa prva bahu-vara-sahasrakam ||9|| phala-mla-palmbu-vyv-hra-nievi | tato mm ha bhagavn sva-dhyna-nirata hari ||10|| kasminn arthe cikr te vivits v mah-mate | prasannosmi vuva tva vara ca varadarabht ||11|| mad-darannta sasra iti satya bravmi te | tato 'ham abruva ka pulakotphulla-vigraha ||12|| tvm aha draum icchmi cakurbhy madhusdana | yat tat satya para brahma jagaj-yoni jagat-patim ||13|| vadanti vedairasa ckua ntham adbhutam | r-bhagavn uvca brahmaaiva pur pa prrthita ca yath pur ||14|| yad avocam aha tasmai tat tubhyam api kathyate | mm eke prakti prhu purua ca tathevaram ||15|| dharmam eke dhana caike mokam eke'kutobhayam | nyam eke bhvam eke ivam eke sadivam ||16|| apare vedairasi sthitam eka santanam | sad-bhva vikriy-hna sac-cid-nanda-vigraham ||17|| paydya darayiymi svarpa veda-gopitam | tato 'paya bhpa blam aha klmbuda-prabham ||18||

gopa-kanyvta gopa hasanta gopa-blakai | kadamba-mla sna pta-vsasam adbhutam ||19|| vana vndvana nma nava-pallava-maitam | kokila-bhramarrva mano-bhava-manoharam ||20|| nadm apaya klindm indvara-dala-prabhm | govardhanam athpaya ka-rma-karoddhtam ||21|| mahendra-darpanya-go-gopla-sukhvaham | goplam abal-saga-mudita veu-vdinam ||22| dvtiho hy abhava sarva-bhaa-bhaam | tato mm ha bhagavn vndvana-cara svayam ||23|| yad ida me tvay da rpa divya santanam | nikala nikraya nta sac-cid-nanda-vigraham ||24|| pra padma-palka nta paratara mama | idam eva vadanty ete ved kraa-kraam ||25|| satya nitya parnanda cid-ghana vata ivam | nity me mathur viddhi vana vndvana tath ||26|| yamun gopa-kany ca tath gopla-blak | mamvatro nityo'yam atra m saaya kth ||27|| mame hi sadrdh sarvajo'ha part para | sarva-kma ca sarve a sarvnanda part para ||28|| mayi sarvam ida viva bhti my vijmbhitam | tato'ham abruvande va jagat-kraa-kraam ||29|| k ca gopyas tu ke gop vko'ya kdo mata | vana ki kokildy ca nad keya giri ca ka ||30|| ko'sau veur mah-bhgo loknandaika-bhjanam | bhagavn ha m prta prasanna-vadanmbuja ||31|| gopyas tu rutayo jey co vai gopa-kanyak | deva-kany ca rjendra tapo-yukt mumukava ||32|| gopl munaya sarve vaikuhnanda-mrtaya | kalpa-vka kadambo'ya parnandaika-bhjanam ||33|| vanam nandakkhya hi mah-ptaka-nanam | siddh ca sdhy gandharv kokildy na saaya ||34|| kecid nanda-hdaya skd yamunay tanum | andir hari-dso'ya bh-dharo ntra saaya ||35|| veur ya uta vipra tavpi vidita tath | dvija sc chnta-mans tapa nti-paryaa ||36|| nmn devavrato dnta karma-ka-virada | sa vaiava-jana-vrta-madhya-vart kriy-para | ||37|| sa kadcana urva yajeo'stti bhpate | tasya geham athbhygd dvijo mad-gata-nicaya ||38|| sa mad-bhakta kvacit pj tulas-dala-vri | ktavs tad-ghe kicit phala mla nyavedayat ||39|| snna-vri-phala kicit tasmai maty dadau sudh | araddhaysmita ktv sopy aghd dvijanmana ||40|| tena ppena sajta veutvam atidruam | tena puyena tasytha madya-priyat gata ||41||

amun so'pi rjendra ketumn iva rjate | yugnte tad viu-paro bhtv brahma sampsyati ||42|| aho na jnanti nard uray pur mady param santanm | surendra-ngendra-munndra-sastut manoram t mathur purtanm ||43|| ky-dayo yadyapi santi puryas ts tu madhye mathuraiva dhany | yaj janma-mauj-vrata-mtyu-dhair n caturdh vidadhti muktim ||44|| yad viuddhs tapa-din jan ubhay dhyna-dhan nirantaram | tadaiva payanti mamottam pur na cn yath kalpa-atair dvijottam ||45|| mathur-vsino dhany mny api divaukasm | agaya-mahimnas te sarva eva catur-bhuj ||46|| mathur-vsino ye tu don payanti mnav | teu doa na payanti janma-mtyu-sahasrajam ||47|| adhun api te dhany mathur ye smaranti te | yatra bhtevaro devo mokada ppinm api ||48|| mama priyatamo nitya devo bhtevara para | ya kadpi mama prtyai na santyajati t pur ||49|| bhtevara yo na namen na pjayen na vsmared ducarito manuya | nain sa payen mathur mady svaya prak para-devatkhym ||50|| na katha mayi bhakti sa labhate ppa-prua | yo madya para bhakta iva sampjayen na hi ||51|| man-my-mohita-dhiya pryas te mnavdham | bhtevara na namanti na smaranti stuvanti ye ||52|| blakopi dhruvo yatra mamrdhana-tat-para | prpa sthna para uddha yatna-yukta pitmahai ||53|| t pur prpya mathur mady sura-durlabhm | khajo bhtvndhako vpi prn eva parityajet ||54|| vedavysa mah-bhga m kth saaya kvacit | rahasya veda-iras yan may te prakitam ||55|| ima bhagavat proktam adhyya ya pahec chuci | uyd vpi yo bhakty muktis tasypi vat ||56|| iti r-padma-pure ptla-khae

vndvandi-mathur-mhtmya-kathana nma trisaptatitamo'dhyya ||5|| o)0(o

(6)

aho'dhyya
vara uvca ekad rahasi rmn uddhavo bhagavat-priya | sanat-kumram eknte hy apcchat prada prabho ||1|| yatra krati govindo nitya nitya-surspade | gopganbhir yat sthna kutra v kda param ||2|| tat-tat-krana-vttntam anyad yad yat tad adbhutam | jta cet tava tat kathya sneho me yadi vartate ||3|| sanat-kumra uvca kadcid yamun-kle kasypi ca taros tale | suvttenopaviena bhagavat-pradena vai ||4|| yad raho'nubhavas tasya prthenpi mahtman | da kta ca yad yat tat prasagt kathita mayi ||5|| tat te'ha kathaymy etac chuvvahita param | ki tv etad yatra kutrpi na prakya kadcana ||6|| arjuna uvca akardyair viricy-dyair adam aruta ca yat | sarvam etat kpmbhodhe kpay kathaya prabho ||7|| ki tvay kathita prvam bhryas tava vallabh | ts t kati vidh deva kati v sakhyay puna ||8|| nmni kati v ts k v kutra vyavasthit | ts v kati karmi vayo-vea ca ka prabho ||9|| kbhi srddha kva v deva vihariyasi bho raha | nitye nitya-sukhe nitya-vibhave ca vane vane ||10|| tat sthna kda kutra vata parama mahat | kp cet td tan me sarva vaktum ihrhasi ||11|| yad apa may py evam ajta yad rahas tava | rtrtighna mah-bhga sarva tat kathayiyasi ||12|| r-bhagavn uvca tatsthna vallabhstmevihrastdomama | api pra-samnn satya pusm agocara ||13|| kathite dum utkah tava vatsa bhaviyati | brahmdnm adya yat ki tad anya-janasya vai ||14|| tasmd virama vatsaitat ki nu tena vin tava | eva bhagavatas tasya rutv vkya su-druam ||15|| dna pdmbuja-dvandve daavat patito'rjuna | tato vihasya bhagavn dorbhy utthpya ta vibhu ||16|| uvca parama-prem bhaktya bhakta-vatsala | tat ki tat kathane ntra draavya cet tvay hi yat ||17|| yasy sarva samutpanna yasym adypi tihati |

layam eyati t dev r-mat-tripura-sundarm ||18|| rdhya paray bhakty tasyai sva ca nivedaya | t vinaitat pada dtu na aknomi kadcana ||19|| rutvaitad bhagavad-vkya prtho harkulekaa | r-matys tripurdevy yayau r-pduk-talam ||20|| tatra gatv dadarain r-cintmai-vedikm | nn-ratnair viracitai sopnair atiobhitm ||21|| tatra kalpa-taru nn-pupai phala-bhavair natam | sarvartu-komala-dalai snavan-mdhvka-karai ||22|| varadbhir vyun lolai pallavair ujjval-ktam | ukai ca kokila-gaai srikbhi kapotakai ||23|| ll-cakorakai ramyai pakibhi ca ninditam | yatra gujad-bhga-rja-kolhala-samkulam ||24|| maibhir bhsvarair udyad-dvnala-manoharam | r-ratna-mandira divya tale tasya mahdbhutam ||25|| ratna-sihsana tatra mah-haimbhimohanam | tatra blrka-sak nnlakra-bhitm ||26|| nava-yauvana-sampann si-pa-dhanu-arai | rjac-catur-bhuja-lat suprasann manoharm ||27|| brahma-viu-mahedi-kira-mai-ramibhi | virjita-padmbhoj-maimdibhir vtm ||28|| prasanna-vadan dev varad bhakta-vatsalm | arjuno'ham iti jta praamya ca puna puna ||29|| vihitjalir eknte sthito bhakti-bharnvita | stasyopsita jtv prasda ca kp-nidhi ||30|| uvca kpay dev tasya smaraa-vihval | bhagavaty uvca ki v dna tvay vatsa kta ptrya durlabham ||31|| ia yajena kentra tapo v kim anuhitam | bhagavaty amal bhakti k v prk samuprjjit ||32|| ki vsmin durlabha loke ki v karma ubha mahat | prasdas tvayi yenya prapanne ca mud kila ||33|| ghtigha cnanya-labhyo bhagavat kta | naitd-martya-lokn na ca bh-tala-vsinm ||34|| svargin devatdn tapasvvara-yoginm | bhaktn naiva sarve naiva naiva ca naiva ca ||35|| prasdas tu kto vatsa tava vivtman yath | tad ehi bhaja buddhvaiva kula-kua saro mama ||36|| sarva-kma-prad dev tv anay saha gamyatm | tatra iva vidhivat sntv drutam gamyatm i ha ||37|| tadaiva tatra gatv sa sntv prthas tath gata | gata ta kta-snna nysa-mudrrpadikam ||38|| krayitv tato devy tasya vai dakia-rutau | sadya siddhi-kar bl vidy-nigadit par ||39|| ha-krrdha-pardvp dvity viva-bhit |

anuhna ca pj ca japan ca laka-sakhyakam ||40|| korakai kara-vr prayoga ca yath-tatham | nirvartya tam uvceda kpay paramevar ||41|| anenaiva vidhnena kriyat mad-upsanam | tato mayi prasanny tavnugraha-krat ||42|| tatas tu tatra paryantev adhikro bhaviyati | ity aya niyama prva svaya bhagavat kta ||43|| rutvaivam arjunas tena varma t samarcayat | tata pj japan caiva ktv dev prasdit ||44|| ktv tata ubha homa snna ca vidhin tata | kta-ktyam ivtmna prpta-prya-manoratham ||45|| kara-sth sarva-siddhi ca sa prtha samamanyata | asminn avasare dev tam gatya smitnan ||46|| uvca gaccha vatsa tvam adhun tad-ghntare | tata sa-sambhrama prtha samutthya mudnvita ||47|| asakhya-hara-prtm daavat t nanma ha | japta-stutay srdha devva yasya yrjuna ||48|| gato rdh-pati-sthna yat siddhair apy agocaram | tata ca saupdio golokd uparisthitam ||49|| sthira vyu-dhta nitya satya sarva-sukhspadam | nitya vndvana nma nitya-rsa-mahotsavam ||50|| apayat parama guhya pra-prema-rastmakam | tasy hi vacand eva locanair vkya tad-raha ||51|| vivaa patitas tatra vivddha-prema-vihvala | tata kcchrl labdha-sajo dorbhy utthpitas tay ||52|| sntvan-vacanais tasy kathacit sthairyam gata | tatas tapa kim anyan me kartavya vidyate vada ||53|| iti tad-daranotkah-bharea taralo'bhavat | tatas tay kare tasya dhtv tat-pada-dakie ||54|| pratipede sudeena gatv coktam ida vaca | snnyaitac chubha prtha viatva jala-vistaram ||55|| sahasra-dala-padma-stha-sasthna madhya-korakam | catu-sara catur-dhram carya-kula-sakulam ||56|| asyntare praviytha vieam iha payasi | etasya dakie dea ea ctra sarovara ||57|| madhu-mdhvka-pna yan nmn malaya-nirjhara | etac ca phullam udyna vasante madanotsavam ||58|| kurute yatra govindo vasanta-kusumocitam | yatrvatra kasya stuvanty eva div-niam ||59|| bhaved yat smarad eva mune svnte smarkura | tato 'smin sarasi sntv gatv prva-saras-taam ||60|| upaspya jala tasya sdhayasva manoratham | tatas tad-vacana rutv tasmin sarasi taj-jale ||61|| kalhra-kumudmbhoja-rakta-nlotpala-cyutai | pargai rajite maju-vsite madhu-bindubhi ||62|| tundile kalahasdi-ndair ndolite tata |

ratnbaddha-catus-tre mandnila-taragite ||63|| magne jalnta prthe tu tatra ivntardadhe'tha s | utthya parito vkya sambhrnt cru-hsin ||64|| sadya uddha-svara-rami-gaura-knta-tan-latm | sphurat-kiora-vary radendu-nibhnanm ||65|| sunla-kuila-snigdha-vilasad-ratna-kuntalm | sindra-bindu-kiraa-projjvallaka-paikm ||66|| unmlad-bhr-lat-bhagi-jita-smara-arsanm | ghana-ymala-sal-lola-khelal-locana-khajanm ||67|| mai kuala-tejou-visphurad-gaa-maalm | mla-komala-bhrjad-carya-bhuja-vallarm ||68|| arad-amburuh sarva-r-caura-pi-pallavm | vidagdha-racita-svara-kai-stra-ktntarm ||69|| kjat-kc-kalpnta-vibhrjaj-jaghana-sthalm | bhrjad-dukla-savta-nitamboru-sumandirm ||70|| ijna-mai-majra-sucru-pada-pakajm | sphurad-vividha-kandarpa-kal-kauala-linm ||71|| sarva-lakaa-sampann sarvbharaa-bhitm | carya-lalan-rehm tmna sa vyalokayat ||72|| visasmra ca yat kicit paurvadehikam eva ca | myay gopik-pra-nthasya tad-anantaram ||73|| iti kartavyat-mh tasthau tatra suvismit | atrntare'mbare dhra-dhvanir kasmiko'bhavat ||74|| anenaiva path subhru gaccha prva-sarovaram | upaspya jala tasya sdhaya sva-manoratham ||75|| tatra santi hi sakhyas te m sda vara-varini | t hi sampdayiyanti tatraiva varam psitam ||76|| iti daiv gira rutv gatv prva-saro'tha s | nn-prva-pravha ca nn-paki-samkulam ||77|| sphurat-kairava-kahlra-kamalendvardibhi | bhrjita padma-rgai ca padma-sopnasat-taam ||78|| vividhai kusumoddmair maju-kuja-lat-drumai | virjita-catus-tram upaspya sthit kaam ||79|| tatrntare kvaat-kc-maju-majra-rajitam | kikin jhaat-kra urvotkara-sampue ||80|| tata ca pramad-vndam carya-yuta-yauvanam | carylakti-nysam carykti-bhitam ||81|| adbhutgam aprva s pthag carya-vibhramam | citra-sambhaa citra-hasitloka-ndikam ||82|| madhurdbhuta-lvaya sarva-mdhurya-sevitam | cil-lvaya-gatna tam carykula-sundaram ||83|| carya-snigdha-saundaryam carynugrahdikam | sarvcarya-samudayam caryloka-ndikam ||84|| dv tat-paramcarya cintayant hd kiyat | pdguhenlikhant bhuva namrnan sthit ||85|| tatas ts sambhramo'bhd dn ca parasparam |

keya madya-jty cirenasta-kautuk ||86|| iti sarv samlokya jtavyeyam iti kaam | mantrya mantrabhij kautukd draum gat ||87|| gatya tsm ektha nmn priyamud mat | gir madhuray prty tm uvca manasvin ||88|| priyamudovca ksi tva kasya kanysi kasya tva pra-vallabh | jt kutrsi kensminn nt vgat svayam ||89|| etac ca sarvam asmka kathyat cintay kim u | sthne'smin paramnande kasypi dukham asti kim ||90|| iti p tay s tu vinayvanati gat | uvca susvara ts mohayant mansi ca ||91|| arjuna uvca k vsmi kasya kany v prajt kasya vallabh | nt kena v ctra ki vtha svayam gat ||92|| etat kicin na jnmi dev jntu tat puna | kathita ryat tan me mad-vkye pratyayo yadi ||93|| asyaiva dakie prve ekam asti sarovaram | tatrha sntum yt jt tatraiva sasthit ||94|| viamotkahit pact payant parito diam | ekam ka-sambhta dhvanim arauam adbhutam ||95|| anenaiva path subhru gaccha prva-sarovaram | upaspya jala tasya sdhaya sva-manoratham ||96|| tatra santi hi sakhyas te m sda vara-varini | t hi sampdayiyanti tatra te varam psitam ||97|| ity karya vacas tasya tasmd atra samgat | vida-hara-prtm cintkula-samkul ||98|| gatsya jala spv nn-vidha-ubha-dhvanim | araua ca tata pacd apaya bhavat par ||99|| etan mtra vijnmi kyena manas gir | etad eva may devya kathita yadi rocate ||100|| k yya tanuj ke kva jt kasya vallabh | tac chrutv vacana tasy s vai priyam udbravt ||101|| astv eva pra-sakhya sma tasyaiva ca vaya ubhe | vndvana-kalntha-vihra-drik sukham ||102|| t tma-mudits tena vraja-bl ihgat | et ruti-ga khyt et ca munayas tath ||103|| vaya ballavablhikathitstesvarpata | atra rdh-pater agt prv y preyastam ||104|| nitynitya-vihriyo nitya-keli-bhuva-car | e pra-ras dev e ca rasa-manthar ||105|| e raslay nma e ca rasavallar | rasa-pya-dhreyam e rasa-taragi ||106|| rasa-kallolin cai iya ca rasa-vpik |

anagasen eaiva iya cnaga-mlin ||107|| madayant iya bl e ca rasa-vihval | iya ca lalit nma iya lalita-yauvan ||108|| anaga-kusum cai iya madana-majar | e kalvat-nma iya ratikal smt ||109|| iya kmakal-nma iya hi kmadyin | ratilol iya bl iya bl ratotsuk ||110|| e carati sarvasva-rati-cintmais tv asau | nitynand kcid et nitya-prema-rasa-prad ||111|| ata para ruti-gas ts kcid im u | udgtai sugteya kalagt tv iya priy ||112|| e kalasurkhyt bleya kalakahik | vipacya kramapad e bahuhut mat ||113|| e bahuprayogeya khyt bahukalbal | iya kalvat khyt mat cai kriyvat ||114|| ata para muni-gas ts katipay iha | iyam ugratap nma e bahugu smt ||115|| e priyavrat nma suvrat ca iya mat | surekheya mat bl suparveya bahuprad ||116|| ratna-rekh tv iya khyt maigrv tv asau mat | supar ceyam kalp sukalp ratna-mlik ||117|| iya saudmin subhrr iya ca kmadyin | e ca bhogad khyt iya vivamat sat ||118|| e ca dhri dhtr sumedh kntir apy asau | apareya suparai matai ca sulaka ||119|| sudatya guavat cai saukalin mat | e sulocan khyt iya ca suman smt ||120|| arut ca sul ca rati-sukha-pradyin | ata para gopa-bl vayam atrgats tu y ||121|| ts ca paricyant kcid amburuhnane | asau candrval cai candrikeya ubh mat ||122|| e candrval candrarekheya candrikpy asau | e khyt candraml mat candrlik tv iyam ||123|| e candraprabhcandrakaleyamabalsmt | e varval varamleya maimlik ||124|| varaprabh samkhyt suprabheya maiprabh | iya hrval trmlinya ubh mat ||125|| mlatyam iya yth vsant navamallik | mallya navamallyam asau ephlik mat ||126|| saugandhikeya kastr padminya kumudvat | eaiva hi rasolls citravnd sam tv iyam ||127|| rambheyam urva cai surekh svararekhik | e kcanamleya satyasantatikpar ||128|| et parikt sarv paricey par api | sahitsmbhir etbhir vihariyasi bhmini ||129|| ehi prva-saras-tre tatra tv vidhivat sakhi |

snpayitvtha dsymi mantra siddhi-pradyakam ||130|| iti t sahas ntv snpayitv vidhnata | vndvana-kalntha-preyasy mantram uttamam ||131|| grhaymsa sakepd dk-vidhi-purasaram | para varua-bjasya vahni-bja-purasktam ||132|| caturtha-svara-sayukta nda-bindu-vibhitam | puita praavbhy ca trailokye ctidurlabham ||133|| mantra-grahaa-mtrea siddhi sarv prajyate | puracary-vidhir dhyna homa-sakhy-japasya ca ||134|| tapta-kcana-gaurg nnlakra-bhitm | carya-rpa-lvay suprasann vara-pradm ||135|| kalhrai karavrdyai campakai sarasruhai | sugandha-kusumair anyai saugandhika-samanvitai ||136|| pdyrghycamanyai ca dhpa-dpair manoharai | naivedyair vividhair divyai sakh-vndhtair mud ||137|| sampjya vidhivad dev japtv laka-manu tata | hutv ca vidhin stutv praamya daavad bhuvi ||138|| tata s sastut dev nimea-rahitntar | parikalpya nij chy myaytma-samhay ||139|| prve'tha preyas tatra sthpayitv bald iva | sakhbhir vt h uddhai pj-japdibhi ||140|| stavair bhakty pramai ca kpayvirabht tad | hema-campaka-varbh vicitrbharaojjval ||141|| aga-pratyaga-lvaya-llitya-madhurkti | nikalaka-arat-pra-kal-ntha-ubhnan ||142|| snigdha-mugdha-smitloka-jagat-traya-manohar | nijayprabhaytyanta dyotayant dio daa ||143|| abravd atha s dev varad bhakta-vatsal | devy uvca mat-sakhn vaca satya tena tva me priy sakh ||144|| samuttiha samgaccha kma te sdhaymy aham | arjun s vaco devy rutv ctma-manitam ||145|| pulakkura-mugdhg bpkula-vilocan | papta carae devy puna ca prema-vihval ||146|| tata priya-vad dev samuvca sakhm imm | pau ghtv mat-sage samvsya samnaya ||147|| tata priya-vad devy jay jta-sambhram | t tathaiva samdya sage devy jagma ha ||148|| gatvottara-saras-tre snpayitv vidhnata | sakalpdika-prva tu pjayitv yath-vidhi ||149|| r-gokula-kalntha-mantra tac ca susiddhidam | grhaymsa t dev kpay hari-vallabh ||150|| vrata gokula-nthkhya prva mohana-bhitam | sarva-siddhi-prada mantra sarva-tantreu gopitam ||151|| govinderita-vijsau dadau bhaktim acacalm |

dhyna ca kathita tasyai mantra-rja ca mohanam ||152|| ukta ca mohane tantre smtir apy asya siddhid | nlotpala-dala-yma nnlakra-bhitam ||153|| koi-kandarpa-lvaya dhyyed rsa-raskulam | priyavadm uvceda rahasya pvanecchay ||154|| r-rdhikovca asy yvad bhavet pra puracaraam uttamam | tvad dhi playain tva svadhn sahlibhi ||155|| ity uktv s yayau ka-pdmburuha-sannidhim | chym tma-bhavm tma-preyasn nidhya ca ||156|| tasthau tatra yath prva rdhik ka-vallabh | atra priyavaddet padmam aadala ubham ||157|| gorocanbhir nirmya kukumenpi candanai | ebhir nn-vidhair dravyai samirai siddhi-dyakam ||158|| likhitv yantra-rja ca uddha mantra tam adbhutam | ktv nysdika pdyam arghya cpi yath vidhi ||159|| nnartu-sambhavai pupai kukumair api candanai | dhpa-dpai ca naivedyais tmblair mukha-vsanai ||160|| vso'lakra-mlyai ca sampjya nanda-nandanam | parivrai sama sarvai syudha ca sa-vhanam ||161|| stutv praamya vidhivac cetas smaraa yayau | tato bhakti-vao devo yaod-nandana prabhu ||162|| smitvalokitpga-taragitataregitam | uvca rdhik dev tm nayaihuca ||163|| japt caiva s dev prasthpya rad sakhm | tm ninya sahas puro v surastmana ||164|| r-kasya purastt s sametya prema-vihval | papta kcan bhmau payant sarvam adbhutam ||165|| kcchrt kathacid utthya anair unmlya locane | svedmbha pulakotkampa-bhva-bhrkul sat ||166|| dadara prathama tatra sthala citra manoramam | tata kalpa-tarus tatra lasan-marakata-cchada ||167|| pravla-pallavair yukta komalo hema-daaka | sphaika-pravla-mla ca kmada kma-sampadm ||168|| prrthakbha-phaladas tasydho ratna-mandiram | ratna-sihsana tatra tatra-dala-padmakam ||169|| akha-padma-nidh tatra savypasavya-sasthitau | catur-diku yath sthna sahit kma-dhenava ||170|| parito nandanodyna malaynila-sevitam | tn caiva sarve kusumn manoharai ||171|| modair vsita sarva klguru-parjitam | makaranda-ka-vi-tala sumanoharam ||172|| makaranda-rassvda-mattn bhga-yoitm | vndao jhaktai avac caiva mukharitntaram ||173|| kalakah kapotn srik-uka-yoitm |

anys patrikntn kala-ndair ninditam ||174|| ntyair matta-mayrm kula smara-vardhanam | rasmbu-seka-sasatamjana-tanu-dyutim ||175|| susnigdha-nla-kuila-kayvsi-kuntalam | mada-matta-mayrdya-ikhabaddha-cakam ||176|| bhga-sevita-savyopakrama-pupvatasakam | lollakli-vilasat-kapoldara-kitam ||177|| vicitra-tilakoddma-bhla-obh-virjitam | tila-pupa-patagea-cacu-majula-nsikam ||178|| cru-bimbdhara manda-smita-dpita-manmatham | vanya-prasna-saka-graiveyaka-manoharam ||179|| madonmatta-bhramad-bhg-sahasra-kta-sevay | sura-druma-sraj rjan mugdha-pnsaka-dvayam ||180|| mukthra-sphurad-vaka sthala-kaustubha-bhitam | rvatsa-lakaa jnu-lambi-bhu-manoharam ||181|| gambhra-nbhi-pacsya-madhya-madhytisundaram | sujta-druma-sad-vttam adra-jnu-majulam ||182|| kakagada-majrair bhita bhaai parai | ptu-kalayvia-nitamba-ghaa-nyakam ||183|| lvayair api saundarya-jita-koi-manobhavam | veu-pravartitair gta-rgair api manoharai ||184|| mohayanta sukhmbhodhau majjayanta jagat-trayam | pratyaga-madanvea-dhara rsa-raslasam ||185|| cmara vyajana mlya gandha candanam eva ca | tmbla darpaa pna-ptra carvita-ptrakam ||186|| anyat kr-bhava yad yat tat sarva ca pthak pthak | rasla vividha yantra kalayantbhir dart ||187|| yath-sthna-niyuktbhi payantbhis tad-igitam | tan-mukhmbhoja-dattki-cacalbhir anukramt ||188|| rmaty rdhik-devy vma-bhge sa-sambhramam | rdhayanty tmblam arpayanty uci-smitam ||189|| samlokyrjun ysau madanvea-vihval | tatas t ca tath jtv hkeopi sarvavit ||190|| tasy pi ghtvaiva sarva-kr vanntare | yath-kma raho reme mah-yogevaro vibhu ||191|| tatas tasy skandha-dee-pradatta-bhuja-pallava | gatya rad prha pacime'smin sarovare ||192|| ghra snpaya tanvag kr-rnt mdu-smitm | tatas t rad dev tasmin kr-sarovare ||193|| snna kurvity uvcain s ca rnt tath karot | jalbhyantaram ptsau punar arjunat gata ||194|| uttasthau yatra devea rmad-vaikuha-nyaka | dv tam arjuna ko viaa bhagna-mnasam ||195|| myay pin spv prakta vidadhe puna | r-ka uvca

dhanajaya tvm ase bhavn priya-sakho mama ||196|| tvat-samo nsti me ko'pi raho-vett jagat-traye | yad rahasya tvay pam anubhta ca tat puna ||197|| kathyate yadi tat kasmai apa semn tad rjuna | sanatkumra uvca iti prasdam sdya apathair jta-niraya ||198|| yayau ha-mans tasmt svadhmdbhuta-sasmti | iti te kathita sarva raho yad gocara mama ||199|| govindasya tath csmai kathane apathas tava | vara uvca iti rutv vacas tasya siddhim aupagavir gata ||200|| nara-nryavsa vndrayam upvrajat | tatrste'dypi kasya nitya-ll-vihra-vit ||201|| nradenpi po'ha nbrava tad-rahasyakam | prpta tathpi teneda praktitvam upetya ca ||202|| tubhya yat tu may prokta rahasya sneha-krat | tan na kasmaicid khyeya tvay bhadre sva-yonivat ||203|| ima r-bhagavad-bhakta-mahimdhyyam adbhutam | ya pahec chuyd vpi sa rati vindate harau ||204|| iti r-padma-pure ptla-khae arjuny-anunayo nma catu-saptatitamo'dhyya ||6|| o)0(o

(7)

saptamo'dhyya
prvaty uvca vndvana-rahasya ca bahudh kathita vibho | kena puya-vieea nrada prakti gata ||1|| vara uvca ekadcarya-vttnta may jijsita pur | brahma kathita guhya ruta ka-mukhmbujt ||2|| nrada pavn mahya tadha prptavn idam | aha vaktu na aknomi tan-mhtmya kathacana ||3|| ki kurve apana tasya smtv sdmi mnase | iti rutv mama vaco durman so'bhavad yad ||4|| tad brahmam hya aham diavn priye | tvay yat kathita mahya nradya vadasva tat ||5|| brahm tad mama vaco niamya saha nrada | jagma ka-savidha natvpcchat tad eva tu ||6|| brahmovca kim ida dvtriad vana vndraya vi pate | rotum icchmi bhagavan yadi yogyosmi me vada ||7|| r-bhagavn uvca ida vndvana ramya mama dhmaiva kevalam | yatreme paava skd vk k narmar ||8|| ye vasanti mamntye te mt ynti mamntikam | atra y gopa-patnya ca nivasanti mamlaye ||9|| yoginyas ts tu eva hi mama dev parya | paca-yojanam eva hi vana me deva-rpakam ||10|| klindya suumnkhy parammta-vhin | yatra dev ca bhtni vartante skma-rpata ||11|| sarvato vypaka cha na tyakymi vana kvacit | virbhvas tirobhvo bhaved atra yuge yuge ||12|| tejo-mayam ida sthnam adya carma-cakum | rahasya me prabhva ca paya vndvana yuge ||13|| brahmdn devatn na dya tat kathacana | vara uvca tac chrutv nrado natv ka brahmam eva ca ||14|| jagmeha bhrloke miraka naimia vanam | tatrsau satkta cpi aunakdyair munvarai ||15|| pa cpy gato brahman kutas tvam adhun vada | tac chrutv nrada prha golokd gato'smy aham ||16|| rutv ka-mukhmbhojd vndvana-rahasyakam |

nrada uvca tatra nn-vidh pran kt caiva puna puna ||17|| samast manavas tatra yog caiva may rut | tn eva kathayiymi yath prana ca tattvata ||18|| aunakdaya cu vndraya-rahasya hi yad ukta brahma tvayi | tad asmka samcakva yady asmsu kp tava ||19|| nrada uvca kadcit saray-tre do'smbhi ca gautama | manasv ca mah-dukh cintkulita-cetana ||20|| m dv gautamo deva papta dhara-tale | uttiha vatsa vatseti tam uvcham eva hi ||21|| katha bhavn manasvti procyat yadi rocate | gautama uvca ruta tava mukhd eva ka-tattva ca tda ||22|| dvrakkhya mthurkhya rahasya bahuo may | vndvana-rahasya tu na ruta tvan-mukhmbujt ||23|| yato me manasa sthairya bhaviyati ca sad-guro | nrada uvca ida tu parama guhya rahasytirahasyakam ||24|| pur me brahma prokta tdg vndvanodbhavam | rahasya vada devea vndrayasya me pita ||25|| iti jijsita rutv kaa maun sa cbhavat | tato m''ha mah-viu gaccha vatsa prabhu mama ||26|| maypi tatra gantavya tvay saha na saaya | ity uktv m ghtv ca gato vio ca dhmani ||27|| mah-viau ca kathita mayokta yat tad eva hi | tac chrutv ca mah-viu svayambhuvam athdiat ||28|| tvam evdeato mahya ntv vai nrada munim | snnya viniyukvmu sarasy amta-sajake ||29|| mah-viu-samdia svayambhr m tathkarot | tatrmta-sara cha praviya snnam caram ||30|| tat-kat tat-sara pre yoit savidhe'bhavam | sarva-lakaa-sampann yoid-rptivismit ||31|| m dv t samyntm apccha ca muhur muhu | striya cu k tva kuta samyt kathaytma-viceitam ||32|| ts priya-kath rutv mayokta tan nimaya | kuta ko'ha samyta katha v yoid-kti ||33|| svapnavad dyate sarva ki v mugdhosmi bhtale |

tac chrutv mad-vaco dev provca madhura-svanai ||34|| vnd-nmn pur ceya ka-candra-priy sad | aha ca lalit dev turytt ca nikal ||35|| ity uktv ca mah-dev karu-sndra-mnas | m pratyha punar dev samgaccha may saha ||36|| any ca yoita sarv kapdaparya | t ca m pravadanty eva samgacchnay saha ||37|| tato'nu kacandrasya caturdakaro manu | kpay kathitas tasy devy cpi mahtmana ||38|| tatkad eva tat-smyam alabha vividhopam | tbhi saha gats tatra yatra ka santana ||39|| kevala saccidnanda svaya yoin-maya prabhu | yoid-nanda-hdayo dv m prbravn muhu ||40|| samgaccha priye knte bhakty m parirambhaya | reme vara-pramena tatra caiva dvijottama ||41|| tadokta ramaeena t dev rdhik prati | iya me praktis tatra csn nrada-rpa-dhk ||42|| ntvmta-saro ramya snnrtha saniyojaya | tay me ramaasynte gadita priya-bhitam ||43|| aha ca lalit dev rdhik y ca gyate | aha ca vsudevkhyo nitya kma-kaltmaka ||44|| satya yoit-svarpo'ha yoic cha santan | aha ca lalit-dev purp ka-vigrah ||45|| vayor antara nsti satya satya hi nrada | eva yo vetti me tattva samaya ca tath manum ||46|| sa samcra-saketa lalitvat sa me priya | ida vndvana nma rahasya mama vaigham ||47|| na prakya kad kutra vaktavya na paau kvacit | tato 'nurdhik dev m ntv tat-sarovare ||48|| sthitv s ka-candrasya carante gat puna | tato nimajjand eva nrado'ham upgata ||49|| v-hasto gna-paras tad-rahasya muhur mud | svayambhuva namasktya tatrg viu-pradam ||50|| svayambhuv tath da nokta kicit tad puna | iti te kathita vatsa sugopya ca may tvayi ||51|| tvaypi ka-candrasya kevala dhma citkalam | gopanya prayatnena mtur jra iva priyam ||52|| yath prokta may iye gautame sa-rahasyakam | tath bhavatsu krtsnyena kathita ctigopitam ||53|| yatra kutra kadcit tu prakya muni-pugav | tad po bhaved vipr ka-candrasya nicitam ||54|| ima kasya llbhir yutam adhyyam uttamam | ya pahec chuyd vpi sa yti parama padam ||55|| iti r-padma-pure ptla-khae vndvana-mhtmye nradynunaye

pacasaptatitamo'dhyya ||7|| o)0(o

(8)

aamo'dhyya
vara uvcaatra iupla nihata rutv dantavaktra kena yoddhu mathurm jagma ||1|| kas tu tac chrutv ratham ruhya tena saha mathurm yayau ||2|| atha ta hatv yamunm uttrya nanda-vraja gatv pitarv abhivdyvsya tbhy ligita sakalagopa-vddhn parivajya tn vsya bahu-vastrbharadibhis tatrasthn sarvn santarpaymsa ||3|| klindy puline ramye puyavka-samkre gopa-strbhir ahar-nia kr-sukhena tri-rtra tatra samuvsa ||4|| tatra sthale nanda-gopdaya sarve jan putradra-sahit pau-paki-mgdayo 'pi vsudeva-prasdena-divyarpa-dhar vimna-samrh parama loka vaikuham avpu || 5|| r-kas tu nanda-gopa-vrajaukas sarve nirmaya svapada dattv deva-gaai styamna rmat dvrvat vivea ||6|| tatra vasudevo grasena sakaraa-pradyumnniruddhkrrdibhi pratyaha sampjita oaa-sahasrdhika-mahibhi ca vivarpa-dharo divya-ratna-maya-lat-ghntareu sura-tarukusumcita-lakatara-paryakeu ramaymsa ||7|| eva hitrthya sarva-devn samasta-bh-bhra-vinya yaduvae'vatrya sakala-rkasa-vina kta-mahntam urvbhra nayitv nanda-vraja-dvrik-vsina sthvara-jagamn bhavabandhann mocayitv -paramevate yogi-dhyeye ramye dhmni sasthpya nitya divya-mahiydibhi sasevyamno vsudevo'khilevca ||8|| asda-vykta brahma karak-ghtayor iva | prakti-stho gun mukto dravbhtv diva gata ||9|| || iti r-padma-pure ptla-khae vndvana-mahtmye prvativa-savde asaptatitamo'dhyya ||8|| o)0(o

(9)

navamo'dhyya
prvaty uvca vistarea samcakva nmrtha-pada-gauravam | varasya svarpa ca tat-sthnn vibhtaya ||1|| tad vio parama dhma vyha-bheds tath hare | nirvkhyhi tattvena mama sarva surevara ||2|| vara uvca sre vndvane ka gop-koibhir vtam | tatra gag par aktis tat-stham nanda-knanam ||3|| nn-sukusummoda-samra-surabh-ktam | kalinda-tanay-divya-taraga-rga-talam ||4|| sanakdyair bhgavatai sasa muni-pugavai | hldi-madhurrvair go-vndair abhimaitam ||5|| ramya-srag-bhaopetair ntyadbhir blakair vtam | tatra rmn kalpa-tarur jmbnada-paricchada ||6|| nn-ratna-pravlhyo nn-mai-phalojjvala | tasya mle ratna-ved ratna-ddhiti-dpit ||7|| tatra tray-maya ratna-sihsanam anuttamam | tatrsna jaganntha triguttam avyayam ||8|| koi-candra-pratka koi-bhskara-bhsvaram | koi-kandarpa-lvaya bhsayanta dio daa ||9|| tri-netra dvi-bhuja gaura tapta-jmbnada-prabham | liyamam aganbhi sad mna ca sarvaa ||10|| brahmdyai sanakdyai ca dhyeya bhakta-vaktam | sad ghrita-netrbhir ntyantbhir mahotsavai ||11|| cumbantbhir hasantbhi liyantbhir muhur muhu | avpta-gop-dehbhi rutibhi koi-koibhi ||12|| tat-pdmbuja-mdhvka-cittbhi parito vtam | ts tu madhye y dev tapta-cmkara-prabh ||13|| dyotamn dia sarv kurvat vidyud-ujjval | pradhna y bhagavat yay sarvam ida tatam ||14|| si-sthity-anta-rp y vidyvidy-tray par | svarpa-akti-rup ca my-rp ca cinmay ||15|| brahma-viu-ivdn deha-kraa-kraam | carcara jagat sarva yan my-parirambhitam ||16|| vndvanevar nmn rdh dhtrnukrat | tm ligya vasanta ta mud vndvanevaram ||17|| anyonya-cumbanlea-madvea-vighritam | dhyyed eva ka-deva sa ca siddhim avpnuyt ||18|| mantra-rjam ima guhya tasya mantra ca mantra-vit | yo japec chuyd vpi sa mahtm sudurlabha ||19|| r indhak citrarekh ca candr madanasundar |

r-priy r-madhumat airekh haripriy ||20|| suvara-obh samoh prema-romca-rjit | vaivarya-sveda-sayukt bhvsakt priyavad ||21|| suvara-mlin nt sursa-rasik tath | sarva-str-jvan dna-vatsal vimalay ||22|| nipta-nma-py s rdh parikrtit | sudrgha-smita-sayukt tapta-cmkara-prabh ||23|| mrcchat-prema-nad rdh varalocanjan | my-mtsarya-sayukt dna-smrjya-jvan ||24|| suratotsava-sagrm citrarekh prakrtit | gaurg ntidrgh ca sad vdana-tat-par ||25|| dainynurga-naan mrcch-romca-vihval | hari-dakia-prva-sth sarva-mantra-priy tath ||26|| anaga-lobha-mdhury candr s parikrtit | sa-lla-manthara-gatir maju-mudrita-locan ||27|| prema-dhrojjvalkr dalitjana-obhan | knurga-rasik rsa-dhvani-samutsuk ||28|| ahakra-samyukt mukha-nindita-candram | madhurlpa-catur jitendriya-iromai ||29|| sundara-smita-sayukt s vai madana-sundar | vivikta-rsa-rasik ymyma-manohar ||30|| prem prema-kakea hare citta-vimohan | jitendriy jita-krodh s priy parikrtit ||31|| sutapta-svara-gaurg ll-gamana-sundar | smarottha-prema-romca-vaicitra-madhurkti ||32|| sundara-smita-sayukta-mukha-nindita-candram | madhurlpa-catur jitendriya-iromai ||33|| krtit s madhumat prema-sdhana-tat-par | samoha-jvara-romca-prema-dhr-samanvit ||34|| dna-dhli-vinod ca rsa-dhvani mah-na | airekh ca vijey gopla-preyas sad ||35|| ktm sottam ym madhu-pigala-locan | tat-pda-prema-samoht kvacit pulaka-cumbit ||36|| iva-kue ivnand nandin dehik-tae | rukmi dvravaty tu rdh vndvane vane ||37|| devak mathury tu jt me paramevar | candra-ke tath st vindhye vindhya-nivsin ||38|| vrasy vilk vimal puruottame | vndvandhipatya ca datta tasyai prasdat ||39|| kennyatra dev tu rdh vndvane vane | nitynanda-tanu aurir yo'arrti bhyate ||40|| vyv-agni-nka-bhmnm agdhihita-devat | nirpyate brahmaopi tath govinda-vigraha ||41|| sendriyopi yath sryas tejas nopalakyate | tath knti-yuta ka kla mohayati dhruvam ||42|| na tasya prkt mrtir medo-mssthi-sambhav |

yog caivevara cnya sarvtm nitya-vigraha ||43|| khinya deva-yogena karakghtayor iva | kasymita-tattvasya pda-pha na devat ||44|| vndvana-rajo vnde tatra syur viu-koaya | nanda-kirae vnda-vypta-viva-kal-nidhi ||45|| gutmattmani yath jvs tat-kiragak | bhuja-dvaya-vta ko na kadcic catur-bhuja ||46|| gopyaikay vtas tatra parikrati sarvad | govinda eva puruo brahmdy striya eva ca ||47|| tata eva svabhvoya prakter bhva vara | purua prakti cdyau rdh-vndvanevarau ||48|| prakter vikta sarva vin vndvanevaram ||49|| samudbhavenaiva samudbhaved ida bheda gata tasya vinato hi | svarasya no na hi vidyate tath matsydi-ne'pi na ka-vicyuti ||50|| trigudi-prapaco'ya vndvana-vihria | rmvbdhes-taragasya yathbdhir naiva jyate ||51|| na rdhik sam nr na ka-sada pumn | vaya para na kaiort svabhva prakte para ||52|| dhyeya kaioraka dhyeya vana vndvana vanam | ymam eva para rpam dir eva paro rasa ||53|| blya pacama-varnta paugaa daamvadhi | aa-pacaka-kaiora sm-pacadavadhi ||54|| yauvanodbhinna-kaiora nava-yauvanam ucyate | tad-vayas tasya sarvasva prapacam itarad-vaya ||55|| blya-paugaa-kaiora vayo vande manoharam | bla-gopla-gopla smara-gopla-rpiam ||56|| vande madana-gopla kaiorkram adbhutam | yam hur yauvanodbhinna-rman-madana-mohanam ||57|| akhatula-pya-rasnanda-mahravam | jayati rpater gha vapu kaiora-rpia ||58|| ekam apy avyaya prva ballav-vnda-madhyagam | dhyna-gamya prapayanti ruci-bhedt pthag-dhiya ||59|| yan nakhendu-rucir brahma dhyeya brahmdibhi surai | gua-trayam atta ta vande vndvanevaram ||60|| vndvana-paritygo govindasya na vidyate | anyatra yad vapus tat tuktrima tan na saaya ||61|| sulabha vraja-nr durlabha tan mumukum | ta bhaje nanda-snu yan-nakha-teja para manu ||62|| prvaty uvca bhukti-mukti-sph yvat pic hdi vartate | tvat prema-sukhasytra katham abhyudayo bhavet ||63||

vara uvca sdhu pa tvay bhadre yan me manasi vartate | tat sarva kathayiymi svadhn nimaya ||64|| smtv gun smaran nma gna vmana-rajanam | bodhayaty tmantmna satata premi lyate ||65|| iti r-padma-pure ptla-khae vndvana-mhtmye prvat-iva-savde r-ka-rpa-varana nma saptasaptatitamo'dhyya ||9|| o)0(o (10)

daamo'dhyya
prvaty uvca vaiavn ca yad dharma sarva tathya ca me vada | yat ktv mnav sarve bhavmbhodhi taranti hi ||1|| vara uvca atha dvdaadh uddhir vaiavnm ihocyate | ghopalepana caiva tath nu gamana hare ||2|| bhakty pradaki caiva pdayo odhana puna | pjrtha patra-pup bhaktyaivottolana hare ||3|| karayo sarva-uddhnm iya uddhir viiyate | tan-nma-krtana caiva gunm api krtanam ||4|| bhakty r-ka-devasya vacasa uddhir iyate | tat-kath-ravaa caiva tasyotsava-nirkaam ||5|| rotrayor netrayo caiva uddhi samyag ihocyate | pdodaka ca nirmlya mlnm api dhraam ||6|| ucyate irasa uddhi praatasya hare pura | ghra tasya pupder nirmlyasya tath priye ||7|| viuddhi syd antarasya ghrasypi vidhyate | yatra pupdika yac ca ka-pda-yugrpitam ||8|| tad eka pvana loke tad dhi sarva viodhayet | pj ca pacadh prokt ts bheda uva me ||9|| abhigamanam updna yoga svdhyya eva ca | ijy-paca-prakrrc kramea kathaymi te ||10|| tattvbhigamana nma devat-sthna-mrjanam | upale paca-nirmlya-drkaraam eva ca ||11|| updna nma gandha-pupdi-cayana tath | yogo nma sva-devasya svtmanaivtma-bhvan ||12|| svdhyyo nma mantrrthnusandh-prvako japa |

skta-stotrdi-pha ca hare sakrtana tath ||13|| tattvdi-strbhysa ca svdhyya parikrtita | ijy nma sva-devasya pjana ca yathrthata ||14|| iti paca-prakrrc kathit tava suvrate | sri-smpya-slokya-syujya-srpya-d kramt ||15|| prasagt kathayiymi lagrma-ilrcanam | keavde caturbhor dakiordhva-kara-kramt ||16|| akha-cakra-gad-padm keavkhyo gaddhara | nryaa padma-gad-cakra-akhyudhai kramt ||17|| mdhava cakra-akhbhy padmena gaday bhavet | gadbja-akha-cakr ca govindkhyo gaddhara ||18|| padma-akhri-gadine viu-rpya te nama | sa-akhbja-gad-cakra-madhusdana-mrtaye ||19|| namo gadri-akhbja-yukta-trivikramya ca | sri-kaumodak-padma-akha-vmana-mrtaye ||20|| cakrbja-akha-gadine nama rdhara-mrtaye | hkea-srigad-akha-padmin namostu te ||21|| sbja-akha-gad-cakra-padmanbhasva-mrtaye | dmodaraakha-gad-cakra-padmin namostu te ||22|| akhbja-cakra-gadine nama sakaraya ca | sri-akha-gadbjya vsudeva namostu te ||23|| akha-cakra-gadbjya dhta-pradyumna-mrtaye | namo'niruddhya gad-akhbjri-vidhrie ||24|| sbja-akha-gad-cakra-puruottama-mrtaye | namo'dhokaja-rpya gad-akhri-padmine ||25|| nsiha-mrtaye padma-gad-akhri-dhrie | padmri-akha-gadine namostv acyuta-mrtaye ||26|| sa-gadbjri-akhya nama r-ka-mrtaye | lagrma-il-dvra gata-lagna-dvi-cakra-dhk ||27|| uklbha-rekha obhhya sa deva r-gaddhara | lagna-dvi-cakro raktbha prva-bhgas tu pukala ||28|| sakarao'tha pradyumna skma-cakras tu ptaka | sudrgha-suira-cchidro hy aniruddhas tu vartula ||29|| nlo dvre tri-rekha ca atha nryao'sita | madhye gadkt rekh nbhi-padma mahonnatam ||30|| pthu-cakro nsiho ya kapilo yas tribinduka | athav paca-bindos tu pjana brahmacria ||31|| varha sa triligo yo viama-dvaya-cakraka | nlas tri-rekha sthlo'tha krma-mrti sa binduka ||32|| ka sa vartulvarta-puro dhta-phaka | rdhara paca-rekha ca vanaml gadkita ||33|| vmano vartulo nma madhya-cakra sa-nlaka | nn-varn eka-mrtinga-bhog tv anantaka ||34|| sthlo dmodaro nlo madhye cakra sa-nlaka | sakaraa-dvrakovyd atha brahm sulohita ||35|| sudrgha-rekh suira eka-cakrmbuja pthu |

pthu-cakra sthla-chidra ko bindu ca bindumn ||36|| hayagrvokukra paca-rekha sa-kaustubha | vaikuho mallavad bhti eka-cakram ayosita ||37|| matsyo drghmbujkro drgha-rekha ca pura | rma-cakro daka-rekho ya yma sa trivikrama ||38|| lagrma-dvraky sthitya gadine nama | ekena lakito yovyd gaddhr sudarana ||39|| lakm-nryao dvbhy tribhi caiva trivikrama | caturbhi ca catur-vyho vsudeva ca pacabhi ||40|| pradyumna abhir evvyt sakaraa ca saptabhi | puruottamo'abhi ca syn nava-vyho navo hita ||41|| davatro daabhir aniruddho'vatd atha | dvdatm dvdaabhir ata rdhvam anantaka ||42|| brahm catur-mukho da ka-maalu-srag-unnata | mahevara paca-vaktro daa-bhur vadhvaja ||43|| yath yudhas tath gaur caik ca sarasvat | mah-lakmr mtara ca padma-hasto divkara ||44|| gajsya ca gaja-skandha amukho nekadh ga | ete sthit sthpit syu prasde vtha pjit ||45|| dharmrtha-kma-mok hi prpyante puruea ca ||46|| || iti r-padma-pure ptla-khae lagrma-nirayo nma-saptatitamo'dhyya ||10|| o)0(o

(11)

ekdao'dhyya
vara uvca lagrme maau yantre maale pratimsu ca | nitya tu r-hare pj kevale bhavanena tu ||1|| gaakym eka-dee tu lagrma-sthala mahat | pa tad-bhava ptu lagrmam iti sthitam ||2|| lagrma-il-spart koi-janmgha-nanam | ki puna pjana tatra hare snidhya-kraam ||3|| lagrmaika-yajanc chata-lig-phala labhet | bahubhir janmabhi puyair yadi ka-il labhet ||4|| gopadena ca cihnena janus tena sampyate | dau il parketa snigdh reh ca mecakm ||5|| k madhyam prokt mir-mira-phala-prad | sad khe sthito vahnir mathanena prakyate ||6|| yath tath harir vyp lagrme pratyate | pratyaha dvdaa-il lagrmasya yo'rcayet ||7|| dvravaty il yukt sa vaikuhe mahyate | lagrma-ily tu gahvara lakate nara ||8|| pitaras tasya tihanti tpt kalpntaka divi | vaikuha-bhavana tatra yatra dvrvat-il ||9|| mto viu-pura yti tat-trtha yojana-trayam | japa pj ca homa ca sarva koi-gua bhavet ||10|| manaskma-sambha kroa-mtra na saaya | kakopi mti yti vaikuha-bhavana yata ||11|| lagrma-ily yo mlyam udghayen nara | vikret cnumant ca ya parknumodaka ||12|| sarve te naraka ynti yvat srya ca samplava | atas tad varjayed devi cakra-krayaa-vikrayam ||13|| lagrmodbhavo devo yo devo dvrakodbhava | ubhayo sagamo yatra muktis tatra na saaya ||14|| dvrakodbhava-cakrhyo bahu-cakrea cihnita | cakrsana-ilkra-cit-svarpo nirajana ||15|| namo'stv okra-rpya sadnanda-svarpie | lagrma-mah-bhga bhaktasynugraha kuru ||16|| tavnugraha-kmasya a-grastasya me prabho | ata para pravakymi tilakasya vidhi mud ||17|| yac chrutv mnav sarve viu-srpyam pnuyu | lale keava vidyt kahe r-puruottamam ||18|| nbhau nryaa deva vaikuha hdaye tath | dmodara vma-prve dakie ca trivikramam ||19|| mrdhni caiva hkea padmanbha ca phata | karayor yamun gag bhvo ka hari tath ||20|| yath sthneu tuyanti devat dvdasa smt |

dvdaaitni nmni kartavye tilake pahet ||21|| sarva-ppa-viuddhtm viu-loka sa gacchati | rdhva-puram rdhva-rekha lale yasya dyate ||22|| clopi sa uddhtm pjya eva na saaya | yasyordhva-pura dyeta na lale narasya hi ||23|| tad-darana na kartavya dv srya nirkayet | tri-pura yasya viprasya rdhva-pura na dyate ||24|| ta dvpy athav spv sa-caila snnam caret | sntarla prakartavya pura hari-padkti ||25|| nirantarla ya kuryd rdhva-pura dvijdhama | lale tasya satata una pdo na saaya ||26|| nsdi-kea-paryantam rdhva-pura suobhanam | madhye chidra-samyukta ta vidyd dhari-mandiram ||27|| vma-bhge sthito brahm dakie tu sad-iva | madhye viu vijnyt tasmn madhya na lepayet ||28|| vkydare jale vpi yo vidadhyt prayatnata | rdhva-pura mah-bhga sa yti param gatim ||29|| agnir pa ca ved ca candrdityau tathnila | vipr nityam ete hi kare tihanti dakie ||30|| gag ca dakie rotre nsiky hutana | ubhayor api saspart tat-kad eva udhyati ||31|| ktv caivodaka akhe vaiavn mahtmanm | tulas-mirita dadyt piben mrdhnbhivandayet ||32|| prnyt prokayed deha putra-mitra-parigraham | vio pdodaka pta koi-janmgha-nanam ||33|| tad eva-gua ppa bhmau bindu-niptant | jala-akha kare ktv stutv natv pradakiam ||34|| satata dhryate vri tenpta janmana phalam | akho yasya ghensti gha v garunvit ||35|| purato vsudevasya na sa bhgavata kalau | ynair v pdukbhir v yna bhagavato ghe ||36|| devotsavev asev ca apramas tad-agrata | ucchie caiva cauce bhagavad-vandandikam ||37|| eka-hasta-prama ca tat-purastt pradakiam | pda-prasraa cgre tath paryaka-sevanam ||38|| ayana bhakaa cpi mithy-bhaam eva ca | uccair bh mitho-jalpo rodanni ca vigraha ||39|| nigrahnugrahau caiva stru ca krra-bhaam | kevalvaraa caiva para-nind para-stuti ||40|| alla-bhaa caiva adho-vyu-vimokaam | aktau gauopacra ca anivedita-bhakaam ||41|| tat-tat-klodbhavn ca phaldnm anarpaam | viniyuktvaiasya pradna vyajanasya yat ||42|| spaktyana caiva para-nind para-stuti | gurau mauna nija-stotra devat-nindana tath ||43|| apardhs tath vior dvtriat parikrtit ||44||

apardha-sahasri kriyante'har-nia may | tavham iti m matv kamasva madhusdana ||45|| iti mantra samuccrya praamed daavad bhuvi | apardha-sahasri kamate sarvad hari ||46|| sya prtar dvijtn ruty-uktam aana tath | viu-bhaktvaiasya dina-ppt pramucyate ||47|| anna brahm raso viu khdayen m samuccaran | eva jtv tu yo bhukte so'nna-doair na lipyate ||48|| albu vartulkra masra ca sa-valkalam | tla ukla ca vntka na khded vaiavo nara ||49|| vavatthrka-patreu kumbh-tinduka-patrayo | kovidre kadambe ca na khded vaiavo nara ||50|| rvae varjayec chka dadhi bhdrapade tyajet | vine msi dugdha ca krttike cmia tyajet ||51|| dagdham anna tu jambra yad vior aniveditam | bja-pra ca ka ca pratyaka-lavaa tath ||52|| yadi daivc ca bhujta tad tan-nma sasmaret | haimantika sitsvinna dhnya mudgs til yav ||53|| kalpaka gunvr ka ca hila-mocik | klaka ca vstka mlaka raktaketarat ||54|| lavae sindhu-smudre gavye ca dadhi sarpi | payonuddhta-sra ca panasmra-hartak ||55|| pippal-jraka caiva ngaragaka-tinti | kadal-laval-dhtr-phalny aguam aikavam ||56|| ataila-pakva munayo haviynna pracakate | tulas-patra-pupdyair mlya vahati yo nara ||57|| viu tam api jnyt satya satya na saaya | dhtr-vka samropya viu-tulyo bhaven nara ||58|| kuruketra vijnyt srdha hasta-ata-trayam | tulas-kha-ghaitai rudrkkra-kritai ||59|| nirmit mlik kahe nidhyrcanam rabhet | tathmala-kaml ca samyak-pukara-mlikm ||60|| kahe ml ca yatnena dhrayed viu-pjaka | nirmlya tulas-ml irasy api ca dhrayet ||61|| nirmlya-candanengam akayet tasya nmabhi | lale ca gaddhry mrdhni cpa aras tath ||62|| nandaka caiva hn-madhye akha cakra bhuja-dvaye | akha-cakrnvito vipra mane mriyate yadi ||63|| prayge y gati prokt s gatis tasya nicit | yo dhtv tulas-patra iras viu-tat-para ||64|| karoti sarva-kryi phalam pnoti ckayam | tulas-kha-mlbhir bhita karma caran ||65|| pit devatn ca kta koi-gua bhavet | nivedya keave ml tulas-kha-nirmitm ||66|| vahate yo naro bhakty tasya nayati ptakam | pdydibhir athbhyarcya ima mantram udrayet ||67||

y d nikhilgha-sagha-aman sp vapu-pvan rogm abhivandit nirasan siktntaka-trsin | pratysatti-vidhyin bhagavata kasya saropit nyast tac-carae vimukti-phalad tasyai tulasyai nama ||68|| || iti r-padma-pure ptla-khae vndvana-mhtmye devvara-savde tilakdi-nirayo nma navasaptatitamo'dhyya ||11|| o)0(o

(12)

dvdao'dhyya
prvaty uvca ghore kali-yuge prpte viaya-grha-sakule | putra-dra-dhandyrtais tat katha dhryate vibho | tad-upya mah-deva kathayasva kp-nidhe ||1|| vara uvca harer nma harer nma harer nmaiva kevalam | hare rma hare ka ka keti magalam ||2|| eva vadanti ye nitya na hi tn bdhate kali | antarntara-karmi ktv nmni ca smaret ||3|| ka keti keti kety ha puna puna | man-nma caiva tvan-nma yojayitv vyatikramt ||4|| sopi ppt pramucyeta tlarer ivnala | jaydy etat tvay vpy athav r-abda-prvakam ||5|| tac ca me magala nma japan ppt pramucyate | div nii ca sandhyy sarva-kleu sasmaret ||6|| ahar nia smaran rma ka payati caku | aucir v ucir vpi sarva-kleu sarvad ||7|| nma-sasmarad eva sasrn mucyate kat | nnpardha-yuk tasya nmpi ca haraty agham ||8|| yaja-vrata-tapo-dna sga naiva kalau yuge | gag-snna harer nma nirapyam ida dvayam ||9|| haty-yuta ppa-sahasram ugra gurv-agan-koi-nievaa ca | steyn yathnyni hare priyea govinda-nmn na ca santi bhadre ||10|| apavitra pavitro v sarvvasth gatopi v | ya smaret pukka sa bhybhyantara uci ||11|| nma-sasmarad eva tath tasyrtha-cintant | sauvar rjat vpi tath pai srag-ktim ||12|| pdayo cihnit ktv pj caiva samrabhet | dakiasya padoguha-mle cakra bibharti ya ||13|| tatra namra-janasypi sasra-cchedanya ca | madhyamguli-mle tu dhatte kamalam acyuta ||14|| dhyt-citta-dvireph lobhanyti-obhanam | padmasydho-dhvaja dhatte sarvnartha-jaya-dhvajam ||15|| kanih-mlato vajra bhakta-ppaugha-bhedanam | prva-madhyekua bhakta-citte rabhasa-kraam ||16|| bhoga-sampan-maya dhatte yavam aguha-parvai | mle gad ca ppdri-bhedan sarva-dehinm ||17||

sarva-vidy-prakya dhatte sa bhagavn aja | padmdny api cihnni tatra dakea yat puna ||18|| vma-pde vaset so'ya bibharti karu-nidhi | tasmd govinda-mhtmya nanda-rasa-sundaram ||19|| uyt krtayen nitya sa nirmukto na saaya | msa-ktya pravakymi vio prti-kara param ||20|| jyehe tu snpana kuryc chr-vior yatnata uci | dainandina tu durita paka-msa-rtu-varajam ||21|| brahma-haty-sahasri jtjta-ktni ca | svara-steya-sur-pna-guru-talpyutni ca ||22|| koi-koi-sahasri hy upappni yni ca | sarvy atha praayanti pauramsy tu vsare ||23|| siced acyuta mrdhni tadaitat kalaodakam | purua-sktena mantrea pvamnbhir eva ca ||24|| nlikerodakentha tath tlaphalmbun | ratnodakena-gandhena tath pupodakena ca ||25|| pacopacrair rdhya yath vibhavavistarai | ghaghayainam aiti gha-vdya pradpayet ||26|| patitasya mah-dhvna-nyasta-ptaka-sacaye | phi m ppina ghora-sasrrava-ptinam ||27|| ya eva kurute vidvn brhmaa rotriya uci | sarva-ppai pramucyetaviuloka sagacchati ||28|| ha-uklaikdaykuryt svpa-mahotsavam | he ca ratha kuryc chrvae ravavidhim ||29|| bhdre ca janma-divasa upavsa-paro bhavet | prasuptasya parvartam vine msi krayet ||30|| utthna r-hare kuryd an yath viudrohakt | ubhe caivvine msi mah-my ca pjayet ||31|| sauvar rjat vpi viu-rp bali vin | his-dveau na kartavyau dharmtm viu-pjaka ||32|| krtike puya-mse ca kmata puyam caret | dmodarya dpa ca pru-sthne pradpayet ||33|| sapta-varti-pramena dpa syc catur-agula | paknte ca prakartavy dpa-mlvali ubh ||34|| mrgare site pake ahy ca sita-vastrakai | pjayej jagada ca brahma ca vieata ||35|| paue pupbhieka ca varjayec candana latham | sakrnty mgha-mse ca sdhivsita-tault ||36|| naivedya viave dadyd ima mantram udrayet | brhman bhojayed bhakty deva-deva-pura-sthitn ||37|| abhyarcya bhagavad-bhaktn dvij ca bhagavad-dhiy | ekasmin bhojite bhakte koir bhavati bhojit ||38|| vipra-bhojana-mtrea vyaga sga dhruva bhavet | pacamy ukla-pake tu snpayitv ca keavam ||39|| pjayitv vidhnena cta-pallava-sayutai | phala-crai ca vividhair vsitai paa-sdhitai ||40||

knana ramaya ca pradpta dpa-dpitam | drkeku-rambh-jambra-ngaraga ca pgakam ||41|| nlikera ca dhtr ca panasa ca hartakm | anyai ca vka-khaai ca sarvartu-kusumnvitai ||42|| anyai ca vividhai caiva phalapupasamanvitai | vitnai kusumoddmair vripraghaais tath ||43|| ctakhopakhbhi obhita chatracmarai | jayaketisasmtyapradakiapurassaram ||44|| vieata kali-yuge dolotsavo vidhyate | phlguneca caturdaymaameymasajake ||45|| athav pauramsy tupratipatsamdhisajake | pjayed vidhivad bhakty phalgu-crai catur-vidhai ||46|| sita-raktair gaura-ptai karprdi-vimiritai | haridrrgayogcca ragarpair manoharai ||47|| anyair vragarpai ca prayetparamevaram | ekday samrabhyapacamynta sampayet ||48|| pachni try-ahniv dolotsavo vidhyate | dakibhimukha ka dolamna saknnar ||49|| dv pardhanicayair muktstentra saaya | nikipyajalaptreca msimdhavasajake ||50|| sauvaraptreraupyevtmrevpyathammaye | toya-stha yo'rcayed deva lagrma-samudbhavam ||51|| pratim v mah-bhge tasya puya na gayate | damanropaa ktv r-viau ca samarpayet ||52|| vaikhe rvae bhdre kartavya v tad-arpaam | prve prve tu vtasthe damandiu karmasu ||53|| prakartavya vidhnena an yath niphala bhavet | vaikhe ca ttyy jala-madhye vieata ||54|| athav maale kuryn maape v bhad-vane | sugandha-candanenga supua ca dine dine ||55|| yath prayatnata kuryt kgasyeva puidam | candanguru-hrbera-ka-kukuma-rocan ||56|| jam smur caiva vior gandhaka vidu | tais tair gandha-yutai cpi vior agni lepayet ||57|| dha ca tulas-kha karprguru-yogata | athav kesarair yojya hari-candanam ucyate ||58|| ytr kle ca ye ka bhakty payanti mnav | na te punar vtti kalpa-koi-atair api ||59|| sugandha-miritais toyair deva-deva galanti ye | athav pupa-madhye tu sthpayej jagad-varam ||60|| vndvana tatra gatv upasktya phalni ca | viu-bhaktena yogyena bhojayet tad aeata ||61|| nrikelaphala bjakoa coddhtyadpayet | ghophala ca panasakoamuddhtyadpayet ||62|| dadhnvimirita cnna ghtenplutyadpayet | pcita piaka ppamadaaghtena ca ||63||

tailai ca itilasamirai phala pakva pradpayet | yadyadevtmana prta tattadyadpayet ||64|| datvnaivedyavastrdindadta katha cana | tyakta ca viumuddiyatadbhaktebhyovieata ||65|| ititekathita kicitsamsenamahevari | gopanya prayatnena svayonirivaprvati ||66|| r-ka-rpa-gua-varana-stra-vargabodhdhikra iha ced alam anya-phai | tat-prema-bhva-rasa-bhakti-vilsa-nma hreu cet khalu mana kim u kminbhi ||67|| tac cetas prabhajat vrajablakendra vndvana-kiti-tala yamun-jala ca | tal-lokantha-pada-pakaja-dhli-miralipta vapu kila vthgaru-candandyai ||68|| iti r-padma-pure ptla-khae um-mahevara-savde vndvanamhtmye atitamo'dhyya ||12|| o)0(o

(13)

trayodao'dhyya
aya cu stajvacira sdhor-kacaritmtam | tvayprakita sarva bhaktn bhavatraam ||1|| r-kall nikhil brhi dainandin prabho | yaykaritaysdhokebhaktirvivarddhate ||2|| guro i yasya mantrasyavidhna lakaa pthak | vadsmka mah-bhgatva hina parama suht ||3|| sta uvca ekad yamun-tre samsna jagad-gurum | nrada praipatyha devadeva sadivam ||4|| nrada uvca deva-deva mah-deva sarvaja jagadvara | bhagavaddharmatattvajakamantravid vara ||5|| kamantrmay labdhstvatto yeca pitu pare | tesarve sdhitstatvnmantrarjdayo may ||6|| bahuvarasahasraistukamlaphalin | ukaparmbuvyvdibhojinca nirin ||7|| str samdaranlpavarjinbhmiyin | kmdiagua jitvbhyendriyaniyamyat ||8|| eva kte'pinaivtmsantuomama akara | tadbrhi yatprasidhyetasaskrdyair vinprabho ||9|| sakduccradevadadtiphalam uttamam | yadiyogyosmi deveatadmekpay vada ||10|| iva uvca sdhu pa mah-bhga tvay loka-hitaii | sugopyamapivakymimantracintmai tava ||11|| rahasyn rahasya yadguhyn guhyam uttamam | namay kathita devyaingrajebhya purtava ||12|| vakymiyugala tubhya kamantramanuttamam | mantracintmairnmayugala dvayam eva ca ||13|| paryy asyamantrasya tath pacapadtica | gopjanapada vallabhnta tucaraniti ||14|| araa ca prapadyeca eapaca padtmaka | mantracintmai prokta oaromah-manu ||15|| namogopjanetyuktvvallabhbhy vadettata | padadvaytmakomantrodara khalukathyate ||16|| et pacapad japtvraddhayraddhaysakt | kapriy snnidhya gacchatyevana saaya ||17||

napura ca raapreknsyanysavidhikrama | nadeaklaniyamonrimitrdiodhanam ||18|| sarve 'dhikriactracal tmunvara | striya drdaya cpi jaamkdipagava ||19|| anyeh kirt ca puli d pukass tath | bhryavan ka k khasdy ppayonaya ||20|| da bhha kraparam pp paiunyatat-par | gobrhmadiha tromaho paptaknvit ||21|| jna vai rgyarahit ravadivivarjit | ete cnye ca sarve syur manor asydhikria ||22|| yadi bhaktir bhaved e ke sarvevarevare | taddhikria sarve nnyath muni-sattama ||23|| yjiko dna-nirata sarva-tantropasevaka | satyavd yatir vpi veda-vedga-praga ||24|| brahma-niha kulno v tapasv vrata-tat-para | atrdhikr na bhavet ka-bhakti-vivarjita ||25|| tasmd aka-bhaktya ktaghnya na mnine | na ca raddh-vihnya vaktavya nstikya ca ||26|| na curave vcya nsavatsara-sevine | r-ke'nanya-bhaktya dambha-lobha-vivarjine ||27|| kma-krodha-vimuktya deyam etat prayatnata | i caivham etasya gyatr chanda ucyate ||28|| devat ballav-knto mantrasya parikrtita | sa-priyasya harer dsye viniyoga udhta ||29|| cakrdyais tath mantrai pacgni prakalpayet | athavpi sva-bjena karga-nysakau caret ||30|| mantrasya prathamo varo bindun mrdhni bhita | gam ity eva bhaved bja nama aktir ihodit ||31|| antimrair dagni tair eva ca tathrcanam | gandha-pupdibhis tac ca jalair evpy asambhave ||32|| nysa-prva-vidhnena kartavya hari-tuaye | ata evsya mantrasya nysdy anye vadanti ca ||33|| sakd-uccrad eva kta-ktyatva-dyina | tathpi daadh nitya japdy-artha pravinyaset ||34|| atha dhyna pravakymi mantrasysya dvijottama | ptmbara ghana-yma dvibhuja vana-mlinam ||35|| barhi-barha-ktottasa ai-koi-nibhnanam | ghryamna-nayana karikrvatasinam ||36|| abhita candanentha madhye kukuma-bindun | racita tilaka bhle bibhrata maalktim ||37|| taruditya-saka kualbhy virjitam | gharmmbu-kaik-rjad-darpabha-kapolakam ||38|| priysya-nyasta-nayana ll-pgonnata-bhruvam | agra-bhga-nyasta-mukt-visphurat-procca-nsikam ||39|| daana-jyotsnayrjat-pakva-bimba-phaldharam | keyrgada-sad-ratna-mudrikbhir lasat-karam ||40||

bibhrata mural vme pau padma tathaiva ca | kc-dma-sphuran-madhya npurbhy lasat-padam ||41|| rati-keli-rasvea-capala capalekaam | hasanta priyay srdha hsayanta ca t muhu ||42|| ittha kalpa-taror mle ratna-sihsanopari | vndraye smaret ka sasthita priyay saha ||43|| vma-prve sthit tasya rdhik ca smaret tata | nla-colaka-savt tapta-hema-sama-prabhm ||44|| pacalenvtrdha-susmernana-pakajm | knta-vaktre nyasta-netr cakor-cacalekam ||45|| aguha-tarjanbhy ca nija-knta-mukhmbuje | arpayant pga-phala para-cra-samanvitam ||46|| mukthra-sphurac-crupnonnata-payodharm | ka-madhy pthu-ro kiki-jla-maitm ||47|| ratna-taka-keyra-mudr-valaya-dhrim | raat-kaaka-majra-ratna-pd gulyakm ||48|| lvaya-sra-mugdhg sarvvayava-sundarm | nanda-rasa-samagn prasann nava-yauvanm ||49|| sakhya ca tasy viprendra tat-samna-vayo-gu | tat-sevana-parbhvy cmara-vyajandibhi ||50|| atha tubhya pravakymi mantrrtha u nrada | bahiragai prapacasya svair mydi-aktibhi ||51|| antaragais tath nitya-vibhtais tai cid-dibhi | gopand ucyate gop rdhik ka-vallabh || dev ka-may prokt rdhik para-devat ||52|| sarva-lakm-svarp s khlda-svarpi | tata s procyate vipra hldinti manibhi ||53|| tat-kal-koi-koyaa-durgdys trigutmik | s tu skn mah-lakm ko nryaa prabhu ||54|| naitayor vidyate bheda svalpopi muni-sattama | iya durg har rudra ka akra iya ac ||55|| svitrya harir brahm dhmorsau yamo hari | bahun ki muni-reha vin tbhy na kicana ||56|| cid-acil-lakaa sarva rdh-ka-maya jagat | ittha sarva tayor eva vibhti viddhi nrada ||57|| na akyate may vaktu vara-koi-atair api | trailokye pthivm ny jambdvpa tato varam ||58|| tatrpi bhrata vara tatrpi mathur pur | tatra vndvana nma tatra gop-kadambakam ||59|| tatra rdh sakh-vargas tatrpi rdhik var | snidhydhikyatas tasy dhikya syd yathottaram ||60|| pthiv-prabhtn tu nnyat kicid ihoditam | sai hi rdhik gop-janas tasy sakh-gaa ||61|| tasy sakh-samhasya vallabhau pra-nyakau | rdh-kau tayo pd araa syd ihraye ||62|| prapadye gatavn asmi jvo'ha bha-dukhita |

so'ha ya araa prpto mama tasya yad asti ca ||63|| sarva tbhy tad-artha hi tad-bhogya nahy aha mama | ity asau kathito vipra mantrasyrtha samsata ||64|| yugalrthas tath nysa prapatti aragati | tmrpaam ime paca-paryys te mayodit ||65|| ayam eva cintanyo div-naktam atandritai ||66|| || iti r-padma-pure ptla-khae vndvana-mhtmye ektitamo'dhyya ||13|| o)0(o

(14)

caturdao'dhyya
iva uvca atha dk-vidhi vakye u nrada-tattvata | ravad eva mucyeta vin tasya vidhnata ||1|| viricyj jagat sarva vijya navara budha | dhytmikdi-trividha-dukham evnubhya ca ||2|| anityatvc ca sarve sukhn muni-sattama | dukha-pake vinikipya tni tebhyo vivarjita ||3|| virajya saster hnau sdhanni vicintayet | anuttama-sukhasypi samprptau bha-nirvta ||4|| nar dukaratva hi vijya ca mah-mati | bham rtas tato vipra m guru araa vrajet ||5|| nto vimatsara ke bhakto'nanya-prayojana | ananya-sdhana rmn kma-lobha-vivarjita ||6|| r-ka-rasa-tattvaja ka-mantra-vid vara | ka-mantrrayo nitya mantra-bhakta sad uci ||7|| sad-dharma-sako nitya sad-cra-niyojaka | samprady kp-pro virg gurur ucyate ||8|| evam di-gua prya urur guru-pdayo | gurau nitnta-bhakta ca mumuku iya ucyate ||9|| yat skt sevana tasya prem bhgavato bhavet | sa moka procyate prjair vedavedgavedibhi ||10|| ritya sva-guro pdau nija-vtta nivedayet | sa sandehn apktya bodhayitv puna puna ||11|| sva-pda-praata nta uru nija-pdayo | atiha-man iya manum adhypayet param ||12|| candanena mdvpi vilikhed bhu-mlayo | vma-dakiayor vipra akha-cakre yath kramam ||13|| rdhva-pura tata kuryd bhldiu vidhnata | tato mantra-dvaya tasya daka-kare vinirdiet ||14|| mantrrtha ca vadet tasmai yathvad anuprvaa | dsa-abda-yuta nma dhrya tasya prayatnata ||15|| tato 'tibhakty sa-sneha vaiavn bhojayed budha | r-guru pjayec cpi vastrlakaradibhi ||16|| sarvasva gurave dadyt tad-ardha vmah-mune | sva-deham api nikipya gurau stheyam akicanai ||17|| ya etai pacabhir vidvn saskrai saskto bhavet | dsya-bhg sa kasya nnyath kalpa-koibhi ||18|| akana cordhva-pura ca mantro nma-vidhraam | pacamo yga ity ukt saskr prva-sribhi ||19|| akana akha-cakrdyai sa-cchidra puram ucyate | dsa-abda-yuta nma mantro yugala-sajaka ||20|| guru-vaiavayo pj yga ity abhidhyate |

ete parama-saskr may te parikrtit ||21|| atha tubhya prapannn dharmn vakymi nrada | yn sthya gamiyanti hari-dhma-nar kalau ||22|| ittha guror labdha-mantro guru-bhakti-paryaa | sevamno guru nitya tat-kp bhvayet sudh ||23|| sat dharms tata iket prapannn vieata | svea-deva-dhiy nitya vaiavn paritoayet ||24|| tana bhartsana kmi-bhogyatvena yath striya | ghanti vaiavn ca tat-tad-grhya tath budhai ||25|| aihikymumik-cint naiva kry kadcana | aihika tu sad bhvya prvcarita-karma ||26|| mumika tath ka svayam eva kariyati | ato hi tat-kte tyjya prayatna sarvath narai ||27|| sarvopya-parityga kytmatayrcanam | sucira proite knte yath pati-parya ||28|| priynurgi dn tasya sagaika-kki | tad-gun bhvayen nitya gyaty api oti ca ||29|| r-ka-gua-lldi-smaradi tath caret | na puna sdhanatvena krya tat tu kadcana ||30|| cira proygata knta prpya knta-dhiy yath | cumbantvliyantva netrntena pibanty api ||31|| brahmnanda-gate vu sevate paray mud | rmad-arcvatrea tath paricared dharim ||32|| ananya-arao nitya tathaivnanya-sdhana | ananya-sdhanrthatvt syd ananya-prayojana ||33|| nnya ca pjayed deva na namet ta smaren na ca | na ca payen nagyec ca na ca nindet kadcana ||34|| nnyocchia ca bhujta nnya-ea ca dhrayet | avaiavn sambh-vandandi-vivarjayet ||35|| a-vaiavayor nind uyn na kadcana | karau pidhya gantavya aktau daa samcaret ||36|| ritya ctak vtti deha-ptvadhi dvija | dvayasyrtha bhvayitv stheyam ity eva me mati ||37|| sara-samudra-nadydn vihya ctako yath | tito mriyate vpi ycate v payodharam ||38|| evam eva prayatnena sdhanni vicintayet | svea-deva sad ycyo gatis tva me bhaver iti ||39|| svea-deva tadyn guror api vieata | nuklye sad stheya prtiklya vivarjayet ||40|| sakt prapanno vakymi kalya-guatntayo | vicintya vivased etau mm imv uddhariyata ||41|| sasra-sgarn ntha mitra-putra-ghkult | goptrau me yuvm eva prapanna-bhaya-bhajanau ||42|| yoha mamsti yat kicid iha-loke paratra ca | tat sarva bhavator adya caraeu samarcitam ||43|| aham asmy apardhnm layas tyakta-sdhana |

agati ca tato nthau bhavantv eva me gati ||44|| tavsmi rdhik-knta karma manas gir | ka-knte tavaivsmi yuvm eva gatir mama ||45|| araa v prapannosmi karu-nikarkarau | prasda kuruta dsya mayi due'pardhini ||46|| ity eva japat nitya sthtavya padya-pacakam | acird eva tad dsyam icchat muni-sattama ||47|| bhya-dharmmay hy ete sakepeopavarit | ntara paramo dharma prapannnm athocyate ||48|| ka-priy sakh-bhva samritya prayatnata | tayo sev prakurvta div naktam atandrita ||49|| ukto mantras tad-agni tath tasydhikria | tad-dharm ca tath tebhya phala mantrasya nrada ||50|| anutiha tvam apy etat tayor dsyam avpsyasi | svdhikra-kaye vipra sandeho ntra kacana ||51|| sakn-mtra-prapannya tavsmti ca ycate | nija-dsya harir dadyn na me'trsti vicra ||52|| atra te varayiymi rahasya paramdbhutam | ruta-prva may kt skd-bhagavata param ||53|| ea te kathito dharma ntaro muni-sattama | guhyd ea guhyatamo gopanya prayatnata ||54|| mantra-ratnam aha prva japan kailsa-mrdhani | dhyyan nryaa devam avasa gahane vane ||55|| tatas tu bhagavs tua prdursa mamgrata | vriyat vara ity ukte maypy udghya locane ||56|| do deva priy-srdha sasthito garuopari | praipatyvocam aha varada kamal-patim ||57|| yad-rpa te kpsindho paramnanda-dyakam | sarvnandraya nitya mrtimat sarvato'dhikam ||58|| nirgua nikraya nta yad brahmeti vidur budh | tad aha draum icchmi cakurbhy paramevara ||59|| tato mm ha bhagavn prapanna kamalpati | tad adya drakyase rpa yat te manasi kkitam ||60|| yamun pacime tre gaccha vndvana mama | ity uktvntardadhe deva priy-srdha jagat-pati ||61|| aham apy gatas tarhi yamunys taa ubham | tatra kam apaya ca sarva-devevarevaram ||62|| gopa-vea-dhara knta kiora-vayasnvitam | priy-skandhe suvinyasta-vma-hasta manoharam ||63|| hasanta hsayatan t madhye gop-kadambake | snigdha-megha-sambhsa kalya-gua-mandiram ||64|| prahasya ca tata ko mm hmta-bhaa | aha te darana yto jtv rudra tavepsitam ||65|| yad adya me tvay dam ida rpam alaukikam | ghanbhtmala-prema-saccidnanda-vigraham ||66|| nrpa nirgua vypi kriy-hna part-param |

vadanty upaniat-sagh idam eva mamnagham ||67|| prakty-uttha-gubhvd anantatvt tathevaram | asiddhatvn mad-gun nirgua m vadanti hi ||68|| adyatvn mamaitasya rpasya carma-caku | arpa m vadanty ete ved sarve mahevara ||69|| vypakatvc cid-aena brahmeti ca vidur budh | akarttvt prapacasya nikraya m vadanti hi ||70|| my-guair yato me kurvanti sarjandikam | na karomi svaya kicit sy-dikam aha iva ||71|| aham s mah-deva gopn prema-vihvala | kriyntara na jnmi ntmnam api nrada ||72|| viharmy anay nityam asy prema-vakta | im tu mat-priy viddhi rdhik para-devatm ||73|| asy ca parita paya sakhya ata-sahasraa | nity sarv im rudra yathha nitya-vigraha ||74|| gop gvo gopik ca sad vndvana mama | sarvam etan nityam eva cidnanda-rastmakam ||75|| idam nanda-kandkhya viddhi vndvana mama | yasmin pravea-mtrea na puna sasti viet ||76|| mad-vana prpya yo mha punar anyatra gacchati | sa tmah-bhaved eva satya satya mayoditam ||77|| vndvana parityajya naiva gacchmy aha kvacit | nivasmy anay srdham aham atraiva sarvad ||78|| ity eva sarvam khyta yat te rudra hdi sthitam | kathayasva mamedn kim anyac chrotum icchasi ||79|| tatas tam abravande vam aha ca muni-sattama | das tva katha labhyas tam upya vadasva me ||80|| tato mm ha bhagavn sdhu rudra tavoditam | atiguhyatama hy etad gopanya prayatnata ||81|| sakd v prapanno yas tyaktopya upsate | gop-bhvena devea sa mm eti na cetara ||82|| sakd v prapanno v mat-priymekikm uta | sevatenanya-bhvena sa mm eti na saaya ||83|| yo mm eva prapanna ca mat-priy na mahevara | na kadpi sa cpnoti mm eva te mayoditam ||84|| sakd eva prapanno yas tavsmti vaded api | sdhanena vinpy eva mm pnoti na saaya ||85|| tasmt sarva-prayatnena mat-priy araa vrajet | ritya mat-priy rudra m vakartum arhasi ||86|| ida rahasya parama may te parikrtitam | tvaypy etan mah-deva gopanya prayatnata ||87|| tvam apy en samritya rdhik mama vallabhm | japan me yugala mantra sad tiha madlaye ||88|| iva uvca ity uktv dakie kare mama ko day-nidhi |

upadiya para mantra saskr ca vidhya hi ||89|| sa-gaontardadhe vipra tatraiva mama payata | aham apy atra tihmi tad rabhya nirantaram ||90|| sarvam etan may tubhya sgam eva prakrtitam | adhun vada viprendra ki bhya rotum icchasi ||91|| || iti r-padma-pure ptla-khae vndvana-mhtmye dvyatitamo'dhyya ||14|| o)0(o

(15)

pacadao'dhyya
nrada uvca bhagavan sarvam khyta yad yat pa may guro | adhun rotum icchmi bhva1-mrgam anuttamam ||1|| iva uvca sdhu vipra tvay pa sarva-loka-hitaii | rahasyam api vakymi tan me nigadata2 u ||2|| dsya sakhya pitarau preyasya ca harer iha | sarve nity muni-reha vasanti gua-lina ||3|| yath prakaa-lly pureu prakrtit | tath te nitya-lly santi vndvane bhuvi ||4|| gamangamane nitya karoti vana-gohayo | gocraa vayasyai ca vin'sura-vightanam ||5||3 parakybhimninyas tath tasya priy-jan | pracchannenaiva4 bhvena ramayanti nija-priyam ||6|| tmna cintayet tatra ts madhye manoramm | rpa-yauvana-sampann kior pramadktim ||7|| nn-ilpa-kalbhij ka-bhognurpim | prrthitm api kena tatra bhoga-par-mukhm ||8|| rdhiknucar tatra5 tat-sevana-paryam | kd apy adhika prema rdhiky prakurvatm ||9|| prtynudivasa yatnt tayo sagama-krim | tat-sevana-sukhhlda-bhventi6sunirvtm ||10|| ity tmna vicintyaiva tatra sev samcaret | brhma muhrtam rabhya yvat syt tu mah-ni ||11|| nrada uvca harer dainandin7 ll rotum icchmi tattvata | llm ajnat sevyo manas tu katha hari ||12|| iva uvca nha jnmi t ll harer nrada tattvata | vnd-devm ito gaccha s te ll pravakyati ||13|| avidra ita sthnt ke-trtha-sampata |
1 2 3 4 5 6 7

raganigadita Verses 3-5 not in Dhyanachandra. pracureaiva nityam sukhsvda-bhare atra gat

sakh-sagha-vt sste govinda-paricrik ||14|| sta uvca ity uktas ta parikramya ho natv puna puna | vndrama jagmtha8 nrado muni-sattama ||15|| vndpi nrada dv praamya ca puna puna | uvca ca muni-reha katham atrgatis tava ||16|| nrada uvca tvatto veditum icchmi naityaka carita hare | taddito mama brhi yadi yogyosmi obhane ||17|| vndovca rahasyam api vakymi ka-bhaktosi nrada | na prakya tvaypy etad guhyd guhyatara mahat ||18||9 madhye vndvane ramye pacat-kuja-maite | kalpa-vka-nikuje tu divya-ratna-maye ghe ||19|| nidritau tihatas talpe niviligitau mitha | mad-j-kribhi pact pakibhir bodhitv api ||20|| ghliganajnandam10 ptau tad-bhaga-ktarau | na mana kurutas talpt samutthtu mang api ||21|| tata ca srik-saghai ukdyai parito muhu | bodhitau vividhair vkyai sva-talpd udatihatm ||22|| upaviau tato dv sakhyas talpe mudnvitau | praviya sev kurvanti tat-kle hy ucit tayo11 ||23|| puna ca srik-vkyais tv utthya sva-talpata | gacchata sva-sva-bhavana bhty-utkahkulau tata ||24||12 prta ca bodhito mtr talpd utthya satvara | ktv ko danta-kha baladeva-samanvita ||25|| mtrnumodito yti gol sakhibhir vta13 | rdhpi bodhit vipra vayasybhi sva-talpata ||26|| utthya danta-khdi-ktvbhyaga samcaret | snna-ved tato gatv snpit s nijlibhi14 ||27|| bh-ghe vrajet tatra vayasy bhayanty api | bhaair vividhair divyair gandha-mlynulepanai ||28|| tata sakh-janais tasy var samprrthya yatnata | kartu15 hyate svanna sa-sakh s yaoday ||29||
8 9

jagmsau atha ninta-sev 10 ghligana-nirbhedam 11 praviya cakrire sev tat-klasyocit tayo 12 iti ninta-sev | atha prta-sev | 13 dohanotsuka 14 lalitdibhi 15 paktu

nrada uvca katham hyate devi pkrtha s yaoday | satu pka-kartru rohi-pramukhv api ||30|| vndovca prva durvsas datto varas tasyai mah-mune |16 iti ktyyan-vaktrc chrutam sn may pur ||31|| tvay yat pacyate devi tad anna mad-anugraht | mia syd amta-spardhi bhoktur yukara tath ||32|| ity hvayati t nitya yaod putra-vatsal | yumn me bhavet putra svdu-lobht tath sat ||33|| rutvnumodit17 h spi nandlaya vrajet | sa-sakh-prakar tatra gatv pka karoti ca ||34|| kopi dugdhv g kcid dohayitv janai par | gacchati pitur vkyt sva-gha sakhibhir vta ||35|| abhyaga-mardana ktv dsai sasnpito mud | dhauta-vastra-dhara sragv candankta-kalevara ||36|| dviphla-baddha-cikurair18 grv-bhlopari sphuran | candrkra-sphurad-bhla-tilaklaka-rajita ||37|| kakagada-keyra-ratna-mudr-lasat-kara | mukt-hra-sphurad-vak makarkti-kuala ||38|| muhur krito mtr pravied bhojanlayam | avalambya kara sakhyur baladevam anuvrata ||39|| bhukte'tha vividhnnni bhrtr ca sakhibhir vta19 | hsayan vividhair hsyai20 sakhs tair hasati21 svayam ||40|| ittha bhuktv tathcamya divya-khavopari kaam | viramya sevakair datta tmbla vibhajann adan ||41|| 22 gopa-vea-dhara ko dhenu-vnda-pura-sara | vraja-vsi-janai prty sarvair anugata pathi ||42|| pitara mtara natv netrntena priy-gaam | yath-yogya tath cnyn vinivartya vana vrajet ||43|| vana praviya sakhibhi krayitv kaa tata | vihrair vividhais tatra vane vikrate mud ||44|| 23 vacayitv tata sarvn dvitrai priya-sakhair vta | saketaka vrajed dhart priy-sandaranotsuka ||45|| spi ka vana yta dv sva gham gat | srydi-pj-vyjena kusumhtaye tath |
16 17

durvsas svaya datto varas tasyai mahari | varvnumodit 18 keai ca 19 bhuktv ca vividhnnni mtr ca sakhibhir vta 20 vkyai 21 hasita 22 Additional verse: rdhpi bhojannanda dv yaodayhta | lalitdi-sakhvt bhukte nna lajjaynvit || iti prta-sev atha prvhna-sev 23 This line not in Dhyanachandra.

vacayitv gurn yti priya-sagecchay vanam ||46||24 ittha tau bahu-yatnena militv knane tata25 | vihrair vividhais tatra dina vikrato mud ||47|| doly ca samrhau26 sakhibhir dolitau kvacit | kvpi veu kara-srasta priyaypahnuta27 hari ||48|| anveayann uplabdho vipralabdha-priy-gaai | hasitair bahudh tbhir hsitas tatra tihati ||49||28 vasanta-vyun29 jua vana-khaa mud kvacit | praviya candanmbhobhi kukumdi-jalair api ||50|| niicato yantra-muktais tat-pakair limpato30 mitha | sakhyopy eva niicanti t ca tau sicata puna ||51|| vasanta-vyu-jueu vana-khaeu sarvata31 | tat-tat-klocitair nn-vihrai sa-gaau dvija ||52|| rntau kvacid vka-mlam sdya muni-sattama | upaviysane divye madhu-pna pracakratu ||53|| tato madhu-madonmattau nidray mlitekaau | mitha p samlambya kma-ba-vaa-gatau ||54|| riras viata kuja skhalad-v-manasau pathi32 | krata ca tatas tatra kari-ythapau yath ||55|| sakhyopi madhubhir matt nidray piteka33 | abhito maju-kujeu sarv eva vililyire ||56|| pthag ekena vapu kopi yugapad vibhu | sarvs sanidhi gacchet priyay prerito34 muhu ||57|| ramayitv ca t sarv karir gaja-r iva | priyay ca tath tbhi krrtha ca saro vrajet35 ||58||36 jala-sekair mithas tatra krata sa-gaau tata | vsa-srak-candanair divyair bhaair api bhitau ||59||
24 25 26 27 28 29 30 31 32 33 34 35 36

iti prvhna-sev | atha madhyhna-sev-sva-gae vtau | syandolik-samrhau priyay corita hsito bahudh tbhir hta-sva iva tihati tun tat-pakenpi tau tathnyartusu jusu krato vana-rjiu skhalat-pdbjakau pathi pihiteka priy parito sarovaram athvrajet The following verses are inserted here in Dhyanachandra's Paddhati r-nrada uvca-vnde r-nanda-putrasya mdhurya-krane katham | aivaryasya prako bhd iti me chindhi saayam || r-vndovca-mune mdhurya-mayy asti ll-aktir harer d | tay pthak-kta kred gopikbhi sama hari || rdhay saha rpea nijena ramate svayam | iti mdhurya-lly aktir neaty hare ||

tatraiva sarasas tre divya-ratna-maye ghe | prg eva37 phala-mlni kalpitni may mune ||60|| haris tu prathama bhuktv kntay pariveita38 | dvitrbhi sevito gacchec chayy pupa-vinirmitm ||61|| tmblair vyajanais tatra pda-savhandibhi | sevyamno hasas tbhir modate preyas smaran ||62|| rdhikpi harau supte sa-ga muditntar | api tatra gata-pr tad-ucchia bhunakti ca ||63||39 kicid eva tato bhuktv vrajec chayy-niketanam | drau knta-mukhmbhoja cakorva nikaram ||64|| tmbla-carvita tasya tatratybhir niveditam | tmblny api cnti vibhajant priyliu ||65|| kopi ts uru svacchanda bhita mitha | prpta-nidra ivbhti vinidropi pavta ||66|| t ca kvelkaa ktv mitha knta-kathray | vyja-nidr harer jtv40 kutacid anumnata ||67|| vidaya rasan dadbhi41 payantyo'nyonyam nanam | viln iva lajjbdhau42 kaam cur na kicana ||68|| kad eva tato vastra drktya tad-agata | sdhu nidr gato'sti hsayantyo hasanti ca ||69|| eva tair vividhair hsyai ramamau gaai sa ha | anubhya kaa nidr-sukha ca muni-sattama ||70|| upaviysane divye sa-gaau vistte mud | paktya mitho hra-cumblea-paricchadn ||71|| akair vikrata prem narmlpa-pura-saram | parjitopi priyay jito'ham iti vai bruvan | hrdi-grahae tasy pravttas tyate tay ||72|| tayaiva tita ka karesya-saroruhe | viaa-mnaso bhtv gantu prakurute matim43 ||73|| jitosmi cet tvay devi ghyat yat paktam | cumbandi may dattam ity uktv s tath caret | kauilya tad-bhruvor drau rotu tad-bhartsana vaca ||74|| tata sr-ukn ca rutv vg-hava mitha | nirgacchatas tata sthnd gantu-kmau gha prati ||75|| ka kntm anujpya gavm abhimukha vrajet | s tu srya-gha gacchet sakh-maala-sayut ||76|| kiyad-dra tato gatv parvtya hari puna | vipra-vea samsthya yti srya-gha prati ||77|| srya prapjayet tatra prrthitas tat-sakh-janai |
37 38

anta pariveitam 39 knta-datta prta-man ucchia bubhuje tata || 40 The section in blue is in Dhyanachandra, but not in this Padma-purana edition. It seems necessary. 41 vimya vadana dgbhi 42 ln iva lajjay syu 43 viaa-vadano bhtv gata-sva iva nrada

tadaiva kalpitair vedai parihsa-vigarbhitai ||78|| 44 tatas t jpita knta parijya vicaka | nanda-sgare magr na vidu sva na cparam ||79|| vihrair vividhair eva srdha-yma-dvaya mune | ntv gha vrajeyus t sa ca ko gav vrajet ||80||45 sagamya sva-sakhn ko ghtv g samantata | gacchati vraja harn ndayan46 mural mune ||81|| tato nanddaya sarve rutv veu-rava hare | go-dhli-paala-vypta dv cpi nabhas-talam47 ||82|| visjya sarva-karmi striyo bldayo'pi ca | kasybhimukha ynti tad-darana-samutsuk ||83|| 48 rja-mrge vraja-dvri yatra sarve vrajaukasa | kopi tn samgamya yathvad anuprvaa ||84|| darana-sparanair vc smita-prvvalokanai | gopa-vddhn namaskrai kyikair vcikair api ||85|| aga-ptai pitarau rohim api nrada | netrnta-scitenaiva vinayena priy49 tath ||86|| eva tais tad yath-yogya vrajaukobhi prapjita | gavlaye tath g ca sampraveya samantata ||87|| pitbhy arthito yti bhrtr saha nijlayam | sntv ptv tatra kicid bhuktv mtrnumodita | gavlaya punar yti dogdhu-kmo gav paya ||88||50 t ca dugdhv dohayitv pyayitv ca kcana | pitr srdha gha yti tatra bhva-atnuga51 ||89|| tatra pitr pitvyai52 ca tat-putrai ca balena ca | bhunakti vividhnnni carvya-coydikni ca ||90|| 53 tan-mati prrthant prva rdhik ca tadaiva ha |54 prasthpayet sakh-dvr pakvnnni tad-layam ||91|| lghaya ca haris tni bhuktv pitrdibhi saha | sabh-gha vrajet tai ca jua vandi-jandibhi ||92|| pakvnnni ghtv y sakhyas tatra purgat55 | bahni ca punas tni pradattni yaoday ||93||
44 45

parihsyvagarbhitai iti madhyhna-sev | athparhna-sev-46 karann uttna47 nabha-sthalam 48 rdhikpi samgatya gha sntv vibhit | sampcya knta-bhogrtha dravyi vividhni ca | sakh-sagha-yut ynti knta drau samutsuk || 49 priys 50 ity aparhna-sev | atha sya-sev-51 payo-bhri-atnuga 52 tatrpi mt-vndai 53 iti sya-sev | atha pradoa-sev-54 tan-mtu prrthant prva rdhaypi tadaiva hi | 55 samgat

sakhyas tatra tay datta kocchia nayanti ca |56 sarva tbhi samnya rdhikyai nivedyate ||94|| spi bhuktv sakh-varga-yut tad-anuprvaa | sakhbhir mait tihed abhisartu samudyat57 ||95|| prasthpyate may kcid ita eva tata sakh | taybhisrit stha yamuny sampata ||96|| kalpa-vka-nikuje'smin divya-ratna-maye ghe | sita-ka-ni-yogya-ve yti-sakh-vt ||97|| kopi vividha tatra dv kauthala tata | ktyyany58 manojni rutv sagtakny api ||98|| dhana-dhnydibhis t ca prayitv vidhnata | janair rdhito59 mtr yti sakhy60 niketanam ||99|| mtari prasthity ca bhojayitv tato gham61 | saketaka kntaytra samgacched alakita ||100|| 62 militv tv ubhv atra krato vana-rjiu | vihrair vividhai rsa-lsya-hsa-purasarai ||101|| srdha-yma-dvaya ntv rtrer eva vihrata | suups viata kuja pakibhir63 alakitau ||102|| eknte kusumai64 kpte keli-talpe manohare | suptv tihatas tatra sevyamnau nijlibhi65 ||103||66 iti te sarvam khyta naityika carita hare | ppinopi vimucyante ravad asya nrada ||104|| nrada uvca dhanyo'smy anughtosmi tvay devi na saaya | harer dainandin ll yato me'dya prakit ||105|| sta uvca ity uktv t parikramya tay cpi prapjita | antardhna gato brahman nrado muni-sattama ||106|| maypy etac cnuprvyt sarvam eva prakrtitam | japen nitya prayatnena mantra-yugmam anuttamam ||107|| ka-vaktrd ida labdha pur rudrea yatnata | tenokta nradypi nradena mamoditam ||108||
56 57

sakhy tatra tay datta kocchia tath raha mudnvit 58 kavitvni 59 krito 60 ayy61 ght 62 iti pradoa-sev | atha rtri-sev 63 paca-bhir 64 nirvnta-kusumai 65 thihat priylibhi 66 iti rtri-sev. Dhyanachandra's citation ends here, but continues with other material not found in this Padma-pura text. That text is added at the end.

saskr ca vidhyaiva maypy etat tavoditam | tvaypy etad gopanya rahasya paramdbhutam ||109|| aunaka uvca kta-ktyo'bhava skt tvat-prasdd aha guro | rahasyn rahasya yat tvay mahya prakitam ||110|| sta uvca dharmn etn uptihan jalpan mantram ahar-niam acird eva tad dsyam avpsyasi na saaya |||111|| maypi gamyate brahman nityam yatana vibho | guror guror bhnujy kle gopvarasya ca ||112|| ida caritra parama pavitra prokta maheena mahnubhvam | vanti ye bhakti-yut manuys te ynti nitya padam acyutasya ||113|| dhanya yaasyam yuyam rogybha-siddhidam | svargpavarga-sampatti-kraa ppa-nanam ||114|| bhakty pahanti ye nitya mnav viu-tat-par | na te punar vttir viu-lokt kathacana ||115|| || iti r-padma-pure ptla-khae vndvana-mhtmye tryatitamo'dhyya ||15|| || sampta vndna-mhtmya ||

Additional text found in Dhyanachandra's Paddhati. (I haven't tried to trace these verses anywhere. r-nrada uvca rotum icchmi bho deva vraja-rja-sutasya ca | vndvane rasa divya rdhayaikntika saha ||113|| r-sadiva uvca u nrada vakymi rdh-ka-rasa uci | su-gopya paramodra na vaktavya hi kasyacit ||114|| aikntika-rassvda kartu vndvane mune | vraja-rja-kumra ca bahu-klam abhvayam ||115|| mayi prasanna r-ko mantra-yugmam anuttamam | yugalkhya dadau mahya svyojjvala-rasplutam ||116|| samabravt tad ka sva-iya m svaka rasam | bravmi tv uvdya brahmdnm agocaram ||117|| vraja-rja-suto vnd-vane pratamo vasan | sampra-oaa-kal vihra kurute sad ||118|| vsudeva prataro mathury vasan puri | kalbhi paca-daabhir yuta krati sarvad ||119|| dvrakdhipatir dvra-vaty pras tv asau vasan | catur-daa-kalyukto viharaty eva sarvad ||120|| ekay kalay dvbhy mathur-dvrakdhipau | vndvana-pate rpau prau sve sve pade rase ||121|| mathur-ntho vndvandhippekay svarpea llay ca ekay kalay na | mathur-lly mathury ca sampra-oaa-kala | tath dvrak-ntho vndvandhippekay svarpea llay ca | dvbhy kalbhym na | dvraky dvrak-lly ca praoaa-kala | rr bh-ll yogamy cintycinty tathaiva ca | mohin kaualty aau bahirag ca aktaya ||122|| ll prema-svarp casthpany kara tath | sayogin viyoginy-hldinty antaragik ||123|| vraje r-ka-candrasya santi oaa-aktaya | poik madhurasyaiva tasyait vai santan ||124|| hldin ya mah-akti sarva-akti-varyas | tat-sra-bhva-rp r-rdhik parikrtit ||125|| tay r-ka-candrasya kriy samaye mune | tad-via vsudeva saha krbdhi-nyakam ||126|| antarkya-gata kuryc chaktir kara hare | krnte sthpayet tantu sthpan ka-dehata ||127|| sampra-oaa-kala kevalo nanda-nandana | vikran rdhay srdha labhate parama sukham ||128||

r-nrada uvca gate madhu-pur ke vipralambha-rasa katham | vsudeve rdhiky saaya chindhi me prabho ||129|| r-sadiva uvca-akti sayogin km vm aktir viyogin | hldin krtid-putr caiva rdh-traya vraje ||130|| mama prevara kas tyaktv vndvana kvacit | kadcin naiva ytti jnte krtid-sut ||131|| km-vme na jnta iti ca brahma-nandana | rsrambha ivntardhi gatavn nanda-nandana ||132|| mathur mathur-ntho vsudevo jagma ha | antar-hite nanda-sute rmad-vndvane mune ||133|| pravskhya rasa lebhe rdh vai krtid-sut | tato vadanti munaya pravsa saga-vicyutim ||134|| mama jvana-net ca tyaktv m mathur gata | iti vihvalit vm rdh y virahd abht ||135|| yamuny nimagn s praka gokulasya ca | golaka prpya tatrbht sayoga-rasa-peal ||136|| km rdh ca mathur-virahea nipit | kuruketra gat trtha-ytr-parama-llas ||137|| nanda-nandana-bhva-ja uddhavo vrajam gata | sntvayiyan krtidy sut msa-dvaye gate ||138|| rdhm svdaymsa rmad-bhgavatrthaka | kathy bhgavatyntu jty muni-pugava ||139|| vrajendra-nandana rms tad pratyakat gata ||140||

Das könnte Ihnen auch gefallen