Sie sind auf Seite 1von 12

ivajaya sabanaIsa

LaCrosse, Wisconsin
vksn1537@gmail.com

Annaga`hNa mhNajaoo jagaNyaasaazI kxolaolao paaoT BarNao naahI, tar

saamaaijakx va rajakxIya pa`Sna haotaa ,kxmaItakxmaI daona vaoLcao jaovaNa kxsao


padrI paDola. ikxrkxaoL pa`kRxtaIcaI AamhI saDpaataL maaNasao
AmaoirkoxsaarKyaa balaaZya pa`gata doSaata Aalaao. [qalaI iQappaaD maaNasao
paahUna pa`Baaivata Jaalaao va Aasta Aastao Aapalao KaaNaoipaNaohI tyaaMcyaasaarKaoca
banaU laagalao. fxasT fUxD AamacaohI jaovaNa banalao. maQalyaa kxaLata
ihMdusqaanaatahI hirta k`xaMtaI JaalaI. naraoTI Gao{]na jagaBar AnnaacaI BaIkx
maagaNao baMd Jaalao. pa`gata va AtyaaQauinak kRxiYataM~aaMmauLo jagaBar maubalakx
Annapaurvaza hao{] laagalaa. duYkxaLI isqataI inaBaavaUna naoNyaasaazI Annaacaa
saaza kxrNyaacaI navaI taM~ao inaGaalaI.
vaO&aainak SaaoQaaMnaI va AaOYaQaaMnaI Aayauma-yaa-da jagaBar vaaZlaI.
jagaacaI laaokxsaMKyaa saQyaa sahaSao kxaoTIcyaa var paaohaocalaI Aaho. paNa yaa
navyaa sauQaarNaobaraobarca navao AaraogyaivaYayakx pa`Sna inamaa-Na Jaalaolao AapaNa

tao ekx paiva~a ya&akxma- Aaho Asao Aapalyaa paUva-jaaMnaI Aapalyaalaa saaMigatalao
Aaho. yaa ya&aataUna jaIvaavaSyakx {]jaa- inamaa-Na haotao, SarIracaI vaaZ haotao,
hI {]jaa- Aapalyaa sava- [Mid`yaaMcao kxaya- AvyaahtapaNao caalaU zovatao AaiNa
koxvaL SarIracaoca naahI tar manaacao va tyaahI palaIkxDIla Aatmyaacao paaoYaNa
haotao. AiBasairta r@taata satata nahaNaarI AapalaI sava- [Mid`yao r@taataUna
paaoYaNa va pa`aNavaayau SaaoYaUna Gaotaata va pa`aNavaayaUcyaa madtaInao pa`tyaokx paoSaImaQyao
Annaacao ivaGaTnajvalana kxrtaata. ha ya&a maropaya-Mta caalaU Asataao. taovha
AaraogyasaMpanna AayauYyaasaazI Aapalaa Aahar hI ekx AtyaMta mahtvaacaI
baaba JaalaI Aaho.
AamacaI ipaZI jaovha ihMdusqaanaata haotaI taovha mauKya vaOyai@takx,

An Omnovores Dilemma yaa maayakxla paa^lana ilaiKata paustakxacaa ivastaRta paircaya kxr]na doNaara ha laoKa
ivaskxa^naisana\cyaa Da^. ivajaya sabanaIsaaMnaI ilaihlaa Aaho. ija&aasaU vaacakxaMnaI ha laoKa jar}r vaacaavaa va Aapalyaa ima~amaMDLIMnaa paazvaavaa. yaa
AByaasapaUNa- laoKaavarIla Aapalao ivacaar Da^. sabanaIsaaMnaa va marazI maaNaUsa Da^T kxa^ma laa AvaSya kxLvaax!
www.marathimanoos.com
1

BaXakx (omnivore) banalao. hI AnnaasaazI parsparaMvar AvalaMbaUna


AsalaolaI naOsaiga-kx AnnasaaKaLI (food chain) paRqvaIvar
AnaaidkxalaapaasaUna caalaU Aaho. AaiNa hyaa naOsaiga-kx AnnasaaKaLInao
jamaIna, pa`aNaI, vanaspataI va payaa-varNa yaatalaa samataaola yaaogyaisqataIta
raKalaa. paNa maanavajaataIcao Aagamana Jaalao va SaotaI saur] JaalaI va yaa
naOsaiga-kx AnnasaaKaLIcao AaOVaoigakxIkxrNa Jaalyaacao AapaNa paahta Aahaota.
yaa AaOVaoigakx Aaharinaima-taIsaazI rasaayainakx Katao (fertilizers),
pa`aNaIsaMharkx
ivaYaarI d`vyao (pesticides), pa`itajaOivakxo
(antibiotics), ha^maao-nsa\, yaM~ao caalavaNyaasaazI va AnnaacaI vaahtaUkx
kxrNyaasaazI laagaNaaro paoT/aoilayama [MQana yaa savaa-Mcaa vaapar haotaao. fx@ta
ekxa k^xlarIcyaa BaXaNaasaazI dha k^xlarIcyaa [MQanaacaa Apavyaya haotaao.
[takox kxr]nahI taaTata paDNaaro Anna kxmaalaIcao ApaaOiYTkx banalao.
2. AaOVaoigakx Aa^rga^inakx
3. Aa^rga^inakxjamaIna, vanaspataI, pa`aNaI va payaa-varNa hyaaMcaa
pairpaaoYakx samataaola na ibaGaDvaNaara saMtauilata, Qaarkx
(Sustainable) Aahar
4.xSSaotaIpaUva- eoitahaisakx iSakxaarIsaMga`ahkx (Huntergatherer) Aahar

paahta Aahaota. jaMtaUMnaI inamaa-Na haoNaaro pa`aNaGaatakx saMsaga-janya raoga kxahI


Apavaad vagaLtaa AmaoirkoxtaUna bahutaaMSaI naamaSaoYa Jaalao Aahota. paNa
=dyaraoga, DayaabaITIsa (va tyaa raogaacaI sava- kxa^mplaIkoxSansa\), k^xnsar,
[tyaadI AaQauinakx raogaaMcaI saQyaa saaqa yaavaI Asao dRSya idsata Aaho.
dohvaRiQd, AfxaT jaaDopaNaa (obesity), yaaMbaraobarca A^naaoroi@Jayaa,
bauilaimayaasaarKyaa KaaNyaacyaa ivakRxtaI sava-~a idsata Aahota. AgadI na{]
dha vaYaa-caI idDSao paaOMD vajana AsalaolaI DayaabaITIsa raoga jaDlaolaI maulao
Aataa idsaU laagalaI Aahota. hI Avasqaa fx@ta paiEcamaI doSaaMcaIca Aaho
Asaa gaOrsamaja kxaoNaI kxr]na Gao{] nayao. ihMdusqaanaacaa saQyaa DayabaoTIsa
yaa raogaacyaa pa`abalyaata jagaata paihlaa naMbar laagataao. jaagaitakxIkxrNaanao
AitapaaoYaNaacaosauQda jaagaitakxIkxrNa koxlaM Aaho. varIla sava- raoga
ihMdusqaanaatahI fOxlaavalyaacao idsataata. taovha maaNasaanao Kaavao tarI kxaya,
saupar maak-oxTmaQyao gaolyaasa ivakxta tarI kxaya Gyaavao yaacaa ivacaar laaokx
satata kxrIta Asataata. maaMsaahar kxmaI kxravaa, tar janmaBar Saakxahar
kxrNaarI maaNasaosauQda tyaaca raogaaMnaI paIiDta idsataata. f^xT vajya- kxravao
kxI kxabaao-, Baata, baTaTo yaaogya kxI Ayaaogya, koxvaL fxLo va Baajyaa Kaa{]na
tar paaoT Barta naahI. maaMsaaharI A^Tikxna\sa DayaT kxI SaakxaharI
Aa^ina-Sa DayaT yaaogya? vaaZlaolao vajana kxmaI kxsao kxravao va maaNasaacaa
Aaraogyadayakx Aahar Asaavaa tarI kxsaa ASaa ivacaarata Amaoirkxota
rahNaara saamaanya maaNaUsa icaMtaaga`sta idsataao. tyaaMta doSaMatairta BaartaIya
laaokxsauQda Aalao.

pauZIla laoKaata Aahar k`xmaaMkx ekx va taIna cao ivavaocana Aaho.

ASaa AnnaivaYayakx pa` S naaM n aI saM ~ asta Jaalao l yaa


samasta janatao l aa maayakxla paa^ l ana yaacao An

AaOVaoigakx Aahar (Industrial Meal)

Omnovores Dilemma (Michael Pollan,


2006, Penguin Books) ho ivacaarpa` v ata- k x pau s takx

navyaa AaOVaoigakx AaharpaQdtaI va saMsqaocao vaNa-na fxarca Asvasqa


kxrNaaro va icaMtaajanakx Aaho. AaOVaoigakx k`xaMtaI Azravyaa Satakxata saur]
JaalaI. maalaacao {tpaadna yaM~aaMWaro kxrNyaacaI taM~ao janmalaI va maaozmaaozo
{VaogaQaMdo janmalao. paNa hyaa taM~aaMcaa iSarkxava SaotaIvyavasaayaata ivasaavyaa
Satakxacyaa saur]vaataIlaa hao{] laagalaa va dusa%yaa mahayauQdanaMtar tyaalaa vaoga
Aalaa. paaoYaNaSaas~aacaa (Nutrition) va kRxiYaSaas~aacaa
(Agronomy) ivakxasa Jaalaa va sarkxarI SaotakxI KaatyaacaI
(USDA) QaaorNao badlalaI. Saas~aIya &aana vaozIlaa laavaUna Amaapa ipakxo
kxaZNyaacaI ivaivaQa taM~ao janmalaI, rasaayainakx KataaMnaI kxahI vaYao- jaimanaItaUna
caaMgalaI ipako xinamaa-Na JaalaI va navaI kRxiYapaQdtaI janmalaI. Aqaa-taca vaaZtyaa
laaokxsaMKyaolaa svasta paaoYakx Anna paurivaNao ha yaa navyaa kRxiYapaQdtaImaagaIla
hotaU haotaa. dusa%yaa mahayauQdanaMtar BaUkx yaa AtyaMta sfxaoTkx rajakxIya va
Aaiqa-kx samasyaocaa jagaacaI sava- Saasanao inakxranao paazpauravaa kxr] laagalaI.
saamaanya maaNasaalaa daona vaoLcao paurosao Anna kxsao imaLavao ho maaozo AqakxarNa banalao. AaiNa Aaharinaima-taIcaI ekx AaOVaoigakx AnnasaaKaLI
janmalaI. paa^lananao tyaa saaKaLItaIla ivaivaQa duvyaaMcao tapaSaIlavaar vaNa-na
kxolao Aaho.

na@kxIca maaga- d Sa- n a kxro l a. ho saaXaatkxarI pau s takx saQyaa


gaajatao Aaho tyaacao kxarNa ivapau l a saM d Baa- M n aI Barlao l yaa
yaa AByaasapaU N a- pau s takxata maayakxla paa^ l ana yaa &aanaI
va pa` i taBaavaM t a lao K akxanao Amao i rko x taIla Aahar,
Annaao t paadna, paSau s aM v aQa- n a va maaM s ainaima- t aI, Annapau r vaza
va paao Y aNa, Sao t akxI{Vao g a va saM s qaamaagaIla Aqa- k xarNa,
samaajakxarNa va rajakxarNa yaaM c aa ekx taTsqa
inairXakxacyaa BaU i mako x taU n a saKaao l a {hapaao h kxo l aa Aaho .
Amaoirkoxta saQyaa Anna ha ek xjvalaMta ivaYaya banalaa Aaho va
Aa^rqaaoroi@Jayaa navhao-Jaa (Orthorexia nervosa, an

indreasingly unhealthy obsession with eating


healthy) yaa manaaoivakRxtaIcaI laaT AalaI Aaho Asao maayakxla paa^lana

mhNataao. ha laoKa tyaa paustakxata maayakxla paa^lananao vya@ta kxolaolyaa


ivacaaraMcao ekx samaalaaocana Aaho. caar AaharaMcaa naOsaiga-kx [itahasa Asao
yaa paustakxacao {paSaIYa-kx Aaho. ho caar Aahar vaogavaogaLyaa paQdtaItaUna
inamaa-Na haotaata. tyaatalaa paihlaa Aahar bahutaokx sava- laaokx Kaataata. tao caar
Aahar pauZIlapa`maaNao:
1.AaOVaoigakx (Industrial)
payaa-varNa va jaIvaSaas~a daonhI saaMgataata kxI paRqvaIvarIla
jaIvasaRYTI saUyaa-taUna {tsaija-ta haoNaa%yaa Sa@taIcao ga`hNa kxrNyaasaazI
inamaa-Na Jaalaolyaa spaQao-taUna vaaZlaI. ihrvyaa vanaspataI yaa saUya-Sa@taIcaa
saaza @laaoraoifxla va tatsama Anaokx kxaba-nacyaa maa^la@yaUlaWara kxrtaata.
hI Sa@taI maga tyaaMnaa KaaNaa%yaa CaoTyaa pa`aNyaaMmaQyao jagaivatao. CaoTo pa`aNaI
maaozyaa pa`aNyaacao BaXya banataata. Aqaa-taca kxahI pa`aNaI saMpaUNa- SaakxaharI
(herbivore) tar kxahI saMpaUNa- maaMsaaharI (carnivore) tar kxahI sava-

1. makxa ho paIkx

makxa ho Amaoirkoxcao maULcao rihvaaSaI ipakx Aaho. naoiTvh [MiDyanaaMcao


maUKya paIkx makxa haotao. yauraopalaa 1492 paUvaI- makxa A&aata haotaa. yauraoipaAna
gahU va [MiDyana makxa yaaMcyaa spaQao-ta makxa ijaMkxlaa. taajyaa ma@yaacyaa
daNyaaMcaI BaajaI kxrNao, ma@yaacaa Qaanya mhNaUna saaza kxrNao, taao janaavaraMnaa
Kaayalaa GaalaNao, taao AaMbavaUna tyaapaasaUna pyaayacaI dar]
inamaa-Na
kxrNao, saalaaMpaasaUna daorKaMD va jaajamao banaivaNao, vaaparlaolyaa kxNasaaMcaa
{YNataosaazI [MQana mhNaUna {payaaoga kxrNao, AaiNa baajaarata Qaanya mhNaUna
ivakxtaa yaoNao va tyaapaasaUna saMpattaI imaLvaNao. Anna, Qaanya, kxccaa va baajaarI
2

maayakxla paa^lana vaNa-na kxrtaaotasaoAmaoirkoxtalaoAaQauinakx Saota...

maala (commodity) ASaa Anaokx r]paata makxa vaaparlaa gaolaa va


AjaUnahI jaataao.
paNa ma@yaacao vaca-sva gaolyaa 45 Sao vaYaa-ta vaaZtaca Aaho.
Amaoirkoxta gauraZaoraMcao paaoYaNa ma@yaavar haotao, (gavata yaa tyaaMcyaa naOsaiga-kx
Annaavar naahI) tyaaMcyaa carbaIyau@ta maaMsaataUna baIfx, sTokxsa\ tayaar haotaata.
kxaoMbaDyaa, Dukxro va SaoLyaa yaaMcaI taIca gata. k^xTifxSa, iTlaaipayaa va sa^mana
saarKao maasao sauQda Aataa kRxi~ama taLyaaMta makxa Kaa{]na jagataata. dUQa,
caIja va dhI doNaa%yaa duBatyaa gaayaIsauQda saMbaMQa idvasa gaaozyaata makxa
Kaata kxaZtaata. Mma^kxDa^nalDsa\ maQalaa saaQaa KaaVpadaqa- icakxna nagaoT
yaacaa pa`tyaokx GaTkx ma@yaapaasaUna banalaolaa Aaho. kxaoMbaDI makxa Kaa{]na
jagatao, icakxna nagaoTlaa laavalaolao paIz ma@yaacao, taLayacao taolahI ma@yaacao!
Baraobar Gaotalaolaa saaoDa k^xna inarKaUna paha, kxa^na-inaima-ta haya f`ux@TaoJa
kxa^na- isarpanao (HFCS) tao gaaoD banavalao jaatao.sauparmaako-xTmaQalyaa
SaolfxvarIla saaQyaa saaQyaa padaqaa-ta kxa^na-caa samaavaoSa idsaola.

makxa ha SaotaIcaa va payaa-yaanao Aaharacaa rajaa banalaa,


va sava- SaotakxIsaMsqaa yaa svasta ma@yaacaI gaulaama banalaI.
paa^lana mhNataao kxI makxa ho Amaoirkxna kRxiYasaMsqaocao ekx
calanaI (fungible) naaNao banalao Aaho. saQyaa baajaarata
ekxhI KaaVpadaqa- Asaa naahI kxI jaao bahutaaMSaI ma@yaataUna
janmalaa naahI.
2. Amao i rkxna Sao t a

Aayaaovaa rajyaataIla naolar naavaacyaa ekxa Saotakx%yaacyaa Saotaavar


paa^lana BaoT dotaao. naolarcaa Aajaaobaa [MglaMDmaQaUna [qao sqaaiyakx Jaalaa.
1918 maQyao tyaanao 320 ekxracao Saota Gaotalao. tyaavaoLI SaotaataUna ekx DJana
tarI ipakxo inaGaayacaI. makxa, AaoT, Anaokx fxLo, Baajyaa. Saotaavar gauro,
kxaoMbaDI, Dukxro, GaaoDo Asao pa`aNaI Asaayacao. T/^@Trcao kxama tyaa kxaLata GaaoDo
kxrayacao. Amaoirkoxta caar maaNasaatalaa ekx maaNaUsa Saotaavar kxama kxrayacaa.
(mhNajao 45 kxaoTI laaokx) SaMBar vaYaa-naMtar Aataa Amaoirkoxta fx@ta vaIsa
laaKa maaNasao SaotaI kxrtaata va sabaMQa doSaalaa paur]na {rola [tako xQaanya
ipakxvataata. ekxTyaa naolarcao Saota 129 maaNasaaMnaa paurvaola evaZo xkxa^na- va
saa^ya ipakxvatao. ekxrI 180 bauSaola Qaanya tyaacyaa SaotaataUna inaGatao. [takxI
{tpaadnaXamataa AsaUnahI jaa^ja- naolar idvaaLKaaorIcyaa kxazavar jagataao.
baayakxaocaI naaokxrI va foxDrla sarkxarkxDUna yaoNaa%yaa madtaIvar
(subsidies) kxsaMbasaM inaBaavaUna naotaao. yaacao kxarNa naolarcao paIkx
maaNasaaMnaI KaaNyaajaaogao naahI, tao pa`aNyaaMsaazI Aaho. jyaa A&aata 129
maaNasaaMnaa tyaapaasaUna banavalaolyaa maaMsaacaa Anna mhNaUna {payaaoga haotaao, taI
maaNasao kuxzotarI hjaarao maOla dUr rhataata. {tpaadkx va ga`ahkx yaaMcaI ASaI
3

[MQanaavar (fossil fuel) caalaNaara {Vaoga kxarKaanaa banalaa. saUyaa-caI


Sa@taI kxabaIja kxrNaa%yaa ihrvyaa gavataacaI garja saMpalaI, jaimanaI kxaLyaa
paDlyaa. paoT/aoilayamavar caalaNaarI AayauQao, na^carla ga^sapaasauna inaima-laolaI
Katao va pa`aNaInaaSakx d`vyao, dUrvar Qaanyao vaahUna naoNaarI paoT/aoilayamavar
caalaNaarI vaahnao. ha [MQanaacaa Apavyaya va tyaapaasaUna inamaa-Na haoNaaro
pa`dYU aNa Qa@kxadayakx Aaho. jaimanaIta iJarpaNaaro naayaTo/T naVaMcyaa paaNyaataUna
vaahta jaatao va maasao, badko xASaa Anaokx pa`aNyaaMvar tyaacao duYpairNaama idsata
Aahota. AaOVaoigakx SaotaInao jaasta Anna inamaa-Na kxolao yaata SaMkxa naahI, paNa
tyaacaI ikMxmata AapaNa Aataa maaojata Aahaota.

saMpaUNa- fxarkxta ho yaa AaOVaoigakx AnnasaaKaLIcao vaOiSaYzya Aaho. naolarcaa


Aajaaobaa ekxrI 20 bauSaola Qaanya ipakxvaayacaa, paNa taao Saotaavar [tar Anaokx
ipakxo ipakxvaayacaa. tyaa sava- ipakxaMtaUna sava- kxuTUMbaacao va Saotaavar kxama
kxrNaa%yaaMcao paaoYaNa vhayacao AaiNa jaimanaIcao va janaavaraMcaosauQda. Saotaacao
ivaivaQa Baaga satata ihrvao Asaayacao. tyaavar janaavaro carayacaI, ifxrayacaI.
Aataa Aa^@TaobarmaQyao ipakxacaI kxapaNaI Jaalyaavar pauZIla eipa`lapaya-Mta jamaIna
kxaLI kuxLkuxLIta idsatao. tyaakxaLI Saotaata kxuMpaNao haotaI, Aataa taI naahIta.
satata vahaNaa%yaa vaa%yaaMnaI yaa {GaDyaa jaimanaIcaI JaIja (erosion) haota
Asatao. T/^@Tr Aalaa AaiNa GaaoDo gaolao. paSaupa`aNaI {GaDyaa hvaota
ifxrNyaaeovajaI gaaozyaatabaolyaasaarKyaa kxaoMDvaaDyaata AayauYya kxaZU laagalao.
jaastaIta jaasta jamaIna fx@ta ekxa ipakxacyaa AaQaIna JaalaI. makxa.
saur]vaataIlaa ma@yaanao Saotakx%yaaMnaa BarpaUr paOsaa idlaa. paNa pauZo vhayacao taoca
Jaalao. baajaarata [takxa makxa saazlaa kxI ikMxmataI kxmaalaIcyaa Gasarlyaa.
Saotakx%yaaMcao hala saur] Jaalao. tyaaMnaI janaavaro ivakxlaI, va taI fxIDlaa^Tvar
gaolaI. 1980 paasaUna Saotaata kxa^na- va saa^yaaibana saaoDUna [tar sava- ipakxaMcao
{tpaadna qaaMbalao. T/^@Trkxa^mbaa[nasaarKaI Ajas~a yaM~ao, rasaayainakx
Katao, zrlaolaI ek xdaona ipakxo va vaaZtaI {tpaadnaXamataa yaamauLo maaNasaaMcyaa
madtaIcaI garja kxmaI JaalaI. kxamakxrI maaNasao SaotaI saaoDUna gaolaI. CaoTyaa
gaavaaMcyaa laaokxsaMKyaa GaTlyaa. Saotakx%yaaMcaI maulao SaotaI saaoDUna [tar
vyavasaayaaMsaazI gaavao saaoDUna gaolaI. SaotaI AaiNa gaavao AaosaaD paDlaI.
Saotakx%yaaMcaa svaaiBamaana naahIsaa Jaalaa va makxa ho paIkx daird`yaacao laXaNa
zrlao. yaa AQaaogataIlaa sagaLyaaMnaI Aapaapalyaa parInao hataBaar laavalaa.
1947 maQyao mahayauQd saMpalyaavar baa^mbainaima-taIsaazI laagaNaa%yaa sfxaoTkx
d`vya Amaaoinayama naayaTo/Tcyaa pa`caMD saazyaacao kxrayacao kxaya ha pa`Sna {Baa
raihlaa. yaaca vaoLolaa jama-na Saas~a&a if`xTJa\ hobar yaanao sfxaoTkx
Amaaoinayama naayaTo/T Saas~aIya paQdtaInao SaotajaimanaIta Kata mhNaUna vaaparayacaa
k`xaMtaIkxarI SaaoQa laavalaa. (BaartaIya SaotaI caLvaLIcyaa naotyaa Ea`ImataI vaMdnaa
iSavaa mhNataata dusa%yaa mahayauQdacao {rlaolao iSaLopaakxo AamhI AjaUna
Kaata Aahaota.) imailaTrI va {Vaoga yaaMcao saUta jamalao.
1950 saalaI jyaa XaNaI naolarcyaa Aajaaobaanao SaotajaimanaIta
savaa-ta pa`qama Amaaoinayama naayaTo/Tinaima-ta Kata Gaatalao, tyaa XaNaI SaotaIcaa naUr
AamaUlaaga` paalaTlaa. sqaainakx saUyaao-tsaija-ta Sa@taIvar caalaNaaro baInakxa^na-

3. Sao t aIcao Aqa- k xarNa

1950 saalaapaya-Mta Saotamaalaacyaa ikMxmataI inasagaa-var AvalaMbaUna


Asaayacyaa. kxahI vaYao- BarGaaosa paIkx, kxahI vaYao- maQyama, kxahI vaYao- duYkxaL
yaata (maagaNaI va paurvaza nyaayaanao) QaanyaaMcyaa ikMxmataI var KaalaI vhayacyaa.
maMdIcyaa kxaLata tar Saotakx%yaaMnaI ipakxvalaolao Qaanya kxaoNaIca ivakxta Gao[naa. Saotakx%yaaMnaI jagaayacao kxsao? AQyaXa r]JavaolTcyaa kxarkxIdI-ta navaI
kRxYaI QaaorNao AMmalaata AalaI. sarkxarnao
Saotakx%yaalaa ikxfxayataSaIr
zrola ASaI ekx QaanyaacaI zraivakx ikMxmata (Target price) zrivalaI.
jaovha baajaarata ikMxmataI yaa ikMxmataIcyaa KaalaI jaataIla taovha Saotakx%yaalaa
daona maaga- {palabQa haotao.
A. Aapalao Qaanya na ivakxtaa tyaacaa saaza kxrayacaa, ha saaza
taarNa mhNaUna vaapar]na sarkxarkxDUna tyaa ikMxmataIcao kxja- Gyaayacao, va pauZo
ikMxmataI saavarlyaa kxI saazyaatalao Qaanya ivakxUna Gaotalaolao kxja- parta
kxrayacao.
ba. paNa ikMxmataI na saavartaa taSaaca KaalaI raihlyaa tar Qaanya
sarkxarI ga`onarIta saamaIla kxrayacao va tyaa maaobadlyaata Saotakx%yaalaa kxjamau@taI imaLayacaI.
yaa non-recourse kxjaa-MmauLo QaanyaaMcyaa ikM mataI vaIsa vaYaoisqar haotyaa va baajaarata Qaanyaacaa maubalakx paurvaza haotaa. p a N a A S a a
p a ` k xaa r c a o S a o t a I c a o S a a s a k xII y a i n a y a m a n a m a u @ t a A q a - v y a v a s q a o c y a a
s a m a q a - k xMM a n a a m a a n y a n a v h t a o . r a j a k xaa r N a I , A q a - k xaa r N a I v a
v y a a p a a r I { V a o g a I l a a o k xaa M c a I y a u t a I j a m a l a I . j a s a j a s a a
b aa ja ar a t a Q aa n y aa c aa sa az a v aa Z l a a t as at a s aa ho Aa i qa - kx
A a Q a a r (price supports) k xaa Z U n a T a k xNN y a a c a I
ha navaa kRxiYakxayada banaivaNyaata kxarigala, Aaca-r
j a a o r d a r m a a g a N a I h a o { ] l a a g a l a I . 1972 maQyao jagaBar Annaaotpaadna
D^inayala [. baDyaa SaotakxI kxa^paao-roSanasanaI Baaga
kxmaI Jaalao. ekxTyaa riSayaanao AmaoirkoxkDUna taIsa imailayana Tna Qaanya
Gaotalaa. vaIsa vaYao- isqar AsalaolaI zrlaolaI zraivakx ivakxta Gaotalao. Amaoirkxna Qaanyaalaa [tar Anaokx doSaaMcao iga%ha[-kx imaLalao.
ikMxmata (target price) Aataa baajaarI ikMxmataIpa`maaNao tyaabaraobar Amaoirkoxta paurvaza kxmaI Jaalaa va Qaanyaacyaa ikMxmataI Barmasaaz
varKaalaI kxr] laagalaI va fxar KaalaI GasarlaI.
vaaZlyaa. [ta@yaa kxI pa`aNyaaMnaasauQda Kaayalaa Anna {rlao naahI tyaamauLo
SaotakxI Aqa-kxarNa Kaalaavalao, Saotakx%yaaMcao {tpanna
maaMsaacyaa ikMxmataI vaaZlyaa. doSaBar baIfxvar baihYkxar paDlaa. ina@sana
GaTlao, SaotakxrI kxjaa-ta bauDalao, GaTsfxaoTaMcaa
kxllaaoL {Dalaa, Anaokx Aatmahtyaa Jaalyaa, SaotaaMvar sarkxarpauZo ga`ahkxaMcao baMD {Bao raihlao. saMpanna AaiNa samaRQd doSaata ASaI
japtyaa Aalyaa, japtaI AaNaNaa%yaa ba^Mkx AiQakxa%yaaMcao TMcaa[- AaiNa mahagaa[- JaalaIca kxSaI ha pa`Sna doSaata {Baa raihlaa.
yaa AaNaIbaaNaIlaa taaoMD doNyaasaazI ina@sana sarkxarcaa SaotaImaM~aI
KaUna paDlao...
rsTI baT\Ja pauZo Aalaa. {tpaadna jaasta, paurvaza jaastaIta jaasta va ikMxmata
kxmaIta kxmaI ho SaasakxIya QaaorNa tyaanao zrvalao. tyaanao Saotakx%yaaMnaa kxjaopa`aNaI yaaMcao ekxmaokMxanaa pairpaaoYakx Asalaolao jaOivakx (biologic) cak`x na dotaa sarL madtaIcyaa (subsidies) rkxmaa Vayalaa saur]vaata kxolaI va
{Qvasta Jaalao. baInasa\ ikMxvaa pa`aNyaacyaa SaoNaaMcaI Kata mhNaUna garja naahISaI Tagao-T pa`a[sa isqar na zovataa baajaarataIla iMkxMmataIcyaa pa`maaNaata duppaT
JaalaI. jaOivakx mayaa-daMcyaa Ea`RMKalaaMtaUna SaotaI mau@ta JaalaI. SaotaI ha BaUjanya
4

ADIcapaT Asaola ha kxayada kxolaa. Saotakx%yaaMnaa Qaanya saazvaUna na zovataa


imaLola tyaa ikMxmataInao baajaarata ivakxNyaasa kxayaVanao baaMQaIla kxolao.
Aqaa-taca QaanyaTMcaa[- saMpalaI. ha navaa kRxiYakxayada banaivaNyaata kxarigala,
Aaca-r D^inayala [. baDyaa SaotakxI kxa^paao-roSanasanaI Baaga Gaotalaa. vaIsa vaYaoisqar AsalaolaI zrlaolaI zraivakx ikMxmata (target price) Aataa baajaarI
ikMxmataIpa`maaNao varKaalaI kxr] laagalaI va fxar KaalaI GasarlaI. SaotakxI
Aqa-kxarNa Kaalaavalao, Saotakx%yaaMcao {tpanna GaTlao, SaotakxrI kxjaa-ta bauDalao,
GaTsfxaoTaMcaa kxllaaoL {Dalaa, Anaokx Aatmahtyaa Jaalyaa, SaotaaMvar japtyaa
Aalyaa, japtaI AaNaNaa%yaa ba^Mkx AiQakxa%yaaMcao KaUna paDlao. navavyaa dSakxata
(eighties) Jaalaolyaa yaa {tpaataataUna Amaoirkxna SaotaI saavarlaolaI naahI.
ekx bauSaola kxa^na- banavaayalaa ADIca Da^. Kaca- yaotaao, paNa Saotakx%yaalaa
elavaoTr fx@ta dID Da^. dotao. tauT sarkxarI madtaInao kxSaIbaSaI Bartao.
kxsaM jagaayacaM Saotakx%yaaMnaI? [takxo hao{]nahI Qaanyaacao {tpaadna kxmaI
Jaalao naahI. qaaoDyaaSaa paIkxvaaZInao {tpannaata paDlaolaI GaT Bar]na inaGaola,
jaasta sarkxarI madta imaLola yaa AaSaonao Saotakx%yaaMnaI AaNaKaI kxa^na- paorlao,
AaNaKaI naayaTo/T Katao va pa`aNaInaaSakxo vaaparlaI. ma@yaacaI ikMxmata AaNaKaI
KaalaI AalaI. jaimanaIcaa inacara, paaNyaacao pa`duYaNa, paSaupa`aNyaaMcao hala,
sarkxarI Kaijanyaalaa gaLtaI, Saotakx%yaaMcao daird`ya yaa duYT cak`xata
Amaoirkxna SaotaI saapaDlaI. fxayada Jaalaa taao fx@ta baDyaa A^iga`ibaJanaosa
kxa^paao-roSanasa\caa.
caalavaNao, gauroZaro va [tar paSauMnaa paaosaNao, tyaaMcaI htyaa kxr]na maaMsa
4. elavho T r :
inaima-taI kxrNao. Aataa tar maaoTrgaaDyaaMmaQyao [MQana mhNaUna vaapartaa yao[-la
saala 1850 paya-Mta Amaoirkxna SaotakxrI Qaanya baajaarata Asao ma@yaapaasaUna eqanaa^la inamaa-Na kxrNao ha ek xnavaa {Vaoga janmataao
ivakxNyaasaazI paazvataanaa taagaacyaa (burlap) gaaoNaata Barayacao, tyaavar Aaho. sarkxarI kRxYaIQaaorNaacaa jaastaIta jaasta fxayada yaa daona kMxpanyaaMnaa
Aapalao naava gaava pattaa ilahayacao. Saotaata ipakxlaolaa ha maala daona taInaSao imaLalaa. sattar saalaI baajaarata ma@yaacaa saaza caar ibailayana Tna haotaa,
maOlaaMcyaa Aata Asalaolyaa iga%ha[-kxaMnaa T/@samaQaUna paaocataa vhayacaa. Aataa taao dha ibailayana Tna Aaho. taM~ao, yaM~ao, Katao, jaonaoTIkx &aana va
ga`ahkxaMnaI Qaanya tapaasaUna tyaacaa svaIkxar koxlyaaiSavaaya Saotakx%yaaMnaa svakxaOSalyao vaapar]na va r@ta, Gaama va AEa`U gaaLUna ekxrI paaca Tna makxa
paOSaacyaa rkxmaaMcaa maaobadlaa imaLta nasao. saahijakxca maalaacaa djaa- caaMgalaa ipakxvaNaara Aayaaovaacaa Amaoirkxna SaotakxrI maa~a kMxgaalaca raihlaa.
Asaavaa yaaba_la SaotakxrI kxaLjaI Gaota va caaMgalyaa maalaavar KaUYa AsalaolaM
iga%ha[-kx pauZlyaa vaYaI- tyaaca Saotakx%yaakxDo QaanyaacaI maagaNaI kxrayacao.
Aapalao paaoYakx Anna ho koxvaL tyaataIla Anaokx
ma@yaanao, Qaanyaanao TMca Barlaolaa taagaacaa gaaoNa ho Saotaata Ea`maNaara ivak`oxtaa
BaUmaIpau~a va KarodI kxrNaara {pakRxta ga`ahkx yaaMcyaamaQyao jauLlaolyaa
paaoYaNa d`vyaaMcao imaEa`Na Aaho ha ivaBaMjakx
saaOdaha-cao ekx laXaNaIya icanh haotao.
(reductionist) ivacaar dRZ Jaalaa va Annaacao
naMtar AagagaaDyaa Aalyaa, maalavaahU f`xoT T/onasa Aalyaa, gao`na
paUNa-tva, paaiva~ya ivalaaopalao. naOsaiga-kx AnnaaMcaI
elavhoTrcaa SaaoQa laagalaa. taagaacao gaavazI gaaoNa kxalabaahya Jaalao. Aataa
naOsaiga-kxtaa, rMga, paaota, cava, sava- pa`kxaro badlalaolaI
Qaanya zrlaolyaa Aakxaracyaa laaoKaMDI maalavaahU vaaiGaNaIMtaUna elavhoTrkxDo
ivaGaTIta Annao AapaNa Kaata Asataao. yaa ivaGaTIta,
jaa{] laagalao. kxnavhoyar baolTcyaa madtaInao tyaa vaaiGaNaI T/kxpaasaUna ivalaga
pa`ik`xyaIta Ba`YT Annaacao ivapairta duYpairNaama
hao{]na 34 majalao {Mca Asalaolyaa elavhoTr naavaacyaa mahapa`caMD
Aapalyaa AMgaavar va Aaraogyaavar idsalao
gaaodamaacyaa iSaKaravar caZtaata va AatamaQyao lavaMDtaata, daro {GaDtaata va
nasatao tarca navala.
Qaanya AatamaQyao paDtao. elavhoTrcyaa dusa%yaa baajaulaa f`xoT T/onacyaa vaaiGaNaIta
Qaanya taaoTyaaMvaaTo BarNyaacaM kxama caalaU AsataM. ASaa 5060 vaaiGaNaI
Barlyaa kxI f`xoT T/ona saur] haotao va iSakxagaao baaoD- Aa^fx To/D yaa baajaarata
5. fxIDlaa^ T :
Aagaaodr jaatao va itaqaUna [ipsata sqaLI.
maayakxla paa^lana k^xnsasamaQaIla gaaD-na isaTI gaavaala BaoT dotaao.
yaa AaOVaoigakx saaKaLIta Qaanya hI koxvaL ekx kxmaa^iDTI, ekx ho gaava mhNajao gauraZaoraMcao ekx pa`aNaI Sahr Aaho AsaM mhNaayalaa hrkxta
saamaanya maala, vyavahar kxrayacao ekx calanaI naaNao banalao. Amaoirkoxcao AQao- naahI. Anaokx gauraZaoraMnaa ekx~a AaNaUna tyaaMnaa paaosaUna tao pa`aNaI vaaZlao kxI
AiQakx elavhoTrsa\ kxarigala, eDIema (Archer Daniel Midland) x tyaaMcaI htyaa kxr]na maaMsa inamaa-Na kxrayacao ha yaa f^x@TrI fxama-caa QaMda.
yaa daona kMxpanyaaMcyaa maalakxIcao Aahota. hI kxa^paao-roSanao kxaya kxrIta naahIta? yaa QaMValaa naava imaLalao Aaho Concentrated Animal Feed
Saotakx%yaaMnaa Katao va paosTIsaa[-D paurivaNao, gao`na elavhoTrsa\ caalavaNao, Operation (CAFO) ASaI CAFOs Amaoirkoxta sagaLIkxDo
Qaanyaacaa AaMtarraYTI/ya vyaapaar kxrNao, Qaanya dLNaa%yaa ipazacyaa igarNyaa
5

gaaya, baOla, roDo [tyaadI baaovha[-na pa`aNaIjaataIcao va tyaaMcao BaXya


gavata yaaMcao {tk`xaMtaIcao jauLivalaolao ek xAtauT naatao Aaho. gaayaIcao jazr ho
maanavaI jazrapa`maaNao ekxa ipaSavaI saarKao naahI. tyaalaa Anaokx kxppao
Asataata. vaIsa ga^lanacyaa yaa TakxIta rhaNaaro ba^@Toiryaa Aata yaoNaa%yaa
caiva-ta gavataacao satata fxrmaoMToSana kxrIta Asataata. yaa jazrata makxa
pacaivaNao Anaokx gauraMnaa Sa@ya haota naahI. fxrmaoMToSanamauLo Barmasaaz
A^isaiDTI va ga^sa tayaar haotaata. ervaI ha ga^sa rvaMqa kxrtaanaa taaoMDavaaTo
baahor fxokxlaa jaataao. paNa makxa KaaNaa%yaa gauraMcao rvaMqa kxrNao qaaMbatao,
kxarNa paaoTataUna taaoMData AaNaNyaasaazI laagaNaaro rfoxja (roughage)
ma@yaata naahI. jazr maaozyaa fuxgyaasaarKao fuxgatao va tyaacaa fuxpfuxsaaMvar
[takxa maaoza daba yaotaaoo kxI pa`aNaI GausamaTtaao. A^isaiDTInao pa`aNaGaatakx
[nfox@Sanasa\ haotaata. maga A^MTIbaayaa^TI@sacaa maara caalaU haotaao. makxa
KaaNaarI gaaya ikMxvaa baOla jaasta idvasa ijavaMta rahU Sakxta naahIta.
lavakxrata lavakxr tyaaMcao bailadana kxrNao haca tyaaMcyaa sauTkoxcaa {paaya
{rtaao.
svasta maaMsa inamaa-Na kxrNaa%yaa yaa SaotakxarKaanyaaMnaI kxaya
idlaM Aapalyaalaa? ibaGaDlaolao Aaraogya, pa`duiYata paaNaI, gauraMcaI ivaYaarI
ivaYza (toxic waste), pa`aNaGaatakx jaMtau, Baujanya [MQanaacaa AXamya
Apavyaya, ApaaOiYTkx Anna AaiNa [ta@yaa maaozyaa pa`maaNaavar haoNaa%yaa
pa`aNyaaMcyaa htyaotaUna inamaa-Na haoNaarI kxaoDgaI baopavaa-[- va naIitaBa`YTtaa.

gauraMcyaa gaaozyaaMtaIla saaMDpaaNyaamauLohaoNaa%yaa paaNyaacyaa


pa`dUYaNaacaoBaIYaNa pairNaama idsaUlaagalaoAahota.

6. pa` a ^ s ao s ar kxarKaanaa :

pa`aNyaaMnaa svasta kxa^na- Kaayalaa GaalaNao va tyaapaasaUna svasta maaMsa


banaivaNao hI pa`ik`xyaa AaOVaoigakx Anna saaKaLInao ekx vaOiSaYzya Jaalao. paNa
Qaanyaacyaa, ma@yaacyaa daNyaataUna, pa`tyaokx AvayavaataUna, vaogavaogaLo padaqainamaa-Na kxrNyaacaI pa`ik`xyaa fUxD kMxpanyaa kxrtaata. ma@yaacyaa saalaapaasaUna
jaIvanasatvao va paaoYaNad`vyao (nutrients), daNyaatalyaa baIjaa (germ)
paasaUna taola (corn oil) kxaZNao, {rlaolyaa eMDaospama-paasaUna ivaivaQa
pa`kxarcao sTaca- va kxabaao-hayaD/oTsa\ rcaNao. ma@yaataIla sTaca-nao AaOVaoigakx
saaMKaLItaIla Anaokx duvao jaaoDlao Aahota. AnnaSaas~a&aaMnaI yaa sTaca-cao

ivaKaurlaI Aaho. ivastaRta Saotaavar gavata carNaarI, basaUna svasqapaNao rvaMqa


kxrNaarI maaokxLI ifxrNaarI gauro Aataa idsaonaaSaI JaalaI. paUvaI- naolarcyaa
Saotaavar pa`aNaI AaiNa ipakxo ekx~a vaaZayacao. ipakxaMcao AvaSaoYa pa`aNaI Kaayacao,
pa`aNyaaMcaI malamaU~a {tsaja-nao jaimanaIcao, ipakxaMcao Kata banaayacao. ho jaOivakx
cak`x payaa-varNaalaa ihtakxarkx Asaayacao. paNa SaotaI hI kxarKaanaI QaMda
banalaa. kxaya-Xamataa {tpaadnaXamataa vaaZvaNyaasaazI pa`aNyaaMcao fxIDlaa^Tvar
ekx~aIkxrNa Jaalao. yaa CAFO maQao gauro Kaataata kxaya? svasta makxa.
naolarcyaa AajaaobaaMcyaa Saotaavar gauro gavata KaayacaI, bailadanaapaUvaI- inadana
caar paaca vaYao- tarI jagaayacaI. paNa eoMSaI paaOMDacao vaasar] yaa fxIDlaa^Tvar
fx@ta caaOda maihnyaata AkxraSao paaOMDacao QaUD banatao. ASaI vajanavaaZ gavata
KaaNaa%yaa gaayaIta haoNaM Sa@yaca naahI. fxIDlaa^Tvar makxa, ivaiSaYT ta%hocaI
pa`aoiTnsa va f^xTsa\, ha^maao-nsa, AaOYaQao yaaMcaa mailada imaLtaao. yaa mailaVata
htyaa Jaalaolyaa pa`aNyaacaMo dLlaolao AvaSaoYahI Asataata. kxQaIhI maaMsa na
KaaNaa%yaa gauraMcyaa Annaata tyaaMcyaa svakxIya jaataIcyaa pa`aNyaaMcao dohavaSaoYa
imasaLNao yaata inasagaa-cyaa inayamaacao maaozoca {llaMGana Jaalao. g a u r a M c a o S a r I r
yaa s vas ta m a@ yaac ao baIf x pa` ao TI na ban avatao . p aNa ho car baIy au @t a
b aI fx m a aNa sa acya a Sa r Ir a laa Atya M ta Gaa ta kx Aa ho. t yaa ta
s a ^ cy a ur o T o D f ^ x T s a \ r o la ca o la v a A a o m a og a a 3 f ^ x T I Ai s a D sa \c a I
k xmm a t a r t a a A s a t a o . s v a s t a m a @ y a a p a a s a U n a s v a s t a b a I f x { p a l a b Q a
J a a l a o . p a i r N a a m a k xaa y a J a a l a o ? g a o l y a a S a t a k xaa t a k xQQ a I m a Q a I m a a M s a
K a a N a a r a A m a o i r k xnn a m a a N a U s a A a t a a i t a n h I i ~ a k xaa L m a a M s a K a a { ]
l a a g a l a a . t y a a c a o d u Y p a i r N a a m a A a p a N a p a h a t a A a h a o t a . hjaarao gauro
ekx~a Aalyaavar tyaaMcyaa SaoNaacaI ivalhovaaT laavaayacaI kxaozlaIhI yaM~aNaa
(waste management system) fxIDlaa^Tvar nasatao.yaataUna fxar
maaozo pa`dUYaNa inamaa-Na haotao.

svasta maaMsa inamaa-Na kxrNaa%yaa yaa


SaotakxarKaanyaaMnaI kxaya idlaM Aapalyaalaa?
ibaGaDlaolao Aaraogya, pa`duiYata paaNaI, gauraMcaI ivaYaarI
ivaYza (toxic waste), pa`aNaGaatakx jaMtau,
Baujanya [MQanaacaa AXamya Apavyaya, ApaaOiYTkx
Anna AaiNa [ta@yaa maaozyaa pa`maaNaavar haoNaa%yaa
pa`aNyaaMcyaa htyaotaUna inamaa-Na haoNaarI kxaoDgaI
baopavaa-[- va naIitaBa`YTtaa.
ivaGaTna kxr]na tyaacaI ivaivaQa ta%hocyaa rasaayainakx padaqaa-ta paunar-canaa
koxlaI Aaho. isaiT/kx va la^i@Tkx A^isaD, glaukxaoja, f`ux@Taoja,
maalTaoDo@sT/Ina, eqanaa^la, saa^ribaTa^la, ma^inaTa^la [tyaadI. ho makxa saMSaaoQana
AayaaovaamaQaIla emasa\ SahrataIla ivaVapaIzata haotao.(The Center for
Crops Utilization Research) mhNaUna yaa emasa\ ivaVapaIzalaa
University of Corn mhNataata. kxa^na-sTaca-paasaUna banaNaaro
6

saaKaropaoXaahI AitagaaoD Asao haya f`ux@Taoja kxa^na- isarpa [qao janmalao. ASaa
pa`kxarcaI d`vyao va rsaayanao inamaa-Na kxrNyaasaazI ek bauSaola ma@yaalaa paaMca
ga^lana paaNaI va Barmasaaz Sa@taI laagatao. yaa haya f`ux@Taoja kxa^na- isarpacao
baajaarata Aagamana Jaalao va Ta[-pa TU DayaaibaiTsacaI saaqa AalaI Asao
Anaokx maoiDkxla saMSaaoQakxaMnaI Anaumaana kxaZlao Aaho.
kxccyaa Annaavar manauYyapa`aNaI naohmaIca pa`ik`xyaa kxrIta Aalaa
Aaho. iSakxarIcao maaMsa ivastavaavar BaajaNao hI sagaLyaata paihlaI pa`ik`xyaa
haotaI. KaarvaNao, AaMbavaNao, masaalyaaMnaI ivaivaQa pa`kxarcao svaad inamaa-Na kxrNao
[tyaadI. paNa dusa%yaa mahayauQdanaMtar yaa pa`ik`xyaaSaas~aata k`xaMtaIkxarkx
badla GaDlao. Anna sauisqataIta raKaNao, ikMxvaa Annaalaa r]caI doNao evaZaca
yaa pa`ik`xyaocaa hotau raihlaa naahI. tar taao naivana Annapadaqa- banaivaNao ha
banalaa. jao Aapalyaa pacanasaMsqaota GaDtao tao sava- Aapalyaa SarIrabaahor GaDU
laagalao. caar saoMT ma@yaacyaa daNyaaMcao caar Da^lar ikMxmataIcao ba`okxfxasT
isairyala banavaayacaI ikxmayaa GaDlaI, janarla imalsa kMxpanaIcao 900 Anna
Saas~a&a navanavao padaqa- baajaarata AaNaNyaacao saMSaaoQana Avyaahta kxrIta
Asataata. ivaivaQa pa`kxarcao maako-xiTMga kxr]na baajaarata maala KapavaNao ha
AadSa- banalaa. Aapalao paaoYakx Anna ho koxvaL tyaataIla Anaokx paaoYaNa d`vyaaMcao
imaEa`Na Aaho ha ivaBaMjakx (reductionist) ivacaar dRZ Jaalaa va Annaacao
paUNa-tva, paaiva~ya ivalaaopalao. naOsaiga-kx AnnaaMcaI naOsaiga-kxtaa, rMga, paaota, cava,
sava- pa`kxaro badlalaolaI ivaGaTIta Annao AapaNa Kaata Asataao. yaa ivaGaTIta,
pa`ik`xyaIta Ba`YT Annaacao ivapairta duYpairNaama Aapalyaa AMgaavar va Aaraogyaavar
idsalao nasatao tarca navala.

Aaho. paaca AmaoirkxnaaMtaIla taIna maaNasao AaovhrvaoT Aahota, ekx maaNaUsa


AfxaT jaaDa (obese) Aaho. ho carbaIcao gaNarajya (Republic of
Fat) kxsao janmalao yaacaI Anaokx kxarNao saaMgaNyaata yaotaata. AaramaSaIr
jaIvana SaOlaI, Aaiqa-kx saubattaa, yaM~ao va taM~ao yaataUna inamaa-Na JaalaolaI
inaiYk`xyataa, cataur; fxsavyaa jaaihrataI (We do it all for you! ) ,
badlalaolaa Aahar (jaasta gaaoD, jaasta carbaIyau@ta, pa`ik`xyaIta caloriedense padaqaa-Mcao saovana). hI sava- kxarNao KarI Aahota. paNa Karo kxarNa
Asao kxI jaovha Anna svasta banatao taovha laaokx KaaNyaacaa Aitarokx
kxrNaarca. saamaanya Amaoirkxna gaolyaa taIsa vaYaa-ta sarasarI idvaSaI daonaSao

ma@yaacaa Aitair@ta saukxaL Amaoirkoxcyaa [itahasaata


182050 hyaa kxaLata Jaalaa haotaa. paihlyaa taora vasaahtaIMtaUna janmalaolao
Amaoirkxna raYT/ jasajasao paiEcamaokxDo ivastaarlao taSataSaa navyaa jaimanaI
laagavaDIKaalaI Aalyaa. vaYaao-vaYaI- ma@yaacao BarGaaosa paIkx {gavalao. makxa
AaMbavaUna tyaacaI svasta ivhskxI banavaNyaalaa {]ta Aalaa. vaoLI AvaoLI va
pa`tyaokx jaovaNaabaraobar ivhskxI ipaNao ha AmaoirkxnaaMcaa CMd banalaa.

k^xlarIja jaasta Kaataao. kuxzUna Aalyaa yaa k^xlairja? SaaoQa Gaotaa Gaotaa
AapaNa paunha badlalaolyaa SaotaIkxDo va kRxiYaQaaorNaakxDo yaotaao. sattar
saalaanaMtar QaanyaaMcyaa ikMxmataIMnaa AaQaar do{]na baajaarata satata maubalakx
Qaanyapaurvaza raKaNao ho sarkxarI QaaorNa banalao. Barlyaa paaoTI maaNasao
sarkxarlaa fxarsaa ivaraoQa kxrNaar naahIta ho rajakxarNyaaMnaI baraobar
AaoLKalao va tyaaMnaI svasta ma@yaalaa vaozIsa Qarlao.

saamaanya Amaoirkxna gaolyaa taIsa vaYaa-ta sarasarI


idvaSaI daonaSao k^xlarIja jaasta Kaataao. kuxzUna
Aalyaa yaa k^xlarIja? SaaoQa Gaotaa Gaotaa AapaNa paunha
badlalaolyaa SaotaIkxDo va kRxiYaQaaorNaakxDo yaotaao.
sattar saalaapaya-Mta QaanyaaMcyaa ikMxmataIMnaa AaQaar
do{]na baajaarata satata maubalakx Qaanyapaurvaza
raKaNao ho sarkxarI QaaorNa Jaalao. Barlyaa paaoTI
maaNasao sarkxarlaa fxarsaa ivaraoQa kxrNaar naahIta
ho rajakxarNyaaMnaI baraobar AaoLKalao va tyaaMnaI
svasta ma@yaalaa vaozIsa Qarlao.

Amaoirkoxta {paaSaI maaNasao AsataIlahI, paNa saQyaa kxsalyaahI


pa`kxarcaI AnnaTMcaa[- naahI ho satya Aaho. AitaSaya kxaya-Xama ASaa yaM~a
AaiNa taM~abaQd AaOVaoigakx kRxiYa AaiNa AnnasaMsqaonao saamaanya maaNasaalaa
parvaDola ASaa ikMxmataIta svasta Qaanya paurivaNyaacaI ikxmayaa GaDvaUna AaNalaI
ho maanya kxrayalaa hvaoca. paNa ho jaovaNa AaiNa hI paQdtaI ApaaOiYTkx,
Apaayakxarkx va AQaarkx (unsustainable) Aaho ho Aataa {GaD haota
Aaho. maayakxla paa^lana naMtar Aapalyaa kuxTuMbaabaraobar Kaallaolyaa fxasT
fUxDcao vaNa-na kxrtaao. daona paavaaMcyaa maQyao GaatalaolaI lausalauiSata maaMsaacaI
(icakxna, baIfx iMkMxvaa h^ma) pa^TI, tyaavar caIjacaa ek xcaaOkxaona, baraobar
ipakxlacyaa fxaoDI va AaMbaTgaaoD Taoma^Tao saa^sa yaa sa^MDivacabaraobar
baTaTyaacyaa paIzapaasaUna banaivalaolyaa, taolaata taLlaolyaa va saaKarota
GaaoLvalaolyaa f`oMxca f`xayaja\ va ekx qaMD kxaokxa kxaolaacaa glaasa hI tyaacaI
inavaD, tyaacaa maulagaa icakxna nagaoTsa\var taava maartaao. ho Kaa{]na Jaalyaavar
DIJaT- mhNaUna svala- Aa[-sk`xImacaa kxaona. ho ekx Amaoirkxna jaovaNa Aapalyaa
f^ximalaIbaraobar Gaota Asataanaa maayakxla paa^lanalaa var vaiNa-laolyaa AaOVaoigakx
AnnasaaKaLIcaI AazvaNa haota Asatao. ho jaovaNa, fxasT fUxD f^xSanaobala
Asaola paNa paaoYakx Anna maa~a naahI. maa~a saamaanya Amaoirkxnaacyaa fxasT
jaIvanapaQdtaIta ifxT basaNaaro. Amaoirkxna jaIvanapaQdtaI saQyaa [takxI

7. ga` a hkx :

8. jao v aNa :

AitamaVpaanaanao haoNaa%yaa sava- vyaaQaIMcaI va saamaaijakx kxukxmaa-McaI ekx laaT


tyaa kxaLI yao{]na gaolaI. svasta ma@yaanao tyaa kxaLata baaTlaIcao vyasana
jaDvalao AaiNa Aataa KaaNyaacao.
yaunaayaToD naoSansacyaa 2000 saalacyaa Ahvaalanausaar jagaata
saQyaa AitapaaoYaNaanao paIDIta AsalaolyaaMcyaa ek xibalaIyana saMKyaonao
kxupaaoiYataaMcyaa (malnourished) AazSao imailayana saMKyaovar maata koxlaI
7

kuxTUMbaacaI hI itasarI ipaZI vaogaLyaa payaa-yaI (Alternate) paQdtaInao


paa^ilafoxsa fxama-var SaotaI kxrIta Aaho. jaaoAlacaa Aajaaobaa fo`xD
[MiDyaanaamaQyao ekxa CaoTyaa ekxravar Rodales Organic
Gardening and Farming yaa maaisakxataIla tatvaanausaar SaotaI

QaavapaLIcaI banalaI Aaho kxI SaaMtapaNao ekx~a basaUna kuxTMubaanao jaovaNa jaovaNao
ha pa`kxarca duima-L haota caalalaa Aaho. kuxTUMbaatalaa pa`tyaokx maaNaUsa Qaavata
Asataao. Qaavatyaa (iMkMxvaa paak- xkxr]na) maaoTr gaaDyaata jaovaNa jaovaNao ho
inatyaacao Jaalao Aaho. sakxaLI ba`okxfxasT Gao{]na Aaz vaajataa kxamaavar
Aalyaavar dha vaajataa koxk, DaonaT vaa kuxkxIja KaayacaI jar]rI Asatao
kxa? baara vaajataa laMca vhayacaa Asataaoca naa? Anna BaXaNaacaa ha Aitarokx
ho yaa AaOVaoigakx AaharpaQdtaIcao vyavacCodkx laXaNa Aaho. kxarNa
maaNasaaMnaI jaasta Anna Kaavao yaa hotaunao Annaacao maako-xiTMga koxlao jaatao.
(Amaoirkoxta rhaNaaro BaartaIyasauQda tyaatalaoca banata Aahota.
paihlyaa ipaZIcao Garatalao jaovaNa AjaunahI bahutaaMSaI BaartaIyaca Aaho.
(dusa%yaa ipaZIcao kxahI saaMgataa yaota naahI) paNa dr vaIkxeMDlaa haoNaa%yaa
BaartaIyaaMcyaa lagnaata va paaTyaa-ta haoNaaro k^xlarIBaXaNa Qa@kxadayakx Aaho.
ekx iDJaT- Aamhalaa paurta naahI. kxmaIta kxmaI paaca tarI hvaoca: gaulaabajaama,
rsamalaa[-, rsagaullaa, bafxI-, camacama. Amaoirkxota rahaNaa%yaa BaartaIyaaMba_la
=dyaraoga, DayaabaITIsa yaaMcao pa`maaNa AmaoirkxnaaMcyaa itappaT Aaho ho laXaNaIya
Aaho.)

XaUd` idsaNaaro {paoXaNaIya 'gavata' ha jaaoAlacyaa


saupa`isaQd paa^ilafoxsa Saotaacaa Aatmaa Aaho. [qao
makxa kuxzoca dRiYTsa paDta naahI. @laaovhr,
foxs@yaU, pla^Tona, blauga`^sa, svaIT ga`^sa ASaa Anaokx
paaoYak xgavataacyaa jaataI tyaanao jaaNaIvapaUva-kx
jaaopaasalyaa Aahota. hlaivataa yaoNaa%yaa
kuxMpaNaacyaa sahayyaanao taao gauraMnaa Saotaacyaa ivaivaQa
Baagaata ifxrvataao. carlyaa gaolaolyaa gavataalaa
paunha vaaZNyaasaazI vaoL dotaao.

Aa^ r ga^ i nakx Aahar paa^ i lafxo s a fxama- , vhija- n aIyaa kxr]na javaLcyaaca baajaarata fxLo, AMDI, maQa ivakxayacaa, CaoTyaa

SaotaIsaazI laagaNaarI AayauQao tayaar kxrayacaa. jaaoAlacaa baapa ivalyamsa


tasaaca jarasaa cak`xma Dao@yaacaa, naohmaI pa`sqaaipataaMcyaa ivar]Qd, payaa-yaI
ivacaar kxrNaara, AmaoirkoxeovajaI tyaanao vhonaoJauelaata fxama- ivakxta Gaotalao,
Amaoirkxna sarkxarI inayama kxayaVacyaa kxcaaTyaataUna sauTNyaasaazI, paNa
vhonaoJauelaata baMD Jaalao. ivalyamacyaa kuxTuMbaalaa paragaMda vhavao laagalao. tao
sava- parta Amaoirkoxta Aalao. imaLalaolyaa qaaoDyaaSaa Barpaa[- r@kxmaotaUna
tyaanao vhija-inayaata 550 ekxracao Saota ivakxta Gaotalao. 150 vaYao- dur]payaaoga
koxlyaanao kxmaalaIcaI JaIja JaalaolaI hI KaDkxaL jamaIna AtyaMta duravasqaota
haotaI. yaa fxama-var Aapalyaa kuxTMUbaacaa inavaa-h caalaNaar naahI ho laXaata
yaotaaca tyaanao javaLIla gaavaata Akxa{]MTMTcaI naaokxrI QarlaI va jaimanaIvar
saMSaaoQana pa`yaaoga kxrayalaa saur]vaata kxolaI. Saotaavar gauraMnaa carayalaa maaokxLo
na saaoDtaa tyaaMnaa kuxrNaacyaa vaogavaogaLyaa Baagaata vaogavaogaLyaa idvaSaI
ifxrvaNao, rasaayainakx KataaMcyaa eovajaI kMxpaaosT Kata vaaparNao, vanyaa pa`aNaI
va paXyaaMnaa AakxiYa-ta kxrNyaasaazI Saotaacyaa {ttarokxDIla Baagaacao mau_ama
ArNya (forest) banavaNao, vaogavaogaLyaa pa`kxarcyaa gavataaMcaI Saotaavar paOdasa
kxrNao yaa kxlpanaa tyaacyaa saupaIkx Dao@yaataUna {gavalyaa. raoToSanala ga`oiJaMga
kxrtaa yaavao mhNaUna tyaanao ekx [laoi@T/k xjaMgama (moveable) kuMxpaNaacaa
SaaoQa laavalaa. gauraMnaI Takxlaolao SaoNa sabaMQa Saotaavar pasarvataa yaavao mhNaUna
ekx SaoDmaaoibala gaaDI banavalaI. jaaoAlanao baapaacaI Aa^rga^inakx parMpara
jaaoSaanao pauZo caalaivalaI. Aapalyaa ivastaRta SaotaakxDo paahUna jaaoAla paa^lanalaa
mhNataao, How proud he would have been to see the

ASaa icaMtaajanakx vaataavarNaapaasaUna maayakxla paa^lana jaaoAla


sa^laiTnacyaa Aa^rga^inakx Saotaavar yao{]na paaohaocatao. pahaTocyaa Qausar pa`kxaSaata
JauLJauLtyaa vaa%yaata DulaNaaro tao ihrvaogaar sajalaolaM sauMdr Saota paahUna taao
fxar pa`Baaivata haotaao. ma@yaavar navho, tar saaQyaa gavataavar caalaNaaro
sa^laiTnacao paa^ilafoxsa fxama- ho ekx Amaoirkxna SaotaIta hao{] Gaatalaolyaa
badlaacao, k`xaMtaIkxarkx sauQaarNaocao r]jaU Gaatalaolao baIja Aaho. sa^laiTna

progress we have made!

XaUd` idsaNaaro {paoXaNaIya 'gavata' ha jaaoAlacyaa saupa`isaQd


paa^ilafoxsa Saotaacaa Aatmaa Aaho. [qao makxa kuxzoca dRiYTsa paDta naahI.
@laaovhr, foxs@yaU, pla^Tona, blauga`^sa, svaIT ga`^sa ASaa Anaokx paaoYak xgavataacyaa
jaataI tyaanao jaaNaIvapaUva-kx jaaopaasalyaa Aahota. hlaivataa yaoNaa%yaa kuxMpaNaacyaa
sahayyaanao taao gauraMnaa Saotaacyaa ivaivaQa Baagaata ifxrvataao. carlyaa gaolaolyaa
gavataalaa paunha vaaZNyaasaazI vaoL dotaao. jaaoAlalaa tyaacyaa SaotaataIla
gavataacyaa pa`tyaokx paatyaacaI saKaaola maaihtaI Aaho. Grass grows in
an S shaped sigmoid curve Asao jaaoAla mhNataao. carlaolao

vhija-inayaataIla paa^laIfoxsa fxama-caopa`vaoSaWar


8

gavata saurvaataIlaa hLU hLU vaaZtao maga maQyaoca vaogaanao


vaaZtao va maga paunha vaaZ maMd haotao. yaa maQalyaa vaogavaana
vaaZIcyaa iSaKaravar gauraMnaI caravao (jaaoAla tyaalaa
The Law of Second Bite mhNataao.) ASaa
hotaunao Saotaavar sava-~a gauro ifxrvataao. yaa kxaovaLyaa
isqataItalao gavata AtyaMta paaoYakx Asatao va tyaapaasaUna
pa`aNaI {cca djaa-cao pa`aoTIna inamaa-Na kxrtaao. kuxrNaatalao
gavata ekxda Kaa{]na JaalyaanaMtar tyaacaI paunavaa-Z
haoNyaasaazI laagaNaara kxala tapamaana, saUya-pa`kxaSa,
paa{]sa, PtaU [tyaadI Anaokx gaaoYTIvar AvalaMbaUna Asataao.
satata gavata carNyaanao gavataacaa naaSa haotaao, jaimanaIcaI
QaUpa haotao, va gauraMnaa paurosao Anna imaLta naahI. duBatyaa
gaa[- paurosao dUQa dota naahIta kxarNa tyaaMcao paurosao paaoYaNa
haota naahI. yaasaazI gauraMnaI Saotaacyaa vaogavaogaLyaa Baagaata
AaLIpaaLInao caravao yaalaa raoToSanala ga`oiJaMga mhNataata.
{Mca vaaZlaolaI gavatao KaallaI gaolaI kxI saUya-pa`kxaSa
taLacyaa CaoTyaa gavataaMnaa imaLtaao va taI vaaZIlaa
laagataata. gavataaMcaI hI jaOivakx ivaivaQataa
paa^laIfoxsa fxama-caa gavata ipakxvaNaara SaotakxrI jaaoAla sa^laiTna
(Biodiversity) SaotajaimanaIlaa jaastaIta jaasta saUyaSa@taI SaaoYaUna Gao{] dotao. yaacaa payaa-varNaavar sauQda
ihtakxarkx pairNaama haotaao. kxarNa hI gavatao satata vaataavarNatalaa kxaba-na haotaata. maagaUna yaoNaa%yaa kxaoMbaDyaa tyaaMnaa fxsta kxrtaata. sattar kxaoMbaDyaa
SaaoYaUna Gaota Asataata. bahuipakxI (polyculture) gavatao paaosaNaarI jamaIna ekxa idvasaata ekx paonacyaa jaimanaIlaa saaosavaola evaZI ivaYza Takxtaata.
hI ekxipakxI (monoculture) makxa paaosaNaa%yaa jaimanaIpaoXaa AtyaMta ekxa idvasaanaMtar tyaa dusa%yaa Xao~aata hlaivalyaa jaataata. gauraMcyaa
SaoNaapaoXaahI kxaoMbaDyaaMcaI ivaYza jaimanaIlaa jaasta paaoYakx Aaho (tyaataIla
sauisqataIta rhatao.
naayaT/
aojanacyaa jaasta pa`maaNaamauLo) ha jaaoAlacaa SaaoQa Aaho. Aapalyaa
jaaoAlacyaa Saotaata kuxzohI Katao ikMxvaa kxITkxnaaSako vaaparlaI
jaata naahIta. gavataaMnaa naOsaiga-kx Kata paurvaNyaacaI tyaanao ekx naavaInyapaUNa- taIXNa caaocaIMnaI va paayaaMcyaa naKaaMnaI tyaa jamaIna {kxrtaata va gauraMcao SaoNa
paQdta SaaoQaUna kxaZlaI Aaho. jaSaI gauro AaLIpaaLInao Saotaacyaa AaKaIva sava-~a pasarvataata. ho naOsaiga-kx KataisaMcana jaimanaIlaa fxarca {pakxark
Baagaata ifxrtaata, taSaaca tyaaMcyaamaagaUna tyaacyaa kxaoMbaDyaaMcao kxLpa kuMxpaNa xzrtao. inasagaa-cao inairXaNa koxlyaasa laXaata yao[-la kxI gavata KaaNaa%yaa
Asalaolyaa paonasa\maQaUna AaKalaolyaa caaOkxaonaI Xao~aata ifxrvalyaa jaataata. pa`aNyaaMmaagaUna paXaI ifxrta Asataata. tao inasagaa-caM tatva Aaho. paNa tyaacyaa
baraobar taIna ikMxvaa caar idvasaaMnaI. gaa[- cartaaMnaa SaoNa Takxtaata. ha Saotaavar janaavaraMcaI saMKyaa zraivakxca Aaho, jyaaMcaI malamaU~a {tsaja-nao
SaoNaata taInacaar idvasaaMnaI maaSaaMcyaa ALyaa va [tar kxITkx inamaa-Na kxaozlyaahI pa`kxarcao pa`dUYaNa inamaa-Na na kxrtaa jamaIna SaaoYaUna Gao{] Sakxola
evaZIca. baajaarata maagaNaI AsaUnahI hI saMKyaa
tyaanao vaaZvalaI naahI.
taIca gaaoYT saSaaMcaI. jaaoAla tyaaca
jaimanaIvar sasao vaaZvataao (maaMsaasaazI). paNa
saSaaMcyaa maU~aata [takxa Amaaoinayaa Asataao kxI
tyaaMnaa baMd Garata vaaZivaNao Qaao@yaacao zrtao. saSaaMnaa
va baraobar kxama kxrNaa%yaaMnaa nyaumaaoinayaa haotaao.
barocasao SaotakxrI tyaaMnaa A^MTIbaayaa^iT@sa dotaata.
yaavar {paaya mhNaUna jaaoAla tyaaMnaa laakxDacyaa
taukxDyaaMnaI jaimanaIvar Gaatalaolyaa qaraMvarIla
AQaaMtarI ipaMja%yaata zovataao. KaalaI gaLNaaro maU~a
tyaa ZlapyaaMcao kMxpaaosT banavatao. yaa kxMpaaosTata
gaaMDULasaarKao kRxmaI JapaaTyaanao vaaZtaata. tyaaMnaa
Kaa{]na tyaacyaa kxaoMbaDyaa saSa@ta banataata,
caaMgalyaa djaa-caI AMDI dotaata. ASaa ta%hocyaa
jaOivakx saMsqaa (biologic systems and
subsystems) ho tyaacyaa Saotaacao vaOiSaYzya
jaaoela salaaiTnanaotayaar koxlaolaojaMgama KauraDo...
9

Aaho. pa`tyaokx pa`aNyaacao jaIvanacak`x,xtyaacao KaaNao ipaNao, tyaacaM malamaU~a {tsajana tyaacyaa Saotaacyaa naOsaiga-kx saMsqaaMmaQyao capaKala basalao Aahota.
pa`aNyaaMpaasaUna maaMsa inamaa-Na kxrNao mhNajao tyaaMcaI htyaa AalaIca.
sarkxarI inayamaaMpa`maaNao jao pa`aNaI Saotaavar slaa^Tr kxrayalaa mauBaa Aaho
taovaZoca taao kxrtaao. {rlaolyaaMnaa sarkxarI dXataoKaalaI Asalaolyaa kxsaa[Kaanyaata paazvaavao laagatao. pa`aNyaaMcyaa (ivaSaoYata: kxaoMbaDyaaMcyaa ) gaLyaataIla
maaozI QamanaI CodUna r@ta vaahU Vayacao va tyaacao jaIvana saMpauYTata AaNaayacao
hI htyaocaI paQdta. kxahI XaNaataca pa`aNacaI SauQd jaatao va tyaaMcyaa dohacao
kxlaovar banatao. ha htyaa samaarMBa tyaanao AgadI maaokxLopaNaanao Aapalyaa
iga%ha[-kxalaa {GaDa zovalaa Aaho. pa`aNyaaMcaI htyaa maaNasaalaa AmaanauYa
banavatao, mhNaUnaca hI ik`xyaa Saotaavar Anaokx maaNasao ekxdaona idvasaata
saMpavataata, Sa@ya hao[-la taovaZyaa dyaonao, kxr}Naonao jaaoAla paa^lanalaa

complexity and interdependence.) gaa[-caM SaoNa kxaobM aDyaMacaI

AMDI inamaa-Na kxrtao, kxaobaDyaa gaa[-naa paaosaNao saulaBa kxrtaata. idsataata


fx@ta daona pa`aNaI, paNa tyaaMcyaa saMvaQa-naasaazI Anaokx jaOivakx {pasaMsqaaMcaa
hataBaar laagataao. SaoNaatalyaa ALyaa kxaoMbaDyaaMcao BaXya banataata, kxaoMbaDyaaMcaI
ivaYza jaimanaIlaa va gavataalaa paaosatao. gauraMcyaa paaoTatalao Kaasa ba^@Toiryaa
gavataacao fxrmaoMToSana kxrtaata va djao-dar baIfx pa`aoTIna inamaa-Na kxrtaata.
ASaa gauMtaagauMtaIcyaa naOsaiga-kx saMsqaocaI kxaya-Xamataa fx@ta itacyaa

Katao, paosTIsaa[Dsa\, A^MTIbaayaa^iT@sa\, paoT/aoilayama


yaMacaa fxarsaa kxsalaaca Kaca- nasalaolao jaaoAlacao
Saota Ka%yaa Aqaa-nao Qaarkx (sustainable) saoMd`Iya
Saota Aaho. pa^ailafoxsa SaotaacaI kxaya-Xamataa
inasagaa-cao inairXaNa va AnaukxrNa kxr]na naOsaiga-kx
saMsqaaMcaI ekxmaokxavar rcaNaUkx kxr]na inamaa-Na
JaalaI Aaho.
saaMgataao. maaMsa vaogaLo Jaalyaavar tyaaca kxaya-Xamataonao r@taacaI, pa`aNyaaMcyaa
dohaMcyaa AvaSaoYaaMcaI maataIta ivalhovaaT laavalaI jaatao. yaa Saotaalaa
rasaayainakx KataaMcaI jar]rIca kxaya? jaaoAlacao paa^ilafxosa fxama- ho
vhija-inayaata Aataa fxarca pa`isaQd JaalaM Aaho. tyaacaa maala Aasapaasacyaa
Anaokx ha^Tolsa, rosTa^rMTsa\ maQyao vaaparlaa jaataao. maonaUvar paa^ilafoxsa
fxama-caa laaogaao baGaUna laaokx fxar pa`Baaivata haotaata. tyaacyaa fxama-varcyaa
AMDyaacaI, icakxnacaI, maaMsaaMcaI r]caIca vaogaLI yaacaI gvaahI tyaacao Anaokx
caahtao dotaata.
tyaacyaabaraobar Aa^rga^inakx jaovaNa jaovataanaa paa^lana tyaacao tatva&aana
eokxta Asataao. kxaya-Xamataa ha Sabd AaOVaoigakx SaotaaMcao vaNa-na kxrtaanaa
vaarMvaar vaaparlaa jaataao. yaM~ao, taM~ao va Saas~aIya pa`maaNao (standards)
vaapar]na maaozyaa pa`maaNaavar {tpaadna kxr]na maalaacaI ikMxmata KaalaI
AaNaayacaI (Economy of scale) va maaoza nafxa imaLvaayacaa ha
AaOVaoigakx kxaya-Xamataocaa paayaa Asataao. paNa jaaoAla sa^laiTna vaogaLyaa
kxaya-XamataoivaYayaI baaolata haotaa. jaI naOsaiga-kx saMsqaaMmaQyaoca AaZLtao.
AaOVaoigakx saMsqaaMmaQyao kuxzlaahI pa`Ena yaM~a va taM~a sahayyaanao saaopaa banaivalaa
jaataao. ekxca gaaoYT hjaarao vaoLa na caukxtaa tyaaca irtaInao kxrNao ho itacao
vaOiSaYzya. SaotaIcaa [itahasaca saaMgataao kxI jasajaSaI SaotaI pa`gata haota gaolaI
tasataSaI ha saaopaopaNaa, hI saulaBataa vaaZta gaolaI. paNa SaotaIcao
AaOVaoigakxIkxrNa Jaalyaavar maa~a hI saulaBataa iSaKaralaa paaohaocalaI. mhNaUna
ekx ikMxvaa daona ipakxo (makxa va saa^yaabaIna) ek x ikMxvaa daona pa`aNaI (gauro va
Dukxro), ekx ekxrI ikxtaI makxa ipakxlaa hI saMKyaa tyaa kxaya-XamataocaI
laXaNao zrlaI. yaaivar]Qd naOsaiga-kx saMsqaaMmaQaIla kxaya-Xamataa ekxmaokxMata
gauMtalaolyaa va AvalaMbaUna Asalaolyaa saMsqaaMmaQaUna pa`vaaihta haotao.
(Efficiencies of natural eco-systems flow from their

10

{tpaadnaacyaa saMKyaota maaojaayacaI nasatao, tar taI ikxtaI Kacaa-ta bacata kxrtao,
Aaraogyaalaa; payaa-varNaalaa ikxtaI ihtakxarkx zrtao yaavarsauQda. Katao,
paosTIsaa[Dsa\, A^TM Ibaayaa^iT@sa\, paoT/aoilayama yaMacaa fxarsaa kxsalaaca Kacanasalaolao jaaoAlacao Saota Ka%yaa Aqaa-nao Qaarkx (sustainable) Aa^rga^inakx
Saota Aaho. pa^ailafoxsa SaotaacaI kxaya-Xamataa inasagaa-cao inairXaNa va AnaukxrNa
kxr]na naOsaiga-kx saMsqaaMcaI ekxmaokxavar rcaNaUkx kxr]na inamaa-Na JaalaI
Aaho. It is all connected. This farms ecosystem is

more like an organism than a machine, and like any


organism it has its proper scale. You maintain that
scale and the organism gives you a wholesome
organic meal year after year after year. It is
sustainable.

SaovaTI paa^lana jaaoAlalaa ivacaartaao, paNa kxaoTyaavaQaI laaokxaMnaa


Anna paurvaNaarI hI AaOVaoigakx AnnasaMsqaa kxSaI {laqavaayacaI? tyaavar
jaaoAlacao {ttar tyaacyaa Kaaola ivacaar paQdtaIcao Vaotakx Aaho. We

dont have to beat them. We should not even try. All


we need to do is empower individuals to opt out en
masse. Change will automatically follow. And make
no mistake about it; it is happening.

j a a o A l a s a ^ l a i T n a h a s a a Q a a s a u Q a a S a o t a k xrr I n a a h I . t a a o
& a a n a I A a h o , d ` Y T a A a h o . t y a a c y a a d U r d R Y T I t a k o x v a L k xaa y a - X a m a t a a
v a n a f xaa n a a h I , t a r A a r a o g y a a l a a , p a y a a - v a r N a a l a a , A q a - k xaa r N a a l a a
s a a o s a v a o l a , i h t a k xaa r k x z r o l a A S a a e k xaa Q a a r k x
(Sustainable) n a v y a a k R x i Y a s a M s q a o c a o r m y a s v a p n a A a h o . p a N a
ta ao kox v a L sv a pna a LU n a ahI . sv a pna a Mc a o, i va c a ar aM c ao na v aI n a
k xll p a n a a M c a o s a t y a a t a r ] p a a M t a r k xrr ] S a k xNN a a r I t y a a c a I
s a j a - n a S a I l a t a a (innovative ability) B a i v a Y y a a i v a Y a y a I
A a S a a i n a m a a - N a k xrr t a o . k o x S a v a s a u t a a M n a I m h T l y a a p a ` m a a N a o t a a o e k
xnn a v y a a m a n a u c a a , n a v y a a j a g a a c a a , n a v a a i S a p a a [ - A a h o .

ma aJa o p a rI Xa Na

Amaoirkoxta rhaNaa%yaa laaokxaMnaa tyaaMcyaa AnnaaivaYayaI,


paaoYaNaaivaYayaI fxar Kaaola ivacaar kxrayalaa laavaola Asao maayakxla paa^lanacao
ho ekx ivacaar pa`vata-kx paustakx Aaho. laoKakx yauinavhisa-TI Aa^fx
k^xilafxaoina-yaa, bak-xlaIcaa ek xnaamaaMikxta pa`aofoxsar Aaho, janaa-laIJama
Xao~aatalaa. Asao AsaUnahI paustakxata idsaNaarI kRxiYaSaas~a, paaoYaNaSaas~a
[tyaadI Saas~aIya ivaYayaavarcaI tyaacaI baaOiQdk xpakD qa@kx kxrtao. tyaacaI
&aanaI va AByaasaU vaRttaI tyaanao idlaolyaa ivaivaQa saMdBaa-taUna pa`gaT haotao. ivaYaya
taaMi~akx AsaUnahI, laoKanaacaI saubaaoQa va AaoGavataI BaaYaa satata {tkMxza
inamaa-Na kxrtao. KarM saaMgaayacaM tar ho caarSao paanaI paustakx fxar gahna Aaho,
tapaSaIlaaMnaI BarlaolaM Aaho, tarIhI ikxcakxT, i@laYT naahI. vaacaUna Jaalyaavar
Acaanakx iSaMpalaa {GaDavaa va Aatalyaa taojasvaI maaotyaacao dSa-na vhavao Asaa
AnauBava yaotaao.
Anna hI maaNasaacaI AgadI pa`aqaimakx maUlaBaUta garja Aaho.
pa`ayamaoTsa\, epasa\ paasaUna {tk`xaMta Jaalaolaa maanavapa`aNaI inavvaL SaakxaharI
ikMxvaa inavvaL maaMsaaharI naahI, taao epsasaarKaaca sava-BaXakx
(omnivore) Aaho. kxaya Kaavao ina kxaya nakxao ha pa`Sna sava-BaXakx
maanavaalaa tyaa kxaLIhI paDta haotaa. maanavaalaa pauZo AgnaIcaa SaaoQa laagalaa

va kMxdmauLo, maaMsa BaajaUna Kaayacao taao iSakxlaa.


Anna iSajavaNao hI ek xmaaozI pa`gataI GaDlaI. pauZo hI sava-BaXakx
BaTkxI maanava jamaata kxQaIkxaLI isqaravalaI va SaotaI kxr] laagalaI.
QaanyaaMcaI ipakxo vaaZU laagalaI. gauroZaoro, GaaoDo, kxaoMbaDI Asao pa`aNaI paaLIva
banalao vaa SaotaaMvar rahU laagalao. hI SaotaIpa`Qaana kRxiYasaMskRxtaI va jamaInadaraMcaI
sattaa AsalaolaI sarMjaamaSaahI javaL javaL saaDocaar hjaar vaYao- caalaU
haotaI. maQyayaugaacyaa AMtaapaya-Mta AgadI 80 T@kxo maanavaI laaokxsaMKyaa
Annaaotpaadna yaa kxayaa-ta gauMtalaolaI AsaayacaI. Anaokx naOsaiga-kx va maanava
inaima-ta AapattyaaMnaI laaokxsaMKyaocaa satata inacara haota gaolaa. tarI AnnaasaazI
SaotaIvar va drvaYaI-cyaa ipakxavar Asalaolao AvalaMibatva kxmaI Jaalao naahI.
eKaaVa vaYaI- BarGaaosa paIkx, tar kxQaI jaIvaGaoNaa duYkxaL ikMxvaa paUr Asalyaa
duYTcak`xaMtaUna hjaarao vaYao- maanava jaataIcao sava- Saasanao inakxranao paazpauravaa
kxr] laagalaI. saamaanya maaNasaalaa daona vaoLcao paurosao Anna kxsao imaLavao ho
maaoozo rajakxarNa va Aqa-kxarNa banalao. SaotaIcaa Saas~aIya AByaasa saur]
Jaalaa. navaIna yaM~ao va taM~ao janmalaI. jagaBar hirta k`xaMtaI JaalaI. tarIhI
AaQauinakx sava-BaXak xmaanavaapauZo kxaya Kaavao ina kxaya nakxao ha pa`Sna navyaa
svar]paata tasaaca {Baa Aaho Asao paa^lanacao pa`itapaadna Aaho.
yaa ivacaarata caUk xAaho Asao malaa vaaTtao. [itahasapaUva- kxaLata
maanavaalaa paDlaolaa paoca jaIvana marNaacaa haotaa. paacadha hjaar vaYaa-paUvaI[itahasapaUva- kxaLata iSakxarIsaMga`hI (hunter-gatherer) jaIvanaSaOlaI
ho maanavaI jamaataIcao vaOiSaYzya haotao. BaT@yaa TaoLyaaMnaI rhaNaara maanava
samaUh pa`aNyaaMcaI iSakxar kxrayacaa. dhatalyaa na{] vaoLa paur]Ya iSakxar
kxrNyaata yaSasvaI haota nasata. maga baayakxamaulaaMnaI hataaMnaI gaaoLa kxolaolaI
fxLo, kMxdmauLo va rsaaL paanao (succulents) yaavar tyaaMcaa va tyaaMcyaa
kuxTMUbaaMcaa inavaa-h caalaayacaa. paNa pa`aNyaaMkxDUna AapaNa Kaallao jaa{] nayao
mhNaUna vanaspataI svasaMrXaNaaqa- ivaYaarI paanao, fuxlao ikMxvaa kxDU ibayaa
banaivataata (ikMxvaa paunar]tpaadnaasaazI fxLo KaallaI jaavaI mhNaUna taI gaaoD
banaivataata.) mhNaUna paaoYaNaasaazI maanava pa`aNyaalaa vanaspataI huMgaUna, caaKaUna
zrvaavao laagaayacao kxI Anna KaaNyaayaaogya kxI Ayaaogya? paNa tasaa pa`Sna
saQyaacyaa maanavaapauZo naahI. taovha paustakxacao naava Ayaaogya vaaTtao. maanavapa`aNaI
sava-BaXakx Asalaa tarI mauKyata: vanaspataI BaXak xhaotaa. AgadI SaMBar
vaYaa-paUvaI-paya-Mta maaNasaacao, Amaoirkxna maaNasaacao, Anna bahutaaMSaI vanaspataIjanya
haotao. taovha kxQaImaQaI maaM s aBaXaNa va [tar vao L o l aa Baajyaa, fxLo ,
kxDQaanyao (grains and beans) KaaNaara Amao i rkxna
maaNaU s a itanhI i~akxaL pa` t yao k x jao v aNaalaa maaM s a KaaNaara
maaM s aBaXakx kxsaa banalaa ha Kara pa` S na Aaho Asao malaa vaaTtao .
tyaamauLo paustakxacao naava Carnivores Dilemma Asao hvao haotao Asao
maaJao mata Aaho. navaIna yaM~ao va taM~ao, naFasaazI QaMda kxrNaarI kxa^paao-rSo anasa\,
sattaaiBalaaYaI rajakxarNaI, ibanaDaokx naaokxrSaahI, ihtasaMbaMQaI imailaTrI
AaiNa inaYkxaLjaI ga`ahkx ho sava- ekxa Aihtakxark xbahutaaMSaI maaMsaBaXakx
AaOVaoigakx AnnasaaKaLIcao GaTkx banalao.
yaa AaOVaoigakx AnnasaaKaLInao Anna svasta kxolao, samaajaacyaa
AgadI Kaalacyaa qaraMpaya-Mta paaohaocavalao ho itacao yaSa maanya kxrayalaa hvaoca.
paNa hI AnnasaMsqaa ikxtaI kxaL caalaU rahU Sakxola? yaa AQaarkx

11

(unsustainable) va AnaOsaiga-kx kRxiYasaMsqaocao fxayado fx@ta paIiDta idsataata. duQaacao pa`ik`xyaIta padaqa-, BaartaIya fxrsaaNa (Saova, gaazIyaa,

kRxiYaAaOVaoigakx kxa^paao-roSanasa {zivata Aahota. yaa ApaaoYakx va AQaarkx kxcaaorI, saamaaosao, caaT vagaOro) va AitagaaoD imaYTannao KaaNaarI SaakxaharI
kRxiYasaMsqaocao duYpapairNaama pauZIlapa`maaNao
maaNasao taSaIca jaaD va tyaaca raogaaMnaI paIiDta idsataata. taovha Annaacao
1 . j a i ma n aI ca I i na k RxY T a va sq a a va % ha sa.
AitaBaXaNa va vyaayaamaacaa ABaava ha maaoza pa`Sna Aaho. yaa daonhI gaaoYTIMcaa
2 . S a o t a k x%% y a a M c a I i v a p a n n a a v a s q a a .
paustakxata fxarsaa {llaoKa naahI.
3 . B a U j a n y a [ M Q a n a a M c y a a v a a p a r a n a o (fossil fuels)
maaMsaBaXakx paNa bahutaaMSaI vanaspataI BaXakx maanava pa`aNyaaMcao AataDo
k xaa b a - n a c a o { t s a j a - n a v a p a y a a - v a r N a a c a a G a a t a .
baavaIsa fUxT laaMba Asatao. maULo, kMxdmaULo, fxLo, paanao, ibayaa, Qaanyao, yaaMcao
4 . p a ` a N y a a M c a o k u x p a a o Y a N a , t y a a M n a a i m a L N a a r I b a o p a v a a - AataDyaata Aastao Aastao pacana vhayalaa taovaZI laaMbaI laagataoca. pacalaolao
vaa gaNaU kx va ty aa Mca I i nad- yaI htya a.
Anna pauZo sarkxtaa AataDyaacyaa Astaracyaa paoSaIcao paaoYaNa kxrIta Asatao.
5 . d u i Y a t a A n n a B a X a N a a n a o d o h v a R i Q d (obesity) , paNa jaovha Anna Aitapa`ik`xyaIta (highly processed) Asatao, taovha
Da ya ib aT Isa , = dya ra og a, k^x n sar , r aog a aMc aI v a aZ.
pacanaacao AQao- AiQakx kxama SarIracyaa baahorca Jaalaolao Asatao. tasao Anna
6 . A a i N a A a t a a t y a a c a p a Q d t a I n a o p a r d o S a a t a I l a paihlyaa saata Aaz fuxTataca SaaoYalao jaatao. tyaapauZIla irkxamao AataDo maga
S a o t a k x%% y a a M n a a A a p a l y a a A M i k xtt a k xrr ] n a A a i q a - k x g a u l a a m a maoMdUlaa BaUkoxcao saMdoSa paazvatao. yaacaa pairNaama jaasta Anna KaaNyaata haotaao
b a n a v a a y a c a o j a a g a i t a k xII k xrr N a a c a o k u x i T l a r a j a k xaa r N a s a Q y a a ha ekx isaQdaMta Aaho. taatpaya- kxaya tar pa`ik`xyaa koxlaolaI Annao kxmaIta
rc ala o j aa ta Aa ho.
kxmaI KaallaI jaavaIta. Aapalyaa BaartaIya AnnaMacaI inavaDsauQda caaoKaMdLpaNao
jaaoAla sa^laiTnacao naOsaiga-kx paSauSaota AaSaadayak xAaho, vhavaI. Aapalyaa Baajyaa, Baata (jyaata AQaa- AsaiDkx taaMdUL Asaavaa,
Aalhaddayakx Aaho, tarI varIla AQaaoroiKata pa`Snaacao {ttar tyaacyaakxDo wild rice) Baakx%yaa, AamaTyaa, {saLI, ipazlaI, JauNakox, rayataI hI
naahI. tyaacao fxama- ho paSauMcyaa vaaZIsaazI GaDvalao gaolao Aaho. hIca AtyaMta Aaraogyaalaa ihtakxark xAnnao Aahota Asao maaJao mata Aaho. maaMsaahar
naOsaiga-kx SaotaI ivaivaQa ta%hocyaa ipakxaMsaazIca vhayalaa hvaI. paNa ho KaraoKar fx@ta maasao ikMxvaa icakxna yaapaurtaaca mayaa-idta zovaavaa. Aamacyaa GarI
Sa@ya Aaho kxa? pa`tyaokx maaNasaanao tyaacao Anna javaLpaasacyaa sqaainakx AazvaDyaataUna ekxdaonada Annao tayaar kxr]na AamhI f`xIJarmaQyao CaoTyaa
Saotakx%yaakxDUna KarIdNao, ikMxvaa CaoTyaa pa`maaNaavar svata:cao Anna svata: ipaSavyaata gaaozvaUna zovataao va hvyaa taSaa tyaa ba^gaa baahor kxaZtaao. tyaamauLo
ipakxvaNao yaa gaaoYTI sava-saamaanya janataocyaa Sa@taIpalaIkxDcyaa Aahota. ho svayaMpaakx AazvaDyaataUna ekxdaca haotaao. kxamaavar laMca Gar]na nyaavaa.
kxsao vhavao yaacao {ttar paa^lananao idlaolaM naahI. taovha Asalao eco- Amaoirkxna k^xfxToiryaata paayahI TakxU nayao.
Aamacyaa GarcaI BaakxrI Kaasa haya pa`aoTIna, haya fxayabar Asatao.
friendly Anna ho maUzBar {ccaBa`U laaokMxacaI imarasadarI rahIla Asao
idsatao. paNa AaOVaoigakx Anna saaKaLIcaa SahaNapaNaanao yaaogya taao vaapar whole wheat cao paIz, tyaata dLlaolao Fla^@sa saIDsa\, AaoT ba`^na, va
kxr]nahI AapaNa Aapalyaa inavaDI badlaU Sakxtaao va ek xnavaI Qaarkx saMsqaa qaaoDo saa^yaabaInacao paIzx. Asao imaEa`Na kxalavaUna tyaacyaa jaDSaa Baakx%yaa
inamaU- Sakxtaao Asao maaJao mata Aaho. kxarNa savaa-ta mahttvaacaa pa`Sna payaa-varNa banavaUna f`xIjar maQyaoo TakUxna dotaao. caaMgalyaa taIna maihnao sauisqataIta rhataata.
naahI ikMxvaa kxaba-nacao {tsaja-na naahI. taao Aaho Amaoirkxna laaokxaMcao vaaZtao hI ekx jaaDjaUD BaakxrI ga^savar SaokUxna GaotalaI kxI KaaNyaayaaogya haotao. (taI
AitapaaoYaNa va AihtakxarI Aaraogya. doSaata bahutaokx laaokxaMcaI vaaZtyaa BaakxrI paahUna Amaoirkoxcao kOxdIsauQda tauJyaapaoXaa jaasta caaMgalao Anna Kaata
vayaabaraobar vaaZNaarI SarIro, AaoqaMbaNaarI paaoTo, ivastaarNaaro paRYzBaaga, AsataIla ha Saora malaa imaLtaao.) ek xKarpaUsa BaakxrI, baraobar svaaidYT
DayaabaoTIsa, =dyaraoga, gaLyaaBaaovataI saazlaolyaa carbaItaUna haoNaara sleep ipazlao ikMxvaa JauNakxa va baraobar Baajyaa va fxLo imaiEa`ta sa^laD baaola. d`aXao,
apnea, taao qaaMbaNyaasaazI CPAP maSaInao, vajanaacyaa Baaranao iJajalaolao ba`a^kxlaI va gaolaa A^palsa, koxLo. paaoT Barlao kxI paunha ikxcanamaQyao foxrI
gauDGao va kxmarocao saaMQao, tao navao basaivaNyaasaazI hjaarao Da^lasa-cyaa naahI!
paa^lanacyaa paustakxata kuxzohI vyaayaamaacaa {llaoKa naahI.
Sas~aik`xyaa, AaiNa Aataa sTmakx sTopala kxrNyaapaasaUna maaozyaa baayapaasa
saja-rI kxrNaa%yaa Bariatric Surgeon laaokxaMcaI calataI Aaho. Kaallaolyaa k^xlarIjacao jvalana vhayalaaca hvao. drraoja ekx taasa
inaZLavar]na Gaama gaLola [takxa vyaayaama vhavaa. vyaayaama low impact
AitapaaoYaNaacaa, obesity caa vyaapa fxar maaoza haota caalalaa Aaho.
ihMdusqaanaata pannaasa saaz T@kox laaokx maaMsaaharI Aahota. tarIhI Asaavaa mhNajao jaasta qakxNao haota naahI. inatya jaIvanaata satata SarIracaI
ho maaMsa KaaNao fx@ta AazvaDyaataUna ekxda ikMxvaa daonada GaDtao. mhNajao halacaala vhavaI. gavata kxapaNao,svayaMpaakx kxrNao, BaajaI icarNao, BaaMDI QauNao,
BaartaIya maaMsaaharI laaokMxacao jaovaNasauQda mauKyata: SaakxaharIca Aaho. SahrI laa^MD/I kxrNao, [s~aI kxrNao, snaao Savhla kxrNao, qaMDIta yaaogya tao kxpaDo
saQana maaNasao saaoDlaI tar CaoTyaa SahragaavaataIla maaNasao AjaUnahI GaalaUna baahor daona maOlaaMcaI ca@kxr TakxNao yaa saaQyaa ik`xyaa ikxtaItarI
saDpaataL Aahota. kxarNa mauKya jaovaNa AjaUnahI Baata, BaajaI, k^xlarIja jaaLtaata. paNa savaa-ta mahtvaacao mhNajao plaoTmaQyao Aaho tyaacyaa
raoTIcapaataI, DaLIcaI AamaTI Asaaca Aaho. k^xlarI saMpaR@ta (Calorie AQao- KaaNao. satata kxmaI KaaNao yaacaI savaya jaDvaayalaa hvaI. AnnaavarcaI
dense) Anna AaiNa {paharacao padaqa- vaoLI AvaoLI Kaallao jaata naahIta. Aasa@taI jaaNaIvapaUva-kx kxmaI kxrayalaa hvaI: Aapalyaa marazIta mhNa Aahoca
paNa koxvaL maaMsaaharacao AitaBaXaNa hoca Aapalyaa Aaraogya dud-Saocao kxarNa Aita KaaNao AaiNa masaNaata jaaNao!
naahI. kxarNa AayauYyaBar SaakxaharI AsalaolaI maaNasaosauQda tyaaca raogaaMnaI
www.marathimanoos.com

marazI maaNasaacao saaM s kR x itak vyaasapaIz


12

Das könnte Ihnen auch gefallen