Sie sind auf Seite 1von 16

MMK I-X Dedicatory Verse anirodham anutpdam anucchedam avatam | anekrtham annrtham angamam anirgamam | ya prattyasamutpda prapacopaama ivam

| deaym sa sabuddhas ta vande vadat varam | I. na svato npi parato na dvbhy npy ahetuta | utpann jtu vidyante bhv kva cana ke cana ||1|| na hi svabhvo bhvn pratyaydiu vidyate | avidyamne svabhve parabhvo na vidyate ||2|| catvra pratyay hetur rambaam anantaram | tathaivdhipateya ca pratyayo nsti pacama ||3|| kriy na pratyayavat npratyayavat kriy | pratyay nkriyvanta kriyvanta ca santy uta ||4|| utpadyate prattyemn itme pratyay kila | yvan notpadyata ime tvan npratyay katham ||5| naivsato naiva sata pratyayo rthasya yujyate | asata pratyaya kasya sata ca pratyayena kim ||6|| na san nsan na sad asan dharmo nirvartate yad | katha nirvartako hetur eva sati hi yujyate ||7||

anrambaa evya san dharma upadiyate | athnrambae dharme kuta rambaa puna ||8|| anutpanneu dharmeu nirodho nopapadyate | nnantaram ato yukta niruddhe pratyaya ca ka ||9|| bhvn nisvabhvn na satt vidyate yata | satdam asmin bhavatty etan naivopapadyate ||10|| na ca vyastasamasteu pratyayev asti tat phalam | pratyayebhya katha tac ca bhaven na pratyayeu yat ||11|| athsad api tat tebhya pratyayebhya pravartate | apratyayebhyo pi kasmn nbhipravartate phalam ||12|| phala ca pratyayamaya pratyay csvayamay | phalam asvamayebhyo yat tat pratyayamaya katham ||13|| tasmn na pratyayamaya npratyayamaya phalam | savidyate phala_bhvt pratyaypratyay kuta ||14||

II. gata na gamyate tvad agata naiva gamyate | gatgatavinirmukta gamyamna na gamyate ||1|| ce yatra gatis tatra gamyamne ca s yata | na gate ngate ce gamyamne gatis tata ||2|| gamyamnasya gamana katha nmopapatsyate | gamyamna vigamana yad naivopapadyate ||3||

gamyamnasya gamana yasya tasya prasajyate | te gater gamyamna gamyamna hi gamyate ||4| gamyamnasya gamane prasakta gamanadvayam | yena tad gamyamna ca yac ctra gamana puna ||5||

dvau gantrau prasajyete prasakte gamanadvaye | gantra hi tirasktya gamana nopapadyate ||6|| gantra cet tirasktya gamana nopapadyate | gamane sati ganttha kuta eva bhaviyati ||7|| gant na gacchati tvad agant naiva gacchati | anyo gantur agantu ca kas ttyo tha gacchati ||8|| gant tvad gacchatti katham evopapatsyate | gamanena vin gant yad naivopapadyate ||9|| pako gant gacchatti yasya tasya prasajyate | gamanena vin gant gantur gamanam icchata ||10|| gamane dve prasajyete gant yady uta gacchati | ganteti cjyate yena gant san yac ca gacchati ||11|| gate nrabhyate gantu gantu nrabhyate gate | nrabhyate gamyamne gantum rabhyate kuha ||12|| na prva gamanrambhd gamyamna na v gatam | yatrrabhyeta gamanam agate gamana kuta ||13||

gata ki gamyamna kim agata ki vikalpyate | adyamna rambhe gamanasyaiva sarvath ||14|| gant na tihati tvad agant naiva tihati | anyo gantur agantu ca kas ttyo tha tihati ||15|| gant tvat tihatti katham evopapatsyate | gamanena vin gant yad naivopapadyate ||16|| na tihati gamyamnn na gatn ngatd api | gamana sapravtti ca nivtti ca gate sam ||17|| yad eva gamana gant sa eveti na yujyate | anya eva punar gant gater iti na yujyate ||18|| yad eva gamana gant sa eva hi bhaved yadi | ekbhva prasajyeta kartu karmaa eva ca ||19|| anya eva punar gant gater yadi vikalpyate | gamana syd te gantur gant syd gamand te ||20|| ekbhvena v siddhir nnbhvena v yayo | na vidyate tayo siddhi katha nu khalu vidyate ||21|| gaty yayjyate gant gati t sa na gacchati | yasmn na gatiprvo sti kacid kicid dhi gacchati ||22|| gaty yayjyate gant tato ny sa na gacchati | gat dve nopapadyete yasmd eke tu gantari ||23||

sadbhto gamana gant triprakra na gacchati | nsadbhto pi gamana triprakra sa gacchati ||24|| gamana sadasadbhta triprakra na gacchati | tasmd gati ca gant ca gantavya ca na vidyate ||25||

III. darana ravaa ghra rasana sparana mana | indriyi a ete draavydni gocara ||1|| svam tmna darana hi tat tam eva na payati | na payati yad tmna katha drakyati tat parn ||2|| na parypto gnidnto daranasya prasiddhaye | sadarana sa pratyukto gamyamnagatgatai ||3|| npayamna bhavati yad ki cana daranam | darana payatty eva katham etat tu yujyate ||4|| payati darana naiva naiva payaty adaranam | vykhyto daranenaiva dra cpy avagamyatm ||5|| [tirasktya]1 dra nsty atirasktya tirasktya ca daranam | draavya darana ceva draary asati te kuta ||6||

draavyadaranbhvd vijndicatuayam | nstty updndni bhaviyanti puna katham ||7||

vykhyta ravaa ghra rasana sparana mana | daranenaiva jnyc chrotrotavyakdi ca ||8|| IV. rpakraanirmukta na rpam upalabhyate | rpepi na nirmukta dyate rpakraam ||1|| rpakraanirmukte rpe rpa prasajyate | hetuka na csty artha kacid hetuka kva cit ||2|| rpea tu vinirmukta yadi syd rpakraam | akryaka kraa syd nsty akrya ca kraam ||3|| rpe saty eva rpasya kraa nopapadyate | rpe saty eva rpasya kraa nopapadyate ||4|| nikraa pun rpa naiva naivopapadyate | tasmd rpagatn kcin na vikalpn vikalpayet ||5|| na kraasya sada kryam ity upapadyate | na kraasysada kryam ity upapadyate ||6|| vedancittasajn saskr ca sarvaa | sarvem eva bhvn rpeaiva sama krama ||7|| vigrahe ya parhra kte nyatay vadet | sarva tasyparihta sama sdhyena jyate ||8|| vykhyne ya uplambha kte nyatay vadet | sarva tasynuplabdha sama sdhyena jyate ||9||

V. AN ANALYSIS OF THE DHTUS nka vidyate kicit prvam kalakat | alakaa prasajyeta syt prva yadi lakat ||1|| alakao na kacic ca bhva savidyate kva cit | asaty alakae bhve kramat kuha lakaam ||2|| nlakae lakaasya pravttir na salakae | salakalakabhy npy anyatra pravartate ||3|| lakasapravttau ca na lakyam upapadyate | lakyasynupapattau ca lakaasypy asabhava ||4|| tasmn na vidyate lakya lakaa naiva vidyate | lakyalakaanirmukto naiva bhvo pi vidyate ||5|| avidyamne bhve ca kasybhvo bhaviyati | bhvbhvavidharm ca bhvbhvv avaiti ka ||6|| tasmn na bhvo nbhvo na lakya npi lakaam | kam kasam dhtava paca ye pare ||7|| astitva ye tu payanti nstitva clpabuddhaya | bhvn te na payanti draavyopaama ivam ||8||

VI. AN ANALYSIS OF DESIRE AND THE ONE WHO DESIRES

rgd yadi bhavet prva rakto rgatiraskta | ta prattya bhaved rgo rakte rgo bhavet sati ||1||

rakte sati pun rga kuta eva bhaviyati | sati vsati v rge rakte py ea sama krama ||2|| sahaiva punar udbhtir na yukt rgaraktayo | bhavet rgaraktau hi nirapekau parasparam ||3|| naikatve sahabhvo sti na tenaiva hi tat saha | pthaktve sahabhvo tha kuta eva bhaviyati ||4|| ekatve sahabhva cet syt sahya vinpi sa | pthaktve sahabhva cet syt sahya vinpi sa ||5|| pthaktve sahabhva ca yadi ki rgaraktayo | siddha pthakpthagbhva sahabhvo yatas tayo ||6|| siddha pthakpthagbhvo yadi v rgaraktayo | sahabhva kim artham tu parikalpayase tayo ||7|| pthag na sidhyatty eva sahabhva vikkasi | sahabhvaprasiddhyartha pthaktva bhya icchasi ||8|| pthagbhvprasiddhe ca sahabhvo na sidhyati | katamasmin pthagbhve sahabhva satcchasi ||9|| eva raktena rgasya siddhir na saha nsaha | rgavat sarvadharm siddhir na saha nsaha ||10||

VII. AN ANALYSIS OF THE CONDITIONED

yadi saskta utpdas tatra yukt trilaka | athsaskta utpda katha sasktalakaam ||1|| utpddys trayo vyast nla lakaakarmai | sasktasya samast syur ekatra katham ekad ||2|| utpdasthitibhagnm anyat sasktalakaam | asti ced anavasthaiva nsti cet te na saskt ||3|| utpdotpda utpdo mlotdasya kevalam | utpdotdam utpdo maulo janayate puna ||4|| utpdotda utpdo mlotdasya te yadi | maulenjanitas ta te sa katha janayiyati ||5|| sa te maulena janito maula janayate yadi | maula sa tenjanitas tam utpdayate katham ||6|| ayam utpdyamnas te kmam utpdayed imam | yadmam utpdayitum ajta aknuyd ayam ||7|| pradpa svapartmnau saprakayate yath | utpda svapartmnv ubhv utpdayet tath ||8|| pradpe nndhakro sti yatra csau pratihita | ki prakayate dpa prako hi tamovadha ||9|| katham utpadyamnena pradpena tamo hatam | notadyamno hi tama pradpa prpnute yad ||10||

aprpyaiva pradpena yadi v nihata tama | ihastha sarvalokastha sa tamo nihaniyati ||11|| pradpa svapartmnau saprakayate yadi | tamo pi svapartmnau chdayiyaty asaayam ||12|| anutpanno yam utpda svtmna janayet katham | athotanno janayate jte ki janyate puna ||13|| notpadyamna notpanna nnutpanna katha cana | utpadyate tad khyta gamyamnagatgatai ||14|| utpadyamnam utpattv ida na kramate yad | katham utpadyamna tu prattyotpattim ucyate ||15|| prattya yad yad bhavati tat tac chnta svabhvata | tasmd utpadyamna ca ntam utpattir eva ca ||16|| yadi kacid anutpanno bhva savidyate kva cit | utpadyeta sa ki tasmin bhva utpadyate sati ||17|| utpadyamnam utpdo yadi cotpdayaty ayam | utpdayet tam utpdam utpda katama puna ||18|| anya utpdayaty ena yady utpdo navasthiti | athnutpda utpanna sarvam utpadyat tath ||19|| sata ca tvad utpattir asata ca na yujyate | na sata csata ceti prvam evopapditam ||20||

nirudhyamnasyotattir na bhvasyopapadyate | ya cnirudhyamnas tu sa bhvo nopapadyate ||21|| na sthitabhvastihatyasthitabhvo na tihati | na tihate tihamna ko nutpanna ca tihati ||22|| sthitir nirudhyamnasya na bhvasyopapadyate | ya cnirudhyamnas tu sa bhvo nopapadyate ||23|| jarmaraadharmeu sarvabhveu sarvad | tihanti katame bhv ye jarmaraa vin ||24|| sthitynyay sthite sthna tayaiva ca na yujyate | utpdasya yathotpdo ntman na partman ||25|| nirudhyate nniruddha na niruddha nirudhyate | tath nirudhyamna ca kim ajta nirudhyate ||26|| sthitasya tvad bhvasya nirodho nopapadyate | nsthitasypi bhvasya nirodha upapadyate ||27|| tayaivvasthayvasth na hi saiva nirudhyate | anyayvasthayvasth na cnyaiva nirudhyate ||28|| yadaiva sarvadharmm utpdo nopapadyate | tadaiva sarvadharm nirodho nopapadyate ||29|| sata ca tvad bhvasya nirodho nopapadyate | ekatve na hi bhva ca nbhva copapadyate ||30||

asato pi na bhvasya nirodha upapadyate | na dvityasya irasa chedana vidyate yath ||31| na svtman nirodho sti nirodho na partman | utpdasya yathotdo ntman na partman ||32|| utpdasthitibhagnm asiddher nsti sasktam | sasktasyprasiddhau ca katha setsyaty asasktam ||33|| yath my yath svapno gandharvanagara yath | tathotpdas tath sthna tath bhaga udhtam ||34|| VIII. AN ANALYSIS OF OBJECT (KARMAN) AND AGENT (KRAKA) sadbhta kraka karma sadbhta na karoty ayam | krako npy asadbhta karmsadbhtam hate ||1|| sadbhtasya kriy nsti karma ca syd akartkam | sadbhtasya kriy nsti kart ca syd akarmaka ||2|| karoti yady asadbhto sadbhta karma kraka | ahetuka bhavet karma kart chetuko bhavet ||3||

hetv asati krya ca kraa ca na vidyate | tadabhve kriy kart kraa ca na vidyate ||4|| dharmdharmau na vidyete kriydnm asabhave | dharme csaty adharme ca phala tajja na vidyate ||5|| phale sati na mokya na svargyopapadyate | mrga sarvakriy ca nairarthakya prasajyate ||6|| kraka sadasadbhta sadasat kurute na tat |

parasparaviruddha hi sac csac caikata kuta ||7|| sat ca kriyate nsan nsat kriyate ca sat | kartr sarve prasajyante dos tatra ta eva hi ||8||

nsadbhta na sadbhta sadasadbhtam eva v | karoti kraka karma prvoktair eva hetubhi ||9|| nsadbhto pi sadbhta sadasadbhtam eva v | karoti kraka karma prvoktair eva hetubhi ||10|| karoti sadasadbhto na san nsac ca kraka | karma tat tu vijnyt prvoktair eva hetubhi ||11|| prattya kraka karma ta prattya ca krakam | karma pravartate nnyat payma siddhikraam ||12|| eva vidyd updna vyutsargd iti karmaa | kartu ca karmakartbhy en bhvn vibhvayet ||13||

IX. AN ANALYSIS OF WHAT IS PRIOR

daranaravadni vedandni cpy atha | bhavanti yasya prg ebhya so stty eke vadanty uta ||1|| katha hy avidyamnasya darandi bhaviyati | bhvasya tasmt prg ebhya so sti bhvo vyavasthita ||2|| daranaravadibhyo vedandibhya eva ca | ya prg vyavasthito bhva kena prajapyate tha sa ||3|| vinpi darandni yadi csau vyavasthita |

amny api bhaviyanti vin tena na saaya ||4|| ajyate kenacit kacit kicit kena cid ajyate | kuta kicid vin kacit kicit kicid vin kuta ||5|| sarvebhyo darandibhya kacit prvo na vidyate | ajyate darandinm anyena punar anyad ||6|| sarvebhyo darandibhyo yadi prvo na vidyate | ekaikasmt katha prvo darande sa vidyate ||7|| dra sa eva sa rot sa eva yadi vedaka | ekaikasmd bhavet prvam eva caitan na yujyate ||8|| dranya eva rotnyo vedako nya punar yadi | sati syd draari rot bahutva ctman bhavet ||9|| daranaravadni vedandni cpy atha | bhavanti yebhyas tev ea bhtev api na vidyate ||10|| daranaravadni vedandni cpy atha | na vidyate ced yasya sa na vidyanta imny api ||11|| prk ca yo darandibhya sprata cordhvam eva ca | na vidyate sti nstti nivtts tatra kalpan ||12||

X. AN ANALYSIS OF FIRE AND FUEL

yad indhana sa ced agnir ekatva kartkarmao | anya ced indhand agnir indhand apy te bhavet ||1|| nityapradpta eva syd apradpanahetuka | punarrambhavaiyarthyam eva ckarmaka sati ||2||

paratra nirapekatvd apradpanahetuka | punarrambhavaiyarthya nityadpta prasajyate ||3|| tatraitat syd idhyamnam indhana bhavatti cet | kenedhyatm indhana tat tvanmtram ida yad ||4|| anyo na prpsyate prapto na dhakyaty adahan puna | na nirvsyaty anirva sthsyate v svaligavn ||5|| anya evendhand agnir indhana prpnuyd yadi | str saprpnoti purua purua ca striya yath ||6|| anya evendhand agnir indhana kmam pnuyt | agnndhane yadi sytm anyonyena tiraskte ||7|| yadndhanam apekygnir apekygni yadndhanam | katarat prvanipanna yad apekygnir indhanam ||8|| yadndhanam apekygnir agne siddhasya sdhanam | eva satndhana cpi bhaviyati niragnikam ||9|| yo pekya sidhyate bhvas tam evpekya sidhyati | yadi yo pekitavya sa sidhyat kam apekya ka ||10|| yo pekya sidhyate bhva so siddho pekate katham | athpy apekate siddhas tv apeksya na yujyate ||11|| apekyendhanam agnir na nnapekygnir indhanam | apekyendhanam agni na nnapekygnim indhanam ||12||

gacchaty anyato ngnir indhane gnir na vidyate | atrendhane eam ukta gamyamnagatgatai ||13||

indhana punar agnir na ngnir anyatra cendhant | ngnir indhanavn ngnv indhanni na teu sa ||14|| agnndhanbhy vykhyta tma-updnayo krama | sarvo niravaeea srdha ghaapadibhi ||15|| tmana ca satattva ye bhvn ca pthak pthak | nirdianti na tn manye sanasyrthakovidn ||16||

Das könnte Ihnen auch gefallen