Sie sind auf Seite 1von 115

Asta-laxmi

Maha Ganapatim manasa smarami Maha Ganapatim Vasishta vama devadi vandita Maha Deva sutam Guruguha nutam Mara koti prakasham shantam Maha kavya naatakaadi priyam Mooshika vahana modhaka priyam
I meditate on the supreme Ganapati who is worshipped by sages like Vasishtha, Vamadeva and others. He, the son of Lord Mahadeva, is adored by Guruguha and shines with the brilliance of millions of cupids. He is the tranquil one and exults in poetry and drama. He is fond of Modaka (a kind of sweet), and has a mouse for a mount.

A composition in Natai raga by the legendary eighteenth century composer, Muttuswami Dikshitar, this is a prayer in Sanskrit to Ganesa, Lord of Obstacles, seeking an auspicious beginning to any sincere and good task; any artistic performance is an offering to Him.

"Om Srim Hrim Klim Glaum Gam Ganapataye Vara Varada Sarvajanam Me Vasamanaya Swaha"

Shuklaambara Dharam Vishnum Shashi Varnam Chatur Bhujam Prasanna Vadanam Dhyaayet Sarva Vighna Upashaanthaye We meditate on Lord Ganesha - one who is clad in white, representing purity, who is all pervading , whose complexion is gray like that of ash, who has four arms, who has bright countenance, and who can destroy all obstacles in all the endeavours that we undertake. Agajaanana Padmaarkam Gajaananam Aharnisham Anekadantham Bhaktaanaam Ekadantam Upaasmahey I worship day and night that elephant faced Lord Ganesha who is like sun to the lotus face of Mother Parvati. Giver of many boons, the single tusked Ganesh, I salute you to give a boon. Vakratunda Mahakaaya, Suryakoti Samaprabha. Nirvighnam Kuru Me Deva, Sarva Karyeshu Sarvada. O Lord Ganesha ! You, of the large body and curved trunk, with the luster of a million suns, please remove all obstacles from my path.

Gayatri refers to a special three-line Vedic meter used in mantras for invoking and focusing consciousness on the Deity. The three gayatris below are intoned during pujas and yajnas. They may also be recited as powerful japa -repeated again and again, while gently regulating the breath according to systematic rhythms given by one's guru to establish a deep inner connection with Lord Ganesha. Aum vakratundaya tanno dantih prachodayat ekadantaya vidmahe dhimahi

We devote our thought to the We meditate upon Him who has May the tusked One guide us on the right path. Ganapati Upanishad Aum vakratundaya tanno dantih prachodayat We We devote meditate our upon tatpurushaya

one-tusked curved

Lord. trunk.

vidmahe dhimahi

thought Him

to who

that has

supreme curved

person. trunk.

May the tusked One guide us on the right path. Narayana Upanishad Aum tat hasti tanno dantih prachodayat karataya mukhaya vidmahe dhimahi

We devote our thoughts to We meditate on His May the tusked One guide us on the right path. Maitrayani Samhita 2.6-9 A Special Collection of Ganesha Mantras

the

mysterious elephant

Lord. face.

Ganesha mantras are siddhi mantras . Each mantra contains certain specific powers of Lord Ganesha. When chanted with the proper pranayama (rhythmic breathing) and sincere devotion, they will yield good results. In general, Ganesha mantras will ward off all evil and bless the devotee with abundance, prudence and success. Evil spirits dare not enter the home or the mind of the devotee where Ganesha mantras are recited. Those so mystically inclined and knowledgeable of the seven chakras below the muladhara use these powerful incantantions under the direction of the guru to close off these regions of the mind one by one and free consciousness from deep depression, confusion, jealousy, rage, lingering anger and fear. Some such mantras are given below for the spiritual benefit of the readers. One more point to remember is that one should bathe or wash the limbs before sitting for repetition of the mantra. Also, one should do three or more pranayama before beginning the mantra. The minimum repetition of the mantra should be one full mala, or 108 times. When this is done at a fixed hour and place regularly for 48 days, it becomes an upasana, which means intense meditation, that will yield siddhis, or spiritual powers. Another warning to bear in mind is that one should use those powers only for healing the sick and other such selfless actions for the benefit of mankind. These powers should not be misused. Misuse of power may bring the curse of the asuras. Aum gam ganapataye namah This is a mantra from Ganapati Upanishad. One may always use it before beginning a journey, a new course in school, new career or job, or before entering into any new contract or business so that impediments are removed and your endeavor may be crowned with success. Aum shri ganeshaya namah This mantra is usually taught to children for their good education. It increases their memory power, and they become successful in their examinations. Of course, people of any age may use this mantra when taking courses in a school or university, and for success in attaining their degree. Aum vakratundaya hum This is a very powerful mantra, as discussed in the Ganesha Purana. When something is not working properly, individually or universally, nationally or internationally, or when the minds of the people turn crooked, negative, depressed or discouraged, the attention of Ganesha may be drawn by this

mantra to straighten their ways. The HUM symbolizes "Delay no more, my Lord, in straightening the paths of the crooked-minded ones." This mantra is used many times in the Ganesha Purana to curb the atrocities of cruel demons. In addition, this mantra could also be used for healing any spinal deficiency, such as curvature of the spine or curved limbs. Dedicate 1,008 repetitions of this holy word to straighten and heal such deficiencies. Aum kshipra prasadaya namah Kshipra means instantaneous. If some danger or negative energy is coming your way and you don't know how to get rid of that trouble, with true devotion, practice this mantra for quick blessing and purification of one's aura. Aum shrim hrim ganapataye vara janamme vashamanaya svaha klim varada glaum gam sarva

There are several bija (seed) mantras in this mantra . Among other things, it signals, "Shower Your blessings, O Lord. I offer my ego as an oblation." Aum sumukhaya namah This mantra has a lot of meaning, but to make it simple, it means you will be always very beautiful in soul, in spirit, in face, everything. By meditating on this mantra, very pleasing manners and a beauty comes on you. Along with that comes peace, which constantly dances in your eyes; and the words you speak are all filled with that power of love. Aum ekadantaya namah Ekadanta refers to one tusk in the elephant face, which means God broke the duality and made you to have a one-pointed mind. Whoever has that oneness of mind and single-minded devotion will achieve everything. Aum kapilaya namah Kapila (red) means that you are able to give color therapy. You are able to create colors around yourself and around others, bathe them in that color and heal them. As per the mantra you create, so will you create the colors. Another meaning is "wish cow," the "cow of plenty." It means that whatever you wish, that comes true. There is a wish-cow inside you. Whatever you wish, especially for healing others, comes true immediately. Aum gajakarnikaya namah The ears of Ganesha, the elephant, are constant fanning, which means people may talk a lot, but you are not receiving inside anything other than that which is important. It also means that you can sit anywhere and tune this cosmic television (the body) with seven channels (chakras) and all 72,000 nadis, to any loka and be able to hear ancestors, angels, the voice of God or the voice of prophets. That kind of inner ear you will develop through this mantra. Aum lambodaraya namah This means you feel that you are this universe. It means that all the universes are within you. Like an entire tree is in the seed, the whole universe is in the sound of creation, which is Aum, and that Aum consciousness in you makes you feel that you are the universe. Therefore, if you say, realizing the oneness

with the universe, "shanti to the world" every day, then the grace of God will come and there will be world peace, universal peace. It is the universes within Aum and Aum within you. Aum vikataya namah This means realizing this world as a dream or a drama. When you are in that high consciousness, this whole world looks like a dream. All of us have taken a role. We have to play our role in life as wife or husband or children or citizens, all consistent with the role we have taken. When an actor bitten by a sponge cobra that is brought on the stage falls, the entire audience cries; but that boy who has fallen knows it was not a real cobra and he is not dead. Life is a drama -- definitely life in this material world, this physical world of ego, is a drama. But inside, like the boy on the stage who is quite happy knowing that he didn't die by the bite of the sponge cobra, like that, the truth never dies in us; it is immortal. So everything else you consider as drama. That consciousness comes to you by knowing this mantra. Aum vighna nashanaya namah This mantra invokes the Lord Ganesha to remove every impediment in your life and in your works. By constant meditation on this mantra, all obstacles and blocked energy in your physical and astral bodies are released. Aum vinayakaya namah Vinayaka is the name of Ganesha in the golden age. So by realizing this mantra, your life will have a golden age. In your office, in your work, you'll be the boss. Vinayaka means something under control. Vinayaka means the Lord of problems. Aum dhumraketuve namah Halley's Comet is called Dhumraketu in the Vedas. Whenever Halley's Comet appears, on the whole planet Earth, and in other places also, there will be fear and terror. The guiding masters and those who have the wisdom to face it will all withdraw to the higher worlds. Important people die during that time, and bloodshed and various other problems come. To overcome that, it's important for us to remember this mantra for world peace. Aum ganadhyakshaya namah This mantra is so important. Suppose you have a group, a country, neighbors, or any kind of group therapy, group healing or a whole country needing healing, then you have to bring that entire group to your mind's arena and say this mantra. A group healing takes place by this mantra. Aum bhalachandraya namah In Sanskrit, bhala means the forehead center. Chandra means the crescent moon. Bhalachandra means that chakra from where the nectar drips. That is the secret of all healing. It is to feel yourself as Siva, identifying yourself with the Truth and feeling constantly that you are carrying the crescent moon, the symbol of growth and nectar and peace.

Aakaashaath patitam toyam yathaa gachchhati saagaram sarvadeva namaskaaraam keshavam pratigachchhati O Lord Keshava ! Like all the rivers flow into and merge with the one and the same ocean, devotion shown by the people to any name or form of God does reach the same Divinity, you. Saraswati Namastubhyam Vaarade Kaamarupini. Vidyaarambham Karishyaami Siddhir Bhavatu Me Sada. Padmapathra Visaalakshi Padmakesara Varnini Nithyam Padmalayaam devi saamaampathu saraswati O Saraswati! Salutations to you, grantor of bleesings and embodiment of all wishes, I am getting inducted to studies, may there be fulfillment for me forever. Gurur Brahmaa, Gurur Vishnu, Guru Devo Maheshvaraha. Gurur Sakshaat Parabrahma, Tasmai Shree Gurave Namaha. The Guru, the teacher, is like Lord Brahma, Vishnu and Maheshvara. Guru is the visible incarnation of supreme divinity, therefore I bend my knees to that Guru. Anjana Nandanam, Veeram, Janaki Shoka Naashanam. Kapeesham, Aksha hantaaram, Vande Lanka Bhayankaram. Lord Hanuman! The son of Anjana, the brave hero, the destroyer of the grief of Janaki, the chief of monkeys, the slayer of Aksha kumara, the terror of Lanka, I salute to you. Manojavam marutatulya-vegam, jitendriyam buddhimatam varishtham, Vatatmajam vanarayutha-mukhyam, Shri Rama-dutam sharanam prapadye. We take refuge with Hanuman, who is as fast as the mind and wind; who has full control over his senses, who is excellent in geniuses, who is the son of the wind and the leader of all the vanaras and represents Lord Shri Rama. Lord Shiva! Vande Shambhum Uma pathim Suragurum Vande Jagat Kaaranam Vande Pannaga Bhushanam Mrugadharam Vande Pashunaam Pathim Vande Surya Sashanka Vahni Nayanam Vande Mukunda Priyam Vande Bhakta Janaashrayam cha Varadam Vande Shivam Shankaram Praise to Shambhu, Husband of Uma (Parvathi), Guru of the divine devas, hail the cause of Universe, Praise the one whose ornaments are the gemstone bearing cobras, one who bears the animals, Praise the protector of living beings, Praise the one whose eyes are the sun, moon, and fire (of knowledge), Praise the one dear to Vishnu, Praise the one who provides refuge to devotees, to the giver of boons, Praise to the auspicious Shankara!

Shantakaaram Bhujaga Shayanam Padmanaabham Suresham Vishaawadharam Gagana Sadrusham Meghavarnam Subhaangam. Laxmikaantam Kamalanayanam Yogibhir-Dhyaanagamyam, Vande Vishnum Bhavabhaya Haram Sarvalokaika Naatham. Oh, Lord Vishnu! Lord, of peaceful appearance, resting on the serpent, with a lotus from a navel, you are the lord of lords. You are the basis on the whole universe, vast like the sky, colored as the cloud, every limb of you is auspicious, Beloved of Laxmi, lotus eyed, capable of being reached through meditation by yogis. We bow to you, the lord of all worlds, Vishnu. Vasudeva sutam Devam Kamsa Chanoora mardhanam Devaki paramanandam Krishnam Vande Jagadgurum (For the full text of the ashtakam, click on the link above) I salute to Lord Krishna, who is the Son of Vasudeva, Who killed Kamsa and Chanoora, Who is the source of Bliss to His mother Devaki and who is the Teacher of the Universe. Kasturi Tilakam Lalaatapalake Vakshasthale Koustubham Nasaagre Navamouktikam Karatale Venum Kare Kankanam. Sarvaange Harichandanam cha kalayam Kanthe cha Muktaavali Gopastree Pariveshtite Vijayate Gopaala-Chudamanih. He who wears Tilaka made of Kasturi in his broad forehead, Wearer of Koustubha, the rarest of gems, in his majestic chest. He who wears the rarest of pearls in the bridge of his nose, carries a flute in his hand, and beautiful bangles of gold. He who wears soulful sandal all over his body, and the rarest of all gems in this world around his neck, and plays with the Gopika damsels. Victory to you, Oh, Lord Krishna ! Lakshmim Ksheera Samudra Raaja Tanayam Sree Ranga Dhaameshvarim Daasi Bhootha Samasata Deva Vanithaam Lokaika Deepankuram Sreeman Manda Kataaksha Labdha Vibhavat Brahmendra Gangaadharam Tvaam Trailokya Kudumbineem Sarasijaam Vande Mukunda Priyaam Goddess Lakshmi, who is the daughter of the king of the ocean of milk, whose abode is Srirangam, who is served by all the divine ladies in heaven, who is the guiding light of the world, who has obtained the everlasting glance from Brahma, Indra and Shiva, who lives in the three worlds (Bhu, Bhuva, Suvaha), one who is dear to Mukunda (Krishna) - I offer my salutations to you. Mrutyunjayaaya Rudraaya Neelakantaaya Shambhave

Amriteshaaya Sarvaaya Mahadevaaya Te Namaha I pray to Lord Shiva who has conquered death, who is the destroyer of the universe, the one with blue neck and who gives happiness to all. Raamaya Raama Bhadraaya, Raamachandraaya Vedhase. Raghunaathaya Nathaya, Sitayaha Pataye Namaha. Salutaions to Lord Sri Rama, Ramabhadra, RamaChandra, Brahma-swarupa, Raagunatha, Sitapathi. Sri Rama Rama Rameti Rame Rama manorame Sahasranama tat tulyam Rama nama varanane The meaning of this shloka is that chanting the name of Sri Rama even once is equivalent to saying the Vishnu Sahasranama a thousand times (As stated by Lord Siva to Parvati). Therefore, the advice is to chant at least this one line if one cannot find time to chant the whole of the Vishnu Sahasranama. Sree Raaghavam Dasharathaatmajamaprameyam Seethaapatim Raghukulaanvaya Ratnadeepam Aajaanubahum Aravinda-dalaayataaksham Raamam Nishaachara-vinaashakaram Namaami I salute to Lord Raaghava (Sri Rama), Dasharatha's son, Sithadevi's husband, and the shining light of RaghuVamsa. Oh Lord, the broad shouldered, and lotus eyed Rama, Please alleviate my fears, and drive away all the evils. Sugreeva Mithram Paramam Pavithram | Sitha Kalatram Navamegha Gaatram | Kaarunya Paathram Sathapathra Nethram | Sri Rama Chandram Satatam Namaami || (For the full text of the ashtakam, click on the link above) Kaayena Vacha Manasendriyar Va Buddhyatmanava Prakriteh swabhaavat Karomi Yadyat sakalam Parasmai Narayanayeti Samarpayami Whatever actions I may perform, Impelled by the forces of nature, intellect, soul, by body, word, mind, and senses, I offer to the feet of Narayana Om! Asato ma Sad gamaya Tamaso ma jyothir gamaya Mrytyorma amrutham gamaya Oh Lord, From the unreal, lead me to the Real; From darkness lead me to Light; From death, lead me to immortality.

Om sahanaa vavatu sahanau bhunaktu sahaveeryam karavaavahai tejaswinaa vadheetamastu maa vid vishaa vahai om shaanthih, shaanthih, shaanthihi The peace Poem May he protect all, may he nurture all, may we all perform together the most heroic and divine actions; may our learning be prosperous to all; may we never quarrel on the different beliefs we may have; may we illuminate together, may we live in harmony. May there be peace for all and for ever. Twameva Mata Cha Pita Twameva Twameva Bandhuscha Sakha Twameva. Twameva Vidya Dravinam Twameva Twameva Sarvam Mama Deva Deva. Oh God! You are my mother, You are my father, You are my relative, You are my friend, You are my knowledge, You are my wealth, You are everything to me. Aum Purnamadaha Purnamidam Purnat Purna Mudachyate. Purnasya purnam adaya purna mevavshishyate. The Lord is perfect, Perfect also is the Universe. If any portion is subtracted from the Perfect, that which is taken and that which remains is yet Perfect. karaagre vasate lakshmih karamadhye saraswati karamuule tu govindah prabhaate karadarshanam The front part of the hands (the finger tips) are ascribed to Goddess Lakshmi, the Goddess of wealth. The middle part (the palm) is ascribed to Goddess Saraswati - the Goddess of learning. The root (the part of of hand near the wrist) is ascribed to Govinda. Therefore, every morning, one should have a respectful look at one's hand which symbolizes honest labor. samudravasane devi parvata sthanamandale vishhnupatni namastubhyam paadasparsham kshamasvame O! Mother Earth, who has the ocean as clothes and mountains and forests on her body, who is the wife of Lord Vishnu, I bow to you. Please forgive me for touching you with my feet. Gange cha Yamune chaiva Godavari Saraswati, Narmade Sindhu Kaveri jalesmin sannidhim kuru In this water, I invoke the presence of holy waters from the rivers Ganga, Yamuna, Godavari, Saraswati, Narmada, Sindhu and Kaveri. This sloka can be recited while taking a bath. brahmaarpanam brahma havih brahmaagnau brahmanaa hutam brahmaiva tena gantavyam brahma-karma-samaadhinaa He who thinks that the act of offering as Brahman, the sacrificer as Brahman, the fire into which the sacrifice is made as Brahman and is thus fully engrossed in Consciousness obtains

Brahman Itself This sloka is recited as a daily prayer prior to eating as an offering to God (Naivedyam) that sanctifies the food. Shubham karoti Kalyaanam Aarogyam dhana sampada Shatrubudhi vinaashaya Deepajyothi namostuthe Krishnaya Vasudevaya Haraye paramaatmane Pranathah klesha naashaaya Govindaaya namonamaha Mrityunjaya manthram Trayambakam Yajamahe Sugandhim Pushtivardhanam Vurvaaruka miva bandhanaath, mrutyormushtiyamaamrutaath Annapurna Annapurne sadaapurne Shankara praana vallabhe Gnaana Vairaagya sidhyardham Bikshaamdehi cha Parvati

Lord Ganesha! Om gananam tva ganapatigm havamahe, kavim kavinamupamashtravastamam jyestarajam brahmanam brahmanaspata, a nah shrunvannutibhih sida sadanam. Maha Ganapataye namaha May we worship Ganapati, the Protector of Noble People, the Best Poet, the Most Honorable, the Greatest Ruler and the Treasure of all Knowledge. O Ganapati! Please listen to us and take Your seat in our heart. Sumukhascha Yekadanthascha Kapilo Gajakarnakah Lambodarascha Vikato Vighnaraajo Ganaadhipaa Dhoomaketur Ganaadhyashah Phaalachandro Gajaanana Vakratundo Shoorpakarno Heyrambho Skandapoorvajaha The various names and associated forms of God Ganesha are enumerated here - the one with an auspicious face (Sumukhascha), the single tusked Lord (Yeka danthascha), the one who is of red color (Kapila), the one with the ears of an elephant (Gajakarnakah), the one with a big stomach (Lambodarascha), the one with a jovial disposition (Vikata), the controller of obstacles (Vighnaraaja), the Lord of the Ganas (Gana adhipaa). The one of smoke gray color (Dhoomaketur), the leader of the ganas (Gana adhyashah), the one who has moon in the front of his forehead (Phaalachandra), the elephant faced one (Gajaanana), the one with a curved trunk or broken tusk (Vakratunda), the one with big, basket like ears (Shoorpakarna), the one who is heroic like a buffalo Heyrambha), the elder brother of Skanda (Skandapoorvajaha). Skanda is another name for Lord Subrahmanya. Whoever recites or hears these twelve names at the beginning of education, marriage, journey, or war or at the time of crises, never faces any obstacle in any of his works.

Navagraha [with Navagraha Gayathri]

Stotram

1. Japaa Kusuma Sankaasam Kaasyapeyam Mahaath' Yuthim Thamo'urim Sarva Paapa Ganam Pranathosmi Dhiwaakaram Aswa Dhwajaaya Vidhmahe' Padhma Hasthaaya Dheemahi Thannas Soorya Pracho Dhayaath. - [ Sun - Soorya] 2. Dhadhi Sanka Thushaaraabham - Ksheero Dhaarnawa Sambhavam Namaami Sasinam Somam Sambhor Makuta Bhooshanam Padhma Dhwajaaya Vidhmahe' Hem Roopaaya Dheemahi Thanno Soma Pracho Dhayaath. - [Moon - Chandran] 3. Dharanee Garbha Sambhootham - Vidhyuth Kaanthi Samaprabham Kumaaram Sakthi Hasthancha Mangalam Pranamaam Yaham Veera Dhwajaaya Vidhmahe' Vigna Hasthaaya Dheemahi Thanno Bhowma Pracho Dhayaath - [Mars - Sevvai - Kujan] 4. Piryangu Kali Kaasyaamam Roope'naa Prathimam Budham Sowmyam Sowmya Gunopetham - Tham Bhudham Pranamaam Yaham Gaja Dhwajaya Vidhmahe' Suka Hasthaaya Dheemahi Thanno Bhuda Pracho Dhayaath - [ Mercury - Bhuthan] 5. Dhe'vaanaancha Risheenaancha - Gurum Kaanchan Sannibham Bhudhdhi Bhootham Thrilokesam Thannamaami Bhruhaspathim Vrusha Dhwajaaya Vidhmahe' Gruni Hasthaaya Dheemahi Thanno Guru Pracho Dhayaath - [Jupitar - Guru] 6. Hima Kundha M'runaalaabam - Dhaithyaanam Paramam Gurum Sarva Saasthra Pravruththaaram - Bhaargavam Pranamaam Yaham Aswa Dhwajaaya Vidhmahe' Dhanur Hasthaaya Dheemahi Thanno Sukra Pracho Dhayaath - [ Venus - Sukran] 7. Neelaanchana Samaabaasam Raviputhram Yamaagrajam Chaayaa Maarthaanda Sambhootham Thannamaami Sanaicharam Kaaka Dhwajaaya Vidhmahe' Kadga Hasthaaya Dheemahi Thanno Mandha Pracho Dhayaath - [ Saturn - Sani] 8. Ardha Kaayam Mahaaveeryam Chandhraadhithya Vimardhanam

Simhikaagarba Sambhootham Tham Raahum Prnamaamyaham Naka Dhwajaaya Vidhmahe' Padhma Hasthaaya Dheemahi Thanno Rahu Pracho Dhayaath - [ Rahu ] 9. Palaasa Pushpa Sankaasam Thaarakagraha Masthakam Rowdhram Rowdhraathmakam Go'ram - Tham Kethum PranamaamYaham Aswa Dhwajaaya Vidhmahe' Soola Hasthaaya Dheemahi Thanno Kethu Pracho Dhayaath - [ Kethu ] Navagraha Sthothram 1. Japaa kusuma Sankaasam Kaasyapeyam Mahaath' Thamo'urim sarva Paapa ganam - Pranathosmi Dhiwaakaram. yuthim

One who looks like the Hibiscus flower, Son of Kashyapa, full of radiance, Foe of darkness and the one who dispells all sins, I prostrate that Soorya. 2. Dhadhi sanka Thushaaraabham - Ksheero Dhaarnava Namaami sasinam Somam - Sambhor makuta Bhooshanam. Sambhavam

The one who has the hue of curd and icebergs, one who emerges from the milky ocean, Chandra who adorns Shiva, I prostrate. that Chandra. 3. Dharanee garbha Sambhootham - Vidhyuth kaanthi Samaprabham Kumaaram Sakthi Hasthancha - Mangalam Pranamaam Yaham. The one who is the son of Bhooma Devi, One who has the lustre of lightning, One who has Shakthi in his hand, and the auspoicious one, I prostrate that Angaraka. 4. Piryangu kali Kaasyaamam Roope'naa Prathimam Budham Sowmyam sowmya Gunopetham - Tham Bhudham Pranamaam Yaham. The one who is dark like the bud of Priyangu flower, One who is unequalled in beauty and is intelligent, And the son of Chandra, One who is peaceful, I prostrate that Budha. 5. Dhe'vaanaancha Risheenaancha - Gurum Kaanchan Bhudhdhi bhootham Thrilokesam - Thannamaami Bhruhaspathim. sannibham

The one who is the Guru of the Devas and Rishis, the one who is radiant and intelligent, The Lord of all the three worlds, I prostrate that Brihaspathi. 6. Hima kundha M'runaalaabam - Dhaithyaanam Paramam Gurum Sarva saasthra Pravruththaaram - Bhaargavam Pranamaam Yaham. The one who has the lustre of the dew, Lotus stem and Thumba flower, High priest of Asuras and the one who preaches the Shatras, I prostrate that ( Bhargava )Sukracharya. 7. Neelaanchana Samaabaasam Raviputhram Yamaagrajam Chaayaa Maarthaanda Sambhootham - Thannamaami Sanaicharam. The one who is blue, one who is like charcoal, one who is the son of Surya and the brother of Yama, one who is born to Chaya and Surya, I prostrate that Saneeswara. 8. Ardha kaayam mahaaveeyram - Chandhraadhithya vimardhanam Simhikaagarba Sambhootham - Tham Raahum Pranamaam Yaham.

The one who has half a body and is full of valour, One who opposes Chandra and Surya without fear, One who was born from Simhika's womb, I prostrate that Rahu. 9. Palaasa pushpa sankaasam Thaarakagraha masthakam Rowdhram rowdhraathmakam go'ram - Tham Kethum Pranamaam Yaham. The one who looks like Palasa flower, One who is the king of the stars and One who has a fierce form and is scary and angry, I prostrate that Kethu.

MANTRA GANESH:

MEANING & USES: "AUM GUM GANAPATEYE NAMAH" "AUM AND SALUTATIONS TO THE REMOVER OF OBSTACLES FOR WHICH GUM IS THE SEED." SEEN OR UNSEEN OBSTACLES WHICH SEEM TO BE STANDING IN THE WAY OF YOUR PROGRESS OR ACHIEVEMENT. THE GANESH GAYATRI AUM EKADANTAYA VAKRATUNDAYA TANNO DANTI PRACHODAYAT. MANTRA: VIDMAHE DHEEMAHI

SHIVA:

"AUM NAMAH SHIVAYA". THIS RELATES TO THE FIRST SIX CHAKRAS ON THE SPINE.. EARTH, WATER, FIRE, AIR AND ETHER. THIS WILL LEAD YOU TO SIDDHA YOGA OR THE YOGA OF PERFECTION OF THE DIVINE VEHICLE. THE GAYATRI MANTRA AUM TATPUSHAYA SAHASRAKSHAYA MAHADEVAYA TANNO RUDRAH PRACHODAYAT OF SHIVA: VIDMAHE DEHEEMAHI RAMA: VIDMAHE DEHEEMAHI

LORD RAMA:

THE GAYATRI MANTRA OF AUM DASARATHAYE SITAVALLABHAYA TANNO RAMAH PRACHODAYAT.

LORD

NARSINGHA: GOOD KETU

THE INCARNATION OF VISHNU: "AUM NRING NRING NRING NARSINGHAYE (NRISIMAHYE) AUM" FOR NAMAH REPEAT THE ABOVE MANTRA 17,000 TIMES WITH IN THE ASCENDING CYCLE OF THE MOON "AUM SHRI HANUMATE NAMAH" THE OTHER BEING "AUM NAMO HANUMATE HUNG AUM" WHILE THE GAYATRI IS "AUM ANJANEYAYE VIDMAHE MAHABALAYE DHIMAHI TANNO HANUMAN PRACHODAYAT AUM" THERE IS NO FAVOR WHICH HE CANNOT BESTOW. HENCE HE IS FAVORITE OF MANY AS HE IS EASILY APPROACHABLE. HE IS AN EMBODIMENT OF LORD SHIVA AND VISHNU.

HANUMAN:

GURU'S GAYATRI MANTRA

AUM GURU PARABRAHMANE TANNO GURUH PRACHODAYAT.

DEVAYA

VIDMAHE DHEEMAHI

COSMIC SHAKTI:

THE GAYATRI MANTRA OF AUM SARVASAMMOHINYI VISVAJANANYAI TANNAH SHAKTIH PRACHODAYAT

COSMIC

SHAKTI: VIDMAHE DHEEMAHI

DEVI MANASA

AUM HRIM SRIM KLIM AIM MANSA DEVYAI SVAHA POISON BECOMES NECTAR AND BECOMES FAMOUS LIKE DHANVANTARI AUM HRIM SHRIM CHANDIKAYAI NAMAH "AUM SHRI DUM DURGAYAI NAMAH" FOR THE SALUTATION OF GODDESS DURGA ANOTHER FORM OF PARVATI WIFE OF LORD SHIVA. THE GAYATRI MANTRA AUM KATYAYANYAI KANYAKUMARYAI TANNO DURGA PARCHODAYAT. OF DURGA: VIDMAHE DHEEMAHI

CHANDI: DURGA:

SARASWATI:

"AUM EIM FOR THE SALUTATION EDUCATION).

SARASVATYAI OF SARASVATI

NAMAH" (GODDESS OF

THE GAYATRI AUM VAGDEVYAI KAMARAJAYA TANNO DEVI PRACHODAYAT. NARAYANA

OF CHA

SARASWATI: VEDMAHE DHEEMAHI

"AUM NAMO NARAYANAYA" THIS MANTRA IS ALSO CALLED ASHTAKSHARA MANTRA - FOR THE SALUTATION OF LORD VISHNU IN THE FORM OF LORD NARAYANA. THE GAYATRI MANTRA AUM NARAYANANYA VASUDEVAYA TANNO VISHNUH PRACHODAYAT OF VISHNU: VIDMAHE DHEEMAHI MANTRA: VIDMAHE DHEEMAHI

LORD KRISHNA:

THE GAYATRI AUM DEVAKINANDANAYA VASUDEVAYA TANNAH KRISHNAH PRACHODAYAT

LORD HARI:

"HARI AUM" FOR THE SALUTATION OF LORD HARI. HARI RAMA; HARI RAMA; RAMA; RAMA; HARI; HARI; HARI KRISHNA; HARI KRISHNA; KRISHNA; KRISHNA; HARI; HARI. "AUM SHRI MAHALAKSHMAYE NAMAH" FOR THE SALUTATION OF LAKSHMI (GODDESS OF DHANA OR WEALTH AND WIFE OF LORD MAHA VISHNU). LAKSHMI "AUM MAHALAKSHMAYE VISHNU PRIYAYE TANNO LAKSHMI PRACHODAYAT" GAYATRI: VIDMAHE MAHI

LAKSHMI:

DHI

SUBRAMANYA

"AUM SARAVANA BAVAYA NAMAH" OM AND SALUTATIONS TO THE SON OF SHIVA, WHO BRINGS AUSPICIOUS NESS AND WHO IS CHIEF OF THE CELESTIAL ARMY. "Aum Kamdevaye Vidmahe Pushpvanaye Dheemahi Tanno Kamah Prachodayat " Recite this mantra to increase sensuality, sexual satisfaction, vitality, vigour and stamina. " AUM HREEM HREEM SURYAAYA NAMAH." THESE MANTRAS SHOULD BE REPEATED AT LEAST 108 TIMES A WEEK, PREFERABLY ON A SUNDAY, DURING THE DAY (AT DAWN, NOON OR SUNSET). Surya Gayatri Mantra: Aum pasa hastaya tanno suryah prachodayat. THE OTHER MANTRA: AUM MAHADYUTIKARAYA TANNA ADITYAH PRACHODAYAT. Asva dhvajaya vidmahe dhimahi

KAM GAYATARI

SURYA /SUN

BHASKARAYA

VIDMAHE DHEEMAHI

NOTE:

RECITE THE ABOVE MANTRA FOR 7000 TIMES WITHIN 30 DAYS. ONCE RECITATION IS STARTED THERE SHOULD NOT BE ANY BREAK TILL THE RECITATION ARE COMPLETE. DO SURYA NAMASKAR EVERYDAY EARLY IN THE MORNING. THE SUN RELATES TO THE DIVINE FATHER. IN THE HINDU RELIGION, THIS IS SHIVA, MAHA DEVA, THE GREAT GOD. THE SECOND GREAT HINDU FORM OF THE DIVINE, VISHNU, IS ALSO WORSHIPPED AS THE SUN, REPRESENTING MORE OF BENEFIC SIDE OF SOLAR ENERGY. "AUM SOM SOMAYA NAMAH AUM". THE OTHER BEING "AUM SHRIM KRIM CHAM CHANDRAYE NAMAH AUM" THESE MANTRAS SHOULD BE REPEATED ON MONDAYS, OR IN THE EVENING, SPECIALLY AROUND THE TIME OF THE FULL MOON. Gayatri Mantra: >AUM kalanaathaya tanno Somah prachodayat. Nisakaraaya vidmahe dhimahi

DEITIES:

MOON/ CHANDRA

AUM ATRI PUTRAYAI SAGRONDARYA CHANDRA PRACHODAYAT MARS/ MANGAL

DEHIMAHI,

TANNO

" AUM KUM KUJAAYA NAMAH." MANTRA FOR MARS TO BE CHANTED 11000 TIMES WITHIN 20 DAYS. PUJA PERFORMED WITH RED FLOWERS AND RED CHANDAN. THE SEED MANTRA IS KUM. Gayatri Mantra: bhoomipalaya tanno gujah prachodayat. AUM Angarkaya vidmahe dhimahi

AUM CHITRI PUTRAYAI VIDMAHE, LOYHE TANGAI DEHIMAHE TANNO BHOOMA PRACHODAYAT

MERCURY/ BUDHA

"AUM BUDHAAYA NAMAH". THIS MANTRA MAY BE RECITED 9000 TIMES WITHIN 21 DAYS AND PUJA PERFORMED WITH VARIOUS FLOWERS. Gayatri Mantra:AUM Budhagrahaya vidmahe, Indu putraya dhimahi, tanno somya prachodayat AUM CHANDRA PUTRAYAI VIDMAHE ROHINI PRIYA DHIMAHI, TANNO BHUDA PRACHODAYAT

JUPITER/ GURU

"AUM GURUVE NAMAH". THE OTHER BEING " AUM HREEM KLEEM HOOM BRAHASPATAYE NAMAH THIS MANTRA MAY BE RECITED FOR 19000 TIMES AND PUJA PERFORMED WITH YELLOW FLOWERS. Gayatri Mantra: AUM Suraachaarya Vidmahe, Surasreshtaya dhimahi, tanno guruh prachodayat.

VENUS/ SHUKRA

"AUM SHUKRAYA NAMAH". THIS MANTRA MAY BE RECITED 16000 TIMES AND PUJA PERFORMED WITH WHITE CHANDAN AND WHITE FLOWERS. Gayatri Mantra: AUM Rajadabaaya vidmahe, Brigusuthaya dhimahi, tanno sukrah prachodayat

SATURN/ SHANI

"AUM SHANAISCHARAYA NAMAH". THE OTHER TWO BEING "AUM SHANNO DEVI RABHISHTHAYE APO BHAVANTU PITAYE SHAN YO RABHISRA VANTU NAH: AUM" THIS MANTRA MAY BE RECITED FOR 24000 TIMES WITHIN 40 DAYS AND PUJA PERFORMED WITH BLUE FLOWERS AND CHANDAN. "AUM AING HRING SHRING SHUNG SHANAISHCHARAYE NAMAH: AUM" Gayatri Mantra: Aum Sanaischaraya vidhamhe, Sooryaputraya dhimahi, tanno manda prachodayat.

RAHU

"AUM RAHAVE NAMAH". THE OTHER BEING "AUM RANG RAHUVE NAMAH AUM" THIS MANTRA MAY BE RECITED FOR 18000 TIMES WITHIN 40 DAYS DURING NIGHT AND PUJA PERFORMED WITH BLUE FLOWERS AND CHANDAN. Gayatri Mantra: AUM Sookdantaya dhimahi, tanno Rahu Prachodayat. vidmahe, Ugraroopaya

KETU

"AUM KETAVE NAMAH". THIS MANTRA MAY BE RECITED FOR 18000 TIMES AND PUJA PERFORMED WITH MIXED FLOWERS AND CHANDAN. NARSHI AVATAR: THE INCARNATION OF VISHNU: "AUM NRING NRING NRING NARSINGHAYE (NRISIMAHYE) NAMAH AUM" REPEAT THE ABOVE MANTRA 17,000 TIMES WITH IN THE ASCENDING CYCLE OF THE MOON Gayatri Mantra: AUM Chitravarnaya vidhmahe, sarparoopaya dhimahi, tanno ketu Prachodayat

YANTRAS FOR PLANETS

PLANETS

RULING DEITY AGNI, GOD OF FIRE APAS, WATER GODDESS BHUMI, EARTH GODDESS VISHNU, THE MAINTAINER INDRA, KING OF GODS INDRANI, QUEEN OF GODS YAMA, GOD OF DEATH DURGA, GODDESS OF POWER CHITRA GUPTA, GOD OF KARMA

OVER RULER

GRAINS

YANTRAS SURYA YANTRA, GAYATRI YANTRA, VISHNU YANTRA SRI YANTRA, LAXMI YANTRA

SUN

SHIVA

WHEAT

MOON

PARVATI

WHITE RICE

MARS

SKANDA

RED DHAL

MANGALA YANTRA

MERCURY

NARAYANA

MUNG BEANS CHICK PEAS

VISHNU YANTRA

JUPITER

BRAHMA

GANESH YANTRA SRI YANTRA, LAXMI YANTRA SRI SHANI YANTRA KALI AND DURGA YANTRA MAHAMRITYUNJAYA YANTRA

VENUS

INDRA

LIMA BEANS SESAME SEEDS BLACK GRAM HORSE GRAM (KULATTHA)

SATURN

PRAJAPATI

RAHU

SARPA

KETU

BRAHMA

Moola Mantra<</b> Om Eim Saraswatyai Swaha ! sarasvati नमस्तुभ्यं वरदे विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ! कामरूपिणि

[Oh Goddess Saraswati, my humble prostrations unto you, who are the fulfiller of all my wishes. I am beginning my study, let me attain perfection in that, always.] Prayer Slokas on Sri Saraswathi Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee Thrutheeyam Saaradhaa Dhe'vee Chathurtham Hamsavaahinee || .. shriisarasvatii stuti.. yaa kundendu\-tushhaarahaara\-dhavalaa yaa shubhra\-वस्त्रावृता या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना | या ब्रह्माच्युत\-शंकर\-प्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || 1|| दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण | भासा कुन्देन्दु\-शंखस्फटिकमणिनिभा भासमानाऽसमाना | || |

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2॥ आशासुराशीभवद. न्गवल्लि भासैव दासीकृत\-दुग्धसिन्धुम् । मन्दस्मितैर्निन्दित\-शारदेन्दुं वन्देऽरविन्दासन\-सुन्दरि त्वाम् ॥ 3॥ शारदा शारदाम्बोजवदना वदनाम्बुजे सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ 4॥ सरस्वतीं च तां नौमि वागधिष्ठातृ\-देवताम् देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥ 5॥ पातु नो निकषग्रावा मतिहेम्नः प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥ 6॥ सरस्वती ।

शुद्धां ब्रह्मविचारसारपरमा\-माद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 7॥ वीणाधरे विपुलमंगलदानशीले भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये । कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 8॥ श्वेताब्जपूर्ण\-विमलासन\-संस्थिते श्वेताम्बरावृतमनोहरमंजुगात्रे उद्यन्मनोज्ञ\-सितपंकजमंजुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 9॥ हे ।

मातस्त्वदीय\-पदपंकज\-भक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय । ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्नि\-वायु\-गगनाम्बु\-विनिर्मितेन ॥ 10॥ मोहान्धकार\-भरिते हृदये मातः सदैव कुरु वासमुदारभावे स्वीयाखिलावयव\-निर्मलसुप्रभाभिः शीघ्रं विनाशय मनोगतमन्धकारम् ॥ 11॥ ब्रह्मा जगत् सृजति शम्भुर्विनाशयति देवि तव न स्यात्कृपा यदि तव न स्युः कथंचिदपि ते निजकार्यदक्षाः ॥ 12॥ मदीये ।

पालयतीन्दिरेशः प्रभावैः । प्रकटप्रभावे

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती ॥ 13॥ सरसवत्यै नमो नित्यं भद्रकाल्यै नमो वेद\-वेदान्त\-वेदांग\- विद्यास्थानेभ्य एव च ॥ 14॥

धृतिः

नमः

सरस्वति महाभागे विद्ये कमललोचने विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते ॥ 15॥ यदक्षर\-पदभ्रष्टं मात्राहीनं च तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ 16॥ ॥ इति श्रीसरस्वती स्तोत्रं संपूर्णं॥ यद्भवेत्

Shri Venkatesha Suprabhaatam kausalyaa suprajaa raama puurvaasandhyaa उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1 ॥ कौसल्या सुप्रजा............ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुदध्वज उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गळं कुरु ॥ 2 ॥ उत्तिष्ठोत्तिष्ठ गोविन्द ............ मातस्समस्त दिव्यमूर्ते । जगतां मधुकैटभारेः वक्षोविहारिणि मनोहर । प्रवर्तते ।

श्रीस्वामिनि श्रितजन सुप्रभातम् ॥ 3 ॥ मातस्समस्त ............

priyadaanashiile

shrii

वेङ्कटेश

dayite

tava

tava suprabhaatamaravindalochane

भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्र वनिताभिरर्चिते वृषशैलनाथ दयिते दयानिधे ॥ 4 ॥ अत्र्यादि सप्तऋषयस्समुपास्य सन्ध्यां आकाश सिन्धु कमलानि मनोहराणि । आदाय पादयुगमर्चयितुं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 5 ॥ पञ्चाननाब् त्रैविक्रमादिचरितं शुद्धिमारात् प्रपन्नाः

विबुधाः

स्तुवन्ति

जभवषण्मुखवासवाद्याः |भाषापतिः पठति वासर

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 6 ॥ ईषत्प्रपुल्लसरसीरुहनारिकेळ पूगद्रुमादिसुमनोहरपालिकानाम् दिव्यगन्धैः । आवाति मन्दमनिलस्सह

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 7 ॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदळीफलपायसानि । भुक्त्वा सलीलमथ केळिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 8 ॥ तन्त्रीप्रकर्षमधुरस्वनया गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 9 ॥ भृङ्गावळी च मकरन्दरसानुविद्ध झङ्कारगीतनिनदैस्सह निर्यात्युपान्तसरसीकमलोदरेभयः सेवनाय । विपञ्च्या

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 10 ॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 11 ॥ पद्मेशमित्रशतपत्रगताळिवर्गाः हर्तुं श्रियं कुवलयस्य भेरीनिनादमिव बिभ्रति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 12 ॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो

नियाङ्गलक्ष्म्या। तीव्रनादम्

श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 13 ॥ श्रीमन्नभीष्ट ............. श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 14 ॥ श्रीशेषशैलगरुडाचलवेङ्कटाद्रि नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् आख्यां त्वदीयवसतेरनिशं श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 15 ॥ सेवापराश्शिवसुरेशकृशानुधर्म रक्षोऽम्बुनाथपवमानधनाधिनाथाः बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 16 ॥ धाटीषु ते विहगराजमृगाधिराज नागाधिराजगजराजहयाधिराजाः स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 17 ॥ सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः त्वद्दासदासचरमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 18 ॥ त्वत्पादधूळिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः कल्पागमाकलनयाऽऽकुलतां श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 19 ॥ त्वत्द्गोपुराग्रशिखराणि स्वर्गापवर्गपदवीं परमां मर्त्या मनुष्यभुवने श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 20 ॥ | वदन्ति

| लभन्ते

निरीक्षमाणाः क्षयन्तः । मतिमाश्रयन्ते

श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 21 ॥ श्रीपद्मनाभ पुरुषोत्तम वैकुण्ठ माधव जनार्दन श्रीवत्सचिह्न श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 22 ॥ कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरुहकुट्मललोलदृष्टे कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 23 ॥ मीनाकृते कमठ कोल नृसिंह स्वामिन् परश्वथतपोधन रामचन्द्र शेषांशराम यदुनन्दन वासुदेव चक्रपाणे । शरणागतपारिजात

वर्णिन् । कल्किरूप

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 24 ॥ एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु धृत्वाऽद्य वैदिकशिखामणयः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 25 ॥ भास्वानुदेति विकचानि संपूरयन्ति निनदैः ककुभो श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम्॥ 26 ॥

पूर्णम् । प्रहृष्टाः

सरोरुहाणि विहङ्गाः ।

ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दनमुखास्तव योगिवर्याः । धामान्तिके तव हि मङ्गळवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 27 ॥ लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभ भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 28 ॥ लक्ष्मीनिवास............ इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ 29 ॥ श्री वेङ्कटेश प्रपत्ति ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ 1 ॥ ईशानां जगतोऽस्य ............ श्रीमन्! कृपाजलनिधे! कृतसर्वलोक! सर्वज्ञ! शक्त! नतवत्सल! सर्वशेषिन् । स्वामिन्! सुशीलसुलभाश्रितपारिजात! श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 2 ॥ श्रीमन्! ............ आनूपुरार्पितसुजातसुगन्धिपुष्प सौरभ्यसौरभकरौ समसन्निवेशौ । सौम्यौसदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 3 ॥ सद्योविकासिसमुदित्वरसान्द्रराग _

सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 4 ॥ रेखामयध्वजसुधाकलशातपत्र वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्वचिह्नैः श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 5 ॥ ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 6 ॥ सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्मनसगोचरसौकुमार्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 7 ॥ लक्ष्मीमहीतदनुरूपनिजानुभाव नीलादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 8 ॥ नित्यानमद्विधिशिवादिकिरीटकोटि प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः । नीराजनाविधिमुदारमुपाददानौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 9 ॥ "विष्णोः पदे परम" इत्युदितप्रशंसौ यौ "मध्व उत्स" इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 10 ॥

पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिहतौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 11 ॥ मन्मूर्ध्नि काळियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 12 ॥ अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ । आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 13 ॥ प्रायः प्रपन्नजनताप्रथमावगाह्यौ मातुस्स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 14 ॥ सत्वोत्तरैस्सततसेव्यपदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन । सौम्यौपयन्तृमुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 15 ॥ श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ 16 ॥ श्रीश श्रिया ............

डुर्ग Sukta .. डुर्ग Sukta .. तैत्तिरीय आरण्यकम् प्रपाठक अनुवाक् जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ 1॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवी शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ 2॥ अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरिति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ 3॥ विश्वानि नो दुर्गहा जातवेदस्सिन्धुन्न नावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोधयित्वा तनूनाम् ॥ 4॥ पृतनाजित{\m+} सहमानमुग्रमग्नि हुवेम परमात्सधस्थात् । स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः ॥ 5॥

प्रत्नोषिकमीड्यो अध्वरेषु सन्नाच्च होता नव्यश्च सत्सि । स्वाञ्चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ 6॥ गोभिर्जुष्टमयुजोनिषिक्तं तवेन्द्र विष्णोरनुसंचरेम । नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम् ॥ 7॥ AUM कात्यायनाय विद्महे . कन्यकुमारि धीमहि . तन्नो दुर्गिः प्रचोदयात् .. AUM शान्तिः शान्तिः शान्तिः .. ॥ इति दुर्गा सूक्तम् ॥

Moola Mantra Om Dhum Durgayai Namaha !

Prayers Slokas on Sri Sakthi Sarva Mangala Maangalye' Sive' Sarvaardha Saranye' Tryambake' Gauri Naarayani Namosthuthe'. ||11 - 10 || Salutations be toYou, O Naraayani, O You who good of all good, O auspicious Devi, who accomplishes the giver of refuge, O three-eyed Gowri . Saranaangatha Dheenaartha Parithraana Sarvasyaarthi Hare' Devi Naaraayani Namosthuthe'. ||11 - 12 || Salutations be to You, O Naraayani, You who are creation, preservation and destruction and You are the substratum and embodiment of the three gunas. the are Saadhike,

are the everything,

Paraayane'

power of eternal.

Sarvaroope' Sarve'se' Sarvasakthi Samanvithe', Bhayebhyastrahi no Devi Durge' Devi Namosthuthe'. || 11 - 24 || Salutations be to You, O Mother of the Universe, Durga, who exists in all beings, and posses all power. Please protect us from all errors. Kathyaayani Maha Devi Mahaamaaye' Nandhagopa Sudham Devi Pathimme' Dhaadhu Marhasi. Maheswari

The Indian system of beliefs refers to the female aspect of divinity as Shakti - or the manifestation of energy. Parvati - the consort of Shiva or Lakshmi the consort of Vishnu are enshrined in temples and all over India. Some of these shrines are referred to as Shakti Peethams, (or the sites where the parts of Sati's body fell as in the legend of Daksha's yagna). Others are ancient shrines closely tied to local legends and beliefs. Shakti, the mother Goddess, also known as Ambaa (mother), or Devi (Goddess) is considered to be the personification of Cosmic Energy in its dynamic form. It is believed that Shakti is the power and energy with which the Universe is created, preserved, destroyed and recreated (by the trinity of Hinduism Bhrahma, Vishnu and Shiva). Shakti is worshipped in several forms. As Rajarajeswari or Kamakshi, she is the Universal mother. As Uma or Parvati, she is the gentle consort of Shiva. As Meenakshi - she is the queen of Shiva. As Durga, she rides the tiger, and bears weaponry. In the angry and terrifying form of Kaali, she destroys and devours all forms of evil. As Kaali, she is also the personification of time, her dark form being symbolic of future which is beyond our knowledge. Shakti is the mother of Skanda and Ganesha. Shakthi Peethams are centers of Shakti worship, representing sites related to the legend of Daksha Yagna, Shiva and Sati his consort. Belief has it that Shiva performed the rudra tandava dance, carrying the dead body of his consort Sati. The Universe unable to bear the fury of the dance requested Vishnu to intervene, and Vishnu used is chakra to tear the body into several pieces, and bring down the fury of Shiva's tandavam. The severed pieces of Sati's body are believed to have landed in several spots across the region, and these are

referred to as Shakti Peethams. Belief in Shakti or the feminine aspect of Divinity is an integral (and popular) element of the religious fabric of the entire subcontinent. Female guardian deities are revered in all parts of India. The Shakta Agama deals with the worship protocol adhered to in Devi temples. There is a shrine to Shakti, or the consort of Shiva in virtually all Saivite temples throughout the subcontinent. Tantric practices involving chants, gestures and yantras (geometric shapes) also govern the worship of Shakti. Local forms of Shakti, not conforming to Agamic or Tantric rules are also widely prevalent throughout the length and breadth of the region. In the Tamil speaking region, Ambaal - Amman temples and shrines in Saivite temples as well as Maariamman temples are highly prevalent, as are the Bhagawati temples in Kerala. Kaali and Durga are popular deities in the state of Bengal. Kaali is also revered as an exponent of dance, defeated in the art only by Shiva at Tiruvaalangaadu (and in another legend at Chidambaram). The Kamakhya Devi temple in Assam as well as the Ambaji temple in Gujarat have been popular centers of Shakti worship. The Vaishnao Devi temple in the northernmost state of Jammu and Kashmir as well as the Kanyakumari temple in the southernmost tip of the Indian subcontinent have both been centers of Shakti worship for centuries. The Kalighat Kali temple in Calcutta in Bengal, is one of the most visited temples in Eastern India, and is regarded as one of the Shakti Peethams of the Indian subcontinent. The Bhagawati temple at Kodungallur in Kerala is an ancient one, enshrining Kali - also believed to be a manifestation of Kannagi of the celebrated Tamil epic Silappadikaram. Chamundeswari Temple built at Chamundi hills near Mysore enshrines Chamundeswari the tutelary deity of the Maharajahs of Mysore. The Kamakshiamman shrine at Maangaadu near Chennai is an ancient temple and a popularly visited one. Here is a collection of Shiva temples in Tamilnadu where the Amman (Ambaal or Devi) shrine is of significance. The Maariamman shrine at Samayapuram near Tiruchirappalli in Tamilnadu is an ancient one, attracting thousands of pilgrims from all over the state. Mangala Gowri temple at Gaya This Upa Shakti Peetha temple enshrining Devi at Gaya is a center of tantric worship. Mookambika - Kollur: Rich in legend and tradition, this temple at Kollur is closely associated with Adi Sankaracharya. Harashat mata Temple at Abhaneri: In the village of Abhaneri near Udaipur are several archeological remains from the yesteryears.

Manthra Pushpam It is customary to recite Manthra Pushpam, or a short version of it, at the conclusion of all major prayer rituals in the Temples and at home pooja functions. Often we offer flowers to the Deities at this time making some people to think that this is something to do with the flowers [pushpam]. The verses of Manthra pushpam is given in Yajurveda. It is actually a recitation about the origin and evolution of the natural forces like water, air, fire, earth, Sun and the stars and not just praising God.

Yopm Pushpam Vedha - Pushpavn Prajaavn Pasumn B'havathi Chandramp v Apm Pusham - Pushpavn Prajaavn Pasumn B'havathi Ya Ye'vam Vedha - Yopaam-aayathanam Vedha Aayatha-navaan Bhavathi 1 Agnirvaa Aapaam-aayathanam - Aayatha-navaan B'havathi Yo Aghneraam-aayathanam Vedha - Aayathanavaan B'havathi Aapovai Agner-aayathanam - Aayatha-navaan B'havathi Ya Yevam Veda - Yopaam-aayathanam Vedha Aayatha-navaan B'havathi 2 Vaayorvaa Apaam-aayathanam Aayathanavaan B'havathi Yo Vaayor-aayathanam vedha - Aayatha-navaan B'havathi Aapovai Vaayor-aayathanam - Aayatha-navaan B'havathi Ya Evam Vedha - Yopaam-aayathanam Vedha Aayatha-navaan B'havathi 3 Asovvaitha pannapaam-aayathanam - Aayathanavaan B'havathi Yo Mushyathapa -thaayathanam Vedha Aayatha-navaan B'havathi

Aapovai Amushyathapa -thaayathanam Aayatha-navaan B'havathi Ya Evam Vedha - Yopaam-aayathanam Vedha Aayatha-navaan B'havathi 4 Chandramaavaa Apaam-aayathanam - Aayathanavaan B'havathi Yach Chandramasa Aayathanam vedha Aayatha-navaan B'havathi Aapovai Chandramasa Aayathanam - Aayathanavaan B'havathi Ya Evam Vedha - Yopaamaayathanam Vedha Aayatha-navaan B'havathi 5 Nakshathraanivaa Apaam-aayathanam Aayatha-navaan B'havathi Yo Nakshathraanaa Apaam-aayathanam - Vedha Aayatha-navaan B'havathi Aapovai Nakshathraanaa Aayathanam - Aayathanavaan B'havathi Ya Evam Vedha - Yopaam-aayathanam Vedha Aayatha-navaan B'havathi 6 Parjanyovaa Apaam-aayathanam navaan Yaf: Parjanyasy-aayathanam Vedha navaan Aapovai Parjanyasy-aayathanam navaan AayathaB'havathi AayathaB'havathi AayathaB'havathi

Ya Evam Vedha - Yopaam-aayathanam Vedha Aayatha-navaan B'havathi 7 Samvathsarovaa Apaam-aayathanam - Aayathanavaan B'havathi Yas Samvathsars Yaayathanam Vedha - Aayathanavaan B'havathi Aapovai Samvathsars Yaayathanam - Aayathanavaan B'havathi Ya Evam Vedha - Yopsu Naavam Prati Thishti tham Vedha Prathyathi thishtathi 8 The meaning of the verse is as follows: The world is all made of water and is the basic of everything and is worthy of our prayers. As water is cool so also the moon is cool like a flower of the water. He who understands this gets all prosperity [with progeny and cattle]. Fire is also a producer of this water and the air is a producer of the fire. As the sea water raises as vapor to the clouds and falls as rain to give us the warmth and prosperity, the Sun is related to the water. As we see the star [through astrological position] which determines the rain and prosperity, we see the relation of stars for all this prosperity through water. Each year, as we get the rainy season to get our rains, the year around seasons get importance. On this water the world revolves around like a boat sailing in

the ocean and he who understands this gets all the prosperity.

1 Namo deviyai mahadevyai shivayei satatam namah Namah prakrityai bhadraya niyatah pranatah sma tam Reverence to the Devi, to the Devi of the Great, To her who is auspicious, for ever reverence. Reverence to Prakrti who maintains. Setting our minds wholly upon Her, we make obeisance to Her. 2. Raudraye namo nityayai gauryei dhatrayei namo namah, Jyotsnaye chenduroopinyei sukhayei satatam namah. Reverence to Her who is eternal, Raudra, To Gauri, and Dhatri, reverence and again reverence, To her who is moonlight and in the form of the moon To her who is supreme bliss, reverence forever.

3. Kalyanei pranatam vriddhayei namah, Naitrityei bhoobhritam sharvanyei te namo

kurmo

namo

lakshmye namah.

Bending low, we make obeisance to the auspicious One Who is prosperity in the form of wealth, To Siddhi, Nairiti, and to the good fortune of Kings To Sarvant reverence, and again reverence. 4. Durgayei durgparayei sarvakarinye, Khyatyei tathaiva krishnayei satatam namo sarayei dhoomrayei namah.

To Durga, to Her who enables men to cross the ocean of the world, Who is the life and strength and cause of all Knower of the distinction between Purusa and Prakrti And who is both black and grey, reverence for ever. 5. Atisaumyatiraudraye natastasyei namo namah Namo jagatpratishthaye devyei krityei namo namah We prostrate ourselves before Thee, who art at Once most gentle and formindable,

Reverence to Her and again reverence; Reverence to Her who is the material cause of the world, To the Devi, who is in the form of action, reverence, and again reverence, 6. Ya devi sarvabhooteshu vishnumayoti shabdita, Namastasyei namastasyei namastasyei namo namah To the Devi who is all things is called Visnumaya, Reverence to Her, reverence to Her Reverence to Her ,reverence, reverence 7. Ya devi sarvabhooteshu chetanetyabhidheeyate, Namastasyei namastasyei namastasyei namo namah To the Devi, who is known as intelligence, in all beings, Reverence to Her, Reverence to Her, Reverance to Her, reverence, reverence. 8. Ya devi sarvabhooteshu buddhiroopen sansthita Namastasyei namastasyei namastasyei namo namah

To the Devi who dwells in the form of Buddhi in all beings. Reverence to Her, Reverence to Her, Reverence to Her, reverence , reverence. 9. Ya devi sarvabhooteshu nidraroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who is in the form of sleep abides in all beings Reverence to Her, reverece to Her, Reverence to Her, reverence ,reverence 10. Ya devi sarvabhooteshu kshudharoopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in all beings in the form of hunger, Reverencec to Her, reverence to Her, Reverence to Her, reverence, reverence 11. Ya devi sarvabhooteshu chhayaroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in all beings in

the form of reverence to reverence,

Caya Her,

Reverence Reverence

to Her, to Her, reverence.

12. Ya devi sarvabhooteshu shaktiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists as energy in all beings, Reverence to Her, Reverence to Her. Reverence to Her, reverence, reverencec 13. Ya devi sarvabhooteshu trishnaroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in the form of thirst in all beings Reverence to Her, Reverence to Her. Reverence to Her, reverence, reverence 14. Ya devi sarvabhooteshu kshantiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who forgiveness exists Reverencec to Her, in the form of in all beings reverence to Her,

Reverence

to

her,

reverence,

reverence

15. Ya devi sarvabhooteshu jatiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in the form of race and species in all beings, Reverence to Her, reverencec to Her, Reverence to Her, reverence, reverence 16. Ya devi sarvabhooteshu lajjaroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi in the form of modesty in all beings, Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 17. Ya devi sarvabhooteshu shantiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi existing in the form of peace in all beings Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence

18. Ya devi sarvabhooteshu shraddharoopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in all beings in the form of faith Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 19. Ya devi sarvabhooteshu kantiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi existing in the form of beauty in all beings Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 20. Ya devi sarvabhooteshu lakshmiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in all beings in the form of prosperity Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence

21. Ya devi sarvabhooteshu vrittiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who in all beings exists in the form of their respective callings, Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 22. Ya devi sarvabhooteshu smritiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who in the form of memory exists in all beings Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 23. Ya devi sarvabhooteshu dayaroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who in all beings exists in the form of mercy Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 24.

Ya devi sarvabhooteshu tushtiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in the form of contentment exists in all beings Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 25. Ya devi sarvabhooteshu matriroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who exists in all (their ) Mother Reverence reverence to Her, Reverance reverence , being as to Her, to Her, reverence

26. Ya devi sarvabhooteshu bhrantiroopen sansthita Namastasyei namastasyei namastasyei namo namah To the Devi who in the form of error exists in all beings Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 27. Indriyanamadhishthatri bhootanam

chakhileshu Bhooteshu satatam namo

tasyei

ya vyaptidevyei namah

Reverence to the Devi Who is the Presiding Deity over the sense of all beings Who is ever in all beings And who pervades all things 28. Chitiroopen ya kritsnametadvyapya sthita jagat, Namastasyei namastasyei namastasyei namo namah To the Devi who in the form of consciousness, Having pervaded all the world, exists therein, Reverence to Her, reverence to Her, Reverance to Her, reverence , reverence 29. Stuta surei poorvambheeshthasamshraya tatha surendrena dineshu sevita Karotu sa nah shubhahetureeshwari Shubhani bhadranyabhihantu chapadah Praised aforetime by the Devas, By reason of their obtaining that which they desired, Worshipped by Surendra on days of Vistory May the Isvari, who is the cause of all good. Do good and auspicious things for us. And may She ward off all

calamities 30. Yacha smrita Sarvapado takshanameva hanti nah bhaktivinamramoortibhih.

And may She who is now saluted by us as our Queen, As also by the Suras, tormented by arrogant Asuras, Whom we call to mind As we bow our bodies in devotion to Her Destroy at this very moment all our calamities. Krishna Puja om sarvebhyo gurubhyo namah | om sarvebhyo devebhyo namah | om sarvebhyo brahmanebhyo namah || prarambha karyam nirvighnamastu | shubham shobhanamastu | ishta devata kuladevata suprasanno varado bhavatu || anujnam dehi || ##1 at the Krishna altar## ##2 acmana ## om keshavaya svaha | om narayanaya svaha | om madhavaya svaha | om govindaya namah |

ओम् विश्नवे नमः । ओम् मधुसुदनय नमः । ओम् त्रिविक्रमय नमः । ओम् वमनय नमः । ओम् श्रिधरय नमः । ओम् ह्रिशिकेशय नमः । ओम् पद्मनभय नमः । ओम् दमोदरय नमः । ओम् सन्कर्शनय नमः । ओम् वसुदेवय नमः । ओम् प्रद्युम्नय नमः । ओम् अनिरुद्धय नमः । ओम् पुरुशोत्तमय नमः । ओम् अधोक्षजय नमः । ओम् नरसिन्हय नमः । ओम् अच्युतय नमः । ओम् जनर्दनय नमः । ओम् उपेन्द्रय नमः । ओम् हरये नमः । श्रि क्रिश्नय नमः ॥ ##3 Pranayama## ओम् प्रनवस्य परब्रह्म रिशिः । परमत्म देवत । दैवि गयत्रि छन्दः । प्रनयमे विनियोगः । ओम् भुः । ओम् भुवः । ओम् स्वः । ओम् महः । ओम् जनः । ओम् तपः । ओम् सत्यम् । ओम् तत्सवितुर्वरेन्यम् भर्गोदेवस्य धिमहि धियो यो नः प्रचोदयत् ॥

##(Repeat अचमन )## ओम् अपोज्योति रसोम्रितम् भुर्भुवस्सुवरोम् ॥ ##4 Samkalpa## ओम् श्रिमन् महगनधिपतये नमः । श्रि गुरुभ्यो नमः । श्रि सरस्वत्यै नमः । श्रि वेदय नमः । श्रि वेदपुरुशय नमः । इश्तदेवतभ्यो नमः । कुलदेवतभ्यो नमः । स्थनदेवतभ्यो नमः । ग्रमदेवतभ्यो नमः । वस्तुदेवतभ्यो नमः । शचिपुरन्दरभ्यम् नमः । उममहेश्वरभ्यम् नमः । मतपित्रिभ्यम् नमः । लक्ष्मिनरयनभ्यम् नमः । सर्वेभ्यो देवेभ्यो नमो नमः । सर्वेभ्यो ब्रह्मनेभ्यो नमो नमः । येतद्कर्मप्रधन देवतभ्यो नमो नमः ॥ ॥ अविघ्नमस्तु ॥ सुमुखश्च गजकर्नकः । एकदन्तश्च कपिलो ब्रह्म

लम्बोदरश्च विकतो विघ्ननशो गनधिपः ॥ धुम्रकेतुर्गनध्यक्षो बलचन्द्रो गजननः । द्वदशैतनि नमनि यः पथेत् श्रुनुयदपि ॥ विद्यरम्भे विवहे च प्रवेशे निर्गमे तथ । सन्ग्रमे सन्कतेश्चैव विघ्नः तस्य न जयते ॥ शुक्लम्बरधरम् चतुर्भुजम् । प्रसन्नवदनम् विघ्नोपशन्तये ॥ देवम् शशिवर्नम् सर्व

ध्ययेत्

सर्वमन्गल मन्गल्ये शिवे सर्वर्थ सधिके । शरन्ये त्र्यम्बके देवि नरयनि नमोऽस्तुते ॥ सर्वद सर्व अमन्गलम् । येशम् ह्रिदिस्थो हरिः ॥ कर्येशु भगवन् नस्ति तेशम्

मन्गलयतनो

तदेव लग्नम् सुदिनम् तदेव तरबलम् चन्द्रबलम् तदेव । विद्य बलम् दैवबलम् तदेव लक्ष्मिपतेः tenghri.ayugam स्मरमि ॥

लभस्तेशम् जयस्तेशम् कुतस्तेशम् परजयः । येशम् इन्दिवर श्यमो ह्रिदयस्थो जनर्दनः ॥ विनयकम् गुरुम् ब्रह्मविश्नुमहेश्वरन् । सरस्वतिम् प्रनम्यदौ सर्व सिद्धये ॥ भनुम् कर्यर्थ

श्रिमद् भगवतो महपुरुशस्य विश्नोरज्ञय प्रवर्तमनस्य अद्य ब्रह्मनोऽद्वितिय parardhe vishnupade shri shvetavaraha kalpe vaivasvata manvantare bharata varshe bharata khande jambudvipe dandakaranya deshe godavarya dakshine tire krishnavenyo uttare tire parashurama kshetre (samyukta amerika deshe, ## St Lewis ##grame, ##australia ##deshe, ##victoria ## grame , bahrinu deshe) shalivahana shake vartamane vyavaharike dhatu nama sanvatsare dakshinayane varssha ritau, shravana mase, krishna pakshe, ashthamyam.h tithau, rohini nakshatre, soma vasare, sarva graheshu yatha rashi sthana sthiteshu satsu yevam gunavisheshena vishishtayam shubhapunyatithau mama atmana

shrutismritipuranokta phalaprapyartham mama sakutumbasya kshema sthairya ayurarogya chaturvidha purushartha sidhyartham angikrita shri krishna janmashtami vratangatvena sampadita samagrayya shri balakrishna prityartham yatha shaktya yatha militopachara dravyaih purushasukta, shri sukta puranokta mantraishcha dhyanavahanadi shodashopachare shri balakrishna pujam karishye || idam phalam mayadeva sthapitam puratastava | tena me saphalavaptirbhavet.h janmanijanmani|| ##(keep fruits in front of the Lord)## ##5 sadanga nyasa (touching various parts of the body) ## om krishnaya namah | angushthabhyayam namah | ##(touch the thumbs)## hridayaya namah || om balabhadraya namah | tarjanibhyam namah | ##(touch both fore fingers)## shirase svaha || om vasudevaya namah | madhyamabhyam namah | ##(touch middle fingers)##

shikhayey vaushat.h || om aniruddhaya namah | anamikabhyam namah | ##(touch ring fingers)## kavachaya hum.h || om yadhupungavaya namah | kanishthikabhyayam namah | ##(touch little fingers)## netratrayaya वौशत् || ओम् रुग्मिनिवल्लभय नमः | करतलप्रिश्थभ्ययम् नमः | अस्त्रय फत् || ##(snap finger, circle head clockwise and clap hands)## ##6 digbandhana## om balakrishneti digbandhah | disho badnami || ##<show mudra>## ##7 Ganapati Puja## adau nirvighnatasidhyartham maha ganapatim pujanam karishye | om gananam tva shaunako ghritsamado ganapatirjagati ganapatyavahane viniyogah || ##(pour water)## om gananam tva ganapatim avamahe | kavim kavinamupama shravastamam |

jyeshtharajam brahmanam brahmanaspata | anah shrinvannutibhih sidasadanam || bhuh ganapatim avahayami | bhuvah ganapatim avahayami | svah ganapatim avahayami | om bhurbhuvasvah mahaganapataye namah | dhyayami | dhyanam samarpayami | om maha ganapataye namah | avahanam samarpayami | om maha ganapataye namah | asanam samarpayami | om maha ganapataye namah | padyam samarpayami | om maha ganapataye namah | arghyam samarpayami | om maha ganapataye namah | achamaniyam samarpayami | om maha ganapataye namah | snanam samarpayami | om maha ganapataye namah | vastram samarpayami | om maha ganapataye namah | yajnopavitam samarpayami | om maha ganapataye namah | chandanam samarpayami | om maha ganapataye namah | parimala dravyam samarpayami | om maha ganapataye namah | pushpani

samarpayami | om maha ganapataye namah samarpayami | om maha ganapataye namah samarpayami | om maha ganapataye namah | samarpayami | om maha ganapataye namah | samarpayami | om maha ganapataye namah samarpayami | om maha ganapataye namah | samarpayami | om maha ganapataye namah | samarpayami |

| |

dhupam dipam

naivedyam tambulam | phalam

dakshinam arthikyam

ओम् भुर्भुवस्वः मह गनपतये नमः । मन्त्रपुश्पम् समर्पयमि । ओम् भुर्भुवस्वः मह गनपतये नमः । प्रदक्षिन नमस्करन् समर्पयमि । ओम् भुर्भुवस्वः मह गनपतये नमः । छत्रम् समर्पयमि । ओम् मह गनपतये नमः । चमरम् समर्पयमि । ओम् मह गनपतये नमः । गितम् समर्पयमि । ओम् मह गनपतये नमः । न्रित्यम् समर्पयमि । ओम् मह गनपतये नमः । वद्यम् समर्पयमि ।

ओम् मह गनपतये नमः रजोपचरन् समर्पयमि ॥ ॥ अथ प्रर्थन ॥

सर्व

ओम् वक्रतुन्द महकय कोति सुर्य समप्रभ । निर्विघ्नम् कुरु मे देव सर्व कर्येशु सर्वद ॥ ओम् भुर्भुवस्वः मह गनपतये नमः । प्रर्थनम् समर्पयमि । अनय पुजय प्रियतम् ॥ विघ्नहर्त मह गनपति

##8 dipa sthapana## atha devasya vama bhage dipa sthapanam karishye | agninagni samidhyte kavirgrahapatiryuva havyavat.h juvasyah || ##(light the lamps)## ##9 bhumi prartana## mahidyau prithvichana imam yajnam mimikshatam pipratanno bharimabhih || ##10 dhanya rasi ##

om aushadhaya sanvadante somena saharajna | yasmai krineti brahmanastham rajan.h parayamasi || ##(touch the grains/rice/wheat)## ##11 kalasa stapana## om a kalasheshu dhavati pavitre parisinchyate uktairyajneshu vardhate || ##(keep kalasha on top of rice pile)## om imam me gange yamune sarasvati shutudristomam sachata parushnya | asiknya marudvridhe vitasthayarjikiye shrunuhya sushomaya || ##(fill kalasha with water)## om gandhadvaram dhuradarsham nitya pushpam karishinim | ishvarim sarva bhutanam tami hopahvayeshriyam || ##(sprinkle in/apply gandha to kalasha)## om ya phalinirya aphala apushpayashcha pushpani | brihaspati prasotasthano manchatvam hasah || ##(put beetle nut in kalasha)## om sahiratnani dashushesuvati savita bhagah | tambhagam chitramimahe ||

##(put jewels / washed coin in kalasha)## om hiranyarupah hiranya sandrigpanna patsyedu hiranya varnah | hiranyayat.h pariyonernishadya hiranyadadadatthyannamasmai || ##(put gold / dakshina in kalasha)## om kandat kandat parohanti parushah parushah pari evano durve pratanu sahasrena shatena cha || ##(put durva / karika )## om ashvatthevo nishadanam parnevo vasatishkrita | go bhaja itkila sathayatsa navatha purusham || ##(put five leaves in kalasha)## om yuvasuvasa parivitagat sa ushreyan.h bhavati jayamanah | tam dhirasah kavayah unnayanti svaddhyo svaddhyo manasa devayantah|| ##(tie cloth for kalasha)## om purnadarvi parapata supurna punarapatha | vasneva vikrinavah ishamurjam shatakrito || ##(copper plate and ashtadala with kunkum)## iti kalasham pratishthapayami || sakala pujarthe akshatan.h samarpayami ||

##12 varuna prartana ( On the second kalasha) ## tatvayami shunah shepoh kalashe varunavahane viniyogah || varuna trishtup

om tatvayami brahmana vandamanastada shaste yajamano havirbhih | ahelamano varunah bodhyarusham samana ayuh pramoshih || om bhurbhuvahsvah varunaya namah | chandanam samarpayami || ##(add to kalasha)## om bhurbhuvahsvah | varunaya namah | akshatan.h samarpayami || ## (add to kalasha)## om bhurbhuvahsvah | varunaya namah | haridra kumkumam samarpayami || om bhurbhuvahsvah | varunaya namah | dhupam samarpayami || om bhurbhuvahsvah | varunaya namah | dipam samarpayami || om bhurbhuvahsvah | varunaya namah | naivedyam samarpayami || om bhurbhuvahsvah | varunaya namah | sakala rajopachararthe अक्षतन् समर्पयमि || अवते हेळो वरुन नमोभिरव यज्ञेभिरिमहे

havirbhih | kshayam namasmabhyam surapracheta rajannenamsi shishrathah kritani || varunaya namah | mantra pushpam samarpayami || pradakshina नमस्करन् समर्पयमि || अनय पुजय भगवन् श्रि मह वरुन प्रियतम् || सकल पुजर्थे अक्षतन् samarpayami || ##13 kalasa pujana (continue with second kalasha ) ## kalashasya mukhe vishnuh kanthe rudrah samashritah | mule tatra sthito brahma madhye matriganah smritah || kukshautu sagarah sarve sapta dvipa vasundharah | rigvedotha yajurvedah samavedohyatharvanah || angaishcha sahitah sarve kalashantu samashritah | atra gayatri savitri shanti pushtikari tatha || ayantu deva pujartha abhishekartha siddhaye || om sitasite sarite yatra sangathe tatraplutaso divamutpatanti | ye vaitanvam visrajanti dhiraste janaso amritattvam bhajanti ||

|| kalashah prarthanah || kalashah kirtimayushyam prajnam medham shriyam balam | yogyatam papahanim cha punyam vriddhim cha सधयेत् || सर्व तिर्थमयो यस्मत् सर्व देवमयो यतः | अथः हरिप्रियोसि त्वम् पुर्नकुम्भम् नमोऽस्तुते || कलशदेवतभ्यो नमः | सकल पुजर्थे अक्षतन् samarpayami || || mudra || ##(show mudras as you chant )## nirvishi karanarthe tarksha mudra | amriti karanarthe dhenu mudra | pavitri karanarthe shankha mudra | sanrakshanarthe chakra mudra | vipulamaya karanarthe meru mudra | ##14 sankha pujan ( pour water from kalasha to shankha, add gandha, flower)## shankham chandrarka daivatam madhye varuna devatam | prishthe prajapatim vindyad.h agre ganga

sarasvatim || tvam pura sagarotpanno vishnuna vidhritah kare | namitah sarva devaishcha panchajanyam नमोऽस्तुते || पन्चजन्यय विद्महे | पवमनय धिमहि | तन्नो शन्खः प्रचोदयत् || शन्ख देवतभ्यो नमः | सकल पुजर्थे अक्षतन् samarpayami|| ##15 Gantarchana (pour drops of water from shankha on top of the bell, apply gandha, flower)## agamarthantu devanam gamanarthantu rakshasam | kuru ghantaravam tatra devatavahana lanchhanam || ज्ञनथोऽज्ञनतोवपि कन्स्य घन्तन् नवदयेत् | रक्षसनम् पिशचनम् तद्देशे वसतिर्भवेत् | तस्मत् सर्व प्रयत्नेन घन्तनदम् प्रकरयेत् | घन्त देवतभ्यो नमः | सकल पुजर्थे अक्षतन् samarpayami || ##(Ring the ghanta)##

##16 atma succhi ## ##( Sprinkle water from shankha, on puja items and devotees)## apavitro pavitro va sarva avasthangatopi va | yah smaret.h pundarikaksham sah bahyabhyantarah shuchih || ##17 sat-patra puja ## ##( put tulasi leaves or akshatas in empty vessels)## vayavye arghyam | nairitya padyam | ishanye achamaniyam | agneye madhuparkam | purve snaniyam | pashchime punarachamanam | ##18 panchamrita puja ## ##( put tulasi leaves or akshatas in vessels )## kshire govindaya namah | ##(keep milk in the centre)## dadhini vamanaya namah | ##(curd facing east )## ghrite vishnave namah | ##(Ghee to the south)## madhuni madhusudhanaya namah | ##( honey to west )##

sharkarayam achyuthaya devebhyo namah | ##( Sugar to north)## ##19 dWaRa-PaLaKa PuJa## purvadvare dvarashriyai namah | vasudevaya namah || dakshinadvare dvarashriyai namah | devakyai namah || pashchimadvare dvarashriyai namah | nandaya namah || uttaradvare dvarashriyai namah | yashodhaya namah || madhye nava ratnakhachita sinhasanasyopari shri balakrishnaya namah || dvarapalaka pujam samarpayami || ## 20 pita puja ## pithasya adhobhage, adhara shaktyai namah, kurmaya namah dakshine kshirodadhiye namah, sinhaya namah sinhasanasya agneya kone, varahaya namah nairitya kone jnanaya namah vayavya kone vairagyaya namah ishanya kone aishvaryaya namah purva dishe dharmaya namah dakshina dishe jnanaya namah, divya

pashchima dishe avairagyaya namah, uttara dishe anaishvaryaya namah, pitha maddhye mulaya namah, nalaya namah, patrebhyo namah, kesarebhyo namah, karnikayai namah karnika maddhye sam sattvaya namah, ram rajase namah, tam tamase namah, suryamandalaya namah, suryamandaladhipataye brahmane namah somamandalaya namah, somamandaladhipataye vishnave namah vahnimandalaya namah, vahnimandaladhipataye ishvaraya namah shri balakrishna svamine namah | samarpayami pitha pujam

## 21 dikpalaka puja ## ##(Start from east of kalasha or deity)## indraya namah, agnaye namah, yamaya namah, nairitaye namah, varunaya namah, vayavye namah, kuberaya namah, ishanaya namah,

iti digpalaka pujam samarpayami ## 22 prana pratista ## ##(hold flowers/akshata in hand)## ध्ययेत् सत्यम् गुनतितम्, गुनत्रय समन्वितम् लोकनथम् त्रिलोकेशम्, कौस्तुभभरनम् हरिम् निलवर्नम् पितवसम्, श्रिवत्स पदभुशितम् गोकुलनन्दम् ब्रह्मध्यैरपि पुजितम् ##(hold flowers/akshata in hand)## om asya shri krishnaya prana pratishthapana maha mantrasya, brahma, vishnu, maheshvara rishayah, rigyajursamatharvani chhandansi, para prana, shaktih devata, hram bijam, hrim shaktih, krom kilakam, asyam murtau prana pratishthapane viniyogah. karanyasah: hram angushthabhyam tarjanibhyam namah, hrum madhyamabhyam anamikabhyam namah, namah, namah, hrim hraim

hraum kanishthikabhyam karatalakaraprishthabhyam namah anganyasah:

namah,

hrah

hram hridayaya namah, hrim shirase svaha, hrum shikhayai वौशत्, ह्रैम् कवचय हुम्, ह्रउम् नेत्रत्रययवौशत्, ह्रः अस्त्रय फत्, bhurbhuvasvarom asunite punarasmasu chakshuvah, punarpranamihino dehibhogam, jokshakshema suryamuchcharantam manumate, mridayana, svasti pranam pratishthapayami ##(offer the flowers, akshatas and prayers)## ## 23 dhyana## om om ##( repeat 15 times)## tamadbhutam balakamabujekshanam, chaturbhuja shankha gadadyudhayudam shri vatsya lakshmyam gala shobhi kaustubham, pitambaram sandra payoda saubhagam maharya vaidurya kiritakundala parishvakta sahasrakuntalam.h tvisha

उद्धम कन्चनगद कन्कनदिभिर् विरोचमनम् वसुदेव ऐक्षत ध्ययेत् चतुर्भुजम् क्रिश्नम्, चक्र गदधरम् पितम्बरधरम् देवम् कौस्तुभभुशितम् ओम् क्लिम् क्रिश्नय समर्पयमि ॥ नमः । शन्ख मल ध्यनम्

##(you can add more related shlokas)## ## 24 awahana (hold flowers in hand)## aUm sahasrashirsha purushah sahasrakshah सहस्रपत् . स भुमिम् विश्वतो व्रित्व अत्यतिश्थद्दशन्गुलम् ॥ अगच्छ देव देवेश, तेजोरशे जगत्पते, क्रिय मनम् मय पुजम्, ग्रहन सुरसत्तमे अवहयमि देव त्वम् वसुदेव कुलोद्भवम् प्रतिमयम् सुवर्नदिनिर्मितयम् यथविधि क्रिश्नम् च बलबध्रम् च वसुदेवम् च देवकिम् नन्दगोप यशोधम् च सुभद्रम् तत्र पुजयेत् om atma devanam bhuvanasya garbho yatha

vasham charati deva ishah ghosha idasya shrinvirena rupam tasmai vataya havisha videma shri klim krishnaya namah, sa parivara sahita, shri balakrishnam avahayami || ##(offer flowers to Lord)## avahito bhava | sthapito bhava | sannihito bhava | sanniruddho bhava | avakunthitho bhava | suprito bhava | suprasanno bhava | sumukho bhava | varado bhava | prasida prasida || ##(show mudras to Lord)## ## 25 asanam ## purusha evedagam सर्वम् यद्भुतम् यच्छ भव्यम् . utamritatvasyeshanah yadannenatirohati || rajadhiraja rajendra krishna mahipate ratna sinhasanam tubhyam dasyami prabho om shri balakrishnaya samarpayami || namah, svikuru asanam

##(offer flowers/akshathas)## tam ma avaha jatavedo lakshmi मनपगमिनिम् । यस्यम् हिरन्यम् विन्देयम् गमश्वम् पुरुशनहम् ## 26 पद्यम् ## एतवनस्य महिम अतो ज्ययगन्श्च पुरुशः . पदोऽस्य विश्व भुतनि त्रिपदस्यम्रितम् दिवि ॥ अच्युतनन्द गोविन्द प्रनतर्ति विनशन् । पहि मम् पुन्दरिकक्ष प्रसिद पुरुशोत्तम ॥ ओम् क्लिम् बलक्रिश्नय नमः, पदोयो पद्यम् समर्पयमि ॥ अश्वपुर्वम् रथमध्यम् हस्तिनदप्रमोदिनिम् । श्रियम् देविमुपह्वये श्रिर्म देवि जुशतम् ॥ padoyo padyam samarpayami || ## 27 arghyam (offer water)## tripadurdhva udaitpurushah

पदोऽस्येहभवत्पुनः . ततो विश्वन्व्यक्रमत् सशननशने अभि ॥ 4॥ परिपुर्न परनन्द नमो नमो वेधसे । ग्रिहनर्घ्यम् मय दत्तम् विश्नोर्जनर्दन ॥ क्रिश्नय क्रिश्न

om shri krishnaya namah | padoyo padyam samarpayami || kansosmi tam hiranyaprakaramardram jvalantim triptam तर्पयन्तिम् | पद्मेस्थितम् पद्मवर्नम् तमिहोपह्वये श्रियम् || ## 28 achamaniyam (offer water, or akshata/ leave/flower )## tasmadviradajayata virajo adhi purushah . sa jato atyatichyata pashchad.hbhumitatho purah || namah satyaya shuddhaya nityaya jnana rupine | grahanachamanam krishna sarva lokaika nayaka || om klim balakrishnaya namah, achamaniyam samarpayami ||

चन्द्रम् प्रभसम् यशस ज्वलन्तिम् श्रियम् लोके देवजुश्तमुदरम् । तम् पद्मिनिमिम् शरनमहम् प्रपद्येऽलक्ष्मिर्मे नश्यतम् त्वम् व्रिने ॥ अचमनियम् समर्पयमि ॥ ## 29 स्ननम् # यत्पुरुशेन हविश देव यज्ञमतन्वत . वसन्तो अस्यसिदज्यम् ग्रिश्म इध्मश्शरद्धविः ॥ ब्रह्मन्दोदर रघुनन्दन स्नपयिश्यम्यहम् जनर्दन मध्यस्थैस्तिथैश्च भक्त्य त्वम् ग्रिहन

om shri balakrishnaya namah, malapakarsha snanam samarpayami || adityavarne tapaso.adhijato vanaspatistava vriksho.atha bilvah | tasya phalani tapasanudantumayantarayashcha bahya alakshmih || ## 29 a) panchamrita snanam: 29 a.1 Paya snanam (milk bath)##

ओम् अप्यय स्व स्वसमेतुते विश्वतः सोमव्रिश्न्यम् सगन्धे ॥ सुरभेस्तु समुत्पन्नम्, दुर्लभम् पयो दधमि देवेश, प्रतिग्रिह्यतम्

भववजस्य देवनमपि स्ननर्थम्

om shri balakrishnaya namah, payah snanam samarpayami. payah snananantara shuddhodaka snanam samarpayami. sakala pujarthe akshatan.h samarpayami || ## 29 a. 2 dadhi snanam (curd bath)## om dadhikravano jishnorashvasyavajinah | surabhino मुखकरत् अयुन्शितरिशत्|| अकरिशम् प्रन

chandra mandala samkasham, sarva deva priyam hi yat, dhadhi dadami devesha, snana artam prati grihyatam om shri balakrishnaya namah, dadhi snanam samarpayami. dadhi snananantara shuddhodaka snanam samarpayami.

sakala pujarthe akshatan.h samarpayami ## 29 a. 3 Ghrata snanam (Ghee bath)## om ghritam mimikshe ghritamasya yonirghrite shrito ghritamvasyadhama anushthadhamavaha madayasva svahakritam vrishabha vakshihavyam || ajyam suranam aharam ajyam yajney pratishti tam ajyam pavitram paramam snana artam pratigrahya ta om shri balakrishnaya namah, ghrita snanam samarpayami. ghrita snananantara shuddhodaka snanam samarpayami. sakala pujarthe akshatan.h samarpayami || ## 29 a 4 madhu snanam (honey bath)## om madhuvata ritayathe madhuksharanti sindhavah madhvinah santoshvadhih madhunakta muthoshaso madhumatvarthivam rajah madhudyau rastunah pita madhumanno vanaspatirmadhumam astu suryah madhvirgavo bhavantunah || sarvaushadhi samutpannam piyusha sadrisham

madhu, snanartante maya dattam grihana parameshvara om shri balakrishnaya namah, madhu snanam samarpayami. madhu snananantara shuddhodaka snanam samarpayami. sakala pujarthe akshatan.h samarpayami || ## 29 a) 5 sharkara snanam (Sugar bath)## om svadhuh pavasya divyaya janmane svadhudarindraya suhavitu namne svadurmitraya varunaya vayave brihaspataye madhuma adabhyah || ikshu दन्दत् समुत्पन्न, रस्यस्निग्ध तर शुभ शर्करेयम् मय दत्त, स्ननर्तम् प्रतिग्रिह्यतम् ओम् श्रि बलक्रिश्नय नमः, शर्कर स्ननम् समर्पयमि. शर्कर स्नननन्तर शुद्धोदक स्ननम् समर्पयमि. सकल पुजर्थे अक्षतन् samarpayami || ## 29 b). gandhodaka snana (Sandlewud water bath)## om gandhadvaram duradharsha nitya pushpam

karishinim | ishvarim sarva vhayeshriyam ||

bhutanam

tami

hopa

hari chandana sambhutam hari priteshcha गौरवत् | सुरभि प्रिय गोविन्द गन्ध स्ननय ग्रिह्यतम् || ओम् श्रि बलक्रिश्नय नमः | गन्धोदक स्ननम् समर्पयमि. सकल पुजर्थे अक्षतन् samarpayami || ## 29 c) abhyanga snanam (Perfumed Oil bath)## om kanikradajvanusham prabhruvana. iyathirvachamariteva navam | sumangalashcha shakune bhavasi matva kachidabhibhavishvya vidata || abhyangartha mahipala tailam pushpadi sambhavam | sugandha dravya sammishram sangrahana jagatpate || om shri balakrishnaya namah, abhyanga snanam samarpayami. sakala pujarthe akshatan.h samarpayami || ## 29 d) angodvartanakam (to clean the

body)## angodvartanakam deva kasturyadi vimishritam | lepanartham grihanedam haridra kunkumairyutam || om shri balakrishnayanamah, angodvartanakam samarpayami. sakala pujarthe akshatan.h samarpayami || ## 29 e) bath)## ushnodaka snanam (hot water

nana tirthadahritam cha toyamushnam mayakritam | snanartham cha prayashchami svikurushva dayanidhe || om shri balakrishnaya namah| ushnodaka snanam samarpayami. sakala pujarthe akshatan.h samarpayami || ## 29 f) shuddodaka Snanam (Pure water bath, sprinkle water all around)## om apohishta mayo bhuvah | tana urje dadhatana | maheranaya chakshase | yovah shivatamorasah tasyabhajayate hanah | ushatiriva matarah | tasma arangamamavo | yasya kshayaya jinvadha |

apo jana yathachanah || om shri balakrishnaya namah| shuddhodaka snanam samarpayami. sakala pujarthe akshatan.h samarpayami || ##(after sprinkling water around , throw one tulasi leaf to the north)## ## 30 maha abhiseka ( Sound the bell, pour water from kalasha)## ## 30 .a)Purusha Sukta:## || atha पुरुशसुक्तम् || अऊम् सहस्रशिर्श पुरुशः सहस्रक्षः सहस्रपत् . स भुमिम् विश्वतो व्रित्व अत्यतिश्थद्दशन्गुलम् || 1|| पुरुश एवेदगम् सर्वम् यद्भुतम् यच्छ भव्यम् . उतम्रितत्वस्येशनः यदन्नेनतिरोहति || 2|| एतवनस्य महिम अतो ज्ययगन्श्च पुरुशः . पदोऽस्य vishva bhutani tripadasyamritam divi || 3|| tripadurdhva udaitpurushah

पदोऽस्येहभवत्पुनः . ततो विश्वन्व्यक्रमत् सशननशने अभि ॥ 4॥ तस्मद्विरदजयत विरजो अधि पुरुशः . स जतो अत्यतिच्यत पश्चद्भुमितथो पुरः ॥ 5॥ यत्पुरुशेन हविश देव यज्ञमतन्वत . वसन्तो अस्यसिदज्यम् ग्रिश्म इध्मश्शरद्धविः ॥ 6॥ सप्तस्यसन् परिधयः त्रिस्सप्त समिधः क्रितः . देव यद्यज्ञम् तन्वनः अबध्नन्पुरुशम् पशुम् . तम् यज्ञम् बर्हिशि प्रौक्षन् पुरुशम् जतमग्रतः . तेन देव अयजन्त सध्य रिशयश्च ये ॥ 7॥ तस्मद्यज्ञत्सर्वहुतः सम्भ्रितम् प्रिशदज्यम् . पशुगंस्तगन्श्चक्रे वयव्यन् अरन्यन् ग्रम्यश्चये ॥ 8॥ तस्मद्यज्ञत्सर्वहुतः रिचः समनि जज्ञिरे . छन्दंगसि जज्ञिरे तस्मत् यजुस्तस्मदजयत ॥ 9॥ तस्मदश्व अजयन्त ये के चोभयदतः .

गवो ह जज्ञिरे तस्मत् तस्मज्जत अजवयः ॥ 10॥ यत्पुरुशम् व्यदधुः कतिध व्यकल्पयन् . मुखम् किमस्य कौ बहु कवुरु पदवुच्येते ॥ 11॥ ब्रह्मनोस्य मुखमसित् बहु रजन्यः क्रितः . उरु तदस्य यद्वैश्यः पद्भ्यम् शुद्रो अजयत ॥ 12॥ चन्द्रम मनसो जतः चक्षोः सुर्यो अजयत . मुखदिन्द्रश्चग्निश्च प्रनद्वयुरजयत ॥ 13॥ नभ्य असिदन्तरिक्षम् समवर्तत . पदभ्यम् भुमिर्दिशः लोकन्ग अकल्पयन् ॥ 14॥ शिर्श्नो श्रोत्रत् द्यौः तथ

वेदहमेतम् पुरुशम् महन्तम् अदित्यवर्नम् तमसस्तु परे . सर्वनि रुपनि विचित्य धिरः नमनि kritva.abhivadan.h यदस्ते ॥ 15॥ धत पुरस्तद्यमुदजहर शक्रः प्रविद्वन्प्रदिशश्चतस्त्रः . तमेवम् विद्यनम्रित इह भवति नन्यः पन्थ अयनय विद्यते ॥ 16॥

यज्ञेन यज्ञमयजन्त देवः तनि धर्मनि प्रथमन्यसन् . ते ह नकम् महिमनः सचन्ते यत्र पुर्वे सध्यः सन्ति देवः ॥ 17॥ ओम् श्रि बलक्रिश्नयनमः । पुरुशसुक्त स्ननम् समर्पयमि. ॥ ## 30 b) श्रि सुक्त: ## हिरन्यवर्नम् हरिनिम् सुवर्नरजतस्रजम् । चन्द्रम् हिरन्मयिम् लक्ष्मिम् जतवेदो ममवह ॥ 1॥ तम् म अवह जतवेदो लक्ष्मिमनपगमिनिम् । यस्यम् हिरन्यम् विन्देयम् गमश्वम् पुरुशनहम् ॥ 2 ॥ अश्वपुर्वम् रथमध्यम् हस्तिनदप्रमोदिनिम् । श्रियम् देविमुपह्वये श्रिर्म देवि जुशतम् ॥ 3 ॥ कन्सोस्मि तम् हिरन्यप्रकरमर्द्रम् ज्वलन्तिम् त्रिप्तम् तर्पयन्तिम् । पद्मेस्थितम् पद्मवर्नम् तमिहोपह्वये श्रियम् ॥ 4 ॥ चन्द्रम् प्रभसम् यशस ज्वलन्तिम् श्रियम् लोके देवजुश्तमुदरम् । तम् पद्मिनिमिम् शरनमहम् प्रपद्येऽलक्ष्मिर्मे नश्यतम् त्वम् व्रिने ॥ 5 ॥

अदित्यवर्ने तपसोऽधिजतो वनस्पतिस्तव व्रिक्षोऽथ बिल्वः । तस्य फलनि तपसनुदन्तुमयन्तरयश्च बह्य अलक्ष्मिः ॥ 6 ॥ उपैतु मम् देवसखः किर्तिश्च मनिन सह । प्रदुर्भुतोऽस्मि रश्त्रेस्मिन्किर्तिम्रिद्धिम् ददतु मे ॥ 7 ॥ क्षुत्पिपसमलम् ज्येश्थमलक्ष्मिम् नशयम्यहम् । अभुतिमसम्रिद्धिम् च सर्वम् निर्नुदमे ग्रिहत् ॥ 8 ॥ गन्धद्वरम् दुरधर्शम् नित्यपुश्तम् करिशिनिम् । ईश्वरिम् सर्वभुतनम् तमिहोपह्वये श्रियम् ॥ 9 ॥ मनसः कममकुतिम् वचः सत्यमशिमहि । पशुनम् रुपमन्नस्य मयि श्रिः श्रयतम् यशः ॥ 10 ॥ कर्दमेन प्रजभुतमयि सम्भवकर्दम । श्रियम् वसय मे कुले मतरम् पद्ममलिनिम् ॥ 11 ॥ अपः श्रिजन्तु स्निग्धनि चिक्लितवसमे ग्रिहे । निचदेविम् मतरम् श्रियम् वसय मे कुले ॥ 12 ॥ अर्द्रम् पुश्करिनिम् पुश्तिम् सुवर्नम् हेममलिनिम् । सुर्यम् हिरन्मयिम् लक्ष्मिम् जतवेदो म अवह ॥ 13 ॥ अर्द्रम् यह्करिनिम् यश्तिम् पिन्गलम्

पद्ममलिनिम् । चन्द्रम् हिरन्मयिम् लक्ष्मिम् जतवेदो म अवह ॥ 14 ॥ तम् म अवह जतवेदो लक्ष्मिमनपगमिनिम् । यस्यम् हिरन्यम् प्रभुतम् गवोदस्योश्वन्विन्देयम् पुरुशनहम् ॥ 15 ॥ यः शुचिः प्रयतो भुत्व जुहुयदज्यमन्वहम् । सुक्तम् paJnchadasharcham च श्रिकमः सततम् जपेत् ॥ 16 ॥ पद्मनने पद्म उरु पद्मक्षि पद्मसम्भवे । तन्मेभजसि पद्मक्षि येन सौख्यम् लभम्यहम् ॥ 17 ॥ अश्वदयि गोदयि धनदयि महधने । धनम् मे जुशतम् देवि सर्वकमन्श्च देहि मे ॥ 18 ॥ पद्मनने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलयतक्षि । विश्वप्रिये विश्वमनोनुकुले त्वत्पदपद्मम् मयि सन्निधत्स्व ॥ 19 ॥ पुत्रपौत्रम् धनम् धन्यम् हस्त्यश्वदिगवेरथम् । प्रजनम् भवसि मत अयुश्मन्तम् करोतु मे ॥ 20 ॥ धनमग्निर्धनम् वयुर्धनम् सुर्यो धनम् वसुः । धनमिन्द्रो ब्रिहस्पतिर्वरुनम् धनमस्तु ते ॥ 21 ॥

वैनतेय सोमम् पिब सोमम् पिबतु व्रित्रह । सोमम् धनस्य सोमिनो मह्यम् ददतु सोमिनः ॥ 23 ॥ न क्रोधो न च मत्सर्यम् न लोभो नशुभ मतिः । | भवन्ति क्रितपुन्यनम् भक्तनम् श्रिसुक्तम् जपेत् ॥ 24 ॥ सरसिजनिलये सरोजहस्ते धवलतरन्शुकगन्धमल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभुतिकरि प्रसिद मह्यम् ॥ 25 ॥ विश्नुपत्निम् क्षमदेविम् मधविम् मधवप्रियम् । लक्ष्मिम् प्रियसखिम् देविम् नमम्यच्युतवल्लभम् ॥ 26 ॥ महलक्ष्मि च विद्महे विश्नुपत्नि च धिमहि । तन्नो लक्ष्मिः प्रचोदयत् ॥ 27 ॥ श्रिवर्चस्वमयुश्यमरोग्यमविधच्छोब् हमनम् महियते । धन्यम् धनम् पशुम् बहुपुत्रलभम् शतसन्वत्सरम् दिर्घमयुः ॥ 28 ॥ ओम् श्रि बलक्रिश्नयनमः, श्रि सुक्त स्ननम् समर्पयमि. ## 30 c) Vishnu Sukta: ## अतो देव अवन्तुनो यतो विश्नुर्विचक्र मे प्रत्विव्य सप्तधमभिः, इदम् विश्नुर्विचक्रमे

tredha nidadhe padam, samuhvmasyapamsure trini trini pada vichakrame, vishnurgopadabhyah ato धर्मनेधरयन्, विश्नोह कर्मनिपश्यतयेतो व्रतनि पस्पशे इन्द्रस्य यज्ञः सख, तद् विश्नोः परमम् पदम् सद पश्यन्ति सुरयः दिविव चक्षुरततम् तद्विप्रसो विपन्यवो जग्रवम्सह समिन्धते विश्नोर्यत्र रमम् पधम् देवश्य त्व सवितुः प्रसवेश्विनोर्भहुभ्यम् पुश्नो हस्तभ्यम् अग्नेय्स्तेजस, सुर्यश्च अर्चसेन्द्रस्यम् indriyenabhishiJnchami. balaya shriyai yashasennadhyaya amrutabhisheko astu shantih pushthih tushthih cha astu om shri balakrishnayanamah | maha abhisheka snanam samarpayami || ## 31 pratistapana ## om namo krishnaya|| ##(Repeat 12 times)## om tadustu mitra varuna tadagne samyorashmabhyamidame stushastam | ashimahi gadhamuta pratishtham namo dive brahate sadhanaya ||

ओम् ग्रहवै प्रतिश्थसुक्तम् तत् प्रतिश्तित तमय वच | शम् स्तव्यम् तस्मद्यद्यपिदुर इव पशुन् labhate | grahanevai nanajigamishati grahahi pashunam pratishtha pratishtha || om shri balakrishnayasangaya saparivaraya sayudhaya sashaktikaya namah | shri balakrishnam sangam saparivaram sayudham sashaktikam avahayami . parivara sahita shri krishnayanamah. supratishthamastu . ## 32 vastra (offer two pieces of cloth for the Lord) ## tam yajnam barhishi praukshan.h purusham jatamagratah . tena deva ayajanta sadhya rishayashcha ye || upaitu mam devasakhah kirtishcha manina saha | pradurbhuto surashtresminkirtim vriddhim dadatu me || tapta kanchana samkasham pitambaram idam hare samgrihana jagannata krishna namostute

om shri balakrishnayanamah, samarpayami ## 33 yajnopavita ##

vastrayugmam

तस्मद्यज्ञत्सर्वहुतः सम्भ्रितम् प्रिशदज्यम् . पशुगंस्तगन्श्चक्रे वयव्यन् अरन्यन् ग्रम्यश्चये ॥. क्षुत्पिपसमलम् नशयम्यहम् । अभुतिमसम्रिद्धिम् ग्रिहत् ॥ ज्येश्थमलक्ष्मिम् च सर्वम् निर्नुदमे

श्रि बल क्रिश्न देवेश श्रिधरनन्त रघव ब्रह्मसुत्रम्चोत्तरियम् ग्रिहन यदुनन्दन ओम् श्रि बलक्रिश्नयनमः, समर्पयमि ॥ ## 34 Gandha ## तस्मद्यज्ञत्सर्वहुतः रिचः समनि जज्ञिरे . छन्दंगसि जज्ञिरे तस्मत् यजुस्तस्मदजयत ॥ गन्धद्वरम् दुरधर्शम् नित्यपुश्तम् करिशिनिम् । ईश्वरिम् सर्वभुतनम् तमिहोपह्वये यज्ञोपवितम्

श्रियम् ॥ कुम्कुमगरु कस्तुरि कर्पुरम् चन्दनम् तत तुभ्यम् दस्यमि रजेन्द्र श्रि क्रिश्न स्विकुरु प्रभो ओम् श्रि बलक्रिश्नयनमः समर्पयमि ॥ ## 35 हस्तभुसन## ओम् श्रि बलक्रिश्नयनमः । हस्त भुशनम् समर्पयमि ॥ ## 36 नन परिमल स्रव्य ## ओम् अहिरैव भोग्येः पर्येति बहुम् जय हेतिम् परिभदमनः । हस्तज्ञो विश्ववयुननि विद्वन्पुमस्प्रमन्सम् परिपतु विश्वतः ॥ ओम् श्रि बलक्रिश्नयनमः । नन परिमल द्रव्यम् समर्पयमि ॥ ## 37 अक्सत ## तस्मदश्व अजयन्त ये के चोभयदतः . गवो ह जज्ञिरे तस्मत् तस्मज्जत अजवयः ॥ मनसः कममकुतिम् वचः सत्यमशिमहि । | गन्धम्

पशुनम् रुपमन्नस्य मयि श्रिः श्रयतम् यशः ॥ श्वेत तुन्दल सम्युक्तन्, कुम्कुमेन विरजितन् अक्षतन् ग्रिह्यतम् देव, नरयन नमोस्तुते श्रि बलक्रिश्नयनमः समर्पयमि ॥ ## 38 पुस्प ## मल्यदिनि सुगन्धिनि, मल्यतदिनि वैप्रभो मय ह्रितनि पुजर्थम्, पुश्पनि प्रतिग्रह्यतम् ओम् श्रि बलक्रिश्नयनमः समर्पयमि ॥ | पुश्पनि । अक्षतन्

तुलसि कुन्द मन्दर, जजि पुन्नग चम्पकैः कदम्ब करविरैश्च कुसुमे शतपत्रकैः जलम्बुजैर्बिल्वपत्रैश्चम्पकै विभुम् पुजयिश्यम्यहम् भक्त्य जनर्दन यदवम् सन्ग्रिहन

tulasi kunda mandara parijambujairyutam vanamalam pradasyami grihana jagadishvara om shri balakrishnayanamah |

patra pushpani,vanamalam cha samarpayami || ## 39 nana alankara ## kathi sutanguli yecha kunddale mukutham tatha vanamalam kaustubham cha grihana purushottama shri balakrishnayanamah samarpayami || ## 40 atah anga pujah ## om om om om om om || om || om om om shri krishnaya namah | padau pujayami || rajivalochanaya namah | gulfau pujayami || narakantakaya namah | januni pujayami || vachaspataye namah | janghai pujayami || vishvarupaya namah | urun pujayami || balabhadranujaya namah | guhyam pujayami vishvamurtaye namah | jaghanam pujayami gopijana priyaya namah | katim pujayami || paramatmane namah | udaram pujayami || shrikantaya namah | hridayam pujayami || | nana alankaran

om yajnine namah | parshvau pujayami || om trivikramaya namah | prishthadeham pujayami || om padmanabhaya namah | skandyau pujayami

|| ओम् सर्वस्त्रधरिने नमः । बहुन् पुजयमि ॥ ओम् श्रि बलक्रिश्नय पुजयमि ॥ ## 41 अतः पुस्प पुज ## ओम् श्रि क्रिश्नय नमः । करविर पुश्पम् समर्पयमि ॥ ओम् शुभद्रग्रजय नमः । जजि पुश्पम् समर्पयमि ॥ ओम् शश्वतय नमः । चम्पक पुश्पम् समर्पयमि ॥ ओम् रजिवलोचनय नमः । वकुल पुश्पम् समर्पयमि ॥ ओम् श्रिमते नमः । शतपत्र पुश्पम् समर्पयमि ॥ ओम् रजेन्द्रय नमः । कल्हर पुश्पम् समर्पयमि ॥ ओम् यदुपुन्गवय नमः । सेवन्तिक पुश्पम् समर्पयमि ॥ ओम् रुग्मिनिवल्लभय नमः । मल्लिक पुश्पम् समर्पयमि ॥ ओम् वेनुनदप्रियय नमः । इरुवन्तिक पुश्पम् समर्पयमि ॥ ओम् जितमित्रय नमः । गिरिकर्निक पुश्पम् समर्पयमि ॥ ओम् जनर्दनय नमः । अथसि पुश्पम् समर्पयमि ॥ नमः सर्वन्गनि

om nandagopapriyaya namah | parijata pushpam samarpayami || om dantaya namah | punnaga pushpam samarpayami || om vagmine namah | kunda pushpam samarpayami || om satyavache namah | malati pushpam samarpayami || om satyavikramaya namah | ketaki pushpam samarpayami || om satyavritaya namah | mandara pushpam samarpayami || om vritadharaya namah | patali pushpam samarpayami || om devakinandanaya namah | ashoka pushpam samarpayami || om dushtadhvamsine namah | puga pushpam samarpayami || om navanita choraya namah | dadima pushpam samarpayami || om sakalaguna sampannaya namah | deva daru pushpam samarpayami || om putanantakaya namah | sugandha raja pushpam samarpayami || om vedantasaraya namah | kamala pushpam samarpayami || shri krishnaya samarpayami || namah | pushpapujam

## 42 ata patra pujah ##

om shri krishnaya namah | tulasi patram samarpayami || om adipurushaya namah | jaji patram samarpayami || om dhanvine namah | champaka patram samarpayami || om pitru bhaktaya namah | bilva patram samarpayami || om varapradaya namah | dhurvayugmam samarpayami || om jitakrodhaya namah | sevantika patram samarpayami || om jagadgurave namah | maruga patram samarpayami || om mahadevaya namah | davana patram samarpayami || om mahabhujaya namah | karavira patram samarpayami || om saumyaya namah | vishnu kranti patram samarpayami || om brahmanyaya namah | machi patram samarpayami || om munisamstutaye namah | mallika patram samarpayami || om mahayogine namah | iruvantika patram samarpayami || om mahodaraya namah | apamarga patram samarpayami || om paramapurushaya namah | parijata patram samarpayami ||

om punyodayaya namah | dadima patram samarpayami || om dayasagaraya namah | badari patram samarpayami || om smitavaktraya namah | devadaru patram samarpayami || om mitabhashine namah | shami patram samarpayami || om purvabhashine namah | amra patram samarpayami || om yadavaya namah | mandara patram samarpayami || om yashodavatsalaya namah | vata patram samarpayami || om jitavarashaye namah | kamala patram samarpayami || om haraye namah | venu patram samarpayami || om krishnaya namah | patrapujam samarpayami ## 43 astottara puja (Chant dhyana shloka ) ## ## (if possible, chant shri vishnu sahsranama )## krishnaya vasudevaya haraye paramatmane | pranata kleshanashaya govindaya namo namah || om shri krishnaya namah | om kamalanathaya namah |

om vasudevaya namah | om sanatanaya namah | om vasudevatmajaya namah | om punyaya namah | om lilamanushavigrahaya namah | om shrivatsa kaustubhadharaya namah | om yashodavatsalaya namah | om haraye namah | om chaturbhujatta chakrasi gadashankhadhyudhaya namah | om devakinandanaya namah | om shrishaya namah | om nandagopapriyatmajaya namah | om yamunavegasamharine namah | om balabhadrapriyanujaya namah | om putanajivitaharaya namah | om shakatasurabhanjanaya namah | om nandavrajajananandine namah | om sachchidanandavigrahaya namah | om navanitaviliptangaya namah | om navanitanataya namah | om anaghaya namah | om navanitanavaharaya namah | om muchukundaprasadakaya namah | om shodashastrisahareshaya namah | om tribhangimadhurakritaye namah | om shukavagamritabdhindave namah | om govindaya namah | om yoginam pataye namah | om vatsavatacharaya namah | om anantaya namah |

om om om om om om om om om om om om om om om om om om om om om om om om om om om om om om om

dhenukasuramardanaya namah | trinikritatrinavartaya namah | yamalarjuna bhanjanaya namah | uttalatalabhetre namah | tamalashyamalakritaye namah | gopagopishvaraya namah | yogine namah | kotisuryasamaprabhaya namah | ilapataye namah | parasmaijyotishe namah | yadavendraya namah | yadudvahaya namah | vanamaline namah | pitavasase namah | parijatapaharakaya namah | govardhanachalodhdartre namah | gopalaya namah | sarvapalakaya namah | ajaya namah | niranjanaya namah | kamajanakaya namah | kanjalochanaya namah | madhughne namah | madhuranathaya namah | dvarakanayakaya namah | baline namah | vridavanantasancharine namah | tulasidamabhushanaya namah | syamantakamanerhartre namah | naranarayanatmakaya namah | kubjakrishnanbaradharaya namah |

ओम् मयिने नमः । ओम् परमपुरुशय नमः । ओम् मुश्तिकसुरचनुरमल्लयुध्द विशरदय नमः । ओम् सम्सरवैरिने नमः । ओम् कम्सरये नमः । ओम् मुररये नमः । ओम् नरकन्तकय नमः । ओम् अनदिब्रह्मचरिने नमः । ओम् क्रिश्नव्यसनकर्शकय नमः । ओम् शिशुपलशिरश्छेत्रे नमः । ओम् दुर्योधनकुलन्तकय नमः । ओम् दुर्योधनकुलन्तकय नमः । ओम् विदुरक्रुरवरदय नमः । ओम् विश्वरुपप्रदर्शकय नमः । ओम् सत्यवचे नमः । ओम् सत्यसम्कल्पय नमः । ओम् सत्यभमरतय नमः । ओम् जयिने नमः । ओम् सुभद्रपुर्वजय नमः । ओम् विश्नवे नमः । ओम् भिश्ममुक्तिप्रदयकय नमः । ओम् जगद्गुरवे नमः । ओम् जगन्नथय नमः । ओम् वेनुनदविशरदय नमः । ओम् व्रिशभसुरबिध्वम्सिने नमः । ओम् बनसुरकरन्तकय नमः । ओम् युधिश्थिर प्रतिश्थत्रे नमः । ओम् बर्हिबहर्वतम्सकय नमः । ओम् पर्थसरथये नमः । ओम् अव्यक्तय नमः ।

ओम् गितम्रितमहोदधये नमः । ओम् कळियफनिमनिक्यरन्जितश्रिपदम्बुजय नमः । ओम् दमोदरय नमः । ओम् यज्ञभोक्त्रे नमः । ओम् दनवेन्द्रविनशकय नमः । ओम् नरयनय नमः । ओम् परब्रह्मने नमः । ओम् पन्नगशन वहनय नमः । ओम् जलक्रोदसमसक्त गोपिवस्त्रपहरकय नमः । ओम् पुन्यश्लोकय नमः । ओम् तिर्थपदय नमः । ओम् वेदवेद्यय नमः । ओम् दयनिधये नमः । ओम् सर्वभुतत्मकय नमः । ओम् परत्परय नमः । इति अश्तोत्तर पुजम् समर्पयमि ॥ ## 44 धुपम् ## वनस्पत्युद्भवो दिव्यो गन्धद्यो गन्धवथ्थमः । क्रिश्न महिपलो धुपोयम् प्रतिग्रिह्यतम् ॥ यत्पुरुशम् व्यदधुः कतिध व्यकल्पयन् . मुखम् किमस्य कौ बहु कवुरु पदवुच्येते ॥ ओम् श्रि बलक्रिश्नय नमः । धुपम्

aghrapayami || ## 45 dipam ## sajyam trivarti samyuktam vahnina yojitum maya grihana mangalam dipam, trailokya timirapaham brahmanosya मुखमसित् बहु रजन्यः क्रितः | उरु तदस्य यद्वैश्यः पद्भ्यम् shudro ajayata || om shri krishnayanamah | dipam darshayami || ## 46 neivedyam ## ##(dip finger in water and draw a square and 'shri' mark inside the square. Place naivedya on 'shri'. remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/akshatha)## om krishnaya vidmahe balabhadraya dhimahi | tanno vishnu prachodayat.h || om namah krishnaya|| ##(show mudras)## nirvishikaranartham tarksha mudra | amrati karanartham dhenu mudra |

pavitrakaranartham shankha mudra | sanrakshanartham chakra mudra | vipulamaya karanartham meru mudra | ##touch naivedya and chant 9 times## 'aUm' om satyantavartena parisinchami ##(sprinkle water around the naivedya)## bhoh! svamin.h bhojanartham agashchadi vijnapya ##(request Lord to come for dinner)## sauvarne sthalivairye maniganakachite goghritam supakvam bhakshyam bhojyansha lehyanapi sakalamaham joshyamna nidhaya nana shakai rupetam samadhu dadhi ghritam kshira paniya yuktam tambulam chapi shri krishnam pratidivasamaham manase chintayami adya tishthati yat.hkinchit.h kalpitashchaparangrahe pakvannam cha paniyam yathopaskara sanyutam yathakalam manushyarthe mokshyamanam shariribhih tatsarvam krishnapujastu prayatam me janardana sudharasam suviphulam aposhanamidam

tava grihana kalashanitam bhujjyatam ||

yatheshtamupa

om shri balakrishnaya namah | amritopastaranamasi svaha || ##(drop water from shankha)## om om om om om pranatmane narayanaya svaha . apanatmane vasudevaya svaha . vyanatmane samkarshanaya svaha . udanatmane pradyumnaya svaha . samanatmane aniruddhaya svaha .

om namah krishnaya. naivedyam grihyatam deva bhakti me achalam kuruh | ipsitam me varam dehi ihatra cha param gatim.h || shri krishna namastubhyam maha naivedyam uttamam | sangrihana surashreshtha bhakti mukti pradayakam || chandrama manaso jatah chakshoh suryo ajayata . mukhadindrashchagnishcha pranadvayurajayata || ardram pushkarinim pushtim suvarnam

हेममलिनिम् । सुर्यम् हिरन्मयिम् अवह ॥

lakshmim

jatavedo

ma

om shri balakrishnaya namah | naivedyam samarpayami || ##(cover face with cloth and chant gayatri mantra five times or repeat 12 times )## om balakrishnaya namah | sarvatra amritopidhanyamasi svaha | om shri balakrishnaya namah | uttaraposhanam samarpayami || ##(Let flow water from shankha)## ## 47 maha phalam (put tulasi/akshata on a big fruit)## idam phalam mayadeva sthapitam puratasthava | tena may saphalavaptirbhavet.h janmanijanmani || om shri balakrishnaya namah | samarpayami . mahaphalam

## 48 phalastaka (put tulasi/akshata on fruits)## kushmanda matulingam cha karkati फलम् रम्भ फलम् जम्बिरम् बदरम् तत ओम् श्रि बलक्रिश्नय नमः । समर्पयमि ॥ ## 49 करोद्वर्तन ## करोद्वर्तन्कम् देवमय दत्तम् हि भक्तिथः । चरु चन्द्र प्रभम् दिव्यम् ग्रिहन जगदिश्वर ॥ ओम् श्रि बलक्रिश्नयनमः । करोद्वर्थनर्थे चन्दनम् समर्पयमि ॥ ## 50 तम्बुलम् ## पुगिफलम् सतम्बुलम् नगवल्लि दलैर्युतम् । तम्बुलम् ग्रिह्यतम् क्रिश्न येल लवन्ग सम्युक्तम् ॥ om shri balakrishnayanamah tambulam samarpayami || ## 51 daksina ## | pugiphala dadimi

फलश्तकम्

हिरन्य गर्भ गर्भस्थ हेमबिज विभवसोः . अनन्त पुन्य फलद अथः शन्तिम् प्रयश्चमि ॥ ओम् श्रि बलक्रिश्नयनमः । दक्षिनम् समर्पयमि ॥ ## 52 मह निरजन ## श्रियै जतः श्रिय अनिरियय श्रियम् वयो जरित्रभ्यो ददति श्रियम् वसन अम्रितत्त्व मयन् भवन्ति सत्य समिध मितद्रौ श्रिय येवैनम् तच्श्रिअ मदधति सन्तत म्रिच वशत्क्रित्यम् सन्ततमै सन्धियते प्रजय पशुभिर्य येवम् वेद ॥ ओम् श्रि बलक्रिश्नयनमः । महनिरजनम् दिपम् समर्पयमि ॥ ## 53 कर्पुर दिप ## अर्चत प्ररिचत प्रियमे दसो अर्चत । अर्चन्तु पुत्रक वत पुरन द्रिश्नवर्चत ॥ कर्पुरकम् महरज दिपकम् । मन्गलर्थम् महिपल रम्भोद्भुतम् च सुवर्न पुश्प

सन्ग्रिहन जगत्पते

|| ओम् श्रि बलक्रिश्नयनमः । समर्पयमि ॥ ## 54 प्रदक्सिन ## नभ्य असिदन्तरिक्षम् समवर्तत । पदभ्यम् भुमिर्दिशः लोकन्ग अकल्पयन् ॥ शिर्श्नो श्रोत्रत् द्यौः तथ कर्पुर दिपम्

अर्द्रम् यह्करिनिम् यश्तिम् पिन्गलम् पद्ममलिनिम् । चन्द्रम् हिरन्मयिम् लक्ष्मिम् जतवेदो म अवह ॥ यनि कनि च पपनि जन्मन्तर क्रितनि च । तनि तनि विनश्यन्ति प्रदक्षिने पदे पदे ॥ अन्यथ शरनम् नस्ति, त्वमेव् शर्नम् मम तस्मत् करुन्य भवेन रक्ष रख्स रमपते श्रि बलक्रिश्नयनमः समर्पयमि ॥ ## 55 नमस्कर ## नमो ब्रह्मन्य देवय गोब्रह्मनहितय च । | प्रदक्षिनन्

जगधितय क्रिश्नय गोविन्दय नमो नमः ॥ क्रिश्नय वसुदेवय हरये परमत्मने । प्रनतक्लेशनशय गोविन्दय नमो नमः ॥ नमस्तुभ्यम् जगन्नथ देवकितनय प्रभो वसुदेवत्मजनन्थ यशोदनन्दवर्धन गोविन्द गोकुलधर गोपिकन्त नमोस्तुते सप्तस्यसन् परिधयः त्रिस्सप्त समिधः क्रितः । देव यद्यज्ञम् तन्वनः अबध्नन्पुरुशम् पशुम् ॥ तम् म अवह जतवेदो लक्ष्मिमनपगमिनिम् । यस्यम् हिरन्यम् प्रभुतम् गवोदस्योश्वन्विन्देयम् पुरुशनहम् ॥ नमः । सर्व हितर्तय जगदर हेतवे श्रश्तन्गोयम् प्रनमस्ते प्रयत्नेन मय क्रितः उरुस शिरस द्रिश्त्व, मनस वचस तत पद्भ्यम् करभ्यम् जनुभ्यम्, प्रनमोश्तन्ग मुच्यते शत्येनपि नमस्करन्, कुर्वतः शर्ग्न पनये शत जन्मर्चितम् पपम्, तत् क्षनदेव नश्यति

shri balakrishnayanamah samarpayami || ## 56 rajopachara ##

namaskaran

ग्रिहन परमेशन सरत्ने छत्र चमरे । दर्पनम् व्यजिनम् चैव रजभोगय यत्नथः ॥ श्रि बलक्रिश्नय नमः । छत्रम् समर्पयमि . श्रि बलक्रिश्नय नमः । चमरम् समर्पयमि . श्रि बलक्रिश्नय नमः । गितम् समर्पयमि . श्रि बलक्रिश्नय नमः । न्रित्यम् समर्पयमि . श्रि बलक्रिश्नय नमः । वद्यम् समर्पयमि . श्रि बलक्रिश्नय नमः । समस्त रजोपचरर्थे समर्पयमि ॥ ## 57 मन्त्र पुस्प ## यज्ञेन यज्ञमयजन्त देवस्थनि धर्मनि प्रथमन्यसन् । तेहनकम् महिमनः सचन्त् यत्र पुर्वे सद्य सन्ति देवः ॥ अक्षतन्

यः शुशिः प्रयतोभुत्व जुहुयदज्य मन्वहम् । सुक्तम् पन्च दशर्चम् च श्रि कमः सततम् जपेत् ॥ विद्य बुद्धि धनेश्वर्य पुत्र पौत्रदि सम्पदः । पुश्पन्जलि प्रदनेन देहिमे इप्सितम् वरम् ॥ नमस्त्वनन्तय सहस्र मुर्तये सहस्र पदक्षि शिरोरु बहवे । सहस्र नम्ने पुरुशय शश्वते सहस्र कोति युगधरिने नमः ॥ ओम् नमो महद्भ्यो नमो अर्भकेभ्यो नम्नो युवभ्यो नम अशिनेभ्यः यजम् देवन्य दिशक्रव मम जयसः शम् समव्रिक्षिदेव ॥ ओम् ममत्तुनः परिज्ञवसरः ममत्तु वतो अपम् व्रशन्वन् शिशितमिन्द्र पर्वत युवन्नस्थन्नो विश्वेवरिवस्यन्तु देवः ॥ ओम् कथत अग्ने शुचियन्त अयोर्ददशुर्वजे भिरशुशनः उभेयत्तोकेतनये दधन रितस्य समन्रिनयन्त देवः ॥ यज्ञेन यज्ञ मय जन्त देवस्तनि धर्मनि प्रतमन्यसन्, तेह नकम् महिमनः सचन्त् यत्र पुर्वे

सद्य सन्ति देवः ओम् रजधि रजय , प्रसह्य सहिने , नमो वयम् वैश्रवनय कुर्महे समे कमन् , कम कमय मह्यम् , कमेश्वरो वैश्रवनो दधतु ,कुबेरय वैश्रवनय महरजय नमः ॥ ओम् स्वस्ति , सम्रज्यम् , भोज्यम् , स्वरज्यम् , वैरज्यम् , परमेश्थम् रज्यम् महरज्यमधिपत्यमयम् समन्त पर्ययिस्यत् सर्व भौमः सर्वयुशः, अन्तद , परर्धत् , प्रिथिव्यै समुद्र पर्यन्तय एकरलिति तदप्येश श्लोकोभिगितो मरुतः , परिवेश्तरो मरुत्तस्य वसन् ग्रहे अविक्षितस्य कमप्रेर्विश्वेदेव सभसद इति ॥ श्रि बलक्रिश्नयनमः समर्पयमि ॥ | मन्त्रपुश्पम्

## 58 sankha bramana ## ##(make three rounds of shankha with water like arati and pour down; chant om 9 times and show mudras) ##

imam apashivatama imam sarvasya bheshaje . imam rashtrasya vardhini imam rashtra bhratomata || ## 59 arghya pradanam ## kumbha prarthana namaste devadevesha namaste dharani dhara | namaste padmanabhaya sudhakumbha namostute || om jyotsnampate namastubhyam namaste jyotishampate | namaste rohinikanta sudhakumbha namostute || arghya mantra om jata kansa vadharthaya bhubharottaranaya cha | kauravanam vinashaya daityanam nidhanaya cha | pandavanam hitarthaya dharma samsthapanaya cha | grihanarghyam mayadattam devakya sahito hare || devaki sahit shri krishnaya idam arghyam dattam na mama kshirodarnava sambhuta atrigotra samudbhava

ग्रिहनर्घ्यम् मयदत्तम् रोहिन्य सहितः शशिन् रोहिनि सहित चन्द्रय इदम् अर्घ्यम् दत्तम् न मम तिथे परम कल्यनि मतर्मन्गलदयिनि नक्षत्र तरके तुभ्यम् ग्रहनर्घ्यम् नमोस्तुते नक्षत्र तरक सहित तिथय इदमर्घ्यम् दत्तम् न मम प्रर्थन: क्रिश्नम् च बलभद्रम् च वसुदेवम् च देवकिम् । नन्दगोपम् यशोदम् च सुभद्रम् तत्र पुजयेत् ॥ अद्य स्तित्व निरहरः श्वोभुते परमेश्वर भोक्ष्यमि पुन्दरिकक्ष अस्मिन् जन्मश्तमि व्रते मन्त्रहिनम्, क्रियहिनम्, भक्तिहिनम् जनर्दन यत्पुजितम् मय देव परिपुर्नम् तदस्तु मेय् यस्य स्म्रित्य च नम्नोक्त्य, तपः, पुज, क्रियदिशु नुनम् सम्पुर्नतम् यति सद्यो वन्देय् तमच्युतम्

om klim krishnaya samarpayami || ## 60 tirta prasana ##

namah

prarthanam

ओम् श्रियः कन्तय कल्यन निधये निधयेर्तिनम् । श्रि वेन्कत निवसय, श्रिनिवसय मन्गलम् ॥ सर्वद सर्व कर्येशु, नस्ति तेशम् अमन्गलम् । येशम् ह्रिदयिस्थो भगवन्, मन्गलयतनो हरिः ॥ लभस्तेशम् जयस्तेशम् कुतस्तेशम् परजयः । येशम् इन्दिवर श्यमो ह्रिदयस्तो जनर्दनः ॥ अकल म्रित्यु हरनम् उपशमनम् । सर्वदुरोतोप शमनम् पदोदकम् शुभम् ॥ ## 61 विसर्जन पुज ## अरधितनम् देवतनम् पुनः पुजस्म करिश्ये ॥ श्रि बलक्रिश्नस्वमि देवतभ्यो नमः ॥ सर्व श्रि व्यधि विश्नु

पुजन्ते छत्रम् समर्पयमि । चमरम् समर्पयमि । न्रित्यम् समर्पयमि । गितम् समर्पयमि । वद्यम् समर्पयमि । अन्दोलिक् अरोहनम् समर्पयमि । अश्वरोहनम् समर्पयमि । गजरोहनम् समर्पयमि । श्रि क्रिश्न स्वमि देवतभ्यो नमः । समस्त रजोपचर , देवोपचर शक्त्युपचर , भक्त्युपचर पुजम् समर्पयमि ॥ ## पुनः पुज ## ओम् शन्तकरम् भुजग शयनम् पद्मनभम् सुरेशम् । विश्वधरम् गगन सद्रिशम् मेघ वर्नम् शुभन्गम् । लक्ष्मिकन्तम् कमलनयनम् योगिभिर्ध्यन गम्यम् । वन्दे विश्नुम् भवभयहरम् सर्व लोकैक नथम् ॥ ओम् श्रि बलक्रिश्नय नमः । ध्ययमि, ध्यनम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । अवहयमि ॥ ओम् श्रि बलक्रिश्नय नमः । असनम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । पद्यम् समर्पयमि ॥ ,

ओम् श्रि बलक्रिश्नय नमः । अर्घ्यम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । अचमनियम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । स्ननम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । पन्चम्रित स्ननम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । मह अभिशेकम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । वस्त्रयुग्मम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । यज्ञोपवितम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । गन्धम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । हस्तभुशनम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । नन परिमल द्रव्यम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । अक्षतन् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । पुश्पनि समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । नन अलन्करनि समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । अन्ग पुजम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । पुश्प पुजम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । पत्र पुजम्

समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । अवरन पुजम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । अश्तोत्तर पुजम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । धुपम् अघ्रपयमि ॥ ओम् श्रि बलक्रिश्नय नमः । दिपम् दर्शयमि ॥ ओम् श्रि बलक्रिश्नय नमः । नैवेद्यम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । मह फलम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । फलश्तकम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । करोद्वर्तनकम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । तम्बुलम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । दक्षिनम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । मह निरजनम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । कर्पुर दिपम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । प्रदक्षिनम् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । नमस्करन् समर्पयमि ॥ ओम् श्रि बलक्रिश्नय नमः । रजोपचरन् समर्पयमि ॥

om shri balakrishnaya namah | mantrapushpam samarpayami || ## 62 atma samarpana ## anena maya kratena, shribalakrishna janmashtami vratena, shri krishnah suprita suprasanna varada bhavatu. madhye mantra, tantra svara, varna nyunatirikta,lopa, dosha, prayashchittartham achyutanantagovinda maha mantra japam karishye || om om om om om om om achyuthaya namah | om anantaya govindaya namah | achyuthaya namah | om anantaya govindaya namah | achyuthaya namah | om anantaya govindaya namah | achyuta ananta govindebhyo namah namah | namah | namah | ||

कयेन वच मनसेन्द्रियेर्व, बुद्ध्यत्मन व प्रक्रितेः स्वभवत् । करोमि यद्यत् सकलम् परस्मै नरयनयेति समर्पयमि ॥ नमस्मरोमि, श्रि क्रिश्न देवत प्रसदम् शिरस ग्रिह्नमि ॥ ## 63 क्समपन ##

aparadha sahasrani kriyante aharnisham maya | tani sarvani me deva kshamasva purushottama || yantu deva gana sarve pujam adaya partivim | ishta kamyartha sidhyartham punaragamanaya cha || ##(shake the kalasha)## || shri krishnarpanamastu ||

Das könnte Ihnen auch gefallen