Sie sind auf Seite 1von 498

[This file is generated from the] '[Sri Lanka Buddha Jayanti Tripitaka Series]' [published under the patronage

of the Sri Lanka Government.] [Only a small part has been proof-read. ] [We have released this first issue at the request of users who would otherwise h ave had to wait for the corrected version to come.] [Any help and advice on any shortcomings is much appreciated] [This file was last modified on 20-12-1995] [All data is released as public domain] [International Buddhist Research and Information Center.] 380/9, [Sarana Road, Colombo 7, Sri Lanka.] [Fax] + 94-1-683016. [Phone] + 94-1-689388. [E-mail ibricsri. Lanka. Net]

[PTS Vol D] - 1 [PTS Page 001] [BJT Vol D] - 1 [BJT Page 002] Settantapiake Dghanik yo Slakkhandhavaggo Namo tassa bhagavato arahato samm sambuddhassa. 1. Brahmaj lasutta

1. Eva me suta eka samaya bhagav antar ca r jagaha antar ca n landa addh namaggapai hat bhikkhusaghena saddhi pa camattehi bhikkhusatehi. Suppiyo'pi kho paribb jako antar c a r jagaha antar ca n landa addh namaggapaipanno hoti saddhi antev sin brahmadattena m

Tatra suda suppiyo paribb jako anekapariy yena buddhassa avaa bh sati, dhammassa avaa saghassa avaa bh sati. Suppiyassa pana paribb jakassa antev s brahmadatto m avo anekapa buddhassa vaa bh sati, dhammassa vaa bh sati, saghassa vaa bh sati. Itiha te ubho ujuvipaccankav d bhagavanta pihito pihito anubaddh 1 honti bhikkhusagha ca.

2. Atha kho bhagav ambalahik ya r j g rake ekarattiv sa upagachi saddhi bhikkhusaghen kho paribb jako ambalahik ya r j g rake ekarattiv sa upagachi saddhi antev sin brahma atra'pi suda suppiyo paribb jako anekapariy yena buddhassa avaa bh sati, dhammassa avaa , saghassa avaa bh sati. Suppiyassa [PTS Page 002] pana paribb jakassa antev s brahmadat m avo buddhassa vaa bh sati, dhammassa vaa bh sati, saghassa vaa bh sati. Itiha te sa ujuvipaccankav d viharanti. Anubandh , ma cha sa. [BJT Page 004]

3. Atha kho sambahul na bhikkhna rattiy paccsasamaya paccuhit na maalam e sannisi sakhiy dhammo udap di: "acchariya vuso, abbhuta vuso, y va cida tena bhagavat j nat p mm sambuddhena satt na n n dhimuttikat suppaividit . Aya hi suppiyo paribb jako anekapari ddhassa avaa bh sati, dhammassa avaa bh sati, saghassa avaa bh sati. Suppiyassa pan a antev s brahmadatto m avo buddhassa vaa bh sati, dhammassa vaa bh sati, saghassa v me ubho cariyantev s a ama assa ujuvipaccankav d bhagavanta pihito pihito anubaddh c "ti.

4. Atha kho bhagav tesa bhikkhna ima sakhiy dhamma viditv yena maalam o tenupasak pa atte sane nisdi. Nisajja kho bhagav bhikkh mantesi: "k ya nu'ttha bhikkhave etarahi h ya sannisinn sannipatit ? K ca pana vo antar kath vippakat ?"Ti.

Eva vutte te bhikkh bhagavanta etadavocu: "idha bhante amh ka rattiy paccsasamaya pac aalam e sannisinn na sannipatit na aya sakhiy dhammo udap di "acchariya vuso, abbhut bhagavat arahat samm sambuddhena satt na n n dhimuttikat suppaividit . Aya hi suppiyo p anekapariy yena buddhassa avaa bh sati, dhammassa avaa bh sati, saghassa avaa bh sa pana paribb jakassa antev s brahmadatto m avo buddhassa vaa bh sati, dhammassa vaa bh a vaa bh sati. Itiha'me ubho cariyantev s a ama assa ujuvipaccankav d bhagavanta pi onti bhikkhusagha c 'ti. Aya kho no bhante antar kath vippakat . Atha bhagav anuppatto"ti

5. "Mama v bhikkhave pare avaa bh seyyu, dhammassa v avaa bh seyyu, saghassa v [ h seyyu, tatra tumhehi na gh to na appaccayo na cetaso anabhiraddhi karay . Mama v bhik pare avaa bh seyyu, dhammassa v avaa bh seyyu, saghassa v avaa bh seyyu, tatr t v anattaman v , tumha yevassa tena antar yo. Mama v bhikkhave pare avaa bh seyyu, vaa bh seyyu, saghassa v avaa bh seyyu, tatra tumhe assatha kupit v anattaman v ita dubbh sita tumhe j neyy th ?"Ti. "No heta bhante. "

"Mama v bhikkhave pare avaa bh seyyu, dhammassa v avaa bh seyyu, saghassa v ava i abhta abhtato nibbehetabba: 'iti'peta abhta. Iti'peta ataccha. Natthi ceta amhes paneta amhesu savijjat'ti. " [BJT Page 006]

6. "Mama v bhikkhave pare vaa bh seyyu, dhammassa v vaa bh seyyu, saghassa v va i na nando na somanassa na cetaso ubbil vitatta1 karaya. Mama v bhikkhave pare vaa mmassa v vaa bh seyyu, saghassa v vaa bh seyyu, tatra ce tumhe assatha nandino su umha yevassa tena antar yo. Mama v bhikkhave pare vaa bh seyyu, dhammassa v vaa bh v vaa bh seyyu, tatra v tumhehi bhta bhtato paij nitabba: "iti'peta bhta, iti'p a amhesu. Savijjati ca paneta amhes'ti. "

7. "Appamattaka kho paneta bhikkhave oramattaka slamattaka, yena puthujjano tath gatass a vaa vadam no vadeyya. Katama ca ta bhikkhave appamattaka oramattaka slamattaka, yen jjano tath gatassa vaa vadam no vadeyya. ?

8. [PTS Page 004] "p tip ta pah ya p tip t paivirato samao gotamo nihitadao nihitas sabbap abhtahit nukamp viharat"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa va yya.

9. "Adinn d na pah ya adinn d n paivirato samao gotamo dinn d y dinnap ikakh athenena arat"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

10. "Abrahmacariya pah ya brahmac r samao gotamo r c r virato methun g madhamm "ti. Iti ave puthujjano tath gatassa vaa vadam no vadeyya.

11. "Mus v da pah ya mus v d paivirato samao gotamo saccav d saccasandho theto paccayiko lokass "ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya. 1. Ubbill vitatta, ma cha sa. 2. Ubbill vino, ma cha sa. [BJT Page 008]

12. "Pisua v ca pah ya pisu ya v c ya paivirato samao gotamo. Ito sutv na amutra akkh Amutra v sutv na imesa akkh t amsambhed ya. Iti bhinn na v sandh t sahit na v anu arato samagganand samaggakarai v ca bh sit "ti. Iti v hi bhikkhave puthujjano tath gatas

adam no vadeyya.

13. "Pharusa v ca pah ya pharus ya v c ya paivirato samao gotamo. Y s v c ne kaasu ujanakant bahujanaman p , tath rpi v ca bh sit "ti. Iti v hi bhikkhave puthujjano tath g am no vadeyya.

14. "Samphappal pa pah ya samphappal p paivirato samao gotamo, k lav d bhtav d atthav nidh navati v ca bh sit k lena [PTS Page 005] s padesa pariyantavati atthasahitanti" i ikkhave puthujjano tath gatassa vaa vadam no vadeyya.

15. "Bjag mabhtag masam rambh paivirato samao gotamo. Ekabhattiko samao gotamo rattpar ato vik labhojan . Naccagtav ditaviskadassan paivirato samao gotamo. M l gandhavilepanad bhsanah n paivirato samao gotamo. Ucc sayanamah sayan paivirato samao gotamo. J tar aivirato samao gotamo. makadha apaiggaha paivirato samao gotamo. makamasapaiggaha gotamo. Itthikum rikapaiggaha paivirato samao gotamo. D sid sapaiggaha paivirato sam jeakapaiggaha paivirato samao gotamo. Kukkuaskarapaiggaha paivirato samao gotamo vaavapaiggaha paivirato samao gotamo. Khettavatthupaiggaha paivirato samao gotamo. hiagaman nuyog paivirato samao gotamo. Kayavikkay paivirato samao gotamo. Tul ka - k rato samao gotamo. Ukkoana - va cananikati - s ciyog paivirato samao gotamo. Chedana - v dhabandhana - vipar mosa- lopasahas k r paivirato samao gotamo. "Ti. Iti v hi bhikkhave hujjano tath gatassa vaa vadam no vadeyya. Cullasla nihita. [BJT Page 010]

16. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bja anuyutt viharanti seyyathda: mlabja khandhabja phalubja aggabja bjabjameva pa c ag mabhtag masam rambh paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gat vaa vadam no vadeyya.

17. [PTS Page 006] "yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t nnidhik raparibhoga anuyutt viharanti. Seyyathda: annasannidhi p nasannidhi vatthasanni y nasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik ra g paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no v a.

18. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa vis t viharanti. Seyyathda: nacca gta v dita pekkha akkh na p issara vet la1 kumbhath ana3 hatthiyuddha assayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen ana. Iti v itievarp visukadassan paivirato samao gotamo"ti. Iti v hi bhikkhave puthuj o tath gatassa vaa vadam no vadeyya. 1. 2. 3. 4. Vet la, [P T S.] Sobhaa garaka, [P T S.] Dhopana, [P T S.] Meakayuddha, katthaci.

[BJT Page 012]

19. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jta t viharanti - seyyathda: ahapada dasapada k sa parih rapatha santika khalika gha a pagacra vakaka mokkhacika cigulaka patt haka rathaka [PTS Page 007] dhanuka ak yath vajja. Iti v itievarp jtappam dah n nuyog paivirato samao gotamo"ti. Iti v hi jano tath gatassa vaa vadam no vadeyya.

20. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc nuyutt viharanti. Seyyathda: sandi pallaka gonaka1 cittaka paika paalika tulika mi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappav gapavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v itievarp ucc sayanama

virato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

21. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ma nuyutt viharanti - seyyathda: ucch dana parimaddana nah pana samb hana d sa a jana ukhalepana hatthabandha sikh bandha daaka n ika asi chatta citrp hana uhsa ma . Iti v itievarp maanavibhusanah n nuyog paivirato samao gotamo"ti. Iti v hi bhikk no tath gatassa vaa vadam no vadeyya. 1. Goaka, katthaci. [BJT Page 014]

22. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa nira utt viharanti. Seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yud a annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakat katha nagarakatha janapadakatha itthikatha1 [PTS Page 008] srakatha visikh katha kumbh tha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika itibhav bhavakatha. Iti v tiracch nakath ya paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

23. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg t viharanti. Seyyathida: na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n m mavinaya j nissasi? Micch paipanno tvamasi, ahamasmi samm paipanno. Sahita me, asahita Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia2 te vipar vatta. ropito t to tvamasi. Cara v dappamokkh ya. Nibbehehi v sace pahos'ti. Iti v itievarp ya vigg hika paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vad a.

24. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa dte ga anuyutt viharanti. Seyyathida: ra a r jamah matt na khattiy na br hma na gahapati Amutr gaccha. Ida hara. Amutra ida har 'ti. Iti v itievarp dteyyapahiagaman nuyog p ao gotamo'ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

25. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hon nemittik ca nippesik ca l bhena l bha nijigisit ro. Iti v itievarp kuhanalapan paivi otamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya. Majjhimasla nihita. 1. Itthi katha purisa katha, machasa. 2. Adhicia, machasa. [BJT Page 016]

26. [PTS Page 009] "yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t iracch navijj ya micch jvena jvika kappenti - seyyathda: aga nimitta upp ta supina na aggihoma dabbihoma thusahoma kaahoma taulahoma sappihoma telahoma khahoma lohi j vatthuvijj khattavijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj m sakuavijj v yasavijj pakkajjh na1 saraparitt a migapakkha. Iti v itievarp ya tiracch aivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadey

27. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: mailakkhaa daalakkhaa vatthalakkhaa asila ulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rlakkhaa d s kkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarp ya tiracch to samao gotamo'ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya. 28. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv

te evarp ya tir

cch jvena jvika kappenti - seyyathda: 'ra a niyy na bhavissati. Ra a atiy na bhavi pay na bhavissati. B hir na [PTS Page 010] ra a apay na bhavissati. B hir na ra a upa ntar na ra a apay na bhavissati. Abbhantar na ra a jayo bhavissati. B hir na ra a p a a jayo bhavissati. Abbhantar na ra a par jayo bhavissati'. Iti imassa jayo bhavissati. sa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv paivirato samao go Iti v bhikkhave puthujjano tath gatassa vaaa vadam no vadeyya. 1. Pakkhajjh na, katthaci [BJT Page 018]

29. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: candagg ho bhavissati, suriyagg ho bhavissati, nak ttagg ho bhavissati, candimasuriy na pathagamana bhavissati, candimasuriy na uppathagaman a bhavissati, nakkhatt na pathagamana bhavissati, nakkhatt na uppathagamana bhavissati, kk p to bhavissati, dis ho bhavissati, bhmic lo bhavissati, devadundubhi bhavissati, candi asuriyanakkht na uggamana ogamana sakilesa vod na bhavissati. Evavip ko candagg ho bha evavip ko suriyagg ho bhavissati, evavip ko nakkhattagg ho bhavissati, evavip ka candimas pathagamana bhavissati, evavip ka candimasuriy na uppathagamana bhavissati, eva vip ka tt na pathagamana bhavissati, evavip ka nakkhatt na uppathagamana bhavissati, evavip k avissati, evavip ko dis ho bhavissati, evavip ko bhmiv lo bhavissati. Evavip ko devadun ssati, evavip ka candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati TS Page 011] itievarp ya tiracch navijj ya micch jv paivirato samao gotamo'ti. " Iti v khave puthujjano tath gatassa vaa vadam no vadeyya.

30. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: subbuhik bhavissati, dubbuhik bhavissati, su issati, dubbhikkha bhavissati, khema bhavissati, bhaya bhavissati, rogo bhavissati, rogya bhavissati. Mudd gaan sakh na k veyya lok yata. Iti v itievarp ya tiracch n o samao gotamo'ti. " Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

31. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: v hana viv hana savadana vivadana sakiraa bhagakaraa viruddhagabbhakaraa jivh nitthambhana1 hanusahanana hatth bhijappana hanuj aajappana d sapa ha kum rikapa ha devapa ha diccupah na mahatupah na abbhujjala ch navijj ya micch jv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tath ga vaa vadam no vadeyya. 1. Nitthaddhana. Bahsu. [BJT Page 020]

32. [PTS Page 012] "yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t iracch navijj ya micch jvena jvika kappenti - seyyathda: santikamma paidhikamma bhri kamma vossakamma vatthukamma vatthuparikamma vatthuparikiraa camana nah pana juhana recana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma a ja a s l kiya sallakattiya d rakatikicch mlabhesajj na anuppad na osadhna paimokkho. I cch navijj ya micch jv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tath g a vaa vadam no vadeyya.

33. Ida kho ta bhikkhave appamattaka oramattaka slamattaka yena puthujjano tath gatassa vaa vadam no vadeyya. Mah sla nihita.

34. Atthi bhikkhave a eva dhamm gambhr duddas duranubodh sant pat atakk vacar nipu th gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam e ca te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pait saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam n vade

35. Santi bhikkhave eke samaabr hma pubbantakappik pubbant nudihino pubbanta rabbha a it ni [PTS Page 013] adhivuttipad ni abhivadanti ah dasahi vatthhi. Te ca bhonto samaabr im gamma kim rabbha pubbantakappik pubbant nudihino pubbanta rabbha anekavihit ni adhivu d ni abhivadanti ah rasahi vatthhi? 1. Bhtakamma. Kesci. [BJT Page 022]

36. Santi bhikkhave eke samaabr hma sassatav d sassata att na ca loka ca pa penti cat a bhonto samaabr hma kim gamma kim rabbha sassatav d sassata att na ca loka ca pa pent

37. Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya a nv ya samm manasik ramanv ya tath rpa cetosam dhi phusati yath sam hite citte anekavihita anussarati. Seyyathda: "ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca' j tiyo dasa'pi j tiyo vsatimpi j tiyo tisampi j tiyo catt rsampi j tiyo pa sampi j tiyo ahassampi j tisatasahassampi anek ni'pi j tisat ni anek ni'pi j tisahass ni anek ni'pi j tisa ass ni amutr si evann mo evagotto evavao evam h ro evasukhadukkhapaisavedi evam yupar cuto amutra upap di1 tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapais to. So tato cuto idhpapanno'ti. "

Iti s k ra uddesa anekavihita pubbeniv sa [PTS Page 014] anussarati. So evam ha: 'sassato t ca loko ca va jho kaho esikah yihito. Teva satt sandh vanti sasaranti cavanti up itveva sassatisama. Ta kissa hetu? Aha hi tappamanv ya anuyogamanv ya appam damanv ya sam asik ramanv ya tath rpa cetosam dhi phus mi yath sam hite citte anekavihita pubbeniv sa yathda: "ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa' yo vsatimpi j tiyo tisampi j tiyo catt rsampi j tiyo pa sampi j tiyo j tisatampi j tisah asahassampi anek ni'pi j tisat ni anek ni'pi j tisahass ni anek ni'pi j tisatasahass ni amutr n mo evagotto evavao evam h ro evasukhadukkhapaisavedi evam yupariyanto. So tato cuto ap di tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupa idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussar mi. Imin maha eta sato att ca loko ca va jho kaho esikah yihito. Teva satt sandh vanti sasaranti cav i atthitveva sassatisama"nti. Ida bhikkhave pahama h na ya 1. Udap di s mu. [BJT Page 24] 38. Dutiye ca bhonto samaabr hma kim gamma kim rabbha sassatav d ssasata att na ca loka gamma ya rabbha eke samaabr hma sassatav d

ssasata

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rupa cotosam dhi phusati yath sam hite citte anekavihita pubb ussarati - seyyathda: ekampi savaavivaa dve'pi savaaviva ni ti'pi savaaviva iva ni' dasa'pi savaaviva ni 'amutr si evann mo evagotto evavao evam h ro evasuk 15] evam yupariyanto. So tato cuto amutra upap di. Tatr p si evann mo evagotto evavao e khadukkhapaisaved evam yupariyanto. So tato cuto idhpapanno'ti. " Iti s k ra sauddesa a ihita pubbeniv sa anussarati.

So evam ha: 'sassato att ca loko ca va jho kuaho esikah yihito. Teva satt sandh vant vanti upapajjanti atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanv ya padh namanv a anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rupa cotosam dhi phus mi yath te anekavihita pubbeniv sa anussar mi - seyyathda: ekampi savaavivaa dve'pi sava tt ri'pi savaaviva ni pa ca'pi savaaviva ni' dasa'pi savaaviva ni 'amutr si e dukkhapaisaved evam yupariyanto. So tato cuto amutra upap di. Tatr p si evann mo evagot am h ro evasukhadukkhapaisaved evam yupariyanto. So tato cuto idhpapanno'ti. " Iti s k r sa aneka vihita pubbeniv sa anussar mi. Imin 'p ha eta j n mi yath sassato att ca loko sikah yihito. Teva satt sandh vanti sasaranti cavanti upapajjanti. Atthitveva sassatisa i. "

Ida bhikkhave dutiya h na ya gamma ya

rabbha eke samaabr hma sassatav d sassat

39. Tatiye ca bhonto samaabr hma kim gamma kim rabbha sassatav d [BJT Page 26]

sassata att na ca loka

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rpa cotosam dhi phusati yath sam hite citte anekavihita pubb sarati - seyyathda: dasa'pi savaavivaa vsatimpi savaaviva ni tisampi savaav evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. So tato c upap di. 1 Tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam cuto idhpapanno'ti. " Iti s k ra sauddesa aneka vihita pubbeniv sa anussarati.

So evam ha: "sassato att ca 016 loko ca va jho kaho esikah yihito. Teva satt sandh vavanti upapajjanti atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanv ya padh nama nv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cotosam dhi phus mi y te anekavihita pubbeniv sa anussar mi - seyyathda: dasa'pi savaaviva ni vsatimpi sa aaviva ni catt rsampi savaaviva ni "amutr si evann mo evagotto evavao evam h r anto. So tato cuto amutra upap di. Tatr p si evann mo evagotto evavao evam h ro evasuk d evam yupariyanto. So tato cuto idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv ussar mi. Imin maha eta j n mi. Yath sassato att ca loko ca va jho kaho esikah yi i sasaranti cavanti upapajjanti atthitveva sassatisama'ti. " Ida bhikkhave tatiya h na ya gamma ya 40. Catutthe ca bhonto samaabr hma ? rabbha eke samaabr hma sassatav d sassata

kim gamma kim rabbha sassatav d

sassata att na ca lok

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vmas nu a evam ha: 'sassato att ca loko ca va jho kaho esikah yihito. Teva satt sandh vant i upapajjanti atthitveva sassatisamanti. 1. Udap di, s mu. [BJT Page 28] Ida bhikkhave catuttha h na ya i. gamma ya rabbha eke samaabr hma sassatav d

sassata

41. Imehi kho te bhikkhave samaabr hma sassatav d e hi keci bhikkhave sama v br hma v sassatav d thi etesa v a atarena natthi ito bahiddh .

sassata att na ca loka ca pa sassata att na ca loka ca pa

penti c penti,

42. Tayida bhikkhave tath gato paj n ti: 'ime kho dihih n evagahit evapar mah eva isampar y 'ti. Ta ca tath gato paj n ti tato ca uttaritara paj n ti. Ta ca paj nana [PTS P par masati. Apar masato cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama s da ca dnava ca nissaraa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

43. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat 1 atakk vacar nipu e tath gato saya abhi sacchikatv pavedeti yehi tath gatassa yath bhucca vaa samm va Pahamakabh av ra

44. Santi bhikkhave eke samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata ekac sassata att na ca loka ca pa penti cathi vatthhi. Te ca bhonto samaabr hma kim gamma sassatik ekaccaasassatik ekacca sassata ekacca asassata att na ca loka ca pa penti ca ? 1. Pant , ma cha sa

2. Vedany , ma cha sa [BJT Page 30] 45. Hoti kho so bhikkhave samayo ya kad ci karahaci dghassa addhuno accayena aya loko savaati. Savaam ne loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti bhakkh sayampabh antalikkhacar subhah yino cira dghamaddh na tihanti.

Hoti kho so bhikkhave samayo ya kad ci karahaci dghassa addhuno accayena aya loko viv aati. Vivaam ne loke su a brahmavim na p tubhavati. Atha ataro satto yukkhay v pu u a brahmavim na upapajjati. So tattha hoti manomayo ptibhakkho sayampabho antalikkhacar o subhah y cira dghamaddh na tihati. Tassa tattha ekakassa dgharatta nibbusitatt a itassan uppajjati: 'aho vata a e'pi satt itthatta gaccheyyunti'. Atha a atare'pi satt y [PTS Page 018] v pu akkhay v bhassarak y cavitv brahmavim na upapajjanti tassa sat yata. Te'pi tattha honti manomay ptibhakkh sayampabh antalikkhacar subhah yino cira h na tihanti.

Tatra bhikkhave yo so satto pahama upapanno tassa eva hoti: 'ahamasmi brahm mah brahm a bhibh anabhibhto a adatthudaso vasavatt issaro katt nimm t seho sajit 1 vas pit bh satt nimmit . Ta kissa hetu? Mama hi pubbe etadahosi: aho vata a e'pi satt itthatta g yyunti. Iti mama ca2 manopaidhi. Ime ca satt itthatta gat 'ti. Ye'pi te satt pacch upap tesampi eva hoti: aya kho bhava brahm mah brahm abhibh anabhibhto a adatthudaso vasa aro katt nimm t seho sajit vas pit bhtabhavy na. Imin maya bhot brahmu nimmit . maya addas ma idha pahama upapanna. Maya panamh pacch upapann 'ti. 1. Sajit . [PTS.] 2. Mama ca. Machasa. 3. Upapann . S mu. 1. [BJT Page 32] 46. Tatra bhikkhave yo so satto pahama upapanno, so dgh yukataro ca hoti vaavannataro c a mahesakkhataro ca. Ye pana te satt pacch upapann , te app yukatar ca honti dubbaatar appesakkhatar ca. h na kho paneta bhikkhave vijjati ya a ataro satto tamh k y cavitv chati.

Itthatta gato sam no ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam no t h namanv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi ph citte ta pubbeniv sa anussarati, tato para n nussarati. So evam ha:

'Yo kho so bhava brahm mah brahm abhibhu anabhibhto a adatthudaso vasavatt issaro katt seho sajit vas pit bhtabhavy na, yena maya bhot brahmu nimmit , so nicco dhuvo sas hammo sassatisama tatheva hassati. Ye pana maya ahumh tena bhot [PTS Page 019] brahmu immit , te maya anicc addhuv app yuk cavanadhamm itthatta gat 'ti. Ida bhikkhave pahama h na ya gamma ya rabbha eke samaabr hma sassata ekacca asassata att na ca loka ca pa penti. 47. Dutiye ca bhonto samaabr hma kim gamma kim rabbha ekaccasassatik sassata ekacca asassata att na ca loka ca pa penti? [BJT Page 34] ekaccasassatik ekaccaasassatik

ekac

eka

Santi bhikkhave khi padosik n ma dev . Te ativela hassakhi ratidhammasam pann vibharan vela hassakhi ratidhammasam pann na viharata sati mussati. Satiy sammos te dev tamh

h na kho paneta bhikkhave vijjati ya a ataro satto tamh k y cavitv itthatta gacchat o sam no ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam no tappamanv ya pa uyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phsati yath sam bbeniv sa anussarati, tato para n nussarati.

So evam ha: ye kho te bhonto dev na khi padosik , te na ativela hassakhi ratidhammasam anti. Tesa na ativela hassakhi ratidhammasam pann na viharata sati na mussati. Satiy a e dev tamh k y na cavanti, nicc dhuv sassat avipari madhamm sassatisama tatheva [PTS ] hassati. Ye pana maya ahumbha khi padosik , te maya ativela hassakhi ratidhammasam bha. Tesa no ativela hassakhi ratidhammasam pann na viharata sati mussi. Satiy sammos ambh k y cut anicc addhuv app yuk cavanadhamm itthatta gat 'ti. Ida bhikkhave dutiya h na ya gamma ya rabbha eke samaa br hma sassata ekacca asassata att na ca loka ca pa penti. 48. Tatiye ca bhonto samaabr hma kim gamma kim rabbha ekaccasassatik sassata ekacca asassata att na ca loka ca pa penti? ekaccassatik

ekacca

ekaccaasassatik

eka

Santi bhikkhave manopad sik n ma dev . Te ativela a ama a upanijjh yanti. Te ativela a a amhi citt ni padsenti. Te a ama amhi paduhacitt kilantak y kilantacitt . Te dev ta [BJT Page 36]

h na kho bhikkhave vijjati ya a ataro satto tamh k y cavitv itthatta gacchati. Ittha ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam no tappamanv ya padh naman anv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phusati yath sam hite c iv sa anussarati tato para n nussarati.

So evam ha: ye kho te bhonto dev na manopadosik , te na ativela a ama a upanijjh yanti. tivela a ama a upanijjh yant a ama amhi appaduhacitt akilantak y akilantacitt . Te c dhuv sassat avipari madhamm sassatisama [PTS Page 021] tatheva hassanti. Ye pana may umha manopadosik , te maya ativela a ama a upanijjh yimha. Te maya ativela a ama a tt ni padsimha. Te maya a ama amhi paduhacitt kilantak y kilantacitt eva tamh k y avanadhamm itthatta gat 'ti. Ida bhikkhave tatiya h na ya gamma ya rabbha eke samaabr hma ekaccasassatik a sassata ekacca asassata att na ca loka ca pa penti. 49. Catutthe ca bhonto samaabr hma kim gamma kim rabbha ekaccasassatik cca sassata ekacca asassata attat a ca loka ca pa penti?

ekacc

ekacca asassatik

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vimas nu bh na evam ha: ya kho ida vuccati cakkhunti'pi sotanti'pi gh a'ti'pi k yo'ti'pi, aya a addhuvo asassato vipari madhammo. Ya ca kho ida vuccati cittanti v mano'ti v vi anti nicco dhuvo sassato avipari madhammo sassatisama tatheva hassat ti. Ida bhikkhave catuttha h na ya gamma ya rabbha eke samaabr hma cca sassata ekacca asassata att na ca loka ca pa penti. 1. A ama a. Smu. ekaccasassatik

eka

[BJT Page 38]

Ime hi kho te bhikkhave samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata ekac sassata att na ca loka ca pa penti cathi vatthhi. Ye hi keci bhikkhave sama v br hma v ekaccasassatik ekaccaasassatik ekacca sassata ssata att na ca loka ca pa penti, sabbe te imeheva cathi vatthhi, etesa v a atarena. hiddh .

50. Tayida bhikkhave tath gato paj n ti: "ime [PTS Page 022] dihih n eva gahit eva p issanti eva abhisampar y "ti. Ta ca tath gato pajan ti. Tato ca uttaritara paj n ti. Ta c a na par masati. Apar masato cassa paccattayeva nibbuti vidit . Vedan na samudaya ca attha a ca ass da ca dna ca nissaraa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

51. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu tath gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vad

52. Santi bhikkhave eke samaabr hma ant nantik ant nanta lokassa pa penti cathi vatth onto samaabr hma kim gamma kim rabbha ant nantik ant nanta lokassa pa penti cathi vat

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rpa cetosam dhi phusati yath sam hite citate antasa lokasmi evam ha: "antav aya loko parivaumo. Ti kissa hetu? Aha hi tappamanv ya padh namanv ya a anv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phus mi yath sam hite mi vihar mi. Imin maha eta j n mi: yath antav aya loko parivaumo"ti. Ida bhikkhave pahama h na ya [BJT Page 40] 53. Dutiye ca bhonto samaabr hma kim gamma kim rabbha ant nantik ant nanta lokassa pa Idhe bhikkhave ekacco samao v br hmao v tappamanv ya anuyogamanv ya manv ya tath rpa cetosam dhi phusati, yath sam hite citte anantasa nanto aya loko apariyanto. Ye te samaabr hma evam hasu: antav aya Ananto aya loko apariyanto. Ta kissa hetu? Aha hi tappamanv ya padh a appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phus mi har mi. Imin maha eta j n mi yath ananto aya loko apariyanto'ti. " Ida bhikkhave dutiya h na ya gamma ya gamma ya rabbha eke samaabr hma

ant nantik ant nant

appam damanv ya samm lokasmi viharati. S loko parivaumo'ti, namanv ya anuyogaman yath sam hite citte

rabbha eke samaabr hma ant nantik ant nanta

54. Tatiye ca bhonto samaabr hma kim gamma kim rabbha ant nantik ant nanta lokassa pa

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rpa [PTS Page 023] cetosam dhi phusati, yath sam hite citte u ho antasa lokasmi viharati tiriya anattasa . So evam ha: "antav ca aya loko ananto c samaabr hma evam hasu: 'antav aya loko parivaumo'ti, tesa mus . Ye'pi te samaabr hma o aya loko apariyanto'ti, tesampi mus . Antav ca aya loko ananto ca. Ta kissa hetu? Ah a hi tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath i phus mi yath sam hite citte uddhamadho antasa lokasmi vihar mi tiriya anantasa . I yath antav ca aya loko ananto" c ti. Ida bhikkhave tatiya h na ya gamma ya 55. Catutthe ca bhonto samaabr hma [BJT Page 42]

rabbha eke samaabr hma ant nantik ant nanta ant nanta lokassa pa

kim gamma kim rabbha ant nantik

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vmas nu a evam ha: "nev ya loko antav na pan nanto. Ye te samaabr hma evam hasu: 'antav aya i, tesa mus . Ye'pi te samaabr hma [PTS Page 024] evam hasu: 'ananto aya loko apariyant tesampi mus . Ye'pi te samaabr hma evam hasu: 'antav ca aya loko ananto c 'ti tesampi a loko antav na pan nanto"ti. Ida bhikkhave catuttha h na ya gamma ya rabbha eke samaabr hma ant nantik

ant nan

56. Imehi kho te bhikkhave samaabr hma ant nantik ant nanta lokassa pa penti cathi va keci bhikkhave sama v br hma v ant nantik ant nanta lokassa pa penti, sabbe te ime i, etesa v a atarena. Natthi ito bahiddh .

57. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag sampar y "ti. Ta ca tath gato paj n ti, tato ca uttaritara paj n ti. Ta ca paj nata na par sato cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava

a yath bhta viditv

anup d

vimutto bhikkhave tath gato.

58. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu ath gato saya abhi sacchikatv pavedeti, ye hi tath gatassa yath bhucca vaa samm vad [BJT Page 44]

59. Santi bhikkhave eke samaabr hma amar vikkhepik tattha tattha pa ha puha sam n v amar vikkhepa cathi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha amar vikkhe tattha pa ha puh sam n v c vikkhepa pajjanti amar vikkhepa cathi vatthhi?

60. Idha bhikkhave ekacco samao v br hmao v ida kusalanti yath bhta nappaj n ti. Ida yath bhta nappaj n ti. Tassa eva hoti: "aha kho ida kusalanti yath bhta nappaj n mi. I 5] akusalanti yath bhta nappaj n mi. Aha ceva kho pana ida kusalanti yath bhta nappaj n S Page 25] akusalanti yath bhta nappaj nanto, ida kusalanti v vy kareyya, ida akusalant areyya, tattha me assa chando v r go v doso v paigho v . Yattha me assa chando v r go v v paigho v . Ta mamassa mus . Ya mamassa mus , so mamassa vigh to. Yo mamassa vigh to, so ssa antar yo"ti. Iti so mus v dabhay mus v daparijegucch nevida kusalanti vy karoti. Na panida akusalanti ti. Tattha tattha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: "evampi me no. me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave pahama h na ya kkhepa pajjanti amar vikkhepa. gamma ya rabbha eke samaabr hma amar vikkhepik

tatt

61. Dutiye ca bhonto samaabr hma kim gamma kim rabbha amar vikkhepik kkhepa pajjanti amar vikkhepa?

tattha tattha pa ha

Idha bhikkhave ekacco samao v br hmao v ida kusalanti yath bhta nappaj n ti. Ida akus hta nappaj n ti. Tassa eva hoti: "aha kho ida kusalanti yath bhta nappaj n mi. Ida ak hta nappaj n mi. Aha ceva kho pana ida kusalanti yath bhta nappaj nanto, ida akusalanti ppaj nanto, ida kusalanti v vy kareyya, ida akusalanti v vy kareyya, tattha me assa cha r go v doso v paigho v . Yattha me assa chando v r go v doso v paigho v . Ta mamassa sa up d na, so mamassa vigh to. Yo mamassa vigh to, so mamassa antar yo"ti. [BJT Page 46]

[PTS Page 26] iti so up d nabhay up d naparijegucch nevida kusalanti vy karoti. Na panida alanti vy karoti. Tattha tattha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: " o. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave dutiya h na ya gamma ya ikkhepa pajjanti amar vikkhepa.

rabbha eke samaabr hma amar vikkhepik tatth

62. Tatiye ca bhonto samaabr hma kim gamma kim rabbha amar vikkhepik kkhepa pajjanti amar vikkhepa?

tattha tattha pa ha

Idha bhikkhave ekacco samao v br hmao v ida kusalanti yath bhta nappaj n ti. Ida akus hta nappaj n ti. Tassa eva hoti: "aha kho ida kusalanti yath bhta nappaj n mi. Ida ak hta nappaj n mi. Aha ceva kho pana ida kusalanti yath bhta nappaj nanto, ida akusalanti ppaj nanto, ida kusalanti v vy kareyya, ida akusalanti v vy kareyya, santi hi kho pana r hma pait nipu kataparappav d v lavedhirp vobhindant ma e caranti pa gatena di u jeyyu samanug heyyu samanubh seyyu, tes ha na samp yeyya. Yes ha na samp yeyya, so m o mamassa vigh to, so mamassa antar yo"ti.

Iti so anuyogabhay anuyogaparijegucch nevida kusalanti vy karoti. Na panida akusalanti vy karoti. Tattha tattha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: "evampi h 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

Ida bhikkhave tatiya h na ya gamma ya [PTS Page 27] rabbha eke samaabr hma attha pa ha puh sam n v c vikkhepa pajjanti amar vikkhepa. [BJT Page 48] 63. Catutthe ca bhonto samaabr hma kim gamma kim rabbha amar vikkhepik v c vikkhepa pajjanti amar vikkhepa?

amar vi

tattha tattha pa h

Idha bhikkhave ekacco samao v br hmao v mando hoti momuho. So mandatt momuhatt tattha t ttha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: "atthi paro loko'ti iti ce m , atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natth i paro loko'ti? Iti ce mapucchasi, natthi paro loko'ti iti ce me assa, natthi par o loko'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti c e ma pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. N 'ti'pi me no. No no'ti'pi me no. "Atthi satt opap tik ? Iti ce ma pucachasi, atthi sat t opap tik iti ce ma assa, atthi satt opap tik iti te na vy kareyya. Evampi me no. Tat me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi satt opap tik iti c e ma pucchasi, natthi satt opap tik iti ce me assa, natthi satth opap tik iti te na vy ya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca satt opap tik iti ce ma pucchasi, atthi ca natthi ca satt opa p tik iti ce me assa, atthi ca natthi ca satt opap tik iti te na vy kareyya. Evampi me n Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na n atthi satt opap tik ? Iti ce ma pucchasi, nevatthi na natthi satt opap tik iti ce me assa nevatthi na natthi satt opap tik iti ce na vy kareyya. Evampi me no. Tath 'ti'pi me no. h 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi satt opap tik it i ce ma pucchasi, nevatthi na natthi satt opap tik iti ce me assa, nevatthi na natthi satt opap tik iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no 'pi me no. No no'ti'pi me no. "Atthi sukaadukka na kamm na phala vip ko? Iti ce ma pucc atthi sukaadukka na kamm na phala vip ko iti ce me assa, atthi sukaadukka na kamm na te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaadukka na kamm na phala vip ko? Iti ce ma pucchasi, natthi o? na kamm na phala vip ko iti ce me assa, natthi sukaadukka na kamm na phala vip ko a. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me n o. "Atthi ca natthi ca sukaadukka na kamm na phala vip ko? Iti ce ma pucchasi, atthi ca hi ca sukaadukka na kamm na phala vip ko iti ce me assa, atthi ca natthi ca sukaadukka hala vip ko iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No i me no. No no'ti'pi me no. "Nevatthi na natthi sukaadukka na kamm na phala vip ko? Iti ma pucchasi, nevatthi na natthi sukaadukka na kamm na phala vip ko iti ce me assa, neva na natthi sukaadukka na kamm na phala vip ko iti te na vy kareyya. Evampi me no. Tath o. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Hoti tath gato parammara iti c e ma puci, hoti tath gato parammara iti ce me assa, hoti tath gato param iti te na vy ka ya. Evampi me no. Tath 'ti'pi me no. A ath 'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tath gato parammara ? Na hoti tath gato parammara iti ce ma pucchasi, na hoti tath g parammara iti ce me assa, na hoti tath gato parammara iti te na vy kareyya. Evampi me n . Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no no'ti'pi me no. Na hoti tath gato parammara ? Hoti ca na hoti ca tath gato parammara iti ce ma pucchasi, hoti ca a hoti ca tath gato parammara iti ce me assa, hoti ca na hoti ca tath gato parammara iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no no'ti'pi me no. Hoti ca na hoti ca tath gato parammara ? Neva hoti na na hoti tat h gato parammara iti ce ma pucchasi, iti ce me assa, neva hoti na na hoti tath gato par ammara iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'p e no. No no no'ti'pi me no. Neva hoti na na hoti tath gato parammara ti? Iti ve ma pu cchasi "neva hoti na na hoti tath gato parammara 'ti iti ce me assa, neva hoti na na hoti tath gato parammara 'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath me no. No'ti'pi me no. No no 'ti'pi me no"ti. Ida bhikkhave catuttha h na ya gamma ya rabbha eke samaabr hma amar vikkhepik

tat

kkhepa

pajjanti amar vikkhepa.

64. Imehi kho te bhikkhave samaabr hma amar vikkhepik [PTS Page 28] tattha tattha pa ha m n v c vikkhepa pajjanti amar vikkhepa cathi vatthhi. Ye hi keci bhikkhave sama v b ik tattha tattha pa ha puh sam n v c vikkhepa pajjanti, amar vikkhepa, sabbe te imeh , etesav a atarena. Natthi ito bahiddh . [BJT Page 50]

65. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nata na par m atocassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava aa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa h gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam

66. Santi bhikkhave eke samaabr hma adhiccasamuppannik adhiccasamuppanna att na ca loka ti dvhi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha adhiccasamuppannik adhic uppanna attana ca loka ca pa penti dvhi vatthhi?

Santi bhikkhave asa asatt n ma dev . Sa upp d ca pana te dev tamh k y cavanti. h na vijjati ya a ataro satto tamh k y cavitv itthatta gacchati. Itthatta gato sam no ag abbajati. Ag rasm anag riya pabbajito sam no tappamanv ya padh namanv ya anuyogamanv ya ap v ya samm manasik ramanv ya tath rpa cetosam dhi phusati, yath sam hite citte sa upp da PTS Page 029] para n nussarati. So evam ha: "adhiccasamuppanno att ca loko ca. Ta kissa hetu? Aha hi pubbe n hosi. So'mhi etarahi ahutv santatt ya1 pariato"ti. Ida bhikkhave pahama h na ya att na ca loka ca pa penti. 1. Sattatt ya, katthaci. [BJT Page 52] 67. Dutiye ca bhonto samaabr hma kim gamma kim rabbha adhiccasamuppannik att na ca loka ca pa penti? gamma ya rabbha eke samaabr hma adhiccasamuppannik

adhiccasamuppann

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vmas nu a evam ha: "adhiccasamuppanno att ca loko c "ti. Ida bhikkhave dutiya h na ya gamma ya a att na ca loka ca pa penti. 68. Imehi kho te bhikkhave samaabr hma pa penti dvhi vatthhi. rabbha eke samaabr hma adhiccasamuppannik

adhiccasamuppannik

adhiccasamuppanna att na ca lo

Ye hi keci bhikkhave sama v br ma v adhiccasamuppannik adhiccasamupanna att na ca lok sabbe te imeheva dvhi vatthhi, etesa va a atarena. Natthi ito bahiddh .

69. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nata na par m atocassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava aa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa h gato saya abhi sacchikatv [PTS Page 030] pavedeti, yehi tath gatassa yath bhucca va m n vadeyyu. 70. Imehi kho te bhikkhave samaabr hma pubbantakappik pubbant nudihino pubbanta

rabbh

vihit ni adhiputtipad ni abhivadanti ah rasahi vatthhi. Ye hi keci bhikkhave sama v br antakappik pubbant nudihino pubbanta rabbha anekavihit ni adhivuttipad ni abhivadanti, s e te imeheva ah rasahi vatthhi, etesa v a atarena. Natthi ito bahiddh .

71. Tayida bhikkhave tath gato paj n ti "ime dihih n eva gahit eva par mah evaga mpar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nata na par ma tocassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava c a yath bhta viditv anup d vimutto bhikkhave tath gato. [BJT Page 54]

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa h gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam

72. Santi bhikkhave eke samaabr hma aparantakappik aparant nudihino aparanta rabbha a it ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi. Te ca bhonto samaabr hma kim g bbha aparantakappik aparant nidihino aparanta rabbha anekavihit ni adhivuttipad ni abhiv nti catucatt rs ya vatthhi?

73. Santi bhikkhave eke samaabr hma uddham gh tanik [PTS Page 031] sa v d uddham gh ta hi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha uddham gh tanika sa iv d uddh i soasahi vatthhi?

Rp att hoti arogo parammara sa ti na pa penti. Arp att hoti arogo parammara sa oti arogo parammara sa ti na pa penti. Neva rp na rp att hoti arogo parammara s ti arogo parammara sa ti na pa penti. Anantav att hoti arogo parammara sa ti na v ca att hoti arogo parammara sa ti na pa penti. Nevantav 1 ca n nantav ca att hot a ti na pa penti. Ekattasa att hoti arogo parammara sa ti na pa penti. N nant ti. Parittasa att hoti arogo parammara sa ti na pa penti. Appam asa att hoti kantasukh att hoti arogo parammara sa ti na pa penti. Ekantadukkh att hoti arogo p ti. Sukhadukkh att hoti arogo parammara sa ti na pa penti. Adukkhamasukh att hoti ra sa ti na pa penti. 1. Nevantav ca. Katthaci [BJT Page 56] 74. Imehi kho te bhikkhave samaabr hma uddham gh tanik sa iv d iv d uddham gh tan uddham gh tan sa sa

i at

Ye hi keci bhikkhave sama v br hma v uddham gh tanik sa sahi vatthhi, etesa v a atarena. Natthi ito bahiddh .

i a

75. Tayida bhikkhave tath gato paj n ti "ime dihih n eva gahit eva par mah evaga mpar y "ti. Ta ca tath gato paj n ti tato ca uttaritara paj n ti. Ta ca paj nana na par mas o cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava ca ath bhta viditv anup d vimutto bhikkhave tath gato.

76. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu tath gato saya abhi sacchikatv [PTS Page 032] pavedeti, yehi tath gatassa yath bhucca v adam n vadeyyu. Dutiyabh av ra. 77. Santi bhikkhave eke samaabr hma uddham gh tanik asa bhonto samaabr hma kim gamma kim rabbha uddham gh tanik

v d uddham gh tan asa i att asa v d uddham gh tan asa i

78. 'Rp att hoti arogo parammara asa 'ti na pa penti. 'Arp att hoti arogo paramm a arp ca att hoti arogo parammara asa 'ti na pa penti. 'Neva rpi n rp att hoti a penti. 'Antav att hoti arogo parammara asa 'ti na pa penti. 'Anantav att hoti

a pa penti. 'Antav ca anantav ca att hoti arogo parammara ti arogo parammara asa 'ti na pa penti. [BJT Page 58]

asa 'ti na pa

penti. '

79. Imehi kho te bhikkhave samaabr hma uddham gh tanik asa v d uddham gh tan asa i hi keci bhikkhave sama v br hma v uddham gh tanik asa v d uddham gh tan asa i at vatthhi, etesa v a atarena. Natthi ito bahiddh .

80. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par m ato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava raa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa to saya abhi sacchikatv [PTS Page 033] pavedeti, yehi tath gatassa yath bhucca vaa s adeyyu.

81. Santi bhikkhave eke samaabr hma uddham gh tanik nevasa n sa v d uddham gh tan n e ca bhonto samaabr hma kim gamma kim rabbha uddham gh tanik nevasa n sa v d uddham hhi?

82. "Rpi att hoti arogo parammara nevasa n sa 'ti na pa penti. 'Arp att hoti a a penti. 'Rp ca arp ca att hoti arogo parammara nevasa n sa 'ti na pa penti. ra nevasa n sa 'ti na pa penti. 'Antav att hoti arogo parammara nevasa n sa parammara nevasa n sa 'ti na pa penti. 'Antav ca anantav ca att hoti arogo para 'Nevantav n nantav att hoti arogo parammara nevasa n sa "ti na pa penti.

83. Imehi kho te bhikkhave samaabr hma uddham gh tanik nevasa n sa v d uddham gh tan . Ye hi keci bhikkhave sama v br hma v uddham gh tanik nevasa n sa v d uddham gh heva ahahi vatthhi, etesa v a atarena. Natthi ito bahiddh .

84. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par m ato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava raa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm [BJT Page 60]

nipu pa vadam n v

85. [PTS Page 034] santi bhikkhave eke samaabr hma ucchedav d sato sattassa uccheda vin ibhava pa penti sattahi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha uccheda tassa uccheda vin sa vibhava pa penti sattahi vatthhi?

86. Idha bhikkhave ekacco samao v br hmao v evav d hoti evadihi: 'yato kho bho aya iko m t pettikasambhavo k yassa bhed ucchijjati vinassati na hoti parammara . Ett vat kho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vin sa vibhava pa pe

87. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi neso natthti vad mi. No ca kho aya att ett vat samm samucchinto hoti. Atthi kho bho a o att dibbo rp k m vacaro kab ho, ta tva na j n si na passasi. Tamaha j n mi pass mi. So kho bho att yato k yassa bhed ti vinassati na hoti parammara . Ett vat kho bho aya att samm samucchinto hot'ti. Itthe sato sattassa uccheda vin sa vibhava pa penti.

88. Tama o evamam ha: 'atthi kho bho eso att ya tva vadesi. Na so natthti vad mi. No ca bho aya att ett vat samm samucchinno hoti. Atthi kho bho a o att dibbo rp manomayo s ccag ahnindriyo. Ta tva na j n si na passasi. Tamaha j n mi pass mi. So kho bho att ya ed ucchijjati vinassati na hoti parammara . Ett vat kho bho aya att samm samucchinto ho

. Ittheke sato sattassa uccheda vin sa vibhava pa

penti.

89. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthiti vad mi. No ca kho bho aya att ett vat samm samucchinno hoti. Atthi kho bho a o att sabbaso rpasa na s asa na atthagam 2 n n ttasa na amanasik r ananto k soti k s na c yatanpago. Ta tva . Tamaha j n mi pass mi. So kho bho att yato k yassa bhed ucchijjati vinayassati na hoti p rammara . Ett vat kho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda v bhava pa penti. 1. Kabalk r h ra bhakkho, machasa 2. Atthagam , machasa. [BJT Page 62]

90. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vad mi. No ca kho o aya att ett vat samm samucchinno hoti. Atthi kho bho a o att sabbaso k s na c yatana ananta vi anti vi aa c yatanpago. Ta tva na j n si na passasi. Tamaha j n mi pass m sa bhed ucchijjati vinassati na hoti parammara . Ett vat kho bho aya att samm samucchin hot'ti. Ittheke sato sattassa uccheda vin sa vibhava pa penti.

91. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Na so natthti vad mi. No ca kh ho aya att ett vat samm samucchinno hoti. Atthi kho bho a att sabbaso vi a c yatan thi ki cti ki ca yatanpago ta tva na j n si na passasi. Tamha j n mi pass mi. So kho hed ucchijjati vinassati na hoti parammara . Ett vat kho bho aya att samm samucchinno h i. Ittheke sato sattassa uccheda vin sa viditv pa penti.

92. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vad mi. No ca kho o aya att ett vat samm samucchinno hoti. Atthi kho bho a o att sabbaso ki ca yatana antameta patametanti nevasa n sa yatanpago. Ta tva na j n si na passasi. Tamaha j att yato k yassa bhed ucchijjati vinassat na hoti parammara . Ett vat kho bho aya att ucchinno hot'ti. Ittheke sato sattassa uccheda vin sa vibhava pa penti.

93. Imehi kho te bhikkhave samaabr hma ucchedav d sato sattassa uccheda vin sa vibhava attahi vatthhi. Ye hi keci bhikkhave sama v [PTS Page 36] br hma v ucchedav d sato sa uccheda vin sa vibhava pa penti, sabbe te imeheva sattahi vatthhi, etesa v a atarena o bahiddh .

94. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par m ato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava raa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm

nipu pa vadam n v

95. Santi bhikkhave eke samaabr hma dihadhammanibb nav d sato sattassa paramadihadham ti pa cahi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha dihadhamma nibb nav d sa paramadihadhammanibb na pa penti pa cahi vatthhi? [BJT Page 64] Idha bhikkhave ekacco samao v br hmao v evav d hoti evadihi ' yato kho bho aya att samappito samagibhto paric reti, ett vat kho bho aya att paramadihammanibb na patto theke sato sattassa paramadihadhammanibb na pa penti.

97. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vad mi. No ca kho o aya att ett vat paramadihadhammanibb na patto hoti ta kissa hetu? K m hi bho anicc i madhamm tesa vipari ma ath bh v uppajjanti sokaparidevadukkhadomanassup y s yato [PT bho aya att vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja pt kha pahama jh na upasampajja viharati. Ett vat kho bho aya att paramadihadhammanibb

ti. Ittheke sato sattassa paramadihadhammanibb na pa

penti.

98. Tama o evam ha: ' atthi kho bho eso att ya tva vadesi. Neso natthiti vad mi. No ca kh bho aya att ett vat paramadihadhammanibb na patto hoti. Ta kissa hetu? Yadeva tattha kita vic rita eteneta o rika akkh yati. Yato kho bho aya att vitakkavic r na vpasam a cetaso ekodbh va avitakka avic ra sam dhija ptisukha dutiya jh na upasampajja vih bho aya att paramadihadhammanibb na patto hot'ti. Ittheke sato sattassa paramadihadh ibb na pa penti.

99. Tama o evam ha: 'atthi kho bho eso atat ya tva vadesi. Neso natthiti vad mi. No ca kh bho aya att ett vat paramadihadhammanibb na patto hoti. Ta kissa hetu? Yadeva tattha a cetaso ubbill vitatta eteneta o rika akkh yati. Yato kho bho aya att ptiy ca vir g viharati sato ca sampaj no sukha ca k yena paisavedeti, yanta ariy cikkhanti upekkhako im sukhavih rti ta tatiya jh na upasampajja viharati. Ett vat kho bho aya att paramad bb na patto hot'ti. Ittheke sato sattassa paramadihadhammanibb na pa penti. [BJT Page 66]

100. Tama o evam ha: 'atthi kho bho eso att , ya tva vadesi, neso natthiti vad mi. No ca k o bho aya att ett vat paramadihadhammanibb na patto hoti. Ta kissa hetu? Yadeva tattha amiti cetaso bhogo eteneta o rika akkh yati. Yato kho bho aya att sukhassa ca pah n du ca pah n pubbeva somanassadomanass na atthagam 1 adukkhamasukha [PTS Page 038] upekkh sat p risuddhi catuttha jh na upasampajja viharati, ett vat kho bho aya att paramadihadha atto hot'ti. Ittheke sato sattassa paramadihadhammanibb na pa penti.

101. Imehi kho te bhikkhave samaabr hma dihadhammanibb nav d sato sattassa paramadiha b na pa penti pa cahi vatthhi. Ye hi keci bhikkhave sama v br hma v dihadhammanib ramadihadhammanibb na pa penti, sabbe te imeheva pa cahi vatthhi, etesa v a atarena. ahiddh .

102. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah eva sampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par sato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnav araa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm

nipu pa vadam n v

103. Imehi kho te bhikkhave samaabr hma aparantakappik aparant nudihino aparanta rabb avihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi. Ye hi keci bhikkhave sama v a v aparantakappik aparant nudihino aparanta rabbha anekavihit ni adhivuttipad ni abh sabbe te imeheva catucatt rs ya vatthhi, etesa v a atarena. Natthi ito bahiddh .

104. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah eva sampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana [PTS Pa par masati. Apar masato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ass da ca dnava ca tissaraa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm

nipu pa vadam n v

105. Imehi kho te bhikkhave samaabr hma pubbantakappik ca aparantakappik ca pubbant para takappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni danti dv sahiy vatthhi. Ye hi keci bhikkhave sama v br hma v pubbantakappik ca apa pubbant parantakappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni a ipad ni abhivadanti, sabbe te imeheva dv sahiy vatthhi, etesa v a atarena. Natthi ito 1. Atthagam , kesuci potthakesu.

[BJT Page 68]

106. Tayida bhikkhave tath gato paj n ti: ime dihah n eva gat eva par mah evaga ar y 'ti. Ta ca tath gato paj n ti tato ca uttaritara paj n ti. Ta ca paj nana na par masat cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava ca n h bhta viditv anup d vimutto bhikkhave tath gato.

107. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pan atakk vacar nipu tath gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm va

108. Tatra bhikkhave ye te samaabr hma sassatav d sassata att na ca loka ca pa penti c 040] vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayita tah gat handitameva.

109. Tatra bhikkhave ye te samaabr hma ekaccasassatik ekaccaasassatik ekacca asassata a ca loka ca pa penti cathi, tadapi tesa bhavata samaabr hma na aj nata apassata ve itavipphanditameva.

110. Tatra bhikkhave ye te samaabuhma att nattik ant nanta lokassa pa penti cathi vat pi tesa bhavata samaabr hma na aj nata apassata vedayita tah gat na paritasitavipph

111. Tatra bhikkhave ye te samaabr hma amar vikkhepik tattha1 tattha pa ha puh sam n nti amar vikkhepa cathi vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata paritasitavipphanditameva. 1. Tatra tatra. Kesuci potthakesu Piava:70

112. Tatra bhikkhave ye te samaabr hma adhiccasamuppannik adhiccasamuppanna att na ca lo pa penti dvhi vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayi ipphanditameva.

113. Tatra bhikkhave ye te samaabr hma pubbantakappik pubbant nudihino pubbanta arabbh kavihit ni adhivuttipad ni abhivadanti ah rasahi vatthhi, tadapi tesa bhavata samaabr h apassata vedayita, tah gat na paritasitavipphanditameva.

114. Tatra bhikkhave ye te samaabr hma uddham gh tanik sa v d uddham gh tan sa i at adapi tesa bhavata samaabr hma na aj nata apassata vedayita, tah gat na paritasitav

115. Tatra bhikkhave ye te samaabr hma uddham gh tanik asa v d uddham gh tan asa i dapi tesa bhavata samaabr hma na aj nata apassata vedayita, tah gat na paritasitavi

116. [PTS Page 041] tatra bhikkhave ye te samaabr hma uddham gh tanik nevasa in sa v d a i att na pa penti ahahi vatthhi, tadapi tesa bhavana samaabr hma na aj nata a sitavipphanditameva.

117. Tatra bhikkhave ye te samaabr hma ucchedav d sato sattassa uccheda vin sa vibhava attahi vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayita, tah g pphandimeva.

118. Tatra bhikkhave ye te samaabr hma dihadhammanibb nav d sato sattassa paramadihad a pa penti pa cahi vatthhi, tadapi teda bhavata samaabr hma na aj nata apassata ve itavipphanditameva.

119. Tatra bhikkhave ye te samaabr hma aparantakappik aparant nudihino aparanta rabbh vihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi, tadapi tesa bhavata samaabr ta apassata vedayita, tah gat na paritasitavipphanditameva. [BJT Page 72]

120. Tatra bhikkhave ye te samaabr hma pubbantakappik ca aparantakappik ca pubbant paran akappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni anti dv sahiy vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayit pphanditameva. 121. Tatra bhikkhave ye te samaabr hma cathi vatthhi, tadapi phassapaccay . sassatav d [PTS Page 042] sassata att na ca loka

122. Tatra bhikkhave ye te samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata e ca asassata att na ca loka ca pa penti cathi vatthhi, tadapi phassapaccay . 123. Tatra bhikkhave ye te samaabr hma i phassapaccay . ant nantik ant nanta lokassa pa

penti cathi va sam n

124. Tatra bhikkhave ye te samaabr hma amar vikkhepik ti amar vikkhepa cathi vatthuhi, tadapi phassapaccay .

tattha tattha pa ha puh

125. Tatra bhikkhave ye te samaabr hma adhiccasamuppannik pa penti dvhi vatthhi, tadapi phassapaccay .

adhiccasamuppanna att na ca lo

126. Tatra bhikkhave ye te samaabr hma pubbantakappik pubbant nudihino pubbanta vihit ni adhivuttipad ni abhivadanti ah rasahi vatthhi, tadapi phassapaccay . 127. Tatra bhikkhave ye te samaabr hma adapi phassapaccay . 128. Tatra bhikkhave ye te samaabr hma dapi phassapaccay . [BJT Page 74] 129. Tatra bhikkhave ye te samaabr hma atthhi, tadapi phassapaccay . 130. Tatra bhikkhave ye te samaabr hma tahi vatthhi, tadapi phassapaccay . uddham gh tanik nevasa in sa uddham gh tanik uddham gh tanik sa v d asa v d uddham gh tan uddham gh tan sa asa

rabbh

i at i

iv d uddham gh tan

ucchev d sato sattassa uccheda vin sa vibhava p

131. Tatra bhikkhave ye te samaabr hma dihadhammanibb nav d a pa penti pa cahi vatthhi, tadapi phassapaccay .

sato sattassa paramadihad

132. Tatra bhikkhave ye te samaabr hma aparantakappik [PTS Page 043] aparant nudihino a anta rabbha anekavihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi, tadapi phas accay .

133. Tatra bhikkhave ye te samaabr hma pubbantakappik ca aparantakappik ca pubbant paran akappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni anti dv sahiy vatthhi, tadapi phassapaccay . 134. Tatra bhikkhave ye te samaabr hma sassatav d sassata att na ca loka ca pa e vata a atra phass paisavedissantti neta h na vijjati.

penti c

135. Tatra bhikkhave ye te samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata e ca asassata att na ca loka ca pa penti cathi vatthhi, te vata a atra phass paisaved ati. 136. Tatra bhikkhave ye te samaabr hma att nantik ant nanta lokassa pa ta a atra phass paisavedissantti neta h na vijjati. 137. Tatra bhikkhave ye te samaabr hma amar vikkhepik

penti cathi va sam n

tattha tattha pa ha puh

ti amar vikkhepa cathi vatthhi, te vata a [BJT Page 76]

atra phass

paisavedissantti neta h na vi

138. Tatra bhikkhave ye te samaabr hma adhiccasamuppannik adhiccasamuppanna att na ca lo pa penti dvhi vatthhi, te vata a atra phass paisavedissantti neta h na vijjati.

139. Tatra bhikkhave ye te samaabr hma pubbantakappik pubbant nudihino pubbanta rabbh vihit ni adhivuttipad ni abhivadanti ah rasahi vatthhi, te vata a atra phass paisavedi ta h na vijjati.

140. Tatra bhikkhave ye te samaabr hma uddham gh tanik [PTS Page 044] sa v d uddham gh oasahi vatthhi, te vata a atra phass paisavedissantti neta h na vijjati. 141. Tatra bhikkhave ye te samaabr hma uddham gh tanik asa vata a atra phass paisavedissantti neta h na vijjati. v d uddham gh tan asa i

142. Tatra bhikkhave ye te samaabr hma uddham gh tanik nevasa n sa hhi, te vata a atra phass paisavedissantti neta h na vijjati.

v d uddham gh tan

143. Tatra bhikkhave ye te samaabr hma ucchedav d sato sattassa uccheda vin sa vibhava attahi vatthhi, te vata a atra phass paisavedissantti neta h na vijjati.

144. Tatra bhikkhave ye te samaabr hma dihadhammanibb nav d sato sattassa paramadihad a pa penti pa cahi vatthhi, te vata a atra phass paisavedissantti neta h na vijja

145. Tatra bhikkhave ye te samaabr hma aparantakappik aparant nudihino aparanta rabbh vihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi, te vata a atra phass paisa i neta h na vijjati.

146. Tatra bhikkhave ye te samaabr hma pubbantakappik ca aparantakappik ca pubbant paran akappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni anti dv sahiy vatthhi, te vata a atra phass paisavedissantti neta h na vijjati. [BJT Page 78]

147. Tatra bhikkhave ye te samaabr hma sassatav d sassata att na ca loka ca pa penti c ye'pi te samaabr hma ekaccasassatik ekaccaasassatik , ye'pi te samaabr hma att nantik samaabr hma amar vikkhepik , ye'pi te [PTS Page 045] samaabr hma adhiccasamuppannik , samaabr hma pubbantakappik , ye'pi te samaabr hma uddham gh tanik sa v d , ye'pi te e'pi te samaabr hma uddham gh tanik nevasa n sa v d , ye'pi te samaabr hma uccheda ibb nav d , ye'pi te samaabr hma aparantakappik , ye'pi te samaabr hma pubbantakappik ppik ca pubbant parantakappik ca, pubbant parant nudihino pubbant paranta rabbha anekav dhivuttipad ni abhivadanti dv sahiy vatthhi, sabbe te chahi phass yatanehi phussa phussa aisavedenti. Tesa vedan paccay tah , tah paccay up d na, up d napaccay bhavo, bhavap r maraa sokaparidevadukkhadomanassup y s sambhavanti. Yato kho bhikkhave bhikkhu channa p ass yatan na samudaya ca atthagama ca ass da ca dnava ca nissaraa ca yath bhta paj heva uttaritara paj n ti.

148. Ye hi keci bhikkhave sama v br hma v pubbantakappik v aparantakappik v pubbant ik v pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni abhiv abbe te imeheva dv sahiy vatthhi antoj lkat ettha sit 'va ummujjam n ummujjanti, (nimu ujjanti. ] Ettha pariy pann antoj lkat 'va ummujjam n ummujjanti, (nimujjam n nimujjanti. eyyath pi bhikkhave dakkho kevao v kevaantev s v sukhumacchikena j lena paritta udaka reyya, tassa evamassa: "ye kho keci imasmi udakadahe o rik p , sabbe te antoj lkat ett a ummujjam n ummujjanti, (nimujjam n nimujjanti). Ettha pariy pann [PTS Page 046] antoj l 'va ummujjam n ummujjanti, (nimujjam n nimujjant"ti)* evameva kho bhikkhave ye hi keci sama v br hma v pubbantakappik v aparantakappik v pubbant parantakappik v pubbant ant paranta rabbha anekavihit ni adhivuttipad ni abhivadanti, sabbe te imeheva dv sahiy i antoj lkat ettha sit 'va ummujjam n ummujjanti, (nimmujjam n nimujjanti. ]* Ettha pariy

antoj lkat 'va ummujjam n ummujjanti, (nimujjam n *()Cihantarita pad ni potthakesu na dissanti. [BJT Page 80]

nimujjanti. ]*

149. Ucchinnabhavatettiko bhikkhave tath gatassa k yo tihati. Y vassa k yo hassati, t va n kkhinti devamanuss . K yassa bhed uddha jvitapariy d n na na dakkhinti devamanuss .

Seyyath pi bhikkhave ambapiiy vaacchinn ya y ni k nici amb ni vaapaibaddh ni, sabb ni vanti, evameva kho bhikkhave ucchinnabhavanettiko tath gatassak yo tihati. Y vassa k yo ha sati, t va na dakkhinti devamanuss . K yassa bhed uddha jvitapariy d n na na dakkhinti s 'ti. 150. Eva vutte yasm nando bhagavanta etadavoca: 'acchariya bhante, abbhuta bhante, ko a bhante dhammapariy yo?'Ti.

"Tasm tiha tva nanda ima dhammapariy ya atthaj lanti'pi na dh rehi. Dhammaj lanti'pi na rahmaj lanti'pi na dh rehi. Dihij lanti'pi na dh rehi. Anuttaro sag mavijayo'ti'pi na d Idamavoca bhagav . Attaman te bhikkh bhagavato bh sita abhinandunti. Imasmi ca pana veyy karaasmi bha Brahmaj lasutta nihita pahama. [BJT Page 82] 2 [PTS Page 047] s ma aphalasutta am ne dasasahass lokadh tu akampitth ti.

1. Eva me suta. Eka samaya bhagav r jagahe viharati jvakassa kom rabhaccassa ambavane m t bhikkhusaghena saddhi ahateasehi bhikkhusatehi. Tena kho pana samayena r j m gadho a tu vedehiputto tadahuposathe paarase komudiy c tum siniy pu ya puam ya rattiy r j ma p s davaragato nisinno hoti. Atha kho r j m gadho aj sattu vedehiputto tadahuposathe ud na si:

"Ramay vata bho dosin ratti, abhirp vata bho dosit ratti, dassany vata bho dosin ra k vata bho dosin ratti, lakkha vata bho dosin ratti. Kannu khvajja samaa v br hmaa y ma yanno payirup sato citta pasdeyy !"Ti

2. Eva vutte a ataro r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya d sagh ceva ga ca ga cariyo ca to yasass titthakaro1 s dhusammato bahujanassa ratta addhagato vayo anuppatto. Ta devo praa kassapa payirup satu. Appevan ma devassa praa payirup sato citta pasdeyy 'ti. Eva vutte r j m gadho aj tasattu vedehiputto tuh ahosi.

3. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva ] makkhal gos lo sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bah a cirapabbajito addhagato vayoanuppatto. Ta devo makkhali gos la payirup satu. Appevan vassa makkhali gos la payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasattu 1. Titthakaro, bahusu. [BJT Page 84]

4. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva balo sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bahujanassa ratt ito addhagato vayoanuppatto. Ta devo ajita kesakambala payirup satu. Appevan ma devassa

ajita kesakambala payirup sato citta pasdeyyo'ti. Eva vutte r j

m gadho aj tasattu tu

5. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva no1 sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bahujanassa ratta to addhagato vayoanuppatto. Ta devo pakudha kacc yana payirup satu. Appevan ma devassa pa kudha kacc yana payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasattu tuh

6. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bahujanassa ratta addhagato vayoanuppatto. Ta devo sa jaya beahaputta payirup satu. Appevan ma devassa sa putta payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasattu tuh ahosi.

7. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva ] nigaho n taputto sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato ta cirapabbajito addhagato vayoanuppatto. Ta devo nigaha n taputta payirup satu. Appe vassa nigaha n taputta payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasat

8. Tena kho pana samayena jvako kom rabhacco ra o m gadhassa aj tasattussa vedehiputtassa avidre tuhbhto nisinno hoti. Atha kho r j m gadho aj tasattu vedehiputto jvaka komarab adavoca: 'tva pana samma jvaka ki tuh?'Ti. 1. Kacc no, katthaci. [BJT Page 86]

"Aya deva bhagav araha samm sambuddho amh ka ambavane viharati mahat bhikkhusaghena sad ahateasehi bhikkhusatehi. Ta kho pana bhagavanta gotama eva kaly o kittisaddo abbhugg 'iti pi so bhagav araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisa dhammas rath satth devamanuss na buddho bhagav 'ti. Ta devo bhagavanta payirup satu. App devassa bhagavanta payirup sato citta pasdeyy "ti. "Tena hi samma jvaka hatthiy n ni kapp peh"ti.

9. 'Eva dev 'ti kho jvako kom rabhacco ra o m gadhassa aj tasattussa vedehiputtassa paiss a camatt ni hatthinik sat ni2 kapp petv ra o va rohaiya n ga, ra o m gadhassa aj tasat paivedesi: 'kappit ni kho te deva hatthiy n ni yassa'd ni k la ma as'ti.

Atha kho r j m gadho aj tasattu vedehiputto pa casu hatthinik satesu paccek itthiyo ropetv ya n ga abhiruhitv ukk su dh riy m n su r jagahamh niyy si mahacca r j nubh vena. Yena j sa ambavana tena p y si.

10. Atha kho ra o m gadhassa aj tasattussa vedehiputtassa avidre ambavanassa ahudeva bha ya ahu chambhitatta ahu lomahaso. Atha kho r j m gadho [PTS Page 050] aj tasattu vedehipu to bhto saviggo lomahahaj to jvaka kom rabhacca etadavoca: 'kacci ma samma jvaka na cci ma samma jvaka na palambhesi? Kacci ma samma jvaka na paccatthik na desi? Katha hi a t vamahato bhikkhusaghassa ahateas na bhikkhusat na neva khipitasaddo bhavissati na u saddo na nigghoso?'Ti.

"M bh yi mah r ja3 na ta deva va cemi. Na ta deva palambhemi. Na ta deva paccatthik na d hikkama mah r ja, abhikkama mah r ja. Ete maalam e4 dp jh yant"ti. 1. 2. 3. 4. Paissuitv , machasa. Hatthik , s. Hatthiniy , katthaci. M h yi mah r ja m bh yi mah r ja, sitri. Maalas e, machasa.

[BJT Page 88]

11. Atha kho r j m gadho aj tasattu vedehiputto y vatik n gassa bhmi n gena gantv n g pa ttiko'va yena maalam assa dv ra tenupasakami. Upasakamitv jvaka kom rabhacca etadav

samma jvaka bhagav ?Ti.

"Eso mah r ja bhagav . Eso mah r ja bhagav majjhima thambha niss ya puratth bhimukho nisin kkhato bhikkhusaghass "ti.

12. Atha kho r j m gadho aj tasattu vedehiputto yena bhagav tenupasakami. Upasakamitv ek nta ah si. Ekamanta dhito kho r j m gadho aj tasattu vedehiputto tuhbhta tuhbhuta ketv rahadamiva vippasanna, ud na ud nesi: 'imin me upasamena ud yibhaddo1 kum ro samann hotu yenetarahi upasamena bhikkhusagho samann gato'ti. "gam kho tva mah r ja yath pema"ti?

"Piyo me bhante ud yibhaddo1 kum ro. Imin me bhante upasamena ud yibhaddo1 kum ro samann ga to hotu yenetarahi upasamena bhikkhusagho samann gato"ti.

13. Atha kho r j m gadho aj tasattu vedehiputto bhagavanta abhiv detv bhikkhusaghassa a j a metv [PTS Page 051] ekamanta nisdi. Ekamanta nisinno kho r j m gadho aj tasattu vedeh bhagavanta etadavoca: "puccheyy maha bhante bhagavanta ki cideva desa, sace me bhagav ok karoti pa hassa veyy kara y "ti. "Puccha mah r ja yad kakhas"ti.

14. "Yath nu kho im ni bhante puthusipp yatan ni seyyathda2: hatth roh ass roh rathik d celak calak piad yak 4 ugg r japutt pakkhandino mah n g sr cammayodhino d sakaputt 5 ajak pesak r naak r 10 kumbhak r gaak muddik , y ni v pana ni'pi evagatik ni11 puth mme sandihika sippaphala upajvanti. Te tena att na sukhenti pnenti. 12 M t pitaro sukh nti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu13 uddhaggi akkhia patih penti14 sovaggika sukhavip ka saggasavattanika. Sakk nu kho bhante evam a dhamme sandihika s ma aphala pa petunti". 16 1. Udayabhaddo, kesuvi. 2. Seyyathida, machasa. 3. Dhanugg h , sitri. 4. Dosik , sitira. D saka [PTS.] 5. D sika, machasa. 6. l rik , sitira. 7. Nah paka, machasa. Nah pik , sy . 8. Sr , machasa. 9. M la, machasa. 10. N la, sy . 11. Gat ni, s. [I.] 12. Pinenti, machasa. Penti, sy (sabbattha) 13. Samaabr hmaesu, s. [I.] Stira. 14. Patiha, s. [I] 15. Evameva, (katthaci. ] 16. Pa penti, s. [I.] [BJT Page 90] 15. "Abhij n si no tva mah r ja ima pa ha a e samaabr hmae pucchit "ti. "Abhij n maha bhante ima pa ha a e samaabr hmae pucchit "ti.

"Yath katha pana te mah r ja by karisu, sace te agaru bh sass"ti. "Na kho me bhante garu yatthassa bhagav "tena hi mah r ja bh sass"ti. v nisinno bhagavantarpo v "ti. [PTS Page 052]

16. "Ekamid ha bhante samaya yena prao kassapo tenupasakami. Upasakamitv praena kas ddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekamanta nisinn

sapa etavoca: yath nu kho im ni bho kassapa puthusipp yatan ni seyyathda hatth roh ass dhanuggah celak calak piad yak ugg r japutt pakkhandino mah n g sr cammayodhino d sd m l k r rajak pesak r naak r kumbhak r gaak muddik , y ni v pana ni'pi evaga me sandihika sippaphala upajvanti. Te tena att na sukhenti pnenti. M t pitaro sukhenti Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu uddhaggika da atih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kho kassapa evameva dihev sandihika s ma aphala pa petunti".

17. Eva vutte bhante prao kassapo ma etadavoca: karoto kho mah r ja k rayato chindato che ayato pacato p cayato socayato soc payato kilamayato1 kilam payato phandayato phand paya to p amatip tayato adinna diyato sandhi chindato nillopa harato ek g rika karoto paripa to parad ra gacchato mus bhaato karoto na karyati p pa. Khurapariyantena ce'pi cakkena y imiss pahaviy 2 p e ekamasakhala ekamasapu ja kareyya, natthi tato nid na p pa, nat akkhia ce'pi gag ya3 tra gaccheyya hananto gh tento chindanto ched pento pacanto p cento, hi tato nid na p pa, natthi p passa gamo. Uttara ce'pi gag ya3 tra gaccheyya dadanto d to yaj pento, natthi tato nid na pu a, natthi pu assa gamo. [PTS Page 053] d nena damena a saccavajjena natthi pu a natthi pu assa gamo'ti. 1. Kilamato, kesuci. 2. Karato phandato, [PTS.] 3. Gag tra, [PTS.] [BJT Page 92] Ittha kho me bhante prao1 kassapo sandihika s ma

aphala puho sam no akiriya by k s

Seyyath pi bhante amba v puho labuja by kareyya2 labuja v puho amba by kareyya2, ev bhante prao1 kassapo sandihika s ma aphala puho sam no akiriya by k si. 2

Tassa mayha etadahosi: 'katha hi n ma m diso samaa v br hmaa v vijite vasanta apas d So kho aha bhante praassa kassapassa bh sita neva abhinandi nappaikkosi. 3 Anabhinandi ppaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto4 anikujjanto5 kk mi. 6

18. Ekamid ha bhante samaya yena makkhal gos lo tenupasakami. Upasakamitv makkhalin g saddhi sammodi. Sammodanya katha s r iya8 vtis retv ekamanta nisdi. Ekamanta nis makkhali gos la9 etadavoca:10 'yath nu kho im ni bho gos la puthusipp yatan ni seyyathda h ass roh rathik dhanuggah celak calak piad yak ugg r japutt pakkhandino mah n g t rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r gaak muddik , te diheva dhamme sandihika sippaphala upajvanti. Te tena att na sukhenti pnenti. M t henti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu1 haggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kho bha diheva dhamme sandihika s ma aphala pa petunti".

19. Eva vutte bhante makkhali gos lo ma etadavoca: 'natthi mah r ja hetu natthi paccayo satt na sakiles ya. Ahetu appaccay satt sakilissanti. Natthi hetu natthi paccayo satt na uddhiy . Ahetu appaccay satt visujjhanti. Natthi attak re natthi parak re natthi purisak r e natthi bala natthi viriya natthi purisath mo natthi purisaparakkamo. Sabbe satt sab be p sabbe bht sabbe jv avas abal aviriy niyatisagatibh vapariat chassev bhij ti denti. Cuddasa [PTS Page 054] kho panim ni yonippamukhasatasahass ni sahi ca sat ni cha ca sat ni , pa ca ca kammuno sat ni, pa ca ca kamm ni, ti ca kamm ni, kamme ca ahakamme ca. 1. 2. 3. 4. 5. 6. Pur o, machasa. Vy , [PTS.] Napaikkosi, [PTS.] Anugahanto, [PTS.] Anikkujjanto, machasa. Sy . Pakk mi, machasa.

7. Makkhaligos lena, [PTS.] 8. S raya, machasa 9. Makkhaligos la, [PTS.] 10. Etadavoca, [PTS] 11. Pa penti [PTS.] [BJT Page 94]

Dvahi paipad , dvahantarakappo, chaabhij tiyo, aha purisabhmiyo, eknapa sa jvak sate, eknapa sa n g v sasate, vse indriyasate, tisa nirayasate, chattisa rajodh tuyo, s satta asa gabbh , satta nigahigabbh , satta dev , satta m nus , satta pes c , satta sar atta pavuasat ni, satta pap t , satta pap tasat ni, satta supin , satta supinasat ni, c s o satasahass ni y ni b le ca paite ca sandh vitv sasaritv dukkhassanta karissanti.

Tattha natthi imin ha slena v vatena v tapena v brahmacariyena v aparipakka v kamma s mti paripakka v kamma phussa phussa byant kariss mti heva natthi. Doamite sukhadukk yantakate. Sas re natthi h yanavahane, natthi ukkas vakase. Seyyath pi n ma suttague kh ehiyam nameva paeti, evameva b le ca paite ca sandh vitv sasaritv dukkhassanta kariss

Ittha kho me bhante makkhal gos lo sandihika s ma aphala puho sam no sas rasuddhi e amba v puho labuja by kareyya, labuja v puho amba by kareyya, evameva kho me bhan os lo sandihika s ma aphala puho sam no sas rasuddhi by k si. Tassa mayha bhante et iso samaa v br hmaa v vijite vasanta apas detabba ma eyy ti. So kho aha bhante makk ge 055] gos lassa bh sita neva abhinandi nappaikkosi. Anabhinanditv appaikkositv anatt anattamanav ca anicch retv tameva v ca anuggahanto anikujjanto uh y san pakk mi.

20. Ekamid ha bhante samaya yena ajito kesakambalo1 tenupasakami. Upasakamitv ajitena k sakambalena2 saddhi sammodi. Sammodanya katha s r ya3 vtis retv ekamanta nisdi. aha bhante ajita kesakambala4 etadavoca:5 'yath nu kho im ni bho ajita puthusipp yatan seyyathda hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt p odhino d sakaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r thusipp yatan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na suk ti. M t pitaro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Sa u br hmaesu uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. ante evameva diheva dhamme sandihika s ma aphala pa petunti?"8. 1. 2. 3. 4. 5. 6. 7. 8. Kesakambal, katthaci. Kesakambalin , katthaci S raya. Machasa. Kesakambali, katthaci Etadavoca, katthaci. Seyyathida, machasa. Kho ajito, katthaci Pa penti, machasa.

[BJT Page 96]

Eva vutte bhante ajito kesakambalo1 ma etadavoca: "natthi mah r ja dinna. Natthi yiha. thi huta. Natthi sukaadukka na kamm na phala vip ko. Natthi aya loko. Natthi paro2 lok hi m t . Natthi pit . Natthi satt opap tik . Natthi loke samaabr hma sammaggat 3 samm pa loka para ca loka saya abhi sacchikatv pavedenti. C tummah bhutiko aya puriso yad k v pahavik ya anupeti anupagacchati. po pok ya anupeti anupagacchati. Tejo tejok ya anu upagacchati. V yo v yok ya anupeti anupagacchati, k sa induy ni sakamanti. sandipa cam gacchanti. Y va ahan pad ni pa yanti. K potak ni ahni bhavanti. Bhasmant hutiyo. Da esa tuccha mus vil po ye keci atthikav da vadanti. B le ca paite ca k yassa bhed ucchi nassanti na honti parammara "ti.

Ittha kho me bhante ajito kesakambalo sandihika s ma aphala puho sam no uccheda by k hante amba v puho labuja [PTS Page 056] by kareyya, labuja v puho amba by kareyya, bhante ajito kesakambalo sandihika s ma aphala puho sam no uccheda by k si.

Tassa mayha bhante etadahosi: 'katha hi n ma m diso samaa v br hmaa v vijite vasanta ma eyy 'ti so kho aha bhante ajitassa kesakambalassa bh sita neva abhinandi nappaikkosi bhinanditv appaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto anto uh y san pakk mi. 1. Kesakambali, [PTS.] 2. Paraloko, katthaci. 3. Samaggat , samaggagat , machasa. [BJT Page 98]

21. Ekamid ha bhante samaya yena pakudho kacc yato tenupasakami. Upasakamitv pakudhena c yanena saddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekama nte pakudha kacc yana etadavoca: yath nu kho im ni bho kacc yana puthusipp yatan ni, seyy hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt pakkhandino m akaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r gaak mu tan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na sukhenti pne ro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hm uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kho ameva diheva dhamme sandihika s ma aphala pa petu?Nti.

Eva vutte bhante pakudho kacc yano ma etadavoca: "sattime mah r ja k y aka akaavidh an m t va jh kuah esikah yihit . Te na i janti, na vipariamanti, na a ama a vy b d adukkh ya v katame satta? Pahavik yo pok yo tejok yo v yok yo sukhe dukkhe jve sattame. I a k y aka akaavidh animmit animm t va jh kuah esikah yihit . Te na i janti, n a assa sukh ya v dukkh ya v sukhadukkh ya v . Tattha natthi hant v gh tet v sot v s a satthena ssa chindati, na koci ka ci jvit coropeti. Sattanta yeva k y namantarena satt ivaramanupatat"ti.

[PTS Page 057] ittha kho me bhante pakudho kacc yano sandihika s ma aphala puho sam n eyyath pi bhante amba v puho labuja by kareyya, labuja v puho amba by kareyya, evam ante pakudho kacc yano sandihika s ma aphala puho sam no a ena a a by k si.

Tassa mayha bhante etadahosi: katha hi n ma m diso samaa v br hmaa v vijite vasanta a eyy ?Ti. So kho aha bhante pakudhassa kacc yanassa bh sita neva abhinandi. Nappaikkosi hinanditv appaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto a anto uh y san pakk mi.

22. Ekamid ha bhante samaya yena nigaho n taputto tenupasakami. Upasakamitv nigahen saddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekamanta nis gaha n taputta etadavoca: [BJT Page 100]

"Yath nu kho im ni bho aggivessana puthusipp yatan ni, seyyathda: hatth roh ass roh rath ggah celak calak piad yak ugg r japutt pakkhandino mah n g sr cammayodhino d sakap ak pesak r naak r kumbhak r gaak muddik , y ni v pana ni'pi evagatik ni puthusipp ndihika sippaphala upajvanti. Te tena att na sukhenti pnenti. M t pitaro sukhenti pne ad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu uddhaggika dakkhi i sovaggika sukhavip ka saggasavattanika. Sakk nu kho bho aggivessana evameva diheva d me sandihika s ma aphala pa petu"?Nti

Ena vutte bhante nigaho n taputto ma etadavoca: "idha mah r ja nigaho c tuy masavarasa atha ca mah r ja nigaho c tuy masavarasavuto hoti? Idha mah r ja nigaho sabbav riv rito yuto ca. Sabbav ridhuto ca, sabbav riphuo 1ca. Eva kho mah r ja nigaho c tuy masavarasa Yato kho mah r ja nigaho eva c tuy masavarasavuto hoti, aya vuccati mah r ja nigaho g to ca hitatto c "ti. [PTS Page 058] ittha kho me bhante nigaho n taputto sandihika s ma aphala puho sam

. Seyyath pi bhante amba v puho labuja by kareyya, labuja v puho amba by kareyya, e ante nigaho n taputto sandihika s ma aphala puho sam no c tuy masavara by k si.

Tassa mayha bhante etadahosi: katha hi n ma m diso samaa v br hmaa v vijite vasanta a eyy ?'Ti. So kho aha bhante nigahassa n taputtassa bh sita neva abhinandi. Napapikko nanditv appaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto ani to uh y san pakk mi.

23. Ekamid ha bhante samaya yena sa jayo belahiputto2 tenupasakami. Upasakamitv sa ja puttena saddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekaman ante sa jaya belahiputta etadavoca: "yath nu kho im ni bho sa jaya puthusipp yatan ni, a hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt pakkhandin d sakaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r gaak atan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na sukhenti pn aro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br h u uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kh meva diheva dhamme sandihika s ma aphala pa petu"?Nti 1. Phuho, [PTS.] Phuo (jenam gadh). 2. Belahaputto, katthaci. [BJT Page 102]

Eva vutte bhante sa jayo bellahiputto ma etadavoca: 'atthi paro loko?'Ti iti ce ma pucc hasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi m e no. 'Natthi paro loko?'Ti iti ce ma pucchasi, 'natthi paro loko'ti iti ce me as sa, 'natthi paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath ' i'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?' Ti iti ce ma pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 't 'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'T i iti ce ma pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi satt opap tik ?'Ti iti ce ma puc chasi, 'atthi satt opap tik 'ti iti ce me assa, 'atthi satt opap tik 'ti iti te na by kare Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca satt opap tik ?'Ti iti ce ma pucchasi, 'atthi ca natthi ca satt opap tik 'ti iti ce me assa, 'atthi ca natthi ca satt opap tik 'ti iti te na by karey Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi m e no. 'Nevatthi na natthi satt opap tik ?'Ti iti ce ma pucchasi, 'nevatthi na natthi s att opap tik 'ti iti ce me assa, 'nevatthi na natthi satt opap tik 'ti iti te na by kareyy vanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaadukka na kamm na phala vip ko?'Ti iti ce ma pucchasi, 'atthi sukaaduk phala vip ko'ti iti ce me assa, 'atthi sukaadukka na kamm na phala vip ko'ti iti te na Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaadukka na kamm na phala vip ko?'Ti iti ce ma pucchasi, 'natthi suka amm na phala vip ko'ti iti ce me assa, 'natthi sukaadukka na kamm na phala vip ko'ti i reyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 't i'pi me no. 'Atthi ca natthi ca sukaadukka na kamm na phala vip ko?'Ti iti ce ma puccha atthi ca natthi ca sukaadukka na kamm na phala vip ko'ti iti ce me assa, 'atthi ca natth a sukaadukka na kamm na phala vip ko'ti iti te na by kareyya. Evanti'pi me no. Tath 't A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaaduk ka na kamm na phala vip ko?'Ti iti ce ma pucchasi, 'nevatthi na natthi sukaadukka na ip ko'ti iti ce me assa, 'nevatthi na natthi sukaadukka na kamm na phala vip ko'ti iti t y kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tath gato [PTS Page 059] parammara ?'Ti iti ce ma pucchasi, 'hoti tath gato parammara 'ti iti ce me assa, 'hoti tath gato paramara 'ti iti te na by kareyya nti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me n o. ' Na hoti tath gato parammara ?'Ti iti ce ma pucchasi, 'na hoti tath gato parammara 'ti

iti ce me assa, 'na hoti tath gato paramara 'ti iti te na by kareyya. Evanti'pi me no. Ta th 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti ca na h oti ca tath gato parammara ?'Ti iti ce ma pucchasi, 'hoti ca na hoti ca tath gato paramm ara 'ti iti ce me assa, 'hoti ca na hoti ca tath gato parammara 'ti iti te na by kareyya. anti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Neva hoti na na hoti tath gato parammara ?'Ti iti ce ma pucchasi, 'neva hoti na n a hoti tath gato parammara 'ti iti ce me assa, 'neva hoti na na hoti tath gato par mmara 't iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi m no. No no 'ti'pi me no.

Ittha kho me bhante sa jayo belahiputto sandihika s ma aphala puho sam no vikkhepa ante amba v puho labuja by kareyya, labuja v puho amba by kareyya, evameva kho bhan lahiputto sandihika s ma aphala puho sam no vikkhepa by k si.

Tassa mayha bhante etadahosi: aya ca imesa samaabr hma na sabbab lo sabbamho. Katha h a s ma aphala puho sam no vikkhepa by karissati?Ti. Tassa mayha bhante etadahosi: kath so samaa v br hmaa v vijite vasanta apas detabba ma eyy ?Ti. So kho aha bhante sa j sa bh sita neva abhinandi. Nappaikkosi. Anabhinanditv appaikkositv anattamano anattama a anicch retv tameva v ca anuggahanto anikkujjanto uh y san pakk mi. [BJT Page 104]

24. So 'ha bhante bhagavantampi pucch mi: yath nu kho im ni bhante puthusipp yatan ni, sey yathida: hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt pak odhino d sakaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r thusipp yatan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na suk ti. M t pitaro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Sa u br hmaesu uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. age 060] kho me bhante evameva diheva dhamme sandihika s ma aphala pa petu"?Nti "Sakk mah r ja ". Tena hi mah r ja ta evettha paipucchiss mi. Yath te khameyya, tath

na

25. "Ta kimma asi, mah r ja, idha te assa puriso d so kammakaro pubbuh y pacch nip t ki av d mukhullokako. Tassa evamassa: 'acchariya vata bho, abbhuta vata bho, pu na gati pu . Aya hi r j m gadho aj tasattu vedehiputto manusso. Ahampi manusso. Aya hi r j m gadho a tu vedehiputto pa cahi k maguehi samappito samagbhto pariv reti devo ma e. Ahampanambhi' o kammakaro pubbuh y pacch nip t kik rapaiss v man pac r piyav d mukhullokako. So va esamassu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajeyya'nti.

So aparena samayena kesamassu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabb a pabbajito sam no k yena savuto vihareyya, v c ya savuto vihareyya, manas savuto vihare gh sacch danaparamat ya santuho abhirato paviveke.

Ta ce te puris evam roceyyu: 'yagghe deva j neyy si, yo te puriso d so kammakaro pubbuh y kik rapaiss v man pac r piyav d mukhullokako, so deva kesamassu oh retv k s y ni vatth ya pabbajito. So eva pabbajito sam no k yena savuto viharati, v c ya savuto viharati, man avuto viharati, gh sacch danaparamat ya sanatuho abhirato paviveke'ti. Api nu tva eva va y si: etu me bho so puriso. Punadeva hotu d so kammakaro pubbuh y pacch nip t kik rapai v d mukhullokako"ti. [BJT Page 106]

"No heta bhante. Atha kho na mayameva [PTS Page 061] abhiv deyy mapi, paccuheyy mapi, sa api nimanteyy ma. Abhinimanteyy mapi na cvarapiap tasen sanagil napaccayabhesajjaparikkh hammikampi'ssa rakkh varaagutti savidaheyy m "ti. "Ta kimma asi mah r ja, yadi eva sante hoti v sandihika s ma aphala"ti. phala no v ?"Ti.

"Addh kho bhante eva sante hoti sandihika s ma

"Ida kho te mah r ja may 26. "Sakk pana bhante a

pahama diheva dhamme sandihika s ma

aphala pa

atta"nti.

ampi evameva diheva dhamme sandihika s ma

aphala pa

apetu?"

"Sakk mah r ja. Tena hi mah r ja, ta evettha paipucchiss mi. Yath te khameyya tath na b kimma asi mah r ja idha te assa puriso kassako gahapatiko k rak rako r sivahako, tassa eva : "acchariya vata bho abbhuta vata bho pu na gati pu na vip ko. Aya hi r j m gadho tto manusso. Ahampi manusso. Aya hi r j m gadho aj tasattu vedehiputto pa cahi k maguehi s ppito samagbhto pariv reti devo ma e. Ahampanambhi'ssa kassako gahapatiko k rak rako r si So vatass ha pu ni kareyya. Yannn ha kesamassu oh retv k s y ni vatth ni acch detv nti.

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa pah ya kesamassu oh retv k s y ni vatth ni acch detv ag r eva pabbajito sam no k yena savuto vihareyya, v c ya savuto vihareyya, manas savuto viha , gh sacch danaparamat ya santuho abhirato paviveke.

Ta ce te puris evam roceyyu: 'yagghe deva j neyy si. Yo te puriso kassako gahapatiko k rak ko r sivahako, so deva kesamassu og retv k s y ni vatth ni acch detv ag rasm anag riya abbajito sam no k yena savuto viharati v c ya savuto viharati, manas savuto viharati, [PT age 062] gh sacch danaparamat ya santuho abhirato paviveke'ti. Api nu tva eva vadeyy si: u me bho so puriso. Punadeva hotu kassako gahapatiko k rak rako r sivahako'ti? [BJT Page 108]

"No hota bhante. Atha kho na mayameva abhiv deyy mapi paccuheyyamapi, sanenapi nimanteyy , abhinimanteyy mapi na cvarapiap tasen sanagil napaccayabhesajjaparikkh rehi. Dhammikamp rakkh varaagutti savidaheyy m "ti. "Ta kimma esi mah r ja, yadi eva sante hoti v "Addh kho bhante eva sante hoti sandihika sam "Ida kho te mah r ja may dutiy sandihika s ma aphala"nti. aphala pa attanti". aphala no v ?"Ti.

diheva dhamme s ndihaka s ma

27. "Sakk pana bhante a ampi diheva dhamme sandihika s ma hikkantara ca paitatara c ?"Ti "Sakk

aphala pa

petu imehi sa

mah r ja. Tena hi mah r ja suohi s dhuka manasi karohi bh siss m"ti.

"Eva bhante"ti kho r j m gadho aj tasattu vedehiputto bhagavato paccassosi. 28. Bhagav etadavoca: "idha mah r ja tath gato loko uppajjati araha samm sambuddho vijj sampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav ima loka sadevaka sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya deti. So dhamma deseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana Brahmacariya pak seti.

car . S abh kev

29. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dh 063] sutv tath gate saddha pailabhati. So tena saddh pail bhena samann gato iti paisac : 'samb dho ghar vaso raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekan antaparisuddha sakhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni ag rasm anag riya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 110]

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv ag rasm an

abbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajjesu bh yadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Parisudd slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattuho.

29. Katha ca mah r ja bhikkhu slasampanno hoti? Idha mah r ja bhikkhu p tip ta pah ya p nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa hoti asmi. Adinnad na pah ya adinnad n Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r1 virato methun

g madhamm . Idampi'ssa hoti sl

Mus v da pah ya mus v d paivirato hoti saccav d saccasandho theto2 paccayiko avisav dako dampi'ssa hoti slasmi.

Pisua v ca3 pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhe 64] amutra v sutv na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v amaggarato samagganandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi.

Pharusa v ca6 pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh pemany 7 ahuj naman p , tath rpa8 v ca bh sit hoti. Idampi'ssa hoti slasmi.

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v h sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi. 1. An c ri, machasa. 2. heto, sy . 3. Pisu v ca, [PTS.] 4. Anupp d t , [PTS.] 5. Samaggar mo, machasa. 6. Pharus v ca, [PTS.] Sitira 7. Pemaniy , machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 112]

30. Bjag mabhtag masam rambh 1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paivirato4 k labhojan . Naccagtav ditaviskadassan 5 paivirato hoti. M l gandhavilepanadh raamaanav to hoti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha 6 paivirato hoti. m ha 6 paivirato hoti. makamasapaigaggaha 6 paivirato hoti. Itthikum rikapaiggaha 6 pa D sid sapaiggaha 6 paivirato hoti. Ajeakapaiggaha 6 paivirato hoti. Kukkuaskarapaig ti. Hatthigavassavaav 7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti pahea8 gaman nuyog paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam nak 9 oanava cananikatis ci10 yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas kar 1 irato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita

31. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag anuyutt viharanti, seyyathida: mlabja khandhabja phalubja14 aggabja bijabjameva1 v itievarp 16 bjag mabhtag masam rambh 17 [PTS Page 065] paivirato hoti. Idampi'ssa hot

32. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami. 1. Sam rabbh , machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa.

4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha , (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy . 9. Ka, machasa. 10. S vi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Sam rabbh , machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup , kesuci. 17. Sam rabbh , machasa. [BJT Page 114]

33. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visuk tt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kumbhath opanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kuk dha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga sen byha ai varp viskadassan paivirato hoti. Idampi'ssa hoti slasmi.

34. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jtap viharanti, seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika a pagacra vakaka mokkhacika cigulaka patt haka rathaka [PTS Page 007] dhanuka ak yath vajja. Iti v iti evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti sla

35. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti [PTS Page 066] evarp ayanamah sayan paivirato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. 5. 6. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. Dhovana, katthaci. Dhopana, sitira. Mahisa, machasa. Meaka, machasa. Shala potthakesu na dissati. Anka - kesuci.

[BJT Page 116]

36. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m mukhalepana2 hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uahs hadas ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ssa hoti s

37. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa tirac tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha [PTS Page 008] purisakatha (kum rakatha kum r tha)3 srakatha visikh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika itibhav bhavakatha. Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti s i.

38. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg h viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n mi. mavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asahita te e vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te vipar vatta. ropito te v

amasi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v virato hoti. Idampi'ssa hoti slasmi.

itievarp ya viggahikakath

39. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa dtey amanuyrutt [PTS Page 067] viharanti, seyyathida: ra a r jamah mant na khattiy na br hma um r na "idha gaccha. Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dtey uyog paivirato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. Mukhacua, machasa. Mukh lepana, smu. Marammapotthakesuyeva dissate Avicia, kesuci.

[BJT Page 118]

40. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan paivi Idampi'ssa hoti slasmi. Majjhimasla nihita.

41. [PTS Page 009] yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te racch navijj ya micch jvena jvika1 kappenti, seyyathida: aga nimitta upp ta2 supia3 nna aggihoma dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma tthuvijj khattavijj 4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msik kuavijj v yasavijj pakkajjh na5 saraparitt na migacakka. Iti v itievarp ya tiracch na virato hoti. Idampi'ssa hoti slasmi.

42. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa6 asikal hanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa me akkhaa vaakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. It j ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

43. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira S Page 068] micch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a ani , abbhantar na ra a upay na bhavissati, b hir na ra a apay na bhavissati, b hir na [ avissati, abbhantar na ra a apay na bhavissati, abbhantar na ra a jayo bhavissati, abb ayo bhavissati. Iti imassa jayo bhavissati. Imassa par jayo bhavissati. Iti v itiev arp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Upp da, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 120]

44. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissati. Nakkh ttag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathagamana bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissati. Uk k p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. Candim

yanakkhatt na uggamana ogamana1 sakilesa vod na bhavissati. Evavip ko candagg ho bhavi avip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candimasur thagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evavip ka na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip ko ukk p ssati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devadundb sati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati. TS Page 0011] evarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi

45. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira S Page 069] micch jvena jvika kappenti. Seyyathida: subbuhik bhavissati. Dubbuhik b . Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. R ogo bhavissati. rogya bhavissati. Mudd gaan sakh na k veyya lok yata. Iti v itievar j ya micch jvena paivirato hoti. Idampi'ssa hoti slasmi.

46. Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya ti micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana sakira aa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana2 hanusahatana hatth bhijappan ana kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhuj iracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivh nitthaddhana. Bahusu. [BJT Page 122]

47. [PTS Page 0012] yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t iracch navijj ya micch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtak kamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nah pana juhana vama a uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma a jana p sallakattiya d rakatikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievar j ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

48. Sa kho1 so mah r ja bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida sla avarato. Seyyath pi mah r ja khattiyo muddh vasitto2 nihatapacc mittona [PTS Page 070] kuto ci bhaya samanupassati yadida paccatthikato, evameva kho mah r ja bhikkhu eva slasampann o na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena sama nn gato ajjhatta anavajjasukha paisavedeti. Eva kho mah r ja bhikkhu slasampanno hoti.

49. Katha ca mah r ja bhikkhu indriyesu guttadv ro hoti? Idha mah r ja bhikkhu cakkhun rpa na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta viharanta nass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakkhundriya undriye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Yatv d otendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu tassa ajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na nimitt ti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh domanass m anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara paj h ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriya a bhijjh domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati riya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nubya ikaraamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvass savar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma vi g h hoti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh do dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati manindriya. Manindriye savara ati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. Ev o mah r ja bhikkhu indriyesu guttadv ro hoti. 1. Atha kho, kesuci. 2. Muddh bhisinto, kesuci. 3. Anv saveyyu, anv ssaveyyu, kesuci.

[BJT Page 124]

50. Katha ca mah r ja bhikkhu satisampaja ena samann gato hoti? Idha mah r ja bhikkhu abhikk e paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite1 pas rite sam hoti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r mme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r ho [PTS Page 071] mah r ja bhikkhu satisampaja ena samann gato hoti. 51. Katha ca mah r ja bhikkhu santuho hoti? Idha mah r ja bhikkhu santuho hoti k yaparih rena kucchiparih riyena2 piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath i mah r ja pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho mah r ja bhikkhu hoti k yaparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam a pakkamati. Eva kho mah r ja bhikkhu santuho hoti.

52. So imin ca ariyena slakkhandhena3 samann gato imin ca ariyena indriyasavarena sama nn gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gat sen sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok cch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha

53. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti. 1. Sammi jite, kesuci. 2. Paribh rikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 126]

54. Seyyath pi mah r ja puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, i ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, t kho pubbe ia d ya kammante payojesi. [PTS Page 072] tassa me te kammant samijjhisu. So a y ni ca pora ni iaml ni t ni ca byanti ak si. Atthi ca me uttari avasiha d rabhara hetha p mojja, adhigaccheyya somanassa-

55. Seyyath pi mah r ja puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, sa k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cas balamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca cch desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch de hi ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa56. Seyyath pi mah r ja puriso bandhan g re baddho assa, so aparena samayena tamh bandhan g cceyya sotthin abbayena1, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho pubbe b andhan g re baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natthi me ki ci bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

57. Seyyath pi mah r ja puriso d so assa anattadhno par dhno na yenak magamo, so aparena s na tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha be d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att bhujisso yenak magamo"ti. So [PTS Page 073] tatonid na labhetha p mojja, adhigaccheyya s omanassa1. Avyayena, [PTS.] [BJT Page 128]

59. Seyyath pi mah r ja puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha s

aibhaya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema ya, tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkh sappaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibha tato nid na labhetha p mojja adhigaccheyya somanassa-

60. Evameva kho mah r ja bhikkhu yath gua yath roga yath bandhan g ra yath d sabya y ga eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi mah r ja naya yath mokkha yath bhujissa yath khemantabhmi evameva kho mah r ja bhikkhu ime pa ca nvarae samanupassati.

61. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

62. So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha ahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanteti1 par sanneti2 paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphu hoti.

63. [PTS Page 074] seyyath pi mah r ja dakkho nah pako v nah pakantev s v kasath le nah n kena paripphosaka paripphosaka sanneyya3 s ya nah nyapii sneh nugat snehaparet santar hena na ca paggharai-

Evameva kho mah r ja bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisenteti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. mpi kho mah r ja sandihika s ma aphala purimehi sandihikehi s ma aphalehi abhikkantat 1. Abhisandeti smu, machasa. 2. Parisandeti. Smu, machasa. 3. Sandeyya. Smu, machasa. [BJT Page 130]

64. Puna ca para mah r ja bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ek takka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya s sukhena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam d hijena ptisukhena apphua hoti.

65. Seyyath pi mah r ja udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya udakas sa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa yamukha ar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, atha kh a udakaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya parisan ipreyya paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assaEvameva kho mah r ja bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti [ PTS Page 075] paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena pphua hoti. Idampi kho mah r ja sandihika s ma . aphala purimehi sandihikehi s ma

aphalehi abhikkan

66. Puna ca para mah r ja bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukh k yena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh na viharati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati n ss a ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

67. Seyyath pi mah r ja uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v udake j t ni udake savaddh ni udak nugg ni antonimuggaposni1 t ni y va cagg y va ca ml ann ni2 parisann ni3 paripr ni, paripphu ni n ss 4 ki ci sabb vata uppal na v padum na

ssa. 1. 2. 3. 4. Anto nimugga posin, be. Sa. Sa. Abhisand ni, be. Sa. Sa. Parisand ni, le. Sa. Sa. N ssa, bahusu.

[BJT Page 132] Evameva kho mah r ja bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti par ipreti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. Idampi kho mah r ja sandihika s ma . aphala purimehi sandihikehi s ma

aphalehi abhikkan

68. Puna ca para mah r ja bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassado anass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja viha o imameva k ya parisuddhena cetas pariyod tena [PTS Page 076] pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas pariyod tena apphua hoti.

Seyyath pi mah r ja puriso od tena vatthena sassa p rupitv nisinno assa, n ssa ki ci sabb a od tena vatthena apphua assa, evameva kho mah r ja bhikkhu imameva k ya parisuddhena cet s pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas pari ena apphua hoti. Idampi kho mah r ja sandihika s ma Abhikkantara ca paitatara ca. aphala purimehi sandihikehi s ma aphalehi

69. Puna ca para mah r ja so bhikkhu eva sam hite citte parisuddhe pariyod te atagae viga akkilese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn me a paj n ti: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spacayo a maddanabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti.

70. Seyyath pi mah r ja mai veeriyo subho j tim ahaso suparikammakato accho vippasanno a sabb k rasampanno, tatra'ssa sutta vuta nla v pta v lohita v od ta v pausutta tthe karitv paccavekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato, acc vippasanno an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v od [BJT Page 134]

Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkile e mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So ev kho me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danaparima anaviddhasanadhammo. [PTS Page 077] ida ca pana me vi a ettha sita ettha paibaddhanti Idampi kho mah r ja sandihika s ma a ca. aphala purimehi sandihikehi s ma

aphalehi abhikkan

71. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte manomaya k ya abhinimminan ya1 citta abhinharati abhininn meti. So imamh hinimmin ti rpi manomaya sabbagapaccagi abhinindriya, Seyyath pi mah r ja puriso mu jamh isika2 pav heyya3. Tassa evamassa: aya mu jo aya isik mu jamh tveva isik pav h ti4.

Seyyath pi v pana mah r ja puriso asi kosiy pav heyya. Tassa evamassa: "aya asi aya kosi i a kosi, kosiy tveva asi pav ho"ti.

Seyyath pi v pana mah r ja puriso aha kara uddhareyya. Tassa evamassa: "aya ahi aya ka a o karao, kara tveva ahi ubbhato"ti5.

Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudrabhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati a eti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi ahnindriya. ihika s ma aphala purimehi sandihikehi s ma aphalehi abhikkantara ca paitatara ca. 1. 2. 3. 4. 5. Abhinimmin ya. Besasa. sika. Besasa. Pabb bheyya. Besasa. Pabb ah . Besasa. Uddharito. Sy .

[BJT Page 136]

72. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati abhininn meti. [PTS Page 078] so anekav hita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va a tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi umm ti seyyath pi udake, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena mati seyyath 'pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in pa parimajjati. Y va brahmalok pi k yena vasa vatteti. 73. Seyyath pi mah r ja dakkho kumbhak ro v kumbhak rantev s v bh janavikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakat ya mantik ya

Seyyath pi v pana mah r ja dakkho dantak ro v dantak rantev s v suparikammakatasmi danta va dantavikati kakheyya ta tadeva kareyya abhinipph deyya-

Seyyath pi v pana mah r ja dakkho suvaak ro v suvaak rentav s v suparikammakatasmi s aavikati kakheyya ta tadeva kareyya abhinipph deyya-

Evavema kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So ane ihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh v bh va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi roti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallake kamati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve [PTS Pag 079] p in par masati parimajjati. Y va brahmalok 'pi k yena vasa vatteti. [BJT Page 138] Idampi kho mah r ja sandihika s ma a ca. aphala purimehi sandihikehi soma

aphalehi abhikkan

74. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn meti. So dibb ya sotadh dh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca.

75. Seyyath pi mah r ja puriso addh namaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaa adeimasaddo iti'pi. Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod ne nagae vigatpakkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abh bhininn meti. So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe c e ca ye dre santike ca. Idampi kho mah r ja sandihika s ma a ca. aphala purimehi sandihikehi vas ma

aphalehi abhikk

76. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte cetopariya ya citta abhinharati abhininn meti. So parasatt na parapugg

eto paricca paj n ti: "sar ga v citta sar ga cittanti paj n ti. Vtar ga v citta vtar Page 080] sades sa v citta sadosa cittatanti paj n ti. Vtadosa v citta vtadosa cit amoha v citta samoha cittanti paj n ti. Vtamoha v citta vtamoha cittanti paj n ti. hitta cittanti paj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v ci ata cittanti paj n ti. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v cit a cintanti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sa paj n ti. Asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta citt utta v citta avimutta cittanti paj n ti.

77. Seyyath pi mah r ja itthi v puriso v daharo v yuv maanakaj tiko d se v parisuddhe he v udakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, akaika nti j neyya[BJT Page 140]

Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti.

So parasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittan citta vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v ti paj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittan a v citta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. tta mahaggata cittanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sautta a sauttara cittanti paj n ti*. [PTS Page 081] anuttara v citta anuttara cittanti paj n ita v citta sam hita cittanti paj n ti asam hita v citta asam hita cittanti paj n ti. utta cittanti paj n ti avimutta v citta avimutta cittanti paj n ti. Idampi kho mah r ja sandihika s ma . aphala purimehi sandihikehi s ma

aphalehi abhikkan

78. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anekavihi anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisatampi j tisaha tasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutr vagotto evavao evam h ro eva sukhadukkhapaisaved evam yupariyanto. So tato cuto amutr tr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. nno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

79. Seyyath pi mah r ja puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ma g a pacc gaccheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatra eva ah h si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva abh s age 082] g m saka eva g ma pacc gato'ti. [BJT Page 142]

Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe par yod te anagae vigatpakkile dubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn me ihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catass i j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo pa isatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukhadukkhapais tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasukhadukkhap iyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa anussarat Idampi kho mah r ja sandihika s ma a ca. aphala purimehi sandihikehi s ma

aphalehi abhikkan

80. So eva sam hite citte parisuddhe pariyod ne anagae vigatu pakkilese mudubhte kammani ye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn meti. So dibbena c

dhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae su duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccaritena samann gat vac aritena samann gat manoduccaritena samann gat ariy na upav dak micch dihik micch dih a bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto satt k ya mann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak samm di am d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakkhun atikkantam nusakena [PTS Page 083] satte passati cavam ne upapajjam ne hne paite suvae du bae sugate duggate yath kammupage satte paj n ti. [BJT Page 144]

81. Seyyath pi mah r ja majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya manus pavisante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: ete man uss geha pavisanti. Ete nikkhamanti. Eterathiy vtisa caranti. Ete majjhe sagh ake nisin .

Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkile e mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhini na cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite s uvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaducc samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch ammasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anu mm dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapa khun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae bae sugate duggate yath kammpage satte paj n ti. Idampi kho mah r ja sandihika s ma . aphala purimehi sandihikehi s ma

aphalehi abhikkan

82. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte sav na khaya ya citta abhinharati abhininn meti so ida dukkhanti yat 084] paj n ti. Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bh dayo'ti yath bhta paj n ti. Aya savanirodho'ti yath bhta Paj n ti. Aya savanirodhag minpaipad 'ti yath bhta paj n ti. Tassa eva j nato eva pas ccati bhav sav pi citta vimuccati avijj sa v pi citta vimuccati. Vimuttasmi vimuttamiti Kh j ti vusita brahmacariya kata karaiya n para itthatt y ti paj n ti. [BJT Page 146] 83. Seyyath pi mah r ja pabbatasakhepe udakarahado accho vippasanno an vilo. Tattha cakkh um puriso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantamp i tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatrime s ippisambk 'pi sakkharakahal 'pi macchagumb 'pi carantipi tihantipti.

Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudubhte kammaniye hite ne jappatte sav na khay ya citta abhinharati abhininn meti yath bhuta paj n ti. Aya dukkhasamudayo'ti yath bhta paj n ti. Aya dukkhanirodho'ti yat Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. hta paj n ti. Aya savanirodh g minpaipad 'ti yath bhta paj n ti.

Tassa eva j nato eva passato k m sav 'pi citta vimuccati, bhav sav 'p citta vimuccati, a citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh j ti, vusita brahmacariya, kata tthatt y ti paj n ti.

[PTS Page 085] ida kho mah r ja sandihika s ma aphala purimehi sandihikehi s ma apha ra ca patatara ca. Imasm ca pana mah r ja sandihik s ma aphal a a sandihika s ma i.

84. Eva vutte r j m gadho aj tasattu vedehiputto bhagavanta etadavoca: 'abhikkanta bhante

abhikkanta bhante. Seyyath pi bhante nikujjita v ukkujjeyya, paicchanna v vivareyya, m sa v magga cikkheyya, andhak re v telapajjota dh reyya cakkhumanto rp ni dakkhintti, e bhante bhagavat anekapariy yena dhammo pak sito. Es ha bhante bhagavanta saraa gacch mi, ma ca bhikkhusagha ca. Up saka ma bhagav dh retu ajjatagge p upeta saraa gata. Accay gam yath b la yath mha yath akusala yo'ha ptara dhammika dhammar j na issariyassa bhante bhagav accaya accayato paiggah tu yati savar y 'ti. [BJT Page 148]

85. Taggha tva mah r ja accayo accagam yath b la yath mha yath akusala yo tva pitara jvit coropesi. Yato va kho tva mah r ja accaya accayato disv yath dhamma paikarosi. Ta a paigah ma. Vuddhi hes mah r ja ariyassa vinaye yo accaya accayato disv yath dhamma p ti savara pajjatti.

86. Eva vutte r j m gadho aj tasattu vedehiputto bhagavanta etadavoca: handa ca d ni maya ante gacch mi bahukicc maya bahukaray 'ti. "Yassa 'd ni tva mah r ja k la ma as"ti. anumoditv uh

Atha kho r j m gadho aj tasattu vedehiputto bhagavato bh sita abhinanditv anta abhiv detv padakkhia katv pakk mi.

87. Atha kho bhagav acirapakkantassa ra o m gadhassa [PTS Page 086] aj tasattussa vedehi puttassa bhikkhu mantesi: khat ya bhikkhave r j , upahat ya bhikkhave r j . Sav ya bhikkh ra dhammika dhammar j na jvit na voropessatha imasmi yeva sane viraja vtamala dhamm jjissath ti. Idamavoca bhagav . Attaman te bhikkhu bhagavato bh sita abhinandunti. S ma aphalasutta nihita dutiya.

[BJT Page 150] 3 [PTS Page 087] ambaasutta

1. Eva me1 suta eka samaya bhagav kosalesu c rika caram no mahat bhikkhusaghena saddh tehi bhikkhusatehi yena icch tagala2 n ma kosal na br hmaag mo tadavasari. Tatra suda bh h nagale3 viharati icch nagalavanasae.

2. Tena kho pana samayena br hmao pokkharas t4 ukkaha ajjh vasati sattussada satiaka abhogga ra pasenadin 5 kosalena dinna r jad ya brahmadeyya. Assosi kho br hmao pokkha

"Samao khalu bho gotamo sakyaputto sakyakul pabbajito kosalesu c rika caram no mahat bhi kkhusaghena saddhi pa camattehi bhikkhusatehi icch nagala anuppatto icch nagale viharati ch nagalavanasae. Ta kho pana bhagavanta gotama eva kaly o kittisaddo abbhuggato: "it bhagav araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . 7 So ima loka sadevaka sam raka sabrahmaka sassama a sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikaly a majjhekal y a s ttha sabya jana8 kevalaparipua parisuddha [PTS Page 088] brahmacariya pak seti a tath rp na arahata dassana hot"ti.

3. Tena kho pana samayena br hmaassa pokkharas tissa ambaho n ma m avo9 antev s hoti ajj ntadharo tia ved na p rag sanighaukeubh na s kkharappabhed na itih sapa cam na pad alakkhaesu anavayo anu tapai to sake cariyake tevijjake p vacane yamaha j n mi ta tv maha j n mti. 1. Evamema, [PTS.]

2. 3. 4. 5. 6. 7. 8. 9.

Nakala, [PTS.] Icch nakalantipi p ho, a. Icch nakalo, [PTS.] Sabbattha. S di, sabbattha. Pokkharas t itipi vuccati, a. Pasenadi, [PTS.] Passenadin , smu. S rath, smu. Sy . Bhagav ti, machasa. Sy . Savya jana, [PTS.] Ambaho m avo, [PTS.] M navo, [PTS-n.]

[BJT Page 152]

4. Atha kho br hmao pokkharas ti ambaha m ava mantesi: "aya t ta ambaha samao gota yakula pabbajito kosalesu c rika caram no mahat bhikkhusaghena saddhi pa camattehi bhikkh satehi icch nagala anuppatto icch nagale viharati icch nagalavanasae.

Ta kho pana bhavanta gotama eva kaly o kittisaddo abbhuggato: "itipi so bhagav araha s ambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss n buddho bhagav . So ima loka sadevaka sam raka sabrahmaka sassamaabr hmai paja sadeva abhi sacchikatv pavedeti. So dhamma deseti dikaly a majjhekaly a pariyos nakaly a paripua parisuddha brahmacariya pak seti. S dhu kho pana tath rp na arahata dassana

Ehi tva t ta ambaha yena samao gotamo tenupasakama. Upasakamitv samaa gotama j n hi anta gotama tath santayeva saddo abbhuggato, yadi v no tath , yadi v so bhava gotamo t yadiv na t diso, tath maya ta bhavanta gotama vediss m ti.

5. "Yath katha pan ha bho ta bhavanta gotama j niss mi yadi v ta bhavanta gotama ta do abbhuggato, yadi v no tath , yadi v so bhava gotamo t diso yadi v na t diso"ti.

6. "gat ni kho t ta ambaha amh ka mantesu dvattisamah purisalakkha ni yehi samann gatas ssa dveva gatiyo bhavanti ana : sace ag ra ajjh vasati r j hoti cakkavatti dhammiko dhamm uranto vijit v j napadatth variyappatto sattaratanasamann gato. [PTS Page 089] tassim ni sa ttaratan ni bhavanti. Seyyathida: cakkaratana hatthiratana assaratana mairatana itthira ana gahapatiratana parin yakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta adaena asatthena dha a ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado1. Aha kho pana t ta ambaha mant na d t tva mant na paiggahet "ti. 1. Vivittacchaddo. Be. Sa. Sa. Vivaacchado. Sy . Vivaacchado. Machasa. [BJT Page 154]

"Eva ho'ti kho ambaho m avo br hmaassa pokkharas tissa paissutv uh y san br hmaa khia katv vaav ratham ruyha sambahulehi m avehi1 saddhi yena icch nagalavanasao tena sa bhmi y nena gantv y n paccorohitv pattiko'va a r ma p visi.

7. Tena kho pana samayena sambahul bhikkhu abbhok se cakamanti. Atha kho ambaho m avo ye a te bhikkhu tenupasakami. Upasakamitv te bhikkhu etadavoca: "kahannu kho bho etara hi so bhava gotamo viharati? Ta hi maya bhavanta gotama dassan ya idhpasakant "ti. 8. Atha kho tesa bhikkhna etadahosi: "aya kho ambahom avo abhi okkharas tissa antev s. Agaru kho pana bhagavato evarpehi kulaputtehi ot"ti. Te ambaha m ava etadavocu: "eso ambaha vih ro savutadv m no linda pavisitv ukk sitv aggaa koehi. Vivarissati te bhagav 9. Atha kho ambaho m avo avisitv ukk sitv aggaa i sammodisu. Sammodanya na bhagavat [PTS Page 090]

takola o ceva abhi saddhi kath sall po ro. Tena appasaddo up dv ranti. "

yena so vih ro savutadv ro tena appasaddo upasakamitv ataram n koesi. Vivari bhagav dv ra. P visi ambaho m avo. M avak 'p katha s r iya vtis retv ekamanta nisdisu. Ambaho pana m ka ci ka ci katha s r ya vtis reti. hito'pi nisinnena bhaga

katha s r iya vtis reti.

10. Atha kho bhagav ambaha m ava etadavoca: evannu kho te2 ambaha br hmaehi vuddhehi ehi cariyap variyehi saddhi kath sall po hoti yathayida cara tiha nisinnena may ka ci aya vtis res?"Ti.

"Nohida bho gotama. Gacchanto v hi bho gotama gacchantena br hmao br hmaena saddhi salla itumarahati. hito v hi bho gotama hitena br hmao br hmaena saddhi sallapitumarahati. Ni no v hi bho gotama nisinnena br hmao buhmaena saddhi sallapitumarahati. Say no v hi bho otama say nena br hmao br hmaena saddhi sallapitumarahati. Ye ca kho te bho gotama muak k ibbh kah 2 bandhup d pacc , tehipi me saddhi eva kath sall po hoti yathariva bhot got 1. M navakehi, katthavi. 2. Kiah , machasa. [BJT Page 156]

11. "Atthikavato kho pana te ambaha idh gamana ahosi. Y yeva kho panatth ya gaccheyy tho eva attha s dhuka manasi kareyy tho1. Avusitav yeva kho pana bho aya ambaho m avo, vus ma atra avusitatt "ti.

12. Atha kho ambaho m avo bhagavat avusitav dena vuccam no kupito anattamano bhagavantay khusento bhagavantayeva vambhento bhagavantayeva upavadam no samao ca me bho gotamo p p ito bhavissatti bhagavanta etadavoca: "ca bho gotama sakyaj ti, pharus bho gotama sakya i, lahus [PTS Page 091] bho gotama sakyaj ti, rabhas bho gotama saky j ti. Ibbh sant ibbh am n na br hmae sakkaronti na br hmae garukaronti na br hmae m nenti na br hmae pjenti n anti. Tayida bho gotama nacchanna tayida nappairpa yadime saky ibbh sant ibbh sam n akkaronti na br hmae garu karonti na br hmae m nenti na br hmae pjenti na br hmae apac y Itiha ambaho m avo ida pahama sakkesu ibbhav da nip tesi. 13. "Kimpana te ambaha saky aparaddhunti?"

"Eka mid ha bho gotama samaya cariyassa br hmaassa pokkharas tissa kenavideva karaiyena ilavatthu agam si. Yena saky na santh g ra tenupasakami. Tena kho pana samayena sambahu va sakyakum r ca santh g re uccesu sanesu nisinn honti a ama a agulipatodakehi sa jagg mama eva ma e anujagghant . Na ma koci sanena'pi nimantesi. Tayida bho gotama nacchanna yida nappairpa, yadime saky ibbh sant ibbh s m n na br hmae sakkaronti na br hmae mae m nenti na br hmae pjenti na br hmae apac yant"ti. 1. Kareyy tha, smu. [II] 2. V sitav m n, smu. [II.] [BJT Page 158] Itiha ambaho m avo ida dutiya sakkesu imbhav da nip tesi.

14. "Ladukik pi kho ambaha sakuik sake kul vake k mal pin hoti. Saka kho paneta amba a kapilavatthu. Na arahat yasm ambaho im ya appamatt ya abhisajjitunt. "

15. "Catt ro'me bho gotama va : khattiy br hma vess sudd . Imesa hi bho gotama catunna ttiy ca vess ca sudd ca a adatthu br hmaasseva paric rik sampajjanti. Tayida bho [PTS 2] gotama nacchanna tayida nappairpa yadi me saky ibbh sant ibbh sam n na br hmae br hmae karukaronti na br hmae m nenti na br hmae pjenti na br hmae apac yant"ti. Itiha ambaho m avo ida tatiya sakkesu ibbhav da nip tesi.

16. Atha kho bhagavato etadahosi: atib ha kho aya ambaho m avo sakkesu imbhav dena nimm Yannn ha gotta pccheyynti.

Atha kho bhagav

ambaha m ava etadavoca: 'katha gottosi ambah ?Ti' "kah yano'hamasmi

17. "Por a kho pana te ambaha m t pettika n magotta anussarato ayyaputt saky vamasi saky na. Saky kho pana ambaha r j na okk ka pit maha dahanti.

bhavanti

"Bhtapubba ambaha r j okk ko y s mahes piy man p tass puttassa rajja pari metuk kk mukha2 karakaa3 hatthinika nipura4. Te rahasm pabb jit himavantapasse pokkharai tha v sa kappesu. Te j tisambhedabhay sak hi bhaganhi saddhi sav sa kappesu. 1. 2. 3. 4. Nimm deti, katthaci. Ek mukha, katthaci. Karakau, katthaci. Sinipura be. Sa. Sa. Sinupura, [PTS.]

[BJT Page 160] Atha kho ambaha r j ? okk ko amacce p risajje mantesi: "kahannu kho bho etarahi kum r

samm

"Atthi deva himavantapasse pokkharaiy tre mah s kasao tatthetarahi kum r hedabhay sak hi bhaganhi saddhi sav sa kappenti"ti.

sammanti. Te j

Atha kho ambaha r j okk ko ud na ud nesi: [PTS Page 093] "saky vata bho kum r paramasak kum r "ti. Tadagge kho pana ambaha saky pa ynati. So'va1 nesa pubbapuriso.

Ra o ca kho pana ambaha okk kassa dis n ma d s ahosi. S kaha2 n ma janesi. J to kaho ma amma, nah petha ma amma, imasm ma amma asucism parimovetha, atth ya vo bhaviss m"ti.

Yath kho pana ambaha etarahi manuss pis ce disv 'pis c 'ti sa j nanti. Evameva kho amba mayena manuss pis ce 'kah 'ti sa j nanti. Te evam hasu: aya j to paby h si: 'kaho j to p Tadagge kho pana ambaha kah yan pa a n magotta anussarato ayyaputt saky

yanti. So ca kah yan na pubbapuriso. Iti kho te am bhavanti. D siputto tvamasi saky nanti.

18. Eva vutte te m avak bhagavanta etadavocu: "m bhava gotamo ambaha m ava atib si. Suj to ca bho gotama ambaho m avo kulaputto ca ambaho m avo bahussuto ca ambaho m ao ca ambaho m avo paito ca ambaho m avo. Pahoti ca ambaho m avo bhot gotamena s antetu"nti. 1. Soca. Smu. 1. 2. Kaa. Smu. [II.] [BJT Page 162]

19. Atha kho bhagav te m avake etadavoca: "sace kho tumh ka m avak eva hoti 'dujj to ca o, akulaputto ca ambaho m avo, appassuto [PTS Page 094] ca ambaho m avo, akaly av kkar m avo, duppa o ca ambaho m avo, na ca pahoti ambaho m avo samaena gotamena saddhi ntetunti, tihatu ambaho m avo, tumhe may saddi mantayavho1 asmi vacane. Sace pana tum eva hoti: suj to ca ambaho m avo, kulaputto ca ambaho m avo, bahussuto ca ambaho m a ambaho m avo, paito ca ambaho m avo, pahoti ca ambaho m avo samaena gotamena sa mantetunti, tihatha tumhe, ambaho m avo may saddhi paimantetu"ti.

20. "Suj to ca bho gotama ambaho m avo, kulaputto ca ambaho m avo, bahussuto ca ambah y av kkarao va ambaho m avo, paito ca ambaho m avo, pahoti ca ambaho m avo bhot e paimantetu. Tuh maya bhaviss ma. Ambaho m avo bhot gotamena saddhi asmi vacane p

21. Atha kho bhagav ambaha m ava etadavoca: aya kho pana te ambaha sahadhammiko pa h . Ak m pi vy k tabbo. Sace tva na vy karissasi a ena v a a paicarissasi, tuh v bhavi v , ettheva te sattadh muddh phalissati. Ta ki ma asi ambaha? Kinti te suta br hma

lak na

cariyap cariy na kutopabhtik

kah yan ? Ko ca kah yan na pubbapuriso?Ti.

Eva vutte ambaho m avo tuh ahosi. Dutiyampi kho bhagav ambaha m ava etadavoca: ta nti te suta br hma na vuddh na mahallak na cariyap cariy na kukopabhutik kah yan ? K 95] pubbapuriso?Ti dutiyampi kho ambaho m avo tuh ahosi.

Atha kho bhagav ambaha m ava etadavoca: vy karohi 'd ni ambaha, na 'd ni te tuhbh v mbaha tath gatena y vatatiyaka sahadhammika pa ha puho na vy karoti etthevassa sattadh issati. 1. Mantaveha. Machasa. [BJT Page 164]

22. Tena kho pana samayena vajirap i yakkho mahanta ayokua d ya ditta sampajjalita sa ambahassa m avassa upariveh sa hito hoti: sac ya ambaho m avo bhagavat y vatatiyaka na vy karissati etthevassa sattadh muddha ph less mti. Ta kho pana vajirap i yakkha b passati ambaho ca m avo.

23. Atha kho ambaho m avo bhto saviggo lomahahaj to bhagavantayeva t agaves bhagava s bhagavantayeva saraagavesi upanisditv bhagavanta etadavoca: "ki me ta bhava gotamo una bhava gotamo bravt"ti. "Ta kimma as ambaha? Kinti te suta br hma na vuddh na mahall k na ca kah yan na pubbapapuriso?Ti. " "Evameva me bho gotama suta, yatheva bhava gotamo pubbapuriso"ti.

cariyap cariy na

ha. Tatoppabhutik kah yan . So ca kah

24. Eva vutte te m avak unn dino ucc saddamah sadd ahesu: "dujj to kira bho ambaho m kira bho ambaho m avo, d siputto kira bho ambaho m avo saky na, ayyaputt kira bho am saky bhavanti. Dhammav di yeva kira maya samaa gotama apas detabba ama imh "ti.

25. Atha kho bhagavato etadahosi: "atib ha kho [PTS Page 096] ime m avak ambaha m ava na nimm nenti. Yannn ha parimoceyyanti. " Atha kho bhagav te m avake etadavoca: "m kho t e m avak ambaha m ava atib ha d siputtav dena nimm netha. U ro so kaho isi ahosi. rahme mante adhyitv r j na okk na upasakamitv maharpi1 dhtara y ci. Tassa r j ok d siputto sam no maharpi dhtara y cat'ti kupito anattamano khurappa sannayhi. So ta a asakkhi mu citu, no paisaharitu. 1. Maddarpi, machasa. [BJT Page 166] Atha kho m avak amacc p risajj bhadante hotu ra o"ti. "Sotthi bhavissati ra ssat"ti. kaha isi upasakamitv

etadavocu: "sotthi bhadante hot ra o vijitaett

o, api ca r j

yadi adho khurappa mu cissati y vat

"Sotthi bhadante hotu ra o, sotthi janapadass "ti. "Sotthi bhavissati ra o, sotthi janapadassa. Api ca r j yadi uddha khurappa mu cissati y ra o vijita ett vat sattavass ni devo na vassissat"ti. "Sotthi bhadante hotu ra o, sotthi janapadassa, devo ca vassat"ti. "Sotthi bhavissati ra o, sotthi janapadassa, devo ca vassissati. Api ca r j rappa patih petu, sotthi kum ro, pallomo bhavissat"ti.

jehakum re kh

Atha kho m avak , amacc okk kassa rocesu: "devo jehakum re khurappa patih petu, sott bhavissat"ti. Atha kho r j okk ko jehakum re khurappa patih pesi. Sotthi kum ro pallo

Atha kho tassa r j okk ko bhto saviggo lomahahaj to brahmadaena [PTS Page 097] tajjito ara ad si. M kho tumhe m avak ambaha atib ha d siputtav dena nimm netha. U ro so ka

26. Atha kho bhagav ambaha m ava mantesi: "ta kimma asi ambaha? Idha khattiyakum r av sa kappeyya, tesa sav samanv ya putto j yetha, yo so khattiyakum rena br hmaaka ya api nu so labhetha br hmaesu sana v udaka v ?'Ti, "Labhetha bho gotama". "Api nu na br hma [BJT Page 168] "Bhojeyyu bho gotama. " "Api nu na br hma mante v ceyyu v no v ?"Ti bhojeyyu saddhe v th lip ke v ya e v p hune v ?"Ti.

"V ceyyu bho gotama. " "Apinu'ssa itthisu vaa v assa an vaa v ?"Ti

"An vaa hi'ssa bho gotama". "Api nu na khattiy khattiy bhisekena abhisi ceyyunti?"

"No hida bho gotama. " "Ta kissa hetu?" "M tito hi bho gotama anuppanno"ti.

27. "Ta kimma asi ambaha? Idha br hmaakum ro khattiyaka ya saddhi sav sa kappeyya, o j yetha, yo so br hmaakum rena khattiyaka ya putto uppanno, api nu so labhetha br hmaes v udaka v ?"Ti "Labhetha bho gotama. " "Api nu na br hma bhojeyyu saddhe v th lip ke v ya e v p hune v ?"Ti

"Bhojeyyu bho gotama. " "Api nu na br hma mante v ceyyu v no v ?"Ti

"V ceyyu bho gotama. " [PTS Page 098] "apinu'ssa itthisu vaa v "An vaa hi'ssa bho gotama. " "Api nu na khattiy khattiy bhisekena abhisi ceyyunti?" assa an vaa v ?"Ti

"No hida bho gotama. " "Ta kissa hetu?" "Pitito hi bho gotama anuppanno"ti.

28. "Iti kho ambaha itthiy v itthi karitv purisena v purisa karitv khattiy 'va se mma asi imbaha? Idha br hma br hmaa kismicideva pakarae khuramua karitv assapuen bb jeyyu, api nu so labhetha br hmaesu sana v udaka v ?"Ti [BJT Page 170] "No hida bho gotama. " "Api nu na br hma bhojeyyu saddhe v th lip ke v ya e v p hune v ?"Ti

"No hida bho gotama. " "Api nu na br hma mante v ceyyu v no v ?"Ti.

"No hida bho gotama. " "Api nu'ssa itthisu vaa v assa an vaa v ?Ti"

"vaa hi'ssa bho gotama. "

29. "Ta kimma asi ambaha? Idha khattiy khattiya kismicideva pakarae khuramua karitv vadhitv rah v nagar v pabb jeyu, api nu so labhetha brahmaesu sana v udaka v ?Ti "Labhetha bho gotama" "Api nu na br hma bhojeyyu saddhe v th lip ke v ya e v p hune v ?Ti"

"Bhojeyyu bho gotama. " "Api nu na br hma mante v ceyyu v no v ?"Ti

"V ceyyu bho gotama. " "Api nu'ssa itthisu vaa v assa an vaa v ?"Ti

"An vaa hi'ssa go gotama. "

"Ett vat kho ambaha khattiyo paramanihnata [PTS Page 099] patto hoti, yadeva na khattiy huramua karatv assapuena cadhitv rah v nagar v pabb jenti. Iti kho ambaha yad ta patto hoti, tad pi khattiy 'va seh hn br hma . 30. Brahmun 'pi ambaha sanakum rena g th bh sit : 'Khattiyo seho janetasmi Ye gottapais rino, Vijj caraasampanno So seho devam nuse'ti S kho panes ambaha brahmun sanakum rena g th sugt sahit , anumat may . Ahampi1 ambaha eva vad mi: 'Khattiyo seho janetasmi Ye gottapais rino, Vijj caraasampanno So seho devam nuse'ti. Bh v ro pahamo. 1. Ahampibhi, machasa. no duggt , subh sit no dubbh sit

[BJT Page 172]

31. "Katama pana ta bho gotama caraa, katam ca pana s vijj ?"Ti. "Na kho ambaha anutt ijj caraasampad ya j tiv do v vuccati gottav do v vuccati m nav do v vuccati: 'arahasi v a tva arahas'ti. Yattha kho ambaha v bho v hoti, viv ho v hoti, v haviv ho v hoti, j tiv do v itipi, gottav do v itipi, m nav do v itipi:'arahasi v ma tva na v ma tva keci ambaha j tiv davinibaddh v gottav davinibaddh v m nav davinibaddh v v haviv ha ttar ya vijj caraasampad ya. Pah ya kho ambaha j tiv davinibaddha ca gottav davinibaddha c addha ca v haviv havinibaddha ca [PTS Page 100] anuttar ya vijj caraasampad ya sacchikiriy

32. "Katama pana ta bho gotama caraa? Katam ca s vijj ?"Ti "idha ambaha tath gato lok jati araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath s tth devamanuss na buddho bhagav . So ima loka sadevaka sam raka sabrahmaka sassamaabr evamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikaly a majjhekaly a sabya jana kevalaparipua parisuddha brahmacariya pak seti.

33. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dh te suddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: "samb dho rajopatho abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekantapari alikhita brahmacariya caritu, yannn ha kesamassu oh retth k s y ni vatth ni acch detv ajeyya"nti.

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa pah ya kesamassu oh retv k s y ni vatth ni acch detv ag r va pabbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumattesu vajjesu ayadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena, parisud slasampanno indriyesu guttadv ro bhojane matta satisampaja ena samann gato santuho. [BJT Page 174] 34. Katha ca ambaha bhikkhu slasampanno hoti? Idha ambaha bhikkhu p tip ta pah ya p tip t paivirato hoti nihitadao nihitasattho ahit nukamp viharati. Idampi'ssa hoti slasmi. Adinn d na pah ya adinn d n mpi'ssa hoti slasmi.

paivirato hoti. Dinn d y dinnap ikakh athenena suvibhtena

Abrahmacariya pah ya brahmac r hoti r c r virato methun Mus v da pah ya mus v d ampi'ssa hoti slasmi.

g madhamm . Idampi'ssa hoti sla

paivirato hoti saccav d saccasandho theto paccayiko avisav dako

Pisua v ca pah ya pisu ya v c ya paivirato hoti, ito sutv na amutra akkh t imesa bhed na imesa akkh t amsa bhed ya. Iti bhinn na v sandh n sahit na v anuppad t samagg r nd samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi. Pharusa v ca pah ya pharus ya v c ya paivirato hoti. Y s v c nel kaasukh ahujanaman p tath rpi v ca bh sit hoti. Idampi'ssa hoti slasmi.

pemany h

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v it hoti k lena s padesa pariyantavati atthasa hita idampi'ssa hoti slasmi.

35. Bjag mabhtag masam rambh paivirato hoti. Ekabhattiko hoti rattparato paivirato vik n . Naccagtav ditaviskadassan paivirato hoti. M l gandhavilepanadh raamaanavibhsana cc sayanamah sayan paivirato hoti. J tarparajanapaiggaha paivirato hoti. makadha apa hoti. makamasapaiggaha paivirato hoti. Itthikum rikapaiggaha paivirato hoti. D sid ato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato hoti. Hatth apaiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahiagaman nuy

o hoti. Kayavikkay paivirato hoti. Tul kakasakam nak paivirato hoti. Ukkoanava ca rato hoti. Chedanavadhabandhanavipar mosa lopasahas k r paivirato hoti. Idampi'ssa hoti sl smi. [BJT Page 176]

36. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarp bjag uyutt viharanti, seyyathida: mlabja khandhabja eebja aggabja bjabjameva pa cama g masam rambh paivirato hoti idampi'ssa hoti slasmi.

37. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasayannidh yanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivi ti. Idampi'ssa hoti slasmi.

38. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp viska iharanti seyyathida: nacca gta v dita pekkha akkh na p issara vet la kumbhathna s na hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkuayudd ddha daayuddha muhiyuddha nibbuyddha uyyodhika balagga sen byuha aikadassana. It dassan paivirato hoti. Idampi'ssa hoti slasmi.

39. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp jtapp iharanti. Seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika pagacra makata mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesika i evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

40. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: sandi pallaka gonaka cittaka paika paalika tulika v mi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajanappav gapavarapaccattharaa sauttaracchada ubhatolohitakupadh na - iti v iti evarp ucc sayana an paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 178]

41. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucc dana parimaddana nah pana samb hana d sa a jana m l kh lepana hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uhsa m Iti v evarp maanavibhsanah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

42. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa tirac t viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yuddh nnakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha tha nagarakatha janapadakatha itthikatha purisakatha kum rakatha kum rkatha srakatha a kumbhah nakatha pubbapetakatha n nattatakatha lokakkh yika samuddakkh yika itibhav i v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

43. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa vigg t viharanti, seyyathida: na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n m mavinaya j nissasi? Micch paipanno tvamasi, ahamasmi samm pacinno. Sahitamme1 asahitanne. Pure vacanya pacch acca, pacch vacanya pure avaca. cia te vipar vatta. ropito te si. Cara v dappamokkh ya. Nibbehehi v sace pahosti. Iti v itievarp ya vigg hikakath ya p hoti. Idampi'ssa hoti slasmi.

44. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa dtey amanuyutt anuyutt viharanti, seyyathida: ra a r jamah matt na khattiy na br hma na g gaccha, amutr gaccha, ida hara, amutra ida har ti. Iti v evarp dteyyapahiagaman nuyog hoti. Idampi'ssa hoti slasmi. 1. Sahitamme asahita te. Kesuci.

[BJT Page 180]

45. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena l bha nijigisit ro ca. Iti v itievarp kuhanalapan pai . Idampi'ssa hoti slasmi.

46. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: aga nimitta upp da supina lakkhaa msikacchinn oma thusahoma thusahoma kaahoma taulahoma sappihoma telahoma mukhahoma lohitahoma huvijj khattavijj sivavijj bhtavijj bhrivijj ahivijj visavijj vicchikavijj msikavi j v yasavijj pakkavijjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj y to hoti. Idampi'ssa hoti slasmi.

47. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asilakkh akkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa d salakkhaa d silak lakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa kukkualakk khaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v iti evarp ya tiracch navijj ti. Idampi'ssa hoti slasmi.

48. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a atiyy na bhavissa ay na bhavissati, b hir na ra a apay na bhavissati. B hir na ra a upay na bhavissati ssati. Abbhantar na ra a jayo bhavissati, b hir na ra a par jayo bhavissati. B hir na abbhantar na ra a par jayo bhavissati. Iti imassa jayo bhavissati, imassa par jayo bhavis ati. Iti v itievarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasm [BJT Page 182]

49. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: candagg ho bhavissati suriyagg ho bhavissati nakkhatt gg ho bhavissati. Candimasuriy na pathagamana bhavissati candimasuriy na uppathagamana bh vissati nakkhatt na pathagamana bhavissati nakkhatt na uppathagamana bhavissati. Ukk p to avissati. Dis ho bhavissati. Bhmiv lo bhavissati. Eva vip ko devadundubhi bhavissati. Eva p ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati. Evavip ko c havissati. Evavip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip k ndimasuriy na pathagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissat avip ka nakkhatt na pathagamana bhavissati. Evavip ko ukk p to bhavissati. Evavip ko di . Evavip ko bhmic lo bhavissati. Evavip ko devadundbhi bhavissati. Evavip ka candimasur hatt na uggamana ogamana sakileso vod na bhavissati. Iti v itievarp ya tiracch navijj irato hoti. Idampi'ssa hoti slasmi.

50. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: subbuhik bhavissati dubbuhik bhavissati. Subhik sati dubbhikkha bhavissati. Khema bhavissati bhaya bhavissati. Rogo bhavissati rogya bhavissati. Mudd gaan sakh na k veyya lok yata. Iti v iti evarp ya tiracch navijj ya ti. Idampi'ssa hoti slasmi.

51. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: v hana viv hana savadana vivadana sakiraa vi hagakaraa viruddhagabbhakaraa jivh nitthambhana hanusahana hatth bhijappana hanujappa ana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhujjalana sirivh ijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 184]

52. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti - seyyathida: sannikamma paidhikamma bhrikamma vassakamma v vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana uddhavirecana ad a ssavirecana kaatela nettapatappana natthukamma a jana pacca jana s l kiya sallak

mlabhesajj na anuppad na osadhna paimokkho. Iti v i. Idampi'ssa hoti slasmi.

iti evarp ya tiracch navijj ya micc

53. Atha kho so ambaha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida sl savarato. Seyyath pi ambaha khattiyo muddh vasitto nihatapacc mitto na kutoci bhaya saman passati yadida paccatthikato, evameva kho ambaha bhikkhu eva slasampanno na kutoci bh aya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhatt anavajjasukha paisavedeti. Eva kho ambaha bhikkhu slasampanno hoti.

54. Katha ca ambaha bhikkhu indiyesu gutatadv ro hoti? Idha ambaha bhikkhu cakkhun rpa na nimittagg h hoti n nubya janagg h. Yatv dhikaraameta cakkhundriya asavuta viharanta ass p pak akusal dhamm anv ssaveyyu tsasa savar ya paipajjati rakkhati cakkhundriya, riya savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Yatv dhik ndriya asavuta viharanta abhijjh domanass p pak akusal dhamm anv ssaveyyu tsasa sav rakkhati sotendriya, sotendriye savara pajjati. Gh nena gandha gh yitv na nimittagg h ubya janagg h. Yatv dhikaraameta gh nindriya asavuta viharanta abhijjh domanass p pak aveyyu tsasa savar ya paipajjati rakkhati gh nindriya, gh nindriye savara pajjati. Jiv s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraameta jivhindriya asavuta vi manass p pak akusal dhamm anv ssaveyyu tsasa savar ya paipajjati rakkhati jivhindriya driye savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nubya janagg h. indriya asavuta viharanta abhijjh domanass p pak akusal dhamm anv ssaveyyu tsasa sa i rakkhati k yindriya, k yindriye savara pajjati. Manas dhamma vi ya na nimittagg h gg h. Yatv dhikaraameta manindriya asavuta viharanta abhijjh domanass p pak akusal tsasa savar ya paipajjati rakkhati manindriya, manindriye savara pajjati. So imin ariy indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. Eva kho ambaha bhikk iyesu guttadv ro hoti. [BJT Page 186]

55. Katha ca ambaha bhikkhu satisampajja ena samann gato hoti? Idha ambaha bhikkhu abhik te paikkante sampaj nak r hoti, lokite vilokite sampaj nak r hoti, sami jite pas rite sam ti, sagh ipattacvaradh rae sampaj nak rhoti, asite pte kh yite s yite sampaj nak r hot sampaj nak r hoti, gathe hite nisinne sutte j garite bh site tuhbh ve sampaj nak r hoti baha bhikkhu satisampaja ena samann gato hoti. 56. Katha ca ambaha bhikkhu santuho hoti?

Idha ambaha bhikkhu santuho hoti k yaparih rikena cvarena kucchiparih rikena piap tena yeneva pakkamati sam d yeva pakkamati. Seyyath p ambaha pakkh sakuo yena yeneva eti sa bh ro'va eti, evameva kho ambaha bhikkhu santuho hoti k yaparih rikena cvarena kucchipa ena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Eva kho ambaha bhikkhu san hoti.

57. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya paidh ya parimukha s

58. So abhijjha loke pah ya vigat bhijjhena cetas viharati abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi, by p dapados citta Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no, thinamiddh citta sodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto, uddhaccak ukkucca citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu, vicikicch ya citta parisodheti. [BJT Page 188]

59. Seyyathapi ambaha puriso ia d ya kammante payojeyya tassa te kammant samijjheyyu, y ni ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya a kho pubbe ia d ya kammante payojesi tassa me te kammant samijjhisu so'ha y ni ca po

ca byantak si. Atthi ca me uttari avasiha d rabhara y 'ti. So tatonid na labhetha p eyya somanassa.

60. Seyyath pi ambaha puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, sa k ye balamatt . So aparena samayena tambh b dh mucceyya bhatta cassa ch deyya siy cass balamatt . Tassa evamassa: 'aha bo pubbe b dhiko ahosi dukkhito b hagil no bhatta me nac na cassa me si ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch deti atthi c e k ye balamatt 'ti, so tatonid na labhetha p mojja adhigaccheyya somanassa.

61. Seyyath pi ambaha puriso bandhan g re baddho assa, so aparena samayena tambh bandhan g ucceyya sotthin abbayena, na cassa ki ci bhog na vayo. Tassa evamassa: 'aha kho pubbe b andhan g re baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natthi me ki ci bhog na vayo'ti. So tatonid na labhetha p mojja adhigaccheyya somanassa.

62. Seyyath pi ambaha puriso d so assa anatt dhno par dhino na yenak magamo. So aparena s na tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo. Tassa evamassa: 'aha be d so ahosi anatt dhno par dhno na yenak magamo. So'mhi etarahi tamh d saby mutto att bhujisso yenak magamo'ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa. [BJT Page 190]

63. Seyyath pi ambaha puriso sadhano sabhogo kant raddh namagga paipajjajeyya dubbhikkha ppaibhaya. So aparena samayena ta kant ra nitthareyya sotthin g manta anup pueyya khem aya. Tassa evamassa: 'aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikk a sappaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appai tato nid na labhetha p mojja adhigaccheyya somanassa.

Evameva kho ambaha bhikkhu yath ia yath roga yath bandhan g ra yath d sabya yath ime pa canvarae appahne attani samanupassati. Seyyath pi ambaha naya yath rogya ya ha yath bhujissa yath khemantabhmi evameva kho ambaha bhikkhu ime pa canvarae pahn manupassati.

64. Tassime pa canvarae pahe attani samanupassato p mojja j yati, pamuditassa pti j yat nassa k yo passambhati, passaddhak yo sukha vedeti, sukhino citta sam dhiyati.

65. So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha ahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanneti pari anneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua ti.

66. Seyyath pi ambaha dakkho nah pako v nah pakantev s v kasath le nah nyacu ni kir ka paripphosaka sanneyya, s ya nah nyapi sneh nugat snehaparet s ntarab hir phu s i, Evameva kho ambaha bhikkhu imameva k ya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. mpi'ssa hoti caraasmi.

67. Punaca para ambaha bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso eko akka avic ra s madhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya sa ukhena abhisanneti parisanneti paripreti parippharati n ssa ki ci sabb vato k yassa sam dhi jena ptisukhena apphua hoti. [BJT Page 192]

68. Seyyath pi ambaha udakarahado gambhro ubbhidodako, tassa nevassa puratthim ya dis ya udakassa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa y na uttar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anuppaveccheyya, o tamh ca udakarahad st v ridh r ubbhijjitv tameva udakarahada stena v rin abhisanne nneyya2 paripreyya paripphareyya, n ssa ki ci sabb vato udakarahadassa stena v rin apphua

a, Evameva kho ambaha bhikkhu imameva k ya sam dhijena ptisukhena abhisanneti parisanneti p aripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti. i'ssa hoti caraasmi.

69. Punaca para ambaha bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no, sukh k yena paisavedeti, yanta ariy cikkhanti: upekkhako satim sukhavih rti ta tatiya jh ja viharati. So imameva k ya nipptikena sukhena abhisanneti parisanneti paripreti parippharati, n ss a ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

Seyyath pi ambaha uppaliniya v paduminiya v puarkiniya v appekacc ni uppal ni v p j t ni udake savaddh ni udak nuggat ni antonimuggaposni t ni y va cagg y va ca ml sten parisann ni3 paripr ni paripphu ni n ssa ki ci sbab vata uppal na v padum na v puar

Evameva kho ambaha bhikkhu imameva k ya nipptikena sukhena abhisanneti parisanenti par ipreti parippharati n ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. Idampi' hoti caraasmi.

70. Punacapara ambaha bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassadoma ass na atthagam adukkhamasukha upekkh satip risuddhi catuttha jh na upasampajja vihara ameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti n ssa ki ci sabb vato k ya arisuddhena cetas pariyod tena apphua hoti.

Seyyath pi ambaha puriso od tena vatthena sassa p ripitv nisinno assa, n ssa ki ci sabb a od tena vatthena apphua assa, evameva kho ambaha bhikkhu imameva k ya parisuddhena cet s pariyod tena pharitv nisinno hoti n ssa ki ci sabb vato k yassa parisuddhena cetas pariy na apphua hoti. Idampi'ssa hoti caraasmi. Ida kho ta ambaha caraa. 1. Abhisandeyya, machasa. 2. Parisandeyya, machasa. 3. Abhisand ni parisand ni, machasa. Abhisaniddh ni parisaniddh ni? [BJT Page 194]

71. (Puna ca para ambaha) so eva sam hite citte parisuddhe pariyod te anagae vigatupakk se mudubhte kammaniye hite ne janappatte adassan ya citta abhinharati abhininn meti. i: aya kho me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch da nabhodanaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti.

Seyy th pi ambaha mai veeriyo subho j tim ahaso suparikammakato accho vippasanno an vi ampanno, tatrassa sutta vuta nla v pta v lohita v od ta v pausutta v . Tamena ritv paccavekkheyya: aya kho mai veeriyo subho j tim ahaso suparikammakato accho vippa no an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v od ta v Evameva kho ambaha bhikkhu eva sam hite e mudubhte kammaniye hite ne jappatte aya kho me k yo rpi c tummah bhtiko m t abhedanaviddhasanadhammo. Ida ca pana me ti vijj ya.

citte parisuddhe pariyod ne anagae vigatupakkile adass naya citta abhinharati abhininn meti. So pettikasambhavo odanakumm spacayo aniccucch danap vi a ettha sita ettha paibaddhanti. Idampi's

72. So eva sam hite citte parisuddhe pariyod ne anagae vigatpakkilese mudubhte kammaniye ite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhininn meti. So imambh hininimmin ti rpi manomaya sabbagapaccagi abhnindriya. [BJT Page 196]

Seyyath pi ambaha puriso mu jamh sika pabb bheyya. Tassa evamassa: aya mu jo, aya sik mh tveva sik pabb h 'ti. Seyyath v pana ambaha puriso asi kosiy pabb heyya, tassa ev i, aya kosi, a o asi, a kosi, kosiy tveva asi pabb ho'ti. Seyyath v pana ambaha pu hareyya, tassa evamassa: aya ahi, aya karao, a o ahi, a o karao, kara tveva ahi ub va kho ambaha bhikkhu evasam hite citte parisuddhe pariyod te anagae vigatpakkilese mud e kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhininn m imamh k y a a k ya abhinimm n ti rpi manomaya sabbagapaccagi ahnindriya. Idampi

73. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati, abhininn meti. So anekavihita iddhivi paccanubhoti: eko'pi hutv bahudh hoti, bahudh pi hutv eko hoti, cbh va tirobh va tirok iropabbata asajjam no gacchati seyyath pi k se. Pathaviy pi ummujjanimujja karotiseyyath udake. Udake'pi abhijjam ne gacchati seyyath pi pathaviya. k se'pi pallakena kamati seyya th pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in parimasati pa ti, y va brahmalok 'pi k yena vasa vatteti.

Seyyath pi ambaha dakkho kumbhak ro v kumbhak rantev s v suparikammakat ya mattik ya ya navikati kakheyya ta tadeva kareyya abhinipph deyya. Seyyath v pana ambaha dakkho dan dantak rantev s v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tade a abhinipph deyya. Seyyath v pana ambaha dakkho suvaak ro v suvaak rantev s v supa aasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipph deyya, evameva kho kkhu eva sam hite citte parisuddhe pariyod ne anagae vgatpakkilese mudubhte kammaniye e jappatte iddhividh ya citta abhinharati abhininn meti. [BJT Page 198]

So anekavihita iddhividha paccanubhoti eko'pi hutv bahudh hoti bahudh pi hutv eko hoti. vbh va tirobh va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k s imujja karoti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'p allakena kamati seyyath pi pakkh sakuo. Ime'pi candimasuriyo evamahiddhike evamah nubh v parimasati. Parimajjati. Y va brahmalok 'pi k yena vasa vatteti. Idampi'ssa hoti vijj ya.

74. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte1 dibb ya sotadh tuy citta abhinharati abhininn meti. So dibb ya sotadh tu h ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre sannike ca.

Seyyath pi ambaha puriso addh namaggapaipanno so sueyya bherisaddampi mudigasaddampi sa paavadeimasaddampi. Tassa evamassa: bherisaddo itipi mudigasaddo itipi sakhapaavadeis o itipi. Evameva kho ambaha bhikkhu eva sam hite citte parisuddhe pariyod te anagae viga akkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abhinharati abhin i.

So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye antike ca. Idampi'ssa hoti vijj ya.

75. So eva sam hite citte parisuddhe pariyod te ne jappatte cetopariya ya citta abhinin o parasatt na puraggal na cetas ceto paricca paj n ti: Sar ga v citta sar ga cittanti paj n ti, Vtar ga v citta vtar ga cittanti paj n ti, Sadosa v citta sadosa cittanti paj n ti, Vtadosa v citta vtadosa cittanti paj n ti, Samoha v citta samoha cittanti paj n ti, Vtamoha v citta vtamoha cittanti paj n ti, Sakhitta v citta sakhitta cittanti paj n ti, Vikkhitta v citta vikkhitta cittanti paj n ti, Mahaggata v citta mahaggata cittanti paj n ti, Amahaggata v citta amahaggata cittanti paj n ti,

Sauttara v citta sauttara cittanti paj n ti, Anuttara v citta anuttara cittanti paj n ti, Sam hita v citta sam hita cittanti paj n ti, Asam hita v citta asam hita cittanti paj n ti, Vimutta v citta vimutta cittanti paj n ti, Avimutta v citta avimutta cittanti paj n ti, 1. nejjappatte (kesuci potthakesu) [BJT Page 200]

Seyyath pi ambaha itthi v puriso v daharo v yuv maanaj tiko d se v parisuddhe pariy akapatte saka mukhanimitta paccavekkham no sakaika v sakaikanti j neyya, akaika v ak yya, evameva kho ambaha bhikkhu eva sam hite citte parisuddhe pariyodh ne anagae vigatp ilese mudubhte kammaniyena hite ne jappatte cetopariya ya citta abhinharati abhininn So parasatt na parapuggal na cetas ceto paricca paj n ti:

"Sar ga v citta sar ga cittanti paj n ti, Vtar ga v citta vtar ga cittanti paj n ti, Sadosa v citta sadosa cittanti paj n ti, Vtadosa v citta vtadosa cittanti paj n ti, Samoha v citta samoha cittanti paj n ti, Vtamoha v citta vtamoha cittanti paj n ti, Sakhitta v citta sakhitta cittanti paj n ti, Vikkhitta v citta vikkhitta cittanti paj n ti, Mahaggata v citta mahaggata cittanti paj n ti, Amahaggata v citta amahaggata cittanti paj n ti, Sauttara v citta sauttara cittanti paj n ti, Anuttara v citta anuttara cittanti paj n ti, Sam hita v citta sam hita cittanti paj n ti, Asam hita v citta asam hita cittanti paj n ti, Vimutta v citta vimutta cittanti paj n ti, Avimutta v citta avimutta cittanti paj n ti, Idampissa hoti vijj ya.

76. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite na jeppatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anekavihita ussarati. Seyyathida: ekampi j ti dve'pi j tiyo cisso'pi j tiyo catasso'pi j tiyo pa ca'pi iyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo pa sampi j tiyo j tis ssampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavie utr si evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. S trrra upap di. Tatrap si evan mo evagotto e vavao evam h ro evasukhadukkhapaisaved tato cuto idhpapanno"ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati. [BJT Page 202]

Seyyath pi ambaha puriso sakambh g m a a g ma gaccheyya, tamh pi g m a a g ma gacc cc gaccheyya, tassa evamassa: aha kho sakamh g m amu g ma agacchi. Tatra eva ah si va tuh ahosi. Tamh pi g m amu g ma agacchi. Tatr pi eva ah si eva nisdi eva a a eva g ma pacc gato'ti,

Evameva kho ambaha bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatpakkile mudrabhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn kavihita pubbeniv sa anussarati: seyyathida ekampi j ti dve'pi j tiyo tisso'pi j tiyo cat e'pi j tiyo pa ca'pi j tiyo dasapi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo isatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke pi savaavivaakappe: amutr si evan mo evagotto evavao evam h ro evasukhadukkhapai o tato cuto amutra uppadi. Tatr p si evan mo evagotto evavao evam h ro evasukhadukkha yanto. So tato cuto idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarat

Idampi'ssa hoti vijj ya.

77. So eva sam hite citte parisuddhe pariyod ne anagae vigatpakkilese mudubhte kammaniye ite ne janappatte satt na cutpap na ya citta abhinharati abhininn meti. So dibbena ca na atikkantam nusakena satte passati cavam ne upapajjam ne hne pate suvae dubbae sugat te yath kammpake satte paj n ti: ime vata bhonto satt k yaduccaritena samann gat vacducca a samann gat manoduccaritena samann gat ariy na upav dak micch dihik micch dihikamma parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto satt k yasucarite vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak samm dihik samm k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakkhun vsuddhena a am nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate duggate y mpage satte paj n ti. [BJT Page 204]

Seyyath pi ambaha majjhe sigh ake pas do, tattha cakkhum puriso hito passeyya manusse g visante'pi nikkhamante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi. Tassa evam assa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sigh ake nisinn 'ti.

Evameva kho ambaha bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatpakkile mudubhte kammaniye hite ne jappatte satt na vutupp ta ya citta abhinharati abhinn me cakkhun visuddhena atikkam ntanusakena satte passati cavam ne upapajjam ne hne pate suva babae sugate duggate yath kammpage satte paj n ti: ime vata bhonto satt k yaduccaritena s nn gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch di Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto ena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak sa mmasam d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakkh ena atikkantam nusakena satte passati cavam ne upapajjam ne hne pate suvae dubbae suga ate yath kapammuge satte paj n ti. Idampi'ssa hoti vijj ya.

78. So eva sam hite citte parisuddhe pariyod ne anagae vigatpakkilese mudubhte kammaniye ite ne jappatte sav na khaya ya citta abhinharati abhininn meti. So ida dukkhanti yath bhta paj n ti. Aya dukkhasamudayo'ti yath bhta paj n ti. Aya dukkhanirodho'ti yath bhta paj n ti. Aya dukkhanirodhag minipaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. Aya savasamudayo'ti yath bhta paj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya savanirodhag min paipad 'ti yath bhta paj n ti.

Tassa eva j nato eva passato k m sav 'pi citta vimuccati, bhav sav 'pi citta vimuccati, a i citta vimuccati. Vimuttasmi vimuttamiti a hoti. 'Kh j ti, vusita brahmacariya, kata karaya, n para itthatt y 'ti paj n ti. [BJT Page 206]

Syeth pi ambaha pabbatasakhepe udakarahado accho vippasanto an vilo, tattha cakkhum puri so tre hito passeyya sippisambukmpi sakkharakahalampi macchagumbampi carantampi tihan tampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatime sippisa mbuk 'pi sakkharakahal 'pi macchagumb 'pi tihanti'pti. Evameva kho ambaha bhikkhu sam h te parisuddhe pariyod ne anagae vigatpakkilese mudubhte kammaniye hite ne jappatte sav a ya citta abhinharati abhininn meti. So 'ida dukkhanti' yath bhta paj n ti. 'Aya dukkhasamudayo'ti yath bhta paj n ti.

'Aya dukkhanirodho'ti yath bhta paj n ti. 'Aya dukkhanirod min paipad 'ti yath bhta p

'Ime

sav 'ti yath bhti paj n ti. 'Aya

s vasamudayo'ti yath bhta paj n ti.

'Aya savanirodho'ti yath bhta paj n ti. 'Aya savanirodhag minpaipad 'ti yath bhta p

Tassa eva j nato eva passato k m sav 'pi citta vimuccati, bhav sav 'pi citta vimuccati, a i citta vimuccati. Vimutkasmi vimuttamiti a hoti.

'Kh j ti, vusita brahmacariya, kata karaiya, n para itthatt y 'ti paj n ti. Aya kho

79. Aya vuccati ambaha bhikkhu vijj sampanno itipi, caraa sampanno itipi, vijj caraasamp nno itipi. Im ya ca ambaha vijj caraasampad ya caraasampad ya ca a vijj sampad ca car aritar v paitatar v natthi.

80. Im ya kho ambaha anuttar ya vijj caraasampad ya [PTS Page 101] catt ri ap yamukh ni bh Katam ni catt ri? Idha ambaha ekacco samao v br hmao v ima veva anuttara vijj caraas ambhuam no kh rivivadham d ya ara yatana ajjhog hati pavattaphalabhojano bhaviss mti. So j caraasampannasseva paric rako sampajjati. Im ya kho ambaha anuttar ya vijj caraasampad ahama ap yamukha bhavati.

81. Puna ca para ambaha idhekacco samao v br hmao v ima ceva anuttara vijj caraasamp mbhuam no pavattaphalabhojanata ca anabhisambhuam no kudd lapiaka d ya ara yatanamajjh phalabhojano bhaviss mti. So a adatthu vijj caraasampannasseva paric rako sampajjati. Im y a kho ambaha anuttar ya vijj caraasampad ya ida dutiya ap yamukha bhavati. [BJT Page 208]

82. Puna ca para ambaha idhekacco samao v br hmao v ima ceva anuttara vijj caraasamp mbhuam no pavattaphalabhojanata ca anabhisambhuam no kandamlaphalabhojanata ca anabhisambh m no g mas manta v nigamas manta v agy g ra karitv aggi paricaranto acchati. So a ada nnasseva paric riko sampajjati. Im ya kho ambaha anuttar ya vijj caraasampad ya ida tatiy ukha bhavati.

83. Puna ca para ambaha idhekacco samao v br hmao v ima ceva anuttara vijj caraasamp mbhuam no pavattaphalabhojana ca anabhisambhuam no kandamlaphalabhojanana ca anabhisambhu aggiparicariya ca anabhisambhuam no [PTS Page 102] c tummah pathe catudv ra ag ra karitv i: yo im hi cathi dis hi gamissati samao v br hmao v tamaha yath satti yath bala pai u vijj caraasampannasseva paric rako sampajjati. Im ya kho ambaha anuttar ya vijj caraasa ida catuttha ap yamukha bhavati. Im ya kho ambaha anuttar ya vijj caraasampad ya im ni catt r ap yamukh ni bhavanti.

84. Ta kimma asi ambaha? Api nu tva im ya anuttar ya vijj caraasampad ya sandissasi s v . "No hida bho gotama. Ko c ha bho gotama s cariyako? K otama anuttar ya vijj caraasampad ya s cariyako"ti. ca anuttar

vijj caraasampad ? rak

"Ta kimma asi ambaha? Api nu tva ima ceva anuttara vijj caraasampada anabhisambhuam m d ya ara avanamajjhog hasi s cariyako pavattaphalabhojano bhaviss miti?" "No hida bho gotama. "

"Ta kimma asi ambaha? Api nu tva ima ceva anuttara vijj caraasampada anabhisambhuam labhojanata ca anabhisambhuam no kudd lapiaka d ya ara avanamajjhog hasi s cariyako kand jano bhaviss mti?" "No hida bho gotama. " "Ta kimma asi ambaha? Api nu tva ima ceva anuttara vijj caraasampada anabhisambhuam

labhojanana ca anabhisambhuam no kandamlaphalabhojanata ca anabhisambhuam no g mas manta s manta v agy k ra karitv aggi parivaranto acchasi s cariyako? "Ti [PTS Page 103] "no hida bho gotama. " [BJT Page 210]

"Ta kimma asi ambaha api nu tva ima ceva anuttara vijj caraasampada anabhisambhuam n abhojanata ca anabhisambhuam no kandamlaphalabhojanata ca anabhisambhuam no aggiparicariya anabhisambhuam no c tummah pathe catudv ra ag ra karitv acchasi s cariyako, yo im hi cat issati samao v br hmao v ta maya yath satti yath bala paipjess m ti?" "No hida bho gotama. "

85. Iti kho ambaha im ya ce va tva anuttar ya vijj caraasampad ya parihno s cariyako. Ye nuttar ya vijj caraasampad ya catt r ap yamukh ni bhavanti, tato ca tva parihno s cariyak o pana te es ambaha cariyena br hmaena pokkharas din v c "ke ca muak samaak ibbh tevijj na br hma na s kacch "ti, attan ap yiko'pi apariprayam no. Passa ambaha y va a riyassa br hmaassa pokkharas dissa.

86. Br hmao kho pana ambaha pokkharas d ra o pasenadissa kosalassa dattika bhu jati. Ta senadi kosalo sammukhbh vampi na dad ti. Yad pi tena manteti tirodussena manteti. Yassa kho pana ambaha dhammika payata bhikkha patigaheyya, katha tassa r j pasenad kosalo hbh vampi na dadeyya? Passa ambaha y vaaparaddha ca te ida cariyassa br hmaassa pokkhar

Ta kimma asi ambaha? R j pasenadi kosalo hatthigv ya v nisinno assapihe v nisinno o uggehi v r ja ehi v ki cideva [PTS Page 104] mantaa manteyya, so tamh pades apakkamm nta tiheyya. Atha gaccheyya suddo v suddad so v , so tasmi padese hito tadeva mantaa : evampi r j pasenadi kosalo ha evampi r j pasenad kosalo h ti. Api nu so r jabhaita v anta v manteti, ett vat so assa r j v r jamah matto v ti?" "No hida bho gotama. "

87. Evameva kho tva ambaha, ye te ahesu br hma na pubbak isayo mant na katt ro mant n amida etarahi br hma por a mantapada gta pavutta samhita tadanugg yanti tadanubh s nti v citamanuv centi, seyyathida: aako v mako v madevo vess mitto yamataggi agiraso bh r kassapo bhagu, ty ha mante adhiy mi s cariyako'ti t vat tva bhavissasi isi v isitt ya v ti neta h na vijjati. [BJT Page 212]

88. Ta kimma asi ambaha kinti te suta br hma na vuddh na mahallak na cariyap cariy r hma na pubbak isayo mant na katt ro mant na pavatt ro, yesamida etarahi br hma por amhita tadanug yanti tadanubh santi bh sitamanubh santi v citamanuv centi seyyathida: aa v madevo, vess vitto, yamatagg, agiraso, bh radv jo, v seho, kassapo, bhagu - eva su te vilitt kappitakesumass muttamaikual bhara od tavatthavasan pa cahi k maguehi samapp nti, seyyath pi tva etarahi s cariyako?"Ti. [PTS Page 105] "no hida bho gotama. "

89. "Eva su te s lna odana sucimaspasecana vicitak laka anekaspa anekabya jana par th pi tva etarahi s cariyako?"Ti. "No hida bho gotama. " "Eva su te vehanakapass hi n rhi paric renti seyyath pi tva etarahi s cariyako?"Ti. "No hida bho gotama. "

"Eva su te kuttav lehi vaav rathehi dgh hi patodalahihi v hane vitudent va etarahi s cariyako?"Ti. " No hida bho gotama. "

vipariy yanti s

"Eva su te ukkiaparikh su okkhittapaligh su nagarpak rik su dgh sibaddhehi purisehi rakk yyath pi tva etarahi s cariyako?"Ti. " No hida bho gotama. "

Iti kho ambaha neva tva isi, na isitt ya paipanno s cariyako. Yassa kho pana ambaha may akh v vimati v , so ma pa hena, aha veyyakaraena sodhiss m"ti.

90. Atha kho bhagav vih r nikkhamma cakama abbhuh si. Ambaho'pi m avo vih r nikkham Atha kho ambaho m avo bhagavanta cakamanta anucakamam no k ye dvattisamah purisalakkh . Addasa kho amabaho m avo bhagavato k ye dvattisamah purisalakkha ni yebhuyyena hapetv ge 106] dve. Dvsu mahuprisalakkhaesu kakhati vicikicchati n dhimuccati na sampasdati ko sobhite ca vatthaguyhe1 pahtajivhat ya. Ca. 1. Ko vahita vasatuguhya. (Mah y nik dna ganthesu) [BJT Page 214]

91. Atha kho bhagavato etadahosi: passati kho me aya ambaho m avo dvattisamah purisalakk a ni yebhuyyena hapetv dve. Dvsu mah purisalakkhaesu kakhati vicikicchati n dhimuccati mpasdati kosobhite ca vatthaguyhe pahtajivhat ya c ti.

Atha kho bhagav tath rpa iddh bhisakh ra yath addasa ambaho m avo bhagavato kosohita tha kho bhagav jivha ninn metv ubho'pi kaasot ni anumasi parimasi. Ubho'pi n sik sot ni parimasi. Kevalampi na amaala jivh ya ch desi.

Atha kho ambaha m avassa etadahosi: samann gato kho samao gotavo dvattisamah purisalakkh paripuehi no aparipuehti bhagavanta etadavoca: "handa ca'd ni maya bho gotama gacch m hukicc maya bahukaray "ti. "Yassa'd ni tva ambaha k la ma sti".

Atha kho ambaho m avo vaav ratham ruyha pakk mi.

92. Tena kho pana samayena brahmao pokkharas di ukk h ya nikkhamitv mahat br hmaagaena ke r me nininno hoti ambaha yeva m ava patim nento. Atha kho ambaho m avo yena sako tik y nassa bhmi y nena gantv y n paccorohitv pattiko'va yena br hmao pokkharas d tenu asakamitv br hmaa pokkharas di abhiv detv ekamanta nisdi.

93. Ekamanta nisinna kho ambaha m ava br hmao pokkharas d etadavoca: kacci t ta amba vanta gotamanti?. "Addas ma kho bho ta bhavanta gotamanti. "

"Kacci t ta ambaha ta bhavanta gotama tath [PTS Page 107] santo yeva saddo abbhuggato n a ath ? Kacci pana bho so bhava gotamo t diso no a idiso?"Ti.

"Tath santo yeva bho ta bhavanta gotama saddo abbhuggato no a ath . T diso'va bho so bha otamo no a diso. Samann gato ca bho so bhava gotamo dvattisamah purisalakkhaehi paripu aparipueh"ti. [BJT Page 216] "Ahu pana te t ta ambaha samaena gotamena saddhi kocideva kath sall po?"Ti.

"Ahu kho yeva bho samaena gotamena saddhi kocideva kath sall po?"Ti. "Yath katha pana te t ta ambaha ahu samaena gotamena saddhi kocideva kath sall po?"Ti. Atha kho ambaho m avo y vatako ahosi bhagavat a rocesi.

saddhi kath sall po ta sabba br hmaassa

94. Eva vutte br hmao pokkharas d ambaha m ava etadavoca: "aho vata re, amh ka pai amh ka bahussutaka! Aho vata re, amh ka tevijjaka! Evarpena kira bho puriso atthacarak ena k yassa bhed parammara ap ya duggati vinip ta niraya upapajjeyya. Yadeva kho tva avanta gotama eva sajja sajja acc si. Atha kho bhava gotamo amhe'pi eva upaneyya upane avaca. Abho vata re, amh ka paitaka! Aho vata re, amh ka bahussutaka! Aho vata re, amh k tevijjaka! Evarpena kira bho puriso atthacarakena k yassa bhed parammara ap ya duggati ip ta niraya upapajjeyy "ti kupito anattamano ambaha m ava padas yeva pavattesi. Icch deva bhagavanta dassan ya upasakamitu.

95. [PTS Page 108] atha kho te br hma br hmaa pokkharas di etadavocu: ativik lo kho bho amaa gotama dassan ya upasakamitu. Sved ni bhava pokkharas t samaa gotama dassan ya .

Atha kho br hmao sake nivesane pata kh danya bhojanya paiy d petv y nesu ropetv u i. Yena icch nagalavanasao tena p y si. Y vatik y nassa bhmi y nena gantv y n paccoroh ena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodanya katha s r iya vti i. Ekamanta nisinno kho br hmao pokkharas d bhagavanta etadavoca: " gam nukhavidha bho go a amh ka antev s ambaho m avo?"Ti. [BJT Page 218] "gam kho te antev s ambaho m avo"ti. "Ahu pana te bho gotama ambahena m avena saddhi kocideva kath sallopo?"Ti. "Ahu kho me br hmaa ambahena m avena saddhi kocideva kath sall po"ti. "Yath katha pana te bho gotama ahu ambahena m avena saddhi kocideva kath sall po?"Ti. Atha kho bhagav issa rocesi.

y vatiko ahosi ambahena m avena saddhi kath sall po, ta sabba br hmaa

"Eva vutte br hmao pokkharas di bhagavanta etadavoca: b lo bho gotama ambaho m avo. Kha ava gotamo ambahassa m avass "ti. "Sukh hotu br hmaa ambaho m avo"ti.

96. [PTS Page 109] atha kho br hmao pokkharas di bhagavato k ye dvattisamah purisalakkha n amannesi. Addas kho br hmao pokkharas d bhagavato k ye dvattisamah purisalakkha ni hebh tv dve. Dvsu mah purisalakkhaesu kakhati vicikicchati n dhimuccati na sampasdati kosobhi e ca vatthaguyhe pahtajivhat ya ca.

97. Atha kho bhagavato etadahosi: passati kho me aya br hmao pokkharas d dvattisamah puri alakkha ni yebhyyena hapetv dve. Dvsu mah purisalakkhaesu kakhati vicikicchati n dhimu a sampasdati kosobhite ca vatthaguyhe pahtajivhat ya c ti.

Atha kho bhagav tath rpa iddh bhisakh ra abhisakh s yath addasa br hmao pokkharas d a vatthaguyha. Atha kho bhagav jivha ninn metv ubho'pi kaasot ni anumasi, paimasi, ub ik sot ni anumasi, paimasi. Kevalampi na amaala jivh ya ch desi.

98. Atha kho br hmaassa pokkharas dissa etadahosi: "samann gato kho samao gotamo dvattisa mah purisalakkhaehi paripuehi no aparipueh"ti bhagavanta etadavoca: adhiv setu me bhav mo ajjatan ya bhatta saddhi bhikkhusaghen "ti. Adhiv sesi bhagav tuhbh vena.

99. Atha kho br hmao pokkharas d bhagavato, adhiv sana visitv ' bhagavato k la gotama, nihita bhattanti. ' [BJT Page 220]

rocesi:,

Atha kho bhagav pubbanhasamaya niv setv pattacvaram d ya saddhi bhikkhusaghena yena buh pokkharas dissa parivesan tenupasakhami. Upasakamitv pa atte sane nisdi. Atha kho br kharas t bhagavanta p itena kh danyena bhojanyena sahatth santappesi sampav resi. M av usagha. Atha kho br hmao pokkharas t bhagavanta bhutt vi ontapattap i a atara nca .

100. Ekamanta nisinnassa kho br hmaassa pokkharas dissa [PTS Page 110] bhagav nupubbikat ha kathesi, seyyathida: d nakatha slakatha saggakatha k m na dnava ok ra sakilesa k sesi. Yad bhagav a si br hma pokkharas ti kallacitta muducitta vinvaraacitta ud ta, atha y buddh na s mukkasik dhammadesan ta pak sesi: dukkha samudaya nirodha mag

Seyyath pi n ma suddha vattha apagatak aka sammadeva rajana paiggaheyya, evameva br hm haras dissa tasmi yeva sane viraja vtamala dhammacakkhu udap di ya ki ci samudayadhamm a nirodhammanti.

101. Atha kho br hmao pokkharas d dihadhammo pattadhammo viditadhammo pariyog hadhammo t ikiccho vigatakathakatho ves rajjappatto aparappaccayo satthus sane bhagavanta etadavo ca: "abhikkanta bho gotama abhikkanta bho gotama. Seyyath pi bho gotama nikkujjita v u kkujjeyya paicchanna v vivareyya mhassa v magga cikkheyya andhak re v telapajjota d khumanto rp ni dakkhintti, evameva bhot gotamena anekapariy yena dhammo pak sito. Es ha b gotama saputto sabhariyo sapariyo s macco bhavanta gotama saraa gacch mi dhamma ca bhikkh sagha ca. Up saka ma bhava gotamo dh retu ajjatagge p upeta saraa gata. Yath ca bha up sakakul ni upasakamati evameva bhava gotamo pokkharas dikula upasakamatu. Tattha ye te m avak v m avik v bhavanta gotama abhiv dessanti v paccuhissantiv sana v udaka nti, tesa ta bhavissanti dgharatta hit ya sukh y "ti. "Kaly a vuccati br hma "ti. Ambahasutta tatiya. Piava:222 4 [PTS Page 111] soadaasutta

1. Eva me suta. Eka samaya bhagav agesu c rika caram no mahat bhikkhsaghena saddhi hikkhusatehi yena camp tadavasari. Tatra suda bhagav camp ya viharati gaggar ya pokkhara y tre.

Tena kho pana samayena soadao br hmao campa ajjh vasati sattussada satiakahodaka sa a m gadhena seniyena bimbis rena dinna r jad ya brahmadeyya.

2. Assosu kho campeyyak br hmaagahapatik "samao khalu bho gotamo sakyaputto sakyakul pa bajito agesu c rika caram no mahat bhikkhusaghena saddhi pa camattehi bhikkhusatehi camp uppatto, camp ya viharati gaggar ya pokkharaiy tre. Ta kho pana bhavanta gotama eva k isaddo abbhuggato: "itipi so bhagav araha samm sambuddho vijj caraasampanno sugato loka vid anuttaro purisadhammas rath satth devamanuss na buddho bhagav 'ti. So ima loka sade am raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv pavede seti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua paris . S dhu kho pana tath rp na arahata dassana hot"ti. 3. [PTS Page 112] atha kho campeyyak aggar pokkharai tenupasakamanti. br hmaagahapatik camp ya nikkhamitv

saghasagh ga

4. Tena kho pana samayena soadao br hmao uparip s de div seyya upagato hoti. Addas kho ao campeyyake br hmaagahapatike camp ya nikkhamitv saghasagh gabhte yena gaggar pok akante. Disv khatta mantesi: "kinnu kho bho khatte campeyyak br hmaagahapatik camp ya amitv saghasagh gabht yena gaggar pokkhara tenupasakamant?"Ti [BJT Page 224]

"Atthi kho bho samao gotamo sakyaputto sakyakul pabbajito agesu c rika caram no mahat bh kkhusaghena saddhi pa camattehi bhikkhusatehi campa anuppatto camp ya viharati gaggar ya pokkharaiy tre. Ta kho pana bhavanta gotama eva kaly o kittisaddo abbhuggato: 'itipi agav araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath th devamanuss na buddho bhag v 'ti. Tamete bhavanta gotama dassan ya upasakamant"ti.

5. Tena hi bho khatte yena campeyyak br hmaagahapatik tenupasakama. Upasakamitv campeyy ke br hmaagahapatike eva vadehi: "soananadao bho br hmao evam ha: ' gamettu kira bhavan pi br hmao samaa gotama dassan ya upasakamissat"ti.

'Eva bho'ti kho so khatt soadaassa br hmaassa paissutv yena campeyyak br hmaagahapa ami. Upasakamitv campeyyake br hmaa gahapatike etadavoca: [PTS Page 113] "soadao bho br ao em ha: " gament kira bhavanto. Soadao'pi br hmao samaa gotama dassan yaupasakami

6. Tena kho pana samayena n n verajjak na br hma na pa camatt ni br hmaasat ni camp ya p va karaiyena. Assosu kho te br hma : 'soadao kira br hmao samaa gotama dassan ya up tha kho te br hmao yena soadao br hmao tenupasakamisu. Upasakamitv soadaa br hma a bhava soadao samaa gotama dassan ya upasakamissat'?"Ti "Eva kho me bho hoti ahampi samaa gotama dassan ya upasakamiss m"ti.

7. "M bhava soadao samaa gotama dassan ya upasakami. Na arahati bhava soadao sam upasakamitu. Sace bhava soadao samaa gotama dassan ya upasakamissati, bhoto soada ati samaassa gotamassa yaso abhivahissati. Yampi bhoto soadaassa yaso bh yissati samaa gotamassa yaso abhivahissati, imin pagena na arahati bhava soadao samaa gotama da sakamitu. Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakamitu. [BJT Page 226] Bhava hi soadao ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va sattam itto anupakkuho j tiv dena.

pit mah

Yampi bhava soadao ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va sattam pit kkhitto anupakkuho j tiv dena. Imin pagena na arahati bhava soadao samaa gotama da itu. Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakamitu. Bhava hi soadao aho mahaddhano mah bhogo.

Yampi bhava soadao ahomahaddhano mah bhogo. Imin pagena na arahati bhava soadao s an ya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakamitu

Bhava hi soadao [PTS Page 114] ajjh yako mantadharo tia ved na p rag sanighaukeub tih sapa cam na, padako, veyy karao, lok yatamah purisalakkhaesu anavayo.

Yampi bhava soadao ajjh yako mantadharo tia ved na p rag sanighaukeubh na s kkha dako, veyy karao, lok yatamah purisalakkhaesu anavayo. Imin pagena na arahati bhava soa aa gotama dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassan u.

Bhava hi soadao abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato brahma akkhudd vak so dassan ya.

Yampi bhava soadao abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato bra

as, akkhudd vak so dassan ya. Imin pagena na arahati bhava soadao samaa gotama dass u. Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakamitu. Bhava hi soadao slav vuddhaslena samann gato.

Yampi bhava soadao slav vuddhaslena samann gato. Imin pagena na arahati bhava soad dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakam

Bhava hi soadao kaly av co kaly av kkarao, poriy v c ya samann gato vissah ya anela

Yampi bhava soadao kaly av co kaly av kkarao, poriy v c ya samann gato vissah ya an min pagena na arahati bhava soadao samaa gotama dassan ya upasakamitu. Samao tvev ati bhavanta soadaa dassan ya upasakamitu.

Bhava hi soadao bahunna cariyap cariyo, ti m avakasat ni mante v ceti. Bah kho pana cchanti bhoto soadaassa santike mantatthik mante adhyituk m .

Yampi bhava soadao bahunna cariyap cariyo, ti m avasat ni mante v ceti. Bah kho pan acchanti bhoto soadaassa santike mantatthik mante adhyituk m . Imin pagena na arahati soadao samaa gotama dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta soa asakamitu.

Bhava hi soadao jio vuddho mahallako addhagato vayo anuppatto. Samao gotamo taruo cev aruapabbajito ca.

Yampi bhava soadao jio vuddho mahallako addhagato vayo anuppatto. Samano gotamo taruo eva taruapabbajito ca. Imin pagena na arahati bhava soadao samaa gotama dassan ya u Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakamitu.

Bhava hi soadao ra o m gadhassa seniyassa bimbis rassa sakkato garukato m nito pjito ap

Yampi bhava soadao ra o m gadhassa seniyassa bimbis rassa sakkato garukato m nito pjito o. Imin pagena na arahati bhava soadao samaa gotama dassan ya upasakamitu. Samao arahati bhavanta soadaa dassan ya upasakamitu. Bhava hi soadao br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito.

Yampi bhava soadao br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito. Im na na arahati bhava soadao samaa gotama dassan ya upasakamitu. Samao tveva gotamo a avanta soadaa dassan ya upasakamitu. [BJT Page 228] Bhava hi soadao campa ajjh vasati sattussada satiakahodaka sadha is rena dinna r jad ya brahmadeyya.

a r jabhogga ra

Yampi bhava soadao campa ajjh vasati sattussada satiakahodaka sadha a r jabhogga imbis rena dinna r jad ya brahmadeyya, imin pagena na arahati bhava soadao samaa g asakamitu. Samao tveva gotamo arahati bhavanta soadaa dassan ya upasakamitunti.

8. Eva vutte soadao br hmao te br hmae etadavoca: [PTS Page 115] tena hi bho mampi su th mayameva arah ma ta bhavanta gotama dassan ya upasakamitu natveva arahati so bhava o amh ka dassan ya upasakamitu. Samao khalu bho gotamo ubhato suj to m tito ca pitito ca, uddhagahaiko y va sattam pit mahayug , akkhitto anupakkuho j tiv dena.

Yampi bho samao gotamo ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va sattam pit hayug , akkhitto anupakkuho, j tiv dena, imin pagena na arahati so bhava gotamo amh ka d upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya usakamitu. Samao khalu bho gotamo mahanta tisagha oh ya pabbajito.

Yampi bho samao gotamo mahanta tisagha oh ya pabbajito, imin pagena na arahati so bhav mo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya mitu. Samao khalu bho gotamo pahta hira asuvaa oh ya pabbajito bhmigata ca veh saha ca.

Yampi bho samao gotamo pahta hira asuvaa oh ya pabbajito bhmigata ca veh saha ca, i i so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta g dassan ya upasakamitu. Samao khalu bho gotamo daharo'va sam no yuv mena vayas ag rasm anag riya pabbajito.

susu k akeso bhadrena yobbaena samann gato pa

Yampi bho samao gotamo daharo'va sam no yuv susu k akeso bhadrena yobbaena samann gato pa mena vayas ag rasm anag riya pabbajito, imin pagena na arahati so bhava gotamo amh ka d upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo ak mak na m t pitunna assumukh na rudant na kesamassu oh retv k v ag rasm anag riya pabbajito.

Yampi bho samao gotamo ak mak na m t pitunna assumukh na rudant na kesamassu oh retv k v ag rasm anag riya pabbajito, imin pagena na arahati so bhava gotamo amh ka dassan ya u. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato br hmavaccas akkhudd vak so dassan ya.

Yampi bho samao gotamo abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato br hmavaccas akkhudd vak so dassan ya, imin pagena na arahati so bhava gotamo amh ka dassan akamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo slav ariyasli kusalasl kusalaslena samann gato. Yampi bho samao gotamo slav aiyasli kusalasli kusalaslena samann gato, imin pagena na ti so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta a dassan ya upasakamitu.

Samao khalu bho gotamo kaly av co kaly av kkarao poriy v c ya samann gato vissah ya an vi patiy .

Yampi bho samao gotamo kaly av co kaly av kkarao poriy v c ya samann gato vissah ya an vi patiy , imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha k arah ma ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo bahunna cariyap cariyo.

Yampi bho samao gotamo bahunna cariyap cariyo, imin pagena na arahati so bhava gotamo am a dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasak Samao khalu bho gotamo khak mar go vigatac pallo.

Yampi bho samao gotamo khak mar go vigatac pallo, imin pagena na arahati so bhava gotamo dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakami Samao khalu bho gotamo kammav d kiriyav d ap papurekkh ro brahma ya paj ya.

Yampi bho samao gotamo kammav d kiriyav d ap papurekkh ro brahma ya paj ya, imin pagena o bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gota san ya upasakamitu.

Samao khalu bho gotamo ucc

kul

pabbajito asambhinnakhattiyakul .

Yampi bho samao gotamo ucc kul pabbajito asambhinnakhattiyakul , imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta got ssan ya upasakamitu. Samao khalu bho gotamo ah kul pabbajito mahaddhan mah bhog .

Yampi bho samao gotamo ah kul pabbajito mahaddhan mah bhog , imin pagena na arahati so otamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan sakamitu. [PTS Page 116] samaa khalu bho gotama tirorah tirojanapad sampucchitu gacchanti.

Yampi bho samaa gotama tirorah tirojanapad sampucchitu gacchanti, imin pagena na ar bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama n ya upasakamitu. Samaa khalu bho gotama anek ni devat sahass ni p ehi saraa gat ni.

Yampi bho samaa gotama anek ni devat sahass ni p ehi saraa gat ni, imin pagena na arah otamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan sakamitu.

Samaa khalu bho gotama eva kaly o kittisaddo abbhuggato 'itipi so bhagav araha samm sa ho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na bud bhagav 'ti.

Yampi bho samaa gotama eva kaly o kittisaddo abbhuggato 'itipi so bhagav araha samm sa ho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na bud bhagav 'ti, imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha k yameva arah ma ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo dvattisamah purisalakkhaehi samann gato.

Yampi bho samao gotamo dvattisamah purisalakkhaehi samann gato, imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama n ya upasakamitu. Samao khalu bho gotamo ehis gatav d sakhilo sammodako abbh kuiko utt namukho pubbabh s.

Yampi bho samao gotamo ehis gatav d sakhilo sammodako abbh kuiko utt namukho pubbabh s, i na na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta avanta gotama dassan ya upasakamitu. Samao khalu bho gotamo catunna paris na sakkato garukato m nito pjito apacito.

Yampi bho samao gotamo catunna paris na sakkato garukato m nito pjito apacito, imin page na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bh nta gotama dassan ya upasakamitu. Samae khalu bho gotame bah dev manuss ca abhippasann .

Yampi bho samae gotame bah dev manuss ca abhippasann , imin pagena na arahati so bhava amo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan y amitu. [BJT Page 232]

Samao khalu bho gotamo yasmi g me v nigame v sse vihehenti.

paivasati, na tasmi g me v nigame v

aman

Yampi bho samao gotamo yasmi g me v nigame v paivasati, na tasmi g mev nigame v amanu se vihehenti, imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha mayameva arah ma ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo sagh ga ga cariyo puthutitthakar na aggamakkh yati.

Yampi bho samao gotamo sagh ga ga cariyo puthutitthakar na aggamakkh yati, imin pagen i so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta g dassan ya upasakamitu.

Yath kho pana bho ekesa samaabr hma na yath v tath v yaso samud gacchati na heva sa sa yaso samud gato. Atha kho anuttar ya vijj caraasampad ya samaassa gotamassa yaso samud g to. . . Samaa khalu bho gotama r j raa gato. m gadho seniyo bimbis ro saputto sabhariyo sapiriso s macco p

Yampi bho samaa gotama r j m gadho seniyo bimbis ro saputto sabhariyo sapiriso s macco p raa gato, imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kh eva arah ma ta bhavanta gotama dassan ya upasakamitu. Samaa khalu bho gotama r j

pasenad kosalo saputto sabhariyo sapariso s macco p ehi sara

Yampi bho samaa gotama r j pasenad kosalo saputto sabhariyo sapariso s macco p ehi sara imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva h ma ta bhavanta gotama dassan ya upasakamitu.

Samaa khalu bho gotama br hmao pokkharas t saputto sabhariyo sapariyo s macco p ehi sar

Yampi bho samaa gotama br hmao pokkharas t saputto sabhariyo sapariyo s macco p ehi sar Imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva a a ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo ra avacito.

o m gadhassa seniyassa bimbis rassa sakkato garukato m nito pjit

Yampi bho samao gotamo ra o m gadhassa seniyassa bimbis rassa sakkato garukato m nino pjit avacito, imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho ameva arah ma ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo ra . o pasenadissa kosalassa sakkato garukato m nito pjito apacito

Yampi bho samao gotamo ra o pasenadissa kosalassa sakkato garukato m nito pjito apacito , imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva ah ma ta bhavanta gotama dassan ya upasakamitu. Samao khalu bho gotamo br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito.

Yampi bho samao gotamo br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito, imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva a a ta bhavanta gotama dassan ya upasakamitu.

[PTS Page 117] samao khalu bho gotamo campa anuppatto camp ya viharati gaggar ya pokkha raiy tre. Ye kho pana bho keci sama v br hma v amh ka g makkhetta gacchanti, atit tithi kho panamhehi sakk tb garuk tabb m netabb pjetabb apacetabb . Yampi bho samao got

pa anuppatto camp ya viharati gaggar ya pokkharaiy tre. Atithamh ka samao gotamo. Atit panamhehi sakk tabbo garuk tabbo m netabbo pjetabbo avacetabbo. Imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho pana mayameva arah ma ta bhavanta g dassan ya upasakamitu. Ettake kho aha bho tassa bhoto gotamassa gue pariy pu mi. No ca kho so bhava gotamo etta kavao. Aparim avao hi so bhava gotamo"ti. [BJT Page 234]

9. Eva vutte te br hma soadaa br hmaa etadavocu: 'yath kho bhava soadao samaa to ce'pi so bhava gotamo yojanasate viharati, alameva saddhena kulaputtena dassan y a upasakamitu api puosena1. Tena hi bho sabbeva maya samaa gotama dassan ya upasakami Atha kho soadao br hmao mahat br hmaagaena saddhi yena gaggar

pekkhara tenupasaka

10. Atha kho soadaassa br hmaassa tirovanasaagatassa eva cetaso parivitakko udap di: " a kho pana samaa gotama pa ha puccheyyaa, tatrave ma samao gotamo eva vadeyya: 'na kh br hmaa pa ho eva pucchtabbo, eva n mesa buhmaa pa ho pucchitabbo'ti. Tena ma aya par veyya: 'b lo soadao br hmao abyatto, [PTS Page 118] n sakkhi samaa gotama yoniso pa ha ti'. Ya kho pan ya paris pariyaveyya, yaso'pi tassa h yetha, yassa kho pana yaso h yetha bhog 'pi tassa h yeyyu. Yasoladdh kho panamh ka bhog . Ma ceva kho pana samao gotamo pa h yya, tassa c ha pa hassa veyy karaena citta na r dheyya, tatra ce ma samao gotamo eva na kho esa br hmao pa ho eva vy k tabbo. Eva n mesa br hmaa pa ho vy k tabbo'ti, tena ma aveyya: 'b lo soao br hmao, abyatto n sakkhi samaassa gotamassa pa hassa veyy karaena c ti. Ya kho pan ya paris paribhaveyya, yaso'pi tassa bh yetha. Yassa kho pana yaso h yetha bhog pi tassa bh yeyyu. Yasoladdh kho panamh ka bhog . Aha ceva kho pana eva sampagato dism 'va samaa gotama nivatteyya, tena ma ariya paris paribhaveyya: 'b lo soadao br m natthaladdho bhto ca. No visahi samaa gotama dassan ya upasakamitu. Katha hi n ma sa sam no adisv samaa gotama nivattissat?'Ti. Ya kho pan ya paris paribhaveyya yaso'pi t etha. Yassa kho pana yaso h yetha, bhog 'pi tassa h yeyyu. Yasoladdh kho panamh ka bhog "t

11. Atha kho soadao br hmao yena bhagav tenupasakami. Upasakamitv bhagavat saddhi s ammodanya katha s r ya vtis retv ekamanta nisdi. Campeyyak pi kho br hmaagahapatik a abhiv detv ekamanta nisdisu. Appekacce bhagavat saddhi sammodisu. Sammodanya kath amanta nisdisu. Appekacce yena bhagav tena jali pan metv ekamanta nisdisu. Appekacce etv ekamanta nisdisu. Appekacce tuhbht ekamanta nisdisu. 1. Puasen ti'pi p ho kesuci potthakesu. [BJT Page 236]

12. [PTS Page 119] tatrapi suda soadao br hmao etadeva bahulamanuvitakkento nisinno hot i. "Aha ceva kho pana samaa gotama pa ha puccheyya tatra ce ma samao gotamo eva vade kho esa br hmaa pa ho pucchtabbo'ti, tena ma aya paris paribhaveyya 'b lo soadao br , n sakkhi samaa gotama yoniso pa ha pucachitunti' ya kho pan ya paris pariyaveyya yas ssa h yetha. Yassa kho pana yaso h yetha bog pi tassa h yeyyu. Yasoladdh kho panamh ka bho a ceva kho pana samao gotamo pa ha puccheyya, tassa c ha pa hassa veyy karaena citta na atra ce ma samao gotamo eva vadeyya 'na kho esa br hmaa, pa ho eva vy k tabbo, eva n me a ho vy k tabbo'ti, tena ma aya paris paribhaveyya: 'b lo soadao br hmao abyatto, n sa tamassa pa hassa veyy karaena citta r dhetunti. ' Ya kho pan ya paris paribhaveyya yaso sa h yetha yassa khopana yaso h yetha bhog pi tassa h yeyyu. Yasoladdh kho panambh ka bhog o vata ma samao gotamo sake cariyake tevijjake pa ha puccheyya. Addh vatass ha citta r assa veyy karaen "ti.

13. Atha kho bhagavato soadaassa br hmaassa cetas cetoparivitakkama ya etadahosi: "vih o aya soadao br hmao sakena cittena. Yannn ha soadaa br hmaa sake cariyake tevi . "

Atha kho bhagav soadaa br hmaa etadavoca: "kathi pana br hmaa agehi samann gata br ao'smti ca vadam no samm vadeyya na ca pana mus v da pajjeyy ?"Ti

14. Atha kho soadaassa br hmaassa etadahosi: [PTS Page 120] ya vata no ahosi icchita, y akhita, ya adhippeta, ya abhipatthita 'aho vata ma samao gotamo sake cariyake tevijj a ha puccheyya, addh vacass ha citta r dheyya pa hassa veyy en 'ti, tatra ma samao g e tevijjake pa ha pucchati. Addh vatass ha citta r dhess mi pa hassa veyy karaen 'ti.

15. Atha kho soraadao br hmao abbhunn metv k ya anuviloketv parisa bhagavanta etadav bho gotama agehi samann gata br hma br hmaa pa penti 'br hmao'smti ca vadam no sam mus v da pajjeyya. Katamehi pa cahi? Idha bho gotama br hmao ubhato suj to hoti m tito ca to ca, sasuddhagahaiko y va sattam pit mahayug , akkhitto anupakkuho j tiv dena. Ajjh ya antadharo tia ved na p rag sanighaukeubh na s kkharappabhed na itih sapa cam na, p isalakkhaesu anavayo: [BJT Page 238]

Abhirpo hoti dassanyo p s diko param ya vaapokkharat ya samann gato, brahmava brahmava ak so dassan ya. Slav hoti vuddhasl vuddhaslena samann gato, paito ca hoti medh v, pa v suja paggahant na. Imehi kho bho gotama pa cahi agehi samann gata br hma br hmaa a vadam no samm vadeyya na ca pana mus v da pajjeyy ti. 16. "Imesa pana br hmaa pa canna ag na sakk eka aga hapetv vadam no samm vadeyya na ca pana mus v da pajjeyy ?"Ti.

cathi agehi samann ga

17. "Sakk bho gotama. Imesa hi bho gotama pa canna ag na vaa hapay ma. Ki hi vao ho bho gotama br hmao ubhato suj to hoti m tito ca pitito ca, sasuddhagahaiko y va sattam TS Page 121] pit mahayug , akkhitto anupakkuho j tiv denana. Ajjh yako ca hoti mantadharo, ia ved na p rag sanighaukeubh na s kkharappabhed na itih sapa cam na, padako, veyy su anavayo. Slav ca hoti vuddhasl vuddhaslena samann gato, paito ca hoti medh v paha o v suja paggahant na. Imehi kho bho gotama cathagehi samann gata br hma br hmaa p adam no samm vadeyya, na ca pana mus v da pajjeyy "ti. 18. "Imesa pana br hmaa catunna ag na sakk eka aga hapayitv vadam no samm vadeyya na ca pana mus v da pajjeyy ?"Ti.

thi agehi samann gat

19. "Sakk bho gotama. Imesa hi bho gotama catunna ag na mante hapay ma. Ki hi mant ka i? Yato kho bho gotama br hmao ubhato suj to hoti m tito ca pitito ca, sasuddhagahaiko y v sattam pit mahayug , akkhitto anupakkuho j tiv dena, slav ca hoti vuddhasl vuddhasle o, paito ca hoti medh v, pahamo v dutiyo v suja paggahant na. Imehi kho bho gotama c mann gata br hma br hmaa pa penti br hmao'smti ca vadam no samm vadeyya na ca pana [BJT Page 240] 20. "Imesa pana br hmaa tia ag na sakk eka aga hapetv amm vadeyya na ca pana mus v da pajjeyy ?"Ti.

dvhagehi samann gata br

21. "Sakk bho gotama, imesa hi bho gotama tia ag na j ti hapay ma. Ki hi j ti karis bho gotama br hmao slav hoti vuddhasl vuddhaslena samann gato, paito ca hoti medh v yo v suja paggahant na. Imehi kho bho gotama dvhagehi samann gata br hma br hmaa p vadam no samm vadeyya na ca pana mus v da pajjeyy "ti.

22. [PTS Page 122] eva vutte te br hma soadaa br hmaa etadavocu: "m bhava soada dao eva avaca. Apavadateva bhava soadao vaa, apavadati mante, apavadati j ti. Eka ao samaasseva gotamassa v da anupakkhandat"ti.

23. Atha kho bhagav te br hmae etadavoca: "sace kho tumh ka br hma eva hoti, 'appassuto oadao br hmao, akaly av kkarao ca soadao br hmao, duppa o ca soadao br hmao sa e paimantetunti, tihatu soadao br hmao, tumhe may saddhi mantavho. Sace pana tumh ka i: "bahussuto ca soadao br hmao, kaly av kkarao ca soadao br hmao, paito ca soad

br hmao samaena gotamena saddhi asmi vacane paimantetunti' tihatha tumhe, soadao br dhi paimantet"ti.

24. Eva vutte soadao br hmao bhagavanta etadavoca: "tihatu bhava gotamo. Tuh bhava . Ahameva tesa sahadhammena paivacana kariss m"ti.

Atha kho soadao br hmao te br hmae etadavoca: "m bhavanto eva avacuttha, m bhavanto e ttha: 'apavadateva bhava soadao vaa, apavadati mante, apavadati j ti, ekasena. Bhava S Page 123] samaasseva gotamassa v da anupakkhandat'ti n ha bho apavad mi vaa v mante [BJT Page 242]

25. Tena kho pana samayena soadaassa br hmaassa bh gineyyo agako n ma m avako tassa pa no hoti. Atha kho soadao br hmao te br hmae etadavoca: "passanti no bhonto ima agaka a bh gineyyanti?" "Eva bho. "

"Agako kho bho m avako abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato b vaccas akkhudd vak so dassan ya. N ssa imissa paris ya samasamo atthi vaena, hapetv sa

Agako kho bho m avako ajjh yako mantadharo, tia ved na p rag sanighaukeubh na s kk a. Padako veyy karao lok yatamah purisalakkhaesu anavayo. Ahamassa mante v cet . Agako kho bho m avako ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va sattam g , akkhitto anupakkuho j tiv dena. Ahamassa m t pitaro j n mi.

pit

Agako kho bho m avako p ampi haneyya adinnampi diyeyya parad rampi gaccheyya mus pi bhae ajjampi piveyya, etthad ni bho ki vao karissati, ki mant , ki j ti. ?

Yato kho bho br hmao slav ca hoti vuddhasl vuddhaslena samann gato, paito ca hoti med v dutiyo v suja paggahant na. Imehi khobho dvhagehi samann gata br hma br hmaa pa am no samm vadeyya, na ca pana mus v da pajjeyy "ti. 26. "Imesa pana br hmaa dvinna ag na sakk eka aga hapayitv ca vadam no samm vadeyya. Na ca pana mus v da pajjeyy ?"Ti.

ekena agena samann gat

[PTS Page 124] "no hida bho gotama. Slaparidhot hi bho gotama pa . Pa paridhota sla tattha pa . Yattha pa tattha sla. Slavato pa , pa avato sla. Slapa a ca pan bho gotama hatthena v hattha dhoveyya p dena v p da dhoveyya, evameva kho bho gotama sl paridhot pa , pa paridhota sla. Yattha sla tattha pa , yattha pa tattha sla. okasmi aggamakkh yati. [BJT Page 244]

"Evameta br hmaa slaparidhot hi br hmaa pa , pa paridhona sla. Yattha sla tatt to pa , pa vato sla. Slapa a ca pana lokasmi aggamakkh yati. "Katama pana ta br hmaa sla? Katam s pa "ti

"Ettakaparam 'va maya bho gotama etasmi atthe. S dhu vata bhavantayeva gotama paibh tu e sa bh sitassa attho"ti. "Tena hi br hmaa su hi, s dhuka manasi karohi, bh siss m"ti.

'Eva bho'ti kho soadao br hmao bhagavato paccassosi. Bhagav etadavoca: 25 (28). "Idha br hmaa tath gato loke uppajjati araha samm sambuddho vijj caraasampanno s gato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka evaka sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv amma deseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipu

a pak seti.

25 (29). Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So t tath gate saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'sa ghar vaso raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ddha sakhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni ya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 244] (110)

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv ag rasm an abbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajjesu bh yadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Parisudd slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattuho.

25 (29). Katha ca mah r ja bhikkhu slasampanno hoti? Idha mah r ja bhikkhu p tip ta pah y hoti nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa oti slasmi. Adinnad na pah ya adinnad n Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r1 virato methun

g madhamm . Idampi'ssa hoti sl

Mus v da pah ya mus v d paivirato hoti saccav d saccasandho theto2 paccayiko avisav dako dampi'ssa hoti slasmi.

Pisua v ca3 pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhe v na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v anuppad t 4 sama gganandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi.

Pharusa v ca6 pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh pemany 7 ahuj naman p , tath rpa8 v ca bh sit hoti. Idampi'ssa hoti slasmi.

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v h sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi. 1. An c ri, machasa. 2. heto, sy . 3. Pisu v ca, [PTS.] 4. Anupp d t , [PTS.] 5. Samaggar mo, machasa. 6. Pharus v ca, [PTS.] Sitira 7. Pemaniy , machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 244] (112)

25 (30). Bjag mabhtag masam rambh 1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paivi o4 vik labhojan . Naccagtav ditaviskadassan 5 paivirato hoti. M l gandhavilepanadh raama aivirato hoti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha 6 paivirato h a apaiggaha 6 paivirato hoti. makamasapaigaggaha 6 paivirato hoti. Itthikum rikapai oti. D sid sapaiggaha 6 paivirato hoti. Ajeakapaiggaha 6 paivirato hoti. Kukkuaskara to hoti. Hatthigavassavaav 7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato Dteyyapahea8 gaman nuyog paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam . Ukkoanava cananikatis ci10 yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas 1 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita

31. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag anuyutt viharanti, seyyathida: mlabja khandhabja phalubja14 aggabja bijabjameva1 v itievarp 16 bjag mabhtag masam rambh 17 paivirato hoti. Idampi'ssa hoti slasmi.

32. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami. 1. Sam rabbh , machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha , (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy . 9. Ka, machasa. 10. S vi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Sam rabbh , machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup , kesuci. 17. Sam rabbh , machasa. [BJT Page 244] (114)

25 (33). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa anuyutt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kum a la vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha kuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga sen by iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 25 (34). Yath v paneke bhonto samaabr hma saddh uyutt viharanti, seyyathida: ahapada dasapada a akkha pagacra vakaka mokkhacika cigulaka ti v iti evarp jtappam dah n nuyog paivirato

deyy ni bhojan ni bhu jitv te evarpa k sa parih rapatha sannika khalika g patt haka rathaka dhanuka akkharika hoti. Idampi'ssa hoti slasmi.

25 (35). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ana anuyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika t alomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinap imigapavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc saya an paivirato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. 5. 6. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. Dhovana, katthaci. Dhopana, sitira. Mahisa, machasa. Meaka, machasa. Shala potthakesu na dissati. Anka - kesuci.

[BJT Page 244] (116)

25 (36). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa oga anuyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a j acuaka1 mukhalepana2 hatthabandha sikh bandha daaka n ika khagga chatta citrp h th ni dghadas ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ss

25 (37). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa anuyutt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha katha annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y n gamakatha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha)3 ha visikh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh y akatha. Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

25 (38). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp v uyutt viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya a dhammavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asah . Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te vipar vatta. ropito hto tvamasi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahi h ya paivirato hoti. Idampi'ssa hoti slasmi.

25 (39). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa n nuyogamanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na ga accha. Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nu to hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. Mukhacua, machasa. Mukh lepana, smu. Marammapotthakesuyeva dissate Avicia, kesuci.

[BJT Page 244] (118)

25 (40). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca k ca nemittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan oti. Idampi'ssa hoti slasmi. Majjhimasla nihita.

25 (41). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika1 kappenti, seyyathida: aga nimitta upp ta2 supia3 lakkhaa ms a dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj v attavijj 4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj saku vijj pakkajjh na5 saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch j i. Idampi'ssa hoti slasmi.

25 (42). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa6 a kkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kum ralakkhaa kum ri akkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkh ukkualakkhaa vaakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkha h navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

25 (43). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a aniyy na bha r na ra a upay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay bhavissati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. I jayo bhavissati. Imassa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv irato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. 5. 6. Jvita, machasa. Upp da, smu. Supina, machasa. Supiaka, si. Khetta, kesuci. Pakkha, kesuci. Daalakkhaa satthalakkhaa, machasa.

7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 244] (120)

25 (44). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissati. akkhattag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathag amana bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissa i. Ukk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. C asuriyanakkhatt na uggamana ogamana1 sakilesa vod na bhavissati. Evavip ko candagg ho i. Evavip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candi iy na pathagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evav hatt na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip bhavissati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devad havissati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhaviss i v evarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 25 (45). Yath v paneke bhonto samaabr hma saddh deyy a micch jvena jvika kappenti. Seyyathida: subbuhik a bhavissati. Dubbhikkha bhavissati. Khema bhavissati. sati. rogya bhavissati. Mudd gaan sakh na k veyya a paivirato hoti. Idampi'ssa hoti slasmi.

ni bhojan ni bhu jitv te evarp ya bhavissati. Dubbuhik bhavissati. Bhaya bhavissati. Rogo bhavis lok yata. Iti v itievarp ya tira

25 (46). Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vijj ya micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana s gakaraa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana2 hanusahatana hatth bhij ujappana kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na a arp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivh nitthaddhana. Bahusu. [BJT Page 244] (122)

25 (47). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamm amma vossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana ana adhovirecana ssavirecana Kaatela nettatappana natthukamma a jana pacca jana s l kiya sallakattiya d rakatikic ppad na osadhna paimokkh . Iti v itievarp ya tiracch navijj ya micch jv paivirato ho ti slasmi.

25 (48). Sa kho1 so br hmaa bhikkhu eva slasampanno na kutoci bhaya samanupassati yadi da slasavarato. Seyyath pi mah r ja khattiyo muddh vasitto2 nihatapacc mittona kutoci bhay manupassati yadida paccatthikato, evameva kho mah r ja bhikkhu eva slasampanno na kutoc i bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajj atta anavajjasukha paisavedeti. Eva kho br hmaa bhikkhu slasampanno hoti.

25 (49). Katha ca br hmaa bhikkhu indriyesu guttadv ro hoti? Idha mah r ja bhikkhu cakkhun a disv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta h domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakkh cakkhundriye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Y mena sotendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu a paipajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na agg h hoti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh l dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savar . Jivh ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindri

anta abhijjh domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Ra vhindriya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n Yatv dhikaraamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm assa savar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma ittagg h hoti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijj kusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati manindriya. Manindriye sa ra pajjati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisav Eva kho br hmaa bhikkhu indriyesu guttadv ro hoti. 1. Atha kho, kesuci. 2. Muddh bhisinto, kesuci. 3. Anv saveyyu, anv ssaveyyu, kesuci. [BJT Page 244] (124)

25 (50). Katha ca br hmaa bhikkhu satisampaja ena samann gato hoti? Idha br hmaa bhikkhu a kkante paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite1 pas rit paj nak r hoti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sam ss vakamme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj na a kho br hmaa bhikkhu satisampaja ena samann gato hoti.

25 (51). Katha ca br hmaa bhikkhu santuho hoti? Idha br hmaaja bhikkhu santuho hoti k y yena cvarena kucchiparih riyena2 piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath pi mah r ja pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho br hmaa u santuho hoti k yaparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pak i sam d yeva pakkamati. Eva kho br hmaa bhikkhu santuho hoti.

25 (52). So imin ca ariyena slakkhandhena3 samann gato imin ca ariyena indriyasavarena samann gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy saman vitta sen sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha So pacch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimu

25 (53). So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisod heti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados dheti. Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh ta parisodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Udd haccakukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi ku alesu dhammesu. Vicikicch ya citta parisodheti. 1. Sammi jite, kesuci. 2. Paribh rikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 244] (126)

25 (54). Seyyath pi br hmaa puriso ia d ya kammante payojeyya, tassa te kammant samijjhe so y ni ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara "aha kho pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni a ni iaml ni t ni ca byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So ta a, adhigaccheyya somanassa-

25 (55). Seyyath pi br hmaa puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch d a cassa k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy sa k ye balamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhat me nacch desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me . Atthi ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa-

25 (56). Seyyath pi br hmaa puriso bandhan g re baddho assa, so aparena samayena tamh band han g r mucceyya sotthin abbayena1, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho bbe bandhan g re baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Na

i ca me ki ci bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

25 (57). Seyyath pi br hmaa puriso d so assa anattadhno par dhno na yenak magamo, so apar amayena tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: " o pubbe d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutt par dhno bhujisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanass 1. Avyayena, [PTS.] [BJT Page 244] (128)

25 (59). Seyyath pi br hmaa puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikk a sappaibhaya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyy paibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji du ikkha sappaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema ap . So tato nid na labhetha p mojja adhigaccheyya somanassa-

25 (60). Evameva kho br hmaa bhikkhu yath gua yath roga yath bandhan g ra yath d sab h namagga eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi br hmaa naya ndhan mokkha yath bhujissa yath khemantabhmi evameva kho br hmaa bhikkhu ime pa ca n ttani samanupassati.

25 (61). Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti . Ptimanassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhito citta sam dhiyati.

25 (62). So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptis ukha pahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisante parisanneti2 paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti.

25 (63). Seyyath pi br hmaa dakkho nah pako v nah pakantev s v kasath le nah nyavu ni phosaka paripphosaka sanneyya3 s ya nah nyapii sneh nugat snehaparet santarab hir ph paggharaiEvameva kho br hmaa bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisenteti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. 1. Abhisandeti smu, machasa. 2. Parisandeti. Smu, machasa. 3. Sandeyya. Smu, machasa. [BJT Page 244] (130)

5 (64). Puna ca para br hmaa bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetas a avitakka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k a ptisukhena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

25 (65). Seyyath pi br hmaa udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya u dakassa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa ya a uttar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, at tamh ca udakaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya a paripreyya paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assa Evameva kho br hmaa bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti p aripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

25 (66). Puna ca para br hmaa bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no kha ca k yena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya pajja viharati.

So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati n sa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

25 (67). Seyyath pi br hmaa uppaliniya v paduminiya v puarikiniya v appekacc ni uppa v puark ni v udake j t ni udake savaddh ni udak nugg ni antonimuggaposni1 t ni y va ca abhisann ni2 parisann ni3 paripr ni, paripphu ni n ss 4 ki ci sabb vata uppal na v padum pphua assa. 1. 2. 3. 4. Anto nimugga posin, be. Sa. Sa. Abhisand ni, be. Sa. Sa. Parisand ni, le. Sa. Sa. N ssa, bahusu.

[BJT Page 244] (132) Evameva kho br hmaa bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti par ipreti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

25 (68). Puna ca para br hmaa bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somana sadomanass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja ti. So imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb to k yassa parisuddhena cetas pariyod tena apphua hoti.

Seyyath pi br hmaa puriso od tena vatthena sassa p rupitv nisinno assa, n ssa ki ci sabb a od tena vatthena apphua assa, evameva kho mah r ja bhikkhu imameva k ya parisuddhena cet s pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas pari ena apphua hoti.

25 (69). Puna ca para br hmaa so bhikkhu eva sam hite citte parisuddhe pariyod te atagae gatupakkilese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhini So eva paj n ti: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spac aparimaddanabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti

25 (70). Seyyath pi br hmaa mai veeriyo subho j tim ahaso suparikammakato accho vippasa n vilo sabb k rasampanno, tatra'ssa sutta vuta nla v pta v lohita v od ta v pa so hatthe karitv paccavekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato ccho vippasanno an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita [BJT Page 244] (134)

Evameva kho br hmaa bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkile e mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So ev kho me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danaparima anaviddhasanadhammo. Ida ca pana me vi a ettha sita Ettha paibaddhanti.

25 (71). So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kamm niye hite ne jappatte manomaya k ya abhinimminan ya1 citta abhinharati abhininn meti. S k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi abhinindriya, Seyyath pi br hmaa puriso mu jamh isika2 pav heyya3. Tassa evamassa: aya mu jo aya isik mu jamh tveva isik pav h ti4. Seyyath pi v pana br hmaa puriso asi kosiy i a kosi, kosiy tveva asi pav ho"ti.

pav heyya. Tassa evamassa: "aya asi aya kosi

Seyyath pi v pana br hmaa puriso aha kara uddhareyya. Tassa evamassa: "aya ahi aya ka a o karao, kara tveva ahi ubbhato"ti5.

Evameva kho br hmaa bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudrabhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati a eti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi ahnindriya. 1. Abhinimmin ya. Besasa. 2. sika. Besasa. 3. Pabb bheyya. Besasa. 4. Pabb ah . Besasa. 5. Uddharito. Sy . [BJT Page 244] (136)

25 (72). So eva sam hite citte parisuddhe pariyod te anagae vigatupakkile medubhte kamma niye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavihita iddhi ha paccanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va tirobh va ti tiropabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi ummujjanimujja karoti seyyat udake, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena kamati seyyat pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par masati parim Y va brahmalok pi k yena vasa vatteti.

25 (73). Seyyath pi br hmaa dakkho kumbhak ro v kumbhak rantev s v suparikammakat ya mant deva bh janavikati kakheyya ta tadeva kareyya abhinipph deyya-

Seyyath pi v pana br hmaa dakkho dantak ro v dantak rantev s v suparikammakatasmi dantas a dantavikati kakheyya ta tadeva kareyya abhinipph deyya-

Seyyath pi v pana br hmaa dakkho suvaak ro v suvaak rentav s v suparikammakatasmi s aavikati kakheyya ta tadeva kareyya abhinipph deyya-

Evavema kho br hmaa bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So ane ihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh v bh va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi roti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallake kamati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in p parimajjati. Y va brahmalok 'pi k yena vasa vatteti. [BJT Page 244] (138)

25 (74). So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kam maniye hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn meti. So dibb ya s visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca.

25 (75). Seyyath pi br hmaa puriso addh namaggapaipanno so sueyya bherisaddampi mudigasad ampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sak hapaavadeimasaddo iti'pi. Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pari od ne anagae vigatpakkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy cit ati abhininn meti. So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti di a m nuse ca ye dre santike ca.

25 (76). So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kamm niye hite ne jappatte cetopariya ya citta abhinharati abhininn meti. So parasatt na p etas ceto paricca paj n ti: "sar ga v citta sar ga cittanti paj n ti. Vtar ga v citta Sades sa v citta sadosa cittatanti paj n ti. Vtadosa v citta vtadosa cittanti paj a samoha cittanti paj n ti. Vtamoha v citta vtamoha cittanti paj n ti. Sakhitta v nti paj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v citta mahagga i paj n ti. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sauttara paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita citt ita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n ti. A avimutta cittanti paj n ti.

25 (77). Seyyath pi br hmaa itthi v puriso v daharo v yuv maanakaj tiko d se v paris e acche v udakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, aka akaikanti j neyya[BJT Page 244] (140)

Evameva kho br hmaa bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti.

So parasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittan citta vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v ti paj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittan a v citta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. tta mahaggata cittanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sautta a sauttara cittanti paj n ti*. Anuttara v citta anuttara cittanti paj n ti. Sam hita v cittanti paj n ti asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimut j n ti avimutta v citta avimutta cittanti paj n ti.

25 (78). So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kam maniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anek eniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo a'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisatampi j t j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakapp van mo evagotto evavao evam h ro eva sukhadukkhapaisaved evam yupariyanto. So tato c ap di tatr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupa dhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

25 (79). Seyyath pi br hmaa puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ka eva g ma pacc gaccheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatr eva abh si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva saka eva g ma pacc gato'ti. [BJT Page 244] (142)

Evameva kho br hmaa bhikkhu eva sam hite citte parisuddhe par yod te anagae vigatpakkile dubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn me ihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catass i j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo pa isatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukhadukkhapais tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasukhadukkhap iyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa anussarat

25 (80). So eva sam hite citte parisuddhe pariyod ne anagae vigatu pakkilese mudubhte ka mmaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn meti. So dibb visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubba gate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccaritena samann gat acduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch dihik micc k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto sat na samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak sam ammasam d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakk hena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sug uggate yath kammupage satte paj n ti. [BJT Page 244] (144)

25 (81). Seyyath pi br hmaa majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya geha pavisante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: e e manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sagh ake

sinn 'ti.

Evameva kho br hmaa bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkile e mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhini na cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite s uvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaducc samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch ammasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anu mm dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapa khun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae bae sugate duggate yath kammpage satte paj n ti.

25 (82). So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kamm niye hite ne jappatte sav na khaya ya citta abhinharati abhininn meti so ida dukkha Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. th bhta paj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya savanirodhag minpaipad eva j nato eva passato k m sav pi citta vimuccati bhav sav pi citta vimuccati avijj sa v uccati. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata karaiya j n ti. [BJT Page 244] (146) 25 (83). Seyyath pi br hmaa pabbatasakhepe udakarahado accho vippasanno an vilo. Tattha cakkhum puriso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi cara ntampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatr ime sippisambk 'pi sakkharakahal 'pi macchagumb 'pi carantipi tihantipti.

Evameva kho br hmaa bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkile mudubhte kammaniye hite ne jappatte sav na khay ya citta abhinharati abhininn meti yath bhuta paj n ti. Aya dukkhasamudayo'ti yath bhta paj n ti. Aya dukkhanirodho'ti yat Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. hta paj n ti. Aya savanirodh g minpaipad 'ti yath bhta paj n ti.

Tassa eva j nato eva passato k m sav 'pi citta vimuccati, bhav sav 'p citta Vimuccati, avijj sav 'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh j ti, vu ariya, kata kariiya n para itthatt y ti paj n ti. [BJT Page 244]

26. Eva vutte soadao br hmao bhagavanta etadavoca: "abhikkanta bho gotama, abhikkanta [PTS Page 125] gotama. Seyyath pi bho gotama nikkujjita v ukkujjeyya paicchanta v vivar eyya mhassa v magga cikkheyya andhak re v telapajjota dh reyya cakkhumanto rp ni dakk ameva bhot gotamena anekapariy yena dhammo pakisito. Es ha bhavanta gotama saraa gacch amma ca bhikkhusagha ca. Up saka ma bhava gotamo dh retu ajjatagge p upeta saraa gata me bhava gotamo sv tan ya bhatta saddhi bhikkhusaghen "ti. Adhiv sesi bhagav tuhbh ven [BJT Page 246]

27. Atha kho soadao br hmao bhagavato adhiv sana viditv uh y san bhagavanta abhiv d kk mi. Atha kho soadao br hmao tass rattiy accayena sake nivesane paita kh danya bh agavato k la roc pesi: k lo bho gotama, nihita bhattanti.

28. Atha kho bhagav pubbanhasamaha niv setv pattacvaram d ya saddhi bhikkhsaghena yena br hmaassa nivesana tenupasakami. Upasakamitv pa atte sane nisdi. Atha kho soadao amukha bhikkhusagha paitena kh danyena bhojanyena sahatth santappesi sampav resi.

29. Atha kho soadao bhagavanta bhutt vi ontapattap a atara nca sana gahetv e nanno kho soadao br hmao bhagavanta etadavoca: "aha ceva kho pana bho gotama parisagato am no san vuhahitv bhavanta gotama abhiv deyya, tena ma s paris paribhaveyya. Ya

paribhaveyya yaso'pi tassa h yetha. Yassa kho pana yaso h yetha hog pi tassa h yeyyu. Yas oladdh kho panamh ka bhog . Aha ceva kho pana bho gotama parisagato sam no a jali paggaheyya, san uh na dh retu.

me ta bhava gota

Aha ceva [PTS Page 126] kho pana bho gotama parisagato sam no vehana omu ceyya, siras bhava gotamo abhiv dana dh retu.

met

Aha ceva kho pana bho gotama y nagato sam no y n paccorohitv bhavanta gotama abhiv deyya ma s paris paris paribh veyya. Ya kho pana s paris paribhaveyya yaso'pi tassa bh yetha sa kho pana yaso h yetha bhog pi tassa h yeyyu. Yasoladdh kho panamh ka bhog . Aha ceva kho pana bho gotama y nagato sam no patodalahi abbhunn meyya, y n me bhava got rohana dh retu. Aha ceva kho pana bho gotama y nagato sam no chatta apan meyya, siras v dana dh ret"ti. Atha kho bhagav i. soadaa br hmaa dhammiy kath ya sandassetv

me ta bhava gotamo

sam dapetv

samuttejetv s

Soadaasutta nihita catuttha [BJT Page 248] 5 [PTS Page 127] kadantasutta

1. Eva me suta. Eka samaya bhagav magadhesu c rika caram no mahat bhikkhusaghena sadd ttehi bhikkhusatehi, bena kh umata n ma magadh na br hmaag mo tadavasari. Tatra suda bha te viharati ambalahik ya.

Tena kho pana samayena kadanto br hmao kh umata ajjh vasati sattussada satiakahodaka a ra m gadhena seniyena bimbis rena dinna r jad ya brahmadeyya. Tena kho pana samayena kadantassa br hmaassa mah ya e upakkhao hoti. Satta ca usabhasat tta ca vacchatarasat ni satta ca vacchatarsat ni satta ca ajasat ni satta ca urabbhasat n i thnpant ni honti ya atth ya.

Assosu kho kh umatak br hmaagahapatik : "samao khalu bho gotamo sakyaputto sakyakul pab o magadhesu c rika caram no mahat bhikkhusaghena saddhi pa camattehi bhikkhusatehi kh um uppatto kh umate viharati ambalahik ya.

'Ta kho pana bhavanta gotama eva kaly o kittisaddo abbhuggato': itipi so bhagav araha m sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanus a buddho bhagav 'ti. [PTS Page 128] so ima loka sadevaka sam raka sabrahmaka sassamaab ja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikaly a majjheka ly a s ttha sabya jana kevalaparipua parisuddha brahmacariya pak seti. S dhu kho pan assana hot"ti. Atha kho pana kh umataka br hmaagahapatik amanti. [BJT Page 250]

kh umata nikkhamitv saghasagh gaibht y

3. Tena kho pana samayena kadanto br hmao uparip s de div seyya upagato hoti. Addas kho br hmao kh umatake br hmaagahapatike kh umat nikkhamitv saghadagh gabhte yena am . Disv khatta mantesi: "kinnu kho bho khatte kh umatak br hmaagahapatik kh umat nikk

agh gabht yena ambalahik

tenupasakhamant"?Ti.

"Atthi kho bho samao gotamo sakyaputto sakyakul pabbajito magadhesu c rika caram no mah at bhikkhusaghena saddhi pa camantehi bhikkhusatehi kh umata anuppatto kh umate viharat alahik ya. Ta kho pana bhavanta gotama eva kaly o kittisaddo abbhuggato: itipi so bha a samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth dev nuss na buddho bhagav "ti.

4. Atha kho kadantassa br hmaassa etadahosi "suta kho pana me ta: samao gotamo tividha ampada soasaparikkh ra j n tti. Na kho pan ha j n mi tividha ya asampada soasaparikk u. Yannn ha [PTS Page 129] samaa gotama upasakamitv tividha ya asampada soasapari ati".

Atha kho kadanto br hmao khatta mantesi "tena hi bho khatte yena kh matak brahmaagah upasakama. Upasakamitv kh umatake br hmaagahapatike evavadehi "kadanto bho br hmao e u kira bhavanto. Kadanto'pi br hmao samaa gotama dassan ya upasakamissat"ti.

'Eva bho'ti kho so khatt kadantassa br hmaassa paissutv yena kh umatak brahmaagahap akami. Upasakamitv kh umatake brahmaagahapatike etadavoca "kadanto bho br hmao evam h kira bhonto. Kadanto'pi br hmao samaa gotama dassan ya upasakamissat'ti.

5. Tena kho pana samayena anek ni br hmaasat ni kh umate paivasanti 'kadantassa br hmaa ubhaviss m 'ti. Assosu kho te br hma 'kadanto kira br hmao samaa gotama dassan ya up tha kho te br hma yena kadanto br hmao tenupasakamisu. Upasakamitv kadanta br hma ra bhava kadanto samaa gotama dassan ya upasakamissati?'Ti. [BJT Page 252] "Eva kho me bho hoti: ahampi samaa gotama dassan ya upasakamiss m"ti.

6. "M bhava kadanto samaa gotama dass n ya upasakami na arahati bhava kadanto sama upasakamitu. Sace bhava kadanto samaa gotama dassan ya upasakamissati bhoto kadan h yissati. Samaassa gotamassa yaso abhivahissati. Yampi bhoto kadantassa yaso h yissati amaassasa gotamassa yaso abhivahissati, imin pagena na arahati bhava kadanto samaa g ssan ya upasakamitu, samao tveva gotamo arahati bhavanta kadanta dassan ya upasakamit

[PTS Page 130] bhava hi kadanto ubhato m tito ca ptito ca, sasuddhagahaiko y va sattam hayug , akkhitto anupakkuho j tiv dena. Yampi bhava kadanto ubhato suj to m tito ca piti asuddhagahaiko y va sattam pit mahayug , akkhitto anupakkuho j tiv dena, imin pagena na ava kadanto samaa gotama dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta san ya upasakamitu.

Bhava hi kadanto aho mahaddhano mah bhogo. Yampi bhava kadanto aho mahaddhano mah b ena na arahati bhava kadanto samaa gotama dassan ya upasakamitu. Samao tveva gotamo bhavanta kadanta dassan ya upasakamitu.

Bhava hi kadanto ajjh yako mantadharo tinna ved na p rag sanighaukeubh na s kkharap padako veyy karao lok yatamah purisalakkhaesu anav yo. Yampi bhava kadanto ajjh yako ma otinna ved na p rag sanighaukeubh na s kkh ppabhed na itih sapa cam na, padako veyy su anav yo. Imin pagena na arahati bhava kadanto samaa gotama dassan ya upasakamitu. gotamo arahati bhavanta kadanta dassan ya upasakamitu.

Bhava hi kadanto abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato, brahm ccas akkhudd vak so dassan ya. Yampi bhava kadanto abhirpo dassaniyo p s diko param ya v a samann gato, brahmava brahmavaccas akkhudd vak so dassan ya, imin pagena na arahati bh o samaa gotama dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta d asakamitu.

Bhava hi kadanto slav hoti vuddhasl vuddhaslena samann gato. Yampi bhava kadanto s hasl vuddhaslena samann gato, imin pagena na arahati bhava kadanto samaa gotama das

mitu. Samao tveva gotamo arahati bhavanta kadanta dassan ya upasakamitu.

Bhava hi kadanto kaly av co kaly av kkarao poriy v c ya samann gato vissah ya anelag pi bhava kadanto kaly av co kaly av kkarao poriy v c ya samann gato vissah ya anelag n pagena na arahati bhava kadanto samaa gotama dassan ya upasakamitu. Samao tveva g ti bhavanta kadanta dassan ya upasakamitu.

Bhava hi kadanto bahunna cariyap cariyo. Tim avakasat ni mante v ceti. Bah kho pana acchanti bhoto kadantassa santike mantatthik mante adhisituk m . Yampi bhava kdanto bahu na cariyap cariyo. Tim avakas ni mante v ceti. Bahu kho pana n n dis n n janapad m av assa santike mantatthik mante adhisituk m , imin pagena na arahati bhava kadanto samaa dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassan ya upasakam [BJT Page 254]

Bhava hi kadanto jio vuddho mahallako addhagato vayo anuppatto. Samao gotamo taruo cev taruapabbajito ca. Yampi bhava kuadanto jio vuddho mahallako addhagato vayo anuppatt o. Samao gotamo taruo ceva taruapabbajito ca, imin pagena na arahati bhava kadanto sam tama dassan ya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassan ya upa

Bhava hi kadanto ra o m gadhassa seniyassa bimbis rassa sakkato garukato m nito pjito ap . Yampi bhava kadanto ra o m gadhassa seniyassa bimbis rassa sakkato garukato m nito pji acito, imin pagena na arahati bhava kadanto samaa gotama dassan ya upasakamitu. Sama tamo arahati bhavanta kadanta dassan ya upasakamitu.

Bhava hi kadanet br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito. Yamp va kadanto br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito, imin pagen ahati bhava kadanto samaa gotama dassan ya upasakamitu. Samao tveva gotamo arahati b kadanta dassan ya upasakamitu.

[PTS Page 131] bhava hi kadanto kh umata ajjh vasati sattussada satiakahodaka sadha ena seniyena bimbis rena dinna r jad ya brahmadeyya. Yampi bhava kadanto kh umata ajj ussada satiakahodaka sadha a r jabhogga ra m gadhena seniyena bimbis rena dinna r agena na arahati bhava kadanto samaa gotama dassan ya upasakamitu. Samao tveva gota i bhavanta kadanta dassan ya upasakamitunti.

7. Eva vutte kadanto br hmao te br hmae etadavoca: "tena hi bho mamapi su tha yath may rah ma ta bhavanta gotama dassan ya upasakamitu, natveva arahati so bhava gotamo amh ka n ya upasakamitu.

"Samao khalu bho gotamo ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va yattam pi ahayug , akkhitto anupakkuho j tiv dena. Yampi bo samao gotamo ubhato suj to m tito ca pit ca, sasuddhagahaiko y va sattam pit mayayug , akkhitto anupakkuho j tiv dena. Imin pag ati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta ma dassan ya upasakamitu.

Samao khalu bho gotamo mahanta tisagha oh ya pabbajito. Yampi bho samao gotamo khalu b gotamo mahanta tisagha oh ya pabbajito. Imin pagena na arahati so bhava gotamo amh ka upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo pahta bhira asuvaa oh ya pabbajito bhmigata ca veh saha ca. tamo pahta bhira asuvaa oh ya pabbajito bhmigata ca veh saha ca. Imin pagena na ara amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya u tu.

Samao khalu bho gotamo daharo'va sam no yuv susu k akeso bhadrena yobbanena samann gato p ahamena vayas ag rasm anag riya pabbajito. Yampi bho samao gotamo daharo'va sam no yuv k akeso bhadrena yobbanena samann gato pahamena vayas ag rasm anag riya pabbajito. Imin a arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bha

ta gotama dassan ya upasakamitu. [BJT Page 256]

Samao khalu bho gotamo ak mak na m t pitunna assumukh na rudant na kesamassu oh retv k v ag rasm anag riya pabbajito. Yampi bho samao gotamo ak mak na m t pitunna assumukh na ssu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajito. Imin pagena na ara mo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya mitu.

Samao khalu bho gotamo abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato br hmavaccas akkhudd vak so [PTS Page 132] dassan ya. Yampi bho samao gotamo abhirpo dassany p s diko param ya vaapokkharat ya samann gato brahmava brahmavaccas akkhudd vak so das a na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho Mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo slav ariyasl kusalasl kusalaslena samnan gato. Yampi bho sama o slav ariyasli kusalaslena samann gato. Imin pagena na arahati so bhava gotamo amh ka a upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo kaly av co kaly av kkarao poriy v c ya samann gato vissah ya an vi patiy . Yampi bho samao gotamo kaly av co kaly av kkarao poriy v c ya samann gato v assa vi patiy , imin pagena na arahati bhava kadanto samaa gotama dassan ya upasaka ay meva arah ma ta bhavanta dassan ya upasakamitu.

Samao khalu bho gotamo bahunna cariyap cariyo. Yampi bho samao gotamo bahunna cariyap c yo. Imin pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayame arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo kammav d kiriyav d ap papurekkh ro brahma ya paj ya. Yampi bho sa kammav d kiriyav d ap papurekkh ro brahma ya paj ya. Imin pagena na arahati so bhava g san ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu

Samao khalu bho gotamo ucc kul pabbajito asambhinnakhattiyakul . Yampi bho samao gotamo ucc kul pabbajito asambhinnakhattiyakul . Imin pagena na arahati so bhava gotamo amh ka san ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu

Samao khalu bho gotamo ah kul pabbajito mahaddhan mah bhog . Yampi bho samao gotamo a ajito mahaddhan mah bhog . Imin pagena na arahati so bhava gotamo amh ka dassan ya upasa Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samaa khalu bho gotama tirorah tirojanapad sampucchitu gacchanti. Yampi bho samaa orah tirojanapad sampucchitu gacchanti. Imin pagena na arahati so bhava gotamo amh ka upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samaa khalu bho gotama anek ni devat sahass ni p ehi saraa gat ni. Yampi bho samaa go at sahass ni p ehi saraa gat ni. Imin pagena na arahati so bhava gotamo amh ka dassan y Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samaa khalu bho gotama eva kaly o kittisaddo abbhuggato 'itipi so bhagav araha samm s dho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na bu o bhagav 'ti. Yampi bho samaa gotama eva kaly o kittisaddo abbhuggato 'itipi so bhagav ha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth d manuss na buddho bhagav 'ti. Imin pagena na arahati so bhava gotamo amh ka dassan ya upas u. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo dvattisamah purisalakkhaehi samann gato. Yampi bho samao gotamo d vattisamah purisalakkhaehi samann gato. Imin pagena na arahati so bhava gotamo amh ka da upasakamitu. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo ehis gatav d sakhilo sammodako abbh kuiko utt namukho pubbabh s. Y bho samao gotamo ehis gatav d ehis gatav di sakhlo sammodako abbh kuiko utt namukho pubba in pagena na arahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva ara ta bhavanta gotama dassan ya upasakamitu. Pirava:258

Samao khalu bho gotamo catunna paris na sakkato garukato m nito pjito apacito. Yampi bho samao gotamo catunna paris na sakkato garukato m nito pjito apacito. Imin pagena na ara i so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta g dassan ya upasakamitu.

Samae khalu bho gotame bah dev ca manuss ca abhippasann . Yampi bho samae gotame bah de ca manuss ca abhippasann . Imin pagena na arahati so bhava gotamo amh ka dassan ya upasa u. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo yasmi g me v nigame v paivasat, na tasmi g me v nigame v aman e vihehenti. Yampi bho samao gotamo yasmi g me v nigame v paivasat, na tasmi g me v manuss manusse vihehenti. Imin pagena na arahati so bhava gotamo amh ka dassan ya upasa u. Atha kho mayameva arah ma ta bhavanta gotama dassan ya upasakamitu.

Samao khalu bho gotamo sagh ga ga cariyo puthutitthakar na aggamakkh yati. Yath kho p kesa samaabr hma ha yath v tath v yaso samud gacchanti, na heva samaassa gotamassa . Atha kho anuttar ya vijj caraasampad ya samaassa gotamassa yaso samud gato. Yampi bho sa mao gotamo sagh gai ga cariyo puchititthakar na aggamakkh yati. Yath kho pana bho ekes ma ha yath v tath v yaso samud gacchanti, na heva samaassa gotamassa yaso samud gato. anuttar ya vijaj caraasampad ya samaassa gotamassa yaso samud gato. Imin pagena na arahat o bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva arah ma ta bhavanta gota san ya upasakamitu.

Samaa khalu bho gotamo r j m gadho seniyo bimbis ro saputto sabhariyo [PTS Page 133] sapa riyo s macco p ahi saraa gato. Samaa khalu bho gotama r j pasenad kosalo saputto sabh ariso s macco p ahi saraa gato. Samaa khalu bho gotama br hmao pokkharas t saputto sa ariso s macco p ehi saraa gato. Samao khalu bho gotamo ra o m gadhassa seniyassa bimbis akkato garukato m nito pjito apacito. Samao khalu bho gotamo ra o pasenadissa kosalassa sakkato garukato m nito pjito apacito. Samao khalu bho gotamo br hmaassa pokkharas tissa sakkato garukato m nito pjito apacito.

Samao khalu bho gotamo kh umata anuppatto, kh umate viharati ambalahik ya. Ye kho pana ama v br hma v amh ka g makkhetta gacchanti, atithi no te honti. Atithi kho panambhe aruk tabb m netabb pjetabb apacetabb . Yampi bho samao gotamo kh umata anuppatto kh u ambalahik ya. Atithamh ka samao gotamo, atithi kho panamhehi sakk tabbo garuk tabbo m n pjetabbo apacetabbo. [BJT Page 260]

Imin pagena n rahati so bhava gotamo amh ka dassan ya upasakamitu. Atha kho mayameva ara bhavanta gotama dassan ya upasakamitu.

Ettake kho aha bho tassa bhoto gotamassa vae pariy p mi. No ca kho so bhava gotamo etta ao. Aparim avao hi so bhava gotamo'ti.

8. Eva vutte te br hma kadanta br hmaa etadavocu: "yath kho bhava kadanto samaa ti ito ce'pi so bhava gotamo yojanasate viharati, alameva saddedhana kulaputtena dassan ya upasaakamitu api puasen pi1. Tena hi bho sabbeva maya samaa gotama dassan y issam "ti.

9. Atha kho kadanto br hmao mahat br hmaagaena saddhi yena ambalahik yena bhagav t pasakamitv bhagavat saddhi sammodi. [PTS Page 134] sammodanya katha s r ya vtis re Kh umatik 'pi kho br hmaagahapatik appekacce bhagavanta abhiv detv ekamanta nisdisu,

bhagavat saddhi sammodisu. Sammodanya katha s r ya vtis retv ekamanta nisdisu. tena jali pa metv ekamanta nisdisu appekacce n magotta s vetv ekamanta nisdisu. App nta nisdisu.

10. Ekamanta nisinno kho kadanto br hmao bhagavanta etadavoca: "suta meta bho gotamo t dha ya asampada soasaparikkh ra j n tti. Na kho pan ha j n mi tividha ya asampada s a a yajitu. S dhu me bhava gotamo tividha ya asampada soasaparikkh ra deset"ti. "Tena hi br hmaa suohi s dhuka manasik rohi bh siss m"ti. 'Eva bho'ti kho kadanto br hmao bhagavato pacc ssosi. Bhagav etadavoca:

11. "Bhtapubba br hmaa r j mah vijito n ma ahosi, aho mahaddhano mah bhogo pahtaj tar ttpakarao pahtadhanadha o paripuakosakoh g ro. Atha kho br hmaa ra o mah vijitassa ssa eva cetaso parivitakko udap di: "adhigat kho me vipul m nusak bhog . Mahanta pahavi hivijiya ajjh vas mi. Yannn ha mah ya a yajeyya, ya mama'ssa dgharatta hit ya sukh y 1. Posen pi (kesuci potthakesu) [BJT Page 262]

Atha kho br hma r j mah vijite purohita br hmaa mantetv etadavoca: 'idha mayha br hm apaisalltassa eva cetaso parivitakko udap di: "adhigat kho me vipula m nusak [PTS Page ] bhog . Mahanta pahavimaala abhivijiya ajjh vas mi. Yannn ha mah ya a yajeyya, ya a sukh y 'ti. Icch maha br hmaa mah ya a yajitu. Anus satu ma bhava, ya mama'ssa dgh

12. Eva vutte br hmaa purohito br hmao r j na mah vijita etadavoca: 'bhoto kho ra o jan sauppo. G magh t 'pi dissanti, nigamagh t 'pi dissanti, panthadhan 'pi dissanti. Bhava c ana r j eva sakaake janapade sauppe balimuddhareyya, akiccak r assa tena bhava r j . bhoto ra o evamassa: 'ahameta dassukhla vadhena v bandhena v j tiy v garah ya v pab iss m'ti. Na kho panetassa dassukhlassa eva samm samuggh to hoti. Ye te hat vasesak bhav anti, te pacch ra o janapada vihehessanti. Api ca kho ida savidh na gamma evametassa assa samm samuggh to hoti. Tena hi bhava r j ye bhoto ra o janapade ussahanti kasigorakkh , tesa bhava r j bjabhatta anuppadetu. Ye bhoto ra o janapade ussahanti vaijj ya, tesa hana anuppadetu. Ye bhoto ra o janapade ussahanti r japorise, tesa bhava r j bhattavetan kappatu. Te ca manuss sakammapasut ra o janapada na vihehessanti. Mah ca ra o r siko b ti, khemahit janapad akaak anupp . Manuss ca mud modam n ure putte naccent ap ru ti.

13. 'Eva bho'ti kho br hma r j mah vijito purohitassa br hmaassa paissutv ye ra o jan [PTS Page 136] kasigorakkhe, tesa r j mah vijito bjabhatta anupp d s. 1 Ye ra o janapa u vaijj ya, tesa r j mah vijito p bhata anupp d si. Ye ra o janapade ussahisu r japoris o bhattavetana pakappesi. Te ca manuss sakammapasut ra o janapada na vihehesu. Mah ca ko ahosi, khemahit janapad akaak anupp . Manuss mud modam n ure putte naccent ap 1. Anupp desi. (Kesu ci potthakesu) [BJT Page 264]

14. Atha kho br hmaa r j mah vijito purohita br hmaa mantetv etadavoca: "samhato kho assukhlo bhoto savidh na gamma. Mah ca me r siko. Khemahit janapad akaak anupp utte naccent ap rutaghar ma e viharanti. Icch maha br hmaa mah ya yajitu. Anus satu dgharatta hit ya sukh y "ti.

"Tena hi bhava r j ye bhoto ra o janapade khattiy anuyutt negam ceva j napad ca, te bh ayata, 'icch maha bho mah ya a yajitu. Anuj nantu me bhonto ya mama'ssa dgharatta hit e bhoto ra o janapade amacc p risajj negam ceva j napad ca, te bhava r j mantayata, ah ya a yajitu. Anuj nantu me bhonto ya mama'ssa dgharatta hit ya sukh y 'ti. Br hmaas ca, te bhava r j mantayata, 'icch maha bho mah ya a yajitu. Anuj nantu me bhonto ya

ta hit ya sukh y 'ti.

'Eva ho'ti kho br hmaa r j mah vijito purohitassa br hmaassa paissutv ye ra o janapade yutt negam ceva j napad ca, te r j mah vijito [PTS Page 137] mantesi: "icch maha bho ma Anuj nantu me bhonto, ya mama'ssa dgharatta hit ya sukh y "ti. "Yajata bhava r j ya a. Ya ak lo mah r j "ti.

Ye ra o janapade amacc p risajj negam ceva j napad ca, te r j mah vijito mantesi: "icc a a yajitu. Anuj nantu me bhavanto, ya mama'ssa dgharatta hit ya sukh y "ti. Br hmaas d ca, te r j mah vijito mantesi: "icch maha bho mah ya a yajitu. Anuj nantu me bhavant dgharatta hit ya sukh y "ti. Gahapatinecayik negam ceva j napad ca, te r j mah vijito ch maha bho mah ya a yajitu. Anuj nantu me bhavanto, ya mama'ssa dgharatta hit ya sukh "Yajata bhava r j ya a. Ya ak lo mah r j "ti. assa parikkh r bhavanti.

Itme catt ro anumatipakkh 15. R j

tasseva ya

mah vijito ahahi agehi samann gato. pit mahayug ,

Ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va sattam [BJT Page 266] Akkhitto anupakkuho j tiv dena,

Abhirpo dassanyo p s diko, param ya vaapokkharat ya samann gato, brahmava brahmavaccas o dassan ya. Aho mahaddhano mah bhogo pahtaj tarparajato pahtavivittpakarao pahtadhanadha Balav caturagin y

o parip

sen ya samann gato assav ya ov dapaikar ya, patapati ma e paccatthike

Saddho d yako d napati an vaadv ro, samaabr hmaakapaaddhikavaibbakay vak na op nabhto, Bahussuto tassa tassa sutaj tassa. Tassa tasseva kho pana bh sitassa attha j n ti: 'aya im assa bh sitassa attho aya imassa bh sitassa attho'ti. Paito viyatto medh v paibalo att n gatapaccuppanne atthe cintetu. R j mah vijito imehi ahahi agehi samann gato.

Iti im ni'pi ahag ni tasseva ya assa parikkh r bhavanti. 16. [PTS Page 138] purohito'pi br hmao cathagehi samann gato: Ubhato suj to m tito ca pitito ca. Sasuddhagahaiko y va sattam uho j tiv dena.

pit mahayug . Akkhitto anup

Ajjh yako mantadharo tia ved na p rag sanighaukeubh na s kkharappabhed na itih sapa k yatamah purisalakkhaesu anavayo. Slav vuddhasl vuddhaslena samann gato. Paito viyatto medh v pahamo v dutiyo v suja paggahant na.

Purohito br hmao imehi catuhagehi samann gato. Iti im ni'pi catt ri ag ni tasseva ya h r bhavanti. [BJT Page 268]

assa

17. Atha kho br hmaa, purohito br hmao ra

o mah vijitassa pubbeva ya

tisso vidh

desesi

"Siy kho pana bhoto ra o mah ya a yihuk massa kocideva vippais ro chissat'ti, so bhoto ra o vippais ro na karaiyo. Siy kho pana bhoto va vippais ro 'mah vata me bhogakkhandho vigacchat'ti, so bhoto ra o iy kho pana bhoto ra o mah ya a yihassa kocideva vippais ro 'mah , so bhoto ra o vippais ro na kariiyo"ti. Im kho pana br hmaa purohito br hmao ra o mah vijitassa pubbeva ya

'mah vata me bhogak ra o mah ya a yaj vippais ro na kara vata me bhogakkhandh tisso vidh

desesi.

18. Atha kho br hmaa, purohito br hmao ra o mah vijitassa pubbeva ya dasah k rehi paig a paivinodesi: " gamissanti kho bhoto ya a p tip tino'pi p tip t paivirat 'pi. Ye t . Ye tattha p tip t paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, a antara pas detu. gamissanti kho bhoto ya a adinn d yino'pi adinn d n paivirat 'pi. Y no tesa eva tena. Ye tattha adinn d n paivirat te rabbha yajata bhava, sajjata bhava va, cittameva bhava antara pas detu. gamissanti kho bhoto ya a k mesu micch c rino'pi k paivirat 'pi. Ye tattha k mesu micch c rino tesa eva tena. Ye tattha k mesu micch c r pai ha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pas detu. gamis ho bhoto ya a mus v dino'pi mus v d paivirat 'pi. Ye tattha mus v dino tesa eva tena. Ye rat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pas issanti kho bhoto ya a pisu v cino'pi pisu ya v c ya paivirat 'pi. Ye tattha pisu v cin tattha pisu ya v c ya paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, ava antara pas detu. gamissanti kho bhoto ya a pharus v cino'pi pharus ya v c ya paivir ha pharus v cino tesa eva tena. Ye tattha pharus ya v c ya paivirat te rabbha yajata bha a bhava, modata bhava, cittameva bhava antara pas detu. gamissanti kho bhoto ya a sa no'pi samphappal p [PTS Page 139] paivirat 'pi. Ye tattha samphappal pino tesa eva tena. Y tattha samphappal p paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, bhava antara pas detu. gamissanti kho bhoto ya a abhijjh luno'pi anabhijjh luno'pi pai . Ye tattha abhijjh luno tesa eva tena. Ye tattha anabhijjh luno paivirat te rabbha yajat bhava, sajjata bhava, modata bhava, cittameva bhava antara pas detu. gamissanti kho b ya a by pannacitt 'pi aby pannacitt 'pi paivirat 'pi. Ye tattha by pannacitt tesa eva te aby pannacit paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittame ntara pas detu. gamissanti kho bhoto ya a micch dihik 'pi samm dihik 'pi paivirat 'p k tesa eva tena. Ye tattha samm dihik te yajata bhava, sajjata bhava, modata bhava hava antara pas detu"ti. Imehi kho br hmaa purohito br hmao ra inodesi. o mah vijitassa pubbeva ya

dasah k rehi paigg ha

19. Atha kho br hmaa, purohito br hmao ra o mah vijitassa mah ya a yajam nassa soasah k sesi sam dapesi samuttejesi sampahasesi: siy kho pana bhoto ra o mah ya a yajam nassa ko vatt : "r j kho mah vijito mah ya a yajati. No ca kho tassa mantit khattiy anuyutt neg ca. Atha ca pana bhava r j evarpa mah ya a yajat"ti. Evampi bhoto ra o vatt dhammato kho pana ra mantiy khatatiy anuyutt nekam ceva j napad ca. [BJT Page 270] Imin peta bhava r j u.

j n tu. Yajata bhava, sajjata bhava, modata bhava, cittameva bha

20. Siy kho pana bhoto ra o mah ya a yajam nassa kocideva vatt 'r j kho mah vijito mah a kho tassa mantit amacc p risajj negam ceva j napad ca te bhava r j mantayata, 'ic ajitu. Anuj nantu me bhonto ya mama'ssa dgharatta hit ya sukh y 'ti. Br hmaas l negam te bhava r j mantayata, 'icch maha bho mah ya a yajitu. Anuj nantu me bhonto ya mam it ya sukh y 'ti. Gahapatinecayik negam ceva j napad ca. Atha ca pana bhava r j evarpa . Evampi bhoto ra o vatt dhammato natthi. Bhot kho pana ra mantit gahapatinecayik ne j napad ca. Imin peta bhava r j j n tu. Yajata bhava, sajjata bhava, modata bhava tara pas detu.

21. Siy kho pana bhoto ra o may ya a yajam nassa kocideva vatt 'r j kho mah vijito may a kho ubhato suj to m tito ca pitito ca, sasuddhagahaiko y va sattam pit mahayug , [PTS Pa 140] akkhitto anupakkuho j tiv dena. Atha ca pana bhava r j evarpa mah ya a yajat'ti ra o vatt dhammato natthi. Bhava kho pana r j ubhato suj to m tito ca pitito ca, sasuddh ko y va sattam pit mahayug , akkhitto anupakkuho j tiv dena. Imin peta bhava r j j n tu jata bhava, modata bhava, cittameva bhava antara pas detu.

22. Siy kho pana bhoto ra o mah ya a yajam nassa kocideva vatt 'r j kho mah vijito mah a kho abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato brahmava brahmava ak so dassan ya atha ca pana bhava r j evarpa mah ya a yajat'ti. Evampi bhoto ra o va hi. Bhava kho pana r j abhirpo dassanyo p s diko param ya vaapokkharat ya samann gato b vaccas akkhudd vak so dassan ya. No ca kho aho mahaddhano mah bhogo pahtaj tarparajato p akarao pahtadhananadha o paripua kosakoh g ro atha ca pana bhava r j evarpa mah ya o ra o vatt dhammato natthi. Bhava kho pana r j aho mahaddhano mah bhogo pahtaj tarpa vittpakarao pahtadhanadha o paripuakosakoh g ro. No ca kho balav caturaginiy sen y a ov dapaikar ya patapatima e paccatthike yasas . Atha ca pana bhava r j evarpa mah ya pi bhoto ra o vatt dhammato natthi. Bhava kho pana r j balav caturaginiy sen ya samann av ya ov dapaikar ya patapatima e paccatthike yasas . No ca kho saddho d yako d napati an c maabr hmaakapaaddhikavaitabbakay cak na op nabhto pu ni karoti. Atha ca pana bhava r . Evampi bhoto ra o vtat dhammato natthi. Bhava kho pana r j saddho d yako d napati an ca amaabr hmaakapaaddhikavaitabbakay cak na op nabhto pu ni karoti. No ca kho bahussuto utaj tassa. Atha ca pana bhava r j evarpa mah ya a yajat'ti. Evampi bhoto ra o vatt . Bhava kho pana r j bahussuto tassa tassa sutaj tassa. No ca kho tassa tasseva kho pa na bh sitassa attha j n ti: [BJT Page 272]

'Aya imassa bh sitassa attho aya imassa bh sitassa attho'ti. Atha ca pana bhava r j evar ah ya a yajat'ti. Evampi bhoto ra o vatt dhammato natthi. Bhava ko pana r j tassa tass ana bh sitassa attha j n ti. Aya imassa bh sitassa attho aya imassa bh sitassa attho'ti. N a kho paito viyatto medh v paibalo att n gatapaccuppanne atthe cintetu. Atha ca pana bh varpa mah ya a yajat'ti.

Evampi bhoto ra o vatt dhammato natthi. Bhava kho pana r j paito viyatto medh v paiba accuppanne atthe cintetu. Imin peta bhavar j j n tu. Yajata bhava, sajjata bhava, mod ttameva bhava antara pas detu.

23. Siy kho pana bhoto ra o mah ya a yajam nassa kocideva vatta: 'r j kho mah vijito mah o ca khavassa purohito br hmao ubhato suj to m tito ca pitito ca. Sasuddhagahaiko y va sat am pit mahayug . Akkhitto anupakkuho j tiv dena. Atha ca pana bhava r j evarpa mah ya age 141] evampi bhoto ra o vatt dhammato natthi. Bhoto kho pana ra o purohito br hmao ubh to suj to m tito ca pitito ca sasuddhagahaiko y va sattam pit mahayug , akkhitto anupakku ena. Imin peta bhava r j j n tu. Yajata bhava, sajjata bhava, modata bhava. Cittamev pas detu.

24. Siy kho pana bhoto ra o mah ya a yajam nassa kocideva vatt 'r j kho mah vijito mah a khavassa purohito br hmao ajjh yako mantadharo tia ved na p rag sanighaukeubh na apa cam na padako veyy karao lok yatamah purisalakkhaesu anavayo. Atha ca pana bhava r j a a yajat'ti. Evampi bhoto ra o vatt dhammato natthi. Bhoto kho pana ra o purohito br h ako mantadharo ti ved na p rag sanighaukeubh na s kkharappabhed na itih sapa cam na h purisalakkhaesu anavayo. No ca khavassa purohito br hmao slav vuddhasl vuddhaslena s ato. Atha ca pana bhava r j evarpa mah ya a yajatchati. Evampi bhoto ra o vatt dhamm hoto kho pana ra o purohito br hmao slav vuddhasl vuddhaslena samann gato. No ca khava ohito br hmao paito viyatto medh v pahamo v dutiyo v suja paggahant na. Atha ca pan mah ya a yajat'ti. Evampi bhoto ra o vatt dhammato natthi. [BJT Page 274]

Bhoto kho pana ra o purohito br hmao paito viyatto medh v pahamov dutiyo v sujampagga peta bhava r j j n tu. Yajata bhava, sajjata bhava, modata bhava, cittameva bhava a

Imehi kho br hmaa, purohito br hmao ra o mah vijitassa mah ya esi, sam dapesi, samuttejesi, sampahasesi.

a yajam nassa soasahi

25. Tasmi kho br hmaa ya e neva g vo ha isu, na ajeak ha isu, na kukkuaskar ha i rukkh chijjisu1 yaapatth ya, na dabb lyisu barihisatth ya. 2 Ye'pi'ssa ahesu d s 'ti v ammakar 'ti v , te'pi na daatajjit na bhayatajjit na assumukh rudam n parikamm ni akas ho ye icchisu te akasu. Ye na icchisu na te akasu. Ya icchisu ta akasu. Ya na icchi a akasu. Sappitelanavantadadhimadhuph itenaceva so ya o nih namagam si.

26. [PTS Page 142] atha kho br hmaa khattiy anuyutt negam ceva j napad ca amacc p risaj m ceva j napad ca, br hmaamah s l negam cave j napad ca, gahapatinecayik negam ceva j eyya d ya r j na mah vijita upasakamitv evam hasu: "ida deva puhta s pateyya deva patigah t"ti.

"Ala bho. Mamapi ida pahta s pateyya dhammikena balin abhisakata. Ta ca vo hetu ito c o harath "ti.

27. Te ra paikkhit ta ekamanta apakkamma eva sammantesu: "na kho eta amh ka patirpa ateyy ni punadeva sak ni ghar ni paihareyy ma. R j kho mah vijito mah ya a yajati. Yandas o hom "ti. 1. Rukkho chindisu, (katthaci. ] 2. Parihisatth ya, (katthaci. ] [BJT Page 276]

Atha kho br hmaa puratthimena ya m assa khattiy anuyutt negam ceva j napad ca d n ni amacc p risajj negam ceva j napad ca d n ni pahapesu. Pacchimena ya v assa br hma i pahapesu. Uttarena ya v assa gahapatinecayik negam ceva j napad ca d n ni pahape ya esu neva g vo ha isu, na ajeak ha isu, na kukkuaskar ha isu, na vividh p h ya, na dabb luyisu barihisatth ya. Ye'pi nesa ahesu d s 'ti v pess 'ti v kammakar 'ti daatajjit na bhayatajijit na assumukh rudam n parikamm ni akasu. Atha kho ye icchisu . Ye na icchisu na te akasu. Ya icchisu, ta akasu. Ya na icchisu, na ta akasu. Sapp ntadhimadhuph itena ceva te ya nih namagamasu.

28. [PTS Page 143] iti catt ro ca anumatipakkh , r j mah vijito ahahagehi samnan gato, pu o br hmao cathagehi samann gato, tisso ca vidh . Aya vuccati br hmaa tividh ya asampad ti.

29. Eva vutte te br hma unn dino ucc saddamah sadd ahesu: "aho ya o aho ya asampad "ti mao tuhbhto'va nisinno hoti. Atha kho te br hma kadanta br hmaa etadavocu: kasm amaassa gotamassa subh sita subh sitato n mbhanumodat?Ti.

"N ha bho samaassa gotamassa subh sita subh sitato n bbhanumod mi. Muddh pi tassa vipateyy samaassa gotamassa subh sita subh sitato n bbhanumodeyya. Api ca me bho eva hoti: na sama gotamo evam ha: 'eva me sutanti v eva arahati bhavitunti'v . Api ca samao gotamo: 'eva ad si ittha tad si'tveva bh sati. Tassa mayha bho eva hoti: "addh samao gotamo tena a r j v ahosi mah vijito ya as mi, purohito v br hmao tassa ya assa y jet 'ti. Abhij n evarpa ya a yajitv v y jetv v k yassa bhed parammara sugati sagga loka upapajj [BJT Page 278] "Abhij n maha br hmaa evarpa ya a yajitv v y jetv v k yassa bhed parammara na samayena purohito br hmao ayosi tassa ya assa y jet "ti.

sugat

30. "Atthi pana bho gotama a o ya o im ya tividh ya ya asampad ya soasaparikkh r ya appa am rambhataro ca mahapphalataro ca mah nisasataro v ?"Ti.

[PTS Page 144] "atthi kho br hmaa a o ya o im ya tividh ya ya ppasam rambhataro ca mahapphalataro ca mah nisasataro v "ti.

asampad ya soasaparikkh r

31. Katamo pana so bho gotama ya o im ya tividh ya ya asampad ya soasaparikkh r ya appaa asam rambhataro ca mahapphalataro ca mah nisasataro v ?"Ti.

"Y ni kho pana t ni br hmaa niccad n ni anuklaya ni slavanne pabbajite uddissa dyanti, ya o im ya tividh ya ya asampad ya soasaparikkh r ya appaataro1 ca appasam rambhataro c aro ca mah nisasataro c "ti.

32. Ko nu kho bho gotama hetu k paccayo yena ta niccad na anuklaya a im ya tividh ya ya soasaparikkh r ya appaatara ca appasam rambhatara ca mahapphalatara ca mah tisasatara c ?

Na kho br hmaa evarpa ya a upasakamanti arahanto v arahantamagga v sam pann . Ta ki nti hettha br hmaa daappah r 'pi galagg h 'pi. Tasm evarpa ya a na upasakamanti arah ga v sam pann . Y ni kho pana t ni br hmaa niccad n ni anuklaya ni slavante pabbajite arpa kho br hmaa ya a upasakamanti arahanto v arahantamagga v sam pann . Ta kissa h br hmaa dissanti daappah r pi galagg h pi. Tasm evarpa ya a upasakamanti arahanto v nn . Aya kho br hmaa hetu aya paccayo yena ta niccad na anuklaya a im ya tividh ya ya ikkh r ya appaatara ca appasam rambhatara ca mahapphalatara ca mah nisasatara c "ti. 1. Appahataro (samara) [BJT Page 280]

33. "Atthi pana bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya im ena anuklaya ena appaataro ca appasam rambhataro [PTS Page 145] ca mahapphalataro ca mah isasataro c "?Ti. "Atthi kho br hmaa a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imin a appaataro ca appasam rambhataro ca mahapphalataro ca mah nisasataro c "?Ti. ca

"Katamo pana bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imin anuklaya ena appaataro ca appasam rambhataro ca mahapphalataro ca mah nisasataro c "?Ti

"Yo kho br hmaa c tuddisa sagha uddissa vih ra karoti, aya kho br hmaa ya o im ya ca a soasaparikkh r ya imin ca niccad nena anuklaya ena appaataro ca appasam rambhataro ca lataro ca mah nisasataro c "?Ti.

34. "Atthi pana bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya im ena anuklaya ena imin ca vih rad nena appaataro ca appasam rambhataro ca mahapphalataro ah nisasataro c "?Ti.

"Atthi kho br hmaa a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imin ca a imin ca vih radanena appaataro ca appasam rambhataro ca mahapphalataro ca mah nisasatar c "?Ti.

"Katamo pana so bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya im ena anuklaya ena imin ca vih rad nena appaataro ca appasam rambhataro ca mahapphalataro ah nisasataro c "?Ti.

"Yo kho br hmaa pasannacitto buddha saraa gacchati, dhamma saraa gacchati, sagha sar ti, aya kho br hmaa ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imin ca nic imin ca vih rad nena appaataro [PTS Page 146] ca appasam rambhataro ca mahapphalataro c a mah nisasataro c "?Ti.

35. "Atthi pana bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya im ena anuklaya ena imin ca vih rad nena imehi ca saraagamanehi appaataro ca appaataro c ambhataro ca mahapphalataro ca mah nisasataro c "?Ti.

[BJT Page 282]

"Atthi kho br hmaa a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imin ca a imin ca vih rad nena imehi ca saraagamanehi appaataro ca appasam rambhataro ca mahappha ataro ca mah nisasataro c "?Ti.

Katamo pana so bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imi na anuklaya ena imin ca vih rad nena imehi ca saraagamanehi appaataro ca appasam rambha mahapphalataro ca mah nisasataro c "?Ti.

"Yo kho br hmaa pasannacitto sikkh pad ni sam diyati p tip t veramai adinn d n verama s v d veramai sur merayamajjapam dah n veramai, aya kho br hmaa ya o im ya ca tivi imin ca niccad nena anuklaya ena imin ca vih rad nena imehi ca saraagamanehi appaatar sam rambhataro ca mahapphalataro ca mah nisasataro c "?Ti.

36. "Atthi pana bho gotama a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya im ena anuklaya ena imin ca vih rad nena imehi ca saraagamanehi imehi ca sikkh padehi appa a appasam rambhataro ca mahapphalataro ca mah nisasataro c "?Ti. "Atthi kho br hmaa a o ya o im ya ca tividh ya ya asampad ya soasaparikkh r ya imin ca a imin ca vih rad nena imehi ca saraagamanehi imehi ca sikkh padehi appaataro ca appasam bhataro ca mahapphalataro ca mah nisasataro c "?Ti.

[PTS Page 147] katamo pana so bho gotama a o ya o im ya ca tividh ya ya asampad ya soasap imin ca niccad nena anuklaya ena imin ca vih rad nena imehi ca saraagamanehi imehi ca s dehi appaataro ca appasam rambhataro ca mahapphalataro ca mah nisasataro c "?Ti.

37. "Idha br hmaa tath gato loke uppajjati araha samm sambuddho vijj caraasampanno sugato okavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sade am raka sabrahmaka sassamabr hmai paja sadevamanussa saya abhi sacchikatv pavedeti seti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua paris .

38. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dh te saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'samb dho rajopatho abbhok so pabbj . Nayida sukara ag ra ajjh vasat ekantaparisuddha sakhalakik hmacariya caritu. Yannn ha kesamassu oh retv k s y ti vatth ni acch detv ag rasm anag [BJT Page 284]

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa pah ya kesumassu oh retv k s y ni vatth ni acch detv ag ra eva pabbajito sam no p timokkhasavarasamuto viharati c ragocarasampanno, aumattesu vajje bhayadassav. Sam d ya sikkhati sikkh padesu. K yakammavackamemna samann gato kusalena, pari uddh jvo slasampanno indriyesu guttadv ro bhojane matta satisampaja ena samann gato san

39. Katha ca br hmaa bhikkhu slasampanno hoti? Idha br hmaa bhikkhu p tip ta pah ya p nihitadao nihitasattho lajj day panno sabbap abhutahit nukampi viharati. Idampi'ssa hoti slasmi. Adinn d na pah ya adinn d n mpi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r virato methun Mus v da pah ya mus v d ampi'ssa hoti slasmi.

g madhamm . Idampi'ssa hoti sla

paivirato hoti saccav d saccasandho theto paccayiko avisav dako

Pisua v ca pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhed na imesa akkh t amsa bhed ya. Iti bhinn na v sandh n sahit na v anuppad t samagg r

nd samaggakarai v ca bh sit

hoti. Idampi'ssa hoti slasmi.

Pharusa v ca pah ya pharus ya v c ya paivirato hoti. Y s v c nel kaasukh t bahujanaman p , tath rpi v ca bh sit hoti. Idampi'ssa hoti slasmi.

pemaniy h

Samphappal pa pah ya samphappal p paivirato hoti. K lav d bhtav d atthav d dhammav d v ca bh sit k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi. [BJT Page 286]

40. Bjag mabhtag masam rambh paivirato hoti. Ekabhattiko hoti attparato virato vik labho accagtav ditaviskadassan paihirato hoti. M l gandhavilepanadh raamaaavibhsanah n namah sayan paivirato hoti. J tarparajatapaiggaha paivirato hoti. makadha apaiggaha makamasapaiggaha paivirato hoti. Itthikum rikapaiggaha paivirato hoti. D sid sapa oti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato hoti. Hatthigav a paivirato hoti. Khettavatthpaiggaha paivirato hoti. Dteyyapahiakama nuyog paiv avikkay paivirato hoti. Tul kakasakam nak paivirato hoti. Ukkoanava cananikatis c Chedanavadhabandhanavipar mosa lopasahak r paivirato hoti. Idampi'ssa hoti slasmi. (Cullasla nihita. ]

41. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag uyutt viharanti, seyyathida: mlabja bandhabja phaebja aggabja bjabjameva pa cama g mabhtag masam rambh paivirato hoti. Idampi'ssa hoti slasmi.

42. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni oga anuyutt viharanti, seyyathida annasannidhi p nasannidhi vatthasannidhi y nasannidhi anasannidhi gandhasannidhi misasannidhi. Iti v itievarp sannidhikaraparibhog paivira ti. Idampi'ssa hoti slasmi.

43. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visk viharanti, seyyathida: nacca gta v dita pekkha akkh na p issara vet la kumbhathna hopana hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meakayuddha kukku a vaakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen byuha aikad viskadassan paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 288]

44. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jutap viharanti, seyyathida: ahapada dasapada k sa parih rapatha santika khalika ghaika a pagacra vagaka mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesi tievarp jutappam dah n nuy g paivirato hoti. Idampi'ssa hoti slasmi.

45. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: sandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc sarayanam aivirato hoti. Idampi'ssa hoti slasmi.

46. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m ukh lepana hatthabandha sikh bandha daaka n ika khagga chatta citrpah na uhsa Iti v itievarp maanavibhsanah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

47. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa tirac tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha purisakatha (kum raka kum rikatha) srakatha tha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika itibhav i v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

[BJT Page 290]

48. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa vijj t viharanti, seyyathida: 'na tva ima dhammavinaya j n si, aha ima dhammavinaya j n mmavinaya j nissasi? Micch paipanno tvamasi, ahamasmi samm paipanno. Sahitamme asahitante Pure vacanya pacch avaca. Pacch vacanya pure avaca. Avicia te vipar vatta. ropito gahto'si. Cara v dappamokkh ya, nibbehehi v sace pahos'ti. Iti v itievarp ya vigg hikak virato hoti. Idampi'ssa hoti slasmi.

49. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa dtey amanuyutt viharanti, seyyathida: ra a r jamah matt na khattiy na br hma na gahapatik amutr gaccha, ida hara, amutra ida har ti. Iti v itievarp dteyyapahiagaman nuyog pa . Idampi'ssa hoti slasmi.

50. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena l bha nijigisit ro ca. Iti v itievarp kuhanalapan pai . Idampi'ssa hoti slasmi. (Majjhimasla nihita)

51. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: aga nimitta upp da supia lakkhaa msikacchin ma thusahoma kaahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj v tavijj sivavijj bhtavijj bhrivijj ahivijj visavijj vicchikavijj msikavijj sakuavi akkajjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch jv paiv mpi'ssa hoti slasmi. [BJT Page 292]

52. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asikala dhanulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa meal aa vaakalakkhaa godh lakkhaa kailak lakkhaa kacchapalakkhaa migalakkhaa. Iti a micch jv paivirato hoti. Idampi'ssa hoti slasmi.

53. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: ra a niyy na bhavissati, ra a aniyy na bhaviss pay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay na bhavissat issati, abbhantar na ra a jayo bhavissati, b hir na ra a par jayo bhavissati, b hir na , abbhantar na ra a par jayo bhavissati, iti imassa jayo bhavissati, imassa par jayo bhavi sati. Iti v itievarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slas

54. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissati, nakkh ttagg ho bhavissati, candimasuriy na pathagamana bhavissati, candimasuriy na uppathagaman a bhavissati, nakkhatt na pathagamana bhavissati, nakkhatt na uppathagamana bhavissati, kk p to bhavissati, dis ho bhavissati, bhmiv lo bhavissati, devadundbhi bhavissati, candi uriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati, evavip ko candagg ho bha evavip ko suriyagg ho bhavissati, evavip ko nakkhattagg ho bhavissati, evavip ka candimas pathagamana bhavissati, evavip ka candimasuriy na uppathagamana bhavissati, evavip ka t na pathagamana bhavissati, evavip ka nakkhatt na uppathagamana bhavissati, evavip ko avissati, evavip ko dis ho bhavissati, evavip ka bhmiv lo bhavissati, evavip ko devadu sati, evavip ka candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati, evarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 294] 55. Yath v paneke bhonto samaabr hma

saddh deyy ni bhojan ni bhu jitv te evarp ya tira

ch jvena jvika kappenti. Seyyathida: subbuhik bhavissati, dubbuhik bhavissati, subh issati, dubbhikkha bhavissati, khema bhavissati, bhaya bhavissati, rogo bhavissati, rogya bhavissati. Mudd gaan sakh na k veyya lok yata, iti v itievarp ya tiracch na hoti. Idampi'ssa hoti slasmi.

56. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: v hana viv h na savadana vivadana sakiraa v agakaraa viruddhagabbhakaraa jivh nitthambhana hanusahanana hatth bhijappana kaajap ipa ha devapa ha diccupah na mahatupah na abbhujjalana siravh yana. Iti v itievar paivirato hoti. Idampi'ssa hoti slasmi.

57. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: santikamma paidhikamma (bhtakamma) bhrikamma ossakamma vatthukamma vatthukamma vatthuparikiraa camana nah pana juhana vamana vir ivirecana adhovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca ja kattiya d rakatikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya cch jv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 296]

58. Atha kho br hmaa, bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slas arato. Seyyath pi br hmaa, khattiyo muddh vasitto1 nihatapacc mitto na kutoci bhaya samanu passati yadida paccatthikato. Evameva kho br hmaa, bhikkhu eva slasampanno na kutoci b haya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhat a anavajjasukha paisavedeti. Eva kho br hmaa bhikkhu slasampanno hoti. (Mah sla nihita)

59. Katha ca br hmaa, bhikkhu indriyesu guttadv ro hoti? Idha br hmaa, bhikkhu cakkhun rp sv na nimittagg hi hoti n nubya janagg h. Yatv dhikaraameta cakkhundriya asavuta vihar domanass p pak akusal dhamm anv ssaveyyu, tassa savar ya paipajjati. Rakkhati cakkhund kkhundriye savara pajjati. Sotena sadda sutv na nimittagg hi hoti n nubya janagg h. Yat meta sotendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anv ssaveyyu paipajjati. Rakkhati sotendriya, sotendriye savara pajjati. Gh nena gandha gh yitv na ttagg hi hoti n nubya janagg h. Yatv dhikaraameta gh nindriya asavuta viharanta abhijj kusal dhamm anv ssaveyyu, tassa savar ya paipajjati. Rakkhati gh nindriya, gh nindriye jati. Jivh ya rasa s yitv na nimittagg hi hoti n nubya janagg h. Yatv dhikaraameta jivhi a viharanta abhijjh domanass p pak akusal dhamm anv ssaveyyu, tassa savar ya paipaj i jivihindriya, jivihindriye savara pajjati. K yena phohabba phusitv na nimittagg hi bya janagg h. Yatv dhikaraameta k yindriya asavuta viharanta abhijjh domanass p pak veyyu, tassa savar ya paipajjati. Rakkhati k yindriya, k yindriye savara pajjati. Mana vi ya na nimittagg hi hoti n nubya janagg h. Yatv dhikaraameta manindriya asavuta vih manass p pak akusal dhamm anv ssaveyyu, tassa savar ya paipajjati. Rakkhati manindriya riye savara pajjati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha avedeti. Eva kho br hmaa bhikkhu indriyesu guttadv ro hoti.

60. Katha ca br hmaa, bhikkhu satisampaja ena samann gato hoti? Idha br hmaa, bhikkhu abhi nte paikkante sampaj nak r hoti, lokite vilokite sampaj nak r hoti, sammi jite pas rite s hoti, sagh ipattacvaradh rae sampaj nak r hoti, asite pte kh yite s yite sampaj nak r mme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r ho br hmaa bhikkhu satisampaja e samann gato hoti. 1. Muddh bhisinno. Be. Sa. Sa. [BJT Page 298]

61. Katha ca br hmaa bhikkhu santuho hoti? Idha br hmaa bhikkhu santuho hoti k yaparih rena kucchiparih rikena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath p br hmaa pakkh sakuo yena yeneva eti sapattabh rova eti, evameva kho br hmaa bhikkhu sa oti k yaparih rikena cvarena kucchiparih rikena piap tena. So yena yeneva pakkamati sam d

pakkamati. Eva kho br hmaa bhikkhu santuho hoti.

62. So imin ca ariyena slakkhandhena samann gato, imin ca ariyena indriyasavarena sama nn gato, imin ca ariyena satisampaja ena samann gato, im ya ca ariy ya santuhy samann g a sen sana bhajan ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbh ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya paidh ya parimukha s

63. So abhijjh loke pah ya vigat bhijjhena cetas viharati abhijdh ya citta parisodheti. B y p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukamp. By p dapados citta inamiddha pah ya vigatathinamiddho viharati lokasasa . Sato sampaj no. Thinamiddh citta sodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto uddhaccaku kkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati. Akathakathi kusalesu dhammesu. Vicikicch ya citta parisodheti.

64. Seyyath pi br hmaa puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, i ca por ni iaml ni t ni ca byantkareyya. Siy cassa uttari avasiha d rabh ra ya. T o pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So'ha y ni ca por ca byantak si. Atthi ca me uttari avasiha d rabhara y 'ti. So tato nid na labhetha p eyya somanassa. [BJT Page 300]

65. Seyyath pi br hmaa puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, sa k ye balamatt . So aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cas balamatt . Tassa evamassa: aha kho pubbe b dhiko hosi, dukkhito b hagil no, bhatta ca h des. Na cassa me si k ye balamant . So'mhi etarahi tamh b dh mutto bhatta ca me ch det ca me k ye balamatt 'ti. So tatonid na labhetha p mojja adhigaccheyya somanassa.

66. Seyyath pi br hmaa puriso bandhan g re baddho assa. So aparena samayena tamh bandhan m cceyya sotthin abbayena. Na casasa ki ci bhog na vayo. Tassa evamassa: 'aha kho pubbe b andhan g ra baddho ahosi. Somhi etarahi tambh bandhan mutto sotthin abbayena. Natthi ca e ki ci bhog na vayo'ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa.

67. Seyyath pi br hmaa puriso d so assa anatt dhno par dhno na yenak magamo. So aparena s tambh d saby mucceyya, att dhno apar dhno bhujisso yenak magamo. Tassa evamassa: 'aha be d so ahosi anatt dhno par dhno na yenak magamo. So'mhi etarahi tambh d saby mutto at o bhujisso yenak magamo'ti. So tato nid na labhetha p mojja adhigaccheyya somanassa.

68. Seyyath pi br hmaa puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha s aibhaya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema ya. Tassa evamassa: 'aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkh sappaibhaya. So'mbhi etarahi ta kant ra nitthio sotthin g manta anuppatto khema appa So tato nid na labhetha p mojja adhigaccheyya somanassa.

69. Evameva kho br hmaa bhikkhu yath ia yath roga yath bandhan g ra yath d sabya ya a. Eva ime pa canvarae appahne attani samanupassati. Syeth pi br hmaa naya yath ro okkha yath bhujissa yath khemantabhmi, evameva kho br hmaa bhikkhu ime pa canvarae p i samanupassati. [BJT Page 302]

70. Tassime pa canvarae pahne attani samanupassato p mojja1 j yati. Pamuditassa pti j ya imanassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

71. So vivicceva k mehi, vivicca akusalehi dhammehi, savitakka savic ra vivekaja ptisukh a pahamajjh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanneti p risanneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apph ua hoti. 72. Seyyath pi br hmaa dakkho nah pako v nah pakantev s v kasath le nah nyacu ni

kir

ka paripphosaka sanneyya, s ya nah nyapi sneh nugat snehaparet arai.

santarab hir

phu s

Evameva kho br hmaa bhikkhu imameva k ya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. Aya kho br hmaa ya isasataro ca. o purimehi ya

ehi appahataro ca appasam rambhataro ca mahapphalataro

73. Puna ca para br hmaa bhikkhu vitakkavic r na vpasam ajjhatta sampas dan cetaso eko akka avic ra sam dhija ptisukha dutiyajjh na upasampajja viharati. So imameva k ya sam sukhena abhisanneti parisanneti paripreti parippharati. N ssa ki ci sabb vato k yassa sam d hijena ptisukhena apphua hoti.

74. Seyyath pi br hmaa udakarahado gambhro ubbhidodako, tassa nevassa puratthim ya dis ya udakassa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa y na uttar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anuppaveccheyya, o tamh ca udakarahad st v ridh r ubbhijjitv tameva udakarahada stena v rin abhisanne neyya paripreyya. N ssa ki ci sabb vato udakarahadassa stena v rin apphua assa. Evameva r hmaa bhikkhu imameva k ya sam dhijena ptisukhena abhisanneti parisanneti paripreti pari pharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti. [BJT Page 304] Aya kho br hmaa ya isasataro ca. o purimehi ya

ehi appahataro ca apapsam rambhataro ca mahapphalataro

75. Puna ca para br hmaa bhikkhu pitiy ca vir g upekkhako ca viharati Sampaj no, sukha c ena paisavedeti. Yanta ariy cikkhanti upekkhako satim sukhavih rti. Ta tatiya jh na a viharati. So imameva k ya nipptikena sukhena abhisanneti parisanneti paripreti pari ppharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

76. Seyyath pi br hmaa uppaliniya v paduminiya v puarkiniya v appekacc ni uppal ni dake j t ni udake savaddh ni1 udak nuggat ni antonimuggaposni, t ni y va cagg y va ca ml sann ni2 parisann ni paripr ni paripphu ni. N ssa ki ci sabb vata uppal na v padum na v assa. Evameva kho br hmaa bhikkhu imameva k ya nipptikena sukhena abhisanneti parisanne ti paripreti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. Aya kho br hmaa ya isasataro ca. o purimehi ya

ehi appahataro ca appasam rambhataro ca mahapphalataro

77. Puna ca para br hmaa bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassado anass na atthagam adukkhamasukha upekkh satip risuddhi catuttha jh na upasampajja viha imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k a parisuddhena cetas pariyod tena apphua hoti.

78. Seyyath pi br hmaa puriso od tena vatthena sassa p ripitv nisinno assa, n ssa ki ci s k yassa od tena vatthena appua assa. Evameva kho br hmaa bhikkhu imameva k ya parisuddhen etas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas p yod tena apphua hoti. Aya kho br hmaa ya isasataro ca. o purimehi ya

ehi appahataro ca appasam rambhataro ca mahapphalataro

1. Savuddh ni. (Kesuvipi potthakesu). 2. Abhisand ni parisand ni. Machasa. [PTS.] [BJT Page 306]

79. So eva sam hite cinte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye

ite ne jappatte1 adassan ya citta abhinharati abhininn meti. So eva paj n ti: 'aya kh ah bhtiko m t pettikasambhavo odanakumm supacayo aniccucch danaparimaddanabhedanaviddhasana hammo, ida ca pana me vi a ettha sita ettha paibaddha'nti.

80. Seyyath pi br hmaa, mai veeriyo subho j tim ahaso suparikmamakato accho vippasanno sb k rasampanno, tatrassa sutta vuta nla v pta v lohita v od ta v pausutta2 the karitv paccavekkheyya, 'aya kho mai veeriyo subho j tim ahaso suparikammakato acch ippasanno an vilo sabb k rasampanno. Tatrida sutta vuta nla v pta v lohita v od t

Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkil mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn meti. So e aya kho me k yo rp c tummah bhtiko m t pettikasambhavo, odanakumm spacayo, aniccucch dan abhedanaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti.

Aya kho br hmaa, ya ehi appahataro ca appasam rambhataro ca mahapphalataro ca mah nisas a.

81. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhininn meti. So im bhinimmin ti rpi manomaya sabbagapaccagi ahnindriya. 1. nejjappatte, katthaci. 2. Paurasutta, katthaci. [BJT Page 308] Seyyath pi br hmaa, puriso mu jamh h tveva sik pabb h "ti. Seyyath si, a

sik 1 pabb heyya, tassa evamassa "aya mu jo, aya sik

v pana br hmaa, puriso asi kosiy kosi, kosiy tveva asi pabb ho"ti.

pabb heyya, tassa evamassa "aya asi, aya kosi,

Seyyath v pana br hmaa, puriso ahi kara a o karao, kara tveva ahi ubbhato"ti.

uddhareyya, tassa evamassa "aya ahi, aya kar

Evameva kho br hmaa, bhikkh eva sam hite citte parisuddhe pariyod te anagae vigatpakkil udubhte. Kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati ab ti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi ahnindriya. Aya kho br hmaa, ya o purimehi ya h nisasataro ca.

ehi appahataro ca appasam rambhataro ca mahapphalatar

82. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavibhita iddhivi paccanuhoti eko'pi hutv bahudh hoti, bahudh 'pi hutv eko hoti, cbh va tirobh va tiroku ropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi ummujjanimujja karoti seyyath ake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallakena kamatiseyyath p akkh sakuo. Ime'pi candimasuriye eva mahiddhike eva mah nubh ve p in parimasati parimaj y va brahmalok 'pi k yena vasa vatteti.

Seyyath pi br hmaa, dakkho kumbhak ro v kumbhak rantev s v suparikammakat ya mattik ya ya anavikati kakheyya ta tadeva kareyya abhinipph deyya: Seyyath pi v pana br hmaa, dakkho dantak ro dantak rantev s v va dantavikati kakheyya ta tadeva kareyya abhinipph deyya: 1. Isika [PTS.] [BJT Page 310] Seyyath v pana br hmaa, dakkho suvaak ro v

suparikammakatasmi dantasm

suvaak rantev s v suparikammakatasmi su

ikati

kakheyya, ta tadeva kareyya abhinipph deyya:

Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkil mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So an vihita iddhividha paccanubhoti eko'pi hutv bahudh hoti bahudh 'pi hutv eko hoti. vbh v bh va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath 'pi udake. Udake'pi ab acchati seyyath 'pi pahaviya. k se'pi pallakena kamati seyyath pi pakkh sakuo. Ime'pi c asuriye evamahiddhike evamah nubh ve p in parimasati parimajjati. Y va brahmalok 'pi k ye vatteti. Aya kho br hmaa ya isasataro ca. o purimehi ya

ehi appahataro ca appasam rambhataro ca mahapphalataro

83. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte dibb ya sotadh tuy citta abhinharati, abhinininn meti. So dibb ya sot suddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca.

84. Seyyath 'pi br hmaa, puriso addh namaggapaipanno, so sueyya bherisaddampi mudigasadda pi sakhapaavadeimasaddampi. Tassa evamassa 'bherisaddo iti'pi mudigasaddo iti'pi sakha paavadeimasaddo iti'pi. Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariy d te anagae vigatupakkilese mudubhte kammaniye hite ne japatte dibb ya sotadh tuy citta ati, abhininn meti. So dbb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti d m nuse ca ye dre santike ca. Aya kho br hmaa, ya o purimehi ya h nisasataro ca. [BJT Page 312]

ehi appahataro ca appasam rambhataro ca mahapphalatar

85. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte cetopariya ya citta abhinharati abhininn meti. So parasatt na parapugg eto paricca paj n ti. Sar ga v citta sar ga cittanti paj n ti, vtar ga v citta vtar sa v citta sadosa cittanti paj n ti, vtadosa v citta vtadosa cittanti paj n ti, sam cittanti paj n ti, vtamoha v citta vtamoha cittanti paj n ti, sakhitta v citta sak i, vikkhitta v citta vikkhitta cittanti paj n ti, mahaggata v citta mahaggata cittant amahaggata v citta amahaggata cittanti paj n ti, sauttara v citta sauttara cittanti nuttara v citta anuttara cittanti paj n ti, sam hita v citta sam hita cittanti paj n ta asam hita cittanti paj n ti, vimutta va citta vimutta cittanti paj n ti, avimuttav a cittanti paj n ti.

86. Seyyath 'pi br hmaa, itthi v puriso v daharo v yuv maanaj tiko d se v parisuddhe he v udakapatte saka mukhanimitta paccavekkham no sakaika v sakaikanti j neyya akaika ti j neyya.

Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkil mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti.

So parasatt na parapuggal na cetas ceto paricca paj n ti. Sar ga v citta sar ga cittan v citta vtar ga cittanti paj n ti, sadosa v citta sadosa cittanti paj n ti, vtadosa anti paj n ti, samoha v citta samoha cittanti paj n ti, vtamoha v citta vtamoha cit itta v citta sakhitta cittanti paj n ti, vikkhitta v citta vikkhitta cittanti paj n v citta mahaggata cittanti paj n ti, amahaggata v citta amahaggata cittanti paj n ti, citta sauttara cittanti paj n ti, anuttara v citta anuttara cittanti paj n ti, sam hita ita cittanti paj n ti, asam hita v citta asam hita cittanti paj n ti, vimutta va citta ti paj n ti, avimuttav citta avimutta cittanti paj n ti. Aya kho br hmaa, ya o purimehi ya h nisasataro ca. [BJT Page 314]

ehi appahataro ca appasam rambhataro ca mahapphalatar

87. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhute kammaniy e hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anekavihi anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa capi iyo dasapi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo pa sampi j tiyo j tisa sasampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaaviva "amutr si evan mo ev gotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto utra upap di. Tatr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisaved e o cuto idhpapanno"ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati. 88. a g va a a

Seyyath 'pi br hmaa, puriso sakambh g m a a g ma gaccheyya, tamh pi g m a a g ma ma pacc gaccheyya, tassa evamassa: "aha kho sakamh g m amu g ma agacchi, tatra eva abh si eva tuh ahosi. Tamh pi g m amu g ma agacchi. Tatr pi eva ah si eva n eva g ma pac gato"ti.

Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkil mudubhute kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn nekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo c sso'pi j tiyo pa capi j tiyo dasapi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo o j tisatampi j tisahassasampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakapp neke'pi savaavivaakappe: "amutr si evan mo ev gotto evavao evam h ro evasukhadukkh to. So tato cuto amutra upap di. Tatr p si evan mo evagotto evavao evam h ro evasukha m yupariyanto. So tato cuto idhpapanno"ti. Iti s k ra sauddesa anekavihita pubbeniv sa a rati. [BJT Page 316] Aya kho br hmaa, ya o purimehi ya isasataro ca.

ehi appaataro ca appasam rambhataro ca mahapphalataro

89. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte satt na cutpp ta ya citta abhinharati abhininn meti. So dibbena cakkh atikkantam nusakena satte passati cavam ne upapajjam ne hne pate suvae dubbae sugate d yath kammpage satte paj n ti: ime vata bhonto satt k yaduccaritena samann gat vacduccarit amann gat manoduccaritena samann gat ariy na upav dak micch dihik micch dihikammasam ammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto satt k yasucaritena ucaritena samann gat manosucaritena samann gat ariy na anupav dak samm dihkammasam d n arammara sugati sagga loka upapann 'ti. Iti dibbena cakkhun visuddhena atikkantam nusak satte passati cavam ne upapajjam ne hne pate suvae dubbae sugate duggate yath kammupa e paj n ti.

90. Seyyath pi br hmaa, majjhe sigh ake1 p s do. Tattha cakkhum puriso hto passeyya man pavisante'pi nikkhamante'pi rathiy vtisa carante'pi majjhe sigh ake1 nisinne'pi. Tassa e vamassa, ete manuss geha pavisanti, ete nikkhamanti, ete rathiy vtisa caranti, ete maj jhe sigh ake1 nisinn 'ti:

Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkil mudubhte kammaniye hite ne jappatte satt na cutpp ta ya citta abhinharati abhininn cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne pate suva ubbae sugate duggate yath kammpage satte paj n ti: ime vata bhonto satt k yaduccaritena s nn gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch di am d n . Te k yassa bhed parammara ap ya duggati 1. Majhe sigh aka [BJT Page 318]

Vinip ta niraya upapann . Ime v pana bhonto satt k yasucaritena samann gat vacsucariten n gat manosucaritena samann gat ariy na anupav dak samm dihkammasam d n . Te k yassa b gga loka upapann 'ti. Iti dibbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne pate suvae dubbae sugate duggate yath kammupage satte paj n

Aya kho br hmaa, ya o purimehi ya h nisasataro ca.

ehi appahataro ca appasam rambhataro ca mahapphalatar

91. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhabhte kamman ye hite ne jappatte sav na khaya ya citta abhinharati abhininn meti. So ida dukkhan 'Aya dukkhasamudayo'ti yath bhta paj n ti. 'Aya dukkhanirodho'ti yath bhta paj n ti. 'A odhag minpaipad 'ti yath bhta paj n ti. 'Ime sav 'ti yath bhta paj n ti. 'Aya savasa Aya savanirodho'ti yath bhta paj n ti. 'Aya savanirodhag minpaipad 'ti yath bhta pa va passato k m sav 'pi citta vimuccati. Bhav sav 'pi citta vimuccati. Avijj sav 'pi citta i. Vimuccasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata karaiya n par . 92. Seyyath pi br hmaa, pabbatasakhepe udakarahado accho vippasanno an vilo, tattha cakk hum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbampi carant ampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatrim e sippisambuk 'pi sakkharakahal 'pi macchagumb 'pi caranti'pi tihanti p'ti:

Evameva kho br hmaa, bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkil mudubhabhte kammaniye hite ne jappatte sav na khaya ya citta abhinharati abhininn khanti yath bhta paj n ti. 'Aya dukkhasamudayo'ti yath bhta paj n ti. 'Aya dukkhanirodh paj n ti. 'Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. 'Ime sav 'ti yath bhta yo'ti yath bhta paj n ti. 'Aya savanirodho'ti yath bhta paj n ti. 'Aya savanirodhag m j n ti. [BJT Page 320]

Tassa eva j nato eva passato k m sav 'pi citta vimuccati. Bhav sav 'pi citta vimuccati. A i citta vimuccati. Vimuccasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata tthattay 'ti paj n ti.

Ayampi kho br hmaa, ya o purimehi ya hi aeppahataro ca appasam rambhataro ca mah nisasat Im ya ca br hmaa ya asampad ya a ya asampad uttaritar v paitatar v natthi"ti.

93. Eva vutte kadanto br hmao bhagavanta etadavoca: abhikkanta bho gotama, abhikkanta gotama. Seyyath pi bo gotama nikkujjta v ukkujjeyya paicchanna v vivareyya mhassa v kkheyya andhak re v telapajjota dh reyya: cakkhumanto rp ni dakkhintti. Evameva bhot got na anekapariy yena dhammo pak sito es ha bhavanta gotama saraa gacch mi dhamma ca bhikkh . Up saka ma bhava gotamo dh retu ajjatagge p upeta saraa gata. Es ha bho [PTS Page atta ca usabhasat ni satta ca vacchatarasat ni, satta ca vacchatarsat ni, satta ca ajas at ni satta ca urabbhasat ni mu c mi, jvita demi. Harit ni ceva ti ni kh dantu st ni ca p o ca nesa v to uvap yatti.

94. Atha kho bhagav kadantassa br hmaassa nupubbkatha kathesi seyyathida? D nakatha ggakatha k m na dnava ok ra sakilesa nekkhamme ca nisasa pak sesi. Yad bhagav a ucitta vinvaraacitta udaggacitta pasannacitta. Atha y buddh na s mukkasik dhammades : dukkha samudaya nirodha magga.

Seyyath pi n ma suddha vattha apagatak aka rajana paiggaheyya, evameva kadantassa br yeva sane viraja vtamala dhammacakkhu udap di: ya ki ci samudayadhamma sabbanta nirod i.

95. Atha kho kadanto br hmao dihadhammo pattadhammo viditadhammo pariyog hadhammo tia cho vigatakathakatho ves rajjappatto aparappaccayo satthus sane bhagavanta etadavoca: adhiv setu me bhava gotamo sv tan ya bhatta saddhi bhikkhusaghen ti. Adhiv sesi bhagav t [BJT Page 322]

97. Atha kho kadanto br hmao bhagavato adhiv sana viditv uh y san bhagavanta abhiv d pakk mi. Atha kho kadanto br hmao tass rattiy accayena sake ya v e pata kh danya

k la

roc pesi: k lo bho gotama, nihita bhattanti.

98. Atha kho bhagav pubbanhasamaya niv setv pattacvara d ya saddhi bhikkhusaghenayena sa br hmaassa ya v o tenupasakami. Upasakamitv pa atte sane nisdi. Atha kho kadan 49] buddhapamukha bhikkhusagha patena kh danyena bhojanyena sahatth santappesi sampav Atha kho kadanto br hmao bhagavanta bhutt vi ontapattap i a atara nva sana gahe isinna kho kadanta br hmaa bhagav dhammiy kath ya sandassetv sam dapetv samuttejetv k mti. Kadantasutta nihita pa cama. [BJT Page 324] 6. [PTS Page 150] mah lisutta 1. Eva me suta: eka samaya bhagav ves liya viharati mah vane k g ras l ya.

Tena kho pana samayena sambahul kosalak ca br hmaadt m gadhak ca br hmaadt ves liya cideva karaiyena. Assosu kho te kosalak ca br hmaadt m gadhak ca br hmaadt , "samao mo sakyaputto sakyakal pabbajito ves liya viharati k garas l ya. Ta kho pana bhavanta kaly o kittisaddo abbhuggato: 'iti'pi so bhagav araha samm sambuddho vijj caraasampanno s gato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav 'ti. So ima l sadevaka sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchik dhamma deseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparip iya pak seti. S dhu kho pana tath rp na arahata dassana hot"ti.

2. Atha kho te kosalak ca br hmaadt m gadhak ca br hmaadt yena mah vana k g ras l ana samayena yasm n gino bhagavato upah ko hoti. Atha kho te kosalak ca br hmaadt m g aadt yen yasm n gito tenupasakamisu. Upasakamitv yasmanta n gina etadavocu: "kaha etarahi so bhava gotamo viharati? Dassanak m hi maya ta bhavanta gotamanti. " [PTS Page 151] "ak lo kho vuso bhagavanta dassan ya. Paisallno bhagav "ti. m gadhak ca br hmaadt tattheva ekamanta nisdisu:

Atha kho te kosalak ca br hmaadt havanta gotama gamiss m "ti.

3. Ohaddho'pi licchav mahatiy licchaviparis ya saddhi yena mah vana k g ras l yen ya i. Upasakamitv yasmanta n gita abhiv detv ekamanta ah si. Ekamanta hito kho ohad ta n gita etadavoca: "kaha nu kho bhante n gita, etarahi so bhagav viharati araha samm s buddho? Dassanak m hi may ta bhagavanta arahanta samm sambuddhanti. " [BJT Page 326]

"Ak lo kho mah li bhagavanta dassan ya. Paisallno bhagav "ti. Ohaddho'pi licchav tatthe anta nisdi. "Disv ca aha ta bhagavanta gamiss mi arahanta samm sambuddhanti. "

4. Atha kho sho samauddeso yen yasm n gito tenupasakami. Upasakamitv yasmanta n gita amnata ah si. 'Ekamanta hito kho sho samauddeso yasmanta n gita etadavoca: ete bhan sambahul kosalak ca buhmaadt m gadhak ca br hmaadt idh pasakant bhagavanta dassa havi mahatiy licchaviparis ya saddhi idhpasakanto bhagavanta dassan ya. S dhu bhante kas a labhata es janat bhagavanna dassan y 'ti.

'Tena hi sha, tva eva bhagavato rovehti'. 'Eva bhante'ti kho sho samauddeso yasmato n a paissutv yena bhagav tenupasakamitv bhagavanta abhiv detv ekamanta ah si. Ekamant samauddeso bhagavanta etadavoca: "ete bhante sambahul kosalak ca br hmaadt m gadhak dt idhpasakant bhagavanta dassan ya, ohaddho'pi licchav mahatiy licchaviparis ya [P ] saddhi idhpasakanto bhagavanta dassan ya. S dhu bhante labhata es janat bhagavanta i.

"Tena hi sha vih rapacch y ya

sana pa

peh"ti. sana pa

"Eva bhante'ti kho sho samauddeso bhagavato paissutv vih rapacch y ya v vih r nikkhamma vih rapacch y ya pa atte sane nisdi.

pesi.

5. Atha kho te kosalak ca br hmaadt m gadhak ca br hmaadt yena bhagav tenupasakami hagavat saddhi sammodisu. Sammodanya katha s r ya vitis retv ekamanta nisdisu. O tiy licchaviparis ya saddhi yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv det anta nisdi. Ekamanta nisinno kho ohaddho licchav bhagavanta etadavoca:

"Purim ni bhante divas ni purimatar ni sunakkhatto licchaviputto yen ha tenupasakami. Upas akamitv ma etadavoca: 'yadagge aha mah li, bhagavanta upaniss ya vihar mi na na cira t dibb ni hi kho rp ni pass mi piyarp ni k mpasahit ni rajany ni. No ca kho dibb ni sadd sahit ni rajany ni"ti. Sant neva nu kho bhante sunakkhatto licchaviputto dibb ni sadd ni n si pirarp ni k mpasahit ni rajany ni ud hu asann n"?Ti. [BJT Page 328]

"Sant neva kho mah li sunakkhatto licchaviputto dibb ni sadd ni n ssosi piyarp ni k mpasah any ni no asann n"ti. 6. "Ko nu kho bhante hetu ko paccayo, yena sant neva sunakkhatto licchaviputto dib b ni sadd ni n ssosi piyarp ni k mpasahit ni rajany ni no asann n?"Ti.

[PTS Page 153] "idha mah li bhikkhuno puratthim ya dis ya ekasabh vito sam dhi hoti dibab na a dassan ya piyarp na k mpasahit na rajany na, no ca kho dibb na sadd na sava ya p atthim ya dis ya ekasabh vite sam dhimhahi dibb na rp na dassan ya piyarp na k mpasah ibb na sadd na sava ya piyarp na k mpasahit na rajany na. Puratthim ya dis ya dibb i rajany ni, no ca kho dibb ni sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kis ah li hoti bhikkhuno puratthim ya dis ya ekasabh vite sam dhimhi dibb na rp na dassan ya t na rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na rajany

7. Puna ca para mah li bhikkhuno dakkhi ya dis ya ekasabh vito sam dhi hoti dibab na rp iyarp na k mpasahit na rajany na, no ca kho dibb na sadd na sava ya piyarp na k m kasabh vite sam dhimhahi dibb na rp na dassan ya piyarp na k mpasahit na rajany na piyarp na k mpasahit na rajany na. Dakkhi ya dis ya dibb ni rp ni passati piyarp ni o dibb ni sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu: eva heta ma dakkhi ya dis ya ekasabh vite sam dhimhi dibb na rp na dassan ya piyarp na k mpasah b na sadd na sava ya piyarp na k mpasahit na rajany na. Puna ca para mah li bhikkh to sam dhi hoti dibab na rp na dassan ya piyarp na k mpasahit na rajany na, no ca k a k mpasahit na rajany na. So pacchim ya dis ya ekasabh vite sam dhimhahi dibb na rp a rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na rajany na ati piyarp ni k mpasahit ni rajany ni, no ca kho dibb ni sadd ni su ti piyarp ni k mpa sa hetu: eva heta mah li hoti bhikkhuno pacchim ya dis ya ekasabh vite sam dhimhi dibb na an ya piyarp na k mpasahit na rajany na, no ca kho dibb na sadd na sava ya piyarp a mah li bhikkhuno uttar ya dis ya ekasabh vito sam dhi hoti dibab na rp na dassan ya pi jany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na rajany na. So mhahi dibb na rp na dassan ya piyarp na k mpasahit na rajany na, no ca kho dibb na ajany na. Uttar ya dis ya dibb ni rp ni passati piyarp ni k mpasahit ni rajany ni, no su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu: eva heta mah li hoti bhikkhun kasabh vite sam dhimhi dibb na rp na dassan ya piyarp na k mpasahit na rajany na, yarp na k mpasahit na rajany na. Uddhamano tiriya ekasabh vito sam dhi hoti dibb na a rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na rajany na e sam dhimhi dibb na rp na dassan ya piyarp na k mpasahit na rajany na, no ca kho d ahit na rajany na, uddhamadho tiriya dibb ni rp ni passati piyarp ni k mpasahit ni r b ni sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ti kissa hetu? Eva heta mah li s ya ekasabh vito sam dhi hoti dibab na rp na dassan ya piyarp na k mpasahit na raja sava ya piyarp na k mpasahit na rajany na. So dakkhi ya dis ya ekasabh vite sam dhi rp na k mpasahit na rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpa i passati piyarp ni k mpasahit ni rajany ni, no ca kho dibb ni sadd ni su ti piyarp ni

Ta kissa hetu: eva heta mah li hoti bhikkhuno dakkhi ya dis ya ekasabh vite sam dhimhi dassan ya piyarp na k mpasahit na rajany na, no ca kho dibb na sadd na sava ya piya para mah li bhikkhuno pacchim ya dis ya ekasabh vito sam dhi hoti dibab na rp na dassan ahit na rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na raja te sam dhimhahi dibb na rp na dassan ya piyarp na k mpasahit na rajany na, no ca kh k mpasahit na rajany na. Pacchim ya dis ya dibb ni rp ni passati piyarp ni k mpasahi bb ni sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu: eva heta mah li chim ya dis ya ekasabh vite sam dhimhi dibb na rp na dassan ya piyarp na k mpasahit n sadd na sava ya piyarp na k mpasahit na rajany na. Puna ca para mah li bhikkhuno ut am dhi hoti dibab na rp na dassan ya piyarp na k mpasahit na rajany na, no ca kho d ahit na rajany na. So uttar ya dis ya ekasabh vite sam dhimhahi dibb na rp na dassan a, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na rajany na. Uttar ya d rp ni k mpasahit ni rajany ni, no ca kho dibb ni sadd ni su ti piyarp ni k mpasahit n eva heta mah li hoti bhikkhuno uttar ya dis ya ekasabh vite sam dhimhi dibb na rp na d k mpasahit na rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit n h vito sam dhi hoti dibb na rp na dassan y piyarp na k pamsahit na rajany na, no c k mpasahit na rajany na. So uddhamano tiriya ekasabh vite sam dhimhi dibb na rp na rajany na, no ca kho dibb na sadd na sava ya piyarp na k mpasahit na rajany na. 8. Idha mah li bhikkhuno puratthim ya dis ya ekasabh vito sam dhi hoti dibb na sadd na sav a k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k mpasahi kasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, iyarp na k mpasahit na rajany na. Puratthim ya dis ya dibb ni sadd ni su ti piyarp n ho dibb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti atthim ya dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahi bb na rp na dassan ya piy p na k mpasahit na rajany na. [BJT Page 330]

9. Puna ca para mah li bhikkhuno dakkhi ya dis ya ekasabh vito sam dhi hoti dibb na sadd yarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k m asabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, yarp na k mpasahit na rajany na. Dakkhi ya dis ya dibb ni sadd ni su ti piyarp ni k bb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bhikk is ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajan an ya piy p na k mpasahit na rajany na. Puna ca para mah li bhikkhuno pacchim ya dis y oti dibb na sadd na sava ya piyarp na k mpasahit na rajany na, no ca kho dibb na r any na. So pacchim ya dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp n a kho dibb na rp na dassan ya piyarp na k mpasahit na rajany na. Pacchim ya dis ya ahit ni rajany ni, no ca kho dibb ni rp ni passati k mpasahit ni rajany ni. Ta kissa h i hoti bhikkhuno pacchim ya dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyar ajany na, no ca kho dibb na rp na dassan ya piy p na k mpasahit na rajany na. Puna r ya dis ya ekasabh vito sam dhi hoti dibb na sadd na sava ya piyarp na k mpasahit na a dassan ya piyarp na k mpasahit na rajany na. So uttar ya dis ya ekasabh vite sam d iyarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k m i sadd ni su ti piyarp ni k mpasahit ni rajany ni, no ca kho dibb ni rp ni passati k m issa hetu? Eva heta mah li hoti bhikkhuno uttar ya dis ya ekasabh vite sam dhimbhi dibb na sava ya piyarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piy p mah li bhikkhuno uddhamadho tiriya ekasabh vito sam dhi hoti dibb na sadd na sava ya piy a rajany na, no ca kho dibb na rp na dassan ya piyarp na k mpasahit na rajany na te sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, no ca kho asahit na rajany na. Uddhamadho tiriya dibb ni sadd ni su ti piyarp ni k mpasahit ni bb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bhikk ho tiriya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na a dassan ya piyarp na k mpasahit na rajany na so dakkhi ya dis ya ekasabh vito sam iyarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k m kasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, iyarp na k mpasahit na rajany na. Dakkhi ya dis ya dibb ni sadd ni su ti piyarp ni ibb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bhik dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na raja san ya piy p na k mpasahit na rajany na. So pacchim ya dis ya ekasabh vito sam dhi hot

rp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k mpa asabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, yarp na k mpasahit na rajany na. Pacchim ya dis ya dibb ni sadd ni su ti piyarp ni k dibb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bhi m ya dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na dassan ya piy p na k mpasahit na rajany na. So uttar ya dis ya ekasabh vito sam dhi ho arp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k mp abh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, no arp na k mpasahit na rajany na. Uttar ya dis ya dibb ni sadd ni su ti piyarp ni k m b ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bhikkh s ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajan n ya piyarp na k mpasahit na rajany na. So uddhamadho tiriya ekasabh vito sam dhi ho iyarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k m riya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajan an ya piyarp na k mpasahit na rajany na. Uddhamadho tiriya dibb ni sadd ni su ti piy o ca kho dibb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li no dakkhi ya dis ya ekasabh vito sam dhi hoti dibb na sadd na sava ya piyarp na k mpa dibb na rp na dassan ya piyarp na k mpasahit na rajany na. So dakkhi ya dis ya ek a sava ya piyarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya pi s ya dibb ni sadd ni su ti piyarp ni k mpasahit ni rajany ni, no ca kho dibb ni rp ni p ny ni. Ta kissa hetu? Eva heta mah li hoti bhikkhuno dakkhi ya dis ya ekasabh vite sam b na sadd na sava ya piyarp na k mpasahit na rajany na, no ca kho dibb na rp na ta mah li hoti bhikkhuno pacchim ya dis ya ekasabh vito sam dhi hoti dibb na sadd na sava sahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k mpasahit na raj ite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajany na, no ca kh k mpasahit na rajany na. Pacchim ya dis ya dibb ni sadd ni su ti piyarp ni k mpasahi i rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bhikkhuno is ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mpasahit na rajan an ya piy p na k mpasahit na rajany na. Eva heta mah li hoti bhikkhuno uttar ya dis y i dibb na sadd na sava ya piyarp na k mpasahit na rajany na, no ca kho dibb na rp a. So uttar ya dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k mp o dibb na rp na dassan ya piyarp na k mpasahit na rajany na. Uttar ya dis ya dibb n ajany ni, no ca kho dibb ni rp ni passati k mpasahit ni rajany ni. Ta kissa hetu? Eva bhikkhuno uttar ya dis ya ekasabh vite sam dhimbhi dibb na sadd na sava ya piyarp na k ca kho dibb na rp na dassan ya piy p na k mpasahit na rajany na. Eva heta mah li iriya ekasabh vito sam dhi hoti dibb na sadd na sava ya piyarp na k mpasahit na raj ssan ya piyarp na k mpasahit na rajany na. So uddhamadho tiriya ekasabh vite sam dhi piyarp na k mpasahit na rajany na, no ca kho dibb na rp na dassan ya piyarp na k iya dibb ni sadd ni su ti piyarp ni k mpasahit ni rajany ni, no ca kho dibb ni rp ni p ny ni. Ta kissa hetu? Eva heta mah li hoti bhikkhuno uddhamadho tiriya ekasabh vite sam i dibb na sadd na sava ya piyarp na k mpasahit na rajany na, no ca kho dibb na rp a.

10. Idha mah li bhikkhuno puratthim ya dis ya ubhayasabh vito sam dhi hoti dibb na ca rp na piyarp na k mpasahit na rajany na, [PTS Page 155] dibb na ca sadd na sava ya piyar tthim ya dis ya ubhayasabh vite sam dhimbhi dibb na ca rp na dassan ya piyarp na k mpas add na sava ya piyarp na k mpasahit na rajany na. Puratthim ya dis ya dibb ni ca rp rajany ni, dibb ni ca sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? bhikkhuno puratthim ya dis ya ubhayasabh vite sam dhimbhi dibb na aca rp na dassan ya piya rajany na, dibb na ca sadd na sava ya piyarp na k mpasahit na rajany na.

11. Puna ca para mah li bhikkhuno dakkhi ya dis ya ubhayasabh vito sam dhi hoti dibb na ca an ya piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k m yasabh vite sam dhimbhi dibb na ca rp na dassan ya piyarp na k mpasahit na rajany na asahit na rajany na. Puratthim ya dis ya dibb ni ca rp ni passati piyarp ni k mpasahi sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti dis ya ubhayasabh vite sam dhimbhi dibb na aca rp na dassan ya piyarp na k mpasahit n ava ya piyarp na k mpasahit na rajany na. Puna ca para mah li bhikkhuno pacchim ya d m dhi hoti dibb na ca rp na dassan ya piyarp na k mpasahit na rajany na, dibb na ca ny na. So pacchim ya dis ya ubhayasabh vite sam dhimbhi dibb na ca rp na dassan ya piyar

dibb na ca sadd na sava ya piyarp na k mpasahit na rajany na. Puratthim ya dis ya di k mpasahit ni rajany ni, dibb ni ca sadd ni su ti piyarp ni k mpasahit ni rajany ni. h li hoti bhikkhuno pacchim ya dis ya ubhayasabh vite sam dhimbhi dibb na aca rp na dassan asahit na rajany na, dibb na ca sadd na sava ya piyarp na k mpasahit na rajany na ar ya dis ya ubhayasabh vito sam dhi hoti dibb na ca rp na dassan ya piyarp na k mpasa d na sava ya piyarp na k mpasahit na rajany na. So uttar ya dis ya ubhayasabh vite a piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k mpasa ca rp ni passati piyarp ni k mpasahit ni rajany ni, dibb ni ca sadd ni su ti piyarp n a kissa hetu? Eva heta mah li hoti bhikkhuno uttar ya dis ya ubhayasabh vite sam dhimbhi ca rp na dassan ya piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya p ra mah li bhikkhuno uddhamadho tiriya ubhayasabh vito sam dhi hoti dibb na ca rp na dass a k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k mpasahit na ra h vite sam dhi hoti dibb na ca rp na dassan ya piyarp na k mpasahit na rajany na, di it na rajany na. Puratthim ya dis ya dibb ni ca rp ni passati piyarp ni k mpasahit ni dd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bh o tiriya ubhayasabh vite sam dhi hoti dibb na aca rp na dassan ya piyarp na k mpasahi d na sava ya piyarp na k mpasahit na rajany na. So dakkhi ya dis ya ubhayasabh vit n ya piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k mp asabh vite sam dhimbhi dibb na ca rp na dassan ya piyarp na k mpasahit na rajany na sahit na rajany na. Puratthim ya dis ya dibb ni ca rp ni passati piyarp ni k mpasahit sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti dis ya ubhayasabh vite sam dhimbhi dibb na aca rp na dassan ya piyarp na k mpasahit na va ya piyarp na k mpasahit na rajany na. So pacchim ya dis ya ubhayasabh vito sam dh piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k mpasa asabh vite sam dhimbhi dibb na ca rp na dassan ya piyarp na k mpasahit na rajany na sahit na rajany na. Puratthim ya dis ya dibb ni ca rp ni passati piyarp ni k mpasahit sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti a dis ya ubhayasabh vite sam dhimbhi dibb na aca rp na dassan ya piyarp na k mpasahit sava ya piyarp na k mpasahit na rajany na. So uttar ya dis ya ubhayasabh vito sam dh piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k mpasa bh vite sam dhimbhi dibb na ca rp na dassan ya piyarp na k mpasahit na rajany na, di it na rajany na. Puratthim ya dis ya dibb ni ca rp ni passati piyarp ni k mpasahit ni dd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li hoti bh s ya ubhayasabh vite sam dhimbhi dibb na aca rp na dassan ya piyarp na k mpasahit na piyarp na k mpasahit na rajany na. So uddhamadho tiriya ubhayasabh vito sam dhi hot a piyarp na k mpasahit na rajany na, dibb na ca sadd na sava ya piyarp na k mpasa bhayasabh vite sam dhi hoti dibb na ca rp na dassan ya piyarp na k mpasahit na rajan arp na k mpasahit na rajany na. Puratthim ya dis ya dibb ni ca rp ni passati piyarp i ca sadd ni su ti piyarp ni k mpasahit ni rajany ni. Ta kissa hetu? Eva heta mah li dhamadho tiriya ubhayasabh vite sam dhi hoti dibb na aca rp na dassan ya piyarp na k m b na ca sadd na sava ya piyarp na k mpasahit na rajany na. Aya kho mah li bhetu aya paccayo, yena sant neva sunakkhatto licchaviputto dibb ni sadd ni n ssosi piyarp ni k mpasahit ni rajany ni no asant n"ti.

12. "Et sa nna bhante sam dhibh van na sacchikiriy hetu bhikkhu bhagavati brahmacariya ca i. [BJT Page 332]

13. Na kho mah li, et sa sam dhibh van na sacchikiriy het [PTS Page 156] bhikkhu mayi brah iya caranti. Atthi kho mah li, a e'va dhamm uttaritar ca paitatar ca yesa sacchikiriy ikkhu mayi brahmacariya carantti. 14. Katame pana te bhante dhamm uttaritar ca paitatar gavati brahmacariya carantti. ca, yesa sacchikir y hetu bhikkh

15. Idha mah li, bhikkh tia sayojan na parikkhay sot panno hoti avinip tadhammo niyato par yao. Aya'pi kho mah li, dhammo uttaritaro ca paitataro ca yassa sacchikiriy hetu bhik kh mayi brahmacariya caranti.

Puna ca' para mah li, bhikkh tia sayojan na parikkhay r gadosamoh na tanutt sakad g oka gantv dukkhassanta karoti. Ayampi kho mah li, dhammo uttaritaro ca paitaro ca yassa sacchikariy hetu bhikkhu mayi brahmacariya caranti.

Puna ca'para mah li, bhikkhu orambh giy na sayojan na parikkhay opap tiko hoti tattha pa n vattidhammo tasm lok . Ayampi kho mah li, dhammo uttaritaro ca paitataro ca yassa sacc hikiriy hetu mayi brahmacariya caranti.

Puna ca'para mah li, bhikkhu asav na khay an sava cetovimutti pa vimutti diheva dha ikatv upasampajja viharati. Ayampi kho mah li, dhammo uttaritaro ca paitataro ca yas sa sacchikiriy hetu bhikkhu mayi brahmacariya caranti. Ime kho te mah li dhamm ariya carant"ti. uttaritar ca paitatar

ca yesa sacchikiriy hetu bhikkh mayi brah

16. "Atthi pana bhante maggo, atthi paipad

etesa dhamm na sacchikiriy y ?"Ti.

"Atthi kho mah li, atthi paipad , etesa dhamm na sacchikiriy y "ti. [BJT Page 334]

17. [PTS Page 157] "katamo pana bhanto maggo, katam paipad , etesa dhamm na sacchikiriy y Ti.

"Ayameva ariyo ahagiko maggo, seyyathida? Samm dihi samm sakappo samm v c samm kamman samm sati samm sam dhi. Aya kho mah li maggo aya paipad , etesa sacchikiriy ya.

18. Ekad ha mah li samaya kosambiya vihar mi ghosit r me. Atha kho dve pabbajit maisso ako j liyo ca d rupattikantev s yen ha tenupasakamisu. Upasakamitv mama saddhi sammodi anya katha s r ya vtis retv ekamanta ahasu. Ekamanta hit kho te dve pabbajit gotama, ta jva ta sarra? Ud hu a a jva a a sarra?"Nti. "Tena h vuso su tha s dhuka manasi karotha bh siss m"ti. "Evam vuso"ti kho te dve pabbajit ma paccassosu. Aha etadavoca:

19. Idh vuso tath gato loko uppajjati araha samm sambuddho vijj caraasampanno sugato lokav id anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sadevaka a sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua parisuddh

19. (29). Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So v tath gate saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: ghar vaso raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua uddha sakhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni iya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 334] (110)

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv ag rasm an abbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajjesu bh yadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Parisudd slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattuho.

19. (29). Katha ca vuso bhikkhu slasampanno hoti? Idha mah r ja bhikkhu p tip ta pah ya hoti nihitadao nihitasattho lajjday panno. Sabbap abhuhit nukampi viharati. Idampi'ssa h

ti slasmi. Adinnad na pah ya adinnad n Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r1 virato methun

g madhamm . Idampi'ssa hoti sl

Mus v da pah ya mus v d paivirato hoti saccav d saccasandho theto2 paccayiko avisav dako dampi'ssa hoti slasmi.

Pisua v ca3 pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhe v na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v anuppad t 4 sama gganandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi.

Pharusa v ca6 pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh pemany 7 ahuj naman p , tath rpa8 v ca bh sit hoti. Idampi'ssa hoti slasmi.

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v h sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi. 1. An c ri, machasa. 2. heto, sy . 3. Pisu v ca, [PTS.] 4. Anupp d t , [PTS.] 5. Samaggar mo, machasa. 6. Pharus v ca, [PTS.] Sitira 7. Pemaniy , machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 334] (112)

19. (30). Bjag mabhtag masam rambh 1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paiv to4 vik labhojan . Naccagtav ditaviskadassan 5 paivirato hoti. M l gandhavilepanadh raama ah n paivirato hoti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha 6 pa ba apaiggaha 6 paivirato hoti. makamasapaigaggaha 6 paivirato hoti. Itthikum rikapa hoti. D sid sapaiggaha 6 paivirato hoti. Ajeakapaiggaha 6 paivirato hoti. Kukkuaskar ato hoti. Hatthigavassavaav 7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirat Dteyyapahea8 gaman nuyog paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam i. Ukkoanava cananikatis ci10 yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas r 11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita

19. (31). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ambha13 anuyutt viharanti, seyyathida: mlabja khandhabja phalubja14 aggabja bijab ma. Iti v itievarp 16 bjag mabhtag masam rambh 17 paivirato hoti. Idampi'ssa hoti slas

32. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami. 1. Sam rabbh , machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha , (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy . 9. Ka, machasa. 10. S vi, machasa.

11. 12. 13. 14. 15. 16. 17.

Sahasa, machasa. Ca sla, machasa. Sam rabbh , machasa. Phala, se. Phalu, si. The. Bija bja eva. The. Iti evarup , kesuci. Sam rabbh , machasa.

[BJT Page 334] (114)

19. (33). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa a anuyutt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la ca la vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha kkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga sen by v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 19. (34). Yath v paneke bhonto samaabr hma saddh nuyutt viharanti, seyyathida: ahapada dasapada ha akkha pagacra vakaka mokkhacika cigulaka Iti v iti evarp jtappam dah n nuyog paivirato

deyy ni bhojan ni bhu jitv te evarpa k sa parih rapatha sannika khalika patt haka rathaka dhanuka akkharika hoti. Idampi'ssa hoti slasmi.

19. (35). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa yana anuyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika t dalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajina limigapavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc say yan paivirato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. 5. 6. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. Dhovana, katthaci. Dhopana, sitira. Mahisa, machasa. Meaka, machasa. Shala potthakesu na dissati. Anka - kesuci.

[BJT Page 334] (116)

19 (36). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa oga anuyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a j acuaka1 mukhalepana2 hatthabandha sikh bandha daaka n ika khagga chatta citrp h th ni dghadas ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ss

19. (37). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa a anuyutt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakat akatha annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y igamakatha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha)3 tha visikh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh vakatha. Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

19. (38). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp nuyutt viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya ma dhammavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asa e. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te vipar vatta. ropit ahto tvamasi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggah th ya paivirato hoti. Idampi'ssa hoti slasmi.

19. (39). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa an nuyogamanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na g gaccha. Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman n ato hoti. Idampi'ssa hoti slasmi.

1. 2. 3. 4.

Mukhacua, machasa. Mukh lepana, smu. Marammapotthakesuyeva dissate Avicia, kesuci.

[BJT Page 334] (118)

19. (40). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak c ak ca nemittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita.

19. (41). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp y j ya micch jvena jvika1 kappenti, seyyathida: aga nimitta upp ta2 supia3 lakkhaa ma dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj hattavijj 4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj saku avijj pakkajjh na5 saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch j ti. Idampi'ssa hoti slasmi.

19. (42). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp y j ya micch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa akkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kum ralakkhaa kum r lakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakk kukkualakkhaa vaakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkh ch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

19. (43). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp y j ya micch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a aniyy na ar na ra a upay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upa a bhavissati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati a jayo bhavissati. Imassa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch j virato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Upp da, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 334] (120)

19. (44). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp y j ya micch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissat Nakkhattag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppatha gamana bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhaviss ti. Ukk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. masuriyanakkhatt na uggamana ogamana1 sakilesa vod na bhavissati. Evavip ko candagg ho ti. Evavip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka cand riy na pathagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Eva khatt na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavi bhavissati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko deva bhavissati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavis ti v evarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

19. (45). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp y j ya micch jvena jvika kappenti. Seyyathida: subbuhik bhavissati. Dubbuhik bhavissa ha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavi ssati. rogya bhavissati. Mudd gaan sakh na k veyya lok yata. Iti v itievarp ya tir na paivirato hoti. Idampi'ssa hoti slasmi.

19. (46). Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp avijj ya micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana agakaraa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana2 hanusahatana hatth bhi nujappana kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na varp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivh nitthaddhana. Bahusu. [BJT Page 334] (122)

19. (47). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp y j ya micch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurik kamma vossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana cana adhovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s ya d rakatikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tira virato hoti. Idampi'ssa hoti slasmi.

19. (48). Sa kho1 so vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadi da slasavarato. Seyyath pi vuso khattiyo muddh vasitto2 nihatapacc mittona kutoci bhaya anupassati yadida paccatthikato, evameva kho vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjha ta anavajjasukha paisavedeti. Eva kho vuso bhikkhu slasampanno hoti.

19. (49). Katha ca vuso bhikkhu indriyesu guttadv ro hoti? Idha vuso bhikkhu cakkhun rpa disv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta vih domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakkhund akkhundriye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Ya ena sotendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu paipajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na gg h hoti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara Jivh ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriy nta abhijjh domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rak hindriya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n n atv dhikaraamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm ssa savar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma ttagg h hoti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh usal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati manindriya. Manindriye sa a pajjati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisave va kho vuso bhikkhu indriyesu guttadv ro hoti. 1. Atha kho, kesuci. 2. Muddh bhisinto, kesuci. 3. Anv saveyyu, anv ssaveyyu, kesuci. [BJT Page 334] (124)

19. (50). Katha ca vuso bhikkhu satisampaja ena samann gato hoti? Idha vuso bhikkhu abhik kante paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite1 pas rite aj nak r hoti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite samp s vakamme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak kho vuso bhikkhu satisampaja ena samann gato hoti.

19. (51). Katha ca vuso bhikkhu santuho hoti? Idha vuso bhikkhu santuho hoti k yaparih a cvarena kucchiparih riyena2 piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Se yath pi vuso pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho vuso bhikkhu tuho hoti k yaparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamat eva pakkamati. Eva kho vuso bhikkhu santuho hoti.

19. (52). So imin ca ariyena slakkhandhena3 samann gato imin ca ariyena indriyasavaren a samann gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy sama ivitta sen sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha So pacch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parim

19. (53). So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta pariso dheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados odheti. Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh tta parisodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Ud dhaccakukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi k salesu dhammesu. Vicikicch ya citta parisodheti. 1. Sammi jite, kesuci. 2. Paribh rikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 334] (126)

19. (54). Seyyath pi vuso puriso ia d ya kammante payojeyya, tassa te kammant samijjheyy so y ni ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara "aha kho pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni a ni iaml ni t ni ca byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So ta a, adhigaccheyya somanassa-

19. (55). Seyyath pi vuso puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch dey a cassa k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy sa k ye balamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhat me nacch desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me . Atthi ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa19. (56). Seyyath pi vuso puriso bandhan g re han g r mucceyya sotthin abbayena1, na cassa bbe bandhan g re baddho ahosi. So'mhi etarahi i ca me ki ci bhog na vayo"ti. So tatonid na

baddho assa, so aparena samayena tamh band ki ci bhog na vayo, tassa evamassa: "aha kho tamh bandhan g r mutto sotthin abbayena. Na labhetha p mojja, adhigaccheyya somanassa-

19. (57). Seyyath pi vuso puriso d so assa anattadhno par dhno na yenak magamo, so aparen amayena tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: " o pubbe d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutt par dhno bhujisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanass 1. Avyayena, [PTS.] [BJT Page 334] (128)

19. (59). Seyyath pi vuso puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkh a sappaibhaya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyy paibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji du ikkha sappaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema ap . So tato nid na labhetha p mojja adhigaccheyya somanassa-

19. (60). Evameva kho vuso bhikkhu yath gua yath roga yath bandhan g ra yath d sabya h namagga eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi mah r ja naya ndhan mokkha yath bhujissa yath khemantabhmi evameva kho mah r ja bhikkhu ime pa ca n ttani samanupassati.

19. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhito citta sam dhiyati.

20. So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha ahamajjh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisandeti pari sandeti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua oti.

Seyyath pi vuso dakkho nh pako v nh pakantev s v kasath le nah nyacu ni kiritv udak phosaka sandeyya. S ya nh nyapii sneh nugat snehaparet santarab hir phu snehena, na Evameva kho vuso bhikkhu imameva k ya vivekajena ptisukhena abhisandeti parisandeti p aripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. [BJT Page 336]

Yo nu kho vuso bhikkhu eva j n ti eva passati, kalla nu kho tasseta vacan ya ta jva t v a a jva a a sarranti v ?Ti.

Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya ta jva ta sarrant v ti.

Aha kho paneta vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi ta jva ta sar . 21. Puna ca para vuso bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodi akka avic ra sam dhija ptisukha dutiyajjh na upasampajja viharati. So imameva k ya sam sukhena abhisandeti parisanditi perippharati. N ssa ki ci sabb vato k yassa sam dhijena pti sukhena apphua hoti.

22. Seyyath pi vuso udakarabhado gambhro ubbhidodako, tassa nevassa puratthim ya dis ya udakassa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa y na uttar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, a tamh ca udakaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya ya paripreyya paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua ass Evameva kho vuso bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti pa ripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

23. Puna ca para vuso bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukha c ena paisavedeti. Ya ta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh na up iharati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, paripp harati n ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

67. Seyyath pi mah r ja uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v udake j t ni udake savaddh ni udak nugg ni antonimuggaposni t ni y va cagg y va ca ml nn ni parisann ni paripr ni, paripphu ni n ss ki ci sabb vata uppal na v padum na v p [BJT Page 338] Evameva kho vuso bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti pari preti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. Yo nu kho vuso bhikkhu eva j n ti eva passati, kalla nu kho tasseta vacan ya 'ta jva ' v 'a a jva a a sarranti' v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti' v ?Ti.

Aha kho paneka v ti.

vuso eva j n ti eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

25. Puna ca para bhikkhu vuso bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva soman assadomanass na atthagam adukkhamasukha upekkh satip risuddhi [PTS Page 158] catuttha jh asampajja viharati. So imameva k ya parusuddhena cetas pariyod tena pharitv nisinno hot i. N ssa ki ci sabb vato k yassa parisuddhena cetas pariyod tena apphua hoti.

Seyyath pi vuso puriso od tena vatthena sassa p ripitv nisinno assa, n ssa ki ci sabb vat od tena vatthena apphua assa, evameva kho vuso bhikkhu imameva k ya parisuddhena cetas ariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas pariyod a apphua hoti. Yo nu kho vuso bhikkhu eva j n ti eva passati, kalla nu kho tasseta vacan ya 'ta jva ' v 'a a jva a a sarranti' v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla nu kho tasseta vacan ya 'ta jva ta 'a a jva a a sarranti' v "ti.

Aha kho paneta vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar v ti. [BJT Page 340]

26. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te atagae vigatupakk lese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn meti. i: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spacayo aniccucch d anabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti. Seyyath mai veeriyo subho j tim ahaso suparikammakato accho vippasanno an vilo sabb k rasampann tra'ssa sutta vuta nla v pta v lohita v od ta v pausutta v . Tamena cakkhum ekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato, accho vippasanno an vi sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v od ta v pausutta hu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkilese mudubhte kammaniye hi e ne jappatte adassan ya citta abhinharati abhinn meti. So eva paj n ti aya kho me k m t pettikasambhavo odanakumm spacayo aniccucch danaparimaddanabhedanaviddhasanadhammo. Id a ca pana me vi a ettha sita ettha paibaddhanti.

Yo nu kho vuso bhikkhu eva paj n ti eva passati, kallannu kho tasseta vacan ya 'ta jva nti'v 'a a jva a a sarranti' v "?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

27. Puna ca para vuso eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mu hte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhinin o imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi abhinindriya, Seyyath pi vuso puriso mu jamh mh tveva isik pav h ti. isika pav heyya. Tassa evamassa: aya mu jo aya isik a

Seyyath pi v pana vuso puriso asi kosiy pav heyya. Tassa evamassa: "aya asi aya kosi, a a kosi, kosiy tveva asi pav ho"ti. Seyyath pi v pana vuso puriso aha kara a o karao, kara tveva ahi ubbhato"ti.

uddhareyya. Tassa evamassa: "aya ahi aya kara

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese

udrabhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati ab ti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi ahnindriya. Yo nu kho vus bhikkhu eva j n ti eva passati, kallannu kho tasseta Vacan ya 'ta jva ta sarranti' v 'a a jva a a sarranti' v ?"Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra ti'v "ti. [BJT Page 342] Aha kho paneta v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

28. Puna ca para vuso eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mu ubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekav ta iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va t irokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi ummujja seyyath pi udake, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena k ti seyyath 'pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par rimajjati. Y va brahmalok pi k yena vasa vatteti.

Seyyath pi vuso dakkho kumbhak ro v kumbhak rantev s v suparikammakat ya mantik ya ya y vikati kakheyya ta tadeva kareyya abhinipph deyya-

Seyyath pi v pana mah r ja dakkho dantak ro v dantak rantev s v suparikammakatasmi danta va dantavikati kakheyya ta tadeva kareyya abhinipph deyyaSeyyath pi v pana vuso dakkho suvaak ro v suvaak rentav s v ikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakatasmi suva

Evavema kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese udubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anek hita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh va h va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi oti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallaken amati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in pa parimajjati. Y va brahmalok 'pi k yena vasa vatteti.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

29. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakk lese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn o dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye ntike ca.

Seyyath pi vuso puriso addh namaggapaipanno, so sueyya bherisaddampi mudigasaddampi sakh paavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavade saddo iti'pi. Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod ne anagae v igatpakkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abhinharati nn meti. So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m n ye dre santike ca.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti. [BJT Page 344]

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

30. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakk se mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti. att na parapuggal na cetas ceto paricca paj n ti: "sar ga v citta sar ga cittanti paj ar ga cittantipaj n ti. Sades sa v citta sadosa cittatanti paj n ti. Vtadosa v citta aj n ti. Samoha v citta samoha cittanti paj n ti. Vtamoha v citta vtamoha cittanti itta sakhitta cittanti paj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahagg mahaggata cittanti paj n ti. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara auttara cintanti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v cit tanti paj n ti. Asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta . Avimutta v citta avimutta cittanti paj n ti.

Seyyath pi vuso itthi v puriso v daharo v yuv maanakaj tiko d se v parisuddhe pariyo dakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, akaika v aka eyyaEvameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese udubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti.

So parasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittan citta vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v ti paj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittan a v citta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. tta mahaggata cittanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sautta a sauttara cittanti paj n ti*. Anuttara v citta anuttara cittanti paj n ti. Sam hita v cittanti paj n ti asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimut j n ti avimutta v citta avimutta cittanti paj n ti.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

31. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakk lese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhi anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo tasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j mpi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi s aavivaakappe amutr si evan mo evagotto evavao evam h ro eva sukhadukkhapaisaved o cuto amutra upap di tatr p si evan mo evagotto evavao evam h ro evasukhadukkhapais . So tato cuto idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

Seyyath pi vuso puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ma gaccheyy accheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatra eva ah si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva abh si eva tu cc gato'ti. Evameva kho vuso bhikkhu eva sam hite citte parisuddhe par yod te anagae viga

kilese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati ab So anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j ti catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi pi j tiyo j tisatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi viva pe aneke'pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukhadu yanto. So tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasuk evam yupariyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa ssarati.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

32. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatu pak ilese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhi dibbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt ritena samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak icch dihikammasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upap o satt k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy av dak samm dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga l na cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite s uvae dubbae sugate duggate yath kammupage satte paj n ti.

Seyyath pi vuso majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya manusse geha ante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: ete manuss g ha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sagh ake nisinn 'ti.

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhinin a cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite su vae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaducca samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch mmasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v asucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav m dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapan hun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae d ae sugate duggate yath kammpage satte paj n ti. [BJT Page 346]

Seyyath pi vuso pabbatasakhepe udakarahado accho vippasanno an vilo, tattha cakkhum pur iso tre hito passeyya sippisamubkampi sakkharakahalampi macchagumbampi carantampi t ihantampi, tassa evamassa: aya kho udakarahaddo accho vippasanno an vilo, tatrime sip pisambuk 'pi sakkharakahal 'pi macchagumb 'pi caranti'pi tihanti'piti, evameva kho vuso b ikkhu sam hite sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kamman ye hite ne jappatte sav na khaya ya citta abhinharati abhininn meti so ida dukkhant ya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. A hta paj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya savanirodhag minpaipad 'ti a j nato eva passato k m sav pi citta vimuccati bhav sav pi citta vimuccati avijj sa v pi cati. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata karaiya n . Seyyath pi vuso pabbatasakhepe udakarahado accho vippasanno an vilo. Tattha cakkhum pur iso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantampi tihan

tampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatrime sippis ambk 'pi sakkharakahal 'pi macchagumb 'pi carantipi tihantipti.

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese udubhte kammaniye hite ne jappatte sav na khay ya citta abhinharati abhininn meti. yath bhuta paj n ti. Aya dukkhasamudayo'ti yath bhta paj n ti. Aya dukkhanirodho'ti yath ya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. A a paj n ti. Aya savanirodh g minpaipad 'ti yath bhta paj n ti.

Tassa eva j nato eva passato k m sav 'pi citta vimuccati. Bhav sav 'pi citta vimuccata. A i citta vimuccati. Vimuttasmi vimutkamiti a hoti. 'Kh j ti, vusita brahmacariya, k a itthattay ti paj n ti. 33. Yo kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva ti'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

34. Idamavoca bhagav . Attamano ohaddho licchav bhagavato bh sita abhinandti. Mah lsutta nihita chaha. [BJT Page 248] 7. [PTS Page 159] j liya sutta

1. Eva me suta: eka samaya bhagav kosambiya viharati ghosit r me. Tena kho pana samayen ve pabbajit maisso ca paribb jako j liyo ca d rupattikantev s yena bhagav tenupasakami amitv bhagavat saddhi sammodisu. Sammodanya katha s r ya vtis retv ekamanta ah pabbajit bhagavanta etadavocu: "kinnu kho vuso gotama ta jva ta sarra? Ud hu jva 2. Tena h vuso su tha. Manasi karotha. Bh siss m'ti. 'Evam vuso'ti kho te dve pabbajit ato paccassosu. Bhagav etadavoca:

bha

3. (28). Idh vuso tath gato loko uppajjati araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sad sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv paved eseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua pari ti.

3. (29). Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So t tath gate saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'sa ghar vaso raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ddha sakhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni ya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 348] (110)

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv ag rasm an abbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajjesu bh yadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Parisudd slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattuho.

3. (29). Katha ca vuso bhikkhu slasampanno hoti? Idha vuso bhikkhu p tip ta pah ya p oti nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa ho i slasmi. Adinnad na pah ya adinnad n Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r1 virato methun

g madhamm . Idampi'ssa hoti sl

Mus v da pah ya mus v d paivirato hoti saccav d saccasandho theto2 paccayiko avisav dako dampi'ssa hoti slasmi.

Pisua v ca3 pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhe v na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v anuppad t 4 sama gganandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi.

Pharusa v ca6 pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh pemany 7 ahuj naman p , tath rpa8 v ca bh sit hoti. Idampi'ssa hoti slasmi.

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v h sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi. 1. An c ri, machasa. 2. heto, sy . 3. Pisu v ca, [PTS.] 4. Anupp d t , [PTS.] 5. Samaggar mo, machasa. 6. Pharus v ca, [PTS.] Sitira 7. Pemaniy , machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 348] (112)

3 (30). Bjag mabhtag masam rambh 1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paivir 4 vik labhojan . Naccagtav ditaviskadassan 5 paivirato hoti. M l gandhavilepanadh raama virato hoti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha 6 paivirato hoti aiggaha 6 paivirato hoti. makamasapaigaggaha 6 paivirato hoti. Itthikum rikapaiggaha ti. D sid sapaiggaha 6 paivirato hoti. Ajeakapaiggaha 6 paivirato hoti. Kukkuaskarap o hoti. Hatthigavassavaav 7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato eyyapahea8 gaman nuyog paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam nak Ukkoanava cananikatis ci10 yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas k paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita

3. (31). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa mbha13 anuyutt viharanti, seyyathida: mlabja khandhabja phalubja14 aggabja bijab a. Iti v itievarp 16 bjag mabhtag masam rambh 17 paivirato hoti. Idampi'ssa hoti slasm

3. (32). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ibhoga anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasann i sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog p hoti. Idampi'ssa hoti slassami. 1. 2. 3. 4. 5. 6. 7. 8. Sam rabbh , machasa. Eka bhattiko, machasa. Rattuparato, machasa. Virato, the. Se. Viska, machasa. Pariggaha , (sabbattha) Gavassa, se. Vaava, machasa. Pahia, smu. Machasa. Sy .

9. Ka, machasa. 10. S vi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Sam rabbh , machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup , kesuci. 17. Sam rabbh , machasa. [BJT Page 348] (114)

3. (33). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa anuyutt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kum a la vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha kuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga sen by iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 3. (34). Yath v paneke bhonto samaabr hma saddh uyutt viharanti, seyyathida: ahapada dasapada a akkha pagacra vakaka mokkhacika cigulaka ti v iti evarp jtappam dah n nuyog paivirato

deyy ni bhojan ni bhu jitv te evarpa k sa parih rapatha sannika khalika g patt haka rathaka dhanuka akkharika hoti. Idampi'ssa hoti slasmi.

3. (35). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ana anuyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika t alomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinap imigapavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc saya an paivirato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. 5. 6. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. Dhovana, katthaci. Dhopana, sitira. Mahisa, machasa. Meaka, machasa. Shala potthakesu na dissati. Anka - kesuci.

[BJT Page 348] (116)

3. (36). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa oga anuyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a j acuaka1 mukhalepana2 hatthabandha sikh bandha daaka n ika khagga chatta citrp h th ni dghadas ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ss

3. (37). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa anuyutt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha katha annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y n gamakatha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha)3 ha visikh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh y akatha. Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

3. (38). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp v uyutt viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya a dhammavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asah . Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te vipar vatta. ropito hto tvamasi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahi h ya paivirato hoti. Idampi'ssa hoti slasmi.

3. (39). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa n nuyogamanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na ga accha. Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nu

to hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. Mukhacua, machasa. Mukh lepana, smu. Marammapotthakesuyeva dissate Avicia, kesuci.

[BJT Page 348] (118)

3. (40). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca k ca nemittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan oti. Idampi'ssa hoti slasmi. Majjhimasla nihita.

3. (41). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika1 kappenti, seyyathida: aga nimitta upp ta2 supia3 lakkhaa ms a dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj v attavijj 4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj saku vijj pakkajjh na5 saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch j i. Idampi'ssa hoti slasmi.

3. (42). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa6 a kkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kum ralakkhaa kum ri akkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkh ukkualakkhaa vaakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkha h navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

3. (43). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a aniyy na bha r na ra a upay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay bhavissati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. I jayo bhavissati. Imassa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv irato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Upp da, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 348] (120)

3. (44). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissati. akkhattag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathag amana bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissa i. Ukk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. C asuriyanakkhatt na uggamana ogamana1 sakilesa vod na bhavissati. Evavip ko candagg ho i. Evavip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candi iy na pathagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evav hatt na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip bhavissati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devad havissati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhaviss

i v

evarp ya tiracch navijj ya micch jv

paivirato hoti. Idampi'ssa hoti slasmi.

3. (45). Yath v paneke bhonto samaabr hma saddh deyy a micch jvena jvika kappenti. Seyyathida: subbuhik a bhavissati. Dubbhikkha bhavissati. Khema bhavissati. sati. rogya bhavissati. Mudd gaan sakh na k veyya a paivirato hoti. Idampi'ssa hoti slasmi.

ni bhojan ni bhu jitv te evarp ya bhavissati. Dubbuhik bhavissati. Bhaya bhavissati. Rogo bhavis lok yata. Iti v itievarp ya tira

3. (46). Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vijj ya micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana s gakaraa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana2 hanusahatana hatth bhij ujappana kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na a arp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivh nitthaddhana. Bahusu. [BJT Page 348] (122)

3. (47). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamm amma vossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana ana adhovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s a d rakatikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tirac irato hoti. Idampi'ssa hoti slasmi.

3. (48). Sa kho1 so vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadid a slasavarato. Seyyath pi mah r ja khattiyo muddh vasitto2 nihatapacc mittona kutoci bhaya anupassati yadida paccatthikato, evameva kho vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjha ta anavajjasukha paisavedeti. Eva kho vuso bhikkhu slasampanno hoti.

4. Katha ca vuso bhikkhu indriyesu guttadv ro hoti? Idha vuso bhikkhu cakkhun rpa disv nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta viharanta a s p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakkhundriya c riye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Yatv dhik ndriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu tassa sa ati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na nimittagg n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh domanass p vassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara pajjati. rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriya asavu jjh domanass p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati jivh jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nubya janag aamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassavey paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma vi ya na ni n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh domanass p anvassaveyyu tassa savar ya paipajjati. Rakkhati manindriya. Manindriye savara pajjati o imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. Eva kho bhikkhu indriyesu guttadv ro hoti.

5. Katha ca vuso bhikkhu satisampaja ena samann gato hoti? Idha vuso bhikkhu abhikkante paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite1 pas rite sampa ti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r ho e sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r hoti o bhikkhu satisampaja ena samann gato hoti.

6. Katha ca vuso bhikkhu santuho hoti? Idh vuso bhikkhu santuho hoti k yaparih riyena c kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath pi vu pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho mah r ja bhikkhu santuho h aparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pa

mati. Eva kho

vuso bhikkhu santuho hoti.

7. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena samann g ato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato vi n sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok sa h bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha sa ke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah y pannacitto viharati sabbap abhtahit nukampi. By p dapados citta parisodheti. Thinamiddh vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta parisodheti. Uddhac akukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhaccakukkucc citta paris odheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusalesu dhammesu. Viciki cch ya citta parisodheti. [BJT Page 350]

Seyyath pi vuso puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, so y n por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, tassa ubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni ca pora ni a byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So tatonid na labhetha p m heyya somanassa-

Seyyath pi vuso puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, na cas balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cassa k ye matt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca me na i. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch deti. Att me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi vuso puriso bandhan g re baddho assa, so aparena samayena tamh bandhan g r mucc a sotthin abbayena, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho pubbe bandhan g e baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natthi ca me ki c bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi vuso puriso d so assa anattadhno par dhno na yenak magamo, so aparena samayena mh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha kho p ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att dhno isso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi vuso puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha sappaib a. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema appa ssa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkha sapp bhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibhaya"nti. nid na labhetha p mojja adhigaccheyya somanassa-

Evameva kho vuso bhikkhu yath gua yath roga yath bandhan g ra yath d sabya yath ka ime pa ca nvarae appahe attani samanupassati. Seyyath pi vuso naya yath rogya yath yath bhujissa yath khemantabhmi evameva kho vuso bhikkhu ime pa ca nvarae pahe atta passati. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j yati. sa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha pah jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanteti1 parisann eti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua ho

Seyyath pi vuso dakkho nah pako v nah pakantev s v kasath le nah nyavu ni kiritv ud ipphosaka sanneyya s ya nah nyapii sneh nugat snehaparet santarab hir phu snehena n Evameva kho vuso bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisenteti p

aripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. Yo nu kho vuso eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva ta sarr rranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho vuso paneta nti' v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva t

8. Puna ca para vuso bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodib kka avic ra sam dhija ptisukha [PTS Page 160] dutiya jh na upasampajja viharati. So im a sam dhijena ptisukhena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb ato k yassa sam dhijena ptisukhena apphua hoti.

Seyyath pi vuso udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya udakassa yam ukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa yamukha, na u is ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, atha kho tamh kaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya parisandeyya a paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assaEvameva kho mah r ja bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti p aripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

Yonu kho vuso eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva ta sarra anti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho vuso paneta nti' v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva t

Puna ca para vuso bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukha ca k paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh na upasamp rati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati n ss a ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

Seyyath pi vuso uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v padu e j t ni udake savaddh ni udak nugg ni antonimuggaposni t ni y va cagg y va ca ml stena arisann ni paripr ni, paripphu ni n ss ki ci sabb vata uppal na v padum na v puark Evameva kho vuso bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti pari preti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. Idampi kho mah r ja sandihika s ma . [BJT Page 352] aphala purimehi sandihikehi s ma

aphalehi abhikkan

Yonu kho vuso eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva ta sarra anti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho vuso paneta nti' v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva t

9. Puna ca para vuso bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassadoman ass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja vihara imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k a parisuddhena cetas pariyod tena apphua hoti.

Seyyath pi vuso puriso od tena vatthena sassa p rupitv nisinno assa, n ssa ki ci sabb vat od tena vatthena apphua assa, evameva kho mah r ja bhikkhu imameva k ya parisuddhena ceta pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas pariyod na apphua hoti.

Yonu kho vuso eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva ta sarra anti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho vuso paneta nti' v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva t

10. Puna ca para vuso so bhikkhu kkilese mudubhte kammaniye hite paj n ti: "aya kho me k yo rp c addanabhedaviddhasanadhammo. Ida

eva sam hite citte parisuddhe pariyod te atagae vigatup ne jappatte adassan ya citta abhinharati abhininn met tummah bhtiko m t pentikasambhavo odanakumm spacayo anic ca pana me vi a ettha sita ettha paibaddha'nti.

Seyyath pi vuso mai veeriyo subho j tim ahaso suparikammakato accho vippasanno an vilo sampanno, tatra'ssa sutta vuta nla v pta v lohita v od ta v pausutta v . Tame karitv paccavekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato, accho vi sanno an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v od ta

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkilese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So eva ho me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danaparimad naviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti. Idampi kho mah r ja sandihika s ma a ca. aphala purimehi sandihikehi s ma

aphalehi abhikkan

11. Punacapara vuso so eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese m bhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhini So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi abhinindriya, Seyyath pi vuso puriso mu jamh mh tveva isik pav h ti. isika pav heyya. Tassa evamassa: aya mu jo aya isik a

Seyyath pi v pana vuso puriso asi kosiy pav heyya. Tassa evamassa: "aya asi aya kosi, a a kosi, kosiy tveva asi pav ho"ti. Seyyath pi v pana vuso puriso aha kara a o karao, kara tveva ahi ubbhato"ti.

uddhareyya. Tassa evamassa: "aya ahi aya kara

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese udrabhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati ab ti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi ahnindriya. [BJT Page 354]

12. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavihita iddhivid accanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va tirobh va tiroku opabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi ummujjanimujja karoti seyyath p

ke, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena kamati seyyath ' pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par masati parimajj brahmalok pi k yena vasa vatteti.

Seyyath pi vuso dakkho kumbhak ro v kumbhak rantev s v suparikammakat ya mantik ya ya y vikati kakheyya ta tadeva kareyya abhinipph deyyaSeyyath pi v pana vuso dakkho dantak ro v dantak rantev s v a dantavikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakatasmi dantasmi

Seyyath pi v pana vuso dakkho suvaak ro v suvaak rentav s v ikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakatasmi suva

Evavema kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese udubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anek hita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh va h va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi oti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallaken amati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in pa parimajjati. Y va brahmalok 'pi k yena vasa vatteti.

13. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakk lese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn o dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye ntike ca.

Seyyath pi vuso puriso addh namaggapaipanno, so sueyya bherisaddampi mudigasaddampi sakh paavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo Iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho vuso bhikkhu eva sam hite citte parisud he pariyod ne anagae vigatpakkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh a abhinharati abhininn meti. So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sad dibbe ca m nuse ca ye dre santike ca.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti. [BJT Page 344]

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

13. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakk se mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti. att na parapuggal na cetas ceto paricca paj n ti: "sar ga v citta sar ga cittanti paj ar ga cittantipaj n ti. Sades sa v citta sadosa cittatanti paj n ti. Vtadosa v citta aj n ti. Samoha v citta samoha cittanti paj n ti. Vtamoha v citta vtamoha cittanti itta sakhitta cittanti paj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahagg mahaggata cittanti paj n ti. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara auttara cintanti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v cit tanti paj n ti. Asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta . Avimutta v citta avimutta cittanti paj n ti.

Seyyath pi vuso itthi v puriso v daharo v yuv maanakaj tiko d se v parisuddhe pariyo dakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, akaika v aka eyyaEvameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese

udubhte kammaniye hite

ne jappatte cetopariya ya citta abhinharati abhininn meti.

So parasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittan citta vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v ti paj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittan a v citta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. tta mahaggata cittanti paj n ti Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sauttara cittanti p nuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita cittanti paj n a asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n ti avimutta v c ittanti paj n ti.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkiles mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn kavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo cat o'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi sava appe amutr si evan mo evagotto evavao evam h ro eva sukhadukkhapaisaved evam yupari to amutra upap di tatr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisave tato cuto idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

Seyyath pi vuso puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ma gaccheyy accheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatra eva ah si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva abh si eva tu cc gato'ti. Evameva kho vuso bhikkhu eva sam hite citte parisuddhe par yod te anagae viga kilese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati ab So anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j ti catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi pi j tiyo j tisatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi viva pe aneke'pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukhadu yanto. So tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasuk evam yupariyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa ssarati.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

14. Puna ca para vuso bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatu pak ilese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhi dibbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt ritena samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak Micch dihik micch dihikammasam d n . Te k yassa bhed parammara ap ya duggati vinip na bhonto satt k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann g riy na anupav dak samm dihik samm dihikammasam d n . Te k yassa bhed parammara suga

ti dibbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hn e paite suvae dubbae sugate duggate yath kammupage satte paj n ti.

Seyyath pi vuso majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya manusse geha ante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: ete manuss g ha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sagh ake nisinn 'ti.

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhinin a cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite su vae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaducca samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch mmasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v asucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav m dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapan hun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae d ae sugate duggate yath kammpage satte paj n ti. Yo kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva ta 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti.

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

15. Punacapara vuso bhikkhu sam hite sam hite citte parisuddhe pariyod te anagae vigatpa lese mudubhte kammaniye hite ne jappatte sav na khaya ya citta abhinharati abhininn khanti yath bhta paj n ti. Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime s a savasamudayo'ti yath bhta paj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya sa yath bhta paj n ti. Tassa eva j nato eva passato k m sav pi citta vimuccati bhav sav pi avijj sa v pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahma aiya n para itthatt y ti paj n ti. Seyyath pi vuso pabbatasakhepe udakarahado accho vippasanno an vilo. Tattha cakkhum pur iso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantampi tihan tampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatrime sippis ambk 'pi sakkharakahal 'pi macchagumb 'pi carantipi tihantipti.

Evameva kho vuso bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese udubhte kammaniye hite ne jappatte sav na khay ya citta abhinharati abhininn meti. yath bhuta paj n ti. Aya Dukkhasamudayo'ti yath bhta paj n ti. Aya dukkhanirodho'ti yath bhta paj n ti. Aya dukk npaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. Aya savanirodho'ti y dh g minpaipad 'ti yath bhta paj n ti.

Tassa eva j nato eva passato k m sav 'pi citta vimuccati. Bhav sav 'pi citta vimuccata. A i citta vimuccati. Vimuttasmi vimutkamiti a hoti. 'Kh j ti, vusita brahmacariya, k a itthattay ti paj n ti.

Yo nu kho vuso bhikkhu eva j n ti eva passati, kallannu kho tasseta vacan ya 'ta jva t i'v 'a a jva a a sarranti'v ?Ti.

"Yo so vuso bhikkhu eva j n ti eva passati, kalla tasseta vacan ya 'ta jva ta sarra nti'v "ti. Aha kho paneta v ti

vuso eva j n mi eva pass mi. Atha ca pan ha na vad mi 'ta jva ta sar

16. Idamavoca bhagav . Attamano te dve pabbajit bhagavato bh sita abhinandunti. J liyasutta nihita. [BJT Page 358] 8. [PTS Page 161] shan dasutta* 1. Eva me suta: eka samaya bhagav uju po yena bhagav tenupasakami. Upasakamitv tv ekamanta ah si. ya1 viharati kaakatthale2 migad ye. Atha kho bhagavat saddhi sammodi. Sammodanya3 katha

2. Ekamanta hito kho acelo kassapo bhagavanta etadavoca: "sutammeta5 bho gotama, 'sa mao gotamo sabba tapa garahati. Sabba tapassi lukh jvi ekasena upakkosati upavadat't e bho gotama evam hasu 'samao gotamo sabba ta garahati, sabba tapassi lukh jvi ekase sati upavadat'ti. Kacci te bhoto gotamassa vuttav dino? Na ca bhavanta gotama abhtena abbh cikkhanti? Dhammassa c nudhamma by karonti? Na ca koci sahadhammiko v d nuv do g rayha hati? Anabbhakkh tuk m hi maya bhavanta gotama"nti. 3. Ye te kassapa evam hasu: 'samao gotamo sabba tapa garahati. Sabba tapassi lukh jvi a upakkosati upavadat'ti na me te vuttav dino. Abbh cikkhanti ca pana ma te asat abhtena .

Id ha kassapa ekacca tapassi lukh jvi pass mi dibbena [PTS Page 162] cakkhun visuddhena kantam nusakena k yassa bhed parammara ap ya duggati vinip ta niraya upapanna. Idha p ekacca tapassi lukh jvi pass mi dibbena cakkhun visuddhena atikkantam nusakena k yassa b rammara sugati sagga loka upapanna.

Id ha6 kassapa ekacca tapassi appadukkhavih ri pass mi dibbena cakkhun visuddhena atikka m nusakena k yassa bhed parammara ap ya duggati vinip ta niraya upapanna. *. 1. 2. 3. 4. 5. 6.

Kassapa shan ta sutta, kesuci. Khuddhashan dasuttantipi. Ahakath . Mah shan dasutta Uru ya smu. Kaathale. Smu. Sammodanya. Machasa. S raya machasa. Sutameta. Smu. Idhapan ha, sy .

[BJT Page 358]

Idhapan ha kassapa ekacca tapassi appadukkhavih ri pass mi dibbena cakkhun visuddhena at antam nusakena k yassa bhed parammara sugati sagga loka upapanna. Yo'ha kassapa imesa tapassna eva gati ca gati ca cuti ca upapatti ca yath bhta paj n apa garahiss mi, sabba v tapassi lukh jvi ekasena upakkosiss mi upavadiss mi?

4. Santi kassapa eke samaabr hma pait nipu kataparappav d v avedhirp vohindant 1 at ni. Tehi'pi me saddhi ekaccesu h nesu sameti2 ekaccesu h nesu na sameti2. Yante ekacca vadenti s dh'ti, mayampi ta ekacca vademi s dh'ti. Yante ekacca vadenti na s dh'ti, may ta ekacca vadema na s dh'ti. Yante ekacca vadenti s dh'ti, maya ta ekacca vadema na s nte ekacca vadenti na s dh'ti, maya ta ekacca vadema s dh'ti. Ya maya ekacca vadema e'pi ta ekacca vadenti na s dh'ti. Ya maya ekacca vademi sa s dh'ti, pare'pi ta ekacc i na s dh'ti. [PTS Page 163] ya maya ekacca vadema na s dh'ti, pare'pi ta ekacca vaden ti. Ya maya ekacca vadema s dh'ti. Pare'pi ta ekacca vadenti na s dh'ti.

Ty ha upasakamitv eva vad mi: yesu no vuso h nesu na sameti, tihantu t ni h n ni. Ye ttha vi samanuyu janta samanug hanta samanubh santa satth r v satth ra saghena v sa dhamm akusal akusal sakh t s vajj s vajjasakh t asevitabb asevitabbasakh t na alama ah kahasakh t , ko ime dhamme anavasesa pah ya vattati, samao v gotamo pare v pana bh y ?"Ti.

1. Te bhindant . Machasa. 2. Samenti. Sy . [BJT Page 360]

h na kho paneta kassapa vijjati ya vi samanuyu jant samanug hant samun bh sant eva havata dhamm akusal akusalasakh t s vajj s vajjasakh t asevitabb asevitabbasakh t riyasakh t tah kahasakh t , samao gotamo ime dhamme anavasesa pah ya vattati, ya v e ga cariy "ti. Itiha kassapa vi u. samanuyuna jant samunug hant samanubh sant

amheva tattha yebhuyyena pa

5. Aparampi ne kassapa vi samanuyu janta samanug hanta samanubh santa satth ra saghen imesa bhavata dhamm kusal kusalasakh t anavajj anavajjasakh t sevitabb sevitabbasa amariyasakh t sukk sukkasakh t , ko ime dhamme anavasesa sam d ya vattati samao v gota na bhonto ga cariy ?"Ti.

h na kho paneta kassapa vijjati ya vi samanuyu jant samanug hant samanubh sant eva adeyyu: "ye imesa bhavata dhamm kusal kusalasakh t anavajj anavajjasakh t sevitabb alamariy alamariyasakh t sukk sukkasakh t , samao gotamo ime dhamme anavasesa sam d ya v pana bhonto pare ga cariy "ti. Itiha kassapa vi samanuyu jant samanug hant

samanubh sant amheva tattha yebhyyena pasa

6. Aparampi ne kassapa vi samamuyu janta samanug hanta samanubh santa satth r v satth ha: "ye imesa bhavata dhamm akusal akusalasakh t s vajj s vajjasakh t asevitabb as mariy na alamariyasakh t kah kahasakh t ko ime dhamme anavasesa pah ya vattati gotam re v pana bhonto ga cariyas vasakh ?"Ti. [BJT Page 362]

h na kho paneta kassapa vijjati ya vi samanuyu jant samanug hant samanubh sant eva a bhavata dhamm akusal akusalasakh t s vajj s vajjasakh t asevitabb asevitabbasakh mariyasakh t kah kahasakh t , gotamas vakasagho ime dhamme anavasesa pah ya vattati, y pare ga cariyas vasagh "ti. Itiha kassapa vi samanuyu jant samanug hant u.

samanubh sant imhevava tattha yebhuyyena pa

7. Aparampi no kassapa vi samanuyu janta samanug hanta samanubh santa satth r v satth ha: "ye imesa bhavata dhamm kusal kusalasakh t anavajj anavajjasakh t sevitabb sev ariy alamariyasakh t sukk sukkasakh t , ko ime dhamme anavasesa sam d ya vattati? Gotam pare v pana bhonto ga cariyas vakasagh ?"Ti.

h na kho paneta kassapa vijjati ya vi samanuyu jant [PTS Page 165] samanug hant sama adeyyu "ye imesa bhavata dhamm kusal kusalasakh t anavajj anavajjasakh t sevitabb lamariy alamariyasakh t sukk sukkasakh t , gotamas vakasagho ime dhamme anavasesa sam ya v pana bhonto pare ga cariyas vakasagho"ti. Itiha kassapa vi samanuyu jant samanug hant

samanubh sant amheva tattha yebhuyyena pasa eva

8. Atthi kassapa maggo atthi paipad yath paipanno s ma mo k lav d bhtav d atthav d dhammav d vinayav d"ti. Katamo ca kassapa maggo katam paipad yath paipanno s ma mo k lav d bhtav d atthav d dhammav d vinayav d?"Ti. [BJT Page 364]

assati s ma dakkhiti "sama

eva assati s ma dakkhiti "sam

Ayameva ariy ahagiko maggo. Seyyathida: samm dihi samm sakappo samm v c mm sati samm sam dhi. Aya kho kassapa maggo aya paipad , yath paipanno s ma av d bhtav d atthav d dhammav d vinayav d'ti. 9. Eva vutte acelo kassapo bhagavanta etadavoca: eva

samm kammant

assati s ma dakkhati 'sama

"Ime'pi kho vuso gotama tapopakkam ekesa [PTS Page 166] samaabr hma na s ma asakh t acelako hoti mutt c ro, hatth palekhano, na ehibhadantiko, na tihabhadantiko, n bhihaa, n ddissakaa, na nimittana s diyati. So na kumbhimukh paiggah ti, na kaopimukh paiggah ntara. Na daamantara, na musalamantara, na divinna bhu jam n na, na gabbhiniy , na p y isantaragat ya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaac ri na masa. Na sura na meraya na thusodaka pivati. So ek g riko v hoti ek lopiko, dv g rik v lopiko, satt g riko v hoti satt lopiko, ekiss pi dattiy y peti, dvhipi dattpi y peti, s datthi y peti, ek hikampi h ra h reti, dv hikampi h ra h reti, satt hikampi h ra h pariy yabhattabhojan nuyogamanuyutto viharati. [BJT Page 366]

10. Ime'pi kho vuso gotama tapopakkam ekesa samaabr hma na s ma asakh t ca brahma a oti, s m kabhakkho v hoti, nv rabhakkho v hoti, daddulabhakkho v hoti, haabhakkho v hot bhakkho v hoti, c mabhakkho v hoti, pi kabhakkho v hoti, tiabhakkho v hoti, gomayabha oti, vanamlaphal h ro y peti pavattaphalabhoj.

11. Ime'pi kho vuso gotama tapopakkam ekesa samaabr hma na s ma asakh t ca brahma a as ni pi dh reti, chavaduss ni pi dh reti, pasukl ni pi dh reti, tir ni pi dh reti, [PT nampi dh reti, ajinakkhipampi dh reti, kusacrampi dh reti, v kacrampi dh reti, phalakavram dh reti, kesakambalampi dh reti, v lakambalampi dh reti, ulukapakkhikampi dh reti, kesamas sulocako'pi hoti kesamassulocan nuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukk uiko'pi hoti ukkuikappadh namanuyutto, kaak passayiko'pi hoti, kaak passaye seyya kapp alakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladh aro abbhok siko'pi hoti yath santhatiko, vekaiko'pi hoti vikaabhojan nuyogamanuyutto, ap n ako'pi hoti ap nakattamanuyutto, s yatatiyakampi1 udakoroha nuyogamanuyutto viharat"ti.

12. "Acelako ce'pi kassapa hoti muttac ro hatth palekhano, na ehibhadantiko, na tihabh adantiko, n bhihaa, na uddissakaa, na nimittana s diyati. So na kumbhimukh paiggah ti mukh paiggah ti, na eakamantara. Na daamantara, na musalamantara, na divinna bhu ja iniy , na p yam n ya, na purisantaragat ya, na sakittsu, na yattha s upahito hoti, na ya kkhik saasaac rin, na maccha na masa. Na sura na meraya na thusodaka pivati. So e opiko, dv g riko v hoti dv lopiko, satt g riko v hoti satt lopiko, ekiss pi dattiy y peti, ttpi y peti, sattahipi datthi y peti, ek hikampi h ra h reti, dv hikampi h ra h reti, ti evarpa addham sikampi pariy yabhattabhojan nuyogamanuyutto viharati. Tassa c ya slasam cittasampad pa sampad abh vit hoti asacchikat . Atha kho so rak 'va s ma , rak 'va b

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva [PTS Page 168] dhamme saya abhi sacchikatv upasampajja viharati. A kassapa bhikkhu samao iti'pi br hmao it'pi. 1. S yatatiyakanti pi p ho. [BJT Page 368] 13. S kabhakkho ce'pi kassapa hoti s m hakabhakkho ce'pi kassapa hoti nv rabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haabhakkho ce'pi kassapa hoti kaaha kkho ce'pi kassapa hoti c mabhakkho ce'pi kassapa hoti pi kabhakkho ce'pi kassapa hoti tiabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamlaphal h ro y peti p avattaphalabhoj. Tassa c ya slasampad cittasampad pa sampad abh vit hoti asacchikat rak 'va s ma rak 'va brahma .

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao it'pi.

14. S ni ce'pi kassapa dh reti, mas ni 'pi kassapa dh reti, chavaduss ni 'pi kassapa dh r ukl ni 'pi kassapa dh reti, tir ni 'pi kassapa dh reti, ajinampi 'pi kassapa dh reti, ajin hipampi 'pi kassapa dh reti, kusacrampi 'pi kassapa dh reti, v kacrampi 'pi kassapa dh ret i, phalakavrampi 'pi kassapa dh reti, kesakambalampi 'pi kassapa dh reti, v lakambalamp i 'pi kassapa dh reti, ulukapakkhikampi 'pi kassapa dh reti, kesamassulocako 'pi hot i kesamassulocan nuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukk uikappadh namanuyutto, kaak passayiko'pi hoti, kaak passaye seyya kappeti, phalakaseyya appeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhok siko'p i hoti yath santhatiko, vekaiko'pi hoti vikaabhojan nuyogamanuyutto, ap nako'pi hoti ap na kattamanuyutto, s yatatiyakampi udakoroha nuyogamanuyutto viharati, tassa c ya slasampad ittasampad pa sampad abh vit hoti asacchikat , atha kho so rak 'va s ma rak 'va bra

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao it'pi. 15. Eva vutte acelo kassapo bhagavanta etadavoca: dukkara bho gotama s ma ti. "Pakati kho es kassapa lokasmi dukkara s ma a dukkara brahma anti. "

a dukkara bra

"Acelako ce'pi kassapa hoti muttac ro hatth palekhano, na ehibhadantiko, na tihabhadan tiko, n bhihaa, na uddissakaa, na nimittana s diyati. So na kumbhimukh paiggah ti, na paiggah ti, na eakamantara. Na daamantara, na musalamantara, na divinna bhu jam n na na p yam n ya, na purisantaragat ya, na sakittsu, na yattha s upahito hoti, na yattha m k saasaac rin, na maccha na masa. Na sura na meraya na thusodaka pivati. So ek g o, dv g riko v hoti dv lopiko, satt g riko v hoti satt lopiko, ekiss pi dattiy y peti, dv y peti, sattahipi datthi y peti, ek hikampi h ra h reti, dv hikampi h ra h reti, satt varpa addham sikampi pariy yabhattabhojan nuyogamanuyutto viharati, im ya ca kassapa matt y imin ca tapopakkamena s ma a v abhavissa brahma a dukkara sudukkara, neta abhavissa a dukkara s ma a dukkara brahma a"nti.

16. Sakk ca paneta abhavissa k tu gahapatin v gahapatiputtena v antamaso kumbhad siy 'p and ha acelako homi muttac ro hatth palekhano, na ehibhadantiko, na tihabhadantiko, n bhih na uddissakaa, na nimittana s diyati. So na kumbhimukh paiggah ti, na kaopimukh pai eakamantara. Na daamantara, na musalamantara, na divinna bhu jam n na, na gabbhiniy , a purisantaragat ya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasa accha na masa. Na sura na meraya na thusodaka pivati. So ek g riko v hoti ek lopiko, d oti dv lopiko, satt g riko v hoti satt lopiko, ekiss pi dattiy y peti, dvhipi dattpi y pe hipi datthi y peti, ek hikampi h ra h reti, dv hikampi h ra h reti, satt hikampi h ra kampi pariy yabhattabhojan nuyogamanuyutto vihar m"ti. Yasm ca kho kassapa a atreva im ya t ya a atra imin tapopakkamena s ma a v hoti. Brahma a v dukkara sudukkara, tasm e ra s ma a dukkara brahma anti. [BJT Page 370]

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao [PTS Page 169] it'pi. 17. S kabhakkho ce'pi kassapa hoti s m hakabhakkho ce'pi kassapa hoti nv rabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haabhakkho ce'pi kassapa hoti kaaha kkho ce'pi kassapa hoti c mabhakkho ce'pi kassapa hoti pi kabhakkho ce'pi kassapa hoti tiabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamlaphal h ro y peti p avattaphalabhoj. Im ya ca kassapa

Matt ya imin tapopakkamena s ma a v abhavissa brahma can ya 'dukkara s ma a dukkara brahma anti'.

a v dukkara sudukkara, neta ab

Sakk ca paneta abhavissa k tu gahapatin v gahapatiputtena v antamaso kumbhad siy pi: 'h abhakkho v homi, s m kabhakkho v homi, nv rabhakkho v homi, daddulabhakkho v homi, haab o v homi, kaabhakkho v homi, c mabhakkho v homi, pi kabhakkho v homi, tiabhakkho v abhakkho v homi, vanamlaphal h ro y peti pavattaphalabhoj'mi. Yasm ca kho kassapa a atra a matt ya a atra imin tapopakkamena s ma a v hoti brahma a v dukkara sudukkara, tas dukkara s ma a dukkara brahma anti'.

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao it'pi.

18. S ni ce'pi kassapa dh reti, mas ni ce'pi kassapa dh reti, chavaduss ni ce'pi kassapa , pasukl ni ce'pi kassapa dh reti, tir ni ce'pi kassapa dh reti, ajinampi ce'pi kassapa d i, ajinakkhipampi ce'pi kassapa dh reti, kusacrampi ce'pi kassapa dh reti, v kacrampi ce 'pi kassapa dh reti, phalakavrampi ce'pi kassapa dh reti, kesakambalampi ce'pi kassap a dh reti, v lakambalampi ce'pi kassapa dh reti, ulukapakkhikampi ce'pi kassapa dh reti, kesamassulocako 'pi hoti kesamassulocan nuyogamanuyutto, ubbhahako'pi hoti sanapaikkh itto, ukkuiko'pi hoti ukkuikappadh namanuyutto, kaak passayiko'pi hoti, kaak passaye se ppeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, ra jojalladharo abbhok siko'pi hoti yath santhatiko, vekaiko'pi hoti vikaabhojan nuyogamanu yutto, ap nako'pi hoti ap nakattamanuyutto, s yatatiyakampi udakoroha nuyogamanuyutto vih arati. Im ya ca kassapa matt ya imin tapophakkamena s ma a v abhavissa brahma a v dukk a, neta abhavissa kalla vacan ya 'dukkara s ma a dukkara brahma anti'.

Sakk ca paneta abhavissa k tu gahapatin v gahapatiputte na v antamaso kumbhad siy pi: ' s nipi dh remi, m s nipi kassapa dh remi, chavaduss ni 'pi kassapa dh remi, pasukl ni ' i, tir ni 'pi kassapa dh remi, ajinampi 'pi kassapa dh remi, ajinakkhipampi 'pi kassapa dh remi, kusacrampi 'pi kassapa dh remi, v kacrampi 'pi kassapa dh remi, phalakavrampi 'pi kassapa dh remi, kesakambalampi 'pi kassapa dh remi, v lakambalampi 'pi kassapa dh remi, ulukapakkhikampi 'pi kassapa dh remi, kesamassulocako 'pi hoti kesamassulocan nuyog amanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukkuikappadh namanuyutto, kaak passayiko'pi hoti, kaak passaye seyya kappeti, phalakaseyyampi kappeti, thailasey kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhok siko'pi hoti yath santhatiko , vekaiko'pi hoti vikaabhojan nuyogamanuyutto, ap nako'pi hoti ap nakattamanuyutto, s yata tiyakampi udakoroha nuyogamanuyutto vihar m'ti. Yasm ca kho kassapa a atreva im ya matt y imin tapopakkamena s ma a v hoti brahma a v dukkara sudukkara, tasm eta kalla va kara brahma anti'.

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao it'pti. [BJT Page 372] 19. [PTS Page 170] eva vutte acelo kassapo bhagavanta etadavoca: "dujj no bho gotama samao dujj no br hmao"ti. "Pakati kho es kassapa lokasmi 'dujj no samao dujj no br hmao"ti.

20. "Acelako ce'pi kassapa hoti muttac ro hatth palekhano, na ehibhadantiko, na tihabh adantiko, n bhihaa, na uddissakaa, na nimittana s diyati. So na kumbhimukh paiggah ti mukh paiggah ti, na eakamantara. Na daamantara, na musalamantara, na divinna bhu ja iniy , na p yam n ya, na purisantaragat ya, na sakittsu, na yattha s upahito hoti, na ya kkhik saasaac rin, na maccha na masa. Na sura na meraya na thusodaka pivati. So e opiko, dv g riko v hoti dv lopiko, satt g riko v hoti satt lopiko, ekiss pi dattiy y peti, ttpi y peti, sattahipi datthi y peti, ek hikampi h ra h reti, dv hikampi h ra h reti, ti evarpa addham sikampi pariy yabhattabhojan nuyogamanuyutto viharati, im ya kassapa matt

a imin tapopakkamena samao v abhavissa br hmao v n ya dujj no samao dujj no br hmao'ti.

dujj no sudujj no, neta abhavissa kall

Sakk ca paneso abhavissa k tu gahapatin v gahapatiputtena v antamaso kumbha d siy 'pi: " d ha acelako hoti muttac ro hatth palekhano, na ehibhadantiko, na tihabhadantiko, n bhiha a uddissakaa, na nimittana s diyati. So na kumbhimukh paiggah ti, na kaopimukh paigg amantara. Na daamantara, na musalamantara, na divinna bhu jam n na, na gabbhiniy , na purisantaragat ya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaac cha na masa. Na sura na meraya na thusodaka pivati. So ek g riko v hoti ek lopiko, dv i dv lopiko, satt g riko v hoti satt lopiko, ekiss pi dattiy y peti, dvhipi dattpi y peti pi datthi y peti, ek hikampi h ra h reti, dv hikampi h ra h reti, satt hikampi h ra mpi pariy yabhattabhojan nuyogamanuyutto viharatti. Yasm ca kho kassapa a atreva im ya mat a a atra imin tapopakkamena samao v hoti. Br hmao v dujj no sudujj no, tasm eta kalla o samao dujj no br hmao'ti.

Yato kho kassapa bhikkhu avera aby pajja mettacitta [PTS Page 171] bh veti, sav na ca kha ava cetovimutti pa vimutti diheva dhamme saya abhi sacchikatv upasampajja viharat kassapa bhikkhu samao iti'pi br hmao it'pi.

21. S kabhakkho ce'pi kassapa hoti s m hakabhakkho ce'pi kassapa hoti nv rabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haabhakkho ce'pi kassapa hoti kaaha kkho ce'pi kassapa hoti c mabhakkho ce'pi kassapa hoti pi kabhakkho ce'pi kassapa hoti tiabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamlaphal h ro y peti p avattaphalabhoj. Im ya ca kassapa Matt ya imin tapopakkamena s ma a v abhavissa br hmao v dujj no sudujj no, neta abhavi n ya 'dujj no samao dujj no br hmao'ti.

Sakk ca paneta abhavissa k tu gahapatin v gahapatiputtena v antamaso kumbhad siy pi: 'a hakkho v hoti, s m kabhakkho v hoti, nv rabhakkho v hoti, daddulabhakkho v hoti, haabha v hoti, kaabhakkho v hoti, c mabhakkho v hoti, pi kabhakkho v hoti, tiabhakkho v ho hakkho v hoti, vanamlaphal h ro y peti pavattaphalabhoj'ti. Yasm ca kho kassapa a atrava matt ya a atra imin tapopakkamena samao v hoti br hmao v dujj no sudujj no, tasm eta dujj no samao dujj no br hmao'ti. [BJT Page 374]

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao it'pi.

22. S ni ce'pi kassapa dh reti, mas ni ce'pi kassapa dh reti, chavaduss ni ce'pi kassapa , pasukl ni ce'pi kassapa dh reti, tir ni ce'pi kassapa dh reti, ajinampi ce'pi kassapa d i, ajinakkhipampi ce'pi kassapa dh reti, kusacrampi ce'pi kassapa dh reti, v kacrampi ce 'pi kassapa dh reti, phalakavrampi ce'pi kassapa dh reti, kesakambalampi ce'pi kassap a dh reti, v lakambalampi ce'pi kassapa dh reti, ulukapakkhikampi ce'pi kassapa dh reti, kesamassulocako 'pi hoti kesamassulocan nuyogamanuyutto, ubbhahako'pi hoti sanapaikkh itto, ukkuiko'pi hoti ukkuikappadh namanuyutto, kaak passayiko'pi hoti, kaak passaye se ppeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, ra jojalladharo abbhok siko'pi hoti yath santhatiko, vekaiko'pi hoti vikaabhojan nuyogamanu yutto, ap nako'pi hoti ap nakattamanuyutto, s yatatiyakampi udakoroha nuyogamanuyutto vih arati. Im ya ca kassapa matt ya imin tapophakkamena samao v abhavissa br hmao v dujj no j no, neta abhavissa kalla vacan ya 'dujj no samao dujj no br hmao'ti.

Yato kho kassapa bhikkhu avera aby pajja mettacitta bh veti, sav na ca khay an sava cet a vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kas u samao iti'pi br hmao it'pi. 23. Eva vutte acelo kassapo bhagavanta etadavoca: "katam katam cittasampad , katam pa sampad ?"Ti. pana s bho gotama slasampad ,

"Idha kassapa tath gato loke uppajjati araha samm sambuddho vijj caraasampanno sugato l okavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sade am raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv pavede seti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua paris i.

Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dhamma addha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'samb dho ghar aj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekantapari ikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni acch detv ag yya'nti. [BJT Page 376]

So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa v ah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv ag rasm an abbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajjesu bh yadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Parisudd slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattuho.

24 (29). Katha ca kassapa bhikkhu slasampanno hoti? Idha kassapa bhikkhu p tip ta pah ya virato hoti nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idamp 'ssa hoti slasmi. Adinnad na pah ya adinnad n Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r1 virato methun

g madhamm . Idampi'ssa hoti sl

Mus v da pah ya mus v d paivirato hoti saccav d saccasandho theto2 paccayiko avisav dako dampi'ssa hoti slasmi.

Pisua v ca3 pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhe v na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v anuppad t 4 sama gganandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi.

Pharusa v ca6 pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh pemany 7 ahuj naman p , tath rpa8 v ca bh sit hoti. Idampi'ssa hoti slasmi.

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v h sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi. 1. An c ri, machasa. 2. heto, sy . 3. Pisu v ca, [PTS.] 4. Anupp d t , [PTS.] 5. Samaggar mo, machasa. 6. Pharus v ca, [PTS.] Sitira 7. Pemaniy , machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 376] (112)

24 (30). Bjag mabhtag masam rambh 1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paivi o4 vik labhojan . Naccagtav ditaviskadassan 5 paivirato hoti. M l gandhavilepanadh raama aivirato hoti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha 6 paivirato h a apaiggaha 6 paivirato hoti. makamasapaigaggaha 6 paivirato hoti. Itthikum rikapai oti. D sid sapaiggaha 6 paivirato hoti. Ajeakapaiggaha 6 paivirato hoti. Kukkuaskara to hoti. Hatthigavassavaav 7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato Dteyyapahea8 gaman nuyog paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam . Ukkoanava cananikatis ci10 yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas 1 paivirato hoti. Idampi'ssa hoti slasmi.

Cullasla12 nihita

24 (31). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa mbha13 anuyutt viharanti, seyyathida: mlabja khandhabja phalubja14 aggabja bijab a. Iti v itievarp 16 bjag mabhtag masam rambh 17 paivirato hoti. Idampi'ssa hoti slasm

24 (32). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ibhoga anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasann i sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog p hoti. Idampi'ssa hoti slassami. 1. Sam rabbh , machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha , (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy . 9. Ka, machasa. 10. S vi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Sam rabbh , machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup , kesuci. 17. Sam rabbh , machasa. [BJT Page 376] (114)

24 (33). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa anuyutt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kum a la vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha kuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga sen by iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 24 (34). Yath v paneke bhonto samaabr hma saddh uyutt viharanti, seyyathida: ahapada dasapada a akkha pagacra vakaka mokkhacika cigulaka ti v iti evarp jtappam dah n nuyog paivirato

deyy ni bhojan ni bhu jitv te evarpa k sa parih rapatha sannika khalika g patt haka rathaka dhanuka akkharika hoti. Idampi'ssa hoti slasmi.

24 (35). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ana anuyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika t alomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinap imigapavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc saya an paivirato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. 5. 6. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. Dhovana, katthaci. Dhopana, sitira. Mahisa, machasa. Meaka, machasa. Shala potthakesu na dissati. Anka - kesuci.

[BJT Page 376] (116)

24 (36). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa oga anuyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a j

acuaka1 mukhalepana2 hatthabandha sikh bandha daaka n ika khagga chatta citrp h th ni dghadas ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ss

24 (37). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa anuyutt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha katha annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y n gamakatha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha)3 ha visikh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh y akatha. Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

24 (38). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp v uyutt viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya a dhammavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asah . Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te vipar vatta. ropito hto tvamasi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahi h ya paivirato hoti. Idampi'ssa hoti slasmi.

24 (39). Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa n nuyogamanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na ga accha. Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nu to hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. Mukhacua, machasa. Mukh lepana, smu. Marammapotthakesuyeva dissate Avicia, kesuci.

[BJT Page 376[118]

24 (40). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca k ca nemittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan oti. Idampi'ssa hoti slasmi. Majjhimasla nihita.

24 (41). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika1 kappenti, seyyathida: aga nimitta upp ta2 supia3 lakkhaa ms a dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj v attavijj 4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj saku vijj pakkajjh na5 saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch j i. Idampi'ssa hoti slasmi.

24 (42). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa6 a kkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kum ralakkhaa kum ri akkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkh ukkualakkhaa vaakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkha h navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

24 (43). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a aniyy na bha r na ra a upay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay bhavissati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. I jayo bhavissati. Imassa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv irato hoti. Idampi'ssa hoti slasmi. 1. 2. 3. 4. Jvita, Upp da, Supina, Khetta, machasa. smu. machasa. Supiaka, si. kesuci.

5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 376] (120)

24 (44). Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya a micch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissati. akkhattag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathag amana bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissa i. Ukk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. C asuriyanakkhatt na uggamana ogamana1 sakilesa vod na bhavissati. Evavip ko candagg ho i. Evavip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candi iy na pathagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evav hatt na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip bhavissati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devad havissati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhaviss i v evarp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 24 (45). Yath v paneke bhonto samaabr hma saddh deyy a micch jvena jvika kappenti. Seyyathida: subbuhik a bhavissati. Dubbhikkha bhavissati. Khema bhavissati. sati. rogya bhavissati. Mudd gaan sakh na k veyya a paivirato hoti. Idampi'ssa hoti slasmi.

ni bhojan ni bhu jitv te evarp ya bhavissati. Dubbuhik bhavissati. Bhaya bhavissati. Rogo bhavis lok yata. Iti v itievarp ya tira

24 (46). Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vijj ya micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana s gakaraa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana2 hanusahatana hatth bhij ujappana kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na a arp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivh nitthaddhana. Bahusu. [BJT Page 376] (122)

[PTS Page 172] yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te eva h navijj ya micch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana vir avirecana adhovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca ja kattiya d rakatikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya cch jv paivirato hoti. Idampi'ssa hoti slasampad ya. Sa kho so kassapa bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasava rato. Seyyath pi kassapa raj khattiyo muddh vasitto nihatapacc mittona kutoci bhaya sama nupassati yadida paccatthikato, evameva kho kassapa bhikkhu eva slasampanno na kuto ci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhatta anavajjasukha paisavedeti. Eva kho sapa bhikkhu slasampanno hoti. Aya kho kassapa bhikkhu slasampad -pe-

Katha ca kassapa bhikkhu indriyesu guttadv ro hoti? Idha kassapa bhikkhu cakkhun rpa di sv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta vihar manass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakkhundri khundriye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Yatv a sotendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu ta aipajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na ni

hoti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh domana amm anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara p ivh ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriya a abhijjh domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkh ndriya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nub v dhikaraamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm an a savar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma vi agg h hoti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh al dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati manindriya. Manindriye sava jjati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. kho br hmaa bhikkhu indriyesu guttadv ro hoti.

26. Katha ca kassapa bhikkhu satisampaja ena samann gato hoti? Idha kassapa bhikkhu abh ikkante paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite1 pas ri mpaj nak r hoti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sa ass vakamme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj n va kho br hmaa bhikkhu satisampaja ena samann gato hoti. [BJT Page 278]

27. Katha ca vuso bhikkhu santuho hoti? Idha vuso bhikkhu santuho hoti k yaparih riyena na kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath pi so pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho br hmaa bhikkhu santuh i k yaparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d ye kkamati. Eva kho vuso bhikkhu santuho hoti.

28. So imin ca ariyena slakkhandhena samann gato imin 'ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha s

29. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti.

Seyyath pi vuso puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, so y n por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, tassa ubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni ca pora ni a byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So tatonid na labhetha p m heyya somanassa-

Seyyath pi vuso puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, na cas balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cassa k ye matt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca me na i. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch deti. Att me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi vuso puriso bandhan g re baddho assa, so aparena samayena tamh bandhan g r mucc a sotthin abbayena, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho pubbe bandhan g e baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natthi ca me ki c bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi vuso puriso d so assa anattadhno par dhno na yenak magamo, so aparena samayena mh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha kho p ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att dhno isso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi vuso puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha sappaib a. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema appa ssa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkha sapp bhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibhaya"nti. nid na labhetha p mojja adhigaccheyya somanassa-

Evameva kho vuso bhikkhu yath gua yath roga yath bandhan g ra yath d sabya yath ka ime pa ca nvarae appahe attani samanupassati. Seyyath pi br hmaa naya yath rogya y a yath bhujissa yath khemantabhmi evameva kho br hmaa bhikkhu ime pa ca nvarae pah nupassati. [BJT Page 380]

30. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhito citta sam dhiyati. So vivic ceva k mehi vivicca akusalehi dhammehi [PTS Page 173] savitakka savic ra vivekaja ptisuk ha pahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanteti risanneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apph ua hoti.

Seyyath pi vuso dakkho nah pako v nah pakantev s v kasath le nah nyavu ni kiritv ud ipphosaka sanneyya3 s ya nah nyapii sneh nugat snehaparet santarab hir phu snehena Evameva kho vuso bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisenteti p aripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti.

Puna ca para vuso bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodibh v avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya sam dhij na abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijen a ptisukhena apphua hoti.

Seyyath pi vuso udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya udakassa yam ukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa yamukha, na u is ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, atha kho tamh kaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya parisandeyya a paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assaEvameva kho vuso bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti pa ripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

Puna ca para vuso bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukha ca k paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh na upasamp rati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati n sa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

Seyyath pi vuso uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v padu e j t ni udake savaddh ni udak nugg ni antonimuggaposni t ni y va cagg y va ca ml stena arisann ni paripr ni, paripphu ni n ss ki ci sabb vata uppal na v padum na v puark Evameva kho vuso bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti pari preti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

Puna ca para vuso bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassadomanass a atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja viharati. I 'ssa hoti cittasampad ya. Aya kho s kassapa cittasampad . 31. So eva sam hite citte -pe-

[BJT Page 380] 32. [PTS Page 174] im ya ca kassapa slasampad ya im ya ca cittasampad ya im ya ca pa ampad cittasampad pa sampad uttaritar v paitatar v natthi.

sampa

33. Santi kassapa eke samaabr hma slav d . Te anekapariy yena slassa vaa bh santi. Y a parama sla, n ha nattha attano samasama samanupass mi. Kuto bhiyyo? Atha kho ahameva tha bhiyyo yadida adhisla.

34. Santi kassapa eke samaabr hma tapojigucch v d . Te anekapariy yena tapojigucch ya va Y vat kassapa ariy param tapojigucch , n ha tattha attano samasama samanupass mi. Kuto b ? Atha kho ahameva tattha bhiyyo yadida adhijeguccha.

35. Santi kassapa eke samaabr hma pa v d . Te anekapariy yena pa ya vaaa bh santi. a , n ha tattha attano samasama samanupass mi. Kuto bhiyyo? Atha kho ahameva tattha bhiyy yadida adhipa .

36. Santi kassapa eke samaabr hma vimuttiv d . Te anekapariy yena pa ya vaaa bh santi iy param vimutti, n ha tattha attano samasama samanupass mi. Kuto bhiyyo? Atha kho ahame va tattha bhiyyo yadida adhimutti. [BJT Page 382]

37. [PTS Page 175] h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadey ho samao gotamo nadati. Ta ca kho su g re nadati no pariy su"ti. Te 'm hevanti'ssu vacan n da ca samao gotamo nadati, paris su ca nadat'ti. Evamassu kassapa vacany .

38. h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da dati, paris su ca nadati. No ca kho vis rado nadat"ti. Te 'm hevanti'ssu vacany . "Shan d samao gotamo nadati, paris su ca nadati, vis rado ca nadat"ti. Evamassu vacany .

39. h na kho peneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da dati, paris su ca nadati, vis rado ca nadati, no ca kho na pa ha pucchant"ti. Te 'm hevan i'ssu vacany "shan da ca samao gotamo nadati. Paris su ca nadati, vis rado ca nadati, pa na pucchant"ti. Evamassu kassapa vacany .

40. h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da adati, paris su ca nadati, vis rado ca nadati, pa ha ca na pucchanti, no ca kho nesa pa ha uho by karot"ti. Te 'm hevanti'ssu vacany . "Shan da ca samao gotamo nadati, paris su vis rado ca nadati, pa ha ca na pucchanti. Pa ha ca nesa puho by karot"ti. Evamassu kas ny .

41. h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da dati, paris su ca nadati. Vis rado ca nadati, pa ha ca na pucchanti, no ca kho nesa pa ha nesa puho by karoti, ne ca kho pa hassa veyy karaena citta r dhet"ti. Te 'm hevanti's n da ca samao gotamo nadati, paris su ca nadati, vis rado ca nadati, pa ha ca na pucchant no ca kho nesa pa hassa ca veyy karaena citta r dhet"ti evamassu kassapa vacany .

42. h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da dati. Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti, no c ho sotabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nadati, pari ati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. Sotabba cassa ma ant"ti u kassapa vacany . [BJT Page 384]

43. h na kho paneta passati vijjati ya a atitthiy paribb jak eva vadeyyu: "Shan da ca samao gotamo nadati. Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy k na citta r dheti, no ca kho sotabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca nadati, paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. So

ba cassa ma anti. No ca kho sutv cassa pasdanat"ti. Te 'm hevanti'ssu vacany . "Shan d otamo nadati. Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dhe no ca kho sotabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nada u ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. Sotabba cassa ma Sutv cassa pasdant"ti. Evamassu kassapa vacany .

44. h na kho paneta kassapa vijjatiya a atitthiy paribb jak eva vadeyyu: "shan da c ati. Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti, no ca o sotabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nadati, paris ti, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. Sutv cassa pasdanti, no o pasann pasann k ra karont"ti. Te m ' hevanti'ssu vacany . "Shan da ca samao gotamo na u ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti, no ca kho sotabba a ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nadati, paris su ca nadat ca nadati, pa hassa ca veyy karaena citta r dheti. Sutv cassa pasdati, pasann ca pasan ont"ti evamassu kassapa vacany .

45. h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da adati. Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti, no kho sotabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nadati, par dati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. Pasann ca pasann k ra o ca kho tathatt ya paipajjant"ti. Te 'm hevanti"ssu vacany "shan da ca samao gotamo Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti, no ca kho tabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nadati, paris su vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. Pasann ca pasann k ra karont t ya ca paipajjant"ti evamassu kassapa vacany .

46. h na kho paneta kassapa vijjati ya a atitthiy paribb jak eva vadeyyu: "shan da adati. Paris su ca nadati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti, no kho sotabba ma ant"ti. Te 'm hevanti'ssu vacany : "shan da ca samao gotamo nadati, par dati, vis rado ca nadati, pa hassa ca veyy karaena citta r dheti. Tathatt ya ca paipajjan o ca kho paipann r dhent"ti. Te 'm hevanti'ssu vacany . "Shan da ca samao gotamo nada ca nadati, vis rado ca nadati, pa ha ca ta pucchanti, pa ha ca nesa puho by karoti, pa ha yy karaena citta r dheti, sotabba cassa ma anti, sutv cassa pasdanti, pasann ca pasann tathatt ya ca paipajjanti paipann ca r dhent"ti evamassu kassapa vacany .

47. Ekamid ha kassapa samaya r jagahe vihar mi gijjhake pabbate. Tatra ma a ataro tapab PTS Page 176] nigrodhe n ma adhijegucche pa ha pucchi. Tass ha adhijegucche pa ha puho b o ca pana me attamano ahosi. Para viya matt y ti. [BJT Page 386]

48. "Ko hi bhante bhagavato dhamma sutv na attamano assa para viya matt ya? Bhante bh agavato dhamma sutv attamano para viya matt ya, abhikkanta bhante, abhikkanta bhante. S eyyath pi bhante nikkujjita va ukkujjeyya, paicchanna v vivareyya, mhassa v magga ci , andhak re v telapajjota dh reyya cakkhumanto rp ni dakkhintti, evameva bhagavat anekap y yena dhammo pak sito. Es ha bhante bhagavanta saraa gacch mi dhamma ca bhikkhusagha ca a bhante bhagavato santike pabbajja, labheyya upasampadanti".

49. "Yo kho kassapa a atitthiyapubbo imasmi dhammavinaye kakhati pabbajja, kakhati upa pada, so catt ro m se parivasati. Catunna m s na accayena raddhacitt bhikkhu ta pabb je amp denti bhikkhubh v ya. Api ca mettha puggalavematt vidit "ti.

50. "Sace bhante a atitthiyapubb imasmi dhammavinaye kakhant pabbajja kakhant upasa o m se parivasanti, catnna m s na accayena raddhacitt bhikkhu ta pabb jenti, upasamp den khubh v ya. Aha catt ri vass ni parivasiss mi. Catunna vass na accayena raddhacitt bhikk tu, upasamp dentu bhikkhubh v y 'ti.

51. Alattha kho acelo kassapo bhagavato santike pabbajja [PTS Page 177] alatthupa sampada. Acirpasampanno kho pan yasm kassapo eko vpakaho appamatto t p pahitatto viha na cirasseva yassatth ya kulaputt sammadeva ag rasm anag riya pabbajanti, tadanuttara bra

macariyapariyos na diheva dhamme saya abhi sacchikatv ariya. Kata karaiya. N para itthatt y "ti abbha si. A ataro ca kho pan yasm kassapo arahata ahosti.

upasampajja vih si. "Kh

j ti

Shan dasutta nihita ahama. [BJT Page 388] 9. [PTS Page 178] pohap dasutta

1. Eva me suta: eka samaya bhagav s vatthiy viharati jetavane an thapiikassa r me. T a samayena pohap do paribb jako samayappav dake tinducre ekas lake mallik ya r me paivas iy paribb jakaparis ya saddhi tisamattehi paribb jakasatehi.

2. Atha kho bhagav pubbanhasamaya niv setv pattacvaram d ya s vatthi pi ya p visi. Ath to etadahosi: atippago kho t va s vatthiya pi ya caritu, yannn ha yena samayappav dako kas lako mallik ya r mo, yena pohap do paribb jako, tenupasakameyyanti. Atha kho bhagav mayappav dako tinduk cro ekas lako mallik ya r mo tenupasakami.

3. Tena kho pana samayena pohap do paribb jako mahatiy paribb jakaparis ya saddhi nisinno ti unn diniy ucc saddamah sadd ya anekavihita tiracch nakatha kathentiy - seyyathida: r rakatha mah mattakatha sen katha bhayakatha yuddhakatha annakatha p nakatha vatthakath katha gandhakatha m l katha tikatha y nakatha g makatha nigamakatha nagarakatha [PT apadakatha itthikatha purisakatha srakatha visikh katha kumbhah nakatha pubbapetakat tha lokakkh yika samuddakkh yika itibhav bhavakatha, iti v 'ti.

4. Addas kho pohap do paribb jako bhagavanta drato'va gacchanta. Disv na saka parisa appasadd bhonto bhontu. M bhonto saddamakattha. Aya samao gotamo gacchati. Appasaddak m o kho so pan yasm , appasaddassa vaav d. Appevan ma appasadda parisa viditv upasakamit . Eva vutte te paribb jak tuh ahesu. Atha kho bhagav yena pohap do paribb jako tenupa ha kho pohap do paribb jako bhagavanta etadavoca: etu kho bhante bhagav . Sv gata2 bhante agavato. Cirassa kho bhante bhagav ima pariy yamak si yadida idh gaman ya. Nisdatu bhant gav . Idam sana pa attanti. Nisdi bhagav pa atte sane. Pohap do'pi kho paribb jako a amanta nisdi. Ekamanta nisinna kho pohap da paribb jaka bhagav etadavoca: "k ya nu't arahi kath ya sannisinn ? K ca pana vo antar kath vippakat ?"Ti. 1. Sah pesi, [PTS.] 2. S gata, [PTS.] [BJT Page 390]

5. Eva vutte pohap do paribb jako bhagavanta etadavoca: tihates bhante kath , y ya ma th ya sannisinn . Nes bhante kath bhagavato dullabh bhavissati pacch pi sava ya. Purim ni te divas ni purimatar ni n n titthiy na samaabrahma na kuthalas l ya sannisinn na sanni [PTS Page 180] kath udap di "katha nu kho bho abhisa nirodo hot?"Ti.

(1) Tatrekacce evam hasu: "ahetu appaccay purisassa sa uppajjanti'pi nirujjhanti'pi. Ya smi samaye uppajjanti, sa i tasmi samaye hoti. Yasmi samaye nirujjhanti, asa i tasmi sa e hot"ti ittheke abhisa nirodha pa penti. (2) Tama o evam ha: "na kho pana me'ta bho eva bhavissati. Sa hi bho purisassa att . S upeti'pi apeti'pi. Yasmi samaye upeti, sa i tasmi samaye hoti. Yasmi samaye apeti, as asa i tasmi samaye hot"ti ittheke abhisa nirodha pa penti.

(3) Tama o evam ha: "na kho pana me'ta bho eva bhavissati. Santi hi bho samaabr hma mah k mah nubh v . Te imassa purisassa sa a upakahanti'pi apakahanti'pi. Yasmi samaye upa smi samaye hoti. Yasmi samaye apakahanti. Asa i tasmi samaye hot"ti ittheke abhisa n i.

(4) Tama o evam ha: "na kho pana me'ta bho eva bhavissati. Santi hi bho devat 3 mahiddhik mah nubh v . T imassa purisassa sa a upakahanti'pi apakahanti'pi. Yasmi samaye upaka amaye hoti. Yasmi samaye apakahanti, asa i tasmi samaye hot"ti ittheke abhisa nirodha

6. Tassa mayha bhante bhagavanta yeva rabbha sati udap di: 'aho nna bhagav , aho nna sug to, yo imesa dhamm na sukusalo'ti. Bhagav kusalo bhagav pakata abhisa nirodhassa. Ka bhante abhisa nirodho hoti?"Ti. 1. 2. 3. 4. Pa penti, [PTS.] Na kho n meta, [PTS.] Dev , sy ma. Te, sy ma.

[BJT Page 392]

7. Tatra pohap da ye te samaabr hma evam hasu: ahet appaccay purisassa sa uppajjan ip'ti. dito'va tesa aparaddha. Ta kissa hetu? Sahet hi pohap da sappaccaya purisassa Page 181] sa uppajjanti'pi nirujjhanti'pi. Sikkh ek sa uppajjanti, sikkh ek sa n "K ca sikkh "ti bhagav avoca:

Idha pohap da tath gato loke uppajjati araha samm samubuddho vijj caraasampanno sugato lo id anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sadevaka a sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua parisuddh

8. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dha e saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'samb dho g o raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekantap halikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni acch detv ajeyya'nti.

9. So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa ivaa pah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv ag va pabbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajje bhayadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Paris h jvo slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattu

10. Katha ca pohap da bhikkhu slasampanno hoti? Idha mah r ja bhikkhu p tip ta pah ya p nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa hoti asmi. 1. Raj patho, sy ma. [BJT Page 394] Adinnad na pah ya adinnad n Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibhtena

Abrahmacariya pah ya brahmac r hoti r c r virato methun Mus v da pah ya mus v d ampi'ssa hoti slasmi.

g madhamm . Idampi'ssa hoti sla

paivirato hoti saccav d saccasandho theto paccayiko avisav dako

Pisua v ca pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa bhed na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v anuppad t samagg r nandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi. Pharusa v ca pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh uj naman p , tath rpa v ca bh sit hoti. Idampi'ssa hoti slasmi.

pemany h

Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d v h sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi.

11. Bjag mabhtag masam rambh paivirato hoti. Ekabhatatiko hoti rattuparato paivirato vik ojan . Naccagtav ditaviskadassan paivirato hoti. M l gandhavilepanadh raamaanavibhusan ti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha paivirato hoti. makaba ato hoti. makamasapaigaggaha paivirato hoti. Itthikum rikapaiggaha paivirato hoti. ha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato vassavaav paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahe g paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam nak paivirato hoti. U i yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas kar paivirato hoti. Idampi ssa hoti slasmi.

12. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visuk tt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kumbhath panaka hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkua aakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen byha aikadassa adassan paivirato hoti. Idampi'ssa hoti slasmi.

13. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jtap viharanti, seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika a pagacra vakaka mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesi ti evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

14. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc sayanamah irato hoti. Idampi'ssa hoti slasmi.

15. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m ukhalepana hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uahsa das ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ssa hoti sla

16. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa tirac tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha) sraka kh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika iti Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 396]

17. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg h viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n mi. mavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asahita te e vacanya pacch avaca. Pacch vacanya pure avaca. cia te vipar vatta. ropito te v masi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahikakath y irato hoti. Idampi'ssa hoti slasmi.

18. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa dtey amanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na gahapatik . Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nuyog ti. Idampi'ssa hoti slasmi.

19. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan paivi Idampi'ssa hoti slasmi.

20. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: aga nimitta upp ta supia lakkhaa msikacchin ma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj v ya jjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch jv paivirat ssa hoti slasmi.

21. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asikala anulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa d tthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealak aakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itiev ch jv paivirato hoti. Idampi'ssa hoti slasmi.

22. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a aniyy na bhavissa ay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay na bhavissati ssati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. Iti im bhavissati. Imassa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv pa hoti. Idampi'ssa hoti slasmi.

23. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: candagg ho bhavissati. Suriyagg ho bhavissati. Nakkh ttag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathagamana bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissati. Uk k p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. Candim yanakkhatt na uggamana ogamana sakilesa vod na bhavissati. Evavip ko candagg ho bhavis ip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candimasuriy hagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evavip ka nak athagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip ko ukk p sati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devadundbh ati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati. I rp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

24. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: subbuhik bhavissati. Dubbuhik bhavissati. Subh issati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakh na k veyya lok yata. Iti v itievarp ya tiracch n irato hoti. Idampi'ssa hoti slasmi. [BJT Page 398]

25. Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya ti micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana sakira aa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana hanusahatana hatth bhijappana na kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhujj racch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

26. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamma va ossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana uddhav hovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s l kiya tikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tiracch navijj hoti. Idampi'ssa hoti slasmi.

27. Sa kho so pohap da bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida sl arato. Seyyath pi pohap da khattiyo muddh vasitto nihatapacc mittona kutoci bhaya samanupa sati yadida paccatthikato, evameva kho pohap da bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhatta an

vajjasukha paisavedeti. Eva kho pohap da bhikkhu slasampanno hoti.

28. Katha ca pohap da bhikkhu indriyesu guttadv ro hoti? Idha pohap da bhikkhu cakkhun r na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta viharanta nass p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati cakkhundriya ndriye [PTS Page 182] savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya jan atv dhikaraamena sotendriya asavuta viharanta abhijjh domanass p pak akusal dhamm assa savar ya paipajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta s p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh ara pajjati. Jivh ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraame avuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu tassa savar ya pa khati jivhindriya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h ya janagg h. Yatv dhikaraamena k yindriya asavuta viharanta abhijjh domanass p pak aveyyu tassa savar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas i ya na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viha ass p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati manindriya. M ye savara pajjati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha deti. Eva kho pohap da bhikkhu indriyesu guttadv ro hoti.

29. Katha ca pohap da bhikkhu satisampaja ena samann gato hoti? Idha pohap da bhikkhu ab e paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite pas rite samp oti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r h me sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r hot ohap da bhikkhu satisampaja ena samann gato hoti.

30. Katha ca pohap da bhikkhu santuho hoti? Idha pohap da bhikkhu santuho hoti k yapa rena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath p pohap da pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho pohap da bhikk hoti k yaparih riyena cvarena kucchiparih na piap tena. So yena yeneva pakkamati sam d yev kamati. Eva kho pohap da bhikkhu santuho hoti.

31. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha s [BJT Page 400]

32. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti.

Seyyath pi pohap da puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, s por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, tassa pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni ca pora n ca byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So tatonid na labhetha p cheyya somanassa-

Seyyath pi pohap da puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, n e balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cassa k y amatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca me n si. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch deti. At a me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassaSeyyath pi pohap da puriso bandhan g re baddho assa, so aparena samayena tamh bandhan g r ya sotthin abbayena1, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho pubbe bandh

an g re baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natthi ca m i ci bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi pohap da puriso d so assa anattadhno par dhno na yenak magamo, so aparena sam amh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha kho o ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att dhno jisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

Seyyath pi pohap da puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha sap ya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema appa assa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkha sap aibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibhaya"n nid na labhetha p mojja adhigaccheyya somanassa-

Evameva kho pohap da bhikkhu yath gua yath roga yath bandhan g ra yath d sabya yat a ime pa ca nvarae appahe attani samanupassati. Seyyath pi mah r ja naya yath rogya ha yath bhujissa yath khemantabhmi evameva kho mah r ja bhikkhu ime pa ca nvarae pah anupassati.

33. Tassime pa ca nvarae pahe attani samanupassato p mojja1 j yati. Pamuditassa pti j y manassa k yo passambhati. Passaddhak yo sukha vedeti2. Sukhino citta sam dhiyati. So viv icceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha pahama j asampajja viharati. Tassa y purim k masa s nirujjhati. Vivekajaptisukhasukhumasaccasa amaye hoti. Vivekajaptisukhasukhramasaccasa yeva tasmi samaye hoti. Evampi sikkh ek sa ajjati. 4 Sikkh ek sa nirujjhati. 5 'Aya sikkh 'ti bhagav avoca. 1. 2. 3. 4. 5. P mujja, [PTS.] Paisavedeti, sy . Pahamajjh na, kesuci. Uppajjanti, [PTS.] Nirujhanti, [PTS.]

[BJT Page 402]

"Punacapara pohap da bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodi avic ra sam dhija ptisukha dutiya jh na1 upasampajja viharati. Tassa y purim vivekaja khumasaccasa 2 s nirujjhati. Sam dhiptisukhasukhumasaccasa tasmi samaye [PTS Page 183 Sam dhijaptisukhasukhumasaccasa yeva tasmi samaye hoti. Evampi sikkh ek sa uppajja ek sa nirujhati. Ayampi sikkh "ti bhagav avoca.

"Punacapara pohap da bhikkhu ptiy ca vir g upekkhako ca viharati sato ca sampaj no. Suk ena paisavedeti. Yanta ariy cikkhanti 'upekkhako satim sukhavih r'ti tatiyajh na3 up viharati. Tassa y purim sam dhijaptisukhasukhumasaccasasa s nirijjhati. Upekkh sukhas asaccasa tasmi samaye hoti. Upekkh sukhasukhumasaccasa yeva tasmi samaye hoti. Evampi h ek sa uppajjati. Sikkh ek sa nirujjhati. Ayampi sikkh "ti bhagav avoca.

"Punacapara pohap da bhikkhu sukhassa ca pah n dukkhassa ca pah n , pubbeva somanassadoma s na atthagam 4 adukkhamasukha upekkh satip risuddhi catuttha jh na5 upasampajja viharat a y purim upekkh sukhasukhumasaccasa s nirujjhati. Adukkhamasukhasukhumasaccasa tasm hoti. Adukkhamasukhumasa yeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. Sikk rujjhati. Ayampi sikkh "ti bhagav avoca. "Punacapara pohap da bhikkhu sabbaso rpasa na samatikkam paighasa na atthagam n k so'ti k s na c yatana upasampajja viharati. Tassa y purim rpasa s nirujhati. k smi samaye hoti. k s na c yatanasukhumasaccasa iyeva tasmi samaye hoti. Evampi sikkh ek i. Sikkh ek sa nirujjhati. Ayampi sikkh "ti bhagav avoca. 1. Dutiyajjh na, [PTS.] 2. Vivekaja ptisukha sukhumasa , [PTS.] 3. Tatiyajjh na, kesuci potthakesu.

4. Atthagam kesuci. 5. Catutthajjh na, kesuci. [BJT Page 404]

"Puna ca para pohap da bhikkhu sabbaso k s na c yatana [PTS Page 184] samatikkamma, 'ana i vi a c yatana upasampajja viharati. Tassa y purim k s na c yatanasukhumasaccasa s masaccasa tasmi samaye hoti. Vi a c yatanasukhumasaccasa yeva tasmi samaye hoti. E pajjati. 1 Sikkh ek sa nirujjhati. Ayampi sikkh "ti bhagav avoca.

"Puna ca para pohap da bhikkhu sabbaso vi a c yatana samatikkamma 'natthi ki c'ti ki viharati. Tassa y purim vi a c yatanasukhumasaccasa s nirujjhati. ki ca yatanasu hoti. ki ca yatanasukhumasaccasa iyeva tasmi samaye hoti. Evampi sikkh ek sa uppaj sa nirujjhati. Ayampi sikkh "ti bhagav avoca.

"Yato kho pohap da bhikkhu idha sakasa hoti, so tato amutra tato amutra anupubbena sa a phusati. Tassa sa agge hitassa eva hoti: 'cetayam nassa me p piyo2 acetayam nassa me seyyo Aha ceva kho pana ceteyya abhisakhareyya, im ca me sa nirujejhayyu, a ca o rik na ceva3 ceteyya na c bhisakhareyya'nti. So na ceva ceteti na c bhisakharoti. Tassa ace tayato anabhisakharoto t ceva sa nirujjhanti, a ca o rik sa na uppajjanti. So ni va kho pohap da anupubb bhisa nirodhasampaj nasam patti hoti. Ta kimma asi pohap da? be evarp anupubb bhisa nirodhasampaj nasam patti sutapubb ?"Ti. 1. 2. 3. 4. Upapajjati kesuci. P piyyo, kesucipi potthakesu. Na ca, sy . Nu kho, sy .

[BJT Page 406]

"No hetambhante. Eva kho aha bhante bhagavato bh sita j n mi1: yato kho pohap da bhikkh sakasa hoti. So tato amutra tato amutra anupubbena sa agga phusati. Tassa sa agge hita va hoti: [PTS Page 185] 'cetayam nassa me p piyo, acetayam nassa me seyy . Aha ceva kho pan a ceteyya abhisakhareyya. Im ca me sa nirujjheyyu, a ca o rik sa uppajjeyyu. ca abhisakhareyya'nti. So na ceva ceteti. Na ca abhisakharoti. Tassa acetayato an abhisakharoto2 t ceva sa nirujjhanti. A ca o rik sa na uppajjanti. So nirodha p p da anupubb bhisa nirodhagasampaj nasam patti hot"ti. "Eva kho pohap d "ti. "Eka eva3 nu kho bhante bhagav "Ekampi kho aha pohap da4 sa "Yath katha pana bhante bhagav sa agga pa apeti ud hu puth'pi sa agge pa agge pa apem"ti. agge pa apet?"Ti. apemi. Eva kho apet?"Ti.

agga pa apemi. Puth'pi sa ekampi sa agga pa

apeti? Puthpi sa

"Yath yath kho pohap da nirodha phusati, tath tath 'ha5 sa agga pa ga pa apemi, puth'pi sa agge pa apem"ti. "Sa nu kho bhante pahama uppajjati, pacch ima uppajjant?"Ti. 1. 2. 3. 4. 5. Bhagavat dhamma desita anuj n mti, sy . N bhisakharoto, machasa. Eka yeva (kesuci potthakesu) Pohap da aha, sy Tath aha, sy . a. ? Ud hu

a pahama uppajjati, pacc

[BJT Page 408]

"Sa kho pohap da pahama uppajjati pacch a. Sa upp d ca pana upp do hoti. So i. Imin 1 kho eta pohap da pariy yena veditabba, yath sa pahama upjajjati pacch ti. "Sa nu kho bhante purisassa att ? Ud hu a sa Ki pana2 tva pohap da att na pacces?"Ti. , a o att ?"Ti.

[PTS Page 186] "o rika kho aha bhante att na paccemi rpi c tummah bhtika3 kabalk r h

O riko ca hi te pohap da att abhavissa rp c tummah bhtiko3 kabalk rah rabhakkho, 4 ev p da a ' va5 sa bhavissati, 6 a o att 7. Tadamin peta8 pohap da pariy yena veditabba a o att .

Tihatevas ya9 pohap da o riko att rp c tummah bhtiko kabalk r h rabhakkho. Atha im ti10 a 'va sasa nirujjhanti11. Imin 12 kho eta pohap da pariy yena veditabba, yath a o att "ti. "Manomaya kho aha bhante att na paccemi sabbaga paccagi13 ahnindriyanti". "Manomayo ca te pohap da att abhavissa sabbagapaccag ahnindriyo, eva sattampi kho te a 'va sa bhavissati, a o att . Tadamin peta pohap da pariy yena veditabba, yath a

"Tihatev ya pohap da manomayo att sabbagapaccag ahnindriyo. Atha imassa purisassa a , a 'va sa nirujjhanti. Iman pi kho eta pohap da pariy yena veditabba, yath a 'va 1. Imin ca kho eta, machasa. Imin peta, [PTS.] 2. Ki, smu. 3. C tumah bhtika, machasa. 4. Kabalk r h ra, sy . 5. Ca, sy . 6. Abhavissa, smu. 7. Att ti, smu. 8. Tadamin , [PTS.] 9. Tihate ca, aya. 10. Uppajjati, sy . 11. Nirujjhati, sy . 12. Imin pi kho, [PTS.] 13. Paccaga, sy . [BJT Page 410] [PTS Page 187] "arpi kho aha bhante att na paccemi sa mayanti"

"Arp ca te pohap da att abhavissa sa mayo, eva sattampi kho te pohap da a 'va sa in peta pohap da pariy yena veditabba yath a 'va sa bhavissati, a o att . Tihate ssa purisassa a 'va sa uppajjanti, a 'va sa nirujjhanti. Imin pi kho eta pohap d ath a 'va sa bhavissati, a o att 'ti". "Sakk paneta bhante may tu sa purisassa att 'ti v , a sa , a o1 att 'ti?". atrayogena3

"Dujj na kho eta pohap da tay a adihikena a a att 'ti v , a sa , a o att 'ti v "ti.

akhantikena a arucikena a

"Sace ta bhante may dujj na a adihikena a akhantikena a aarucikena a atr cariyakena v , 'a sa , a o att 'ti v . 'Ki pana bhante sassato loko idameva sacca moghama anti? "Aby kata5 kho eta pohap da may : sassato loko idameva sacca moghama anti". "Ki pana bhante asassato loko idameva sacca moghama anti?".

"Etampi kho pohap da may aby kata 'asassato loko idameva sacca moghama "Ki pana bhante attav loko. Idameva sacca moghama "Etampi kho pohap da may aby kata 'antav "Ki pana bhante anantav anti?".

anti".

loko idameva sacca moghama anti?".

loko. Idameva sacca moghama anti?". aby kata 'anantav loko idameva sacca moghama

[PTS Page 188] "etampi kho pohap da may 1. 2. 3. 4. 5. A ca, sy A o ca, sy . A attha yogena, sy . A atth variyakena, sy . Avy kata, sabbattha.

[BJT Page 412] "Ki pana bhante ta jva ta sarra. Idameva sacca moghama anti?". anti?".

"Etampi kho pohap da may aby kata 'ta jva ta sarra idameva sacca moghama "Ki pana bhante anantav a a jva a a sarra. Idameva sacca moghama a jva a anti?".

"Etampi kho pohap da may aby kata 'a

a sarra. Idameva sacca moghama anti?".

ant

"Ki pana bhante tath gato parammara . Idameva sacca moghama

"Etampi kho pohap da may aby kata 'hoti tath gato parammara . Idameva sacca moghama an "Ki pana bhante na hoti tath gato parammara . Idameva sacca moghama "Etampi kho pohap da may aby kata 'na hoti tath gato parammara anti?".

idameva sacca moghama

"Ki pana bhante hoti ca na hoti ca tath gato tath gato parammara . Idameva sacca moghama i?".

"Etampi kho pohap da may aby kata 'hoti ca na hoti ca tath gato parammara . Idameva sacc ama anti?". "Ki pana bhante neva hoti na na hoti tath gato parammara . Idameva sacca moghama anti?".

"Etampi kho pohap da may aby kata 'neva hoti na na hoti tath gato parammara . Idameva sa ghama anti?". [BJT Page 414] Kasm paneta bhante bhagavat aby katanti?

Na heta pohap da atthasahita na dhammasahita [PTS Page 189] n dibrahmacariyaka na nib vir g ya na nirodh ya na upasam ya na abhi ya na sambodh ya na nibb n ya savattati. Tasm anti.

"Ida dukkhanti' kho pohap da may by kata. 'Aya dukkhasamudayo'ti kho pohap da may by khanirodho'ti kho pohap da may by kata. 'Aya dukkhanirodhag minpaipad 'ti kho pohap ". "Kasm paneta bhante bhagavat by katanti?".

"Eta hi kho pohap da atthasahita eta dhammasahita eta dibrahmacariyaka. Eta nibb upasam ya abhi ya sambodh ya nibb n ya savattati. Tasm eta may by katanti". "Evameta bhagav , evameta sugata, yassad ni bhante bhagav Atha kho bhagav uh y san pakk mi. k la ma at"ti.

Atha kho te paribb jak acirapakkantassa bhagavato pohap da paribb jaka samantato v c sat ena1 sa jambhari2 akasu: "evameva pan ya bhava pohap do ya adeva samao gotamo bh sati abbhanumodati. 'Evameta bhagav , evameta sugat 'ti. Na kho pana maya ki ci samaassa gotam ssa ekasika, dhamma desita j n ma: sassato loko'ti v asassato loko'ti v , antav loko't ntav loko'ti v , ta jva ta sarranti v , a a jva a a sarranti v , hoti tath gato ato parammara 'ti [PTS Page 190] v , hoti ca na ca hoti tath gato parammara 'ti v , neva ho i na na hoti tath gato parammara 'ti v "ti. 1. V c sattitodakehi. (Katthaci) v c ya santitodagena, smu. 2. Sasa jabbhari. Machasa. [BJT Page 416]

Eva vutte pohap do paribb jako te paribb jake etadavoca: "ahampi kho bho na ki ci samaass otamassa ekasika, dhamma desita j n ma: 'sassato loko'ti v 'asassato loko'ti v , antav i v , anantav loko'ti v , ta jva ta sarranti v , a a jva a a sarranti v , hoti t ti tath gato parammara 'ti v , hoti ca na ca hoti tath gato parammara 'ti v , neva hoti na hoti tath gato parammara 'ti v "ti. Api ca samao gotamo bhta naccha tath paipada pa dhammaniy maka3. Bhta kho pana taccha tatha paipada pa pentassa dhammahita dhamm n ma m diso vi u samaassa gotamassa subh sita subh sitato n bbhanumodeyy '?Ti.

Atha kho dvhatihassa accayena citto ca hatthis riputto pohap do ca paribb jako yena bhaga v tenupasakamisu. Upasakamitv citto hatthis riputto bhagavanta abhiv detv ekamanta ni o pana paribb jako bhagavat saddhi sammodi sammodanya katha s r ya4 vtis retv ekama ta nisinno kho pohap do paribb jako bhagavanta etadavoca: tad ma bhante teparibb jak a kantassa bhagavato samannato v c sattitodakena sa jambhari akasu: evameva pan ya bhava po ya adeva samao gotamo bh sati, ta tadevassa ambhanumodati 'evameta bhagav , evameta suga . Na kho pana maya ki ci samaassa gotamassa ekasika, dhamma desita j n ma: sassato lok sassato loko'ti v , antav loko'ti v , anantav loko'ti v , ta jva ta sarranti v , a a ti tath gato parammara 'ti v , na hoti tath gato parammara 'ti v , hoti ca na ca hoti [PTS e 191] tath gato parammara 'ti v , neva hoti na na hoti tath gato parammara 'ti v ti. Eva o'ha bhante te paribb jake etadavoca: "ahampi kho bho na ki ci samaassa gotamassa ekasik a, dhamma desita j n ma: sassato loko'ti v asassato loko'ti v , antav loko'ti v , anant ti v , ta jva ta sarranti v , a a jva a a sarranti v , hoti tath gato parammara mara 'ti v , hoti ca na ca hoti tath gato parammara 'ti v , neva hoti na na hoti tath gato ammara 'ti v . Api ca samao gotamo bhta taccha tatha paipada pa peti1 dhammahita ho pana taccha tatha paipada pa apentassa dhammahita5 dhammaniy maka6. Katha hi n m a gotamassa subh sita subh sitato n bbhanumo deyy ?"Ti. 1. 2. 3. 4. 5. 6. Pa apeti, kesuci. Dhammahitata, smu. Dhammaniy mata, smu. S raya, machasa. Sara jany (mah y na pothi) Dhammahita, [PTS.] Dhammahitata, smu. Dhammaniy mata, smu. Dhammaniy maka [PTS.] (Tadupp daka, k . ]

[BJT Page 418]

Sabbeva kho ete pohap da paribb jak andh acakkhuk . Tva yeva nesa eko cakkhum . Ekasik pohap da may dhamm desit pa att . Anekasik 'pi hi kho pohap da may dhamm desit p

Katame ca pana pohap da may anekasik dhamm desit pa att ? 'Sassato loko'ti v kho po ko dhammo desito pa atto. 'Asassato loko'ti v kho pohap da may anekasiko dhammo desito

o. 'Antav loko'ti v kho pohap da may anekasiko dhammo desito pa atto. 'Anantav loko't pohap da may anekasiko dhammo desito pa atto. 'Ta jva sarranti' v kho pohap da ma desito pa atto. 'A a jva a a sarranti' v kho pohap da may anekasiko dhammo desit parammara 'ti v kho pohap da may anekasiko dhammo desito pa atto. 'Na hoti tath gato i v kho pohap da may anekasiko dhammo desito pa atto. 'Hoti ca na ca hoti tath gato par a 'ti v kho pohap da may anekasiko dhammo desito pa atto. 'Neva hoti na na hoti tath g mara 'ti v kho pohap da may anekasiko dhammo desito pa atto.

Kasm ca te pohap da may anekasik dhamm desit pa att ? Na hete pohap da atthasahit ahmacariyak na nibbid ya na vir g ya na nirodh ya na upasam ya na abhi ya na sambodh ya na savattanti. Tasm te may anekasik dhamm desit pa att .

Katame ca te pohap da may ekasik dhamm desit pa att ? 'Ida dukkha'nti kho pohap da ] ekasiko dhamm desito pa atto. 'Aya dukkhasamudayo'ti kho pohap da may ekasiko dhamm pa atto. 'Aya dukkhanirodho'ti kho pohap da may ekasiko dhamm desito pa atto. 'Aya d ag minpaipad 'ti kho pohap da may ekasiko dhamm desito pa atto.

Katm ca te poh p da maya ekasik dhamm desit pa att ? Ete pohap da atthasahit , et acariyak , ete nibbid ya vir g ya nirodh ya upasam ya abhi ya sambodh ya nibb n ya savatta ay ekasik dhamm desit pa att . [BJT Page 420]

Santi kho pohap da eke samaabr hma evav dino evadihino: 'ekantasukh att hoti. Arog y ha upasakamitv eva vad mi: 'sacca kira tumhe yasmanto evav dino evadihino 'ekanta arogo parammara 'ti? Te ce me eva puh ' m 'ti1 paij nanti, ty ha eva vad mi: 'api pan ekantasukha loka j na passa viharath 'ti. Iti puh 'no'ti vadanti. Ty ha eva vad mi tumhe yasmanto eka v ratti eka v divasa upaha v ratti upaha v divasa ekantas ti puh 'no'ti vadanti, ty ha eva vad mi 'api pana tumhe yasmanto j n tha: 'aya maggo a antasukhassa lokassa sacchikiriy y ?'Ti. Iti puh 'no'ti vadanti. Ty ha eva vad mi 'api p umhe yasmanto y t devat ekantasukha loka upapann , t sa bh sam n na sadda su tha: ' paipann ttha m ris ekantasukhassa lokassa sacchikiriy ya. Mayampi hi m ris evampaipann e sukha loka upapann 'ti? [PTS Page 193] iti puh 'no'ti vadanti. Ta ki ma

asi pohap da, "nanu eva sante tesa samaabr hma na app ihrakata bh sita

"Addh kho bhante eva sante tesa samaabr hma na app ihrakata bh sita sampajjat"ti.

"Seyyath pi pohap da puriso eva vadeyya: 'aha y imasmi janapade janapadakaly , ta ic i. Tamena eva vadeyyu: ambho purisa ya tva janapadakaly i icchasi k mesi, j n si ta attiy v br hmai v vess v sudd v ? Ti. Iti puho 'no'ti vadeyya, tamena eva vadeyyu ya tva j napadakaly i icchasi k mesi, j n si ta janapadaly i emann m evagott 'ti v , racchav v 'ti, 'amukasmi g me v nigame v nagare v 'ti? Iti puho 'no'ti vadeyya, tamena eyyu: ambho purisa ya tva na j n si na passasi, ta tva icchasi k mes?'Ti. Iti puho ' .

Ta ki ma asi pohap da, nanu eva sante tassa purisassa app ihrakata bh sita sampajja "Addh kho bhante eva sante tassa purisassa app ihrakata bh sita sampajt"ti.

1. moti, [PTS.] [BJT Page 422]

"Evameva kho pohap da ye te samaabr hma evav dino evadihino 'ekantasukh att hoti a , ty ha upasakamitv eva vad mi: sacca kira tumhe yasmanto evav dino evadihino 'ekan arogo parammara 'ti?" Te ce1 me eva puh ' m 'ti paij nanti, ty ha eva vad mi: api pa o ekantasukha loka j na passa viharath "ti. [PTS Page 194] iti puh 'no'ti vadanti. Ty ha eva vad mi: api pana tumhe yasmanto eka v ratti eka v divasa upaha v

ratti

ukhi att na sampaj n th 'ti. Iti puh

'no'ti vadanti.

Ty ha eva vad mi: api pana tumhe ayasmanto j n tha 'aya maggo aya paipad ekantasukhassa a sacchikiriy y 'ti. Itipuh 'no'ti vadanti.

Ty ha eva vad mi: api pana tumhe yasmanto y t devat ekantasukha loka upapann , t sa : supaipann ttha m ris , ujupaipann ttha m ris , ekantasukhassa lokassa sacchikiriy ya. May hi m ris , eva paipann ekantasukha loka upapann 'ti. Iti puh 'no'ti vadanti. Ta ki ma asi pohap da, nanu eva sante tesa samaabr hma na app ihrakata bh sita "Addh kho bhante tesa samaabr hma na app ihrakata bh sita sampajjat"ti.

Seyyath pi pohap da puriso c tummah pathe nissei kareyya p s dassa roha ya, tamena eva urisa yassa tva p s dassa roha ya nissei karosi, j n si ta p s da puratthim ya v dis m ya v dis ya utt r ya v dis ya, ucco v nco v majjhimo v ?Ti. Iti puho 'no'ti vadeyya. eyyu: ambho purisa ya tva na j n si na passasi, tassa tva p s dassa roha ya nissei ka uho ' m 'ti vadeyya.

Ta ki ma asi pohap da, nanu eva sante tassa purisassa app ihrakata bh sita sampajja "Addh kho bhanto eva sante tassa purisassa app ihrakata bh sita sampajjat"ti.

1. Ca [PTS.] [BJT Page 424]

"Evameva kho pohap da ye te samaabr hma evav dino evadihino 'ekantasukh att hoti a , ty ha upasakamitv eva vad mi: sacca kira tumhe yasmanto evav dino evadihino 'ekan arogo parammara 'ti?" [PTS Page 195] te ce me eva puh ' m 'ti paij nanti, ty ha eva a tumhe yasmanto ekantasukha loka j na passa viharath "ti. Iti puh 'no'ti vadanti. Ty i: api pana tumhe yasmanto eka v ratti eka v divasa upaha v ratti upaha v div ampaj n th 'ti. Iti puh 'no'ti vadanti. Ty ha eva vad mi: api pana tumhe ayasmanto j n t o aya paipad ekantasukhassa lokassa sacchikiriy y 'ti. Itipuh 'no'ti vadanti. Ty ha ev api pana tumhe yasmanto y t devat ekantasukha loka upapann , t sa bh sam n na sadda a m ris , ujupaipann ttha m ris , ekantasukhassa lokassa sacchikiriy ya. Mayampi hi m ris , pann ekantasukha loka upapann 'ti. Iti puh 'no'ti vadanti.

Ta kimma asi pohap da, nanu eva sante tesa samaabr hma na app ihrakata bh sita s "Addh kho bhante eva sante tesa samaabr hma na app ihrakata bh sita sampajjat"ti.

"Tayo kho'me pohap d attapail bh : o riko attapail bho, manomayo attapail bho, arpo a

Katamo ca poh p da o riko attapail bho? Rp c tummah bhutiko kabalk r bh rabhakkho, aya

Katamo manomayo attapail bho? Rp manomayo sabbagapaccag abhnindriyo, aya manomayo att o. Katamo ca arpo attapail bho? Arp sa [BJT Page 426] mayo, aya arpo attapail bho.

O rikassapi kho aha pohap da attapail bhassa pah n ya dhamma desemi yath paipann na v hyissanti, vod niy dhamm abhivahissanti, pa p ripri vepullanta ca1 diheva [PTS Pag a abhi sacchikatv upasampajja viharissant2ti.

Siy kho pana te pohap da evamassa: sakilesik dhamm pahyissanti, vod niy dhamm abhiva a p ripri vepullanti ca diheva dhamme saya abhi sacchikatv upasampajja vihariss ma ih ro'ti.

Na kho paneta pohap da eva dahabba. Sakilesik ceva dhamm pahyissanti. Vod niy dh Pa p ripri vepullanta ca diheva dhamme saya abhi sacchikatv upasampajja viharissan avissati pti ca passaddhi ca satica sampaja ca sukho ca vih ro.

Manomayassa pi kho aha pohap da attapail bhassa pah n ya dhamma desemi yath paipann na hamm pahyissanti, vod niy dhamm abhivahissanti, pa p ripri vepullatta ca diheva d atv upasampajja vharissath ti. 3

Siy kho pana te pohap da evamassa: sakilesik dhamm pahyissanti, vod niy dhamm abhiva a p ripri vepllanta ca diheva dhamme saya abhi sacchikatv upasampajja vihariss ma o'ti.

Na kho paneta pohap da eva dahabba. Sakilesik ceva dhamm pahyissanti. Vod niy dha Pa p ripri vepullatta ca diheva dhamme saya abhi sacchikatv upasampajja viharissa havissati pti ca passaddhi ca sati sampaja ca sukho ca vih ro.

Arpassapi kho aha pohap da attapail bhassa pah n ya dhamma desemi yath paipann na vo ahyissanti, vod niy dhmam [PTS Page 197] abhivahissanti, pa p ripri vepullatta ca di a abhi sacchikatv upasampajja viharissath ti. Siy kho pana te pohap da evamassa: 'sakilesik dhamm pa p ripri vepullatta ca diheva dhamme saya abhi vih ro'ti.

pahyissanti, vod niy dhamm abhiv sacchikatv upasampajja vihariss m

Na kho paneta pohap da eva dahabba. Sakilesik ceva dhamm pahyissanti. Vod niy dha Pa p ripri vepullatta ca diheva dhamme saya abhi sacchikatv upasampajja viharissa havissati pti ca passaddhi ca sati ca sampaja ca sukho ca vih ro. 1. Vepullata, [PTS] 2. Vih rissat, (bahusu) 3. Viharissati, (bahusu) [BJT Page 428]

Pare ce pohap da amhe eva puccheyyu: 'katamo pana so vuso o riko attapail bho yassa tu dhamma desetha yath paipann na vo sakilesik dhamm pahyissanti, vod niy dhamm abhiva epullatta ca diheva dhamme saya abhi sacchikatv upasampajja viharissath 'ti. Tesa may a by karyoma: "aya v so vuso o riko attapail bho yassa maya pah n ya dhamma desema ya ilesik dhamm pahyissanti, vod niy dhamm abhivahissanti, pa p ripri vepullanta ca d hi sacchikatv upasampajja vihirassath "ti.

Pare ce pohap da amhe eva puccheyyu: 'katamo pana so vuso manomayo attapail bho, yassa he pah n ya dhamma desetha yath paipann na vo sakilesik dhamm pahyissanti, vod niy dh ti, pa p ripri vepullatta ca diheva dhamme saya abhi sacchikatv upasampajja vihiri ya puh eva by kareyy ma: "aya v so vuso manomayo attapail bho yassa maya pah n ya d pann na vo sakilesik dhamm pahyissanti, vod niy dhmam [PTS Page 198] abhivahissanti, latta ca diheva dhamme saya abhi sacchikatv upasampajja viharissath "ti.

Pare ce pohap da amhe eva puccheyyu: 'katamo pana so vuso arpo attapail bho, yassa tum h n ya dhamma desetha yath paipann na vo sakilesik dhamm pahyissanti, vod niy dhamm a p ripri vepullatta ca diheva dhamme saya abhi sacchikatv upasampajja vihirissath a by kareyy ma: "aya v so vuso arpo attapail bho yassa maya pah n ya dhamma desema ya ilesik dhamm pahyissanti, vod niy dhmam abhivahissanti, pa p ripri vepullatta ca d hi sacchikatv upasampajja viharissath "ti Ta kimma asi pohap da, tanu eva sante sapp ihrakata bh sita sampajjat?Ti. 1. Viharissatti. Smu. Viharissath ti [PTS]

[BJT Page 430] "Addh kho bhanto eva sante sapp ihrakata bh sita sampajjat"ti.

Seyyath pi pohap da puriso nissei kareyya p s dassa roha ya tasseva p s dassa heh . T bho purisa yassa tva p s dassa roha ya nissei karosi, j n si ta p s da puratthim ya v pacchim ya v dis ya uttar ya v dis ya ucco v nco v majjhimo v 'ti? So ce eva vadeyya: ' p s do, yass ha roha ya nissei karomi tasseva p s dassa heh 'ti.

Ta ki ma asi pohap da? Tanu eva sante tassa purisassa sapp ihrakata bh sita sampaj "Addh kho bhante eva sante tassa purisassa sapp ihrakata bh sita sampajjat"ti.

[PTS Page 199] evameva kho pohap da amhe eva puccheyyu: 'katamo pana so vuso o riko att l bho yassa tumhe pah ya dhamma desetha yath paipann na vo sakilesik dhamm pahyissan m abhivahissanti, pa p ripri vepullatta ca diheva dhamme saya abhi sacchikatv u h 'ti. Tesa maya eva puh eva by karyoma:

Evameva kho pohap da amhe eva puccheyyu: 'katamo pana so vuso manomayo attapail bho, ya tumhe pah n ya dhamma desetha yath paipann na vo sakilesik dhamm pahyissanti, vod niy ssanti, pa p ripri vepullatta ca diheva dhamme saya abhi sacchikatv upasampajja vi sa maya puh eva by kareyy ma:

Evameva kho pohap da amhe eva puccheyyu: 'katamo pana so vuso arpo attapail bho, yassa e pah n ya dhamma desetha yath paipann na vo sakilesik dhamm pahyissanti, vod niy dha i, pa p ripri vepullatta ca diheva dhamme saya abhi sacchikatv upasampajja vihiris a puh eva by kareyy ma:

"Aya v so vuso o riko attapail bho yassa maya pah n ya dhamma desema yath paipann na pahyissanti, vod niy dhmam abhivahissanti, pa p ripri vepullatta ca diheva dhamme pasampajja viharissath "ti

"Aya v so vuso manomayo attapail bho yassa maya pah n ya dhamma desema yath paipann na dhamm pahyissanti, vod niy dhmam abhivahissanti, pa p ripri vepullatta ca diheva katv upasampajja viharissath "ti

"Aya v so vuso arpo attapail bho yassa maya pah n ya dhamma desema yath paipann na v pahyissanti, vod niy dhmam abhivahissanti, pa p ripri vepullatta ca diheva dhamme pasampajja viharissath "ti Ta kimma asi pohap da, tanu eva sante sapp ihrakata bh sita sampajjat?Ti. "Addh kho bhanto eva sante sapp ihrakata bh sita sampajjat"ti.

Eva vitto hatthis riputto bhagavanta etadavoca: yasmi bhante samaye o riko attapail bho i, moghassa tasmi samaye manomayo atta pail bho hoti, mogho arpo attapail bho hoti. O ri v ssa attapail bho tasmi samaye sacco hoti. [BJT Page 432]

Yasmi bhante samaye manomayo attapail bho hoti, moghassa tasmi samaye o riko attapail bh oti, mogho arpo attapail bho. Manomayo ca attapail bho tasmi samaye sacco hoti.

Yasmi bhante samaye arpo attapail bho hoti, moghassa tasmi samaye o riko attapail bho h mogho arpo attapail bho. Manomayo ca attapail bho tasmi samaye sacco hot"ti.

"Yasmi citta samaye o riko attapail bho hoti, neva tasmi samaye manomayo attapail bho'ti ha gacchati, na 'arpo attapail bho ti sakha [PTS Page 200] gacchati. O riko attapail b va tasmi samaye sakha gacchati.

Yasmi citta samaye manomayo attapail bho hoti, neva tasmi samaye manomayo attapail bho't i sakha gacchati, na 'arpo attapail bho ti sakha gacchati. O riko attapail bho' tveva aye sakha gacchati.

Yasmi citta samaye arpo attapail bho hoti, neva tasmi samaye manomayo attapail bho'ti sa a gacchati, na 'arpo attapail bho ti sakha gacchati. O riko attapail bho' tveva tasmi akha gacchati.

Save ta citta eva puccheyyu: ahosi tva attamaddh na, na tva n hosi? Bhavissasi tva an h na, na tva na bhavissasi? Atthi tva etarahi, na tva natthti eva puho tva citta kin eyy s?"Ti.

"Sace ma bhante eva puccheyyu: ahosi tva attamaddh na na tva na bhavissasi? Atthi tva ahi, na tva natth?'Ti eva puho 'ha bhante eva by kareyya: ahos ha1 attamaddh na, n ss maha an gatamaddh na, n hana bhaviss mi. Atth ha etarahi, n ha natthti. Eva puho yanti. "

Sace pana ta citta eva puccheyyu: yo te ahosi atto attapail bho sveva2 te attapail bho co, mogho an gato, mogho paccuppanno? Yo te3 bhavissati an gato attapail bho, sveva te attapail bho sacco, mogho atto, mogho paccuppanno attapail bho. Sveva te attapail bho sac o, mogho atto, mogho an gato? Ti eva puho tva citta kinti by kareyy s?"Ti. 1. Ahosaha, 2. Soyeva, (sy ma) 3. Yo v te, [PTS] [BJT Page 434]

Sace pana ma bhante eva puccheyyu: yo te [PTS Page 201] ahosi atto attapail bho, sveva te attapail bho sacco, mogho an gato, mogho paccuppanno? Yo te bhavissati an gato attap ail bho, sveva te attapail bho sacco, mogho atto, mogho paccuppanno? Yo te etarahi pacc uppanno attapail bho, sveva te attapail bho sacco, mogho atto, mogho an gato? Ti. Eva pu ha bhante eva by kareyya: yo me ahosi atto attapail bho, sveva me attapail bho tasmi s acco ahosi, mogho an gato, mogho paccuppanno. Yo1 me bhavissati an gato attapail bho, s veva me attapail bho tasmi samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapail bho, sveva me attapail bho sacco, mogho atto, mogho an gato?Ti. Eva puho aha bhante eva by kareyyanti.

"Evameva kho citta tasmi samaye o riko attapail bho hoti, neva tasmi samaye manomayo att apail bho'ti sakha gacchati. Na arpo attapail bho'ti sakha gacchati. O riko attapail smi samaye sakha gacchati. Yasmi citta samaye manomayo attapail bho hoti, neva tasmi sa aye o riko attapail bho'ti sakha gacchati. Na arpo attapail bho'ti sakha gacchati. Ma tapail bho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye arpo attapail bho hot va tasmi samaye o riko attapail bho'ti sakha gacchati, na manomayo attapail bho'ti sak ati. Arpo attapail bho'tveva tasmi samaye sakha gacchati.

Seyyath pi citta gav khra, khramh dadhi, dadhimh navanta, navantamh sapp, sappimh i samaye khra hoti, neva tasmi samaye dadhti sakha gacchati. Na navantanti sakha ga Na sappti sakha gacchati. Na sappimaoti sakha gacchati. Khra tveva tasmi samaye sa ati. Yasmi samaye dadhi hoti, neva tasmi samaye navantanti sakha gacchati. Na sappti sakha gacchati. Na sappimaoti sakha gacchati. Yasmi samaye navatna hoti, neva tasmi sappinti sakha gacchati. Na sappimaoti sakha gacchati. Na khranti sakha gacchati. Y amaye sappi hoti, neva tasmi samaye sappimaoti sakha gacchati. Na khranti sakha gacch . Na dadhti sakha gacchati. Yasmi samaye sappimao hoti, neva tasmi samaye khranti sa cchati. Na dadhti sakha gacchati. Na navantanti sakha gacchati. 'Sappimao'tveva tasmi aye sakha gacchati. [PTS Page 202] yasmi samaye o riko attapail bho hoti, neva tasmi sa e manomayo attapail bho'ti sakha gacchati. Na arpo attapail bho'ti sakha gacchati. 'O apail bho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye manomayo attapail bho h , neva tasmi samaye arpo attapail bho'ti sakha gacchati. Na o riko attapail bho'ti sa ti. 'Manomayo attapail bho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye arpo a

tapail bho hoti, neva tasmi samaye o riko attapail bho'ti sakha gacchati. Na manomayo a l bho'ti sakha gacchati. 'Arpo attapail bho'tveva tasmi samaye sakha gacchati. 1. Yo ca, sy [BJT Page 436] Im 1 kho citta lokasama i. lokaniruttiyo lokavoh r lokapa yo v , [PTS.]

attiyo y hi tath gato voharati ap

Eva vutte pohap do paribb jako bhagavanta etadavoca: abhikkanta bhante. Abhikkanta bhan Seyyath pi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga , andhak re v telapajjota dh reyya 'cakkhumanto rp ni dakkhint'ti, evameva bhante bhagava anekapariy yena dhammo pak sito. Es ha bhante bhagavanta saraa gacch mi dhamma ca bhikkhu . Up saka ma bhante bhagav 2 dh retu ajjatagge p upeta saraa gatanti.

Citto pana hatthis riputto bhagavanta etadavoca: abhikkanta bhante abhikkanta bhante. Seyyath pi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga , andhak re v telapajjota dh reyya 'cakkhumanto rp ni dakkhint'ti, evameva bhante bhagava anekapariy yena dhammo pak sito. Es ha bhante bhagavanta saraa gacch mi dhamma ca bhikkhu . Labheyy ha bhante bhagavato santike pabbajja, labheyya upasampadanti.

Alattha kho citto hatthis riputto bhagavato santike pabbajja. Alattha upasampada. Ac irpasampanno kho pan yasm citto hatthis riputto eko vpakaho appamatto viharanto na ciras eva yassatth ya kulaputt sammadeva ag rasm anag riya [PTS Page 203] pabbajanti tadanuttar a brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja vih si. Kh hmacariya, kata karaiya, n para itthattay 'ti abbha si. A ataro ca kho pan yasm citt arahata ahosti. Pohap dasutta nihita navama. 1. Itim , [PTS.] 2. Bhagav . Sy , bhava gotamo, smu. [BJT Page 438] 10 [PTS Page 204] subhasutta

1. Eva me suta. Eka samaya yasm nando s vatthiy viharati jetamane an thapiikassa r bbute bhagavati. Tena kho samayena subho m avo todeyyaputto s vatthiya paivasati kenaci deva karaiyena.

2. Atha kho subho m avo todeyyaputto a atara m avaka mantesi: ehi tva m avaka, yena s nupasakama. Upasakamitv mama vacanena samaa nanda appab dha app taka luhuh na ba bho m avo tedeyyaputto bhavanta nanda app b dha app taka luhuh na bala ph suvih ra "s dhu kira bhava nando yena subhassa m avassa tedeyyaputtassa nivesana tenupasakamatu nukampa up d y "ti.

3. 'Eva bho'ti kho so m avako subhassa m navassa todeyyaputtassa paissutv yen yasm nand upasakami. Upasakamitv yasmat nandena saddhi sammodi. Sammodanya katha s r ya1 v . Ekamanta nisinno kho so m avako yasmanta nanda etadavoca: subho m avo todeyyaputto b ta nanda app b dha app taka luhuh na bala ph suvih ra pucchati. Eva ca vadeti "s ubhassa m avassa todeyyaputtassa [PTS Page 205] nivesana tenupasakamatu anukampa up d y "

4. Eva vutte ysam nando ta m avaka etadavoca: ak lo kho m avaka. Atthi me ajja bhesaj ppevan ma svepi upasakameyy ma k la ca samaya ca up d y ti. 'Eva bho'ti kho so m avako ya paissutv uh y san yena subho m avo tedeyyaputto tenupasakami. Upasakamitv subha m

tadavoca: "avocumha2 kho maya bhoto vacanena ta bhavanta nanda: subho m avo todeyyaputt bhavanta nanda app p dha app taka luhuh na bala ph suvih ra pucchati. Eva ca vad yena subhassa m avassa todeyyaputtassa nivesana tenupasakamatu anukampa up d y 'ti. Eva e bho samao nando ma etadavoca: 'ak lo kho m avaka. Atthi me ajja bhosajjamatt pt . App a svepi upasakameyy ma k la ca samaya ca up d y "ti. "Ett vat pi kho bho katameva eta, yato hava3 nando ok samak si sv tan yapi upasakaman y "ti. 1. Kath sara jany (mah y nagatthesu) 2. Acocumh , smu. 3. Kho so bhava, [PTS.] [BJT Page 440]

5. Atha kho yasm nando tass rattiy accayena pubbanhasamaya niv setv pattacvara d ya hikkhun pacch samaena yena subhassa m avassa todeyyaputtassa nivesana tenupasakami. Upas amitv pa atte sane nisdi. Atha kho subho m avo todeyyaputto yen yasm nando tenupasaka amitv yasmat nandena saddhi sammodi. Sammodanya katha s r iya vtis retv ekamanta

6. Ekamanta nisinno kho subho m avo tedeyyaputto yasmanta nanda etadavoca: [PTS Page 20 ] "bhava hi nando tassa bhoto gotamassa dgharatta upah ko santik vacaro sampac r. Bha j neyya yesa so bhava gotamo dhamm na vaav d ahosi, yattha ca ima janata sam dapesi tih pesi. Katames na kho bho nanda dhamm na so bhava gotamo vaav d ahosi? Kattha ca pesi nivesesi patih pes?"Ti.

7. "Tia kho m ava khandh na so bhagav vaav d ahosi. Ettha ca ima janata sam dapesi Katamesa tia? Ariyassa slakkhandhassa ariyassa sam dhikkhandhassa ariyassa pa kkhandh Imesa kho m ava tia khandh na so bhagav caav d ahosi. Ettha ca ima janata sam da ti.

8. "Katamo pana so bho nanda ariyo slakkhandho yassa so bhava gotamo vaav d ahosi, yatt a ca ima janata sam dapesi nivesesi patih pes?"Ti.

[BJT Page 440] 9. "Idha m ava tath gato loko uppajjati araha samm sambuddho vijj caraasampanno sugato lok vid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sadevak ka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv pavedeti. S i dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua parisudd [BJT Page 442]

10. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dh te saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'samb dho so raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekanta akhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni acch de bajeyya'nti.

11. So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa rivaa pah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv a eva pabbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajj bhayadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Pari dh jvo slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattu

12. Katha ca m ava bhikkhu slasampanno hoti? Idha m ava bhikkhu p tip ta pah ya p tip itadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa hoti sla 13. Adinnad na pah ya adinnad n ati. Idampi'ssa hoti slasmi.

paivirato hoti dinn d y dinnap ikakh. Athenena sucibh

14. Abrahmacariya pah ya brahmac r hoti r c r2 virato methun

g madhamm . Idampi'ssa hoti

13. Mus v da pah ya mus v d paivirato hoti saccav d saccasandho theto3 paccayiko avisav a. Idampi'ssa hoti slasmi. 1. Rajopatho, katthaci. 2. An c ri, machasa 3. heto, sy [BJT Page 444]

16. Pisua v ca1 pah ya pisu ya v c ya paivirato hoti. Ito sutv na amutra akkh t imesa v sutv na imesa akkh t amsa bhed ya. Iti bhinn na v sandh t , sahit na v anuppad t samagganandi samaggakarai v ca bh sit hoti. Idampi'ssa hoti slasmi.

17. Pharusa v ca4 pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh peman ant bahuj naman p , tath rpa6 v ca bh sit hoti. Idampi'ssa hoti slasmi.

18. Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav i v ca bh sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi

19. Bjag mabhtag masam rambh paivirato hoti. Ekabhatatiko hoti rattuparato paivirato vik ojan . Naccagtav ditaviskadassan paivirato hoti. M l gandhavilepanadh raamaanavibhusan ti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha paivirato hoti. makaba ato hoti. makamasapaigaggaha paivirato hoti. Itthikum rikapaiggaha paivirato hoti. ha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato vassavaav paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahe g paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam nak 9 paivirato hoti. s ciyog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas kar paivirato hoti. Idam ssa hoti slasmi. Cullasla12 nihita 1. 2. 3. 4. 5. 6. Pisu v ca, [PTS.] Appad n , [PTS.] Samaggar mo, machasa. Pharus v ca, [PTS.] Pemaniy , machasa. Evarpi [PTS.]

[BJT Page 446]

20. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag nuyutt viharanti, seyyathida: mlabja khandhabja phalubja aggabja bijabjameva pa c varp bjag mabhtag masam rambh paivirato hoti. Idampi'ssa hoti slasmi.

21. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami.

22. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visuk tt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kumbhath panaka hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkua aakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen byha aikadassa adassan paivirato hoti. Idampi'ssa hoti slasmi.

23. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jtap viharanti, seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika a pagacra vakaka mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesi ti evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

[BJT Page 448]

24. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc sayanamah irato hoti. Idampi'ssa hoti slasmi.

25. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m ukhalepana hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uahsa das ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ssa hoti sla

26. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa tirac tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha) sraka kh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika iti Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

27. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg h viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n mi. mavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asahita te e vacanya pacch avaca. Pacch vacanya pure avaca. cia te vipar vatta. ropito te v masi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahikakath y irato hoti. Idampi'ssa hoti slasmi. [BJT Page 450]

28. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa dtey amanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na gahapatik . Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nuyog ti. Idampi'ssa hoti slasmi.

29. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan paivi Idampi'ssa hoti slasmi. Majjhimasla nihita.

30. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: aga nimitta upp ta supia lakkhaa msikacchin ma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj v ya jjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch jv paivirat ssa hoti slasmi.

31. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asikala anulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa d tthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealak aakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itiev ch jv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 452]

32. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: "ra a niyy na bhavissati, ra a aniyy na bhaviss pay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay na bhavissat

issati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. Iti i o bhavissati. Imassa par jayo bhavissati. " Iti v itievarp ya tiracch navijj ya micch jv ato hoti. Idampi'ssa hoti slasmi.

33. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "candagg ho bhavissati. Suriyagg ho bhavissati. Nakk attag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathagaman a bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissati. kk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. Candi iyanakkhatt na uggamana ogamana sakilesa vod na bhavissati. Evavip ko candagg ho bhavi avip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candimasur thagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evavip ka na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip ko ukk p ssati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devadundb sati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati". varp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

34. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "subbuhik bhavissati. Dubbuhik bhavissati. Sub vissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati . rogya bhavissati. Mudd gaan sakh na k veyya lok yata. " Iti v itievarp ya tiracc paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 454]

35. Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya ti micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana sakira aa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana hanusahatana hatth bhijappana na kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhujj racch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

36. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamma va ossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana uddhav hovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s l kiya tikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tiracch navijj hoti. Idampi'ssa hoti slasmi.

37. Sa kho so m ava bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasa ato. Seyyath pi m ava khattiyo muddh vasitto nihatapacc mittona kutoci bhaya samanupassati yadida paccatthikato, evameva kho m ava bhikkhu eva slasampanno na kutoci bhaya samanu passati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhatta anavajja ukha paisavedeti. Eva kho m ava bhikkhu slasampanno hoti.

38. Aya kho m ava ariyo slakkhandho yassa so bhagav vaav d ahosi yattha ca ima janata i nivesesi patih pesi. Atthi cevettha uttari karayanti. " [BJT Page 456]

39. "Acchariya bho nanda, abbhuta bho nanda, so'p ya bho nanda ariyo slakkhandho parip aparipuo. Evamparipua c hambho nanda ariya [PTS Page 207] slakkhandha ito bahiddh a aesu na samanupass mi. Evamparipua ca bho nanda ariya slakkhandha ito bahiddh a e sa samanupasseyyu, te t vatakeneva attaman assu 'alamett vat , katamett vat , anuppatto no s ho, natthi no ki ci uttari karaiya'nti. Atha ca pana bhava nando evam ha: atthi cevettha uttari karaya"nti. Pahamakabh av ra.

40. "Katamo pana so bho nanda ariyo sam dhikkhandho yassa so bhava gotamo vaav d ahosi y ttha ca ima janata sam dapesi nivesesi patih pes?"Ti.

41. Katha ca m ava bhikkhu indriyesu guttadv ro hoti? Idha m ava bhikkhu cakkhun rpa dis imittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta viharanta ab p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati cakkhundriya cakkh ye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h yatv dhikara iya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu tassa savar . Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na nimittagg h ya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh domanass p pak saveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara pajjati. Ji a s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriya asavuta domanass p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati jivhindri hindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nubya janagg h na k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu t pajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma vi ya na nimitta bya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh domanass p pak assaveyyu tassa savar ya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. S min ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. Eva kho ma ikkhu indriyesu guttadv ro hoti. [BJT Page 458]

42. Katha ca m ava bhikkhu satisampaja ena samann gato hoti? Idha m ava bhikkhu abhikkante kkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite pas rite sampaj nak Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r hoti. ampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r hoti. E ikkhu satisampaja ena samann gato hoti.

43. Katha ca m ava bhikkhu santuho hoti? Idha m ava bhikkhu santuho hoti k yaparih riye kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath pi m pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho m ava bhikkhu santuho hot arih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakk ti. Eva kho m ava bhikkhu santuho hoti.

44. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha s

45. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti. [BJT Page 460]

46. Seyyath pi m ava puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, s ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, tas o pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni ca pora i ca byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So tatonid na labhetha accheyya somanassa-

47. Seyyath pi mah r ja puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, sa k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cas balamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca cch desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch de hi ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa48. Seyyath pi m ava puriso bandhan g re baddho assa, so aparena samayena tamh bandhan g r

eyya sotthin abbayena, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho pubbe band han g re baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natthi ca ki ci bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

49. Seyyath pi m ava puriso d so assa anattadhno par dhno na yenak magamo, so aparena sam tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha kh d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att d hujisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

50. Seyyath pi m ava puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha sap haya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema ap tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkha s ppaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibhaya to nid na labhetha p mojja adhigaccheyya somanassa[BJT Page 462]

51. Evameva kho m ava bhikkhu yath gua yath roga yath bandhan g ra yath d sabya yat eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi mah r ja naya yath rog kkha yath bhujissa yath khemantabhmi, evameva kho m ava bhikkhu ime pa ca nvarae pah manupassati.

52. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

53. So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha ahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanteti pari anneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua ti.

54. Seyyath pi m ava dakkho nah pako v nah pakantev s v kasath le nah nyavu ni kirit paripphosaka sanneyya s ya nah nyapii sneh nugat snehaparet santarab hir phu snehen a, evameva kho m ava bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisenteti aripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti.

55. Yampi m ava bhikkhu vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vi vekaja ptisukha pahama jh na upasampajja viharati, so imameva k ya vivekajena ptisukh isandeti parisandeti paripreti parippharati, n ssa ki ci sabb vato k yassa vivekajena ptis ukhena apphua hoti, idampi'ssa hoti sam dhismi.

56. Puna ca para m ava bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekod kka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya sam khena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhi jena ptisukhena apphua hoti. [BJT Page 464]

57. Seyyath pi m ava udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya udakassa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa yamukha, a dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, atha kho ta udakaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya parisande eyya paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assa, evameva o m ava bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti paripreti par ppharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

58. Yampi m ava bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodibh va c ra sam dhija ptisukha dutiya jh na upasampajja viharati, so imameva k ya sam dhijena bhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena pt sukhena apphua hoti. [PTS Page 208] idampi'ssa hoti sam dhismi.

5. Puna ca para m ava bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukha c a paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh na upasa harati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, paripph arati n ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

60. Seyyath pi m ava uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v dake j t ni udake savaddh ni udak nugg ni antonimuggaposni t ni y va cagg y va ca ml st i parisann ni paripr ni, paripphu ni n ss ki ci sabb vata uppal na v padum na v pua vameva kho m ava bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti paripre ti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. [BJT Page 466]

61. Yampi m ava bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukha ca k yen avedeti, ya ta ariy cikkhanti upekkhako satim sukhavih rtita tatiya jh na upasampaj . So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti parippharati, n ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti, idampi'ssa hoti sam dhismi.

62. Puna ca para m ava bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassadoma ass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja vihara imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k a parisuddhena cetas pariyod tena apphua hoti. Seyyath pi m ava puriso od tena vatthena s p rupitv nisinno assa, n ssa ki ci sabb vato k yassa od tena vatthena apphua assa, evameva mah r ja bhikkhu imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa sabb vato k yassa parisuddhena cetas pariyod tena apphua hoti.

63. Yampi m ava bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassadomanass na thagam adukkhamasukha upekkh satip risuddhi catuttha jh na upasampajja viharati, so ima k ya parisuddhena cetas pariyod tena pharitv nisinno hoti, n ssa ki ci sbab vato k yassa p ddhena cetas pariyod tena apphua hoti, idampi'ssa hoti sam dhismi. Aya kho so m ava ari m dhikkhandho yassa so bhagav vaav d ahosi, yattha ca ima janata sam dapesi nivesesi pa Atthi cevettha uttari karayanti.

64. "Acchariya bho nanda. So c ya bho nanda ariyo sam dhikkhandho paripue no aparipu ipua c ha bho nanda ariya sam dhikkhandha ito bahiddh a esu samaabr hmaesu na saman bho nanda ariya sam dhikkhandha ito bahiddh a e samaabr hma attani samanupasseyyu, va attaman assu alamett vat , katamett vat , anuppatto no s ma attho, natthi no ki ci uttar nti. [BJT Page 468]

65. Atha ca pana bhava nando evam ha: atthi cevettha uttari karaiyanti. Katamo pana so bho nanda ariyo pa akkhandho, yassa so bhava gotamo vaav d ahosi yattha ca ima janata esi nivesesi patih pes?"Ti.

66. "Puna ca para m ava so bhikkhu eva sam hite citte parisuddhe pariyod te atagae vigat kkilese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn met paj n ti: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spacayo anic addanabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti.

67. Seyyath pi m ava mai veeriyo subho j tim ahaso suparikammakato accho vippasanno an bb k rasampanno, tatra'ssa sutta vuta nla v pta v lohita v od ta v pausutta v he karitv paccavekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato, accho ppasanno an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v od t a kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkilese mud bhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So eva paj k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danaparimaddanab dhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti.

68. Yampi m ava bhikkhu eva sam hite citte parisuddhe pariyod te atagae vigatupakkilese m

dubhte [PTS Page 209] kammaniye hite ne jappatte adassan ya citta abhinharati abhinin o eva paj n ti: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spaca parimaddanabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti, i'ssa hoti pa ya. [BJT Page 470]

69. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte manomaya k ya abhinimminan ya1 citta abhinharati abhininn meti. So imamh hinimmin ti rpi manomaya sabbagapaccagi abhinindriya.

70. Seyyath pi m ava puriso mu jamh isika pav heyya, tassa evamassa: aya mu jo aya isik mu jamh tveva isik pav h ti. Seyyath pi v pana mah r ja puriso asi kosiy pav heyya. Tass ya asi aya kosi, a o asi a kosi, kosiy tveva asi pav ho'ti. Seyyath pi v pana mah r j a uddhareyya. Tassa evamassa: aya ahi aya karae, a o ahi a o karao, kara tveva a eva kho m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mud hte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhinin o imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi ahnindriya.

71. Yampi m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese m bhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya1 citta abhinharati abhin So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi abhinindriya, id

72. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavihita iddhivid accanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va tirobh va tiroku opabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi ummujjanimujja karoti seyyath p ke, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena kamati seyyath ' pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par masati parimajj brahmalok pi k yena vasa vatteti. [BJT Page 472] 73. Seyyath pi mah r ja dakkho kumbhak ro v kumbhak rantev s v bh janavikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakat ya mantik ya

74. Seyyath pi v pana m ava dakkho dantak ro v dantak rantev s v deva dantavikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakatasmi dan

75. Seyyath pi v pana m ava dakkho suvaak ro v suvaak rentav s v uvaavikati kakheyya ta tadeva kareyya abhinipph deyya-

suparikammakatasmi

76. Evavema kho m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakki e mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So a avihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh robh va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy ' karoti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi palla a kamati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in ti parimajjati. Y va brahmalok 'pi k yena vasa vatteti.

77. Yampi m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese m bhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavi a iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh va t irokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi ummujja seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallakena k ti seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par m imajjati. Y va brahmalok 'pi k yena vasa vatteti, idampi'ssa hoti pa ya.

78. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn meti. So dibb ya sotadh

dh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca.

79. Seyyath pi m ava puriso addh namaggapaipanno so sueyya bherisaddampi mudigasaddampi s hapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavad eimasaddo iti'pi. Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod ne an ae vigatpakkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abhinh ininn meti. So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca ca ye dre santike ca. [BJT Page 474]

80. Eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniye h te ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn meti. So dibb ya sotadh tuy atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca, idampi'ssa hot i pa ya.

81. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte cetopariya ya citta abhinharati abhininn meti. So parasatt na parapugg eto paricca paj n ti: "sar ga v citta sar ga cittanti paj n ti. Vtar ga v citta vtar s sa v citta sadosa cittatanti paj n ti. Vtadosa v citta vtadosa cittanti paj n ti. ha cittanti paj n ti. Vtamoha v citta vtamoha cittanti paj n ti. Sakhitta v citta aj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v citta mahaggata c i. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sauttara cintant Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita cittanti paj itta Asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n ti. Avimutta v cit ittanti paj n ti.

82. Seyyath pi m ava itthi v puriso v daharo v yuv maanakaj tiko d se v parisuddhe p v udakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, akaika v i j neyya, evameva kho m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae viga kilese mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn m arasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittanti p a vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v citt aj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittanti p tta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahagga ahaggata cittanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sauttara v ttara cittanti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta nti paj n ti asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta c imutta v citta avimutta cittanti paj n ti. [BJT Page 476]

83. Yampi m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese m bhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti. So par apuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittanti paj n ti vtar g ti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v citta vtadosa cittan v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittanti paj n ti. Sakhitt ittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v citta mah tanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sautt ti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita c am hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n t a avimutta cittanti paj n ti, idampi'ssa hoti pa ya.

84. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anekavihi anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisatampi j tisaha tasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutr vagotto evavao evam h ro eva sukhadukkhapaisaved evam yupariyanto. So tato cuto amutr

tr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. nno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

85. Seyyath pi m ava puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ma gac acc gaccheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatra eva ah si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva abh si eva a pacc gato'ti. Evameva kho m ava bhikkhu eva sam hite citte parisuddhe par yod te anaga akkilese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati . So anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j o catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsamp pa sampi j tiyo j tisatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke' appe aneke'pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukha riyanto[BJT Page 478]

So tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasukhadukkh ariyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa anussar .

86. Yampi m ava bhikkhu eva sam hite citte parisuddhe par yod te anagae vigatpakkilese m e kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So a pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi yo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi j tiyo pa sam ampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi avaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukhadukkhapaisave So tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasukhadukkh ariyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa anussar , idampi'ssa hoti pa ya.

87. So eva sam hite citte parisuddhe pariyod ne anagae vigatu pakkilese mudubhte kammani ye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn meti. So dibbena c dhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae su duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccaritena samann gat vac aritena samann gat manoduccaritena samann gat ariy na upav dak micch dihik micch dih a bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto satt k ya mann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak samm di am d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakkhun atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate d e yath kammupage satte paj n ti.

88. Seyyath pi m ava majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya manusse visante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: ete manus s geha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sagh ake nisinn [BJT Page 480]

89. Evameva kho m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakki ese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhi bena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yadu na samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak mic ihikammasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . tt k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na samm dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upa akkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suva ubbae sugate duggate yath kammpage satte paj n ti.

90. Yampi m ava bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese m

dubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn m akkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suva ubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccaritena ann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch di sam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pan caritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav da samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubba gate duggate yath kammpage satte paj n ti, idampi'ssa hoti pa ya.

92. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte sav na khaya ya citta abhinharati abhininn meti so ida dukkhanti yat ukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. Aya aj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya savanirodhag minpaipad 'ti yath b to eva passato k m sav pi citta vimuccati bhav sav pi citta vimuccati avijj sa v pi citta i. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata karaiya n par [BJT Page 482]

Seyyath pi m ava pabbatasakhepe udakarahado accho vippasanno an vilo. Tattha cakkhum puri so tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantampi tihant ampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatrime sippisa mbk 'pi sakkharakahal 'pi macchagumb 'pi carantipi tihantipti. Evameva kho m ava bhikkh m hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye hite ne jap sav na khay ya citta abhinharati abhininn meti. So ida dukkhanti yath bhuta paj n yo'ti yath bhta paj n ti. Aya dukkhanirodho'ti yath bhta paj n ti. Aya dukkhanirodhag m hta paj n ti. Ime sav 'ti yath bhta paj n ti. Aya savanirodho'ti yath bhta paj n ti. ath bhta paj n ti.

92. Tassa eva j nato eva passato k m sav 'pi citta vimuccati, bhav sav 'p citta vimuccat v 'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh j ti, vusita brahmacariya ara itthatt y ti paj n ti. Yampi m ava bhikkhu eva sam hite citte parisuddhe pariyod te an tpakkilese mudubhte kammaniye hite ne jappatte sav na khaya ya citta abhinharati a da dukkhanti yath bhta paj n ti. Aya dukkhanirodhag minpaipad 'ti yath bhta paj n ti. i. Aya savasamudayo'ti yath bhta paj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya ad 'ti yath bhta paj n ti. Tassa eva j nato eva passato k m sav pi citta vimuccati bhav cati avijj sa v pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita b ta karaiya n para itthatt y ti paj n ti, idampi'ssa hoti pa ya.

93. Aya kho m ava so ariyo pa kkhandho yassa so bhagav vaav d ahosi, yattha ca ima j si nivesesi patih pesi. Natthi cevettha uttari karayanti.

94. [PTS Page 210] acchariya bho nanda, abbhuta bho nanda, so c ya bho nanda ariyo pa ho paripuo. Evamparipua c ha bho nanda ariya pa kkhandha ito bahiddh a esu samaa . Natti cettha uttari karayanti. Abhikkanta bho nanda, abhikkanta bho nanda, seyyath p ho nanda, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyy e v telapajjota dh reyya cakkhumanto rp ni dakkhintti, evameva kho bhot nandena anekapa ena dhammo pak sito. Es ha bho nanda, bhagavanta gotama saraa gacch mi dhamma ca bhikkh Up saka ma bhava nando dh retu ajjatagge p upeta saraa gatanti. Subhasutta nihita dasama. [BJT Page 484] 11 [PTS Page 211] kevaha sutta

1. Eva me suta: eka samaya bhagav n and ya viharati p v rikambavane. Atha kho kevaho to yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv detv ekamanta nisdi. Ekaman

inno kho kevaho gahapatiputto bhagavanta etadavoca: 'aya bhante n and iddh ceva thit ahujan kiamanuss , bhagavati abhippasann . S dhu bhante bhagav eka bhikkhu sam disatu manussadhamm iddhip ibh riya karissati. Ev ya n and bhiyyosomatt ya bhagavati abhippas

2. Eva vutte bhagav kevaha gahapatiputta etadavoca: na kho aha kevaha bhikkhna eva emi 'etha tumhe bhikkhave gihna od tavasan na uttarimanussadhamm iddhip ih riya karoth

3. Dutiyampi kho kevaho gahapatiputto bhagavanta etadavoca: n ha bhante bhagavanta dhas mi. Api ca eva vad mi: "aya bhante n anda iddh ceva pht ca, bahujan kiamanuss , bha asann . S dhu bhante bhagav eka bhikkhu sam disatu yo uttarimanussadhamm [PTS Page 212] i dhip ih riya karissati. Ev ya n and bhiyyosomatt ya bhagavati abhippasdissat'ti. Dutiy agav kevaha gahapatiputta etadavoca: na kho aha kevaha bhikkhna eva dhamma desemi e bhikkhave gihna od tavasan na uttarimanussadhamm iddhip ih riya karoth 'ti.

4. Tatiyampi kho kevaho gahapatiputto bhagavanta etadavoca: n ha bhante bhagavanta dhas mi. Api ca eva vad mi: 'aya bhante n and iddh ceva pht ca, bahujan kiamanuss , bha ann . S dhu bhante bhagav eka bhikkhu sam disatu yo uttarimanussadhamm iddhip ih riya k Ev ya n and bhiyyosomatt ya bhagavati abhippasdissat'ti. 1. Kevao smu. [BJT Page 486]

5. "Ti kho im ni kevaha p ih riy ni may saya abhi sacchikatv pavedit ni. Katam ni us sanp ih riyanti. Katama ca kevaha iddhip ih riya? Idha kevaha bhikkhu anekavihita ubhoti: eko'pi hutv bahudh hoti. Bahudh pi hutv eko hoti. vbh va tirobh va, tirokua abbata asajjam no gacchati seyyath pi k se. Pahaviy pi ummujjanimujja karoti seyyath pi u Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallakena kamati seyyath pi p h sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in parimasati parimajjati. rahmalok pi k yena vasa vatteti.

6. Tamena a ataro saddho pasanno passati ta bhikkhu anekavihita iddhividha paccanubhont ekampi hutv bahudh bhonta, bahudh pi hutv eka bhonta, cbh va tirobh va tirokuha sajjam na gacchanta seyyath pi k se, pahaviy pi ummujjanimujja k ronta seyyath pi [PTS dake, udake'pi abhijjam ne gacchanta seyyath pi pahaviya, k se'pi pallakena kamanta sey pakkh sakuo, ime'pi candimasuriye evamahiddhike evamah nubh ve p in parimasanta parim y va brahmalok pi k yena vasa vattenta.

7. Tamena so saddho pasanno a atarassa assaddhassa appasannassa roceti: acchariya vata bho abbhuta vata bho samaassa mahiddhikat mah nubh vat . Am ha bhikkhu addasa anekavih imidha paccanubhonta: ekampi hutv bahudh bhonta, bahudh pi hutv ekampi bhonta, cbh v irokuha tirop k ra tiropabbata asajjam na gacchanta seyyath pi k se, pahaviy pi ummu yyath pi udake, udake'pi abhijjam ne gacchanta seyyath pi pahaviya, k se'pi pallakena ka seyyath pi pakkh sakuo, ime'pi candimasuriye evamahiddhike evamah nubh ve p in parimasa majjanta, y va brahmalok pi k yena vasa vattentanti. Tamesa so assaddho appasanno ta sadd a pasanna eva vadeyya: atthi kho bho gandh r n ma vijj . T ya so bhikkhu anekavihita idd ha paccanubhoti: eko'pi hutv bahudh hoti. Bahudh pi hutv eko hoti. vbh va tirobh va, op k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy pi ummujjanimujja karot i udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallakena kamati seyy th pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in parimasati pa ti. Y va brahmalok pi k yena vasa vattetti. Ta ki ma asi kevaha? Api nu so assaddho ap a saddha pasanna eva vadeyya?"Ti. "Vadeyya bhante"ti. "Ima kho aha kevaha iddhip ih ampassam no iddhip ih riyena aiy mi har y mi jigucch mi. 1. Eko'pi. (Smu. [PTS. ] [BJT Page 488]

8. Katama ca kevaha desan p ih riya? Idha kevaha bhikkhu parasatt na parapuggal na c asikampi disati vitakkitampi disati vic ritampi disati: evampi te mano, itthampi te m

ano, itipi te cittanti. Tamena a ataro saddho pasanno passati ta bhikkhu parasant na par puggal na cittampi disanta cetasikampi disanta vitakkitampi disanta vic ritampi disan pi te mano, itthampi te mano, iti'pi te cittanti. Tamena so saddho pasanno a atarass a assaddhassa appasannassa roceti: acchariya vata bho [PTS Page 214] abbhuta vata b ho samaassa mahiddhikat mah nubh vat . Am ha bhikkhu addasa parasatt na parapuggal na ta ceteyitampi disanta vitakkitampi disanta vic ritampi disanta: evampi te mano, ittha te mano, iti'pi te cittanti. Tamena so assaddho appasanno ta saddha pasanna eva vade yya: atthi kho bho maik n ma vijj . T ya so bhikkhu parasatt na parapuggal na cittampi d cetasikampi disati, vitakkitampi disati, vic ritampi disati: evampi te mano, itthampi te mano, itipi te cittanti. Ta ki ma asi kevaha? Api nu so assaddho appasanto ta saddh pasanna eva vadeyy ?"Ti. "Vadeyya bhante"ti. Ima kho aha kevaa desan p ih riye dna an p ih riyena aiy mi har y mi jigucch mi.

9. Katama ca kevaha anus sanp ih riya? Idha kevaha bhikkhu evamanus sati: eva vitakke kkayittha, eva manasikarotha, m eva manas kattha, ida pajahatha, ida upasampajja vihara th ti. Idampi vuccati kevaha anus sanp ih riya.

10. Puna ca para kevaha idha tath gato loko uppajjati araha samm sambuddho vijj caraasam no sugato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima ka sadevaka sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sac So dhamma deseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalapar cariya pak seti. [BJT Page 490]

11. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dh te saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'samb dho so raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekanta akhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni acch de bajeyya'nti. So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pa a appa v tiparivaa pah ya mahanta v tiparivaa kesamassu oh retv k s yati vatt jati. So eva pabbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate u vajjesu bhayadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusal . Parisuddh jvo slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann g tuho.

12. Katha ca kevaha bhikkhu slasampanno hoti? Idha kevaha bhikkhu p tip ta pah ya p nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa hoti asmi. Adinnad na pah ya adinnad n paivirato hoti dinn d y dinnap ikakh. Athenena suci ahati. Idampi'ssa hoti slasmi. Abrahmacariya pah ya brahmac r hoti r c r2 virato methun Idampi'ssa hoti slasmi. Mus v da pah ya mus v d paivirato hoti saccav d saccasandho th iko avisav dako lokassa. Idampi'ssa hoti slasmi. Pisua v ca4 pah ya pisu ya v c ya pa to sutv na amutra akkh t imesa bhed ya. Amutra v sutv na imesa akkh t amsa bhed ya. ndh t , sahit na v anuppad t 5 samagg r mo6 samaggarato samagganandi samaggakarai v ca i'ssa hoti slasmi. Pharusa v ca7 pah ya pharus ya v c ya paivirato hoti. 1. 2. 3. 4. 5. 6. 7. R jopatho, katthaci. An c ri, machasa. heto, sy . Pisu v ca, [PTS.] Appad t , [PTS.] Samaggar mo, machasa. Pharus v ca, [PTS.]

[BJT Page 492]

Y s v c ne kaasukh pemany 1 hadayagam por bahujanakant bahuj naman p , tath rpi i slasmi. Samphappal pa pah ya samphappal p paivirato hoti k lav d bhtav d atthav d avati v ca bh sit hoti k lena s padesa pariyantavati atthasa hita. Idampi'ssa hoti sla

13. Bjag mabhtag masam rambh paivirato hoti. Ekabhatatiko hoti rattuparato paivirato vik ojan . Naccagtav ditaviskadassan paivirato hoti. M l gandhavilepanadh raamaanavibhusan ti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha paivirato hoti. makaba ato hoti. makamasapaigaggaha paivirato hoti. Itthikum rikapaiggaha paivirato hoti. ha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato vassavaav paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahe g paivirato hoti. Kayavikkay paivirato hoti tul kakasakam nak paivirato hoti. Uk yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas kar paivirato hoti. Idampi' sa hoti slasmi.

14. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag nuyutt viharanti, seyyathida: mlabja khandhabja phalubja aggabja bijabjameva pa c varp bjag mabhtag masam rambh paivirato hoti. Idampi'ssa hoti slasmi. 1. Pemaniy , machasa. 2. Evarpi, [PTS.] [BJT Page 494]

15. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami.

16. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visuk tt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kumbhath panaka hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkuay vaakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen byha aikadass skadassan paivirato hoti. Idampi'ssa hoti slasmi.

17. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jtap viharanti, seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika a pagacra vakaka mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesi ti evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

18. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc sayanamah irato hoti. Idampi'ssa hoti slasmi. [BJT Page 496]

19. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m ukhalepana hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uahsa das ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ssa hoti sla

20. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa tirac tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha) sraka kh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika iti Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

21. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg h viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n mi. mavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asahita te e vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te vipar vatta. ropito te v amasi. Cara v dappamokkh ya.

Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahikakath ya paivirato hoti. Idampi'ss oti slasmi.

22. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa dtey amanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na gahapatik . Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nuyog ti. Idampi'ssa hoti slasmi. [BJT Page 498]

23. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan paivi Idampi'ssa hoti slasmi.

24. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: aga nimitta upp ta supia lakkhaa msikacchin ma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj v ya jjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch jv paivirat ssa hoti slasmi.

25. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asikala anulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa d tthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealak aakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itiev ch jv paivirato hoti. Idampi'ssa hoti slasmi.

26. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: "ra a niyy na bhavissati, ra a aniyy na bhaviss pay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay na bhavissat issati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. Iti i o bhavissati. Imassa par jayo bhavissati. " Iti v itievarp ya tiracch navijj ya micch jv ato hoti. Idampi'ssa hoti slasmi. [BJT Page 500]

27. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "candagg ho bhavissati. Suriyagg ho bhavissati. Nakk attag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathagaman a bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissati. kk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. Candi iyanakkhatt na uggamana ogamana sakilesa vod na bhavissati. Evavip ko candagg ho bhavi avip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candimasur thagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evavip ka na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip ko ukk p ssati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devadundb sati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati". varp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

28. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "subbuhik bhavissati. Dubbuhik bhavissati. Sub vissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati . rogya bhavissati. Mudd gaan sakh na k veyya lok yata. " Iti v itievarp ya tiracc paivirato hoti. Idampi'ssa hoti slasmi.

29. Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya ti micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana sakira aa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana hanusahatana hatth bhijappana na kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhujj

racch navijj ya micch jv [BJT Page 502]

paivirato hoti. Idampi'ssa hoti slasmi.

30. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamma va ossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana uddhav hovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s l kiya tikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tiracch navijj hoti. Idampi'ssa hoti slasmi.

31. Sa kho so kevaha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slas arato. Seyyath pi m ava khattiyo muddh vasitto nihatapacc mitto na kutoci bhaya samanupass ati yadida paccatthikato, evameva kho mah r ja bhikkhu eva slasampanno na kutoci bhaya s amanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhatta ana ajjasukha paisavedeti. Eva kho kevaha bhikkhu slasampanno hoti.

32. Katha ca kevaha bhikkhu indriyesu guttadv ro hoti? Idha kevaha bhikkhu cakkhun rpa na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta viharanta nass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakkhundriya undriye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Yatv d otendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu tassa ajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na nimitt ti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh domanass m anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara paj h ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriya a bhijjh domanass p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati j iya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nubya karaamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassa ar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma vi ya oti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh domanass amm anvassaveyyu tassa savar ya paipajjati. Rakkhati manindriya. Manindriye savara pa . So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. Eva evaha bhikkhu indriyesu guttadv ro hoti. [BJT Page 504]

33. Katha ca kevaha bhikkhu satisampaja ena samann gato hoti? Idha kevaha bhikkhu abhikk e paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite1 pas rite sam hoti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r mme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r ho kevaa bhikkhu satisampaja ena samann gato hoti.

34. Katha ca kevaha bhikkhu santuho hoti? Idha kevaha bhikkhu santuho hoti k yaparih rena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath p kevaha pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho kevaha bhikkhu s hoti k yaparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d pakkamati. Eva kho kevaha bhikkhu santuho hoti.

35. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha s

36. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti.

[BJT Page 506]

37. Seyyath pi kevaha puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, i ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, t kho pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni ca por t ni ca byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So tatonid na labhe igaccheyya somanassa-

38. Seyyath pi kevaha puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, sa k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cas balamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca cch desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch de hi ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa39. Seyyath pi kevaha puriso bandhan g cceyya sotthin abbayena, na cassa ki ci ndhan g re baddho ahosi. So'mhi etarahi e ki ci bhog na vayo"ti. So tatonid na

re baddho assa, so aparena samayena tamh bandhan g bhog na vayo, tassa evamassa: "aha kho pubbe ba tamh bandhan g r mutto sotthin abbayena. Natthi c labhetha p mojja, adhigaccheyya somanassa-

40. Seyyath pi kevaha puriso d so assa anattadhno par dhno na yenak magamo, so aparena s na tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha be d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att bhujisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa[BJT Page 508]

41. Seyyath pi kevaha puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha s aibhaya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema ya, tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkh sappaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibha tato nid na labhetha p mojja adhigaccheyya somanassa-

42. Evameva kho kevaha bhikkhu yath gua yath roga yath bandhan g ra yath d sabya y ga eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi mah r ja naya yath mokkha yath bhujissa yath khemantabhmi evameva kho kevaha bhikkhu ime pa ca nvarae samanupassati.

43. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

44. So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha ahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanteti pari anneti [PTS Page 215] paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena pti sukhena apphua hoti.

45. Seyyath pi kevaha dakkho nah pako v nah pakantev s v kasath le nah nyavu ni kir ka paripphosaka sanneyya s ya nah nyapii sneh nugat snehaparet santarab hir phu sn arai, evameva kho kevaha bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisen teti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua h . [BJT Page 510]

Yampi kevaha bhikkhu vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vive kaja ptisukha pahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhen anteti parisanneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisuk hena apphua hoti. Idampi'ssa hoti sam dhismi. 46. Puna ca para kevaha bhikkhu vitakkavic r na vpasam

ajjhatta sampas dana cetaso ek

takka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya s sukhena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam d hijena ptisukhena apphua hoti.

47. Seyyath pi kevaha udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya udakas sa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa yamukha ar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, atha kh a udakaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya parisan ipreyya paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assa, eva kho kevaha bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti. Yampi keva ikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodibh va avitakka avic ra a dutiya jh na upasampajja viharati. So imameva k ya sam dhijena ptisukhena abhisandeti isandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphu oti. Idampi'ssa hoti sam dhismi.

48. Puna ca para kevaha bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukh k yena paisavedeti. Yanta ariy cikkhanti: 'upekkhako satim sukhavih r'ti tatiya jh na ja viharati. [BJT Page 512] So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati n ss a ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

49. Seyyath pi kevaha uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v udake j t ni udake savaddh ni udak nugg ni antonimuggaposni, t ni y va cagg y va ca ml ann ni parisann ni paripr ni, paripphu ni n ss ki ci sabb vata uppal na v padum na v , evameva kho kevaha bhikkhu imameva k ya nipptikena sukhena abhisandeti parisandeti p aripreti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti.

50. Puna ca para kevaha bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassado anass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja viha o imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato ssa parisuddhena cetas pariyod tena apphua hoti. Seyyath pi kevaha puriso od tena vatthe sassa p rupitv nisinno assa, n ssa ki ci sabb vato k yassa od tena vatthena apphua assa, kho mah r ja bhikkhu imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ki ci sabb vato k yassa parisuddhena cetas pariyod tena apphua hoti. Yampi kevaha bhikk khassa ca pah n dukkhassa ca pah n pubbeva somanassadomanass na atthagam adukkhamasukha khosatip risuddhi catuttha jh na upasampajja viharati. So imameva k ya parisuddhena cetas ariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena cetas pariyod a apphua hoti. Idampi'ssa hoti sam dhismi. [BJT Page 514]

51. Puna ca para kevaha so bhikkhu eva sam hite citte parisuddhe pariyod te atagae viga akkilese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn me a paj n ti: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spacayo a maddanabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti.

52. Seyyath pi kevaha mai veeriyo subho j tim ahaso suparikammakato accho vippasanno a sabb k rasampanno, tatra'ssa sutta vuta nla v pta v lohita v od ta v pausutta tthe karitv paccavekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato, acc vippasanno an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v od eva kho kevaha bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkilese m dubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So eva p me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danaparimaddan iddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti.

53. Yampi kevaha bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkilese

mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So eva o me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danaparimadd aviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti, idampi'ssa hoti [BJT Page 516]

54. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhininn meti. So imamh inimmin ti rpi manomaya sabbagapaccagi abhinindriya, seyyath pi kevaha puriso mu jam ya. Tassa evamassa: aya mu jo aya isik a o mu jo a isik mu jamh tveva isik pav h ti puriso asi kosiy pav heyya. Tassa evamassa: aya asi aya kosi, a o asi a kosi, kosiy pav ho'ti. Seyyath pi v pana kevaha puriso aha kara uddhareyya. Tassa evamassa: aya arae, a o ahi a o karao, kara tveva ahi ubbhato'ti. Evameva kho kevaha bhikkhu eva arisuddhe pariyod te anagae vigatpakkilese mudrabhte kammaniye hite ne jappatte manomay abhinimminan ya citta abhinharati abhininn meti. So imamh k y a a k ya abhinimmin ti r agapaccagi ahnindriya. Yampi kevaha bhikkhu eva sam hite citte parisuddhe pariyod te gatpakkilese mudrabhte kammaniye hite ne jappatte manomaya k ya abhinimminan ya citta ati abhininn meti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbagapaccagi sa hoti pa ya.

55. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavihita iddhivid accanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va tirobh va tiroku opabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi ummujjanimujja karoti seyyath p ke, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena kamati seyyath ' pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par masati parimajj brahmalok pi k yena vasa vatteti. 56. Seyyath pi mah r ja dakkho kumbhak ro v kumbhak rantev s v bh janavikati kakheyya ta tadeva kareyya abhinipph deyya[BJT Page 518]

suparikammakat ya mantik ya

Seyyath pi v pana kevaha dakkho dantak ro v dantak rantev s v suparikammakatasmi danta va dantavikati kakheyya ta tadeva kareyya abhinipph deyya, seyyath pi v pana kevaha da suvaak ro v suvaak rentav s v suparikammakatasmi suvaasmi ya yadeva suvaavikati ya abhinipph deyya, evavema kho kevaha bhikkhu eva sam hite citte parisuddhe pariyod te a nagae vigatpakkilese mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinhara ninn meti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hu tv eko hoti. vbh va tirobh va tirokua tirop k ra tiropabbata asajjam no gacchati se i ummujjanimujja karoti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahav iya. k se'pi pallakena kamati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhik vamah nubh ve p in par masati parimajjati. Y va brahmalok 'pi k yena vasa vatteti. Evavem aha bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte ka ye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavihita iddhivi paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh va tirobh va tirok iropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi ummujjanimujja karoti seyyath dake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallakena kamati seyyath pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par masati parimaj a brahmalok 'pi k yena vasa vatteti, idampi'ssa hoti pa ya.

57. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn meti. So dibb ya sotadh dh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca. Seyyath pi vaha puriso addh namaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavade ampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'p i. Evameva kho kevaha bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatpakk se mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abhinharati abhininn me dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye d ike ca.

58. Yampi kevaha bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatpakkilese dubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abhinharati abhininn meti. S sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre sant a. Idampi'ssa hoti pa ya. [BJT Page 520]

59. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte cetopariya ya citta abhinharati abhininn meti. So parasatt na parapugg eto paricca paj n ti: sar ga v citta sar ga cittanti paj n ti. Vtar ga v citta vtar a v citta sadosa cittatanti paj n ti. Vtadosa v citta vtadosa cittanti paj n ti. Sa a cittanti paj n ti. Vtamoha v citta vtamoha cittanti paj n ti. Sakhitta v citta s j n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v citta mahaggata ci . Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sauttara cintanti Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita cittanti paj n tta asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n ti. Avimutta v ta cittanti paj n ti.

60. Seyyath pi kevaha itthi v puriso v daharo v yuv maanakaj tiko d se v parisuddhe he v udakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, akaika nti j neyya, evameva kho kevaha bhikkhu eva sam hite citte parisuddhe pariyod te anagae atpakkilese mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhi So parasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittan citta vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v ti paj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittan a v citta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. tta mahaggata cittanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sautta a sauttara cittanti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v ittanti paj n ti asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutt i avimutta v citta avimutta cittanti paj n ti.

61. Yampi kevaha bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese dubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti. So p arapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga cittanti paj n ti vtar anti paj n ti. Sadosa v citta sadosa cittanti paj n ti vtadosa v citta vtadosa citt ha v citta samoha cittanti paj n ti vtamoha v citta vtamoha cittanti paj n ti. Sak a cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v citta ittanti paj n ti amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sau anti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n tta avimutta cittanti paj n ti, idampi'ssa hoti pa ya. [BJT Page 522]

62. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anekavihi anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisatampi j tisaha tasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutr vagotto evavao evam h ro eva sukhadukkhapaisaved evam yupariyanto. So tato cuto amutr tr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. nno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

63. Seyyath pi kevaha puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ma g a pacc gaccheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatra eva ah h si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva abh s g ma pacc gato'ti. Evameva kho kevaha bhikkhu eva sam hite citte parisuddhe par yod te a igatpakkilese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinh n meti. So anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso

j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt iyo pa sampi j tiyo j tisatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe an vivaakappe aneke'pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro e m yupariyanto. So tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro aisavedi evam yupariyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita p iv sa anussarati. Yampi kevaha bhikkhu eva sam hite citte parisuddhe par yod te anagae kilese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citta abhinharati ab So anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j ti catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo catt rsampi pi j tiyo j tisatampi j tisahassampi j tisatasahassampi aneke'pi savaakappe aneke'pi viva pe aneke'pi savaavivaakappe amutr si evan mo evagotto evavao evam h ro evasukhadu yanto. So tato cuto amutra upap di t trap si evan mo evagotto evavao evam h ro evasuk evam yupariyanto. So tato cuto idhpapanno'ti iti s k ra sauddesa anekavihita pubbeniv sa ssarati, idampi'ssa hoti pa ya. [BJT Page 524]

64. So eva sam hite citte parisuddhe pariyod ne anagae vigatu pakkilese mudubhte kammani ye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn meti. So dibbena c dhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae su duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccaritena samann gat vac aritena samann gat manoduccaritena samann gat ariy na upav dak micch dihik micch dih a bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto satt k ya mann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak samm di am d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakkhun atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate d e yath kammupage satte paj n ti.

65. Seyyath pi kevaha majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya manus pavisante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: ete man uss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sigh ake nisi i. Evameva kho kevaha bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakk lese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abh bbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne pait e suvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yad ena samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak mi h dihikammasam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann att k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na k samm dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suva dubbae sugate duggate yath kammpage satte paj n ti. [BJT Page 526]

66. Yampi kevaha bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suv ae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccar amann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak micch d masam d n . Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v p sucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav ihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapann ' un visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae du sugate duggate yath kammpage satte paj n ti, idampi'ssa hoti pa ya.

67. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte sav na khaya ya citta abhinharati abhininn meti so ida dukkhanti yat ukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. Aya aj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya savanirodhag minpaipad 'ti yath b

to eva passato k m sav pi citta vimuccati bhav sav pi citta vimuccati avijj sa v pi citta i. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata karaiya n par 68. Ida vuccati kevaha anus sanp ih riya. Im ni kho kevaha ti p ih riy ni may

say

69. Bhtapubba kevaha imasmi eva bhikkhusaghe a atarassa bhikkhuno eva cetaso parivita p di: kattha nu kho ime catt ro mah bht aparises nirujjhanti, seyyathida pahavdh tu po h tu v yodh t'ti. Atha kho so kevaha bhikkhu tath rpa sam dhi sam pajji, yath sam hite maggo p turahosi. Atha kho so kevaha bhikkhu yena c tummah r jik dev tenupasakami. Upas v c tummah r jike deve etadavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujj seyyathida pahavdh tu podh tu tejodh tu v yodh t?Ti. Eva vutte kevaha c tummah r jik e 216] etadavocu: mayampi kho bhikkhu na j n ma yatthime catt ro mah bht aparises nirujjha ti, seyyathida pahavdh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu catt ro mah r hikkannatar ca paitatar ca. Te kho eta j neyyu yatthime catt ro mah bht aparises niru seyyathida pahavdh tu podh tu tejodh tu v yodh t'ti. [BJT Page 528]

70. Atha kho so kevaha bhikkhu yena catt ro mah r j no tenupasakami. Upasakamitv catt ro tadavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyyathida pahav u podh tu tejodh tu v yodh tti?.

71. Eva vutte kevaha catt ro mah r j no ta bhikkhu etadavocu: mayampi kho bhikkhu na j me catt ro mah bht aparises nirujjhanti, seyyathida? Pahavidh tu podh tu tejodh tu v yo kho bhikkhu t vatis n ma dev amhehi abhikkantatar ca paitatar ca. Te kho eta j neyyu catt ro mah bht aparises nirujjhenti, seyyathida pahavidh tu podh tu tejodh tu v yodh t

72. Atha kho so kevaha bhikkhu yena t vatis dev tenupasakami. Upasakamitv t vatise d voca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyyathida pahavidh h tu tejodh tu v yodh t'ti? Eva vutte kevaha t vatis dev ta bhikkhu etadavocu: mayam na j n ma yatthime catt ro mah bht aparises nirujknti, seyyathida: pahavidh tu podh tu h t'ti. Atthi kho bhikkhu sakko n ma dev namindo amhehi abhikkannataro ca patataro ca. So kho j neyya yatthime catt ro mah bht aparises nirujjhanti, seyyathida pahavidh tu tejod dh t'ti.

73. [PTS Page 217] atha kho so kevaha bhikkhu yena sakko dev namindo tenupasakami. Up asakamitv sakka dev naminda etadavoca: kattha nu kho vuso ime catt ro mah bht aparises anti, seyyathida pahavidh tu podh tu tejodh tu v yodh t'ti: eva vutte kevaha sakko dev ikkhu etadavocu: ahampi kho bhikkhu na j n ma yatthime catt ro mah bht aparises nirujknan , seyyathida: pahavidh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu sakko n ma dev amhehi abhikkannataro ca patataro ca. Te kho eta j neyyu yatthime catt ro mah bht apari rujjhanti, seyyathida pahavidh tu tejodh tu v yodh t'ti.

74. Atha kho so kevaha bhikkhu yena t vatis dev tenupasakami. Upasakamitv t vatise d voca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyyathida pahavidh h tu tejodh tu v yodh t'ti? Eva vutte kevaha t vatis dev ta bhikkhu etadavocu: mayam na j n ma yatthime catt ro mah bht aparises nirujknti, seyyathida: pahavidh tu podh tu h t'ti. Atthi kho bhikkhu sakko n ma dev namindo amhehi abhikkannataro ca patataro ca. So kho j neyya yatthime catt ro mah bht aparises nirujjhanti, seyyathida pahavidh tu tejod dh t'ti. [BJT Page 530]

75. Atha kho so kevaha, bhikkhu yena suy mo devaputto tenupasakami. Upasakamitv suy ma aputta etadavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyyathid pahavdh tu podh tu tejodh tu v yodh t'ti? Eva vutte kevaha, suy mo devaputto ta bhik hampi kho bhikkhu na j n mi. Yatthime catt ro mah bht aparises nirujjhanti, seyyathida: [ Page 218] pahavdh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu tusit n ma dev a kkannatar ca paitatar ca. Te kho eta j neyyu yatthime catt ro mah bht aparises nirujj yyathida: pahavdh tu podh tu tejodh tu v yodh t'ti.

76. Atha kho so kevaha, bhikkhu yena tusit dev tenupasakami. Upasakamitv tusite deve e adavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyyathida: pahav odh tu tejodh tu v yodh t'ti? Eva vutte kevaha tusit dev ta bhikkhu etadavocu: mayam u na j n ma yatthime catt ro mah bht aparises nirujjhanti, seyyathida: pahavdh tu podh odh t'ti. Atthi kho bhikkhu santusito n ma devaputto ambhehi abhikkannataro ca paitata ro ca. So kho eta j neyya yatthime catt ro mah bht aparises nirujjhanti, seyyathida: pa podh tu tejodh tu v yodh t'ti.

77. Atha kho so kevaha, bhikkhu yena santusito n ma devaputto tenupasakhami. Upasakami tv santusita devaputta etadavoca: kattha nu kho vuso ime catt ro mah bht aparises niru ti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti?. Eva vutte kevaha santusito bhikkhu etadavoca: ahampi kho bhikkhu na j n mi yatthime catt ro mah bht aparises nirujjh i, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu nimm narat n i abhikkannatar ca paitatar ca. Te kho eta j neyyu yatthime catt ro mah bht aparises ati, seyyathida: pahavdh tu podh tu tejodh tu v yodh tu'ti.

78. Atha kho so kevaha, bhikkhu yena nimm narat dev tenupasakami. Upasakamitv nimm nar e etadavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyyathida: pa vdh tu podh tu tejodh tu v yodh t'ti? [PTS Page 219] eva vutte kevaha nimm narat dev ocu: mayampi kho bhikkhu na j n ma yatthime catt ro mah bht aparises nirujjhanti, seyyath pahavdh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu sunimmito n ma devaputto amb hikkannataro ca paitataro ca. So kho eta j neyya yatthime catt ro mah bht aparises niruj nti seyyathida: pahavidh tu podh tu tejodh tu v yodh t'ti. [BJT Page 532]

79. Atha kho so kevaha, bhikkhu yena sunimmito devaputto tenupasakami. Upasakamitv su nimmita devaputta etadavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhant seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti? Eva vutte kevaha sunimmito deva hu etadavoca: ahampi kho bhikkhu na j n mi yatthime catt ro mah bht aparises nirujjhanti, yyathida: pahavdh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu paranimmitavasavat ambhehi abhikkannatar ca paitatar ca. Te kho eta j neyyu yatthime catt ro mah bht apar ujjhanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh tu't.

80. Atha kho so kevaa, bhikkhu yena paranimmitavasavatt dev tenupasakami. Upasakamitv aranimmitavasavatt deve etadavoca: kattha nu kho vuso ime catt ro mah bht aparises niruj hanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti? Eva vutte kevaha paranim ev ta bhikkhu etadavocu: mayampi kho bhikkhu na j n ma yatthime catt ro mah bht aparise hanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu vasavatt utto ambhehi abhikkannataro ca paitaro ca. So kho eta j neyya yatthime catt ro mah bht ap rises nirujjhanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti.

81. Atha kho so kevaha, bhikkhu yena vasavatt devaputto tenupasakami. Upasakamitv vasa vatti [PTS Page 220] devaputta etadavoca: kattha nu kho vuso ime catt ro mah bht aparise nirujjhanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti?. Eva vutte kevaha aputto ta bhikkhu etadavoca: ahampi kho bhikkhu na j n mi yatthime catt ro mah bht aparis irujjhanti seyyathida: pahavidh tu podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu brahm a dev ambhehi abhikkannatar ca paitatar ca. Te kho eta j neyyu yatthime catt ro mah bh es nirujjhanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti.

82. Atha kho so kevaha, bhikkhu tath rpa sam dhi sam pajji yath sam hite citte br hmay n arahosi. Atha kho so kevaha bhikkhu yena brahmak yik dev tenupasakami. Upasakamitv bra k yike deve etadavoca: kattha nu kho vuso ime catt ro mah bht aparises nirujjhanti, seyya hida: pahavdh tu podh tu tejodh tu v yodh t'ti? Eva vutte kevaha brahmak yik dev ta hampi kho bhikkhu na j n ma yatthime catt ro mah bht aparises nirujjhanti, seyyathida, pa u podh tu tejodh tu v yodh t'ti. Atthi kho bhikkhu brahm mah brahm abhibh anabhibhto a vasavatt issaro katt nimm t seho sajit 1 vas pit bhtabhavy na ambhehi abhikkannataro o ca. So kho eta j neyya yatthime catt ro mah bht aparises nirujjhanti, seyyathida: pah odh tu tejodh tu v yodh t'ti.

1. Sa jit , katthaci. [BJT Page 534]

83. "Kaha pan vuso etarahi so mah brahm ?"Ti. "Mayampi kho bhikkhu na j n ma yattha v brahm ena v brahm yahi v brahm 'ti. Api ca bhikkhu yath nimitt dissanti loko sa j yati obh s ti, brahm p tubhavissati. Brahmuno heta pubbanimitta p tubh v ya yadida loko sa j yati o vatti. Atha kho so kevaha mah brahm na cirasseva [PTS Page 221] p turahosi. Atha kho so kevaha bhikkhu yena mah brahm tenupasakami. Upasakamitv ta mah brahm na etadavoca: ka ho vuso ime catt ro mah bht aparises nirujjhanti, seyyathida: pahavdh tu podh tu tejo . Eva vutte kevaha so mah brahm ta bhikkhu etadavoca: ahamasmi bhikkhu brahm mah brahm h anabhibhto a adatthidaso vasavatt issaro katt nimm t seho sajit vas pit bhtabha

84. Dutiyampi kho so kevaha, bhikkhu ta mah brahm na etadavocana: na kho'ha ta vuso ev h mi: tvamasi brahm mah brahm abhibh anabhibhto a adatthudaso vasavatt issaro katt nim it vas pit bhtabhavy nanti? Eva ca kho aha ta vuso pucch mi: kattha nu kho vuso ime c aparises nirujjhanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti?. Dutiyampi so mah brahm ta bhikkhu etadavoca: ahamasmi bhikkhu brahm mah brahm abhibh anabhibhto udaso vasavatt issaro katt nimm t seho sajit vas pit bhtabhavy nanti.

85. Tatiyampi kho so kevaha, bhikkhu ta mah brahm na etadavocana: na kho'ha ta vuso ev h mi: tvamasi brahm mah brahm abhibh anabhibhto a adatthudaso vasavatt issaro katt nim it vas pit bhtabhavy nanti? Eva ca kho aha ta vuso pucch mi: kattha nu kho vuso ime c aparises nirujjhanti, seyyathida: pahavdh tu podh tu tejodh tu v yodh t'ti?. [BJT Page 536]

86. Atha kho so kevaha mah brahm ta bhikkhu b h ya gahetv ekamanta apanetv ta bhikk 22] etadavoca: ime kho ma bhikkhu brahmak yik dev eva j nanti: natthi ki ci brahmuno adi atthi ki ci brahmuno avidita, natthi ki ci brahmuno asacchikatanti. Tasm ha tesa sammukh a by k si. Ahampi kho bhikkhu na j n mi yatthime catt ro mah bht aparises nirujjhanti, se a: pahavdh tu podh tu tejodh tu v yodh t'ti. Tasm tiha bhikkhu tuyheveta dukkaa tuyha tva ta bhagavanta anisitv bahiddh pariyehi pajjasi imassa pa hassa veyy k ra ya. Ga tameva bhagavanta upasakamitv ima pa ha puccha. Yath ca te bhagav by karoti tath ta

87. Atha kho so kevaha, bhikkhu seyyath pi n ma balav puriso sammi jita v b ha pas reyy b ha sammi jeyya evameva kho brahmaloke annarahito mama purato p turahosi. Atha kho kev aha, bhikkhu ma abhiv detv ekamanta nisdi. Ekamanta nisinno kho kevaha so bhikkhu ma ca: kattha nu kho bhante ime catt ro mah bht aparises nirujjhanti seyyathida: pahavidh t dh ta tejodh tu v yodh t'ti?

88. Eva vutte aha kevaha ta bhikkhu etadavoca: bhtapubba bhikkhu s muddik v ij tr v n v ya samudda ajjhog hanti. Te atradassiniy n v ya tiradassi sakua mu canti. So gac thima disa, gacchati dakkhia disa, gacchati pacchima disa, gacchati uttara disa, gac uddha, gacchati anudisa. Sace so samant tra passati, tath gatako va1 hoti. Sace pana s o samant tra na passati, tameva n va pacc gacchati. Evameva kho tva bhikkhu yato y va [P Page 223] brahmalok pariyesam no imassa pa hassa veyy karaa n jjhag , atha mama eva santi ato. Na kho eso bhikkhu pa ho eva pucchitabbo: "kattha nu kho bhanto ime catk ro mah bht aparises nirujjhanti, seyyathida: pahavidh tu podh tu tejodh tu v yodh tu'ti? Eva ca kho kkhu pa ho pucchitabbo: 1. Tath pakkanto ca, sy . [BJT Page 538] Kattha po ca pahav tejo v yo na g dhati. Kattha dgha ca rassa ca au thla subh subha, Katta n ma ca rpa ca asesa uparujjhatti. Tatra veyy karaa bhavat:

Vi a anidassana ananta sabbato paha Ettha po ca pahav tejo v yo na g dhati Ettha dgha ca rassa ca au thla subh subha Ettha n ma ca rpa ca asesa uparujjhati. Vi assa nirodhena ettheta uparujjhatti. Idamavoca bhagav . Attamano kevaho gahapatiputto bhagavato bh sita abhinandti. Kevahasutta nihita ek dasama. [BJT Page 540] 12 [PTS Page 224] lohiccasutta

1. Eva me suta. Eka samaya bhagav kosalesu c rika caram no mahat bhikkhusaghena saddh tehi bhikkhusatehi yena s lavatik tadavasari. Tena kho pana samayena lohicco br hmao s l avatika ajjh vasati sattussada satiakahodaka sadha a r jabhogga ra pasenadin kos madeyya.

2. Tena kho pana samayena lohiccassa br hmaassa evarpa p paka dihigata uppanna hoti: mao v br hmao v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa roc i paro parassa karissati? Seyyath pi n ma pur a bandhana chinditv a a nava bandhana k sampadamida p paka lobhadhamma vad mi. Ki hi paro parassa karissat'ti.

3. Assosi kho lohicco br hmao: samao khalu bho gotamo sakyaputto sakyakul pabbajito k osalesu c rika caram no mahat bhikkhusaghena saddhi pa camattehi bhikkhusatehi s lavatika ppatto. Ta kho pana bhavanta gotama eva kaly o kittisaddo abbhuggato: itipi so bhagav a aha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth d manuss na buddho bhagav . So ima loka sadevaka sam raka sabrahmaka, sassamaabr hmai ussa [PTS Page 225] saya abhi sacchikatv pavedeti. So dhamma deseti dikaly a majjhe sanakaly a s ttha sabya jana kevalaparipua parisuddha. Brahmacariya pak seti. S dhu rahata dassana hotti.

4. Atha kho lohicco br hmao bhesika nah pita mantesi: ehi tva samma bhesike, yena samao tamo tenupasakama. Upasakamitv mama vacanena samaa gotama app b dha app taka lahuh cha: lohicco bho gotama br hmao bhavanta gotama app b dha app taka lahuh na bala ph a ca vadehi: adhiv setu kira bhava gotamo lohiccassa br hmaassa sv tan ya bhatta saddhi b usaghen ti. [BJT Page 542]

5. Eva bhatteti kho bhesik nah pito lohiccassa br hmaassa paissutv yena bhagav tenupasa . Upasakamitv bhagavanta abhiv detv ekamanta nisdi. Ekamanta nisinno kho bhesik nah p gavanta etadavoca: lohicco bhante br hmao bhagavanta app b dha app taka lahuh na bal i. Eva ca vadeti. Adhiv setu kira bhante bhagav lohiccassa br hmaassa sv tan ya bhatta sad bhikkhusaghen ti. Adhiv sesi bhagav tuhbh vena.

6. Atha kho bhesik nah pito bhagavato adhiv sana viditv uh y san bhagavanta abhiv detv v yena lohicco br hmao tenupasakami. Upasakamitv lohicca br hmaa etadavoca: avocumbh bhante tava vacanena ta bhagavanta. Lohicco bhante br hmao bhagavanta [PTS Page 226] a pp b dha app taka lahuh na bala ph suvih ra pucchati. Eva ca vadeti: adhiv setu kira cassa br hmaassa sv tan ya bhatta saddhi bhikkhusaghen 'ti. Adhivuttha ca pana tena bhaga

7. Atha kho lohicco br hmao tass rattiy accayena sake nivesane paita kh danya bhojany bhesika nah pita mantesi: ehi tva samma bhesike yena samao gotamo tenupasakama. Upasak tv samaassa gotamassa k la rocehi: k lo bho gotama nihita bhattanti. Eva bhante'ti kh

k nah pito lohiccassa br hmaassa paissutv yena bhagav tenupasakami. Upasakamitv bhaga hiv detv ekamanta ah si. Ekamanta hto kho bhesik nah pito bhagavato k la rocesi: k attanti. Atha kho bhagav pubbanhasamaya niv setv pattacvaram d ya saddhi bhikkhusaghena s lavatik tenupasakami.

8. Tena kho pana samayena bhesik nah pito bhagavanta pihito pihito anubaddho hoti. Atha kho bhesik nah pito bhagavanta etadavoca: "lohiccassa bhante br hmaassa evarpa p paka d uppanna: idha samao v br hmao v kusala dhamma adhigaccheyya, kusala dhamma adhigannv ssa roceyya. Ki hi paro parassa karissati. Seyyath pi pur a bandhana chinditv a a nav kareyya, eva sampadamida p paka lobhadhamma vad mi. Ki hi paro parassa karissat"ti. S d ante bhagav lohicca br hmaa etasm p pak dihigat vivecet"ti. "Appevan ma siy bhesik hesike"ti.

9. Atha kho bhagav yena lohiccassa br hmaassa nivesana tenupasakami. Upasakamitv pa at e [PTS Page 227] nisdi. Atha kho lohicco br hmao buddhappamukha bhikkhusagha paitena kh nyena bhojanyena sahatth santappesi sampav resi atha kho lohicco br hmao bhagavanta bhut i ontapattap i a atara nva sana gahetv ekamanta nisdi. Ekamanta nisinna kho lo oca: "sacca kira te lohicca evarpa p paka dihgata uppanna: idha samao v br hmao v igaccheyya, kusala dhamma adhiganntv na parassa aroceyya, ki hi paro parassa karissa ti? Seyyath pi n ma pur a bandhana chinditv a a nava bandhana kareyya, eva sampadami amma vad mi. Ki hi paro parassa karissat?"Ti. "Eva bho gotama. " 10. "Ta ki ma asi lohicca? Tanu tva s lavatika ajjh vasas"?Ti.

"Eva bho gotama. "

"Yo nu kho lohicca eva vadeyya 'lohicco br hmao s lavatika ajjh vasati. Y s lavatik ya sa asa j ti lohicco'va ta br hmao ekako paribhu jeyya, na a esa dadeyy 'ti evav di so ye ta sa antar yakaro v hoti no v ?"Ti. "Antar yakaro bho gotama. " "Antar yakaro sam no lohicca hit nukamp v tesa hoti ahit nukamp v ?"Ti. "Ahit nukamp bho gotama. " "Ahit nukampissa metta v "Sapattaka bho gotama" "Sapattake citte paccupahike micch dihi v hoti samm dihi v ?Ti Bho gotama. " "Micch dihissa kho aha lohicca dvinna gatn [BJT Page 546] 11. Ta kimma asi lohicca, tanu r j "Eva bho gotama. " pasenad kosalo k sikosala ajjh vasat?"Ti. a tesu citta paccupahita hoti sapattaka v ?"Ti.

atara gati vad mi: niraya v tiracch n

"Yo nu kho lohicca eva vadeyya: 'r j pasenad kosalo k sikosala ajjh vasati. Y k sikosalo dayasa j ti, r j 'va ta pasenad kosalo ekako paribhu jeyya, na naa esa dadeyy 'ti. Evav nadi kosala upajvanti tumhe ceva a e ca, tesa antar yakaro v hoti, no v ?"Ti. "Antar yakaro bho gotama. "

"Antar yakaro sam no hit nukamp v tesa hoti ahit nukamp v ?"Ti. "Ahit nukamp bho gotama. " "Ahit nukampissa lohicca metta v "Sapattaka bho gotama. " "Sapattake citte paccupahte micch dihi v hoti samm dihi v ?"Ti. Micch dihi bho gotama. " "Micch dihissa kho aha lohicca dvinna gatna a tesu citta paccupahta sapattaka v ?"Ti.

atara gati vad mi niraya v tiracch n

12. Iti kira 'lohicca yo eva vadeyya: lohicco br hmao s lavatika ajjh vasati. Y s lavatik amudaya j ti, lohicco'va ta br hmao ekako paribhu jeyya, na ca a esa dadeyy 'ti. Evav d anti, tesa antar yakaro hoti. Antar yakaro sam no ahit nukamp hoti. Ahit nukampissa sapatta a citta paccupahita hoti. Sapattake citte paccupahite micch dih hoti. Evameva kho l eva vadeyya: "idha samao v brahmao v kusala dhamma adhigaccheyya, kusala dhamma adh v na parassa roceyya, ki hi paro parassa karissati? Seyyath pi n ma pur a bandhana chin ava bandhana kareyya, eva sampadamida p paka lobhadhamma vad mi. [PTS Page 229] ki hi parassa karissat"ti. Eva v d so ye te kulaputt tath gatappavedita dhammavinaya gamma e visesa adhigacchanti: sot pattiphalampi sacchikaronti, sakad g miphalampi sacchikaronti , an g miphalampi sacchkaronti, arahattampi sacchikaronti, yecime dibb gabbh parip centi d ibb na bhav na abhinibbantiy , tesa antar yakaro hoti. Antar yakaro sam no ahit nukampi ho t nukampissa sapattaka citta paccupahita hoti. Sapattake citte paccupahite micch dih icch dihissa kho aha lohicca dvinna gatna a atara gati vad mi niraya v tiracch nay [BJT Page 548]

13. Iti kira lohicca yo eva vadeyya: r j pasenadi kosalo k sikosala ajjh vasati. Y k siko e samudaya j ti, r j 'va ta pasenad kosalo ekako paribhu jeyya, na ca a esa dadeyy 'ti. E a pasenadi kosala upajvanti tumhe ceva a e ca, tesa antar yakaro hoti. Antar yakaro sam t nukamp [PTS Page 230] hoti. Ahit nukampissa sapattaka citta paccupahita hoti. Sapatta citte paccupahite micch dih hoti. Evameva kho lohicca yo eva vadeyya: "idha samao v b v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa roceyya, ki hi par arassa karissati? Seyyath pi n ma pur a bandhana chinditv a a nava bandhana kareyya, ida p paka lobhadhamma vad mi. Ki hi paro parassa karissat"ti. Eva v d so ye te kulapu tappavedita dhammavinaya gamma evarpa u ra visesa adhigacchanti: sot pattiphalampi sa onti, sakad g miphalampi sacchikaronti, an g miphalampi sacchkaronti, arahattampi sacchik aronti, yecime dibb gabbh parip centi dibb na bhav na abhinibbantiy , tesa antar yakaro h tar yakaro sam no ahit nukampi hoti. Ahit nukampissa sapattaka citta paccupahita hoti. S ake citte paccupahite micch dihi hoti. Micch dihissa kho aha lohicca dvinna gatna a niraya v tiracch nayoni v .

14. Tayo kho'me lohicca satth ro ye loke vodan rah , yo ca panevarpe satth ro codeti, s co dan bht tacch dhammik anavajj . Katame tayo? Idha lohicca ekacco satth yassatth ya ag r ag riya pabbajito hoti, sv ssa s ma attho ananuppatto hoti, so ta s ma attha ananup pui eseti: ida vo hit ya 'ida vo sukh y 'ti. Tassa s vak na susssanti, na sota odahanti, na pahapenti, vokkamma ca satthus san vattanti. So evamassa vodetabbo: "ag yasm kho yassatt h ya ag rasm anag riya pabbajito, so te s ma attho ananuppatto. Na tva s ma attha ananu a desesi 'ida vo hit ya ida vo sukh y 'ti. Tassa te s vak na susssanti. Na sota odahant tta upahapenti vokkamma ca satthus san vattant"ti. Seyyath pi n ma ossakkantiy v ussak parammukhi v ligeyya, eva sampadamida p paka lobhadhamma vad mi. Ki hi paro parassa i?" Aya kho lohicca pahamo satth yo loke codan raho, yo ca panevarpa satth ra codeti, s an bht tacch dhammik anavajj . 1. Ussukkeyya, kesu ci. [BJT Page 550]

15. Punacapara lohicca idhekacco satth yassatth ya ag rasm anag riya pabbajito hoti, sv s s ma attho ananuppatto hoti. So ta s ma attha ananup puitv s vak na dhamma deseti 'id kh y 'ti. Tassa te s vak susssanti, sota [PTS Page 231] odahanti, a citta upahapenti kamma satthus san vattanti. So evamassa codetabbo: " yasm kho yassatth ya ag rasm anag riy bbajito, so te s ma attho ananuppatto. Ta tva s ma attha ananup puitv s vak na dhamma a, ida vo sukh y 'ti. Tassa te s vak susssanti, sota odahanti, a citta upahapenti, a satthus san vattanti. Seyyath pi n ma saka khetta oh ya parakhetta ni yitabba1 ma e mida p paka lobhadhamma vad mi. Ki hi paro parassa karissat"ti. Aya kho lohicca dutiyo th yo loke codan raho, yo ca panevarpa satth ra codeti, s codan bht tacch dhammik a

16. Punacapara lohicca idhekacco satth yassatth ya ag rasm anag riya pabbajito hoti, sv s s ma attho ananuppatto hoti. So ta s ma attha ananup puitv s vak na dhamma deseti 'id kh y 'ti. Tassa te s vak susssanti, na sota odahanti, na a citta upahapenti, vokkamm s san vattanti. So evamassa codetabbo: " yasm kho yassatth ya ag rasm anag riya pabbajito te s ma attho ananuppatto. Ta tva s ma attha ananup puitv s vak na dhamma desesi 'id h y 'ti. Tassa te s vak na susssanti, na sota odahanti, na a citta upahapenti, vokka hus san vattanti. Seyyath pi n ma pur a bandhana chinditv a a nava bandhana kareyya, p paka lobhadhamma vad mi. Ki hi paro parassa karissat"ti. Aya kho lohicca tatiyo satth loke codan raho, yo ca panevarpa satth ra codeti, s codan bht tacch dhammik anavajj 1. Nidd yitabba. Kesu ci, [BJT Page 552] [PTS Page 232] ime kho lohicca tayo satth ro ye loke codan rah , yo ca panevarpe satth ro codeti, s codan bht tacch dhammik anavajj "ti. 17. Eva vutte lohicco br hmao bhagavanta etadavoca: "atthi pana bho gotama ko ci loke na codan raho?"Ti. "Atthi kho lohicca satth yo loke na codan raho"ti. yo loke na codan raho"ti.

"Katamo pana so bho gotama satth

18. Idha lohicca tath gato loko uppajjati araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima loka sa a sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sacchikatv pa deseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua par eti. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta d ate saddha pailabhati. So tena saddh pail bhena samann gato iti paisacikkhati: 'samb dho aso raj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekant sakhalikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni acch d bbajeyya'nti.

19. So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa rivaa pah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv a eva pabbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajj bhayadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Pari dh jvo slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattu 1. R japatho, katthaci. [BJT Page 554]

20. Katha ca lohicca bhikkhu slasampanno hoti? Idha lohicca bhikkhu p tip ta pah ya p t o hoti nihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa hoti slasmi. Adinnad na pah ya adinnad n paivirato hoti dinn d y dinnap ikakh. Athen an virahati. Idampi'ssa hoti slasmi. Abrahmacariya pah ya brahmac r hoti r c r1 virato dhamm . Idampi'ssa hoti slasmi. Mus v da pah ya mus v d paivirato hoti saccav d saccasa

accayiko avisav dako lokassa. Idampi'ssa hoti slasmi. Pisua v ca pah ya pisu ya v c ya i. Ito sutv na amutra akkh t imesa bhed ya. Amutra v sutv na imesa akkh t amsa bhed a v sandh t , sahit na v anuppad t samagg r mo samaggarato samagganandi samaggakarai mpi'ssa hoti slasmi. Pharusa v ca pah ya pharus ya v c ya paivirato hoti. Y s v c ne am por bahujanakant bahuj naman p , tath rpi4 v ca bh sit hoti. Idampi'ssa hoti slasm h ya samphappal p paivirato hoti k lav d bhtav d atthav d dhammav d vinayav d. Nidh n s padesa pariyantavati atthasa hita. Idampi'ssa hoti slasmi.

21. So bjag mabhtag masam rambh paivirato hoti. Ekabhatatiko hoti rattuparato paivirato abhojan . Naccagtav ditaviskadassan paivirato hoti. M l gandhavilepanadh raamaanavibhu hoti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha paivirato hoti. maka virato hoti. makamasapaigaggaha paivirato hoti. Itthikum rikapaiggaha paivirato hot ggaha paivirato hoti. 1. 2. 3. 4. An c ri, machasa. heto, sy . Pemaniy , machasa. Evarpi, katthaci.

[BJT Page 556]

Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato hoti. Hatthigavassava virato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahiagaman nuyog paivirato ho ayavikkay paivirato hoti. Tul kakasakam nak paivirato hoti. Ukkoanava cananikatis . Chedanavadhabandhanavipar mosa lopasahas kar paivirato hoti. Idampi'ssa hoti slasmi.

22. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag nuyutt viharanti, seyyathida: mlabja khandhabja phalubja aggabja bijabjameva pa c varp bjag mabhtag masam rambh paivirato hoti. Idampi'ssa hoti slasmi.

23. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami.

24. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visuk tt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kumbhath panaka hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkua aakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen byha aikadassa adassan paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 558]

25. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jtap viharanti, seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika a pagacra vakaka mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesi ti evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

26. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc sayanamah irato hoti. Idampi'ssa hoti slasmi.

27. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m ukhalepana hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uahsa das ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ssa hoti sla 28. Yath v paneke bhonto samaabr hma

saddh deyy ti bhojan ni bhu jitv te evarpa tirac

tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha) sraka kh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika iti Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 560]

29. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg h viharanti, seyyathida: na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n mi. avinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asahita te1 e vacanya pacch avaca. Pacch vacanya pure avaca. cia te vipar vatta. ropito te v masi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahikakath y irato hoti. Idampi'ssa hoti slasmi.

30. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa dtey amanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na gahapatik . Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nuyog ti. Idampi'ssa hoti slasmi.

31. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan paivi Idampi'ssa hoti slasmi.

32. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: aga nimitta upp ta supia lakkhaa msikacchin ma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj v ya jjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch jv paivirat ssa hoti slasmi. 1. Sahita me, asahita te? [BJT Page 562]

33. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asikala anulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa d tthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa9 ajalakkhaa meala vaakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itie cch jv paivirato hoti. Idampi'ssa hoti slasmi.

34. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: "ra a niyy na bhavissati, ra a aniyy na bhaviss pay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay na bhavissat issati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. Iti i o bhavissati. Imassa par jayo bhavissati. " Iti v itievarp ya tiracch navijj ya micch jv ato hoti. Idampi'ssa hoti slasmi.

35. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "candagg ho bhavissati. Suriyagg ho bhavissati. Nakk attag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathagaman a bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissati. kk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. Candi iyanakkhatt na uggamana ogamana1 sakilesa vod na bhavissati. Evavip ko candagg ho bhav vavip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candimasu athagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evavip ka n a pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip ko uk issati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devadund ssati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati"

evarp ya tiracch navijj ya micch jv [BJT Page 564]

paivirato hoti. Idampi'ssa hoti slasmi.

36. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "subbuhik bhavissati. Dubbuhik bhavissati. Sub vissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati . rogya bhavissati. Mudd gaan sakh na k veyya lok yata". Iti v itievarp ya tiracch aivirato hoti. Idampi'ssa hoti slasmi.

37. Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya ti micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana sakira aa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana hanusahatana hatth bhijappana na kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhujj racch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

38. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamma va ossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana uddhav hovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s l kiya tikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tiracch navijj hoti. Idampi'ssa hoti slasmi. [BJT Page 566]

39. Sa kho so lohicca bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida sl asavarato. Seyyath pi m ava khattiyo muddh vasitto nihatapacc mittona kutoci bhaya samanup ssati yadida paccatthikato, evameva kho lohicca bhikkhu eva slasampanno na kutoci b haya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhat a anavajjasukha paisavedeti. Eva kho lohicca bhikkhu slasampanno hoti.

40. Katha ca lohicca bhikkhu indriyesu guttadv ro hoti? Idha lohicca bhikkhu cakkhun rpa disv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavut jh domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati cakk a cakkhundriye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h aamena sotendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassavey r ya paipajjati. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv tagg h hoti n nubya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh al dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye sava i. Jivh ya rasa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindr ranta abhijjh domanass p pak akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. R ivhindriya jivhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n Yatv dhikaraamena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm tassa savar ya paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma mittagg h hoti n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhij akusal dhamm anvassaveyyu3 tassa savar ya paipajjati. Rakkhati manindriya. Manindriye s ara pajjati. So imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisa Eva kho lohicca bhikkhu indriyesu guttadv ro hoti.

41. Katha ca lohicca bhikkhu satisampaja ena samann gato hoti? Idha lohicca bhikkhu abh ikkante paikkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite pas rit paj nak r hoti. Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sam ss vakamme sampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj na a kho lohicca bhikkhu satisampaja ena samann gato hoti. [BJT Page 568]

42. Katha ca lohicca bhikkhu santuho hoti? Idha lohicca bhikkhu santuho hoti k yaparih ri ena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. S yyath pi lohicca pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho lohicca bh

ikkhu santuho hoti k yaparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva amati sam d yeva pakkamati. Eva kho lohicca bhikkhu santuho hoti.

43. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha s

44. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti.

45. Seyyath pi lohicca puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, o y ni ca por ni iaml ni t ni ca byantkareyya, Siy cassa uttari avasiha d rabhara ya, tassa evamassa: "aha kho pubbe ia d ya kamma Tassa me te kammant samijjhisu. So ha y ni ca pora ni iaml ni t ni ca byanti ak si. At ttari avasiha d rabhara y "ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa [BJT Page 570]

46. Seyyath pi lohicca puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, cassa k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy k ye balamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta nacch desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch Atthi ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa-

47. Seyyath pi lohicca puriso bandhan g re baddho assa, so aparena samayena tamh bandha n g r mucceyya sotthin abbayena, na cassa ki ci bhog na vayo, tassa evamassa: "aha kho pu bandhan g re baddho ahosi. So'mhi etarahi tamh bandhan g r mutto sotthin abbayena. Natth a me ki ci bhog na vayo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

48. Seyyath pi lohicca puriso d so assa anattadhno par dhno na yenak magamo, so aparena sa ayena tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "ah pubbe d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto r dhno bhujisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa

49. Seyyath pi lohicca puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha s appaibhaya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya kh bhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhi kha sappaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appa So tato nid na labhetha p mojja adhigaccheyya somanassa-

50. Evameva kho lohicca bhikkhu yath gua yath roga yath bandhan g ra yath d sabya ya magga, eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi lohicca naya, ya th bandhan mokkha, yath bhujissa, yath khemantabhmi, evameva kho lohicca bhikkhu ime nvarae pahe attani samanupassati. [BJT Page 572]

51. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

52. So vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha ahama jh na upasampajja viharati. So imameva k ya vivekajena ptisukhena abhisanteti pari anneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua ti.

53. Seyyath pi lohicca dakkho nah pako v nah pakantev s v kasath le nah nyavu ni kiri osaka paripphosaka sanneyya s ya nah nyapii sneh nugat snehaparet santarab hir [PTS nehena na ca paggharaievameva kho lohicca bhikkhu imameva k ya vivekajena ptisukhena abhisanteti parisenteti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajena ptisukhena apphua hoti. 54. Yampi lohicca bhikkhu vivicceva k mehi vivicca akusalehi dhammehi savitakka sav ic ra vivekaja ptisukha pahama jh na upasampajja viharati. So imameva k ya vivekajena a abhisanteti parisanneti paripreti parippharati. N ssa ki ci sabb vato k yassa vivekajen a ptisukhena apphua hoti. Idampi'ssa hoti sam dhismi.

55. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

56. Puna ca para lohicca bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso eko avitakka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya ptisukhena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti. [BJT Page 574]

57. Seyyath pi lohicca udakarabhado ubbhidodako, tassa nevassa puratthim ya dis ya uda kassa yamukha, na dakkhi ya dis ya udakassa yamukha, na pacchim ya dis ya udakassa yamu uttar ya dis ya udakassa yamukha, devo ca na k lena k la samm dh ra anupaveccheyya, atha mh ca udakaehad st v ridh r ubbhijjitv tameva udakaehada stena v rin abhisandeyya pa paripreyya paripphareyya, n ssa ki ci sabb vato udakarahadassa v rin stena apphua assaev kho lohicaca bhikkhu imameva k ya sam dhijena ptisukhena abhisandeti parisandeti pari preti parippharati. N ssa ki ci sabb vato k yassa sam dhijena ptisukhena apphua hoti.

58. Yampi lohicca bhikkhu vitakkavic r na vpasam ajjhatta sampas dana cetaso ekodibh va ka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. So imameva k ya sam hena abhisandeti parisandeti paripreti parippharati. N ssa ki ci sabb vato k yassa sam dhij ena ptisukhena apphua hoti. Idampi'ssa hoti sam dhismi.

59. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

60. Puna ca para lohicca bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukh a ca k yena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh jja viharati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, p arippharati n ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti. [BJT Page 576]

61. Seyyath pi lohicca uppaliniya v paduminiya v puarikiniya v appekacc ni uppal ni v uark ni v udake j t ni udake savaddh ni udak nugg ni antonimuggaposni t ni y va cagg y isann ni parisann ni3 paripr ni, paripphu ni n ss ki ci sabb vata uppal na v padum na ssa, evameva kho lohicca bhikkhu imameva k ya nipptikena sukhena abhisandeti parisan deti paripreti parippharati. N ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti

62. Yampi lohicca bhikkhu ptiy ca vir g upekkhako ca viharati sato sampaj no sukha ca k ye a paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavih rti tatiya jh na upasa harati. So imameva k ya nipptikena sukhena abhisandeti parisandeti paripreti, paripph arati n ssa ki ci sabb vato k yassa nipptikena sukhena apphua hoti, idampi'ssa hoti sam dh i.

63. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

64. Puna ca para lohicca bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassa domanass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja v

. So imameva k ya parisuddhena cetas pariyod tena pharitv k yassa parisuddhena cetas pariyod tena apphua hoti.

nisinno hoti. N ssa ki ci sabb v

65. Seyyath pi lohicca puriso od tena vatthena sassa p rupitv nisinno assa, n ssa ki ci sa to k yassa od tena vatthena apphua assa, evameva kho lohicca bhikkhu imameva k ya parisud dhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb vato k yassa parisuddhena c tas pariyod tena apphua hoti.

66. Puna ca para lohicca bhikkhu sukhassa ca pah n dukkhassa ca pah n pubbeva somanassa domanass na atthagam adukkhamasukha upekkhosatip risuddhi catuttha jh na upasampajja v . So imameva k ya parisuddhena cetas pariyod tena pharitv nisinno hoti. N ssa ki ci sabb v k yassa parisuddhena cetas pariyod tena apphua hoti. Idampi'ssa hoti sam dhismi. [BJT Page 578]

67. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

68. Puna ca para lohicca so bhikkhu eva sam hite citte parisuddhe pariyod te atagae viga tupakkilese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn eva paj n ti: "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spacay arimaddanabhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti.

69. Seyyath pi lohicca mai veeriyo subho j tim ahaso suparikammakato accho vippasanno an lo sabb k rasampanno, tatra'ssa sutta vuta nla v pta v lohita v od ta v pausut hatthe karitv paccavekkheyya "aya kho mai veeriyo subho j tim ahaso suparikammakato, ho vippasanno an vilo sabb k rasampanno. Tatirada sutta vuta nla v pta v lohita v vameva kho lohicca bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatupakkil ese mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhinn meti. So ya kho me k yo rp c tummah bhtiko m t pettikasambhavo odanakumm spacayo aniccucch danapa edanaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddhanti.

70. Yampi lohicca bhikkhu eva sam hite citte parisuddhe pariyod te atagae vigatupakkile se mudubhte kammaniye hite ne jappatte adassan ya citta abhinharati abhininn meti. So "aya kho me k yo rp c tummah bhtiko m t pentikasambhavo odanakumm spacayo aniccucch dan abhedaviddhasanadhammo. Ida ca pana me vi a ettha sita ettha paibaddha'nti, idampi'ss i pa ya.

71. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s [BJT Page 580]

72. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhininn meti. So imamh inimmin ti rpi manomaya sabbagapaccagi abhinindriya,

73. Seyyath pi lohicca puriso mu jamh isika pav heyya. Tassa evamassa: 'aya mu jo, aya is A o mu jo, a isik . Mu jamh tveva isik pab h 'ti. Seyyath pi v pana lohicca puriso as ssa evamassa: 'aya asi aya kosi, a o asi a kosi, kosiy tveva asi pav ho'ti. Seyyath pi hicca puriso aha kara uddhareyya. Tassa evamassa: 'aya ahi aya karae, a o ahi a o k ahi ubbhato'ti. Evameva kho lohicca bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudrabhte kammaniye hite ne jappatte manomaya k ya abhinimminan abhinharati abhininn meti. So imamh k y a a k ya abhinimmin ti rpi manomaya sabbaga

74. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte manomaya k ya abhinimminan ya citta abhinharati abhininn meti. So imamh inimmin ti rpi manomaya sabbagapaccagi abhinindriya, idampi'ssa hoti pa ya. 75. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth

o loke na codan raho yo ca panevarpa satth ra codeti, s codan

abht

atacch

adhammik s

76. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So anekavihita iddhivid accanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va tirobh va tiroku opabbata asajjam no gacchati seyyath pi k se, pahaviy 'pi ummujjanimujja karoti seyyath p ke, udake'pi abhijjam ne gacchati seyyath pi pahaviya, k se'pi pallakena kamati seyyath ' pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in par masati parimajj brahmalok pi k yena vasa vatteti. [BJT Page 582]

77. Seyyath pi lohicca dakkho kumbhak ro v kumbhak rantev s v suparikammakat ya mantik ya va bh janavikati kakheyya ta tadeva kareyya abhinipph deyya, seyyath pi v pana lohicca d ho dantak ro v dantak rantev s v suparikammakatasmi dantasmi ya yadeva dantavikati ka adeva kareyya abhinipph deyya, seyyath pi v pana lohicca dakkho suvaak ro v suvaak rent rikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipph vema kho lohicca bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinharati abhininn meti. So ane ihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh 'pi hutv eko hoti. vbh v bh va tirokua tirop k ra tiropabbata asajjam no gacchati seyyath pi k se. Pahaviy 'pi roti seyyath pi udake. Udake'pi abhijjam ne gacchati seyyath pi pahaviya. k se'pi pallake kamati seyyath pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamah nubh ve p in p parimajjati. Y va brahmalok 'pi k yena vasa vatteti. Sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniye hite ne jappatte iddhividh ya citta abhinhar bhininn meti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudh pi hutv eko hoti, vbh va tirobh va tirokua tirop k ra tiropabbata asajjam no gacchati y 'pi ummujjanimujja karoti seyyath pi udake, udake'pi abhijjam ne gacchati seyyath pi pah aviya, k se'pi pallakena kamati seyyath 'pi pakkh sakuo. Ime'pi candimasuriye evamahidd e evamah nubh ve p in par masati parimajjati. Y va brahmalok pi k yena vasa vatteti, idam ti pa ya.

78. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

79. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn meti. So dibb ya sotadh dh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye dre santike ca. Seyyath pi hicca puriso addh namaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadei addampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo it i'pi. Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatp ilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy citta abhinharati abhininn So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye antike ca.

80. Yampi lehicca bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatupakkile se mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy vitta abhinharati abhininn me dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti dibbe ca m nuse ca ye d ike ca. Seyyath pi lohicca puriso addh namaggapaipanno so sueyya bherisaddampi mudigasa ddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho mah r ja bhikkhu eva sam hite citte parisuddhe iyod ne anagae vigatpakkilese mudubhte kammaniye hite ne jappatte dibb ya sotadh tuy c arati abhininn meti. So dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su ti ca m nuse ca ye dre santike ca, idampi'ssa hoti pa ya. [BJT Page 584]

81. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

82. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte cetopariya ya citta abhinharati abhininn meti. So parasatt na parapugg eto paricca paj n ti: "sar ga v citta sar ga cittanti paj n ti. Vtar ga v citta vtar s sa v citta sadosa cittatanti paj n ti. Vtadosa v citta vtadosa cittanti paj n ti. ha cittanti paj n ti. Vtamoha v citta vtamoha cittanti paj n ti. Sakhitta v citta aj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggata v citta mahaggata c i. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v citta sauttara cintant Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta sam hita cittanti paj itta asam hita cittanti paj n ti. Vimutta v citta vimutta cittanti paj n ti. Avimutta tta cittanti paj n ti.

83. Seyyath pi lohicca itthi v puriso v daharo v yuv maanakaj tiko d se v parisuddhe acche v udakapatte saka mukhanimitta paccavekkham no sakaika v sakikanti j neyya, akai aikanti j neyya, evameva kho lohicca bhikkhu eva sam hite citte parisuddhe pariyod te an agae vigatpakkilese mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinh n meti. So parasatt na parapuggal na cetas ceto paricca paj n ti: sar ga v citta sar ga vtar ga v citta vtar ga cittanti paj n ti. Sadosa v citta sadosa cittanti paj n ti cittanti paj n ti. Samoha v citta samoha cittanti paj n ti vtamoha v citta vtamoha Sakhitta v citta sakhitta cittanti paj n ta. Vikkhitta v citta vikkhitta cittanti p ata v citta mahaggata cittanti paj n ti amahaggata v citta amahaggata cittanti paj n a v citta sauttara cittanti paj n ti*. Anuttara v citta anuttara cittanti paj n ti. S sam hita cittanti paj n ti asam hita v citta asam hita cittanti paj n ti. Vimutta v ci nti paj n ti avimutta v citta avimutta cittanti paj n ti.

84. Yampi lohicca bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye hite ne jappatte cetopariya ya citta abhinharati abhininn meti. S t na parapuggal na cetas ceto paricca paj n ti: "sar ga v citta sar ga cittanti paj n a cittantipaj n ti. Sades sa v citta sadosa cittatanti paj n ti. Vtadosa v citta vt i. Samoha v citta samoha cittanti paj n ti. Vtamoha v citta vtamoha cittanti paj n ta sakhitta cittanti paj n ti. Vikkhitta v citta vikkhitta cittanti paj n ti. Mahaggat haggata cittanti paj n ti. Amahaggata v citta amahaggata cittanti paj n ti. Sauttara v ttara cintanti paj n ti. Anuttara v citta anuttara cittanti paj n ti. Sam hita v citta nti paj n ti. Asam hita v citta asam hita cittanti paj n ti. Vimutta v citta vimutta Avimutta v citta avimutta cittanti paj n ti, idampi'ssa hoti pa ya. [BJT Page 586]

85. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

86. So eva sam hite citte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniy e hite ne jappatte pubbeniv s nussati ya citta abhinharati abhininn meti. So anekavihi anussarati seyyathida: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisatampi j tisaha tasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutr vagotto evavao evam h ro eva sukhadukkhapaisaved evam yupariyanto. So tato cuto amutr tr p si evan mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. nno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati.

87. Seyyath pi lohicca puriso sakamh g m a a g ma gaccheyya tamh 'pi g m a a g ma ga a g ma pacc gaccheyya. Tassa evamassa: 'aha kho sakamh g m amu g ma agacchi tatra eva a abh si eva tuah ahosi. Tamh pi g m agacchi tatr pi eva ah si eva nisdi eva ka eva g ma pacc gato'ti. Evameva kho lohicca bhikkhu eva sam hite citte parisuddhe par yo anagae vigatpakkilese mudubhte kammaniye hite ne jappatte pubbeniv s nussati ya citt bhininn meti. So anekavihita pubbeniv sa anussarati seyyathida: ekampi j ti dve'pi j tiyo sso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j tiyo vsampi j tiyo tisampi j tiyo ampi j tiyo pa sampi j tiyo j tisatampi j tisahassampi j tisatasahassampi aneke'pi savaa ke'pi vivaakappe aneke'pi savaavivaakappe amutr si evan mo evagotto evavao evam aved evam yupariyanto. So tato cuto amutra upap di t trap si evan mo evagotto evavao ukkhapaisavedi evam yupariyanto. So tato cuto idhpapanno'ti.

[BJT Page 588]

Iti s k ra sauddesa anekavihita pubbeniv sa anussarati. Yampi lohicca bhikkhu eva sam hi tte parisuddhe pariyod te anagae vigatupakkilese mudubhte kammaniye hite ne jappatte pub eniv s nussati ya citta abhinharati abhininn meti. So anekavihita pubbeniv sa anussara da: ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa'pi j t ampi j tiyo tsampi j tiyo catt rsampi j tiyo j tisatampi j tisahassampi j tisatasahassampi pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutr si evan mo evag a sukhadukkhapaisaved evam yupariyanto. So tato cuto amutra upap di tatr p si evan mo ao evam h ro evasukhadukkhapaisaved evam yupariyanto. So tato cuto idhpapanno'ti. Iti esa anekavihita pubbeniv sa anussarati, idampi'ssa hoti pa ya.

88. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

89. So eva sam hite citte parisuddhe pariyod ne anagae vigatu pakkilese mudubhte kammani ye hite ne jappatte satt na cutpap ta ya citta abhinharati abhininn meti. So dibbena c dhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae su duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k yaduccaritena samann gat vac aritena samann gat manoduccaritena samann gat ariy na upav dak micch dihik micch dih a bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto satt k ya mann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak samm di am d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibbena cakkhun atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate d e yath kammupage satte paj n ti.

90. Seyyath pi lohicca majjhe sigh ake p s do. Tattha cakkhum puriso hito passeyya manuss eha pavisante'pi rathiy vtisa carante'pi majjhe sigh ake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisa caranti. Ete majjhe sagh ake n nn 'ti. Evameva kho lohicca bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigat upakkilese mudubhte kammaniye hite ne jappatte satt na cutpap ta ya citta abhinhara So dibbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae sugate duggate yath kammpage satte paj n ti: 'ime vata bhonto s ccaritena samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav d ihik micch dihikammasam d n . [BJT Page 590]

Te k yassa bhed parammara ap ya duggati vinip ta niraya upapann . Ime v pana bhonto s tena samann gat vacsucaritena samann gat manosucaritena samann gat ariy na anupav dak s ihikammasam d n . Te k yassa bhed parammara sugati sagga loka upapann 'ti. Iti dibben ddhena atikkantam nusakena satte passati cavam ne upapajjam ne hne paite suvae dubbae s duggate yath kammpage satte paj n ti. Yampi lohicca bhikkhu eva sam hite citte parisuddhe pariyod ne anagae vigatu pakkilese mudubhte kammaniye hite ne jappatte satt na cutpap abhinharati abhininn meti. So dibbena cakkhun visuddhena atikkantam nusakena satte pas sati cavam ne upapajjam ne hne paite suvae dubbae sugate duggate yath kammpage satte p me vata bhonto satt k yaduccaritena samann gat vacduccaritena samann gat manoduccaritena amann gat ariy na upav dak micch dihik micch dihikammasam d n . Te k yassa bhed para aya upapann . Ime v pana bhonto satt k yasucaritena samann gat vacsucaritena samann gat caritena samann gat ariy na anupav dak samm dihik samm dihikammasam d n . Te k yassa ga loka upapann 'ti. Iti dibbena cakkhun visuddhena atikkantam nusakena satte passati c avam ne upapajjam ne hne paite suvae dubbae sugate duggate yath kammupage satte paj n t 'ssa hoti pa ya.

91. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atacch adhammik s

92. So eva sam hite citte parisuddhe pariyod te anagae vigatpakkilese mudubhte kammaniye ite ne jappatte sav na khaya ya citta abhinharati abhininn meti so ida dukkhanti yat

ukkhanirodhag minpaipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta paj n ti. Aya aj n ti. Aya savanirodho'ti yath bhta paj n ti. Aya savanirodhag minpaipad 'ti yath b to eva passato k m sav pi citta vimuccati bhav sav pi citta vimuccati avijj sa v pi citta i. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya kata karaiya n par [BJT Page 592] 93. Seyyath pi lohicca pabbatasakhepe udakarabhado accho vippasanno an vilo. Tattha c akkhum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbamp caran tampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno an vilo. Tatri me sippisambuk 'pi sakkharakahal 'pi caranti'pi tihanti'pti.

94. Evameva kho lohicca bhikkhu eva sam hite citte parisuddhe pariyod te anagae vigatpak kilese mudubhte kammaniye hite ne jappatte sav na khaya ya citta abhinharati abhini ukkhanti yath bhta paj n ti. Aya dukkhasamudayo'ti yath bhta paj n ti. Aya dukkhanirodh paj n ti. Aya dukkhanirodhag min paipad 'ti yath bhta paj n ti. Ime sav 'ti yath bhta ti yath bhta paj n ti. Aya savanirodhag min paipad 'ti yath bhta paj n ti.

95. Tassa eva j nato eva passato k m sav 'pi citta vimuccati bhav sav pi citta vimuccati v pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh j ti vusita brahmacariya k itthatt y ti paj n ti.

96. Yasmi kho lohicca satthari s vako u ra visesa adhigacchati ayampi kho lohicca satth o [PTS Page 234] loke na codan raho yo ca panevarpa satth ra codeti, s codan abht atac ammik s vajj .

97. Eva vutte lohicco br hmao bhagavanta etadavoca: seyyath pi bho gotama puriso purisa narakappap ta papatanta kesesu gahetv uddharitv thale patih peyya, evamev ha bhot got akappap ta papatanto uddharitv thale patih pito. Abhikkanta bho gotama. Abhikkanta bho ama. Seyyath pi bho gotama nikkujjita v ukkujjeyya paicchanna v vivareyya mhassa v ma kheyya andhak re v telapajjota dh reyya cakkhumanto rp ni dakkhintti, evameva bhot gotam anekapariy yena dhammo pak sito. Es ha bhavanta gotama saraa gacch mi dhamma ca bhikkhu Up saka ma bhava gotamo dh retu ajjatagge p upeta saraa gatanti. Lohiccasutta nihita dv dasama. [BJT Page 594] 13 [PTS Page 235] tevijjasutta

1. Evammesuta: eka samaya bhagav kosalesu c rika caram no mahat bhikkhusaghena saddhi tehi bhikkhusatehi yena manas kaa n ma kosal na br hmaag mo tadavasari. Tatra suda bhaga viharati uttarena manas kaassa aciravatiy nadiy tre ambavane.

2. Tena kho pana samayena sambahul abhi t abhi t br hmaamah s l manas kae paivasat t rukkho br hmao pokkharas t br hmao j nusson br hmano todeyyo br hmao, a e ca abhi t

3. Atha kho v seha - bh radv j na jagh vih ra anacakamant na anuvicarant na magg magg v seho m avo evam ha: 'ayameva ujumaggo ayama jas yano niyy iko niyy ti takkarassa bramh a yv ya akkh to br hmaena pokkharas tin 'ti.

4. Bh radv jo m avo evam ha: ayameva ujumaggo [PTS Page 236] ayama jas yano niyy iko niyy n rassa brahmasahavyat ya yv ya akkh to br hmaena t rukkhen 'ti. Neva khv sakkhi1 v seho m u. Na pan sakkhi bh radv jo m avo v seha m ava sa petu.

5. Atha kho v seho m avo bh radv ja m ava mantesi: aya kho bh radv ja, samao gotamo pabbajito man s kae viharati uttarena manas kaassa aciravatiy nadiy tre ambavane. Ta kh a bhavanta gotama eva kaly o kittisaddo abbhuggato: itipi so bhagav araha samm sambuded

jj caraasampanno sugato lokavid anuttaro purisadhammas rath satth devamanuss na buddho b av 'ti y ma bho bh radv ja yena samao gotamo tenupasakamiss ma. Upasakamitv etamattha s pucchiss ma. Yath no samao gotamo by karissati tath na dh ress m ti. 'Evambho'ti kho bh r o bh radv jo m avo v sehassa m avassa paccassosi. 1. Neva kho asakkhi. (Kesuci potthakesu, shalakkharamuddinahakath ya ca. ] [BJT Page 596]

6. Atha kho v sehabh radv j m av yena bhagav tenupasakamisu. Upasakamitv bhagavat ammodanya katha s r ya vtis retv ekamanta nisdisu. Ekamanta nisinno kho v seho "idha bho gotama amh ka jagh vih ra anucakamant na anuvivarant na magg magge kath uda i: 'ayameva ujumaggo ayama jas yano niyy iko niyy ti takkarassa brahmasahavyat ya yv ya akk br hmaena pokkharas tin 'ti. Bh radv jo m avo evam ha: 'ayameva ujumaggo ayama jas yano niy takkarassa brahmasahavyat ya yv ya akkh to br hmaena t rukkhen 'ti. Ettha bho gotama atthev iggaho atthi viv do atthi n n v do"ti.

7. [PTS Page 237] "iti kira v seha tva eva vadesi: ayameva ujumaggo ayama jas yano niyy iyy ni takkarassa brahmasahavyat ya yv ya akkh to br hmaena pokkharas tin 'ti. Bh radv jo m ayameva ujumaggo ayama jas yano niyy iko niyy ti takkarassa brahmasahavyat ya yv ya akkh to na t rukkhen ti. Atha kismi pana vo v seh viggaho? Kismi viv do? Kismi n n v do?"Ti.

8. "Magg magge bho gotama. Ki c pi bho gotama br hma n n magge pa penti addhariy br hma andok br hma , bavahiric 1 br hma , atha kho sabb ni t ni niyy ik ni niyyanti takkarassa t ya. Seyyath pi bho gotama g massa v nigamassa v avidre bahni cepi n n magg ni bhavanti, ho sabb ni t ni g masamosara ni bhavanti. Evameva kho bho gotama ki c pi br hma n n magge iy br hma , tttiriy br hma , chandok br hma , bavahiric br hma , atha kho sabb ni t ssa brahmasahavyat y "ti. 9. "Niyyantti v seha vadesi?" "Niyyantti bho gotama vad mi" "Niyyantti v seha vadesi?" "Niyantti bho gotama vad mi. " 1. Bavaharij , bavaharijjha, bhavy rijjh , bavahariy , kesuci. Brahmacariy [PTS.] Piavu:598 "Niyyantti v seha v desi?" "Niyyantti bho gotama vad mi. "

10. [PTS Page 238] "ki pana v seha atthi koci tevijj na br hma na ekabr hmao'pi yena b diho?"Ti. "No hida bho gotama. " "Ki pana v seha atthi koci tevijj na br hma na ek cariyo'pi yena brahm "Nohida bho gotama". "Ki pana v seha atthi koci tevijj na br hma na y va sattam "No hida bho gotama" cariyamahayug yena brahm

sakkhi diho?"

"Ki pana v seha ye'pi tevijj na br hma na pubbak isayo mant na katt ro mant na pavat tevijj br hma por a mantapada gta pavutta samhita tadanug yanti tadanubh santi bh

manuv centi, seyyathida: aako v mako v madevo vess mitto yamataggi aagraso bh radv jo v bhagu, te'pi evam hasu: mayameta j n ma mayameta pass ma yattha v brahm yena v brahm y ti?". "No hida bho gotama. "

11. "Iti kira v seha natthi koci tevijj na br hma na ekabr hmao'pi yena brahm sakkhi d oci tevijj na br hma na ek cariyo'pi yena brahm sakkhidiho. Natthi koci tevijj na br h yo'pi yena brahm sakkhidiho. Natthi [PTS Page 239] koci tevijj na br hma na y va sattam hayug yena brahm sakkhi diho[BJT Page 600]

Ye'pi kira tevijj na br hma na pubbak isayo mant na katt ro mant na pavatt ro, yesamida j br hma por a mantapada gta pavutta samhita tadanug yanti tadanubh santi bh sitam enti, seyyathida: aako v mako v madevo vess mitto yamataggi aagraso bh radv jo v seho , te'pi evam hasu: mayameta j n ma mayameta pass ma yattha v brahm yena v brahm yahi e vata tevijj br hma evam hasu: ya maya na j n ma ya na pass ma, tassa sahavyat ya mag meva ujumaggo ayama jas yano niyy iko niyy ti takkarassa brahmasahavyat y 'ti. 12. Ta kimma asi v seha, tanu eva sante tevijj na br hma na app ihrakata bh sita "Addh

kho bho gotama, eva sante tevijj na br hma na app ihrakata bh sita sampajjat"

13. S dhu v seha. Te vata v seha tevijj br hma ya na j nanti ya na passanti tassa sa sessanti: 'ayameva ujumaggo ayama jas yano niyy iko niyy ni takkarassa brahmasahavyat y 'ti eta h na vijjati. Seyyath pi v seha andhaveiparampara sasatt purimo'pi na passati ma a passati pacchimo'pi na passati, evameva kho v seha andhaveupama ma e tevijj na br hma urimo'pi na [PTS Page 240] passati. Majjhimo'pi na passati. Pacchimo'pi na passa ti. Tesamida tevijj na br hma na bh sita bhassaka eva sampajjati, n maka eva sampajjat pajjati, tucchaka eva sampajjati.

14. "Ta kimma asi v seha, passanti tevijj br hma candimasuriye a e c pi bah jan , ya y uggacchanti, yattha ca ogacchanti, y canti, thomayanti, pa jalik namassam n anuparivatt nti?"Ti.

"Eva bho gotama. Passanti tevijj br hma candimasuriye a e c pi bahjan , yato ca candima gacchanti yattha ca ogacchanti, y canti, thomayanti, pa jalik namassam n anuparivattant"t . [BJT Page 602] 15. iy ti, ano

"Ta kimma asi v seha, ya passant tevijj br hma candimasuriye a e c pi bahujan , uggacchanti, yattha ca ogacchanti, y canti thomayanti pa jalik namassam n anuparivatta pahonti tevijj br hma candimasuriy na sahavyat ya magga desetu: ayameva ujumaggo ay niyy iko niyy ti takkarassa candimasuriy na sahavyat y ?"Ti.

"No hida bho gotama. "

16. Iti kira v seha ya passanti tevijj br hma candimasuriye, a e c pi bah jan , yato iy uggacchanti, yattha ca ogacchanti, y canti thomayanti pa jalik namassam n anuparivatta ti, te'pi nappahonti candimasuriy na sahavyat ya magga desetu: ayameva ujumaggo ayama jas ano niyy iko niyy ni takkarassa candimasuriy na sahavyat y ti. Ki pana, na kira tevijjehi aehi brahm sakkhi diho. Na pi kira tevijj na br hma na cariyehi brahm sakkhidiho. jj na [PTS Page 241] br hma na cariyap cariyehi brahm sakkhidiho. Na pi kira tevijj na am cariyamahayugehi brahm sakkhidiho. "Ye'pi kira tevijj na br hma na pubbak isayo m ant na pavatt ro, yesamida etarahi tevijj br hma poraa mantapada gta pavutta samh adanubh santi bh sitamanubh santi v citamanuv centi, seyyathida: aako v mako v madevo vess mataggi agraso bh radv jo m seho kassapo bhagu. Te'pi na evam hasu: mayameta j n ma, ma , yattha v brahm yena v brahm yahi v brahm 'ti. Te vata tevijj brahma evam hasu: ya

pass ma, tassa sahavyat ya magga desema: ayameva ujumaggo ayama jas yano niyy iko niyy ti t arassa brahmasahavyat y "ti.

"Ta kimma asi v seha, nanu eva sante tevijj na br hma na app ihrakata bh sita sam

"Addh kho bho gotama eva satte tevijj na br hma na app hrakata bh sita sampajjat"t

17. "S dhu v seha. Te vata v seha tevijj br hma ya na j nanti ya na passanti tassa s esessanti: yameva ujumaggo ayama jas yano niyy iko niyy ni takkarassa brahmasabhavyat y ti a h na vijjat'ti. [BJT Page 604]

18. Seyyath pi v seha puriso eva vadeyya: aha kho y imasmi janapade janapadakaly i, ta a k memti. Tamena eva vadeyyu: ambho purisa, ya tva janapadakaly i icchasi k mesi, j akaly i khattay1 v br hma2 v vess3 v sudd4 v ?'Ti iti puho 'no'ti vadeyya tamena purisa ya tva janapadakaly i na j n si, na passasi, [PTS Page 242] evan m v evagott jhim v k v s m v maguracchav v 'ti, amukasmi g me v nigame v nagare v "ti. Iti p ena eva vadeyyu: "ambho purisa ya tva na j n si, na passasi, ta tva icchasi k mes"ti. o'ti vadeyya. Ta kimma asi v seha nanu eva sante tassa purisassa app ihrakata bh sita i. "Addh kho bho gotama tassa purisassa app bhrakata bh sita sampajjat"ti.

19. Evameva kho v seha na kira tevijjehi br hmaehi brahm sakkhi diho. Napi kira tevijj a na cariyehi brahm sakkhi diho. Napi kira tevijj na br hma na cariyap cariyehi bra kira tevijj na br hma na y va sattam cariyamahayugehi brahm sakkhi diho. Ye'pi kira ma na pubbak isayo mant na katt ro mant na pavatt ro yesamida etarahi tevijj br hma tta samhita tadanug yanti tadanubh santi bh sitamanubh santi v citamanuv centi, seyyathida ko v madevo vess mitto yamataggi agiraso bh radv jo v seho kassapo bhag, te'pi na evam ha meta j n ma mayameta pass ma yattha v brahm yena v brahm yahi v brahm 'ti. Te vata te asu: ya na j n ma ya na pass ma, tassa sahavyat ya magga desema: ayameva ujumaggo ayama j niyy iko niyy ti takkarassa brahmasahavyat y 'ti. Ta kimma asi v seha, nanu eva sante app ihirakata bh sita sampajjat?"Ti. "Addh

kho bho gotama eva sante tevijj na br hma na app ihrakata bh sita sampajjat"t

20. S dhu v seha. Te vata v seha, tevijj br hma ya na j nanti, ya na passanti, tassa Page 243] magga desessanti: ayameva ujumaggo ayama jas yano niyy iko niyy ni takkarassa b rahmasahavyat y 'ti neta h na vijjat'ti. 1. 2. 3. 4. Khattiyi, sy . Br hmai sy . Vessi, sy Suddi, sy

[BJT Page 606]

21. Seyyath pi v seha puriso c tummah pathe nissei kareyya p s dassa roha ya, tamena e purisa yassa tva p s dassa roha ya nissei karosi, j n si ta p s da puratthim ya v di him ya v dis ya uttar ya v dis ya, ucco v nco v majjhimo v '?Ti iti puho 'no'ti vadeyy a vadeyyu: ambho purisa ya tva na j n si na passasi tassa tva p s dassa roha ya nisse puho ' mo'ti vadeyya. Ta kimma asi v seha, tanu eva sante tassa purisassa app ihrak jjat?Ti. "Addh kho bho gotama eva sante tassa purisassa app ihrakata bh sita sampajjat"ti.

22. Evameva kho v seha na kira tevijjahi br hmaehi brahm sakkhi diho napi kira tevijj n ariyehi brahm sakkhi diho. Napi kira tevijj na br hma na cariyap cariyehi brahm sakkh kira tevijj na br hma na y va sattam cariyamahayugehi brahm sakkhi diho. Ye'pi kira t

a na pubbak isayo mant na katt ro mant na pavatt ro yesamida etarahi tevijj br hma p ta samhita tadanug yanti tadanubh santi bh sitamanubh santi v citamanuv centi, seyyathida ko v madevo vess mitto yamataggi agiraso bh radv jo v seho kassapo bhag, te'pi na evam ha meta j n ma mayameta pass ma yattha v brahm yena v brahm yahi v brahm 'ti. Te vata te asu: ya na j n ma ya na pass ma, tassa sahavyat ya [PTS Page 244] magga desema: ayameva u aggo ayama jas yano niyy iko niyy ti takkarassa brahmasahavyat y 'ti. Ta kimma asi v seh nte tevijj na br hma na app ihirakata bh sita sampajjat?"Ti.

"Addh kho bho gotama eva sante tevijj na br hma na app ihrakata bh sita sampajjat"t

23. S dhu v seha. Te vata v seha, tevijj br hma ya na j nanti, ya na passanti, tassa a desessanti: ayameva ujumaggo ayama jas yano niyy iko niyy ni takkarassa brahmasahavyat y neta h na vijjat'ti.

24. Seyyath pi v seha aya aciravat nad pr udakassa samatittik k kapeyy , atha puriso tthiko p ragaces p g m p ra tarituk mo, so orime tre hito p rima tira avheyya: ehi p r ta kimma asi v seha api nu tassa purisassa avh yanahetu v y canahetu v patthan hetu v etu v aciravatiy nadiy p rima tra orima tra gaccheyy ?"Ti. [BJT Page 608] "No hida bho gotama".

25. Evameva kho v seha tevijj br hma ye dhamm br hmaa kara te dhamme pah ya vattam n ara te dhamme sam d ya vattam n evam hasu: indamavhay ma, somamahvay ma, varuamavhay ma, paj patimavhay ma, brahamamavhay ma, mahindamavhay ma, y mamavhay m 'ti. Te vata v seha tev Page 245] br hma ye dhamm br hmaak ra te dhamme pah ya vattam n , ye dhamm abr hmaak vattam n , avh nahetu v y canahetu v patthan hetu v abhinandanahetu v k yassa bhed param sahavyupag bhavissantti neta h na vijjati.

26. Seyyath pi v seha aya aciravat nad pr udakassa samatittik k kapeyy , atha puriso tthiko p ragaces p g m p ra tarituk mo, so orime tre dah ya anduy 2 pacch b ha g haban v seha, api nu so puriso aciravatiy nadiy orim tr p rima tra gaccheyy ?"Ti. "No hida bho gotama"

27. "Evameva kho v seha pa cime k magu ariyassa vinaye and'ti'pi vuccanti bandhanantipi canti. Katame pa ca? Cakkhuvi eyya rp ih kant man p piyarp k mpasahit rajany . sahit rajany . Gh avi eyy gandh ih kant man p piyarp k mpasahit rajany . Ji ya phohabb ih kant man p piyarp k mpasahit rajany . Ime kho v seha pa ca k ma ti bandhananti'pi vuccanti. Ime kho v seha pa cak mague tevijj br hma gathit mucchit avadass vino anissaraapa paribhu janti.

28. Te vata v seha tevijj br hma ye dhamm br hmaakara te dhamme pah ya vattam n , ye hamm abr hmaakara te dhamme sam d ya vattam n , pa cak mague gathit mucchit ajjhopann ssaraapa paribhu jann k mandubandhanabaddh k yassa bhed parammara brahmuno sabhavyup tti neta h na vijjati. 1. Brahm na [PTS.] 2. Rajjuy , sy . [BJT Page 610]

29. Seyyath pi v seha aya aciravati nad pur udakassa samatittik k kapeyy , atha puriso a p ratthiko p ragaves p rag m p ra taritukamo, so orime tre sassa p rupitv nipajjeyya , api nu so puriso aciravatiy nadiy orim tr p rima tra gaccheyy ti. "No hida bho gotama" 30. Evameva kho v seha pa cime nvara

ariyassa vinaye vara 'ti'pi vuccanti, nvara 'ti

on h 'ti'pi vuccanti. Pariyon h 'ti'pi vuccanti. Katame pa ca? K macchandanvaraa vy p dan iddhanvaraa uddhaccakukkuccanvaraa vicikicch nvaraa. Ime kho v seha pa canvara pi vuccanti, nvara 'ti'pi vuccanti, on h 'ti'pi vuccanti, pariyon h 'ti'pi vuccanti. Imehi ho v seha pa cahi nvaraehi tevijj br hma vu nivu ovu 1 pariyonaddh . Te vata v s ra te dhamme pah ya vattam n , ye dhamm abr hmaakara te dhamme sam d ya vattam n , pa c iyonaddh k yassa bhed parammara brahmuo [PTS Page 247] sahavyupag bhavissanti'ti neta jjati. 31. Ta kimma asi v seha, kinti te suta br hma na vuddh na mahallak na "Sapariggaho v brahm apariggaho v "ti.

cariyap cariy

"Apariggaho bho gotama. " "Saveracitto v averacitto v ?"Ti. "Averacitto bho gotama. " "Savy pajjhacitto v avyapajjhacitto v ?"Ti.

"Avy pajjhacitto bho gotama. " "Sakilihacitto v asakilihacitto v ?"Ti.

"Asakilihacitto bho gotama. " 1. Avut nivut ophu , kesuci. [BJT Page 612] "Vasavatti v avasavatt v ?"Ti.

"Vasavatti bho gotama. " 32. Ta kimma asi v seha, sapariggah v tevijj "Sapariggah bho gotama. " "Saveracitt v averacitt "Saveracitt bho gotama. " "Savy pajjhacitt "Savy pajjhacitt v avy pajjhacitt v ?"Ti. bho gotama. " v ?"Ti. v ?"Ti. br hma apariggah v ?"Ti.

"Sakilihacitt v asakilihacitt "Sakilihacitt bho gotama. " "Vasavatt v avasavatt v ?"Ti. "Avasavatt bho gotama. "

33. Iti kira v seha sapariggah tevijj br hma . Apariggaho brahm . Api nu kho sapariggah j na br hma na apariggahena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " S dhu v seha. Te vata v seha sapariggah tevijj br hma k yassabhed parammara

aparig

48] brahmuno sahavyupag

bhavissantti neta h na vijjati.

34. Iti kira v seha saveracitt tevijj br hma . Averacitto brahm . Api nukho averacitt na ma na averacittena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " S dhu v seha. Te vata v seha saceracitt tevijj ahavyupag bhavissantti neta h na vijjati. [BJT Page 614] br hma k yassabhed parammara avera

35. Iti kira v seha savy pajjhacitt tevijj br hma . Avy pajjhacitto brahm . Api nukho sa tt na tevijj na brahma na avy pajjhacittena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " S dhu v seha. Te vata v seha savy pajjhacitt tevijj uno sahavyupag bhavissantiti neta h na vijjati.

br hma k yassa bhed parammara a

36. Iti kira v seha sakilihacitt tevijj br hma . Asakilihacitto brahm . Api nu kho a br hma na asakilihacittena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " S dhu v seha. Te vata v seha sakilihacitt havyupag bhavissantti neta h na vijjati. tevijj br hma k yassa bhed parammara

37. Iti kira v seha avasavatt tevijj br hma . Vasavatt brahm . Api nu kho avasavattna a na vasavattin brahmuno saddhi sasandati samet?'Ti. "No hida bho gotama".

S dhu v seha. Te vata v seha avasavatti tevijj br hma k yassa bhed parammara vasava ahavyupag bhavissantti neta h na vijjati. Idha kho pana te v seha tevijj br hma sditv sasdanti, sasditv vis da v p puan Tasm ida tevijj na br hma na tevijja2 iraanti'pi3 vuccati. Tevijja vipinanti'pi vucc jja vyasananti'pi vuccat"ti.

38. Eva vutte v seho m avo bhagavanta etadavoca: "suta me ta bho gotama, samao gotamo no sahavyat ya magga j n t"ti. Ti kimma asi v seha sanena ito manas kaa, nayito dre manas kaanti?"

"Eva bho gotama. sanena ito manas kaa. Nayito dre manas kaanti. " 1. Sukkhatara, kesuci. 2. Tevijj , bahusu. 3. raa, dghak . [BJT Page 616]

39. Ta kimma asi v seha, idhassa puriso manas kae j tavaddho, tamena manas kaato t vad 249] avasaa manas kaassa magga puccheyyu, siy nu kho v seha tassa purisassa manas ka ssa manas kaassa magga puhassa dandh yitatta v vitth yitatta v ?Ti. "No hida bho gotama. Ta kissa hetu? Asu hi bho gotama puriso manas kae j tavaddho. Tass a sabb neva manas kaassa magg ni suvidit n"ti. 40. "Siy

kho v seha tassa purisassa manas kae jatavaddhassa manas kaassa magga puhass

atta v vitth yitatta v , nattheva tath gatassa brahmaloke v brahmalokag miniy v paipad andh yitatta v vitth yitatta v . Brahm na c ha v seha paj n mi brahmaloka ca brahmaloka anno brahmaloka upapanno, ta capaj n m"ti.

41. Eva vutte v seho m avo bhagavanta etadavoca: "suta meta bho gotama 'samao gotamo o sahavyat ya magga deset'ti. S dhu no bhava gotamo brahmuno sahavyat ya magga desetu. Ul umpatu bhava gotamo br hmai paja"nti. "Tena hi v seha su hi. S dhuka manasikarohi. Bh "Tena hi v seha su hi. S dhuka manasikarohi. Bh siss m"ti. 'Eva bho'ti kho v seho m avo bhagavato paccassosi. Bhagav [BJT Page 616] etadavoca:

42. Idha v seha tath gato loko uppajjati araha samm sambuddho vijj caraasampanno sugato l vid [PTS Page 250] anuttaro purisadhammas rath satth devamanuss na buddho bhagav . So ima oka sadevaka sam raka sabrahmaka sassamaabr hmai paja sadevamanussa saya abhi sa So dhamma deseti dikaly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalapa acariya pak seti. [BJT Page 618]

43. Ta dhamma su ti gahapati v gahapatiputto v a atarasmi v kule pacc j to. So ta dh te saddha pailabhati. So tena pail bhena samann gato iti paisacikkhati: "samb dho ghar v aj patho1. Abbhok so pabbajj . Nayida sukara ag ra ajjh vasat ekantaparipua ekantapari ikhita brahmacariya caritu. Yannn ha kesamassu oh retv k s y ni vatth ni acch detv ag yya"nti.

44. So aparena samayena appa v bhogakkhandha pah ya mahanta v bhogakkhandha pah ya appa rivaa pah ya mahanta v tiparivaa kesamassu oh retv k s yati vatth ni acch detv a eva pabbajito sam no p timokkhasavarasavuto viharati c ragocarasampanno aumate tasu vajj bhayadass v. Sam d ya sikkhati sikkh padesu k yakammavackammena samann gato kusalena. Pari dh jvo slasampanno indriyesu guttadv ro bhojane matta satisampaja esu samann gato sattu

45. Katha ca v seha bhikkhu slasampanno hoti? Idha mah r ja bhikkhu p tip ta pah ya p ihitadao nihitasattho lajj day panno. Sabbap abhuhit nukampi viharati. Idampi'ssa hoti s mi. Adinnad na pah ya adinnad n paivirato hoti dinn d y dinnap ikakh. Athenena sucibh ti. Idampi'ssa hoti slasmi. Abrahmacariya pah ya brahmac r hoti r c r2 virato methun g dampi'ssa hoti slasmi. Mus v da pah ya mus v d paivirato hoti saccav d saccasandho thet o avisav dako lokassa. Idampi'ssa hoti slasmi. Pisua v ca pah ya pisu ya v c ya paivi sutv na amutra akkh t imesa bhed ya. Amutra v sutv na imesa akkh t amsa bhed ya. Iti sahit na v anuppad t samagg r mo samaggarato samagganandi samaggakarai v ca bh sit h hoti slasmi. 1. 2. 3. 4. R japatho, katthaci. An c r, machasa. heto, sy . Pemaniy , machasa.

[BJT Page 620]

Pharusa v ca pah ya pharus ya v c ya paivirato hoti. Y s v c ne kaasukh pemany h uj naman p , tath rpi1 v ca bh sit hoti. Idampi'ssa hoti slasmi. Samphappal pa pah ya o hoti k lav d bhtav d atthav d dhammav d vinayav d. Nidh navati v ca bh sit hoti k tthasa hita. Idampi'ssa hoti slasmi.

46. Bjag mabhtag masam rambh paivirato hoti. Ekabhatatiko hoti rattuparato paivirato vik ojan . Naccagtav ditaviskadassan paivirato hoti. M l gandhavilepanadh raamaanavibhusan ti. Ucc sayanamah sayan paivirato hoti. J tarparajatapaiggaha paivirato hoti. makaba ato hoti. makamasapaigaggaha paivirato hoti. Itthikum rikapaiggaha paivirato hoti.

ha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato vassavaav paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahe g paivirato hoti. Kayavikkay paivirato hoti. Tul kakasakam nak paivirato hoti. U i yog paivirato hoti. Chedanavadhabandhanavipar mosa lopasahas kar paivirato hoti. Idampi ssa hoti slasmi.

47. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bjag nuyutt viharanti, seyyathida: mlabja khandhabja phalubja aggabja bijabjameva pa c varp bjag mabhtag masam rambh paivirato hoti. Idampi'ssa hoti slasmi. 1. Evarupi, katthaci. [BJT Page 622]

48. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa sanni a anuyutt viharanti, seyyathida: annasannidhi p nasannidhi vatthasannidhi y nasannidhi nasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik raparibhog paivira . Idampi'ssa hoti slassami.

49. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa visuk tt viharanti, seyyathida: nacca gta v dita pekkha akkh ta p issara vet la kumbhath panaka hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkua aakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen byha aikadassa skadassan paivirato hoti. Idampi'ssa hoti slasmi.

50. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jtap viharanti, seyyathida: ahapada dasapada k sa parih rapatha sannika khalika ghaika a pagacra vakaka mokkhacika cigulaka patt haka rathaka dhanuka akkharika manesi ti evarp jtappam dah n nuyog paivirato hoti. Idampi'ssa hoti slasmi.

51. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc s uyutt viharanti, seyyathida: dandi pallaka gonaka cittaka paika paalika tlika v ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei pavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v iti evarp ucc sayanamah irato hoti. Idampi'ssa hoti slasmi. [BJT Page 624]

52. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa maa uyutt viharanti, seyyathida: ucch dana parimaddana nah pana samb hana d sa a jana m ukhalepana hatthabandha sikh bandha daaka n ika khagga chatta citrp hana uahsa das ni. Iti v iti evarp maanavibhusanah n nuyog paivirato hoti. Idampi'ssa hoti sla

53. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa tirac tt viharanti, seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yudd annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha atha nagarakatha janapadakatha itthikatha purisakatha (kum rakatha kum rikatha) sraka kh katha kumbhah nakatha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika iti Iti v itievarp ya tiracch nakath ya paivirato hoti. Idampi'ssa hoti slasmi.

54. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg h viharanti, seyyathida: "na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n mi. mavinaya j nissasi? Micch paipanno tmasi. Ahamasmi samm paipanno. Sahita me, asahita te e vacanya pacch avaca. Pacch vacanya pure avaca. cia te vipar vatta. ropito te v masi. Cara v dappamokkh ya. Nibbehehi v sace pahos"ti. Iti v itievarp ya viggahikakath y irato hoti. Idampi'ssa hoti slasmi.

55. Yath v paneke bhonto samaabr hma saddh deyy ti bhojan ni bhu jitv te evarpa dtey amanuyrutt viharanti, seyyathida: ra a r jamah mant na khattiy na br hma na gahapatik . Amutr gaccha. Ida hara. Amutra ida har "ti. Iti v itievarp dteyyapahiagaman nuyog

ti. Idampi'ssa hoti slasmi. [BJT Page 626]

56. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hont emittik ca nippesik ca l bhena ca l bha nijigisit ro. Iti v itievarp kuhalapan paivi Idampi'ssa hoti slasmi.

57. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: aga nimitta upp ta supia lakkhaa msikacchin ma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj v ya jjh na saraparitt na migacakka. Iti v itievarp ya tiracch navijj ya micch jv paivirat ssa hoti slasmi.

58. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti, seyyathida: mailakkhaa vatthalakkhaa daalakkhaa asikala anulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rilakkhaa d tthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealak aakalakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itiev ch jv paivirato hoti. Idampi'ssa hoti slasmi.

59. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti seyyathida: ra a niyy na bhavissati, ra a aniyy na bhavissa ay na bhavissati, b hir na ra a apay na bhavissati, b hir na ra a upay na bhavissati ssati, abbhantar na ra a jayo bhavissati, abbhantar na ra a par jayo bhavissati. Iti im bhavissati. Imassa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv pa hoti. Idampi'ssa hoti slasmi. [BJT Page 628]

60. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "candagg ho bhavissati. Suriyagg ho bhavissati. Nakk attag ho bhavissati. Candimasuriy na pathagamana bhavissati. Candimasuriy na uppathagaman a bhavissati. Nakkhatt na pathagamana bhavissati. Nakkhatt na uppathagamana bhavissati. kk p to bhavissati. Ds ho bhavissati. Bhmiv lo bhavissati. Devadundbhi bhavissati. Candi iyanakkhatt na uggamana ogamana sakilesa vod na bhavissati. Evavip ko candagg ho bhavi avip ko suriyagg ho bhavissati. Evavip ko nakkhattagg ho bhavissati. Evavip ka candimasur thagamana bhavissati. Evavip ka candimasuriy na uppathagamana bhavissati. Evavip ka na pathagamana bhavissati. Evavip ka nakkhatt na uppathagamana bhavissati. Evavip ko ukk p ssati. Evavip ko dis ho bhavissati. Evavip ko bhumiv lo bhavissati. Evavip ko devadundb sati. Evavip ko candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati". varp ya tiracch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi.

61. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: "subbuhik bhavissati. Dubbuhik bhavissati. Sub vissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati . rogya bhavissati. Mudd gaan sakh na k veyya lok yata. " Iti v itievarp ya tiracc paivirato hoti. Idampi'ssa hoti slasmi.

62. Yath pana paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya ti micch jvena jvika kappenti. Seyyathida: v hana viv hana savadana vivadana sakira aa dubbhagakaraa viruddhagabbhakaraa jivh nitthambhana hanusahatana hatth bhijappana na kaajappana d sapa ha kum ripa ha devapa ha diccupah na mahatupah na abbhujj racch navijj ya micch jv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 630]

63. Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tira ch jvena jvika kappenti. Seyyathida: santikamma paidhikamma bhtakamma bhurikamma va

ossakamma vatthukamma vatthuparikiraa camana nah pana juhana vamana virecana uddhav hovirecana ssavirecana kaatela nettatappana natthukamma a jana pacca jana s l kiya tikicch mlabhesajj na anuppad na osadhna paimokkh . Iti v itievarp ya tiracch navijj hoti. Idampi'ssa hoti slasmi.

64. Sa kho so v seha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slas ato. Seyyath pi v seha khattiyo muddh vasitto nihatapacc mittona kutoci bhaya samanupassat yadida paccatthikato, evameva kho v seha bhikkhu eva slasampanno na kutoci bhaya saman passati yadida slasavarato. So imin ariyena slakkhandhena samann gato ajjhatta anavajja ukha paisavedeti. Eva kho v seha bhikkhu slasampanno hoti.

65. Katha ca v seha bhikkhu indriyesu guttadv ro hoti? Idha v seha bhikkhu cakkhun rpa imittagg h hoti n nubya janagg h. Yatv dhikaraamena cakkhundriya asavuta viharanta ab p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati cakkhundriya cakkh ye savara pajjati. Sotena sadda sutv na nimittagg h hoti n nubya janagg h. Yatv dhikar riya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu tassa sava i. Rakkhati sotendriya sotendriye savara pajjati. Gh ena gandha gh yitv na nimittagg h bya janagg h. Yatv dhikaraamena gh nindriya asavuta viharanta abhijjh domanass p pak ssaveyyu tassa savar ya paipajjati. Rakkhati gh nindriya gh nindriye savara pajjati. J sa s yitv na nimittagg h hoti n nubya janagg h. Yatv dhikaraamena jivhindriya asavuta h domanass p pak akusal dhamm anvassaveyyu tassa savar ya paipajjati. Rakkhati jivhin vhindriya savara pajjati. K yena phohabba phusitv na nimittagg h hoti n nubya janagg ena k yindriya asavuta viharanta abhijjh domanass p pak akusal dhamm anvassaveyyu3 paipajjati. Rakkhati k yindriya k yindriye savara pajjati. Manas dhamma vi ya na nim n nubya janagg h. Yatv dhikaraamena manindriya asavuta viharanta abhijjh domanass p nvassaveyyu tassa savar ya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. imin ariyena indriyasavarena samann gato ajjhatta aby sekasukha paisavedeti. Eva kho ikkhu indriyesu guttadv ro hoti. [BJT Page 632]

66. Katha ca v seha bhikkhu satisampaja ena samann gato hoti? Idha v seha bhikkhu abhikk kkante sampaj nak r hoti. Alokite milokite sampaj nak r hoti. Sami jite pas rite sampaj nak Sagh ipattacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r hoti. ampaj nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r hoti. E ikkhu satisampaja ena samann gato hoti.

67. Katha ca v seha bhikkhu santuho hoti? Idha v seha bhikkhu santuho hoti k yaparih kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pakkamati. Seyyath pi ma a pakkh sakuo yena yeneva eti sapattabh ro'va eti, evameva kho v seha bhikkhu santuho aparih riyena cvarena kucchiparih riyena piap tena. So yena yeneva pakkamati sam d yeva pa mati. Eva kho v seha bhikkhu santuho hoti.

68. So imin ca ariyena slakkhandhena samann gato imin ca ariyena indriyasavarena saman n gato imin ca ariyena satisampaja ena samann gato im ya ca ariy ya santuhiy samann gato en sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapattha abbhok s ch bhatta piap tapaikkanto nisdati pallaka bhujitv uju k ya padh ya parimukha s

69. So abhijjha loke pah ya vigat bhijjhena cetas viharati. Abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati sabbap abhtahit nukampi. By p dapados citta . Thinamiddha pah ya vigatathinamiddho viharati lokasa sato sampaj no. Thinamiddh citta isodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasannacitto. Uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati akathakathi kusales dhammesu. Vicikicch ya citta parisodheti. [BJT Page 634]

70. Seyyath pi v seha puriso ia d ya kammante payojeyya, tassa te kammant samijjheyyu, ca por ni iaml ni t ni ca byantkareyya, siy cassa uttari avasiha d rabhara ya, tas o pubbe ia d ya kammante payojesi. Tassa me te kammant samijjhisu. So ha y ni ca pora

i ca byanti ak si. Atthi ca me uttari avasiha d rabhara y "ti. So tatonid na labhetha accheyya somanassa-

71. Seyyath pi v seha puriso b dhiko assa dukkhito b hagil no, bhatta cassa nacch deyya, k ye balamatt , so aparena samayena tamh b dh mucceyya, bhatta cassa ch deyya, siy cassa alamatt , tassa evamassa: "aha kho pubbe b dhiko ahosi dukkhito b hagil no. Bhatta ca me h desi. Nacassa me si k ye balamatt . So'mhi etarahi tamh b dh mutto bhatta ca me ch deti ca me k ye balamatt "ti. So tato nid na labhetha p mojja, adhigaccheyya somanassa72. Seyyath pi v seha eyya sotthin abbayena, han g re baddho ahosi. ki ci bhog na vayo"ti. puriso bandhan na cassa ki ci So'mhi etarahi So tatonid na g re baddho assa, so aparena samayena tamh bandhan g bhog na vayo, tassa evamassa: "aha kho pubbe band tamh bandhan g r mutto sotthin abbayena. Natthi ca labhetha p mojja, adhigaccheyya somanassa-

73. Seyyath pi v seha puriso d so assa anattadhno par dhno na yenak magamo, so aparena s tamh d saby mucceyya att dhno apar dhno bhujisso yenak magamo, tassa evamassa: "aha kh d so ahosi anatt dhno par dhno na yenak magamo, so'mhi etarahi tamh d saby mutto att d hujisso yenak magamo"ti. So tatonid na labhetha p mojja, adhigaccheyya somanassa-

74. Seyyath pi v seha puriso sadhano sabhogo kant raddh namagga paipajjeyya dubbhikkha s haya. So aparena samayena ta kant ra nitthareyya, sotthin g manta anup pueyya khema ap tassa evamassa: "aha kho pubbe sadhano sabhogo kant raddh namagga paipajji dubbhikkha s ppaibhaya. So'mhi etarahi ta kant ra tio sotthin g manta anuppatto khema appaibhaya to nid na labhetha p mojja adhigaccheyya somanassa[BJT Page 636]

75. Evameva kho v seha bhikkhu yath gua yath roga yath bandhan g ra yath d sabya y eva ime pa ca nvarae appahe attani samanupassati. Seyyath pi v seha naya yath rog ha yath bhujissa yath khemantabhmi evameva kho v seha bhikkhu ime pa ca nvarae pah upassati.

76. Tassime pa ca nvarae pahe attani samanupassato p mojja j yati. Pamuditassa pti j ya anassa k yo passambhati. Passaddhak yo sukha vedeti. Sukhino citta sam dhiyati.

77. So mett sahagatena cetas eka disa eritv [PTS Page 251] viharati tath dutiya tath t ya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattat ya1 sabb vanta loka mett sah na cetas vipulena mahaggatena appam ena averena avy pajjhena pharitv viharati. Seyyath pi v seha balav sakhadhamo appakasireneva c tuddisa sarena vi peyya, evameva kho v seh tt ya cetovimuttiy ya pam akata kamma na ta tatr vasissati, na ta tatr vatihati. Aya ahmuno2 sahavyat ya maggo.

78. Puna ca para v seha bhikkhu karu sahagatena cetas eka disa eritv viharati tath d tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka karu tena cetas vipulena mahaggatena appam ena averena avy pajjhena pharitv viharati. Seyyat h pi v seha sakhadhamo appakasireneva c tuddisa sarena vi peyya, evameva kho v seha e cetovimuttiy ya pam akata kamma na ta tatr vasissati, na ta tatr vatihati. Ayampi k uno sahavyat ya maggo. 1. Sabbatthat ya. (Kesuci) 2. Brahm na [P T S] [BJT Page 638]

79. Puna ca para v seha bhikkhu mudit sahagatena cetas eka disa eritv viharati tath d th tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka m hagatena cetas vipulena mahaggatena appam ena averena avy pajjhena pharitv viharati. Se yyath pi v seha balav sakhadhamo appakasireneva c tuddisa sarena vi peyya, evameva kho it ya mett ya cetovimuttiy ya pam akata kamma na ta tatr vasissati, na ta tatr vatih v seha brahmuno sahavyat ya maggo.

80. Puna ca para v seha bhikkhu upekkh sahagatena cetas eka disa eritv viharati tath ath tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka h sahagatena cetas vipulena mahaggatena appam ena averena avy pajjhena pharitv viharati. Seyyath pi v seha balav sakhadhamo appakasireneva c tuddisa sarena vi peyya, evameva k bh vit ya mett ya cetovimuttiy ya pam akata kamma na ta tatr vasissati, na ta tatr vat ho v seha brahmuno sahavyat ya maggo. 81. Ta ki ma asi v seha? Eva vih r bhikkhu sapariggaho v "Apariggaho bho gotama. " "Saceracitto v aceracitto v ?"Ti. "Aceracitto bho gotama. " "Saby pajjha citto v aby pajjhacitto v ?Ti. apariggaho v ?Ti.

"Aby pajjha citto bho gotama" "Sakilihacitto v asakilihacitto v ?"Ti.

"Asakilihacitto bho gotama. " "Vasavatti v avasavatt v ?"Ti. "Vasavatti bho gotama. " 82. [PTS Page 252] iti kira v seha apariggaho bhikkhu. Apariggaho brahm . Api nu kho a pariggahassa bhikkhuno apariggahena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama. " [BJT Page 640] "S dhu v seha. So vata v seha apariggabho bhikkhu k yassa bhed parammara sahavyupago bhavissatti h nameta vijjati. "

apariggahassa

83. Iti kira v seha averacitto bhikkhu. Averacitto brahm . Api nu kho averacittassa bh ikkhuno averacittena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" "S dhu v seha. So vata v seha averacitto bhikkhu k yassa bhed sahavyupago bhavissatti h nameta vijjati. " parammara averacitgassa

84. Iti kira v seha aby pajjhacitto bhikkhu. Aby pajjhacitto brahm . Api nu kho aby pajjhac ttassa bhikkhuno aby pajjhacittena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" "S dhu v seha. So vata v seha aby pajjhacitto bhikkhu k yassa bhed parammara hmuno sahavyupago bhavissatti h nameta vijjati. "

aby pajjh

85. Iti kira v seha asakilihacitto bhikkhu. Asakilihacitto brahm . Api nu kho asakil bhikkhuno asakilihacittena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" "S dhu v seha. So vata v seha asakilihacitto bhikkhu k yassa bhed o sahavyupago bhavissatti h nameta vijjati. " parammara

asakil

86. Iti kira v seha vasatt bhikkhu. Vasavatt brahm . Api nu kho vasavattissa bhikkhuno v asavattin brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" [BJT Page 642] "S dhu v seha. So vata v seha vasavatt bhikkhu k yassa bhed vyupago bhavissatti h nameta vijjati. " parammara

vasavattissa br

87. Eva vutte v sehabh radv j m av bhagavanta etadavocu: "abhikkanta bho gotama abhi ama. Seyyath pi bho gotama nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v ikkheyya, andhak re v telappajjota dh reyya cakkhumanto rp ni dakkhintti, evameva bhot g mena anekapariy yena dhammo pakisito. Ete maya bhagavanta gotama saraa gacch ma dhamma c hikkhusagha ca. Up sake ne bhava gotamo dh retu ajjatagge p upete saraagate"ti. Tevijjasutta nihita terasama. Slakkhandhavaggo nihito pahamo. [PTS Vol D] - 2 [PTS Page 001] [BJT Vol D] - 2 [BJT Page 002] Suttantapiake Dghanik yo (Dutiyo bh go) Mah vaggo

Namo tassa bhagavato arahato samm sambudhassa. 1. Mah pad nasutta 1. Eva me suta: eka samaya bhagav s vatthiya viharati jetavane an thapiikassa r me k tha kho sambahul na bhikkhna pacch bhatta piap tapaikkant na karerimaalam e sannis eniv sapaisayutt dhamm kath udap di: 'itipi pubbe niv so, itipi1 pubbe niv so'ti.

2. Assosi kho bhagav dibb ya sotadh tuy visuddh ya atikkanta m nusik ya 2 tesa bhikkhna all pa. Atha kho bhagav uh y san yena karerimaalam o tenupasakami, upasakamitv pa ja kho bhagav bhikkh mantesi: "k yanu'ttha bhikkhave etarahi kath ya sannisinn ? K ca pan vo antar kath vippakat ?"Ti.

3. Eva vutte te bhikkh bhagavanta etadavocu: "idha bhante amh ka pacch bhatta piap ta PTS Page 002] karerimaalam e sannisinn na sannipatit na pubbeniv sapaisayutt dhamm k ipi pubbeniv so, itipi pubbeniv so'ti. Aya kho no bhante antar kath vippakath . Atha bhag av anuppatto"ti. 1. Iti [PTS. 2.] M nusak ya - smu [BJT Page 4]

4. "Iccheyy tha no tumhe bhikkhave [PTS Page 011] pubbeniv sapaisayutta dhammi katha sot "nti.

"Etassa bhagav k lo, etasusa sugata k lo, ya bhagav pubbeniv sapaisayutta dhammi katha . Bhagavato sutv bhikkhu dh ressant"ti. "Tena hi bhikkhave su tha, s dhuka manasikarotha, bh siss m"ti. "Evambhante"ti kho te bhikkhu bhagavato paccassosu, bhagav etadavoca: 5. Ito so bhikkhave ekanavutokappo1 ya vipass bhagav araha samm sambuddho loke udap di. Ito so bhikkhave ekatisokappo2 ya sikh bhagav araha samm sambuddho loke udap di. Tasmi ho bhikkhave ekatise kappe vessabh bhagav araha samm sambuddho loke udap di, imasmi eva

bhikkhave bhaddakappe kakusandho bhagav araha samm sambuddho loke udap di. Imasmi eva kh o bhikkhave bhaddakappe ko gamano bhagav araha samm sambuddho loke udap di. Imasmi eva kh hikkhave bhaddakappe kassapo bhagav araha samm sambuddho loke udap di. Imasmi eva kho bhi kkhave bhaddakappe aha etarahi araha samm sambuddho loke uppanno.

6. Vipass bhikkhave bhagav araha samm sambuddho khattiyo j tiy ahosi, khattiyakule udap d . Sikh bhikkhave bhagav araha samm sambuddho [PTS Page 003] khattiyo j tiy ahosi, khatti yakule udap di. Vessabh bhikkhave bhagav araha samm sambuddho khattiyo j tiy ahosi, khatt yakule udap di. Kakusandho bhikkhave bhagav araha samm sambuddho br hmao j tiy ahosi, br le udap di. Ko gamano bhikkhave bhagav araha samm sambuddho br hmao j tiy ahosi, br hma . Kassapo bhikkhave bhagav araha samm sambuddho br hmao j tiy ahosi, br hmaakule udap di ikkhave etarahi araha samm sambuddho khattiyo j tiy ahosi, khattiyakule uppanno.

7. Vipass bhikkhave bhagav araha samm sambuddho noa o gottena ahosi. Sikh bhikkhave bh raha samm sambuddho koa o gottena ahosi. Vessabh bhikkhave bhagav araha samm sambuddho na ahosi. Kakusandho bhikkhave bhagav araha samm sambuddho kassapo gottena ahosi. 1. Ekanavutikappe - ma cha sa, 2. Ekatisekappe - ma cha sa, [BJT Page 6] Ko gamano bhikkhave, bhagav araha samm sambuddho kassapo gottena ahosi. Kassapo bhikkha ve, bhagav araha samm sambuddho kassapo gottena ahosi. Aha bhikkhave, etarahi araha sa mm sambuddho gotamo gottena1.

8. Vipassissa bhikkhave bhagavato arahato samm sambuddhassa asti 2 vassasahass ni yupp am a ahosi. Sikhissa bhikkhave bhagavato arahato samm sambuddhassa sattativassasahass n i yuppam a ahosi. Vessabhussa bhikkhave, bhagavato arahato samm sambuddhassa saahivassas hass ni yuppam a ahosi. Kakusandhassa bhikkhave, bhagavato arahato samm sambuddhassa catt a 3 vassasahass ni yuppam a ahosi. Ko gamanassa bhikkhave, bhagavato arahato samm sambudd sa tisavassasahass ni yuppam a [PTS Page 004] ahosi. Kassapassa bhikkhave, bhagavato ara hato samm sambuddhassa vsati 4vassasahass ni yuppam a ahosi. Mayha bhikkhave, etarahi ap a yuppam a paritta lahuka yo cira jvati so vassasata appa v bhiyyo.

9. Vipass bhikkhave, bhagav araha samm sambuddho p aliy mle abhisambuddho. Sikh bhikkh bhagav araha samm sambuddho puarkassa mle abhisambuddho. Vessabh bhikkhave, bhagav ar mm sambuddho s lassa mle abhisambuddho. Kakusandho bhikkhave, bhagav araha samm sambuddho sirsassa mle abhisambuddho. Ko gamano bhikkhave, bhagav araha samm sambuddho udumbarass mle abhisambuddho. Kassapo bhikkhave, bhagav araha samm sambuddho nigrodhassa mle abh isambuddho. Aha bhikkhave, etarahi araha samm sambuddho assatthassa mle abhisambuddho .

10. Vipassissa bhikkhave, bhagavato arahato samm sambuddhassa khaatissa n ma s vakayuga a osi agga bhaddayuga. Sikhissa bhikkhave, bhagavato arahato samm sambuddhassa abhibhsa mbhava n ma s vakayuga ahosi agga bhaddayuga. Vessabhussa bhikkhave, bhagavato arahato s amm sambuddhassa souttara n ma s vakayuga ahosi agga bhaddayuga. Kakusandhassa bhikkhave hagavato arahato samm sambuddhassa vidhurasa jva n ma s vakayuga ahosi agga bhaddayuga. assa bhikkhave, bhagavato arahato samm sambuddhassa bhiyyosuttara n ma s vakayuga ahosi [PTS Page 005] agga bhaddayuga. Kassapassa bhikkhave, bhagavato arahato samm sambudd hassa tissabh radv ja n ma s vakayuga ahosi agga bhaddayuga. Mayha bhikkhave, etarahi ar samm sambuddhassa s riputtamoggall na n ma s vakayuga hoti agga bhaddayuga.

1. Gotamo gottena ahosi s mu sy . 2. Asti, [PTS. 3.] Catt lsa ma cha sa, [PTS. 4.] Vs .] [BJT Page 8]

11. Vipassissa bhikkhave, bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu Eko s vak na sannip to ahosi ahasahibhikkhusatasahassa. Eko s vak na sannip to ahosi hassa. Eko s k na sannip to ahosi astibhikkhusahass ni. Vipassissa bhikkhave bhagavato ara

ato samm sambuddhassa ime tayo s v k na sannip t ahesu sabbesa yeva kh sav na. Sikhiss agavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: eko s vak na sannip to ah hu satasahassa. Eko s vak na sannip to ahosi asti bhikkhusahass ni. Eko s v k na sannip t tati bhikkhusahass ni. Sikhissa bhikkhave bhagavato arahato samm sambuddhassa ime ta yo s vak na sannip t ahesu sabbesa yeva kh sav na. Vessabhussa bhikkhave, bhagavato ar mbuddhassa tayo s vak na sannip t ahesu. Eko s vak na sannip to ahosi asti bhikkhusahass k na sannip to ahosi sattati bhikkhusahass ni. Eko s vak na sannip to ahosi sahi bhikkhus Vessabhussa bhikkhave, bhagavato arahato samm sambuddhassa ime tayo s vak na sannip t ahe su sabbesa yeva kh sav na. Kakusandhassa bhikkhave, bhagavato arahato samm sambuddhassa s vak na sannip to ahosi catt lsa bhikkhusahass ni. Kakusandhassa bhikkhave, bhagavato ara ato samm sambuddhassa aya eko s vak na sannip to ahosi sabbesa yeva kh sav na. Ko gama , bhagavato arahato [PTS Page 006] samm sambuddhassa eko s vak na sannip to ahosi tisa bhi kkhusahass ni ko gamanassa bhikkhave, bhagavato arahato samm sambuddhassa aya eko s vak na nnip to ahosi sabbesa yeva kh sav na kassapassa bhikkhave, bhagavato arahato samm sambudd sa eko s vak na sannip to ahosi vsati bhikkhusahass ni. Kassapassa bhikkhave bhagavato ara hato samm sambuddhassa aya eko s vak na sannip to ahosi sabbesa yeva kh sav na. Mayha arahi arahato samm sambuddhassa eko s vak na sannip to ahosi ahateas ni bhikkhusat ni. Ma khave aya eko s vak na sannip to ahosi sabbesa yeva kh sav na.

12. Vipassissa bhikkhave, bhagavato arahato samm sambuddhassa asoko n ma bhikkhu upah ko ahosi aggupah ko. Sikhissa bhikkhave, bhagavato arahato samm sambuddhassa khemakaro n ma bhikkhu upah ko ahosi aggupah ko vessabhussa bhikakhave, bhagavato arahato samm sambuddh ssa upasanto n ma bhikkhu upah ko ahosi aggupah ko. Kakusandhassa bhikkhave, bhagavato ar hato samm sambuddhassa buddhijo n ma bhikkhu upah ko ahosi aggupah ko. [BJT Page 10]

Ko gamanassa bhikkhave bhagavato arahato samm sambuddhassa sotthijo n ma bhikkhu upah ko a osi aggupah ko. Kassapassa bhikkhave bhagavato arahato samm sambuddhassa sabbamitto n ma bhikkh upah ko ahosi aggupah ko. Mayha bhikkhave etarahi arahato samm sambuddhassa na kkhu upah ko hoti aggupah ko. 1

13. Vipassissa bhikkhatva bhagavato arahato samm sambuddhassa bandhum n ma r j pit ahosi. Bandhumat [PTS Page 007] n ma dev m t ahosi jatenti. 2 Bandhumassa ra o bandhumat n ma a r jadh ni ahosi. Sikhissa bhikkhave bhagavato arahato samm sambuddhassa aruo n ma r j pi osi. Pabh vat n ma dev m t ahosi janetti. Aruassa ra o aruavat n ma nagara r jadh ni a bhikkhave bhagavato arahato samm sambuddhassa suppatto3 n ma r j pit ahosi. Yasavat n m ev m t ahosi janetti. Suppattassa ra o anoma n ma nagara r jadh ni ahosi. Kakusandhassa e bhagavato arahato samm sambuddhassa aggidatto n ma br hmao pit ahosi. Vis kh n ma br hma janetti. Tena kho pana bhikkhave samayena khemo n ma r j ahosi. Khemassa ra o khemavat n a nagara r jadh ni ahosi. Ko gamanassa bhikkhave bhagavato arahato samm sambuddhassa ya ad o n ma br hmao pit ahosi. Uttar n ma br hma m t ahosi janetti. Tena kho pana bhikkhave sobho n ma r j ahosi. Sobhassa ra o sobh vat n ma nagara r jadh ni ahosi. Kassapassa bhik gavato arahato samm sambuddhassa brahmadatto n ma br hmao pit ahosi. Dhanavat n ma br hma i janetti. Tena kho pana bhikkhave samayena kak n ma n ma 4 r j ahosi. Kikissa ra o b r a ara r jadh ni ahosi. Mayha bhikkhave etarahi arahato samm sambuddhassa suddhodano r j pit osi, m y dev m t janetti. Kapilavatthu n ma nagara r jadh n"ti. Idamavoca bhagav , ida vatv sugato uh y san vih ra p visi.

14. [PTS Page 008] atha kho tesa bhikkhna acirapakkantassa bhagavato ayamantar kath u dap di: "acchariya vuso tath gatassa mahiddhikat mah nubh vat , yatra hi n ma tath gato at e parinibbuto chinnapapa ce chinnavaume pariy dinnavae sabbadukkhavtivatte j titopi anuss rissati, n matopi anussarissati,

1. Upah ko ahosi smu. 2. Janetat-sy . 3. Suppati ko-ma cha sa. 4. Kiki n ma - sy . [D-2 Page 12] Gottatopi anussarissati, yuppam atopi anussarissati, s vakayugatopi anussarissati, s vak

asannip tatopi anussarissati: 'evajacc te bhagavanto ahesu itipi, evan m evagott evas evapa evavih r evavimutt te bhagavanto ahesu itipti. Kinnu kho vuso tath gatasseva mmadh tu suppaividdh , yass dhammadh tuy suppaividdhant tath gato atte buddhe parinibbu napapa ce chinnavaume pariy dinnavae sabbadukkha vtivatte j titopi anussarati, n matopi a sarati, gottatopi anussarati, yuppam atopi anussarati, s vakayugato pi anussarati, s vak asannip tato pi anussarati: 'eva [PTS Page 010] jacc te bhagavanto ahesu itipi, evan m e agott evasl evadhamm evapa evavih r evavimutt te bhagavanto ahesu itipti', u attha rocesu yena tath gato atte buddhe parinibbute chinnapapa ce chinnavaume [PTS Page 09] pariy dinnavae sabbadukkhavtivatte j titopi anussarati, n matopi anussarati, yuppam anussarati, s vakayugatopi anussarati, s vakasannip tatopi anussarati: 'evajacc te bhag avanto ahesu itipi, evan m evagott evasl evadhamm evapa evavih r evavimutt ya ca hida tesa bhikkhna antar kath vippakat hoti.

15. Atha kho bhagav s yanhasamaya patisall n vuhito yena, karerimaalam o tenupasakam tv pa atte sane nisdi. Nisajja kho bhagav bhikkh mantesi: "k yanu'ttha bhikkhave etara th ya sannisinn ? K ca pana vo antar kath vippakath ?" Ti. Eva vutte te bhikkh bhagavant adavocu: "idha bhante amh ka acirapakkantassa bhagavato ayamantar kath udap di: [BJT Page 14]

'Acchariya vuso abbhuta vuso tath gatassa mahiddhikat mah nubh vat , yatra hi n ma tath buddhe parinibbute chinnapapa ce chinna vaume pariy dinnavae sabbadukakhavtivatte j titop anussarissati, n mato pi anussarissati, gottato pi anussarissati, yuppam ato pi anuss arissati, s vakayugato pi anussarissati, s vakasannip tato pi anussarissati: 'evajacc te bhagavanto hasu itipi, evan m , evagott , evasl , evadhamm , evapa , evavih r, e u itipti. Kinnu kho vuso tath gatasseva nu kho es dhammadh tu suppaividdh yass dhammad ppaividdhatt tath gato atte buddhe parinibbute chinnapapa ce chinnavaume pariy dinnavae adukkhavtivatte j tito pi anussarati, n mato pi anussarati. Gottato pi anussarati, yup pam ato pi anussarati, s vakayugato pi anussarati, s vakasannip tatopi anussarati: evajacc te bhagavanto ahesu itipi, evan m , evagott , evasl , evadhamm , evapa , evavih r, ahesu itipti? Ud hu devat tath gatassa etamattha rocesu yena tath gato atte buddhe par e chinnapapa ce chinnavaume pariy dinnavae sabbadukkhavtivatte j tito pi anussarati, n ma i anussarati, gottatopi anussarati, yuppam atopi anussarati, s vakayugato pi anussarat i, s vakasannip tatopi anussarati: 'evajacc te bhagavanto ahesu itipi, evan m , evagott vadhamm , evapa , evavih r, evavimutt te bhagavanto ahesu iti'pti? Aya kho no bhan akat hoti. Atha bhagav anuppatto"ti.

16. "Tath gatasseves bhikkhave dhammadh tu suppaividdh yass dhammadh tuy supapaividdhat ato atte buddhe parinibbute chinnapapa ce chinnavaume pariy dinnavae sabbadukkhavtivatte j titopi anussarati, n matopi anussarati, gottatopi anussarati, yuppam atopi anussarati, s vakayugatopi anussarati, s vakasannip tatopi anussarati: evajacc te bhagavanto ahesu i tipi, evan m , evagott , evasl , evadhamm , evapa , evavih r, evavimutt te bhagav tath gatassa etamattha rocesu evajacc te bhagavanto ahesu itipi, evan m , evagott , evapa , evavih r, evavimutt te bhagavanto ahesu itip'ti. Iccheyy tha no tumhe bhikk somatt ya [PTS Page 011] pubbeniv sapaisayutta dhammi katha sotunti?" [BJT Page 16]

17. "Etassa bhagav k lo, etassa sugata k lo. Ya bhagav bhiyyosomatt ya pubbeniv sappaisa dhammi katha kareyya bhagavato sutv bhikkh dh ressant"ti. "Tena hi bhikkhave su tha, s manasikarotha, bh siss m"ti. 'Evabhante'ti kho te bhikkhu bhagavato paccassosu. Bhagav e tadavoca:

18. "Ito so bhikkhave ekanavuto kappo1. Ya vipass bhagav arahasamm sambuddho loke udap d i. Vipass bhikkhave bhagav araha samm sambuddho khattiyo j tiy hosi, khattiyakule udap d Vipass bhikkhave bhagav araha samm sambuddho koa o gottena ahosi. Vipassissa bhikkhave gavato arahato samm sambuddhassa astivassasahass ni yuppam a ahosi. Vipass bhikkhave bha araha samm sambuddho p aliy mle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sa

mm sambuddhassa khaatissa n ma s vakayuga ahosi agga bhaddayuga. Vipassissa bhikkhave b ato arahato samm sambuddhassa khatissa n ma s vakayuga ahosi agga bhaddayuga. Vipassiss kkhave bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: eko s vak na san osi ahasahibhikkhusatasahassa. Eko s vak na sannip to ahosi astibhikkhusatasahass ni. a bhikkhave bhagavato arahato samm sambuddhassa ime tayo s vak na sannip t ahesu sabbesa a kh sav na. Vipassissa bhikkhave bhagavato arahato samm sambuddhassa asoko n ma bhikkhu u aah ko ahosi aggupah ko. Vipassissa bhikkhave bhagavato arahato samm sambuddhassa bandhum a r j pit ahosi. Bandhumat [PTS Page 012] n ma nagara r jadh ni ahosi. 19. Atha kho bhikkhave vipass bodhisatto tusit k y i. Ayamettha dhammat . cavitv

sato sampaj no m tukucchi okka

20. Dhammat es bhikkhave yad bodhisatto tusit k y cavitv m tukucchi okkamati, atha sad loke sam rake sabrahmako, sassamaabr hmaiy paj ya sadevamanuss ya appam e u ro2 obh so tikkammeva dev na dev nubh va. Y pit lokantarik agh asavut andhak r andhak ratimis , masuriy evamahiddhik evamah nubh v bh ya n nuhonti, tatthapi appam o u ro obh so p tu dev na dev nubh v . 1. Ekanavutikappe - ma cha sa, 2. O ro - sy . [BJT Page 18]

Ye pi tattha satt uppann , 1 te pi tenobh sena a ama a sa j nanti 'a e pi kira bho santi nn 'ti. Aya ca dasasahass lokadh tu sakampati sampakampati sampavedhati. Appam o ca u ro loke p tubhavati atikkammeva dev na dev nubh va. Ayamettha dhammat .

21. Dhammat es bhikkhave yad bodhisatto m tukucchi okkanto hoti, catt ro na devaputt ca disa 2 rakkh ya upagacchanti: 'm na bodhisatta v bodhisattam tara v manusso v amanuss v vihehes'ti. Ayamettha dhammat .

22. Dhammat es bhikkhave, yad bodhisatto m tukucchi okkanto hoti, pakatiy slavat bodhi tam t hoti virat p tip t , virat adinn d n , virat k mesu [PTS Page 013] micch c r , vi ajjapam dah n . Ayamettha dhammat .

23. Dhammat es bhikkhave, yad bodhisatto m tukucchi okkanto hoti, na bodhisattam tu puri sesu m nasa uppajjati k magupasahita. Anatikkamaniy ca bodhisattam t hoti kenaci puris tacittena. Ayamettha dhammat .

24. Dhammat es bhikkhave, yad bodhisatto m tukucchi okkanto hoti, l bhin bodhisattam t pa canna k magu na. S pa cahi k maguehi samappit samagbht pariv reti. Ayamettha dha 25. Dhammat es bhikkhave, yad bodhisatto m tukucchi okkanto hoti, na bodhisattam tu koci deva b dho uppajjati. Sukhin bodhisattam t hoti akilantak y . Bodhisatta ca bodhisattam t cchigata passati sabbagapacca abhinindriya.

Seyyath pi bhikkhave mai veeriyo subho j tim ahaso suparikammakato accho vippasanno sabb sampanno, tatra ya sutta vuta nla v pta v lohita v od ta v pausutta v , tame ritv paccavekkheyya: aya kho mai veeriyo subho j tim ahaso suparikammakato accho vippa no sabb k ra sampanno, tatirada sutta vuta nla v pta v lohita v od ta v pausu have yad bodhisatto m tukucchi okkanto hoti, na bodhisattam tu kocideva b dhouppajjati. S ukhin bodhisattam t hoti akilantak y . Bodhisatta ca [PTS Page 014] bodhisattam t tirokucc ata passati sabbagapaccagi abhinndriya ayamettha dhammat : 1. Upapann - ma cha sa, sy [BJT Page 20] 26. Dhammat es bhikkhave, satt haj te bodhisatte bodhisattam t ati. Ayamettha dhammat . [PTS. 2.] Catuddisa ma cha sa. C tuddisa - sy .

k la karoti, tusita, k ya

27. Dhammat es bhikkhave. Yath a itthik nava v dasa v m se gabbha kucchin parihari na heva bodhisatta bodhisattam t vij yati. Daseva m s ni bodhisatta bodhisattam t kucchi ritv vij yati. Ayamettha dhammat .

28. Dhammat es bhikkhave. Yath a itthik nisinn v nipann v vij yanti, na heva bodh ttam t vij yati. hit 'ca bodhisatta bodhisattam t vij yati. Ayamettha dhammat . 29. Dhammat es bhikkhave. Yad bodhisatto m tukucchimh pacch manuss . Ayamettha dhammat .

nikkhamati, dev pahama patigaha

30. Dhammat es bhikkhave. Yad bodhisatto m tukucchimh nikkhamati, appatto'ca bodhisatt o pahavi hoti. Catt ro na devaputt paiggahetv m tu purato hapenti. 'Attaman devi hohi kkho. Te putto uppanno'ti. Ayamettha dhammat . 31. Dhammat es bhikkhave. Yad bodhisatto m tukucchimh nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucin , suddho visado.

Seyyath pi bhikkhave mairatana k sike vatthe nikkhitta neva mairatana k sika vattha ma n pi k sika vattha mairatana makkheti - ta kissa hetu: ubhinna suddhatt . Evameva kho have yad bodhisatto m tukucchimh nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [PTS Page 015] semhena amakkhito ruhirena amakkhito kenaci asucin , sudd ho visado. Ayamettha dhammat .

32. Dhammat es bhikkhave. Yad bodhisatto m tukucchimh nikkhamati, dve udakassa dh r 2 ant kkh p tubhavanti: ek stassa ek uhassa, yena bodhisattassa udakakicca karonti m tucca 3. amettha dhammat . 1. Udena-ma cha sa. 2. Udakadh r -smu. 3. M tu ca-smu. Ma cha sa, sy . [BJT Page 22]

33. Dhammat es bhikkhave. Sampatij to bodhisatto samehi p dehi patihahitv uttar bhimukho atta padavtih re 2 gacchati setamhi chatte anuhram ne 3, sabb ca dis anuviloketi 4, sahi v cambh sati: "aggo'hamasmi lokassa, jeho'hasmi lokassa, seho'hamasmi lokassa, ayamanti m j ti, natthi'd ni punabbhavo"ti. Ayamettha dhammat .

34. Dhammat es bhikkhave. Yad bodhisatto m tukucchimh nikkhamati, atha sadevake loke s am rake sabrahmake, sassamaabr hmaiy paj ya sadevamanuss ya appam o u ro obh so p tubhav va dev na dev nubh va. Y 'pi t lokantarik agh asavut andhak r andhak ratimis , yattha evammah nubh v bh ya n nuhonti, tatthapi appam o u ro obh so p tu bhavati atikkammeva dev 'pi tattha satt uppann , te'pi tenobh sena a ama a sa j nanti: "a e'pi kira bho santi sa i. Aya ca dasasahass lokadh tu sakampati sampakampati sampavedhati. Appam o ca u ro obh s e p tubhavati atikkammeva dev na dev nubh va. Ayamettha dhammat .

35. [PTS Page 016] j te kho pana bhikkhave vipassamhi kum re bandhumato ra o paivedesu: ' putto te deva j to: ta devo passatu'ti. Addas kho bhikkhave bandhum r j vipassi kum ra, nemitte br hmae mant petv etadavoca: 'Passantu bhonto nemitt br hma kum ranti. ' Addasasu 5 kho bhikkhave nemitt br hma vip a disv bandhuma6 r j na etadavocu: 'attamano deva hohi. Mahesakkho te deva putto uppanno L bh te mah r ja, suladdha te mah r ja, yassa te kule evarpo putto uppanno. '

36. "Aya hi deva kum ro dvattisamh purisalakkhaehi samann gato yehi samann gatassa mah pur ssa dve va gatiyo bhavanti ana - save ag ra ajjh vasati, r j hoti cakkavatt dhammiko dh c turanto vijit v janapadatth variyappatto sattaratanasamann gato. Tassim ni satta ratan ni havanti: seyyathda-

1. Uttaren bhimukho, sy . 2. Padavtih rena, ma cha sa. 3. Anudh riyam ne, ma cha sa. 4. Vi

eti, [PTS. 5.] Addas su, ma cha sa. 6. Bandhumanta, ma cha sa. [BJT Page 24]

Cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parin yakarat meva sattama. Parosahassa kho panassa putt bhavanti sr viragarp parasenappamaddan . S pahavi s garapariyanta adaena asatthena dhammena abhivijya ajjh vasati. Sace kho pana a m anag riya pabbajati, araha hoti samm sambuddho loke vivattacchado.

37. Katamehi c ya dve kum ro dvattisamah purisalakkhaehi samann gato yehi samann gatassa m risassa dveva gatiyo bhavanti ana -sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko d r j c turanto vijit v janapadatth variyappatto sattaratana samann gato, tassim ni satta rat [PTS Page 017] bhavanti: seyyathda-cakkaratana hatthiratana assaratana mairatana itth ratana gahapatiratana parin yakaratanameva sattama. Parosahassa kho panassa putt bhavan ti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta adaena asatthena jiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati, araha hoti samm sambuddho lok vvattacchado.

Aya hi dve kum ro suppatihitap do. Yamp ya deva kum ro suppatihitap do, idampimassa mah mah purisalakkhaa bhavati.

Imassa deva kum rassa heh p datalesu cakk ni j t ni sahass r ni sanemik ni san bhik ni sabb deva imassa kum rassa heh p datalesu cakk ni j t ni sahass r ni sanemik ni san bhik ni sabb 'ssa mah purisassa mah purisalakkhaa bhavati. Aya hi deva kum ro khaa bhavati. *) yatapahi. (Yamp ya deva kum ro

yatapah idampimassa mah purisassa ma

Aya hi deva kum ro dghagul. Yamp ya deva kum ro dghagul, idampimassa mah purisassa ma aa bhavati. Aya hi deva kum ro mudutaeahatthap do. Yamp ya deva kum ro mudutaeahatthap do, idampimass urisassa mah purisalakkhaa bhavati. Aya hi deva kum ro j lahatthap do. Yamp ya deva kum ro j lahatthap do, idampimassa mah puri ah purisalakkhaa bhavati.

Aya hi deva kum ro ussakhap do. Yamp ya deva kum ro ussakhap do, idampimassa mah purisass isalakkhaa bhavati. Aya hi deva kum ro eijagho. Yamp ya deva kum ro eijagho, idampimassa mah purisassa mah khaa bhavati. * P hoya potthakesu na dissati. Etth pi a i. [BJT Page 26]

esupi h nesu "po" iti ca shala potthakesu na d

Aya hi deva kum ro hitako'ca anonamanno ubhohi p italehi channuk ni parimasati1 parimajja ti. Yamp ya deva kum ro hitako'va anonamanno ubhohi p italehi jannuk ni parimasati parimaj ati, idampimassa mah purisassa mah purisalakkhaa bhavati. Aya hi deva kum ro kosohitavatthaguyho2. Yamp ya deva kum ro kosohitavatthaguyho, idampi massa mah purisassa mah purisalakkhaa bhavati.

Aya hi deva kum ro suvaavao ka canasannibhattaco. Yamp ya deva kum ro suvaavao ka c idampimassa mah purisassa mah purisalakkhaa bhavati.

Aya hi deva kum ro sukhumacchavi. Sukhumatt [PTS Page 018] chaviy rajojalla k ye na upal ippati 3. Yamp ya deva kum ro sukhumacchavi, sukhumatt chaviy rajojalla k ye na upalippat

, idampimassa mah purisassa mah purisalakkhaa bhavati.

Aya hi deva kum ro ekekalomo. Ekek ni lom ni loma kpesu j t ni. Yamp ya deva kum ro ekekal ek ni lom ni loma kpesu j t ni, idampimassa mah purisassa mah purisalakkhaa bhavati.

Aya hi deva kum ro uddhaggalomo. Uddhagg ni lom ni j t ni nl ni a janava ni kual vatt n mp ya deva kum ro uddhaggalomo. Uddhagg ni lom ni j t ni nl ni a janava ni kual vatt ni imassa mah purisassa mah purisalakkhaa bhavati. Aya hi deva kum ro brahmujjugatto. Yamp ya deva kum ro brahmujjugatto, idampimassa mah pur isassa mah purisalakkhaa bhavati.

Aya hi deva kum ro sattussado. Yamp ya deva kum ro sattussado, idampimassa mah purisassa m ah purisalakkhaa bhavati. Aya hi deva kum ro shapubbaddhak yo. Yamp ya deva kum ro shapubbaddhak yo, idampimassa ma assa mah purisalakkhaa bhavati.

Aya hi deva kum ro citantaraso. Yamp ya deva kum ro citantaraso, idampimassa mah purisass ah purisalakkhaa bhavati.

Aya hi deva kum ro nigrodhaparimaalo y vatakcassa k yo t vatakcassa by mo, y vatakcassa by akvassa k yo. Yamp ya deva kum ro nigrodhaparimaalo y vatakvassa k yo t vatakvassa by mo, ssa by mo t vatakvassa k yo, idampimassa mah purisassa mah purisalakkhaa bhavati. Aya hi deva kum ro samavattakkhandho. Yamp ya deva kum ro samavattakkhandho, idampimassa mah purisassa mah purisalakkhaa bhavati.

Aya hi deva kum ro rasaggasagg. Yamp ya deva kum ro rasaggasagg, idampimassa mah purisass ah purisalakkhaa bhavati.

Aya hi deva kum ro shahanu. Yamp ya deva kum ro shahanu, idampimassa mah purisassa mah pu akkhaa bhavati.

Aya hi deva kum ro catt sadanto. Yamp ya deva kum ro catt sadanto, idampimassa mah puri isalakkhaa bhavati. Aya hi deva kum ro samadanto. Yamp ya deva kum ro samadanto, idampimassa mah purisassa mah urisalakkhaa bhavati. Aya hi deva kum ro avivara 4danto. Yamp ya deva kum ro avivaradanto, idampimassa mah puris assa mah purisalakkhaa bhavati.

Aya hi deva kum ro susukkad ho. Yamp ya deva kum ro susukkad ho, idampimassa mah purisass isalakkhaa bhavati. 1. Par masati, ma cha sa. 2. Koopagatavastiguhya - mah vyutpatti, - koagatavastiguhya mah y nap ha, 3. Upalimpati, ma cha sa. 4. Aviraa (s mu. ] [BJT Page 28] Aya hi deva kum ro pahtajivho. Yamp ya deva kum ro pahtajivho, idampimassa mah purisassa urisalakkhaa bhavati.

Aya hi deva kum ro brahmassaro karavkabh . Yamp ya deva kum ro brahmassaro karavkabh mah purisassa mah purisalakkhaa bhavati.

Aya hi deva kum ro abhinlanetto. Yamp ya deva kum ro abhinlanetto, idampimassa mah purisa mah purisalakkhaa bhavati.

Aya hi deva kum ro gopakhumo. (Yamp ya deva kum ro gopakhumo, idampimassa mah purisassa ma h purisalakkhaa bhavati. ]

Imassa deva kum rassa u bhamukantare j t od t mudutlasannih . Yampimassa deva kum rassa are j t od t mudutlasannibh , [PTS Page 019] idampimassa mah purisassa mah purisalakkhaa i. Aya hi deva kum ro uahsasso. Yamp ya deva kum ro uahsasso, idampimassa mah purisassa khaa bhavati.

38. Imehi kho aya deva kum ro dvattisamah purisalakkhaehi samann gato yehi samann gatassa ah purisassa dveva gatiyo bhavanti ana , sace ag ra ajjh vasati, r j hoti cakkavatti dham dhammar j c turanto vijit v janapadatth variyappatto sattaratanasamann gato. Tassim ni satt tan ni bhavanti: seyyathda-cakkaratana hatthiratana assaratana mairatana itthiratana atiratana parin yakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vrag asenappamaddan . So ima pahavi s garapariyanta adaena asatthena dhammena 1 abhivijiya a asati. Sace kho pana ag rasm anag riya pabbajati, araha hoti samm sambuddho loke vvattacc ado"ti.

39. Atha kho bhikkhave bandhum r j nemitte br hmae ahatehi vatthehi acch d petv sabbak me ntappesi. Atha kho bhikkhave bandhum r j vipassissa kum rassa dh tiyo upah pesi. A sud A nah penti. Ae dh renti. A akena pariharanti. J tassa kho pana bhikkhave vipassis tacchatta dh ryittha div ceva ratti ca 'm na sta v uha v tia v rajo v uss vo v bhikkhave vipass kum ro bahuno janassa piyo ahosi man po. Seyyath pi bhikkhave uppala v [PTS Page 020] paduma v puarka v bahuno janassa piya man pa, evameva kho bhikkhave v m ro bahuno janassa piyo ahosi man po. Sv ssuda akeneva aka pariharyati. 1. Dhammena samena, sy . 2. Khra p yenti, smu. [BJT Page 30]

40. J to kho pana bhikkhave vipass kum ro ma jussaro ca1 ahosi vaggussaro ca madhurassa ro ca 2 seyyath pi bhikkhave himavante pabbate karavk n ma sakuaj ti ma jussar ca vagguss a madhurassar ca pemanyassar ca, evameva kho bhikkhave vipass kum ro ma jussaro ca ahosi vaggussaro ca madhurassaro ca pemanyassaro ca. J tassa kho pana bhikkhave vipassis sa kum rassa kammavip kaja dibba cakkhu p turabhosi, yena suda3 samant yojana passati di va ratti ca. J to kho pana bhikkhave vipass kum ro animisanto pekkhati, seyyath pi dev t va is . 'Animisanto kum ro pekkhat'ti kho bhikkhave vipassissa kum rassa 'vipass, vipass' tv va sama udap di. 41. Atha kho bhikkhave bandhum r j atthakarae 4 nisinno vipassi kum ra ake nisd petv S Page 021] anus sati. Tatra suda bhikkhave vipass kum ro pitu ake nisinno viceyya vice yya atthe panayati yena. 'Viceyya viceyya kum ro atthe panayati yen 'ti kho bhikkhave vi passissa kum rassa bhiyyosomatt ya 'vipass, vipass' tveva sama udap di.

42. Atha kho bhikkhave bandhum r j vipassissa kum rassa tayo p s de k r pesi, eka vassika antika eka gimhika. Pa cak magu ni upah pesi. Tatra suda bhikkhave vipass kum ro vass e catt ro m se 5 nippurisehi turiyehi paric riyam no na heh p s da orohati. (Pahamakabh av ra*)

1. Brahmassaro ma jussaroca, ma cha sa. 2. Vaggumadhurassar ca, [PTS. 3.] Yena dura, sy . 4. Aakarae, sy . 5. Vassike p s de catt ro m se, machasa. * J tikakhaa nihita [BJT Page 32]

43. Atha kho bhikkhave vipass kum ro bahunna vass na bahunna vassasat na bahunna vassas a accayena s rathi mantesi: 'yojehi samma s rathi bhadd ni accayena y n ni. Uyy nabhmi g hmi dassan y 'ti. 'Eva dev 'ti kho bhikkhave s rathi vipassissa kum rassa paissutv bhadd

i y n ni yojetv 1 vipassissa kum rassa paivedesi: yutt ni kho te deva bhadd ni bhadd ni y n sa'd ni k la ma as'ti.

44. Atha kho bhikkhave vipass kum ro bhadda2 y na abhirhitv bhaddehi bhaddehi y nehi uyy i niyy si. Addas kho bhikkhave vipass kum ro uyy nabhmi [PTS Page 022] niyyento3 purisa asivaka bhogga4 daapar yaa pavedham na gacchanta tura gatayobbana disv s rathi a s rathi puriso kikato? Kes 'pi ssa na yath a esa, k yo'pi'ssa na yath a esanti". "Eso jio n m "ti. "Kimpaneso samma s rathi jio n m ?"Ti. "Eso kho deva jio n ma: na'd ni te a bhavissat"ti. "Kimpana samma s rathi ahampi jar dhammo jara anatto?'Ti. "Tva ca deva ma a camh sabbe jar dhamm jara anatt "ti. "Tena hi samma s rath aland najja uyy nabhmiy . ra paccaniyy h"ti. Eva dev 'ti kho bhikkhave s rath vipassissa kum rassa paissutv tato' pura paccaniyy si. Tatra suda bhikkhave vipass kum ro antepuragato5 dukkh dummano pajjh y ti: "dhiratthu kira bho j ti n ma, yatra hi n ma j tassa jar pa yissat"ti.

45. Atha kho bhikkhave bandhum r j s rathi mant petv etadavoca: "kacci samma s rathi kum abhmiy abhiramittha ? Kacc samma s rathi kum ro uyy nabhmiy attamano ahos ?"Ti. "Na kho kum ro uyy nabhmiy abhiramittha. Na kho deva kum ro uyy nabhmiy attamano ahos"ti. "Kimp amma s rathi addasa kum ro uyy nabhmi niyyanto?"Ti.

1. Yoj petv [PTS. 2.] Bhadda bhadda, machasa. Smu. 3. Niyanto [PTS. 4.] Bhagga, sy . 5. tepura gato, machasa. [BJT Page 34]

[PTS Page 023] "addas kho deva, kum ro uyy nabhmi niyyanto purisa jia gop nasivaka b avedham na gacchanta tura gatayobbana. Disv ma etadavoca: ayampana samma s rathi, puris ikato? Kes pissa na yath a esa, k yo'pi'ssa na yath a esanti. " 'Eso kho deva, jio n so samma s rathi, jio n m ?"Ti. 'Eso kho deva, jio n ma. Na'd ti tena cira jvitabba b "Kimpana samma s rathi, ahampi jar dhammo jara anatto?"Ti. 'Tva ca deva maya camh sabbe j r dhamm jara anatt ti. "Tena hi samma s rathi, aland najja uyy nabhmiy . Ito'va antepura y h"ti. 'Eva dev 'ti kho aha deva, vipassissa kum rassa paissutv tato'ca antepura pacca o kho kum ro antepuragato dukkh dummano pajjh yati: 'dhiratthu kira bho j ti n ma, yatra hi n ma j tassa jar pa yissat'ti. 46. Atha kho bhikkhave, bandhumassa ra o etadahosi: m heva kho vipass kum ro na rajja k re i. M heva vipass kum ro ag rasm anag riya pabbaji. M heva nemitt na br hma na sacca as kho bhikkhave, bandhum r j vipassissa kum rassa bhiyyosomatt ya pa cak magu ni upah pesi kum ro na ag rasm anag riya pabbajeyya, yath nemitt na br hma na micch assa vacananti. ikkhave, vipass kum ro pa cahi k maguehi samappito samagbhto pariv reti.

47. Atha kho bhikkhave, vipass kum ro bahunna vass na bahunna vassasat na bahunna vassa s na accayena s rathi mantesi: yojehi samma s rathi, bhadd ni bhadd ni y n n uyy nabhmi ssan y 'ti. 'Eva dev 'ti kho bhikkhave, s rathi vipassissa kum rassa paissutv bhadr ni bha i yojetv vipassissa kum rassa paivedesi: yutt ni kho te deva, bhadd ni bhadd ni y n ni, yas d nik la ma as'ti.

48. Atha kho bhikkhave, vipass kum ro bhadda y na abhirhitv bhaddehi bhaddehi y nehi uyy i niyy si. [PTS Page 024] addas kho bhikkhave, vipass kum ro uyy nabhmi niyyanto purisa dukkhita b hagil na sake muttakarse paipanna sem na a ehi vuh piyam na a ehi sav ampana, samma s rathi, puriso kikhate? Akakhnipi'ssa na yath a esa, saropi'ssana yath a i. Eso kho deva, by dhito n m 'ti. "Kimpana so samma s rathi, by dhito n m ?"Ti. 'Eso kho dev , by dhito n ma, appevan ma tamh b dh vuhaheyy 'ti:[BJT Page 36]

"Kimpana samma s rathi, ahampi by dhidhammo by dhi anatto?"Ti. "Tva ca deva maya camh sabb y dhidhamm by dhi anatt " ti. "Tena hi samma s rath, aland najja uyy nabhmiy . Ito'va an niyy h"ti. 'Eva dev ' ti kho bhikkhave, s rathi vipassissa kum rassa paissutv tato'va ant ra paccaniyy si. Tatra suda bhikkhave vipass kum ro antepuragato dukkh dummano pajjh yati

"dhiratthu kira bho j ti n ma, yatra hi n ma j tassa jar

pa

yissati, by dhi pa

yissat"

49. Atha kho bhikkhave, bandhum r j s rathi mant petv etadavoca: "kacci samma s rath, k abhmiy abhiramittha? Kacci samma s rathi, kum ro uyy nabhmiy attamano ahos?"Ti. "Na kho a, kum ro uyy nabhmiy attamano ahos"ti. Kimpana samma s rath, addasa kum ro uyy nabhmi, ?"Ti.

50. "Addas kho deva, kum ro uyy nabhmi niyyanto purisa b dhita dukkhita b hagil na s PTS Page 025] paipanna sem na a ehi vuh piyam na a ehi savesiyam na, disv ma etad s rathi, puriso kikato? Akkhnipi'ssa na yath a esa, saropi'ssa na yath a esanti. "Eso a, by dhito n m "ti. "Kimpanesa samma s rath by dhito n m ?"Ti "eso kho deva, by dhito n ma n ma tamh b dh vuhaheyy "ti. "Kimpana samma s rath, ahampi vy dhidhammo vy dhi anatto a, maya camh sabbe vy dhidhamm vy dhi anatt "ti. "Tena hi samma s rath, ala d najja uyy antepura paccaniyy h'ti. 'Eva dev 'ti kho aha deva, vipassissa kum rassa paissutv tato ntepura paccaniyy si. So kho deva, kum ro antepuragato dukkh dummano pajjh yati: "dhiratt hu kira bho j ti n ma, yatra hi n ma j tassa jar pa yissati, vy dhi pa yissat"ti.

51. Atha kho bhikkhave, bandhumassa ra o etadahosi: m heva kho vipass kum ro na rajja k r si. M heva kho vipass kum ro ag rasm anag riya pabbaji. M heva nemitt na br hma na sa ti. [BJT Page 38]

52. Atha kho bhikkhave, bandhum r j vipassissa kum rassa bhiyyosomatt ya pa ca k magu ni u i, yath vipass kum ro rajja k reyya, yath vipass kum ro na ag rasm anag riya pabbajeyy tt na br hma na micch assa vacananti. Tatra suda bhikkhave, vipass kum ro pa cahi k mag to samagbhto pariv reti.

53. Atha kho bhikkhave, vipass kum ro bahunna vass na bahunna vassasat na bahunna vassa s na accavena s rathi mantesi: "yojehi samma s rathi, bhadd ni bhadd ni y n ni, uyy nabhm hmi dassan y "ti. 'Eva dev 'ti kho bhikkhave, s rathi vipassissa kum rassa paissutv bhad d ni y n ni yojetv vipassissa kum rassa paivedesi: "yutt ni kho te deva, bhadd ni bhadd ni ssa'd ni k la ma as"ti. Atha kho bhikkhave, vipass kum ro bhadda y na abhirhitv bhadd y nehi uyy nabhmi niyy si.

54. Addas kho bhikkhave, vipass kum ro uyy nabhmi niyyanto mah janak ya sannipatita n n s na vil ta kayiram na, disv s rathi mantesi: "kinnu kho so samma s rathi, mah janak yo n n ratt na ca duss na vil ta kayirat?"Ti. [PTS Page 026] "eso kho deva, k lakato n m 'ti samma s rathi, yena so k lakato tena ratha peseh"ti. 'Eva dev 'ti kho bhikkhave, s rathi v passissa kum rassa paissutv yena so k lakato tena ratha pesesi.

55. Addas kho bhikkhave, vipass kum ro peta k lakata disv s rathi mantesi: "kimpan ya i, k lakato n m ?"Ti. "Eso kho deva k lakato n ma. Na'd ni ta dakkhinti m t v pit v a e a dakkhissati m tara v pitara v a e v tis lohite"ti. Kimpana samma s rathi, ahampi ma araa anatto? Mampi na dakkhinti devo v dev v a e v tis lohit ? Ahampi na dakkhiss m ohite?"Ti. [BJT Page 40]

"Tva ca deva, maya camh sabbe maraadhamm maraa anatti. Tampi na dakkhinti devo v dev t . Tvampi na dakkhissasi deva v devi v a e v tis lohite"ti. "Tenahi samma s rathi, a y nabhmiy , ito'va antepura paccanyy h"ti. 'Eva dev 'ti kho bhikkhave, s rathi vipassiss sa paissutv , tato'va antepura paccanyy si. Tatra suda bhikkhave, vipass kum ro antepura o dukkh dummano pajjh yati "dhiratthu kira bho j ti n ma, yatu hi n ma j tassa jar pa yis y dhi pa yissati, maraa pa yissat"ti.

56. Atha kho bhikkhave, bandhum r j s rathi mant petv etadavoca: "kacci samma s rathi, k yy nabhmiy abhiramittha? Kacci sammas rath, kum ro uyy nabhmiy attamano ahos?Ti" [PTS P

] "na kho deva kum ro uyy yanabhmiy abhiramittha, na kho deva kum ro uyy nabhmiy os"ti. "Kimpana samma s rath, addasa kum ro uyy nabhmi niyyanto?"Ti.

attamano

57. Addas kho deva, kum ro uyy nabhmi niyyanto mah janak ya sannipatita n n ratt na ca d am na, disv ma etadavoca: 'kinn kho so samma s rathi, mah janak yo sannipatito, n n ratt vil ta kayirat?Ti 'eso kho deva, k lakato n m 'ti. 'Tena hi samma s rathi, yena so k lakato na ratha peseh'ti. 'Eva dev 'ti kho aha deva, vipassissa kum rassa paissutv yena so k l tena ratha pesesi. Addas kho deva, kum ro peta k lakata. Disv ma etadavoca; 'Kimpan y s rathi, k lakato n m ?'Ti. 'Eso kho deva, k lakato n ma, na'd ni ta dakkhinti m t v pit . 'Kimpana samma s rathi, ahampi maraadhammo maraa anatto? Mampi na dakkhinti devo v de v v a e v tis lohit ? Ahampi na dakkhiss m deva v devi v a e v tis lohite?'Ti. aadhamm maraa anatt . Tampi na dakkhinti devo v dev v a e v tis lohit . Tvampi na evi v a e v tis lohite'ti. [BJT Page 42]

'Tena hi samma s rathi aland najja uyy nabhmiy . Ito'va antepura paccaniyy h'ti. 'Eva dev o aha deva, vipassissa kum rassa paissutv tato'va antepura paccaniyy si. So kho deva, ku o antepuragato dukkh dummano pajjh yati: 'dhiratthu kira bho j ti n ma yatra hi n ma j tass a jar pa yissati, by dhi pa yissati, maraa pa yissat"ti.

58. Atha kho bhikkhave, bandhumassa ra o etadahosi: "m heva kho vipasas kum rona rajja k r si. M heva vipass kum ro ag rasm anag riya pabbaji. [PTS Page 028] m heva kho nemitt na b a assa vacananti. " Atha kho bhikkhave, bandhum r j vipassissa kum rassa bhiyyosomatt ya pa ca k magu ni upahapesi, yath vipass kum ro rajja k reyya, yath vipass kum ro na ag jeyya, yath nemitt na br hma na micch assa vacananti. Tatra suda bhikkhave vipass kum k maguehi samappito samagbhto paric reti.

59. Atha kho bhikkhave, vipass kum ro bahunna vass na bahunna vassasat na bahunna vassa s na accayena s rathi mantesi: "yojehi samma s rathi, bhadd ni bhadd ni y n ni, uyy nabhm hmi dassan y "ti. "Eva dev 'ti kho bhikkhave, s rathi vipassissa kum rassa paissutv bhad d ni y n ni yojetv vipassissa kum rassa paivedesi: "yutt ni kho te deva, bhadd ni bhadd ni assa'd ni k la ma as"ti. Atha kho bhikkhave, vipass kum ro bhadda y na abhirhitv bhad y nehi uyy nabhmi niyy si.

60. Addas kho bhikkhave, vipass kum ro uyy nabhmi niyyanno purisa bhau pabbajita k s s rathi mantesi: "ayampana samma s rathi, puriso kikato? Ssampi'ssa na yath a esa, vat ssa na yath a esa"nti. "Eso kho deva, pabbajito n m 'ti. Kimpaneso samma s rathi, pabbajit o n m ?"Ti. "Eso kho deva pabbajito n ma: 's dhu dhammacariy , s dhu samacariy , s dhu kusala iy , s dhu pu akiriy , s dhu avihis , s dhu bht nukamp "ti. "S dhu kho so samma s rathi, p u [PTS Page 029] samma s rathi, dhammacariy , s dhu samacariy , s dhu kusalakiriy , s dhu pu iy , s dhu avihis , s dhu bht nukamp . Tena hi samma s rathi, yena so pabbajito tena ratha i. [BJT Page 44]

'Eva dev 'ti kho bhikkhave, s rathi vipassissa kum rassa paissutv yena so pabbajito tena ratha pesesi. Atha kho bhikkhave, vipass kum ro ta pabbajita etadavoca: "tvampana samm a, kikato? Ssampi tena na yath a esa, vatth ni'pi te na yath a esanti?" "Aha kho deva to n m "ti, "ki pana tva samma, pabbajito n m ?"Ti. "Aha kho deva pabbajito n ma, 's dhu d cariy , s dhu samacariy , s dhu kusalakiriy , s dhu pu akiriy , s dhu avihis , s dhu bht n tva samma, pabbajito n ma, s dhu dhammacariy , s dhu samacariy , s dhu kusalakiriy , s dhu y , s dhu avihis , s dhu bht nukamp ti"

61. Atha kho bhikkhave, vipass kum ro s rathi mantesi: "tena hi samma s rathi, ratha d y 'va antepura paccaniyy hi. Aha pana idheva kesamassu obh retv k s y ni vatth ni acch detv iya pabbajiss m"ti. 'Eva dev 'ti kho bhikkhave s rath, vipassissa kum rassa paissutv ra to'ca ntepura paccaniyy si.

62. Vipass pana bhikkhave, kum tetthava kesamassu obh retv k s y ni vatth ni acch detv a

ya pabbaji. Assosi kho bhikkhave, bandhumatiy r jadh niy mah janak yo catur stip asahass kira kum ro kemassu obh retv k s y ni vatth ni [PTS Page 030] acch detv ag rasm anag riya Sutv na tesa etadahosi "na hi nna so orako dhammavinayo, na s orak 1 pabbajj , yattha vi pass kum ro kesamassu obh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajito. m ro kesamassu obh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajissati kima Atha kho so bhikkhave mahajanak yo catur stip asahass ni kesamassu obh retv k s y ni vat vipassi bodhisatta ag rasm anag riya pabbajita anupabbajisu. T ya suda bhikkhave, pari vuto vipassi bodhisatto g manigamajanapadar jadh nsu c rika carati. 63. Atha kho bhikkhave vipassissa bodhisattassa rahogatassa paisallnassa eva cetaso parivitakko udap di: 'na kho meta patirpa yo'ha kio vihar mi, yannn ha eko gaamh ti'. Atha kho bhikkhave vipass bodhisatto aparena samayena eko gaamh vpakaho vih si. A a t ni catur stipabbajitasahass ni agamasu, a ena vipass bodhisatto. 1. Orik -[PTS. 2.] Vipassi hi-machasa. [BJT Page]' 46

64. Atha kho bhikkhave, vipassissa bodhisattassa v spagatassa rahogatassa paisallnass a eva cetaso parivitakko udap di: "kiccha vat ya loko panno, j yati ca jyati myati ca c ca upajjati ca. Atha ca panimassa dukkhassa [PTS Page 031] nissaraa nappaj n ti jar mar aassa. Kudassu n ma imassa dukkhassa nissaraa pa yissati jar maraass ?Ti.

65. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati j ar maraa hoti, kimpaccay jar maraa'nti. Atha kho bhikkhave, vipassissa bodhisattassa yon isomanasik r ahu pa ya abhisamayo "j tiy kho sati jar maraa hoti, j tipaccay jar mara 66. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati j t i hoti kimpaccay j t" ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasik r ahu pa ya abhisamayo: "bhave kho sati j ti hoti, bhava paccay j t"ti.

67. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati b havo hoti kimpaccay bhavo"ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasik r ahu pa ya abhisamayo: "up d ne kho sati bhavo hoti, up d napaccay bhavo"ti. 68. ho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati up d na hoti kim paccay up d nanti. " Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasik r ahu pa abhisamayo: "tah ya kho sati up d na hoti, tah paccay up d nanti. " 69. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati t ah hoti kimpaccay tah "ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasik r hu pa ya abhisamayo: "vedan ya kho sati tah hoti, vedan paccay tah "ti. 70. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati m edan hoti, kimpaccay vedan "ti. Atha kho bhikkhave, vipassissa bodhisattassa [PTS Pa ge 032] yonisomanasik r ahu pa ya abhisamayo. "Phasse kho sati vedan hoti, phassapaccay edan "ti. 71. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati p hasso hoti, kimpaccay phasso"ti. Atha kho bhikkhave, vipassissa bodhisattassa yon isomanasik r ahu pa ya abhisamayo: "sa yatane kho sati phasso hoti, sa yatanapaccay

pha

[BJT Page 48]

72. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati s a yatana hoti, kimpaccay sa yatananti" atha kho bhikkhave, vipassissa bodhisattassa yoni somanasik r ahu pa ya abhisamayo: "n marpe kho sati sa yatana hoti, n marpapaccay sa 73. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati n m arpa hoti, kimpaccay n marpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisoma

nasik r

ahu pa

ya abhisamayo: "vi

e kho sati n marpa hoti, vi

apaccay

n marpanti

74. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati vi a hot i, kimpaccay vi anti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasik r ahu p abhisamayo: "n marpe kho sati vi a hoti, n marpapaccay vi anti. "

75. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccud vattati kho id a vi a, n marpamh n para gacchati. Ett vat j yetha v jyetha v cavecha v upapajje i a, vi apaccay n marpa, n marpaccay sa yatana, sa yatanapaccay phasso, phass e 033] tah , tah paccay up d na, up d napaccay bhavo, bhavapaccay j ti, j tipaccay ja ukkhadomanassp y s sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hot"ti. 76. "Samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananuss utesu dhammesu cakkhu udap di, a udap di, pa udap di, vijj udap di, loko udap di.

77. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati j ar maraa na hoti, kissa nirodh jar maraanirodho"ti. Atha kho bhikkhave, vipassissa bodhi sattassa yonisomanasik r ahu pa ya abhisamayo: "j tiy kho asati jar maraa na hoti, j ti jar maraanirodho"ti.

78. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati j ti na hoti, kissa nirodh j tinirodho"ti. Atha kho bhikkhave, vipassissa bodhisattas sa yonisomanasik r ahu pa ya abhisamayo: "bhave kho asati j ti na hoti, bhavanirodh j tin dho"ti. [BJT Page 50]

79. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodh bhavanirodho"ti. Atha kho bhikkhave vipassissa bodhis attatassa yonisomanasik r ahu pa ya abhisamayo: "up d ne kho asati bhavo na hoti, up d nan bhavanirodho"ti. 80. Atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati u p d na na hoti, kissa nirodh up d nanirodho"ti. Atha kho bhikkhave vipassissa bodhisattass a yonisomanasik r ahu pa ya abhisamayo: tah ya kho asati up d na na hoti, tah nirodh u

81. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati tah na hoti, kissa nirodh tah nirodho"ti. Atha kho bhikkhatva vipassissa bodhisattassa yonisomanasik r ahu pa ya abhisamayo: [PTS Page 034] "vedan ya kho asati tah na hoti, v n nirodh tah nirodho"ti.

82. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedan na hoti, kissa nirodh vedan nirodho"ti. Atha kho bhikkhave vipassissa bodhisat tassa yonisomanasik r ahu pa ya abhsamayo: "phasso kho asati vedan na hoti, phassanirodh edan nirodho"ti.

83. Atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodh phassanirodho"ti. Atha kho bhikkhave vipassissa bod hisattassa yonisomanasik r ahu pa ya abhisamayo: "sa yatane kho asati phasso na hoti, sa na nirodh phassanirodho"ti. 84. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati sa yatana na hoti, kissa nirodh sa yatana nirodho?"Ti. Atha kho bhikkhave vipassissa bod hisattassa yonisomanasik r ahu pa ya abhisamayo: "n marpe kho asati sa yatana na hoti, odh sa yatananirodho"ti. [BJT Page 52]

85. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati n marpa na hoti, kissa nirodh n marpanirodho?"Ti. Atha kho bhikkhave vipassassa bodhisat tassa yoniso manasik r ahu pa ya abhisamayo: "vi e kho asati n marpa na hoti, vi a i.

86. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vi a na hoti, kissa nirodh vi anirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattas somanasik r ahu pa ya abhisamayo: "n marpe kho asati vi a na hoti. N marpanirodh vi

87. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho my ya1 ma ggo sambodh ya 2: [PTS Page 035] yadida n marpanirodh ya vi anirodho' vi anirodh n m irodh sa yatananirodho, sa yatananirodh phassanirodho, phassanirodh vedan nirodho, vedan dh tah nirodho, tah nirodh up d nanirodho, up d nanirodh bhavanirodho, bhavanirodh j ti rodh jar maraa sokaparidevadukkhadomanassup y s nirujjhanti. Evametassa kevalassa dukkhak handhassa nirodho hot"ti. "Nirodho, nirodho"ti kho bhikkhave vipassissa bodhisatt assa pubbe ananussutesu dhammesu cakkhu udap di, a udap di, pa udap di, vijj udap di

88. Atha kho bhikkhave, vipass bodhisatto aparena samayena pa casp d nakkhandhesu udayab bay nupass vibh si: "iti rpa, iti rpassa samudayo, iti rpassa atthagamo. Iti vedan , it an ya samudayo, iti vedan ya atthagamo. Iti sa , iti sa ya samudayo, iti sa ya atthag iti sakh r na samudayo, iti sakh r na atthagamo. Iti vi a, iti vi assa samudayo, sa pa casu up d nakkhandhesu udayabbay nupassino viharato na cirasseva anup d ya savehi citt vimucci"ti. Dutiya bh av ra nihita 1. Me aya vipassan maggo, [PTS. 2.] Bodh ya, sy . [D-2-03] [BJT Page 54]

89. Atha kho bhikkhave, vipassissa bhagavato arahato samm sambuddhassa etadahosi: "yannn ha dhamma deseyya"nti. Atha kho bhikkhave vipassissa bhagavato arahato [PTS Pa ge 036] samm sambuddhassa etadahosi: "adhigato kho my ya dhammo gambhro duddaso duranu bodho santo pato atakk vacaro nipuo paitavedanyo. lay r m kho pan ya paj layarat pana paj ya layarat ya layasammudt ya duddasa ida h na yadida idappaccayat yapaiccas i kho h na duddasa yadida sabba sakh rasamatho sabbpadhipainissaggo tahakkhayo vir go nibb na aha ce ca kho pana dhamma deseyya, pare ca me na j neyyu so mamassa kilamatho, s massa vhes 'ti, apissuda1 bhikkhave vipassi bhagavanta arahanta samm sambuddha im anac y g th yo paihasu pubbe assutapubb : "Kicchena me adhigata hala'd ni pak situ, R gadosaparetehi n ya dhammo susambudho. Paisogat mi nipua gambhra duddasa au, R garatt na dakkhinti tamokkhandhena vut "ti. Itiha bhikkhave vipassissa bhagavato arahato samm sambuddhassa paisacikkhato appossu kkat ya citta nami, no dhammadesan ya. 90. Atha kho bhikkhave a aratassa mah brahmuno vipassissa bhagavato arahato samm sambud dhassa cetas cetoparivitakkama ya [PTS Page 037] etadahosi: "nassati vata bho loko, v inassati vata bholoko, yatra hi n ma vipassissa bhagavato arahato samm sambuddhassa appossukkat ya citta namati no dhammadesan y "ti. Atha kho so bhikkhave mah brahm seyyath i n ma balav puriso sammi jita v b ha pas reyya, pas rita v b ha sammi jeyya, evameva rahito vipassissa bhagavato arahato samm sambuddhassa purato p turahosi.

91. Atha so bhikkhave mah brahm ekasa uttar saga karitv dakkha j numaala puthuviy ipass bhagav araha samm sambuddho tena jali pan metv vipassi bhagavanta arahanta samm tadavoca: "desetu bhante bhagav dhamma, desetu sugato dhamma. Santi 3 satt apparajak khaj tik . Assavant dhammassa parih yanti. Bhavissanti dhammassa a t ro"ti.

1. Apissu [PTS.] Machasa. 2. Ndahanto - sy . 3. Santdha - sy . [BJT Page 56]

92. Atha kho bhikkhave vipass bhagav araha samm sambuddho ta mah brahm na etadavoca: "ma mpi kho brahme, etadahosi: "yannun ha dhamma deseyya'nti. Tassa mayha brahme, etadaho si: 'adhigato kho my ya dhammo gambhro duddaso duranubodho santo pato akatt vacaro nipuo paitavedanyo. lay r m kho pan ya paj layarat al yasammudit . lay r m ya kho pana pa duddasa ida h na yadida idappaccayat paiccasamupp do idampi kho h na duddasa yadid atho sabbpadhipainissaggo tahakkhayo vir go nirodho nibb na aha ceva kho pana dhamma des a, pare ca me na j neyyu, so mamassa kilamatho, s mamassa vihes "ti. Apissuda ma [PTS P 038] brahme im anacchariy g th yo paihasu pubbe assutapubb : "Kicchena me adhigata haland ni pak situ, R gadosaparetehi n ya dhammo susambudho. Paisotag mi nipua gambhra duddasa au R garatt na dakkhint tamokkhandhena vut 1"ti. Itiha me brahme paisacikkhato appossukkat ya citta nam, no dhammadesan y "ti.

Dutyampi kho bhikkhave so mah brahm vipassi bhagavanta arahanta samm sambuddha etadavoca "desetu bhante bhagav dhamma, desetu sugato dhamma, santi satt apparajakkhaj tik . Assa vaat dhammassa paribh yanti. Bhavissanti dhammassa a t ro"ti. Tatiyampi kho bhikkhave so ah brahm vipassi bhagavanta arahanta samm sambuddha etadavoca: "desetu bhante bhagav dh a, desate sugato dhamma, santi satt apparajakkhaj tik . Assavaat dhammassa paribh yanti. avissanti dhammassa a t ro"ti.

93. Atha kho bhikkhave vipass bhagav araha samm sambuddho brahmuno ca ajjhesana viditv sattesu ca k ru ata paicca buddhacakkhun loka volokesi. Addas kho bhikkhave vipass bha aha samm sambuddho buddhacakkhun loka volokento satte apparajakkhe mah rajakkhe tikkhin driye mudindriye savk re davk re suvi paye duvi paye appekacce paralokavajjabhayadass vin aranto, appekacce na paralokavajjabhayadass vino viharante. 1. Namokkhajhane vu [BJT Page 58] - ma cha sa.

Seyyath pi n ma uppaliniya v paduminiya v puarkiniya v appekacc ni uppal ni v padum i udake savaddh ni udak nuggat ni antonimuggaposni, appekacc ni uppal ni v padum ni v pu kena jan ni udake savaddh ni samodaka hit ni, appekacc ni uppal ni v padum ni v puark ke savaddh ni udak accuggamma tihanti anupalitt ni udakena, [PTS Page 039] evameva kho b hikkhave vipass bhagav araha samm sambuddho buddhacakkhn loka volokento addasa satte ap arajakkhe mah rajakkhe tikkhindriye mudindiye sav k re dv k re suvi paye duvi paye, appek lokavajjabhayadasn vino viharante, appekacce na paralokavajjabhayadass vino viharant e.

94. Atha kho so bhikkhave mah brahm vipassissa bhagavato arahato samm sambuddhassa ce tas cetoparivitakkama ya vipassi bhagavanta arahanta samm sambuddha g th hi ajjhabh si "Sele yath pabbatamuddhaniahito Yath pi passe janata samantato, tathpama dhammamaya sumedha P s dam ruyha samantacakkhu, Sok vatia janatamapetasoko Avekkhassu j tijar bhibhta. Uhehi vra vijitasag ma satthav ha aana vicara loke desassu1 bhagav dhamma a t ro bha

95. Atha kho bhikkhave vipass bhagav araha samm sambuddho ta mah brahm na g th ya ajjhab "Ap rut tesa amatassa dv r ye sotavanto pamu cantu saddha vihisasa pagua na bh si Dhamma pata manujesu brahme"ti.

Atha kho so bhikkhave mah brahm "kat vak so kho'mhi vipassin bhagavat arahat samm sambudd a dhammadesan y "ti vipassi bhagavanta [PTS Page 040] arahanta samm sambuddha abhiv detv kkhia katv tatthevantaradh yi. 1. Desetu [PTS.] [BJT Page 60]

96. Atha kho bhikkhave vipassissa bhagavato arahato samm sambuddhassa etadahosi: " kassa nu kho aha pahama dhamma deseyya, ko ima dhamma khippameva j nissati"t. Atha kh kkhave vipassissa bhagavato arahato sam sambuddhassa etadahosi: "aya kho khao ca r japu tto tisso ca purohitaputto bandhumatiy r jadh niy paivasanti pait viyatt medh vino dg parajakkhaj tik . Yannn ha khaassaca r japuttassa tissassa ca purohitaputtassa pahama d seyya. Te ima dhamma khippameva j nissanti"ti.

97. Atha kho bhikkhave vipass bhagav araha samm sambuddho, seyyath pi n ma balav puriso s mmi jita v b ha pas reyya, pas rita v b ha sammi jeyya, evameva bodhirukkhakamle antar atiy r jadh niy kheme migad ye p turahosi. Atha kho bhikkhave vipass bhagav araha samm s o d yap la mantesi, "ehi tva samma d yap la bandhumati r jadh ni pavisitv khaa ca r j taputta eva vadehi: "vipass bhante bhagav araha samm sambuddho bandhumati r jadh ni an kheme migad ye viharati. So tumh ka dassanak mo"ti. Eva bhante'ti kho bhikkhave d yap lo v passissa bhagavato arahato samm sambuddhassa paissutv bandhumati r jadh ni pavisitv kha utta tissa ca purohitaputta etadavoca; "Vipass bhante bhagav araha samm sambuddho bandhu ati r jadh ni anuppatto kheme migad ye viharati, so tumh ka dassanak mo"ti.

98. Atha kho bhikkhave khao ca r japutto tisso [PTS Page 041] v purohitaputto bhadd ni bhadd ni y n ni yoj petv bhadda y na abhirhitv bhaddehi bhaddehi y nehi bandhumatiy r j yena khemo migad yo tena p yasu. Y vatik y nassa bhmi y nena gantv y n paccerohitv patt ipass bhagav araha samam sambuddho tenupasakamisu. Upasakamitv vipassi bhagavanta ar amm sambuddha abhiv detv ekamanta nisdisu. Tesa vipass bhagav araha samm sambuddho athesi, seyyathda: d nakatha slakatha saggakatha k m na dnava ok ra sakilesa nek Yad te bhagav a si kallacitte muducitte vinvaraacitte udaggacitte pasannacitte, atha y uddh na s mukkasik dhammadesan ta pak sesi: dukkha samudaya nirodha magga. Seyyath p ttha apagatak aka sammadeva rajana patigaheyya, evameva khaassa ca r japuttassa ca tis ca purohitaputtassa tasmi yeva sane viraja vtamala dhammacakkhu udap di "ya ki ci sam dhamma, sabbanta nirodhadhammanti". [BJT Page 62]

99. Te dihadhamm pattadhamm viditadhamm pariyog hadhamm tiavicikicch vigatakathaka att aparapaccay satthus sane vipassi bhagavanta arahanta samm sambuddha etadavocu. "Ab ta bhante, abhikkanta bhante. Seyyath pi bhante nikkujjita v ukkujjeyya, paicchanta v areyya, mhassa v magga cikkheyya, andhak re v telapajjota dh reyya 'cakkhumanto rp ni ti, evameva bhagavat anekapariy yena dhammo pak sito, ete maya bhante bhagavanta [PTS P age 042] saraa gacch ma dhamma ca. Labheyy ma maya bhante bhagavato santike pabbajja, lab eyy ma upasampadanti".

100. Alatthu kho bhikkhave khao ca r japutto tisso ca purohitaputto vipassissa bhagav ato arahato samm sambuddhassa santike pabbajja, alatthu upasampada. Te vipass bhagav ar aha samm sambuddho dhammiy kath ya sandassesi sam dapesi samuttejesi sampahasesi. Sakh r ok ra sakilesa nibb ne ca nisasa pak sesi. Tesa vipassin bhagavat arahat samm sambu ath ya sandassiyam n na sam dapiyam n na samuttejiyam n na sampahasiyam n na na cirassev t ni vimuccisu. 101. Assosi kho bhikkhave bandhumatiy r jadh niy mah janak yo catur stip asahass ni "vipa agav araha samm sambuddho bandhumati r jadh ni anuppatto kheme migad ye viharati. Khao a r japutto tisso ca purohitaputto vipassissa bhagavato arahato samm sambuddhassa sa ntiko kesamassu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajit "ti. Sutv : "na hi nna so orako dhammavinayo, na s orak pabbajj , yattha kho khao ca r japutto tis o ca purohitaputto kesamassu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabba

aputto tisso ca purohitaputto vipassissa bhagavato arahato samm sambuddhassa santi ke kesamassu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajissanti, kimag " [BJT Page 64]

102. Atha kho so bhikkhave mah janak yo catur stip asahass ni bandhumatiy r jadh niy nikk a khemo migad yo, yena vipass bhagav araha [PTS Page 043] samm sambuddho, tenupasakamisu Upasakamitv vipassi bhagavanta arahanta samm sambuddha abhiv detv ekamanta nisdisu s bhagav araha samm sambuddho nupubbi kath kathesi. Seyyathda - d nakatha slakatha a dnava ok ra sakilesa, nekkhamme ca nisasa pak sesi. Yad te bhagav a asi kallac raacitte pasannacitte, atha y buddh na s mukkasik dhammadesan ta pak sesi: dukkha sam dha magga. Seyyath pi n ma suddha vattha apagatak aka sammadeva rajana paiggaheyya. a catur stip asahass na tasmi yeva sane viraja vtamala dhammacakkhu udap di. "Ya k sabbanta nirodhadhammanti. "

103. Te dihadhamm pattadhamm viditadhamm pariyog hadhamm tiavicikicch vigatakathak patt aparappaccay satthus sane vipassi bhagavanta arahanta samm sambuddha etadavocu: " kanta bhante, abhikkanta bhante. Seyyath pi bhante nikkujjita v ukkujjeyya, paicchanna vivareyya, mhassa v magga cikkheyya, andhak ro v telapajjota dh reyya 'cakkhumanto rp int'ti evameva bhagavat anekapariy yena dhammo pak sito. Ete maya bhante bhagavanta sara gacch ma dhamma ca bhikkhusagha ca. Labheyy ma maya bhante bhagavato santike pabbajja labh yy ma upasampadanti. Alatthu kho bhikkhave t ni catur stip a sahass ni vipassissa bhagavat rahato samm sambuddhassa santike pabbajja, alatthu upasampada.

104. Te vipass bhagav araha samm sambuddho dhammiy kath ya sandassesi sam dapesi samuttej si sampahasesi, [PTS Page 044] sakh r na dnava ok ra sakilesa nibb ne ca nisasa p bhagavat arahat samm sambuddhena dhammiy kath ya sandassiyam n na sam d piyam n na samut hasiyam n na na cirasseva anup d ya savehi citt ni vimuccisu. [BJT Page 66]

105. Assosu kho bhikkhave, t ni purim ni catur sti pabbajitasahass ni: 'vipass kira bhagav raha samm sambuddho bandhumati r jadh ni anuppatto kheme migad ye viharati, dhamma ca kira set'ti. Atha kho bhikkhave, t ni catur stipabbajitasahass ni yena bandhumat r jadh ni yena emo migad yo yena vipass bhagav araha samm sambuddho, tenupasakamisu. Upasakamitv vipa agavanta arahanta samm sambuddha abhiv detv ekamanta nisdisu.

106. Tesa vipass bhagav araha samm sambuddho nupubbi katha kathesi-seyyathida: d naka atha, saggakatha, k m na dnava ok ra sakilesa, nekkhamme ca nisasa pak sesi. Yad muducitte vinvaraacitte udaggacitte pasannacitte, atha y buddh na samukkasik dhammades n , ta pak sesi dukkha samudaya nirodha magga. Seyyath pi n ma suddha vattha apagatak rajana paiggaheyya, evameva tesa catur stipabbajitasahass na tasmi ceva sane viraja ammacakkhu udap di "ya ki ci samudayadhamma sabbanta nirodhadhammanti. "

107. Te dihadhamm pattadhamm viditadhamm pariyog hadhamm tiavicikicch vigatakathak patt aparappaccay satthus sane vipassi bhagavanta arahanta samm sambuddha etadavocu: [ age 045] "abhikkanta bhante, abhikkanta bhante. . . , Seyyath pi n ma bhante, nikkujji ta v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhak re v tel yya 'cakkhumanto rp ni dakkhint'ti, evameva bhagavat anekapariy yena dhammo pak sito. Ete maya bhante, bhagavanta saraa gacch ma dhamma ca bhikkhusagha ca. Labheyy ma maya bhan gavato santike pabbajja, labheyy ma upasampadanti. " Alatthu kho bhikkhave, t ni catur st ipabbajitasahass ni vipassissa bhagavato arahato samm sambuddhassa santike pabbajja, alatthu upasampada.

108. Te vipass bhagav araha samm sambuddho dhammiy kath ya sandassesi sam dapesi samuttej si sampahasesi. Sakh r na dnava ok ra sakilesa nibb ne ca nisasa pak sesi. Tesa amm sambuddhena dhammiy kath ya sandasyiyam n na sam d piyam n na samuttejiyam n na sampa

seva anup d ya [BJT Page 68]

savehi citt ni vimuccisu.

109. Tena kho pana bhikkhave samayena bandhumatiy r jadh niy mah bhikkhusagho paivasati a ahibhikkhusatasahassa atha kho bhikkhave vipassissa bhagavato arahato samm sambuddhas sa rahogatassa paisallnassa eva cetaso parivitakko udap di: "mah kho etarahi bhikkhusag ho bandhumatiy r jadh niy paivasati ahasahibhikkhusatasahassa. Yannn ha bhikkhu anu bhikkhave c rika bahujanahit ya bahujanasukh ya lok nukamp ya, atth ya hit ya sukh ya devam a. M ekenana dve agamittha. Desetha bhikkhave [PTS Page 046] dhamma dikaly a majjhekaly riyos nakaly a s ttha sabya jana, kevalaparipua parisuddha brahmacariy pak setha. S kkhaj tik , assavaat dhammassa parih yanti, bhavissanti dhammassa a t ro. Api ca channa ass na accayena bandhumat r jadh ni upasakamitabb p timokkhuddes y 'ti. "

110. Atha kho bhikkhave, a ataro mah brahm vipassissa bhagavato arahato samm sambuddhass a cetas cetoparivitakkama ya seyyath pi n ma balav puriso sammi jita v b ha pas reyya, mi jeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato samm sambuddhas sa purato p turahosi. Atha kho so bhikkhave, mah brahm ekasa uttar saga karitv yena vip agav araha samm sambuddho tena jalimpan metv vipassi bhagavanta arahanta samm sambuddha ca: "evameta bhagav , evameta, sugata, mah kho bhante etarahi bhikkhusagho bandhumati y r jadh niy paivasati ahasahibhikkhusatasahassa. Anuj n tu bhante bhagav bhikkh 'c e, c rika bahujanahit ya bahujanasukh ya lok nukamp ya, atthaya hit ya sukh ya devamanuss na na dve agamittha. Desetha bhikkhave dhamma dikaly a majjhekaly a pariyos nakaly a s t valaparipua parisuddha brahmacariya pak setha. Santi satt apparajakkhaj tik , assavaat sa parih yanti. Bhavissanti dhammassa a t ro'ti. Api ca bhante, maya tath kariss ma yath khu channa channa vass na accayena bandhumati r jadh ni upasakamissanti p timokkhuddes avoca bhikkhave, so mah brahm , ida vatv [PTS Page 047] vipassi bhagavanta arahanta samm mbuddha abhiv detv padakkhia katv tatthevantaradh yi. [BJT Page 70]

111. Atha kho bhikkhave, vipass bhagav araha samm sambuddho s yahasamaya patisall n vu kkhu mantesi: idha mayha bhikkhave, rahogatassa paisallnassa eva cetaso parivitakko u dap di: "mah kho etarahi bhikkhusagh bandhumatiy r jadh niy paivasati ahasahibhikkh Yannn ha bhikkhu anuj neyya "caratha bhikkhave c rika bahujanahit ya bahujanasukh ya lok , atth ya hit ya sukh ya devamanuss na. M ekena dve agamittha. Desetha bhikkhave dhamma d ly a majjhekaly a pariyos nakaly a s ttha sabya jana kevalaparipua parisuddha bra satt apparajakkhaj tik . Assavanat dhammassa parih yanti. Bhavissanti dhammassa a au t ro ca channa channa vass na accayena bandhumat r jadh ni upasakamitabb p timokkhuddes y "

112. Atha kho bhikkhave, a ataro mah brahm mama cetas cetoparivitakkama ya seyyath pi n v puriso sammi jita v b ha pas reyya, pas rita v b ha sammi jeyya, evameva brahmaloke ma purato p turahosi. Atha kho so bhikkhave, mah brahm ekasa uttar sagha karitv yen ha pan metv ma etadavoca "evameva bhagav , evameta sugata, maha kho bhante, etarahi bhikkh usagho bandhumatiy r jadh niy paivasati ahasahibhikkhusatasahassa. Anuj n tu bhante, "caratha bhikkhave, c rika bahujanahit ya bahujana sukh ya lok nukamp ya atth ya hit ya sukh evamanuss na. M ekena dve agamittha. Desetha bhikkhave, dhamma dikaly a majjhekaly a aly a s ttha sabya jana, kevalaparipua parisuddha brahmacariya pak setha sasti satt k assavaat dhammassa parih yanti. Bhavissanti dhammassa a t ro. [PTS Page 048] api ca bh e, maya tath kariss ma, yath bhikkh channa channa vass na accayena bandhumati r jadh santi p timokkhuddes y "ti. Idamavoca so bhikkhave mah brahm , ida vatv ma abhiv detv pad tv tatthevantaradh yi.

113. "Anuj n mi bhikkhave, caratha c rika bahujanahit ya bahujanasukh ya lok nukamp ya, atth it ya sukh ya devamanuss na. M ekena dve agamittha, desetha bhikkhave, dhamma dikaly a aly a, pariyos na kaly a s ttha sabya jana. Kevaparipua parisudasdha brahmacariya apparajakkhaj tik . Assavaat dhammassa parih yanti. Bhavissanti dhammassa a t ro. Api ca have, channa channa vass na accayena bandhumat r jadh ni upasakamitabb p timokkhuddes y

[BJT Page 72]

114. Atha kho bhikkhave, bhikkh yebhuyyena ek heneva janapadac rika pakkamisu. Kha tena kho pana bhikkhave, samayena jambudpe catur sti v sasahass ni honti. Ekamhi vasse nikkha nte devat saddamanuss vesu: "nikkhanta kho m ris eka vassa pa ca'd ni vass ni ses ni. P ccayena bandhumat r jadh ni upasakamitabb p timokkhuddes y "ti. Dvsu vassesu nikkhantesu saddamasuss vesu: "nikkhant ni kho m ris dve vass ni, catt rid ni vass ni ses ni. Catunna yena bandhumat r jadh ni upasakamitabb p timokkhuddes y "ti. Tsu vassesu nikkhantesu deva amanuss vesu: 'nikkhant ni kho m ris ti vass ni. Ti'd ni vass ni [PTS Page 049] ses ni. na bandhumat r jadh ni upasakamitabb p timokkhuddes y "ti. Catusu vassesu nikkhantesu deva ddamanuss vesu: "nikkhant ni kho m ris catt ri vass ni. Dve'd ni vass ni ses ni. Dvinna va na bandhumat r jadh ni upasakamitabb p timokkhuddes y "ti. Pa casu vassesu nikkhantesu dev damanuss vesu: "nikkhant ni kho m ris pa ca vass ni. Eka'd ni vassa sesa. Ekassa vassass a bandhumat r jadh ni upasakamitabb p timokkhuddes y "ti. Chasu vassesu nikkhantesu devat amanuss vesu: "nikkhant ni kho m ris chabbass ni. Samayo'd ni bandhumati r jadh ni upasa khuddes y "ti.

115. Atha kho te bhikkhave bhikkhu, appekacce sakena iddh nubh vena, appekacce devat n a iddh nubh vena, ek heneva bandhumati r jadh ni upasakamisu p timokkhuddes ya. Tatra su vipass bhagav araha samm sambuddho bhikkhusaghe eva p timokkha uddisati: "Khant parama tapo titikkh , Nibb na parama vadanti buddh . Na hi pabbajito parpagh t Samao hoti para vihehayanto. Sabbap passa akaraa kusalassa upasampad , Sacittapariyodapana eta buddh nas sana. Anpav do anpagh to p timokkhe ca savaro, [PTS Page 050] matta ut ca bhattasmi panta ca sayan sana, Adhicitte ca yogo eta buddh na s sana"ti. [BJT Page 74]

116. Ekamid ha bhikkhave samaya ukkah ya vihar mi subhagavane s lar jamle. Tassa mayha rahogatassa paisallnassa eva cetaso parivikko udap di: 'na kho so satt v so sulabharpo y may anajjh vutthapubbo1 imin dghena addhun a atra suddh v sehi devehi. Yannn ha yena upasakameyyanti". Atha kho aha2 bhikkhave seyyath pi n ma balav puriso sami jita v b ha a, pas rita v b ha sami jeyya, evameva ukkah ya subhagavane s lar jamle antarahito avi urahosi.

117. Tasmi bhikkhave, devanik ye anek ni devat sahass ni anek ni devat satasahass ni yen ha asakamisu. Upasakamitv ma abhiv detv ekamanta ahasu, ekamanta hit kho bhikkhave cu: "ito so m risa 3, ekanavuto kappe 4 ya vipass bhagav araha samm sambuddho loke udap Vipass m risa, bhagav araha samm sambuddho khattiyo j tiy ahosi khattiya kule udap di v ss m risa, bhagav araha samm sambuddho koa gottena ahosi. Vipassissa m risa bhagavato samm sambuddhassa astivassasahass ni yuppam a ahosi. Vipass m risa, bhagav araha samm iy mle abhisambuddho. Vipassissa m risa, bhagavato arahato samm sambuddhassa astivassas ahass ni yuppam a ahosi. Vipass m risa, bhagav araha samm sambuddho p aliy mle abhis sissa m risa, bhagavato arahato samm sambuddhassa khaatissa n ma s vakayuga ahosi agga b yuga. Vipassissa m risa, [PTS Page 051] bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: eko s vak na sannip to ahosi ahasahibhikkhusatasahassa. Eko s vak na ikkhusatasahassa. Eko s vak na sannip to ahosi astibhikkhusahass ni. Vipassissa m risa, bh vato arahato samm sambuddhassa ime tayo s vak na sannip t ahesu sabbesayeva kh sav na. isa, bhagavato arahato samm sambuddhassa asoko n ma bhikkhu upah ko ahosi aggupah ko. Vip issa m risa, bhagavato arahato samm sambuddhassa bandhum n ma r j pit ahosi. Bandhumat n

v m t ahosi janenti. Bandhumassa ra o bandhumat n ma nagara r jadh ni ahosi. Vipassissa hagavato arahato samm sambuddhassa eva abhinikkhamana ahosi, eva pabbajj , eva padh na e bhisambodhi, eva dhammacakkappavattana. Te maya m risa, vipassimhi bhagavat brahmacari ya caritv k mesu k macchanda vir jetv idhpapann "ti. 1. An vutthapubbo-machasa. 2. Atha, khv ha-machasa. 3. 'M ris '-machasa. 4. Ekanavutikapp achasa.

[BJT Page 76]

118. Tasmiyeva kho bhikkhave devanik ye anek ni devat sahass ni anek ni devat satasahass ni a tenupasakamisu. Upasakamitv ma abhiv detv ekamanta ahasu. Ekamanta hit kho bh tadavocu: "Imasmi yeva kho m risa1, bhaddakappe etarahi araha samm sambuddho loke uppanno. Bhaga v m risa, khattiyo j tiy , khattiyakule uppanno. Bhagav m risa gotamo gottena. Bhagavato m isa, [PTS Page 052] appaka yuppam a paritta lahuka, 2 yo cira jvati so vassasata, ap yo. Bhagav m risa assatthassa mle abhisambuddho. Bhagavato m risa, s riputtamoggall na3 n s vakayuga agga bhaddayuga. Bhagavato m risa, eko s vak na sannip to ahosi ahateas ni hagavato m risa, aya eko s vak na sannip to ahosi sabbesayeva kh sav na. Bhagavato m ri khu upah ko4 aggupah ko. Bhagavato m risa, suddhodano n ma r j pit , 4 m y n ma dev m t thu n ma nagara r jadh ni. Bhagavato m risa, eva abhinikkhamana ahosi' eva pabbajj , eva eva abhisambodhi, eva dhammacakkappavattana. Te maya m risa, bhagavat brahmacariya cari v k mesu k macchanda vir jetv idhpapann "ti. 119. Atha khv ha bhikkhave, avihehi devehi ena atapp dev tanupasakami tasmi bhikkhave, devanik ye anek ni devat sahass ni anek ni d asahass ni yen ha tenupasakamisu. Upasakamitv ma abhiv detv ekamanta vipass m risa, mm sambuddho khattiyo j tiy ahosi khattiyakule udap di vipass m risa, bhagav araha samm ddho koa gottena ahosi. Vipassissa m risa bhagavato arahato samm sambuddhassa astivassa ass ni yuppam a ahosi. Vipass m risa, bhagav araha samm sambuddho p aliy mle abhisam ssa m risa, bhagavato arahato samm sambuddhassa khaatissa n ma s vakayuga ahosi agga bha ga. Vipassissa m risa, bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: ak na sannip to ahosi ahasahibhikkhusatasahassa. Eko s vak na sannip to ahosi bhikkhus Eko s vak na sannip to ahosi astibhikkhusahass ni. Vipassissa m risa, bhagavato arahato sam ambuddhassa ime tayo s vak na sannip t ahesu sabbesayeva kh sav na. Vipassissa m risa, ahato samm sambuddhassa asoko n ma bhikkhu upah ko ahosi aggupah ko. Vipassissa m risa, b ato arahato samm sambuddhassa bandhum n ma r j pit ahosi. Bandhumat n ma dev m t ahosi Bandhumassa ra o bandhumat n ma nagara r jadh ni ahosi. Vipassissa m risa, bhagavato araha samm sambuddhassa eva abhinikkhamana ahosi, eva pabbajj , eva padh na eva abhisambodhi, hammacakkappavattana. Te maya m risa, vipassimhi bhagavat brahmacariya caritv k mesu k m handa vir jetv idhpapann "ti.

Atha khv ha bhikkhave, avihehi ca devehi atappehi ca devehi saddhi yena sudass dev ten upasakami tasmi bhikkhave, devanik ye anek ni devat sahass ni anek ni devat satasahass ni nupasakamisu. Upasakamitv ma abhiv detv ekamanta ahasu. [PTS Page 053] ekamanta h ve, t devat ma etadavocu: "ito so m risa, ekanavuto kappo ya vipass bhagav araha samm ddho loke udap di. Vipass m risa, bhagav araha samm sambuddho khattiyo j tiy ahosi khatt kule udap di vipass m risa, bhagav araha samm sambuddho koa gottena ahosi. Vipassissa gavato arahato samm sambuddhassa astivassasahass ni yuppam a ahosi. Vipass m risa, bhaga a samm sambuddho p aliy mle abhisambuddho. Vipassissa m risa, bhagavato arahato samm samb hassa khaatissa n ma s vakayuga ahosi agga bhaddayuga. Vipassissa m risa, bhagavato ara samm sambuddhassa tayo s vak na sannip t ahesu: eko s vak na sannip to ahosi ahasahib Eko s vak na sannip to ahosi bhikkhusatasahassa. Eko s vak na sannip to ahosi astibhikkh i. Vipassissa m risa, bhagavato arahato samm sambuddhassa ime tayo s vak na sannip t ahesu bbesayeva kh sav na. Vipassissa m risa, bhagavato arahato samm sambuddhassa asoko n ma bh upah ko ahosi aggupah ko. Vipassissa m risa, bhagavato arahato samm sambuddhassa bandhum r j pit ahosi. Bandhumat n ma dev m t ahosi janenti. Bandhumassa ra o bandhumat n ma n ahosi. Vipassissa m risa, bhagavato arahato samm sambuddhassa eva abhinikkhamana ahosi , eva pabbajj , eva padh na eva abhisambodhi, eva dhammacakkappavattana. Te maya m ris ssimhi bhagavat brahmacariya caritv k mesu k macchanda vir jetv idhpapann "ti. Atha khv ha bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sad

dhi yena sudass dev tenupasakami tasmi bhikkhave, devanik ye anek na Devat sahass ni anek ni devat satasahass ni yen ha tenupasakamisu. Upasakamitv ma abhi a ahasu. Ekamanta hit kho bhikkhave, t devat ma etadavocu: "ito so m risa, ekanavu vipass bhagav araha samm sambuddho loke udap di. Vipass m risa, bhagav araha samm sam khattiyo j tiy ahosi khattiyakule udap di vipass m risa, bhagav araha samm sambuddho ko ahosi. Vipassissa m risa bhagavato arahato samm sambuddhassa astivassasahass ni yuppam a si. Vipass m risa, bhagav araha samm sambuddho p aliy mle abhisambuddho. Vipassissa m r agavato arahato samm sambuddhassa khaatissa n ma s vakayuga ahosi agga bhaddayuga. Vipa a m risa, bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: eko s vak na hosi ahasahibhikkhusatasahassa. Eko s vak na sannip to ahosi bhikkhusatasahassa. Eko s ip to ahosi astibhikkhusahass ni. Vipassissa m risa, bhagavato arahato samm sambuddhassa ime tayo s vak na sannip t ahesu sabbesayeva kh sav na. Vipassissa m risa, bhagavato a buddhassa asoko n ma bhikkhu upah ko ahosi aggupah ko. Vipassissa m risa, bhagavato araha samm sambuddhassa bandhum n ma r j pit ahosi. Bandhumat n ma dev m t ahosi janenti. Ban ra o bandhumat n ma nagara r jadh ni ahosi. Vipassissa m risa, bhagavato arahato samm samb ssa eva abhinikkhamana ahosi, eva pabbajj , eva padh na eva abhisambodhi, eva dhammaca avattana. Te maya m risa, vipassimhi bhagavat brahmacariya caritv k mesu k macchanda vi dhpapann "ti. Atha khv ha bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sud asshi ca devehi saddhi yena akanih dev tenupasakami tasmi bhikkhave, devanik ye anek ahass ni anek ni devat satasahass ni yen ha tenupasakamisu. Upasakamitv ma abhiv detv Ekamanta hit kho bhikkhave, t devat ma etadavocu: "ito so m risa, ekanavuto kappo ya s bhagav araha samm sambuddho loke udap di. Vipass m risa, bhagav araha samm sambuddh iyo j tiy ahosi khattiyakule udap di vipass m risa, bhagav araha samm sambuddho koa . Vipassissa m risa bhagavato arahato samm sambuddhassa astivassasahass ni yuppam a ahosi ipass m risa, bhagav araha samm sambuddho p aliy mle abhisambuddho. Vipassissa m risa, to arahato samm sambuddhassa khaatissa n ma s vakayuga ahosi agga bhaddayuga. Vipassiss a, bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: eko s vak na sannip ahasahibhikkhusatasahassa. Eko s vak na sannip to ahosi bhikkhusatasahassa. Eko s vak hosi astibhikkhusahass ni. Vipassissa m risa, bhagavato arahato samm sambuddhassa ime t ayo s vak na sannip t ahesu sabbesayeva kh sav na. Vipassissa m risa, bhagavato arahat assa asoko n ma bhikkhu upah ko ahosi aggupah ko. Vipassissa m risa, bhagavato arahato sa mbuddhassa bandhum n ma r j pit ahosi. Bandhumat n ma dev m t ahosi janenti. Bandhumass dhumat n ma nagara r jadh ni ahosi. Vipassissa m risa, bhagavato arahato samm sambuddhassa va abhinikkhamana ahosi, eva pabbajj , eva padh na eva abhisambodhi, eva dhammacakkapp ana. Te maya m risa, vipassimhi bhagavat brahmacariya caritv k mesu k macchanda vir jet nn "ti. 1. M ris , - machasa. 2. Lahusa, - [PTS. 3.] S riputtamoggall n , - [PTS. 4.] Ahosi - macha a. * Peyy lamukhena sayutta heh vuttanayena veditabba. [BJT Page 78]

120. Tasmi yeva kho bhikkhave, devanik ye anek ni devat sahass ni anek ni devat satasahass n en ha tenupasakamisu. Upasakamitv ma abhiv detv ekamanta ahasu. Ekamanta hit kh ma etadavocu: ito kho m risa, ekatise kappe ya sikh bhagav loke udap di sikh m risa, b aha samm sambuddho khattiyo j tiy ahosi khattiyakule udap di sikh m risa, bhagav araha mbuddho koa o gottena ahosi. Sikh m risa bhagavato arahato samm sambuddhassa sattativassa ahass ni yuppam a ahosi. Sikh m risa, bhagav araha samm sambuddho puarkassa mle abh h m risa, bhagavato arahato samm sambuddhassa abhibhsambhava n ma s vakayuga ahosi agga ayuga. Sikh m risa, bhagavato arahato samm sambuddhassa tayo s vak na sannip t ahesu: ek annip to ahosi bhikkhusatasahassa. Eko s vak na sannip to ahosi bhikkhusatasahassa. Eko s a sannip to ahosi astibhikkhusahass ni. Sikhissa m risa, bhagavato arahato samm sambuddhas sa ime tayo s vak na sannip t ahesu sabbesayeva kh sav na. Sikhissa m risa, bhagavato mbuddhassa khemakaro n ma bhikkhu upah ko ahosi aggupah ko. Sikhissa m risa, bhagavato a o samm sambuddhassa aruo n ma r j pit ahosi. Pabh vat n ma dev m t ahosi janenti. Arua a nagara r jadh ni ahosi. Sikhissa m risa, bhagavato arahato samm sambuddhassa eva abhinik khamana ahosi, eva pabbajj , eva padh na eva abhisambodhi, eva dhammacakkappavattana. ya m risa, sikhmhi bhagavat brahmacariya caritv k mesu k macchanda vir jetv idhpapann So yeva kho m risa, ekatiso kappe ya vessabh bhagav loke udap di. Vessabh m risa, bhagav

ha samm sambuddho khattiyo j tiy ahosi khattiyakule udap di. Vessabh m risa, bhagav arah mm sambuddho koa o gottena ahosi. Vessabh m risa bhagavato arahato samm sambuddhassa sa sahass ni yuppam a ahosi. Vessabh m risa, bhagav araha samm sambuddho s lassa mle abhi Vessabhssa m risa, bhagavato arahato samm sambuddhassa souttara n ma s vakayuga ahosi agg addayuga. Vessabhssa m risa, bhagavato arahato samm sambuddhassa tayo s vak na sannip t a eko s vak na sannip to ahosi asti bhikkhusahass ni. Eko s vak na sannip to ahosi sattati b ahass ni. Eko s vak na sannip to ahosi sahi bhikkhusahass ni. Vessabhussa m risa, bhagavat hato samm sambuddhassa ime tayo s vak na sannip t ahesu sabbesayeva kh sav na. Vessabh agavato arahato samm sambuddhassa upasanto n ma bhikkhu upah ko ahosi aggupah ko. Vessabh a m risa, bhagavato arahato samm sambuddhassa suppatto n ma r j pit ahosi. Yasavat n ma d osi janenti. Suppattassa ra o anoma n ma nagara r jadh ni ahosi. Vessabhssa m risa, bhag rahato samm sambuddhassa eva abhinikkhamana ahosi, eva pabbajj , eva padh na eva abhisa i, eva dhammacakkappavattana. Te maya m risa, vessabhmhi bhagavat brahmacariya caritv u k macchanda vir jetv idhpapann . Imasmi yeva kho m risa, bhadda kappe kakusandho bhagav loke udap di. Kakusandho m risa, bhagav araha samm sambuddho br hmao j tiy ahosi br hmaa kule udap di. Kakusandho m risa raha samm sambuddho kassapo gottena ahosi. Kakusandho m risa bhagavato arahato samm sam buddhassa catt lsavassasahass ni yuppam a ahosi. Kakusandho m risa, bhagav araha samm s sirsassa mle abhisambuddho. Kakusandhassa m risa, bhagavato arahato samm sambuddhassa vidhurasa jva n ma s vakayuga ahosi agga bhaddayuga. Kakusandhassa m risa, bhagavato ara samm sambuddhassa eko s vak na sannip to ahosi catt sa bhikkhusahass ni. Kakusandhassa m r agavato arahato samm sambuddhassa aya eko s vak na sannip to ahosi sabbesa yeva kh sav n dhassa m risa, bhagavato arahato samm sambuddhassa buddhijo n ma bhikkhu upah ko ahosi agg upah ko. Kakusandhassa m risa, bhagavato arahato samm sambuddhassa aggidatto n ma br hmao ahosi. Vis kh n ma br hma m t ahosi janenti. Tena kho pana m risa samayena khemo n ma r j emassa ra o khemavat n ma nagara r jadh ni ahosi. Kakusandhassa m risa, bhagavato arahato m sambuddhassa eva abhinikkhamana ahosi, eva pabbajj , eva padh na eva abhisambodhi, ev macakkappavattana. Te maya m risa, kakusandhamhi bhagavat brahmacariya caritv k mesu k m handa vir jetv idhpapann . Imasmi yeva m risa, bhadda kappe ko gamano bhagav loke udap o m risa, bhagav araha samm sambuddho br hmao j tiy ahosi br hmaakule udap di ko gaman v araha samm sambuddho kassapo gottena ahosi. Ko gamano m risa bhagavato arahato samm samb ddhassa tisavassasahass ni yuppam a ahosi. Ko gamano m risa, bhagav araha samm sambudd ssa mle abhisambuddho. Ko gamano m risa, bhagavato arahato samm sambuddhassa bhiyyosutta ra n ma s vakayuga ahosi agga bhaddayuga. Ko gamano m risa, bhagavato arahato samm sambu eko s vak na sannip to ahosi tisabhikkhusahass ni. Ko gamanassa m risa, bhagavato arahato ambuddhassa aya eko s vak na sannip to ahosi sabbesayeva kh sav na. Ko gamanassa m ris ahato samm sambuddhassa sotthijo n ma bhikkhu upah ko ahosi aggupah ko. Ko gamanassa m r avato arahato samm sambuddhassa ya adatto n ma br hmao pit ahosi. Uttar n ma br hma m t . Tena kho pana m risa samayena sobho n ma r j ahosi. Sobhassa ra o sobh vat n ma nagara hosi. Ko gamanassa m risa, bhagavato arahato samm sambuddhassa eva abhinikkhamana ahosi, eva pabbajj , eva padh na eva abhisambodhi, eva dhammacakkappavattana. Te maya m risa, mhi bhagavat brahmacariya caritv k mesu k macchanda vir jetv idhpapann .

Imasmi yeva m risa, bhadda kappe kassapo bhagav loke udap di. Kassapo m risa, bhagav arah a samm sambuddho br hmao j tiy ahosi br hmaakule udap di kassapo m risa, bhagav araha o kassapo gottena ahosi. Kassapo m risa bhagavato arahato samm sambuddhassa vsati4vas sasahass ni yuppam a ahosi. Kassapo m risa, bhagav araha samm sambuddho nigrodhassa mle mbuddho. Kassapassa m risa, bhagavato arahato samm sambuddhassa tissabh radv ja n ma s vakay ga ahosi agga Bhaddayuga. Kassapassa m risa, bhagavato arahato samm sambuddhassa eko s vak na sannip to a osi vsatibhikkhusahass ni. Kassapassa m risa, bhagavato arahato samm sambuddhassa aya ek o s vak na sannip to ahosi sabbesayeva kh sav na. Kassapassa m risa, bhagavato arahato s hassa sabbamitto n ma bhikkhu upah ko ahosi aggupah ko. Kassapassa m risa, bhagavato arah samm sambuddhassa brahmadatto n ma br hmao pit ahosi. Dhanavat n ma br hma m t ahosi j a kho pana m risa samayena kik n ma4 r j ahosi. Kikissa ra o b r as n ma nagara r jadh ssa m risa, bhagavato arahato samm sambuddhassa eva abhinikkhamana ahosi, eva pabbajj , e va padh na eva abhisambodhi, eva dhammacakkappavattana. Te maya m risa, kassapamhi bhag t brahmacariya caritv k mesu k macchanda vir jetv idhpapann "ti.

121. Tasmi yeva kho bhikkhave, devanik ye anek ni devat sahass ni anek ni devat satasahass n

en ha tenupasakamisu. Upasakamitv ma abhiv detv ekamanta ahasu. Ekamanta hit kh ma etadavocu: "imasmi yeva kho m risa1, bhaddakappe etarahi araha samm sambuddho loke up panno. Bhagav m risa, khattiyo j tiy , khattiyakule uppanno. Bhagav m risa gotamo gottena. Bhagavato m risa, appaka yuppam a paritta lahuka, 2 yo cira jvati so vassasata, app Bhagav m risa assatthassa mle abhisambuddho. Bhagavato m risa, s riputtamoggall na3 n ma ayuga agga bhaddayuga. Bhagavato m risa, eko s vak na sannip to ahosi ahateas ni bhikk avato m risa, aya eko s vak na sannip to ahosi sabbesayeva kh sav na. Bhagavato m risa, upah ko4 aggupah ko. Bhagavato m risa, suddhodano n ma r j pit , 4 m y n ma dev m t 4 n ma nagara r jadh ni. Bhagavato m risa, eva abhinikkhamana ahosi' eva pabbajj , eva pa abhisambodhi, eva dhammacakkappavattana. Te maya m risa, bhagavat brahmacariya caritv k su k macchanda vir jetv idhpapann "ti. 122. Iti kho bhikkhave, tath gatasseves dhammadh tu suppaividdh yass dhamma dh tuy suppa dhatt tath gato atte buddhe parinibbute chinnapapa ce 'chinnavaume pariy dinnavae, sabba khavtivante j titopi anussarati, n matopi anussarati, gottatopi anussarati, yuppam atopi anussarati, s vakayugatopi anussarati, s vakannip tatopi anussarati, "evajacc te bhagava nto ahesu itipi, va evan m , evagott , evasl , evadhamm , evapa , evavih r, evavi ip"ti. Devat 'pi tath gatassa etamattha rocesu yena tath gato atte buddhe parinibbuto ch apapa ce 'chinnavaume pariy dinnavae, sabbadukkhavtivatte j titopi anussarati, n matopi a sarati, gottatopi [PTS Page 054] anussarati, yuppam atopi anussarati, s vakayugatopi a nussarati, s vakasannip tatopi anussarati, "eva jact te bhagavanto ahesu itipi, evan m , ott , evasl , evadhamm , evapa , evavih r, evavimutt te bhagavanto ahesu itip"ti. Idamavoca bhagav attaman te bhikkh bhagavato bh sita abhinandunti.

Mah pad nasutta nihita pahama. [D-2-04] [BJT Page 80] [Page 055] 2 Mah nid nasutta

1. Eva me suta: eka samaya bhagav kursu viharati kamm sadamma1 n ma kurna nigamo. At m nando. Yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv detv ekamanta nisdi a nisinno kho yasm nando bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, y va bhro c ya bhante, paiccasamupp do gambhravabh so ca. Atha ca pana me utt nakutt nako viya ti.

2. M heva nanda avaca, m heva nanda avaca, gambhro c ya nanda paiccasamupp do gambh assa nanda, dhammassa ananubodh appaivedh evamaya paj tant kulakaj t gu guikaj t 2 uggati vinip ta sas ra n tivattati.

3. Atthi idappaccay jar maraanti iti puhena sat nanda, atthiti'ssa vacanya. Kimpaccay aanti iti ce. Vadeyya, j tipaccay jar maraanti iccassa vacanya.

Atthi idappaccay j tti iti puhena sat nanda, [PTS Page 056] atthiti'ssa vacanya. Kimp j tti iti ce vadeyya, bhavapaccay j tti iccassa vacanya. Atthi idappaccay bhavo'ti iti puhena sat nanda, atthiti'ssa vacanya. Kimpaccay iti ce vadeyya, up d napaccay bhavo'ti iccassa vacanya. Atthi idappaccay up d nanti iti puhena sat nanda, atthiti'ssa vacanya. Kimpaccay ce vadeyya, tah paccay up d nanti iccassa vacanya. 1. Kamm sadhamma - machasa. 2. Gu guhikaj ta - smu gulagahikaj t 3. Mu japabbajabht - machasa, sy . [BJT Page 82] Atthi idappaccay tah 'ti iti puhena sat nanda atthiti'ssa vacanya. Kimpaccay deyya, vedan paccay tah 'ti iccassa vacanya. - di ahakath

bhavo'

up d

kul

tah 't

Atthi idappaccay vedan 'ti iti puhena sat nanda atthiti'ssa vacanya. Kimpaccay ce vadeyya, phassapaccay vedan 'ti iccassa vacanya.

vedan

Atthi idappaccay phassochati iti puhena sat nanda atthiti'ssa vacanya. Kimpaccay phas ti iti ce vadeyya, n marpaccay phasso'ti iccassa vacanya.

Atthi idappaccay n marpanti iti puhena sat nanda atthi'ssa vacanya. Kimpaccay n mar e vadeyya, vi apaccay n marpanti iccassa vacanya. Atthi idappaccay vi anti iti puhena sat nanda atthiti'ssa vacanya. Kimpaccay vi a, n marpapaccay vi anti iccassa vacanya.

Iti kho nanda n marpapaccay vi a, vi apaccay n marpa, n marpapaccay phasso, ph ah , tah paccay up d na, up d napaccay bhavo, bhavapaccay j ti, j tipaccay jar maraa nassp y s [PTS Page 057] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. "

4. "J tipaccay jar maraanti iti kho paneta vutta. Tad nanda imin peta pariy yena veditab ipaccay jar maraa: j ti ca hi nanda n bhavissa sabbena sababa sabbath sabba kassaci ki eyyathda: dev na v devatt ya, gandhabb na v gandhabbatt ya, yakkh na v yakkhatt ya, b ss na v manussatt ya, catuppad na v catuppadatt ya. Pakkhina v pakkhitt ya, sarisap na tesa tesa ca nanda satt na tathatt ya 2 j ti n bhavissa, sabbaso j tiy asati j tinirodh jar maraa pa yeth ?"Ti. "No heta bhante".

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo jar maraassa yadida j ti". 1. Sarsap na v [BJT Page 84] machasa. 2. Tadatadatt ya - machasa.

5. "Bhavapaccay j tti iti kho paneta vutta. Tad nanda imin peta pariy yena veditabba ya paccay j ti: bhavo ca hi nanda n bhavissa sabbena sabba sabbath sabba kassavi kimhivi se yathda: k mabhavo rpabhavo arpabhavo, sabbaso bhave asati bhavanirodh api nu kho j ti pa "Ti. "Noheta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo j tiy yadida bhavo. " 6. "Up d napaccay bhavo'ti iti kho paneta vutta. Tad nanda imin peta pariy yena veditabba up d napaccay bhavo: up d na ca hi nanda n bhavissa sabbena sabba sabbath sabba kassavi e 058] kimhivi seyyathda: k mpad na v dihpad na v slabbatp d na v attav dp d n i nu kho bhavo papa yeth ?Ti. "Noheta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo bhavassa yadida up d na. "

7. Tah paccay up d nanti iti kho paneta vutta. Tad nanda imin peta pariy yena veditabba ay up d na: tah ca hi nanda n bhavissa sabbena sabba sabbath sabba kassaci kimhici rpatah saddatah gandhatah rasatah phohabbatah dhammatah - sabbaso tah ya asat p d na pa yeth ?"Ti. "Noheta bhante. " "Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo up d nassa yadida tah . "

8. "Vedan paccay tah 'ti iti kho paneta vutta. Tad nanda imin peta pariy yena veditabba an paccay tah : vedan ca hi nanda n bhavissa sabbena sabbaja sabbath sabba kassaci kimh seyyathda: cakkhusamphassaj vedan sotasamphassaj vedan gh nasampassaj vedan k yasamp edan manosamphassaj vedan , - sabbaso vedan ya asati vedan nirodh api nu kho tah pa ye "No heta bhante. " "Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo tah ya yadida vedan . " [BJT Page 86]

9. Iti kho paneta nanda vedana paicca tah , taha paicca pariyesan , pariyesana paic paicca vinicchayo, vinicchaya paiccachandar go, chandar ga paicca ajjhos na, ajjhos na riggaho, pariggaha paicca macchariya, macchariya [PTS Page 059] paicca rakkho, rakkh d araa1 paicca da d na satth d nakalahaviggahaviv datuvatuva pesu amus v d aneke p pak

10. rakkh dhikaraa daa d nasatth d nakalaha- viggaha - viv datuvantuva- pesu amus v d sambhavantti iti kho paneta vutta. Tad nanda imin peta pariy yena veditabba yath rakkh a d na-satth d na-kalaha-viggaha-viv da-tuvantuva-pesi a-mus - v d aneke p pak akusal kkho ca hi nanda n bhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso rakkhe asati rakkhanirodh api nu kho da d na-satth d na-kalaha-viggaha-viv da-tuvantuva-pesu e p pak akusal dhamm sambhaveyyunti?. "No heta bhante. "

Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo daad nasatth d nakalahavigg tuvantuvapesu amus v d na anekesa p pak na akusal na dhamm na sambhav ya yadida rakk

11. Macchariya paicca rakkho'ti iti kho paneta vutta tad nanda imin peta pariy yena ved a yath macchariya paicca rakkho: macchariya ca hi nanda n bhavissa sabbena sabba sabb bba kassaci kimhici, sabbaso macchariye asati macchariyanirodh api nu kho rakkho pa yet h ti? "No heta bhante. " Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo

rakkhassa yadida macchariya

12. Pariggaha paicca macchariyanti iti kho paneta vutta. Tad nanda imin peta pariy yena v ditabba. Yath pariggaha paicca macchariya: [PTS Page 060] pariggaho ca hi nanda n bhavi sa sabbena sabba sabbath sabba kassaci kimhici, sabbaso pariggahe asati pariggahani rodh api nu kho macchariya pa yeth ti? "No heta bhante. " Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo macchariyassa yadida parigg aho. 1. rakkha paicca [BJT Page 88] rakkh dhikaraa - sy .

13. "Ajjhos na paicca pariggaho'ti iti kho paneta vutta. Tad nanda imin peta pariy yena abba. Yath ajjhos na paicca paiggaho: ajjhos na ca hi nanda n bhavissa sabbesa sabba bba kassaci kimhici. Sabbaso ajjhos ne asati ajjhos na nirodh api nu kho pariggaho pa yet "Ti. "No heta bhante. " "Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo pariggahassa yadidi ajjhos

a. "

14. "Chandar ga paicca ajjhos nanti iti kho paneta vutta. Tad nanda imin peta pariy yena bba. Yath chandar ga paicca ajjhos na: chandar go ca hi nanda n bhavissa sabbena sabba abba kassaci kimhici, sabbaso chandar ge asati chandar ganirodh api nu kho ajjhos na pa i. " "No heta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo ajjhos nassa yadida chandar . "

15. "Vinicchaya paicca chandar go'ti iti kho paneta vutta. Tad nanda imin peta pariy yen itabba yath vinicchaya paicca chandar go: vinicchayo ca hi nanda n bhavissa sabbena sabb sabbath sabba kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodh api nu kho chandar go pa yeth ?"Ti. [PTS Page 061] "no heta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo chandar gassa, yadida vinic hayo. "

16. "L bha paicca vinicchayo'ti iti kho paneta vutta tad nanda imin peta pariy yena vedi Yath l bha paicca vinicchayo: l bho ca hi nanda n bhavissa sabbena sabba sabbath sabba ci kimhici, sabbaso l bhe asati l bhanirodh api nu kho vinicchayo pa yeth ?Ti. "No heta bhante"

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo vinicchayassa yadida l bho. "

17. "Pariyesana paicca l bho'ti iti kho paneta vutta. Tad nanda imin peta pariy yena ved a. Yath pariyesana paicca l bho: pariyesan ca hi nanda n bhavissa sabbena sabba sabbat a kassaci kimhici, sabbaso pariyesan ya asati pariyesan nirodh api nu kho l bho pa yeth ? "No heta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo l bhassa yadida pariyesan . [BJT Page 90]

18. Taha paicca pariyesan 'ti iti kho paneta vutta. Tad nanda imin peta pariy yena vedi ath taha paicca pariyesan : tah ca hi nanda n bhavissa sabbena sabba sabbath sabba hici, seyyathda k matah bhavatah vibhavatah , sabbaso tah nirodh api nu kho pariyes "No heta bhante. " "Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo pariyesan ya yadida tah . Iti kho nanda ime dve dhamm dvayena vedan ya ekasamosara bhavanti. "

19. [PTS Page 062] "phassapaccay vedan 'ti iti kho paneta vutta. Tad nanda imin peta par y yena veditabba yath phassapaccay vedan : phasso ca hi nanda n bhavissa sabbena sabba s ath sabba kassaci kimhici, seyyathda - cakkhusamphasso sotasamphasso gh nasamphasso ji vh samphasso k yasamphasso manosamphasso, sabbaso phasse asati phassanirodh api nu kh o vedan pa yeth ?"Ti. "No heta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo vedan ya yadida phasso. "

20. "N marpapaccay phasso'ti iti kho paneta vutta. Tad nanda imin peta pariy yena vedita th n marpapaccay phasso: yehi nanda k rehi yehi ligehi yehi nimittehi yehi uddesehi n m a pa atti hoti, tesu k resu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho rp ak ye adhivacanasamphasso pa yeth ti ?". "No heta bhante. "

"Yehi nanda k rehi yehi ligehi yehi nimittehi yehi uddesehi rpak yassa pa atti hoti, tes su tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho n mak ye paighasamphasso pa yeth ?"Ti. "No heta bhante. " [BJT Page 92] "Yehi nanda k rehi yehi ligehi yehi nimittehi yehi uddesehi n mak yassa ca rpak yassa ca i hoti, tesu k resu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho adhiva canasamphasso v paighasamphasso v pa yeth ?"Ti. "No heta bhante. "

"Tehi nanda k rehi yehi ligehi yehi nimittehi yehi uddesehi n marpassa pa atti hoti, tes su tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho phasso pa yeth ?"Ti. "No heta bhante. "

"Tasm tih nanda eseva hetu eta nid na esa samudayo esa paccayo phassassa yadida n marpa.

21. "Vi apaccay n marpanti iti kho paneta [PTS Page 063] vutta. Tad nanda imin peta ditabba. Yath vi apaccay n marpa. Vi a ca hi nanda ma tukucchismi na okkamissat kucchismi samuccissath ti"? "No heta bhante. " "Vi a ca hi ath ti"?

nanda m tukucchi okkamitv vokkamissatha, api nu kho n marpa itthatt ya a

"No heta bhante". "Vi a ca hi nanda daharasseva sato vocchijjissatha kum rakassa v uddhi virhi vepulla pajjissath ti'? "No heta bhante. " 'Tasm tih nanda eseva hetu eta nid na. Esa samudayo esa paccayo n marpassa yadida vi kum rik ya v , api nu

22. "N marpapaccay vi anti iti kho paneta vutta. Tad nanda imin peta pariy yena vedit paccay vi a: vi a ca hi nanda n marpe patiha na labhissatha, api nu kho yati bhavo pa yeth ti"? "No heta bhante. " "Tasm tih nanda, eseva hetu eta nid na esa samudayo esa paccayo vi [BJT Page 94] "Ett vat kho nanda j yetha v jyetha v myetha v cavetha v upapajjetha v , ett vat

assa yadida n marpa

adh

ett vat niruttipatho, ett vat vi attipatho, ett vat pa 4] itthatta pa apan ya, yadida n marpa saha vi ena a

vacara ett vat vaa vattati ama apaccayat ya pavattati. "

23. "Kitt vat ca nanda att na pa apento pa apeti: rpi v hi nanda paritta att na pa itto att ti'ti, rpi v hi nanda ananta att na pa apento pa apeti 'rp me ananto att ' paritta att na pa apento pa apeti 'arp me paritto att 'ti, arpi v hi nanda ananta 'arp me ananto att 'ti.

24. "Tatr nanda yo so rpi paritta att na pa apento pa apeti1, etarahi v so rpi parit pa apeti. Tattha bh vi v so rpi paritta att na pa apento pa apeti. Atatha v pana s pess m ti iti v panassa hoti. Eva santa kho nanda rpi paritttt nudihi anusetti icc

25. "Tatr nanda yo so rpi ananta att na pa apento pa apeti, etarahi v so rpi ananta ti, tattha bh vi v so rpi ananta att na pa apento pa apeti. Atatha v pana santa ta i iti v panassa hoti. Eva santa kho nanda rpi anantatt nudihi anusetti icc la vacan 1. Pa petto pa peti, katthaci. [BJT Page 96]

26. "Tatr nanda yo so arpi paritta att na pa apento pa apeti, etarahi v so arpi pari pa apeti, tattha bh vi v so arpi paritta att na pa apento pa apeti. Atatha v pana appess mti iti v panassa hoti. Eva santa kho nanda arpi parittatt nudihi anusetti i

27. "Tatr nanda yo so arpi ananta att na pa apento pa apeti, etarahi v so arpi ananta pa apeti. Tattha bh vi v so arpi ananta att na pa apento pa apeti. Atatha v pana s pess mti iti v [PTS Page 065] panassa hoti. Eva santa kho nanda arpi anantatt nudihi icc la vacan ya. Ett vat kho nanda att na pa apento pa apeti. 28. "Kitt vat c nanda att na na pa apento na pa apeti:

Rpi v hi nanda paritta att na na pa apento na pa apeti 'rp me paritto att 'ti. Rpi t na na pa apento na pa apeti. 'Rp me ananto att 'ti. Arpi v hi nanda paritta att n i 'arp me paritto att 'ti. Arpi v hi nanda ananta att na na pa apento na pa apeti ' ti. 29. "Tatr nanda a pa apento na nta tathatt ya usetti icc la [BJT Page 98]

yo so rpi paritta att na na pa apento, na pa apeti, etarahi v so rpi pa apeti. Tattha bh vi v so rpi paritta att na na pa apento na pa ap upakappess m ti iti v panassa na hoti, eva santa kho nanda rpi paritta vacan ya.

30. "Tatr nanda, yo so rpi ananta att na na pa apento na pa apeti, etarahi v so rpi pa apento na pa apeti. Tattha bh vi v so rpi ananta att na na pa apento na pa apeti a tathatt ya upakappess m'ti iti v panassa na hoti. Eva santa kho nanda rpi anattatt tti icc la vacan ya. 31. "Tatr nanda, yo so arpi paritta att na na pa apento na pa apeti, etarahi v so arp a na pa apento na pa apeti. Tattha bh vi v so arpi paritta att na na pa apento na p a santa tathatt ya upakappess m'ti iti v panassa na hoti. Eva santa kho nanda arpi pa udihi n nusetti icc la vacan ya.

32. "Tatr nanda, yo so arpi ananta att na na pa apento na pa apeti, etarahi m so arpi a pa apento na pa apeti. Tattha bh vi v so arpi ananta att na na pa apento na pa ap anta tathatt ya upakappess m'ti iti v panassa [PTS Page 066] na hoti. Eva santa kho nan arpi anantatt nudihi n nusetti icc la vacan ya. Ett vat kho nanda att na na pa ape 33. "Kitt vat Vedana v hi ca nanda att na samanupassam no samanupassati. nanda, att na samanupassam no samanupassati: 'vedan me att 'ti. 'Na heva kho

vedan att , appaisavedano me att 'ti iti v hi nanda, att na samanupassam no samanupassa heva kho me vedan att , no'pi appaisavedano me att , att me vedayati vedan dhammo hi me tt 'ti iti v hi nanda, att na samanupassam no samanupassati. [BJT Page 100]

34. Tatr nanda, yo so evam ha: 'vedan , me att 'ti, so evamassa vacanyo: 'tisso kho im vus vedan : sukh vedan dukkh vedan adukkhamasukh vedan . Im sa kho tva tissanna vedan na o samanupassas ti'. Yasmi nanda, samaye sukha vedana vedeti, neva tasmi samaye dukkha edana vedeti, na adukkhamasukha vedana vedeti, sukha yeva tasmi samaye vedana vedeti. Yasmi nanda, samaye dukkha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na ad kkhamasukha vedana vedeti, dukkha yeva tasmi samaye vedana vedeti. Yasmi nanda, samaye adukkhamasukha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na dukkha vedana edeti, adukkhamasukha yeva tasmi samaye vedana vedeti.

35. "Sukh pi kho nanda, vedan anicc sakhat paiccasamuppann khayadhamm vayadhamm vir irodhadhamm . Dukkh pi kho nanda vedan anicc sakhat paiccasamuppann khayadhamm [PTS P Page 067] vayadhamm vir gadhamm nirodhadhamm . Adukkhamasukh pi kho nanda vedan anicc at paiccasamuppann khayadhamm vayadhamm vir gadhamm . Tassa sukha vedana vedayam nassa me att 'ti hoti. Tass yeva sukh ya vedan ya nirodh 'vyaggo me att 'ti hoti. Dukkha vedana dayam nassa 'eso me att 'ti hoti. Tass yeva dukkh ya vedan ya nirodh 'vyaggo me att 'ti hot . Adukkhamasukha vedana vedayam nassa 'eso me att 'ti hoti. Tass yeva adukkhamasukh ya ve dan ya nirodh 'vyaggo me att 'ti hoti. Iti so diheva dhamme anicca sukha dukkha vokia yadhamma att na samanupassam no samanupassati. Yo so evam ha 'vedan me att 'ti. Tasm tih n etenapeta nakkhamati 'vedan me att 'ti samanupassitu.

36. "Tatr nanda, yo so evam ha 'naheva kho me vedan att , appaisavedano me att 'ti, so eva assa vacanyo 'yattha pan vuso sabbaso vedayita natthi, api nu kho tattha ayamahamasm' ti 3 siy ?"Ti. "No heta bhante. " "Tasm tih nanda, etenapeta nakkhamati 'naheva kho me vedan manupassitu.

att , appaisavedano me att 'ti

1. Vediyam nassa - katthaci. 2. Aniccasukhadukkhavokia - katthaci 3. Ahamasmti, smu. [BJT Page 102]

37. Tatr nanda, yo so evam ha 'naheva kho me vedan att , no'pi appaisavedano me att , att vedeti, vedan dhammo hi me att 'ti, so evamassa vacanyo: 'vedan ca hi vuso sabbena sab ba sabbath sabba aparises nirujjheyyu, sabbaso vedan ya asati vedan nirodh api nu kho t ha ayamahamasmiti siy ?"Ti. "No heta bhante. " "Tasm tih nanda, etenapeta nakkhamati ' naheva [PTS Page 068] kho me vedan att , no pi a ppaisavedano me att , att me vedayati, vedan dhammo hi me att 'ti samanupassitu. "

38. "Yato kho pan nanda, bhikkhu neva vedana att na samanupassati, no pi appaisavedana a t na samanupassati, no pi 'att me vedayati vedan dhammo hi me att 'ti samanupassati, so eva asamanupassanto na ca ki ci loke up diyati, anup diya na paritassati, aparitassa pacc atta yeva parinibb yissati. Kh j ti, vusita brahmacariya, kata karaya, n para itth

39. "Eva vimuttacitta kho nanda, bhikkhu yo eva vadeyya" hoti tath gato parammara iti' dihi"ti tadakalla. "Na hoti tath gato parammara iti'ssa dihiti tadakalla. "Hoti ca n hoti tath gato parammara iti'ssa dihi"ti tadakalla. "Neva hoti, na na hoti tath gato par mmara iti'ssa dihi"ti tadakalla. Ta kissa hetu: y vat nanda adhivacana, y vata adhi , y vat nirutti, y vat niruttipatho, y vat pa atti, y vat pa attipatho, y vat pa , y

dabhi lla.

vimutto bhikkhu "tadabhi nanda, vi

vimutto bhikkhu 2 na j n ti na passati iti'ssa dihi"ti yatan ni, katam satta: ekacce ca dev

40. "Satta kho im

ahitiyo, dve

Satt nanda satt n n ttak y inip tik . Aya paham vi 1. Y can vaa y can

[PTS Page 069] n nattasa ino seyyath pi manuss ahiti.

vaati-machasa. 2. Vimutta bhikkhu-machasa.

[BJT Page 104] "Sant nanda, satt Sant nanda, satt n nattak y ekattak y ekattasa n nattasa ino seyyath pi dev brahmak yik

paham bhinibbatt .

ino seyyath pi dev subhakih . Aya catutth 1 vi na atthagam n nattasa

"Sant nanda, satt sabbaso rpasa na samatikkam paighasa npag . Aya pa cam 2 vi ahiti. "Satt nanda, satt "Satt nanda, satt Asa sabbaso

na

k s na c yatana samatikkamama 'ananta vi

a'nti vi

a c yat

sabbaso vi

a c yatana samatikkamma 'natthi ki c'ti ki ca n sa yatanameva dutiya.

yatanpag

asatt yatana, nevasa

41. Tatr nanda, y ya paham vi ahiti n nattak y n nattasa ino seyyath pi manuss eka ik , yo nu kho nanda, ta ca paj n ti, tass ca samudaya paj n ti, tass ca atthagama paj s da paj n ti, tass ca dnava paj n ti, tass ca nissaraa paj n ti, kalla nu tena tada [PTS Page 070] "no heta bhante. "

"Tatr nanda, y ya dutiy vi ahiti n nattak y ekattasa ino seyyath pi dev brahmak yik nanda, ta ca paj n ti, tass ca samudaya paj n ti, tass ca atthagama paj n ti, tass ca ca dnava paj n ti, tass ca nissaraa paj n ti, kalla nu tena tadabhinanditunti?"

"Tatr nanda, y ya tatiy vi ahiti ekattak y n nattasa ino seyyath pi dev bhassar , tass ca samudaya paj n ti, tass ca atthagama paj n ti, tass ca ass da paj n ti, tass ca nissaraa paj n ti, kalla nu tena tadabhinanditunti?" "Tatr nanda, y ya catutth vi ahiti ekattak y ekattasa ino seyyath pi dev subhaki i, tass ca samudaya paj n ti, tass ca atthagama paj n ti, tass ca ass da paj n ti, tas ss ca nissaraa paj n ti, kalla nu tena tadabhinanditunti?" "Tatr nanda, y ya pa cam vi sa na samatikkam paighasa na atthagam n nattasa na amanasik r 'ananto k so'ti aj n ti, tass ca samudaya paj n ti, tass ca atthagama paj n ti, tass ca ass da paj n t tass ca nissaraa paj n ti, kalla nu tena tadabhinanditunti?" "Tatr nanda, y ya chah vi ahiti sabbaso k s na c yatana samatikkamma ananta vi a paj n ti, tass ca samudaya paj n ti, tass ca atthagama paj n ti, tass ca ass da paj i, tass ca nissaraa paj n ti, kalla nu tena tadabhinanditunti?"

"Tatr nanda, y ya sattam vi ahiti sabbaso vi a c yatana samatikkamma 'natthi ki ci anda, ta ca paj n ti, tass ca samudaya paj n ti, tass ca atthagama paj n ti, tass ca as a dnava paj n ti, tass ca nissaraa paj n ti, kalla nu tena tadabhinanditunti?" "No heta bhante. " 1. Catutthi - smu, machasa, sy , [PTS. 2.] Pa cam - smu, machasa, sy . [PTS.] 3. Chah, smu - machasa, sy , [PTS. 4.] Sattam - smu, machasa, sy , [PTS.] [BJT Page 106]

"Tatr nanda, yadida asa asatt yatana, yo nu kho nanda, ta ca paj n ti, tassa ca samudaya ssa ca atthagama paj n ti, tassa ca ass da paj n ti, tassa ca dnava paj n ti, tassa ca kalla nu tena tadabhinanditunti?" "No heta bhante. "

"Tatr nanda, yadida nevasa n sa yatana, yo nu kho nanda, ta ca paj n ti, tassa ca samu ca atthagama paj n ti, tassa ca ass da paj n ti, tassa ca dnava paj n ti. Tassa ca nis la nu tena tadabhinanditunti?" "No heta bhante. "

"Yato kho nanda, bhikkhu im sa ca sattanta vi ahitina, imesa ca dvinna yatan na sa ss da ca dnava ca nissaraa ca yath bhta viditv anup d vimutto hoti. Aya vuccat nanda, 42. "Aha kho ime nanda vimokkh . Katame aha:

Rp rp ni passati. Aya pahamo vimokkho. Ajjhatta arpasa bahiddh rp ni passati. Aya dutiyo vimokkho.

[PTS Page PTS Page 071] subhanteva adhimutto hoti. Aya tatiyo vimokkho. Sabbaso rpasa na samatikkam paighasa iharati. Aya catuttho vimokkho. Sabbaso o. na atthagam n nattasa a'nti vi ki ca

na amanasik r 'anan

k s na c yatana samatikkamma 'ananta vi

a c yatana upasampajja vih

Sabbaso vi ,

a c yatana samatikkamma 'natthi ki c'ti yatana samatikkamma nevasa n sa n sa

yatana upasampajja viharati

Sabbaso ki ca Sabbaso nevasa . Ime kho

yatana upasampajja viharati. Aya satt

yatana samatikkamma sa

vedayitanirodha upasampajja viharati. Aya

nanda, aha vimokkh .

[BJT Page 108]

"Yato kho nanda, bhikkhu ime aha vimokkhe anulomampi sam pajjati, pailomampi sam pajjati , anulomapailomampi sam pajjati, yatthicchaka yadicchaka y vadicchaka sam pajjati pi vu , sav na ca khay an sava cetovimutti pa vimutti diheva dhamme saya abhi sacchika i, aya vuccat nanda, bhikkhu ubhatobh gavimutto. Im ya ca nanda ubhatobh gavimuttiy a u avimutti uttartar v patatar v natthi"ti. Idamavoca bhagav attamano yasm nando bhagavato bh sita abhinandti.

Mah nid nasutta nihita dutiya. [BJT Page 110] 3 [PTS Page 072] mah parinibb nasutta Eva me suta: eka sama bhagav

r jagahe viharati gijjhake pabbate. Tena kho pana samayen

m gadho aj tasattu vedehputto vajj abhiy tuk mo hoti. So evam ha: 'aha hi ime vajj evama e evamah nubh ve ucchecch mi, 1 vin sess mi vajj, anayabyasana p dess mi vajj'ti. 2. Atha kho r j m gadho aj tasattu vedehiputto vassak ra br hmaa magadhamah matta

mante

"Ehi tva br hmaa, yena bhagav tenupasakama. Upasakamitv mama vacanena bhagavato p de si vand hi. App b dha app taka lahuh na bala ph suvih ra puccha: 'r j bhante, m gadho a gavato p de siras vandati. App b dha app taka lahuh na bala ph suvih ra pucchat'ti.

Eva ca vadehi: 'r j bhante, m gadho aj tasattu vedehiputto vajj abhiy tuk mo hoti. So evam aha hi ime vajj evamahiddhike evamah nubh ve ucchecch mi, vin sess m vajj, [PTS Page 07 yasana p dess m vajj'ti. Yath ca te bhagav by karoti, ta s dhuna uggahetv mama roce at vitatha bhaant"ti.

3. 'Eva ho'ti kho vassak ro br hmao magadhamah matto ra o m gadhassa aj tasattussa vedehip sa paissutv , bhadd ni bhadd ni y n ni yoj petv , 2 bhadda y na abhirhitv , bhaddehi bhad ahamh niyy si. Yena gijjhako pabbato tena p y si. Y vatik y nassa bhmi y nena gantv y n ttiko'ca yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodanya ka s r nya vtis retv ekamanta nisdi. Ekamanta nisinno kho vassak ro br hmao magadhamah m etadavoca: 1. Ucchejj mi-ahakath , sy , [PTS. 2.] Yojetv -ma cha sa, [BJT Page 112]

"R j bho gotama, m gadho aj tasattu vedehiputto bhoto gotamassa p de siras vandati. App b d pp taka lahuh na bala ph suvih ra pucchati. R j bho gotama, m gadho aj tasattu vedehi So evam ha: aha hi ime vajj evamahiddhike evamah nubh ve ucchecch mi, vin sess mi vajj ana p dess mi vajj"ti. (Vajjna satta aparih niya dhamm :)

4. Tena kho pana samayena yasm nando bhagavato pihito hito hoti. Bhagavanta vjayam no ha kho bhagav yasmanta nanda mantesi: "Kinti te nanda, suta: vajj abhihasannip t sannip tabahul ti? "Sutammeta bhante, vajj abhihasannip t sannip tabahul "ti. bhavissati vuddhiyeva 2

"Y vakva ca nanda, vajj abhihasannip t sann p tabahul arih ni. "(1) "Ninti te nanda, [PTS Page 074] suta: vajj samagg ajjkarakay ni karontti?"

nanda, v

sannip tanti, samagg vuhahanti, sama

"Y vakva ca nanda, vajj samagg sannipatissanti, samagg vuhahissanti, samagg anti, vuddhiyeva nanda vajjna p ikakh , no parih ni. " (2) "Kinti te nanda suta: vajj apa hamme sam d ya vattantti?" atta na pa apenti, pa

vajjikara

atta na samucchindanti, yath pa

"Sutammeta bhante, vajj apa atta na pa apenti, pa atta na samucchindanti, yath pa mme sam d ya vattanti"ti. 1. Vijyam no, sy . 2. Vuhiyetha-sy . Vijayam no-ma cha sa. [BJT Page 114]

att

"Y vakva ca nanda vajj apa atta na pa apessanti, pa atta na samucchindissanti, yath p mme sam d ya vattissanti, vuddhiyeva nanda vajjna p ikakh , no parih ni. (3)

Kinti te nanda suta: vajj ye te vajjna vajjimahallak , te sakkaronti garukaronti1 m nent pjenti, tesa ca sotabba ma antti?"

"Sutammeta bhante, vajj ye te vajjna vajjimahallak , te sakkaronti garukaronti m nenti p enti, tesa ca sotabba ma ant"ti.

"Y vakva ca nanda vajji ye te vajjna vajjimahallak , te sakkarissanti garukarissanti m ne nti pjessanti, tesa ca sotabba ma issanti, vuddhiyeva nanda vajjna p ikakh , no parih "Kinti te nanda suta: vajj y t kulitthiyo kulakum riyo t

na okkassa pasayha v sent?"Ti

"Sutammeta bhante, vajj y t kulitthiyo kulakum riyo, t "Y vakva ca nanda vajj y t kulitthiyo kulakum riyo, t a nanda vajjna p ikakh , no parih ni. " (5)

na okkassa pasayha v senti" ti.

na okkassa pasayha v sessanti, vu

"Kinti te nanda suta: vajj y ni t ni vajjna vajjicetiy ni abbhantar ni ceva b hir ni ca, ronti garukaronti m nenti pjenti, tesa ca dinnapubba katapubba dhammika bali no parih pe ?. "

[PTS Page 075] "sutammeta bhante, vajj y ni t ni vajjna vajjicetiy ni abbhantar ni ceva b a, t ni sakkaronti garukaronti m nenti pjenti, tesa ca dinnapubba katapubba dhammika bali o parih penti"ti. 1. Garu karonti, - ma cha sa. [BJT Page 116]

"Y vakva ca nanda vajj y ni t ni vajjna vajjicetiy ni abbhantar ni ceva b hir nica, t ni garukarussanti m nessanti pjessanti, tesa ca dinnapubba katapubba dhammika bali no parih ssanti, vuddhiyeva nanda vajjna p ikakh , no parih ni. " (6) "Kinti te nanda suta: vajjna arahantesu dhammik rakkh varaagutti susavihit : kinni an rahanto vijita gaccheyyu, gat ca arahanto vijite ph su1 vihareyyunti ?" "Sutammeta bhante vajjna arahantesu dhammik rakkh varaagutti susavihit : kinti an gat anto vijita gaccheyyu, gat ca arahanto vijite ph su vihareyyunti. "

"Y vakva ca nanda vajjna arahantesu dhammik rakkh varaatutti susavihit bhavissanti: k ca arahanto vijita gaccheyyu, gat ca arahanto vijite ph su vihareyyunti, vuddhiyeva na vajjna p ikakh , no parih n'ti. " (7)

5. Atha kho bhagav vassak ra br hmaa magadhamah matta mantesi: "ekamid ha br hmaa sam r mi s randade cetiye. Tatr ha vajjna ime satta aparih niye dhamme desesi. Y vakva ca br tta aparih niy dhamm vajjsu hassanti, imesu ca sattasu aparih niyesu dhammesu vajj sandi sissanti, vuddhiyeva br hmaa vajjna p ikakh , no parih n"ti. (Iti vajjna satta a parih niy dhamm . ]

6. Eva vutte vassak ro br hmao magadhamah matto bhagavanta etadavoca: ekameken pi bho gota a aparih niyena dhammena samann gat na vajjna vuddhiyeva p ikakh no [PTS Page 076] pari pana v do sattahi aparih niyehi dhammehi, akaray 'ca, bho gotama vajj ra m gadhena aj t dehiputtena yadida yuddhassa, a atra upal pan ya a atra mithubhed 2. "Bhanda ca'd ni maya bho gotama gacch ma, bahukicc "Yassa'd ni tva br hmaa k la ma as"ti. maya bahukaray "ti.

1. Ph su vihareyyu, - ma cha sa. 2. Mithubhed ya, - ma cha sa. [BJT Page 118] Atha kho vassak ro br hmao magadhamah matto bhagavato bh sita abhinanditv

anumoditv uh

7. Atha kho bhagav acirapakkante vassak re br hmae magadhamah matte yasmanta nanda man gaccha tva nanda, y vatik bhikkh r jagaha upaniss ya viharanti, te sabbe upah nas l ya

'Eva bhante'ti kho yasm nando bhagavato paissutv y vatik bhikkh r jagaha upaniss ya te sabbe upah nas l ya sannip tetv yena bhagav tenupasakami. Upasakamitv bhagavanta nta ah si. Ekamanta hito kho yasm nando bhagavanta etadavoca: "sannip tito1 bhante b o. Yassa'd ni bhante bhagav k la ma at"ti. (1. Bhikkhna satta aparih niy dhamm :)

8. Atha kho bhagav uh y san yena upah nas l tenupasakami. Upasakamitv pa atte san hagav bhikkh mantesi "satta vo bhikkhave aparih niye dhamme desess mi. Ta su tha, s dhuk sikarotha, bh siss m"ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etada oca: "Y vakva ca bhikkhave bhikkhu abhihasannip t sannip tabahul akh no parih ni. (1)

bhavissanti, vuddhiyeva bhikk

Y vakva ca bhikkhave bhikkh samagg sannipatissanti samagg vuhahissanti samagg saghaka Page 077] karissanti, vuddhiyeva bhikkhave bhikkhna p ikakh no parih ni. (2)

Y vakva ca bhikkhave bhikkhu apa atta na pa apessanti 2, pa atta na samucchindissanti, sikkh padesu sam d ya vattissanti, vuddhiyeva bhikkhave bhikkhna p ikakh no parih ni. (

Y vakva ca bhikkhave bhikkh ye te bhikkh ther ratta cirapabbajit saghapitaro saghap sakkarissanti garukarissanti 4 m nessanti pjessanti, tesa ca sotabba ma issanti, vuddhiye va bhikkhu bhikkhna p ikakh no parih ni. (4) 1. Sannip tito, smu. 2. Pa pessanti, [PTS. 3.] Saghapari yak , machasa. 4. Garukarissanti, machasa. [BJT Page 120] Y vakva ca bhikkhave bhikkh uppann ya tah ya ponobhavik ya na vasa gacchanti, vuddhiyeva have bhikkhna p ikakh no parih ni. (5) Y vakva ca bhikkhave bhikkh ra akesu sen sanesu s pekkh hna p ikakh no parih ni. (6)

bhavissanti, vuddhiyeva bhikkhav

Y vakva ca bhikkhave bhikkh paccatta eva sati upahapessanti1, 'kinti an gat ca pesal cheyyu, gat ca pesal sabrahmac r ph su vihareyyunti, vuddhiyeva bhikkhave bhikkhna p ih ni. (7) Y vakva ca bhikkhave ime satta aparih niy dhamm bhikkhsu hassanti, imesu ca sattasu apar yesu dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna p ikakh no parih ni. (2. Aparepi bhikkhna sattaaparih niy dhamm :)

19. Apare pi vo bhikkhave satta aparih niye dhamme desess mi. Ta su tha, s dhuka manasikar tha, bh siss mti. Eva bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Y vakva ca bhikkhave bhikkh na bhass r m [PTS Page 078] bhavissanti na bhassarat anuyutt , vuddhiyeva bhikkhave bhikkhna p ikakh no parih ni. (1)

na bhass

Y vakva ca bhikkhave bhikkh na bhass r m bhavissanti na bhassarat eva bhikkhave bhikkhna p ikakh no parih ni. (2) Y vakva ca bhikkhave bhikkh na nidd r m bhavissanti na niddr rat bhikkhave bhikkhna p ikakh no parih ni. (3)

na bhass r mata anuyut na nidd r mata anuyutt

Y vakva ca bhikkhave bhikkh na sagaik r m bhavissanti na sagaik rat hikkhave bhikkhna p ikakh no parih ni. (4) Y vakva ca bhikkhave bhikkh na p picch p ikakh no parih ni. (5) 1. Upah pessanti, [PTS. D-2-05] [BJT Page 122] Y vakva ca bhikkhave bhikkh na p pamitt ve bhikkhna p ikakh no parih ni. (6) bhavissanti na p pasah y

na sagaik r mat

bhavissanti na p pik na icch na vasa gat , vuddh

na p sampavak , vuddhiy

Y vakva ca bhikkhave bhikkh na oramattakena vises dhigamena antar eva bhikkhave bhikkhna p ikakh no parih ni. (7)

vos na pajjisnatti, vu

Y vakva ca bhikkhave ime satta aparah niy dhamm bhikkhsu hassanti, imesu ca sattasu apar yesu dhammesu bhikkhu sandissanti, vuddhiyeva bhikkhave bhikkhna p ikakh no parih ni. 3. Aparepi satta aparih niy dhamm

10. Apare pi vo bhikkhave satta aparih niye dhamme desess mi. Ta su tha, s dhuka manasi ka otha, bh siss m ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:

Y vakva ca bhikkhave bhikkh saddh bhavissanti, vuddhiyeva bhikkhave bhikkhna p ikakh , i. Y vakva ca bhikkhave bhikkh hirimana bhavissanti, vuddhiyeva bhikkhave bhikkhna p ika o parih ni. Y vakva ca bhikkhave bhikkh ottapp bhavissanti, vuddhiyeva bhikkhave bhikkhna akh , no parih ni. Y vakva ca bhikkhave bhikkh bahussut [PTS Page 079] bhavissanti, vuddh va bhikkhave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave bhikkh raddhaviriy vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave bhikkh upah ssanti, vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave bhikkh bhavissanti, vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave ime satta aparih niy dhamm bhikkhsu hassanti, imesu sattasu aparih u dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. 4. Apare pi satta aparih niy dhamm

11. Apare pi vo bhikkhave satta aparih niye dhamme desess mi. Ta su tha, s dhuka manasikar tha, bh siss mti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:

Y vakva ca bhikkhave bhikkh satisambojjhaga bh vessanti, vuddhiyeva bhikkhave bhikkhna o parih ni. Y vakva ca bhikkhave bhikkh dhammavicayasambojjhaga bh vessanti, vuddhiyeva b khave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave bhikkh viriyasambojjhaga b dhiyeva bhikkhave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave bhikkh ptisambo nti, vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. Y vakva ca bhikkhave bhikkh p ambojjhaga bh vessanti, vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. Y vakva c hikkhsam dhisambojjhaga bh vessanti, vuddhiyeva bhikkhave bhikkhna p ikakh no parih n ikkhave bhikkh upekkh sambojjhaga bh vessanti, vuddhiyeva bhikkhave bhikkhna p ikakh , i. [BJT Page 124]

Y vakva ca bhikkhave ime satta aparih niy dhamm bhikkhsu hassanti, imesu ca aparih niyes mmesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna p ikakh , no parih ni. (5. Apare pi satta aparih niy dhamm :)

12. Apare pi vo bhikkhave satta aparih niye dhamme desess mi. Ta su tha, s dhuka manasikar tha, bh siss m ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:

Y vakva ca bhikkhave bhikkh aniccasa a bh vessanti, vuddhiyeva bhikkhave bhikkhna p ik i. Y vakva ca bhikkhave bhikkh anattasa a bh vessanti, vuddhiyeva bhikkhave bhikkhna p rih ni. Y vakva ca bhikkhave bhikkh asubhasa a bh vessanti, vuddhiyeva bhikkhave bhikkhn parih ni. Y vakva ca bhikkhave bhikkh dnavasa a bh vessanti, vuddhiyeva bhikkhave bhik parih ni. Y vakva ca bhikkhave bhikkh pah nasa a bh vessanti, vuddhiyeva bhikkhave bhikk o parih ni. Y vakva ca bhikkhave bhikkh vir gasa a bh vessanti, vuddhiyeva bhikkhave bhik no parih ni. Y vakva ca bhikkhave bhikkh nirodhasa a bh vessanti, vuddhiyeva bhikkhave bh p ikakh , no parih ni. [PTS Page 080] y vakva ca bhikkhave ime satta aparih niy dhamm bhikkhsu hassanti, imesu sattasu aparih niyesu dhammesu bhikkh sandissanti vuddhiyeva bhikkhave bhikkhna p ikakh parih ni. (6. Apare cha aparih niy dhamm :)

13. Apare bhikkhave cha aparih niye dhamme desess mi. Ta su tha, s dhuka manasikarotha, bh ss m'ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Y vakva ca bhikkhave bhikkh metata k yakamma paccupah pessanti sabrahmac rsu yeva bhikkhave bhikkhna p ikakh , no parih ni. (1) Y vakva ca bhikkhave bhikkh metta eva bhikkhave bhikkhna p ikakh , Y vakva ca bhikkhave bhikkh metta iyeva bhikkhave bhikkhna p ikakh vackamma paccupah pessanti sabrahmac rsu no parih ni. (2) manokamma paccupah pessanti sabrahmac rsu , no parih ni. (3) v ceva

v ceva r

v ceva r

Y vakva ca bhikkhave bhikkh ye te l bh dhammik dhammaladdh annamaso pattapariy pannamatt tath rpehi l bhehi appaivibhattabhog 1 bhavissanti slavantehi sabrahmac rhi s dh raabh yeva bhikkhave bhikkhna p ikakh , no parih ni. (4) 1. Na appaivibhattabhogi, sy . [BJT Page 126]

Y vakva ca bhikkhave bhikkh y ni t ni sl ni akha ni acchidd ni asabal ni akamm s ni bhuj ar mah ni sam dhisavattanik ni, tath rpesu slesu slas ma agat viharissanti sabrahmac ddhiyeva bhikkhave bhikkhna p ikakh , no parih ni, (5)

Y vakva ca bhikkhave bhikkhna y ya dihi ariy niyy nik niyy ti takkarassa samm dukkhak y dihis ma agat viharissanti sabrahmac rhi v ceva raho ca bhikkhave vuddhiyeva bhikkh arih ni. (6)

[PTS Page 081] y vakva ca bhikkhave ime cha aparih niy dhamm bhikkhsu hassanti, imesu ca asu aparih niyesu dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna p ikakh , n arih n ti. (Bhikkhna dhammkath :)

14. Tatra suda bhagav r jagahe viharanto gijjhake pabbate etadeva bahula bhikkhna dham

atha karoti: "iti sla, iti sam dhi, iti pa . Slaparibh vito sam dhi mahapphalo hoti mah am dhiparibh vit pa mahapphal hoti mah nisas . Pa paribh vita citta sammadeva save a2: k m sav bhav sav 3 avijj sav "ti.

15. Atha kho bhagav r jagahe yath bhiratta viharitv yasmanta nanda mantesi: y m nand k tenupasakamiss m ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bha mahat bhikkhusaghena saddhi yena ambalahik tadavasari tatra suda bhagav ambalahik y r j g rake. Tatrapi suda4 bhagav ambalahik ya viharanto r j g rake etadeva bahula bhik a karoti: "iti sla, iti sam dhi, iti pa slaparibh vito sam dhi mahapphalo hoti mah nis paribh vit pa mahapphal hoti mah nisas . Pa paribh vita citta sammadeva savehi vim v bhav sav avijj sav "ti. 1. Vi apasatth ni, ma cha sa. 2. Seyyathda, ma cha sa. 3. Bhav sav hasa. [BJT Page 128]

dih sav , smu. 4.

16. Atha kho bhagav ambalahik ya yath bhiratta viharitv yasmanta nanda mantesi ' y nd tenupasakamiss m 'ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho b av bhikkhusaghena saddhi yena n land tadavasari. Tatra suda bhagav n land ya viharati vane. (S riputta shan do. ]

17. Atha kho yasm s riputto yena bhagav tenusapasakami. Upasakamitv bhagavanta abhiv d TS Page 082] ekamanta nisdi. Ekamanta nisinno kho yasm s riputto bhagavanta etadavoca: eva pasanno aha bhante bhagavat: na c hu na ca bhavissati na cetarahi vijjati a o samao br hmao bhagavat bhiyyo'hi ataro1 yadida sambodhiyanti. " U r kho te aya s riputta sa o gahito, shan do nadito: "eva pasanno ahambhante bhagavati: na c hu na ca bhavissati na cetarahi vijjati a o samao v br hmao v bhagavat bhiyyo'bhi ataro yadida sambodhiya

Ninte 3 s riputta ye te ahesu. Attamaddh na arahanto samm sambuddh , sabbe te bhagavanto c tas ceto paricca vidit : evasl te bhagavanto ahesu itipi, evadhamm - evapa - eva t te bhagavanto ahesu iti p ti? "No heta bhante. "

Kimpana te s riputta ye te bhavissanti an gatamaddh na arahanto samm sambuddh , sabbe te bh agavanto cetas ceto paricca vidit : evasl te bhagavanto bhavissanti itipi, evadhamm - e apa - evavih r - evavimutt te bhagavanto bhavissanti iti p ti? "No heta bhante". 1. Bhiyyobhi [BJT Page 130] taro, sy . 2. sahiv c , sy . 3. Kinn, sy , [PTS.]

Kimpana te1 s riputta aha etarahi araha samm sambuddho cetas ceto paricca vidito: evaslo bhagav iti pi, evadhammo - evapa o - evavih r - evavimutto bhagav iti p ti? "No heta bhante".

Ettha hi 2 te s riputta att n gatapaccuppannesu arahantesu samm sambuddhesu cetopariya a3 hi. Atha ki carahi te aya s riputta u r [PTS Page 083] sah v c bh sit , ekaso gahito, 'eva pasanno aha bhante bhagavati na c hu na ca bhavissati na cetarahi vijjati a o samao v br hmao v bhagavat 4 bhiyyo'bhi ataro yadida sambodhiyanti?" 18. Na kho paneta bhante att n gatapaccuppannesu arahantesu samm sambuddhesu cetopariya

hi. Api ca kho me bhante dhammanvayo vidito:

Seyyath pi bhante ra o paccantima nagara daahudd pa5 dahap k ratoraa ekadv ra, tatra atto medh v a t na6 niv ret t na paveset , so tassa s mant 7 anupariy yapatha8 anukk dhi v p k ravivara v antamaso bi ranissakkanamattampi, 9 tassa evamassa: ye keci o rik pavisanti v nikkhamanti v sabbe te imin 'va dv rena pavisanti v nikkhamanti v 'ti, evamev a kho me bhante dhammanvayo vidito: ye te bhante ahesu attamaddh na arahanto samm sambu ddh , sabbe te bhagavanto pa canvarae pah ya cetaso upakkilese pa ya dubbalkarae, catus ah nesu suppatihitacitt , sattasambojjhage10 yath bhta bh vetv anuttara samm sambodh , ye pi te bhante bhavissanti an gatamaddh na arahanto samm sambuddho, sabbe te bhagava nto pa canvarae pah ya cetaso upakkilese pa ya dubbalkarae, catsu satipah nesu suppa ttasambojjhage yath bhta bh vetv anuttara samm sambodhi abhisambuddho'ti,

1. Ki pana, sy , [PTS. 2.] E ttha ca hi machasa. 3. Cetopari ya a, sy . 4. Bhagavato, ddh pa machasa dahadv ra, sy . 6. A t na, sy . 7. Samant , sy . 8. Anucariy yapatha, s matta, smu. 10. Bojjhage, machasa. [BJT Page 132]

19. Pi suda bhagav n land ya viharanto [PTS Page 084] p v rikambavane etadeva bahula bhik na dhammi katha karoti: "iti sla, iti sam dhi, iti pa , slaparibh vito sam dhi mahapp ah nisaso: sam dhiparibh vit pa mahapphal hoti mah nisas . Pa paribh vita citta sa seyyathda: k m sav bhav sav avijj sav "ti,

20. Atha kho bhagav n land ya yath bhiranta viharitv yasmanta nanda mantesi: y m na upasakamiss m ti. 'Eva bhanteti' kho yasm nando bhagavato paccassosi. Atha kho bhagav m t bhikkhusaghena saddhi yena p alig mo tadavasari. Assosu kho p alig miy up sak 'bhag uppatto ti, atha kho p alig miy up sak yena bhagav tenupasakamisu, upasakamitv bhagav etv ekamanta nisdisa. Ekamanta nisinn kho p alig miy up sak bhagavanta etadavocu: te bhagav vasath g ranti. Adhiv sesi bhagav tuhbh vena,

21. Atha kho p alig miy up sak bhagavato adhiv sana viditv uh y san bhagavanta abhiv vasath g ra tenupasakamisu. Upasakamitv sabbasanthari vasath g ra santharitv san petv telappadpa ropetv yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhiv de u. Ekamanta hit kho p alig miy up sak bhagavanta etadavocu: sabbasattharisanthata bh san ni pa att ni, udakamaiko patih pito, telappadpo ropito, yassa'd ni bhante bhagav

22. [PTS Page 085] atha kho bhagav s yahasamaya niv setv pattacvaram d ya saddhi bhikkh yena vasath g ra tenupasakami. Upasakamitv p de pakkh letv vasath g ra pavisitv maj puratth bhimukho nisdi. Bhikkhusagho pi kho p de pakkh letv - vasath g ra pavisitv pac ti niss ya puratth bhimukho nisdi bhagavanta yeva purakkhatv . 2 P alig miy pi kho up sa etv vasath g ra pivisitv puratthima bhitti niss ya pacchim bhimukh nisdisu bhagavant atv 2. 1. Sabbasantharita santhata, sy . Sabbasanthari santhata, smu. 2. Purekkhitv , smu. [BJT Page 134] (P alig miy na up sak na ov do:) 23. Atha kho bhagav atame pa ca: p alig miye up sake mantesi. Pa cime gahapatayo dnav

dusslassa sl

Idha gahapatayo dusslo slavipanno pam d dhikaraa mahati bhogaj ni nigacchati. Aya pah usslassa sla vipattiy . Punacapara gahapatayo dusslassa slavipannassa p pako kittisaddo abbhuggacchati. Aya du tiyo dnavo dusslassa slavipattiy .

Punacapara gahapatayo dusslo slavipanno ya adeva parisa upasakamati yadi khattiyaparisa adi br hmaaparisa yadi gahapatiparisa yadi samaaparisa, avis rado upasakamati makubht atiyo dnavo dusslassa slavipattiy . Punacapara gahapatayo dusslo slavipanno sammho k la karoti. Aya catuttho ipattiy . Punacapara gahapatayo dusslo slavipanno k yassa bhed parammara pajjati. Aya pa camo dnavo dusslassa slavipattiy . Ime kho gahapatayo pa ca dnav dusslassa slavipattiy . slavato slasampad ya. Katame pa ca?

dnavo duss

ap ya duggati vinip ta

24. [PTS Page 086] pa cime gahapatayo nisas

Idha gahapatayo slav slasampanno appam d dhikaraa mahanta bhogakkhandha adhigacchati. amo nisaso slavato slasampad ya. Panacapara gahapatayo slavato slasampannassa kaly o kittisaddo abbhuggacchati. Aya duti yo nisaso slavato slasampad ya.

Punacapara gahapatayo slav slasampann ya adeva parisa upasakamati yadi khattiyaparisa br hmaaparisa yadi gahapatiparisa yadi samaaparisa, vis rado upasakamati amakubhto. A o nisaso slavato slasampad ya.

Punacapara gahapatayo slasampanno asammuho k la karoti. Aya catuttho nisaso slavato s ad ya. [BJT Page 136] Punacapara gahapatayo slav slasampanno k yassa bhed parammara Aya pa camo nisaso slavato slasampad ya. "Ime kho gahapatayo pa ca nisaso slavato slasampad y "ti.

sugati sagga loka upa

25. Atha kho bhagav p alig miye up sake bahudeva ratti dhammiy kath ya sandassetv samutt sampahasetv uyyojesi "abhikkant kho gahapatayo ratti yassa'd ni tumhe k la ma ath "ti. ' ante'ti kho p alig miy up sak bhagavato paissutv uh y san bhagavanta abhiv detv pad Atha kho bhagav acirapakkantesu p alig miyesu up sakesu su g ra p visi. (P alnagaram pana)

26. Tena kho pana samayena sundhavassak r 1 magadham h matt p alig me nagara m penti vajj na kho pana samayena sambahul [PTS Page 087] devat yo sahassasahasseva p alig me vatthni parigahanti. Yasmi padese mahesakkh devat vatthni parigahanti, mahesakkh na tattha ra att na citt ni namanti nivesan n m petu. Yasmi padese majjhim devat vatthni parigahan a tattha ra aja r jamah matt na citt ni namanti nivesan n m petu. Yasmi padese nv dev ti, nc na tattha ra a r jamah matt na citt ni namanti nivesan ni m petu.

27. Addas kho bhagav dibbena cakkhun visuddhena atikkantam nusakena t devat ye sahassasa hasseva 2 p laig me vatthni parigahantiyo. Atha kho bhagav rattiy paccsasamaya paccu a nanda mantesi: konu kho3 nanda p alig me nagara m pent? Ti 4. "Sundhavassak r bha tt p alig me nagara m penti vajjna paib h y "ti. 1. Sundha vassak r , machasa. 2. Sahassasseva, smu. [PTS.] Sahasseva, machasa. 3. Konukh o, smu. 4. M pet, smu. [BJT Page 138]

28. Seyyath pi nanda devehi t vatisehi saddhi mantetv evameva kho nanda sundhavassak r amah matt p alig me nagara m penti vajjna paib h ya. Idh ha nanda addasa dibbena cak kantam nusakena sambahul devat yo sahassasahasseva p alig me vatthni parigahantiyo. Yasmi a padese mahesakkh devat vatthni parigahanti, mahesakkh na tattha ra a r jamah matt na ti nivesan ni m petu. Yasmi padese majjhim devat vatthni parigahanti, majjhim na tatth h matt na citt ni namanti nivesan ni m petu. Yasmi pades nc devat vatthni parigahant mah matt na citt ni namanti nivesan ni m petu. Y vat nanda ariya yatana y vat vaippa havissati p aliputta puabhedana. [PTS Page 088] p aliputtassa kho nanda tayo antar y b nti: aggito v udakato v mithubhed v ti.

29. Atha kho sundhavassak r magadhamah matt yena bhagav tenupasakamisu. Upasakamitv b saddhi sammodisu. Sammodanya katha s r nya vtis retv ekamanta ahasu. Ekamanta hamah matt bhagavanta etadavocu: "adhiv setu no bhava gotamo ajjatan ya bhatta saddhi b usaghen "ti. Adhiv sesi bhagav tuhbh vena. 30. Atha kho sundhavassak r mahadhamah matt bhagavato adhiv sana viditv ne sako pasakamisu. Upasakamitv sake vasathe pata kh danya bhojanya paiy d petv tama nihita bhattanti'.

vasatho bhagava

31. Atha kho bhagav pubbanhasamaya niv setv pattacvaram d ya saddhi bhikkhusaghena yena avassak r na magadhamah matt na vasatho tenupasakami. Upasakamitv pa atte sane nisdi avassak r magadhamah matt buddhapamukha bhikkhusagha patena kh danyena bhojanyena sa pesu sampav resu.

32. Atha kho sundhavassak r magadhamah matt bhagavanta bhutt vi ontapattap i a atara anta nisidisu. Ekamanta nisinne kho sundhavassak re magadhamah matte bhagav im hi g th h di: 1. Vaipap tho, sy . [BJT Page 140] Yasmi padese kappeti v sa paitaj tiyo, 1 slavantettha bhojetv sa Y tattha devat su3 t sa dakkhiam dise. T pjit pjayanti m nit m nayanti na, [PTS Page 089] tato na anukampanti 4 m t putta'ca orasa Devat nukampito poso sad bhadr ni passat'ti. ate brahmac rayo, 2

Atha kho bhagav sundhavassak re mahaghamah matte im hi g th hi anumoditv uh y san

pakk

33. Tena kho pana samayena sundhavassak r mahadhamah matt bhagavanta pihto pihito an ti. 'Yenajja samao gotamo dv rena nikkhamissati, ta gotamadv ra n ma bhavissati. Yena tit thena gaga nadi5 tarissati, ta gotamatittha n ma bhavissat'ti.

Atha kho bhagav yena dv rena nikkhakami, ta gotamadv ra n ma ahosi. Atha kho bhagav yena ag nad tenupasakami. Tena kho pana samayena gag nad pr hoti sam tittik k kapeyy . A ss n va pariyesanti, appekacce uempa pariyesanti, appekacce manuss n va pariyesanti, app kacce uempa pariyesanti, appekacce kulla bandhanti or p ra6 gantuk m atha kho bhagav se th pi n ma balav puriso sammi jita7 v b ha pas reyya, pas rita v b ha sammi jeyya, 8 e rimatre antarahito p rimatre paccuh si saddhi bhikkhusaghena.

Addas kho bhagav te manusse appekacce n va pariyesante appekacce uempa pariyesante, ap pekacce kulla bandhante or p ra gantuk me. Atha kho bhagav etamattha viditv t ya vel y i: "Ye taranti aava sara Setu katv na visajja pallal ni, Kulla hi jano pabandhati 9

Tinn

medh vino jan 'ti. "

Pahamabh av ra

1. Paitajitiko, [PTS. 2.] Brahmac rino, machasa. 3. Asasu, [PTS 4.] Anukampenti, smu. 5. Gagh nadi, sy . 6. P r p ra, smu. Apar p ra, ma cha sa, [PTS. 7.] Sami jita, machas chasa. 9. Kulla jano cabandhati, sy . * "Gotamatittha n ma ahos"ti p iya na dissati. Ta gotamatitth vidure" iti mah bodhivas disu dissate.

[BJT Page 142] (Ariyasacca paivedhakath )

34. [PTS Page 090] atha kho bhagav yasmanta nanda mantesi: ' yam nanda yena koig mo te miss m 'ti. 'Eva bhante'ti. Kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat kkhusaghena saddhi yena koig mo tadavasari. Tatrasuda bhagav koig me viharati. Tatra kh hagav bhikkh mantesi: Catunna bhikkhave ariyasacc na ananubodh appaivedh va tumh ka ca. Katamesa catunna:

evamida dghamaddh na sandh vita s

Dukkhassa bhikkhave ariyasaccassa ananubodh appaivedh evamida dghamaddh na sandh vita ta mama ceva tumh ka ca. Dukkhasamudayassa bhikkhave ariyasaccassa ananubodh appaivedh ev mida dghamaddh na sandh vita sasarita mama ceva tumh ka ca. Dukkhanirodhassa bhikkhave assa ananubodh appaivedh evamida dghamaddh na sandh vita sasarita mama ceva tumh ka hag miniy paipad ya bhikkhave ariyasaccassa ananubodh appaivedh evamida dghamaddh na asarita mama ceva tumh ka ca.

Tayida bhikkhave dukkha ariyasacca anubuddha paividdha dukkhasamudayo1 ariyasacca anub ddha paividdha. Dukkhanirodho2 ariyasacca anubuddha paividdha. Dukkhanirodhag min pa yasacca anubuddha paividdha. Ucchinn bhavatah , kh bhavanetti. Natthid ni punabbhavo Idamavoca bhagav . Ida vatth sugato ath para etadavoca satth : [PTS Page 091] catunna ariyasacc na yath bhta adassan Sasita3 dghamaddh na t su t sveva 4 j tisu T ni et ni dih ni bhavanetti samhat , Ucchinna mla dukkhassa natthid ni punabbhavo'ti.

35. Tatra pi suda bhagav koig me viharanto etadeva bahula bhikkhna dhammi katha karot ti sla, iti sam dhi, iti pa slaparibh vito sam dhi mahapphalo hoti mah nisaso. Sam dhi apphal hoti mah nisas . Pa paribh vita citta sammadeva savehi vimuccati, seyyathda: k av "ti

1. Dukkhasamudaya smu. Machasa, [PTS. 2.] Dukkhanirodha, smu, machasa, [PTS. 3.] Sasar ta smu. 4. T yeva, [PTS. 5.] K m sav bhav sav dih sav avijj sav , [PTS.] [BJT Page 144] Dhamm d sa dhammapariy yo

36. Atha kho bhagav koig me yath bhiranta viharitv yasmanta nanda mantesi " y m nand pasakamiss m "ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav m t bhikkhusaghena saddhi yena n dik tadavasari. Tatrapi suda bhagav n dike viharati gi j the. Atha kho yasm nando yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv detv ta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca:

S ho n ma bhante bhikkhu n dike k lakato. 2 Tassa k gati, ko abhisampar yo? Nand n ma bhan ikkhun n dike k lakat . Tass k gati, ko abhisampar yo? [PTS Page 092] sudatto n ma bhante ko n dike k lakato. Tassa k gati, ko abhisampar yo? Suj t n ma bhante up sik n dike k laka ti, ko abhisampar yo? Kakudho3 n ma bhante up sako n dike k lakato, tassa k gati, abhisampa r yo? K ligo4 n ma bhante up sako n dike k lakato. Tassa k gati, ko abhisampar yo. Nikao n e up sako n dike k lakato. Tassa k gati, ko abhisampar yo? Kaissabho n ma bhante up sako n k lakato. Tassa k gati. Ko abhisampar yo? Tuho n ma bhante up sako n dike k lakato. Tassa . Ko abhisampar yo? Santuho n ma bhante up sako n dike k lakato. Tassa k gati. Ko abhisamp ? Bhaddo n ma bhante up sako n dike k lakato. Tassa k gati, ko abhisampar yo? Subhaddo n ma hante up sako n dike k lakato. Tassa k gati, ko abhisampar yo? Ti.

37. S ho nanda bhikkhu sav na khay an sava cotovimutti pa vimutti dihevadhammesay ajja vih si. Nand nanda bhikkhun pa canna orambh giy na sa ojan na parikkhay opap tik an vattidhamm tasm lok . Sudatto nanda up sako tia sa ojan na parikkhay r gadosamoh deva ima loka ganatv dukkhassanta karissati. Suj t nanda up sik tia sa ojan na p dhamm niyat sambodhipar ya . 1. N tika, ma cha sa. 2. K lakato, machasa. 3. Kukkuo machasa. 4. K imbe, machasa k ra [BJT Page 146]

Kakudho n ma nanda up sako pa canna orambh giy na sa ojan na parikkhay opap tiko tattha dhammo tasm lok . K ligo nanda up sako pa canna orambh giy na sa ojan na parikkhay op bb y an vattidhammo tasm lok . Nikao nanda up sako pa canna orambh giy na sa ojan na ha parinibb y an vattidhammo tasm lok . Kaissabho nanda up sako pa canna orambh giy na y opap tiko tattha parinibb y an vattidhammo tasm lok . Tuho nanda up sako pa canna or arikkhay opap tiko tattha parinibb y an vattidhammo tasm lok . Santuho nanda up sako pa h giy na sa ojan na parikkhay opap tiko tattha parinibb y an vattidhammo tasm lok . Bha pa canna orambh giy na sa ojan na parikkhay opap tiko tattha parinibb y an vattidhammo o nanda up sako pa canna orambh giy na sa ojan na parikkhay opap tiko tattha parinibb y sm [PTS Page 093] lok . Paropa sa nanda n dike up sak attidhamm tasm lok . k lakat pa canna orambh giy na sa tia sa k lakat ojan na parikkhay r gadosamoh na

S dhik navuti nanda n dike up sak k lakat ma loka gantv dukkhassanta karissanti. S tirek ni nanda pa ca sat ni n dike up sak ipar ya .

ojan na parikkhay

tia sa

ojan na parikkhay

sot pan

38. Anacchariya kho paneta nanda ya manussabhto k la kareyya, tasmi amitv etamattha pucchissatha, vihes ces nanda tath gatassa. Tasm tih ariy ya desess mi yena samann gato ariyas vako kakham no attan 'va att iracch nayoni khapettivisayo kh p yaduggativinip to, sot pannohamasmi bodhipar yao'ti.

ce k lakate tath ga nanda dhamm d sa n na by kareyya: 'kh avinip tadhammo niy

Katamo ca so nanda dhamm d so dhammapariy yo yena samann gato ariyas vako kakham no attan a by kareyya: khanireyomhi khatiracch nayoni khapettivisayo kh p yaduggativinip to, avinip tadhammo niyato sambodhipar yao'ti: [BJT Page 148]

Idh nanda ariyas vako buddhe aveccappas dena samann gato hoti: "itipi so bhagav araha samm ambuddho vijj caraasampanno sugato lokavid anuttaro purisadammas rath satth devamanuss na uddho bhagav "ti. Dhamme aveccappas dena samann gato hoti: "sv kkh to bhagavat iko opanayiko1 paccatta veditabbo vi h"ti.

dhammo sandihiko ak liko ehip

Saghe aveccappas dena samann gato hoti: "supaipanno bhagavato s vakasagho, ujupaipanno bh gavato s vakasagho, yapaipanno [PTS Page 094] bhagavato s vakasagho, s mcipaipanno bha s vakasagho. Yadida catt ri purisayug ni, aha purisapuggal . Esa bhagavato s vakasagho p huneyyo, dakkhieyyo, a jalikaranyo, anuttara pu akkhetta lokass "ti. Ariyakantehi slehi samann gato hoti akhaehi acchiddehi asabalehi akamm sehi bhujissehi vi ppasatthehi apar mahehi sam dhisavattanikehi.

Aya kho so nanda dhamm d so dhammapariy yo yena samann gato ariyas vako kakham no attan ' areyya 'khanirayo'mbhi khatiracch nayoni khapettivisayo kh p yaduggativinip to. Sot p vinip tadhammo niyato sambodhipar yao'ti.

39. Tatra pi suda bhagav n dike viharanto gi jak vasathe etadeva bahula bhikkhna dhammi a karoti: "iti sla, iti sam dhi, iti pa slaparibh vito sam dhi mahapphalo hoti mah nis paribh vit pa mahapphal hoti mah nisas . Pa paribh vita citta sammadeva savehi vim av bhav sav avijj sav "ti. 1. Opaneyyako, machasa. [BJT Page 150]

(Ambap livane satipah na desan ) 40. Atha kho bhagav n dike yath bhiratta viharitv yasmanta nanda mantesi: ' y m nanda enupasakamiss m 'ti. 'Eva bhante'ti kho ayasm nando bhagavato paccassosi. Atha kho bhaga v mahat bhikkhusaghena saddhi yena ves l tadavasari. Tatra suda bhagav ves liya vihar ap livane. Tatra kho bhagav bhikkh mantesi: "Sato bhikkhave bhikkh vihareyya sampaj no. Aya vo amh ka anus san.

Katha ca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu k ye k y nupass viharati t p sampaj no [PTS Page 095] satim vineyya loke abhijjh demanassa, vedan su vedan nupass viha ati t p sampaj no satim vineyya loke abhijjh domanassa, citte citt nupass viharati t p tim vineyya loke abhijjh domanassa dhammesu dhamm nupass viharati t p sampaj no satim v loke abhijjh domanassa. Eva kho bhikkhave, bhikkhu sato hoti.

Katha ca bhikkhave, bhikkhu sampaj no hoti: idha bhikkhave, bhikkhu abhikkante paikka nte sampaj nak r hoti. lokite vilokite sampaj nak r hoti. Sammi jite pas rite sampaj nak r attacvaradh rae sampaj nak r hoti. Asite pte kh yite s yite sampaj nak r hoti. Ucc rapas j nak r hoti. Gate hite nisinne sutte j garite bh site tuhbh ve sampaj nak r hoti. Eva , bhikkhu sampaj no hoti. Sato bhikkhave, bhikkhu vihareyya sampaj no. Aya vo amh ka anus san"ti. [BJT Page 152] (Ambap l r mapaiggahana)

41. Assosi kho ambap l gaik 'bhagav kira ves li anuppatto ves liya viharati mayha amba . Atha kho ambap l gaik bhadd ni bhadd ni y n ni yoj petv , bhadda y na abhirhitv , bha hi ves liy niyy si. Yena sako r mo tena p y si. Y vatik y nassa bhmi y nena gantv y n p a yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv detv ekamanta nisdi. Ekamant nna kho ambap li gaika bhagav dhammiy kath ya sandassesi sam dapesi samuttejesi sampaha Atha kho ambap l gaik bhagavat dhammiy kath ya sandassit sam dapit samuttejit sampaha nta etadavoca: 'adhiv setu me bhante bhagav sv tan ya bhatta saddhi bhikkhusaghen 'ti. A si bhagav tuhbh vena. Atha kho ambap l gaik bhagavato adhiv sana viditv uh y san b dakkhia katv pakk mi.

42. Assosu kho ves lik licchav 'bhagav kira [PTS Page 096] ves li anuppatto ves liya vi i ambap livane'ti. Atha kho te licchav bhadd ni bhadd ni y n ni yoj petv , bhadda bhadda y

tv , bhaddehi bhaddehi y nehi ves liy nyasu. 1 Tatra ekacce licchav nl honti nlava cce licchav pt honti ptava ptavatth pt lak r , ekacce licchav lohit 2 honti lohit ekacce licchav od t honti od tava od tavatth od talak r .

43. Atha kho ambap l gaik dahar na dahar na licchavna akkhena akkha cakkena cakka yu tivaesi. 3 Atha kho te licchav ambap li gaika etadavocu: 'ki je, ambap li, dahar na d vna akkhena akkha cakkena cakka yugena yuga pativaes?Ti. 'Tath hi pana me ayyaputt , nimantino sv tan ya bhatta saddhi bhikkhusaghen 'ti. 'Dehi je, ambap li, eta bhatta sata sen 'ti. 'Sace'pi me ayyaputt ves li s h ra dassatha, emamaha ta bhatta 4 na dass m'ti te licchav aguli5 pohesu. 'Jitamh vata bho ambak ya, 6 jitamh 7 vata bho ambak y 'ti.

1. Ny yisu-[PTS.] Nyyasu, machasa, sy . 2. Lohitak -[PTS. 3.] Paivaesi, machasa - [P Esimpi mahatta -sy . 5. Agul smu. [PTS. 6.] Ambap lik ya - sy . 7. Va citamh - [PTS.] [BJT Page 154]

44. Atha kho te licchav yena ambap livana tena p yisu. Addas kho bhagav te licchav dra gacchante. Disv bhikkh mantesi: 'yesa bhikkhave bhikkhna dev t vatis adih , 1 ol e, licchavparisa, avaloketha 2 [PTS Page 097] bhikkhave, licchavparisa, upasaharatha bhikkhave licchavparisa t vatisasadisanti 3.

45. Atha kho te licchav y vatik y nassa bhmi y nena ganatv y n paccorohitv , pattik 'va av tenupasakamisu. Upasakamitv bhagavanta abhiv detv ekamanta nisdisu. Ekamanta ni e licchav bhagav dhammiy kath ya sandassesi sam dapesi samuttejesi sampahasesi. Atha kho te licchav bhagavat dhammiy kath ya sandassit sam dapit samuttejit sampahasit bhagav davocu: 'adhiv setu no bhagav sv tan ya bhatta saddhi bhikkhusaghen 'ti. Atha kho bhagav cchav etadavoca. 'Adhivuttha kho me licchav sv tan ya ambap liy gaik ya 4 bhattanti. ' A ho te licchav aguli pohesu: 'jitambh vata bho ambak ya. Jitambh vata bho ambak y 'ti. o te licchav bhagavato bh sita abhinanditv anumoditv uh y san bhagavanta abhiv detv akkamisu.

46. Atha kho ambap l gaik tass ettiy accayena sake r me pata kh danya bhojanya p esi: 'k lo bhante, nihita bhattanti'. Atha kho bhagav pubbahasamaya niv setv pattacva ddhi bhikkhusaghena yena ambap liy gaik ya nivesana tenupasakami. Upasakamitv pa att Atha kho ambap l gaik buddhapamukha bhikkhusagha patena kh danyena bhojanyena saha si sampav resi. Atha kho ambap l gaik bhagavanta bhutt vi ontapattap i a atara nca 098] ekamanta nisdi. Ekamanta nisinn kho ambap l gaik bhagavanta etadavoca: "im ha b uddhapamukhassa bhikkhusaghassa damm"ti. Paiggahesi bhagav r ma. Atha kho bhagav ambap ka dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv uh y san pakk mi.

47. Tatra pi suda bhagav ves liya viharanto ambap livane etadeva bahula bhikkhna dhammi ha karoti: 'iti sla, iti sam dhi, iti pa . Slaparibh vito sam dhi mahapphalo hoti mah n hiparibh vit pa mahapphal hoti mah nisas pa paebh vita citta sammadeva savehi vim av bhav sav avijj sav "ti. 1. Adihapubb -katthavi. 2. Apaloketha-smu. 3. T vatis igaik ya-smu-[PTS.] [BJT Page 156] (Beluvag me jvitasakh ra - adhih na)

sadisa-smu t vatisaparisa-[PTS

48. Atha kho bhagav ambap livane yath bhiratta viharitv yasmanta nanda mantesi: ' y m beluvag mako2 tenupasakamiss m 'ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. a kho bhagav mahat bhikkhusaghena saddhi yena beluvag mako tadavasari. Tatra suda bhaga v beluvag make viharati. Tatra kho bhagav bhikkh mantesi: 'etha tumhe bhikkhave samant ves li yath mitta yath sandiha yath sambhatta vassa upetha. 3 Aha pana idheva beluvag agacch m'ti. 'Eva bhante'ti kho te bhikkh bhagavato paissutv samant ves li yath mitta [PTS Page 099] yath sambhatta vassa upagacchisu. 4 Bhagav pana tatve beluvag make vassa paga cha. 5

49. Atha kho bhavato vasspagatassa kharo b dho uppajji. B h 6 vedan vattanti m raantik . bhagav sato sampaj no adhiv seti 8 aviha am no. Atha kho bhagavato etadahosi: 'na kho meta patirpa yo'ha9 an mantetv upah ke anapaloketv bhikkhusagha parinibb yeyya. Yannn h paippan metv jvitasakh ra adhih ya vihareyya'nti. Atha kho bhagav ta b dha viriyen h ra adhih ya vih si. Atha kho bhagavato so b dho paippassamhi. Atha kho bhagav gil n uhito gela vih r nikkhamma vih rapacch y ya11 pa atte sane nisdi.

50. Atha kho yasm nando yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv detv a nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: "diho12 me bhante bha o ph suta diaha me bhante bhagavato khamanya. Api ca me bhante madhurakaj to viya k yo. pi me na pakkh yanti, dhamm 'pi ma nappaibhanti bhagavato gela ena. Api ca me bhante ahos i k ci deva ass samatt 'na t va bhagav parinibb yissati na y va bhagav bhikkhusagha rab va ud harat"ti.

1. Parivesan . [PTS. 2.] Veevag mako-machasa, 3. Upagacchatha-sy . 4. Upaga ju-[PTS. 5.] U pagacchi-machasa. 6. Pab abh -katthaci. 7. Tatra suda-machasa. 8. Adhiv sesi-machasa. 9. a-machasa. 10. Viriyena-machasa. 11. Vih rappacch y ya-sy . 12. Dih -katthaci. [BJT Page 158]

51. [PTS Page 100] kimpan nanda bhikkhusagho mayi pacc sisati:1 desito nanda, may dhammo anantara ab hira karitv natth nanda 2 tath gatassa dhammesu cariyamuhi. Yassa nna na ssa: 'aha bhikkhusagha parihariss m'ti v , mamuddesito bhikkhusagho'ti v , so nna nand khusagha rabbha ki cideva ud hareyya. Tath gatassa kho nanda na eva hoti: 'aha bhikkhus rihariss m'ti v mamuddesito bhikkhusagho'ti v . Sa ki3 nanda tath gato bhikkhusagha r deva ud harissati? 52. Aha kho pan nanda, etarahi jio vuddho mahallako addhagato vayo anuppatto. stiko me vayo vattati. Seyyath pi nanda, jajjarasakaa vekkhamissakena 4 y peti, evameva kho nanda vekkhamissakena ma e tath gatassa k yo y peti. Yasmi nanda, samaye tath gato sabbanimitt nasik r ekacc na vedan na nirodh animitta cetosam dhi upasampajja viharati, ph sutaro5 mi samaye tath gatassa k yo hoti. Tasm tih nanda, attadp viharatha attasara ana asara masara ana asara .

53. Katha ca nandasa, bhikkhu attadpo viharati attasarao ana asarao, dhammadpo dhammasa ana asarao: idh nanda bhikkhu k ye k y nupass viharati t p sampaj no satim vineyya loke ssa, vedan su vedan nupass viharati t p sampaj no satim vineyya loke abhijjh domanassa, tt nupass viharati t p sampaj no satim vineyya loke abhijjh domanassa, dhammesu dhamm nu arati t p sampaj no satim vineyya loke abhijjh domanassa.

54. Eva kho nanda, bhikkhu attadpo viharati attasarao ana asarao, dhammadpo dhammasara a asarao. [PTS Page 101] ye hi keci nanda, etarahi v mama v accayena attadp viharissa ttasara ana asara . Dhammadp dhammasara ana asara , tamatagge me te nanda, bhikkhu eci sikkh k m 'ti. Dutiyabh av ra. 1. Pacc ssati, machasa. 2. Na natth nanda, [PTS. 3.] Ki, [PTS. 4.] Vedhamissakena, smu: n : vehamissakena, katthaci. Veemissakena, sy . Veghamissakena, [PTS,] vekhamissakena , di a; Machasa. 5. Ph sukato, [PTS.] [BJT Page 160] (C p lacetiye yusakh rossajana) 55. [PTS Page 102] atha kho bhagav pubbanhasamaya niv setv pattacvaram d ya ves li pi s liya pi ya caritv pacch bhatta piap tapaikkanto yasmanta nanda mantesi: "gah

iya1 tenupasakamiss ma div vih r y "ti. 'Eva bhante'ti kho yasm nando bhagavato paissu hagavanta pihito pihito anubandhi. Atha kho bhagav yena c p la cetiya tenupasakami. v pa atte sane nisdi. yasm pi kho nando bhagavanta abhiv detv ekamanta nisdi. Ekam o yasmanta nanda bhagav etadavoca: 56. "Ramay nanda ves l, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya huputta cetiya, ramaya s randada cetiya3 ramaya c p la cetiya. [PTS Page 103] yas att ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh , so asesa v . Tath gatassa kho pana nanda catt ro iddhip d bh vit bahulkat y nkat vatthuk sam raddh . So kakham no nanda tath gato kappa v tiheyya kapp vasesa v "ti.

57. Eva kho4 yasm nando bhavat o rike nimitte kayiram ne o rike obh se kayiram ne n sa tu. Na bhagavanta y ci "tihatu bhante bhagav kappa, tihatu sugato kappa bahujanahit nasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss nanti" yath ta m rena pariyuhit 58. Dutiyampi kho bhagav yasmanta nanda mantesi: "ramay nanda ves l, ramaya ude maka cetiya, ramaya sattamba 2 cetiya, ramaya bahuputta cetiya, ramaya s randad iya. 1. C p lacetiya, smu p vala cetiya, sy . 2. Sattambaka cetiya. [PTS. 3.] nandacetiya, vampi. Sata [BJT Page 162] yassa kassaci nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat susam raddh , so kakham no kappa v tiheyya kapp vasesa v . Tath gatassa kho pana nand h vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakham no nanda p vasesa v "ti.

Tatiyampi kho bhagav yasmanta nanda mantesi: "ramay nanda ves l, ramaya udena cetiya, ramaya sattamba 2 cetiya, ramaya bahuputta cetiya, ramaya s randada cet Yassa kassaci nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paric am no kappa v tiheyya kapp vasesa v . Tath gatassa kho pana nanda catt ro iddhip d bh tthukat anuhit paricit susam raddh . So kakham no nanda tath gato kappa v tiheyya 59. Evampi kho yasm nando bhagavat o rike nimitte kayiram ne o rike o rike obh se kayi paivijjhitu. [PTS Page 104] na bhagavanta y ci "tihatu bhante bhagav kappa, tihatu kappa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss nanti" a m rena pariyuhitacitto.

60. Atha kho bhagav yasmanta nanda mantesi: "gaccha tva nanda, yassa'd ni k la ma a nte'ti kho yasm nando bhagavato paissutv uh y sana bhagavanta abhiv detv padakkhia mi rukkhamle nisdi. Atha kho m ro p pim acirapakkante yasmante nande yena bhagav tenup i. Upasakamitv ekamanta ah si. Ekamanta hito kho m ro p pim bhagavanta etadavoca:

61. "Parinibb tu'd ni bhante bhagav . Parinibb tu sugato parinibb nak lo'd ni bhante bhagavat . "Bh sit kho panes bhante bhagavat v c : 'na t v ha p pima parinibb yiss mi y va me bhik anti viyatt vint vis rad bahussut dhammadhar dhamm nudhammapaipann s mcipaipann an ka cariyaka uggahetv cikkhissanti desessanti pa apessanti pahapessanti vicarissanti v issanti utt nkarissanti, uppanna parappav da sahadhammena suniggahta niggahetv sapp ih ma desessant ti. Etarahi kho pana bhante bhikkhu bhagavato s vaka viyatt vint vis rad sut dhammadhar dhamm nudhammapaipann [PTS Page 105] s mcipaipann anudhammac rino saka ggahetv cikkhanti desenti pa apenti pahapenti vivaranti vibhajanti utt nkaronti, uppann rappav da sahadhammena suniggahta niggahetv sapp ih riya dhamma desenti. Parinibb tu'd bhagav . Parinibb tu sugato. Parinibb nak lo' d ni bhante bhagavato. " [D-2-06]

[BJT Page 164] 62. "Bh sit kho panes bhante bhagavat v c : 'na t v ha p pima parinibb yiss mi y va me bh s vik bhavissanti viyatt vint vis rad bahussut dhammadhar dhamm nudhammapaipann s m mac riniyo, saka cariyaka uggahetv cikkhissanti desessanti pa apessanti pahapessanti santi vibhajissanti utt ni karissanti, uppanna parappav da sahadhammena suniggahta nigga hetv sapp ih riya dhamma desessanti'ti. Etarahi kho pana bhante bhikkhuniyo bhagavato s v k viyatt vint vis rad bahussut dhammadhar dhamm nudhammapaipann s mcipaipann anud ariyaka uggahetv cikkhinti desenti pa apenti pahapenti vivaranti vibhajanti utt nkaron ppanna parappav da sahadhammena suniggahta niggahetv sapp ih riya dhamma desenti. Par bhante bhagav . Parinibb tu sugato. Parinibb nak lo'd ni bhante bhagavato. 63. "Bh sit kho anes bhante bhagavat v c : 'na t v ha p pima parinibb yiss mi y va me up sak na s vak bh

int vis rad bahussut dhammadhar dhamm nudhammapaipann s mcipaipann anudhammac rino, ahetv cikkhissanti desessanti pa apessanti pahapessanti vicarissanti vibhajissanti utt n karissanti, uppanna parappav da sahadhammena suniggahta niggahetv sapp ih riya dhamma nti'ti. Etarahi kho pana bhanteup sak bhagavato s vak viyatt vint vis rad bahussut dha dhamm nudhammapaipann s mcipaipann anudhammac rino, saka cariyaka uggahetv cikkhint nti pahapenti vivaranti vibhajanti utt nkaronti, uppanna parappav da sahadhammena sunigg hta niggahetv sapp ih riya dhamma desenti. Parinibb tu'd ni bhante bhagav . Parinibb tu rinibb nak lo'd ni bhante bhagavato. " 64. "Bh sit kho panes bhante bhagavat v c : 'na t v ha p pima parinibb yiss mi y va me up ssanti viyatt vint vis rad bahussut dhammadhar dhamm nudhammapaipann s mcipaipann , saka cariyaka uggahetv cikkhissanti desessanti pa apessanti pahapessanti vicarissan bhajissanti utt ni karissanti, uppanna parappav da sahadhammena suniggahta niggahetv sap iya dhamma desessanti'ti.

[BJT Page 166] etarahi kho pana bhante up sik bhagavato s vik viyatt vint vis rad bahus ammadhar dhamm nudhammapaipann s mcipaipann anudhammac riniyo, saka [PTS Page 106] ca ahetv cikkhinti desenti pa apenti pahapenti vivaranti vibhajanti utt nkaronti, uppanna ppav da sahadhammena suniggahta niggahetv sapp ih riya dhamma desenti. Parinibb tu'd n agav . Parinibb tu sugato. Parinibb nak lo'd ni bhante bhagavato.

65. Bh sit kho panes bhante bhagavat v c : 'na t v ha p pima parinibb yiss mi y va me ida a iddha ceva bhavissati phita ca vitth rika1 b huja a puthubhta, y va devamanussehi sup ', etarahi kho pana bhante bhagavato brahmacariya iddha ceva phita ca vitth rika b huja a ubhta y va demamanussehi suppak sita. Parinibb tu'd ni bhante bhagav . Parinibb tu sugato. nibb nak lo'd ni bhante bhagavato"ti.

66. Eva vutte bhagav m ra p pimanta etadavoca: appossukke tva p pima hohi. Na cira tath a parinibb na bhavissati. Ite tia m s na accayena tath gato parinibb yissat"ti. 67. Atha kho bhagav c p le cetiye sato sampaj no yusakh ra ossaji. Ossahe ca bhagavat hmic lo ahosi hisanako salomahaso2. Devadundubhiyo3 ca phalisu. Atha kho bhagav [PTS Pa ge 107] etamattha viditv t ya vel ya ima ud na ud nesi: Tulamatula ca sambhava Bhavasakh ramavassaj muni, Ajjhattarato sam hito Abhindi kavacamicattasambhavanti. (Bhmic lassa aha hetu)

68. Atha kho yasmato nandassa etadahosi: acchariya vata bho, abbhuta vata bho. Mah va t ya bhmic lo, sumah vat ya bhmic lo, hisanako salomahaso. Devadundubhiyo ca elisu. K tu ko paccayo mahato bhmic lassa p tubh v y ti. Atha kho yasm nando yena bhagav tenupas pasakamitv bhagavanta abhiv detv ekamanta nisdi. Ekamanta nisinno kho yasm nando bh tadavoca: acchariya bhante, abbhuta bhante. Mah vat ya bhante bhmic lo, sumah vat ya b hmic lo hisanako salomahaso. Devadundubhiyo ca elisu. Ko nu kho bhante hetu ko paccayo mahato bhmic lassa p tubh v y ?"Ti. 1. Vitth rita, smu. 2. Lomahaso, machasa. 3. Devadubhiyo, smu [BJT Page 168] 69. Aha kho ime nanda hetu aha paccay mahato bhmic lassa p tubh v ya. Katame aha?

Aya nanda mah pahavi udake patihit . Udaka v te patihita. V to k saho hoti. Hoti mah v t v yanti, mah v t v yant udaka kampenti, udaka kampita pahavi kampeti. Aya [P o hetu pahamo paccayo mahato bhmic lassa p tubh v ya. (1) Punacapara nanda samao v hoti br hmao v ididhim cetovasippatto, devo v

mahiddhiko mah

tassa paritt pahavisa bh vit hoti, appam posa . So ima pahavi kampeti sakamp edheti. Aya dutiyo hetu dutiyo paccayo mahato bhmic lassa p tubh v ya. (2)

Punacapara nanda yad bodhisatto tusit k y cavitv sato sampaj no m tukucchi okkamati, t v kampati sakampati sampakampati sampavedhati. Aya tatiyo hetu tatiyo paccayo mahat o bhmic lassa p tubh v ya. (3) Punacapara nanda yad bodhisatto sato sampaj no m tukucchismi nikkhamati, tad ya pahav sakampati sampakampati sampavedhati. Aya catuttho hetu catuttho paccayo mahato bhm ic lassa p tubh v ya. (4)

Punacapara nanda yad tath gato anuttara samm sambodhi abhisambujjhati, tad ya pahav k ampati sampakampati sampavedhati. Aya pa camo hetu pa camo paccayo mahato bhmic lassa p tu bh v ya. (5)

Punacapara nanda yad tath gato anuttara dhammacakka pavatteti, tad ya pahav kampati s sampakampati sampavedhati. Aya chaho hetu chaho paccayo mahato bhmic lassa p tubh v ya

Punacapara nanda yad tath gato sato sampaj no yusakh ra ossajati, tad ya pahav kampa ampakampati sampavedhati. Aya sattamo hetu sattamo paccayo mahato bhmic lassa p tubh v ya. (7) 1. Mah pathavi machasa. [BJT Page 170]

Punacapara nanda yad tath gato anup dises ya [PTS Page 109] nibb nadh tuy parinibb yati, av kampati sakampati sampakampati sampavedhati. Aya ahamo hetu ahamo paccayo mahato bh c lassa p tubh v ya. (8) Ime kho nanda aha hetu aha paccay mahato bhmic lassa p tubh v y ti. (Ahaparis ) 70. Aha kho im nanda paris . Katam aha? Khattiyaparis h r jikaparis t vatisaparis m raparis brahmaparis .

br hmaaparis gahapatiparis s

Abhij n mi kho pan ha nanda anekasata khattiyarisa upasakamit 1. Tatr pi may sannisinna sallapitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako ma ti. Y disako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. S am dapemi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo usso v 'ti. Dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv antaradh y mi ita ca ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti. Abhij n mi kho pan ha nanda anekasata br hmaaparisa upasakamit . Tatr pi may sannisinn lapitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako mayha Y disako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sam d pemi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo v m o v 'ti. Dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv antaradh y mi. A a ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti. Abhij n mi kho pan ha na kasata gahapatiparisa upasakamit . Tatr pi may sannisinnapubba ceva sallapitapubba ca s k a sam pajjitapubb . Tattha y disako tesa vao hoti, t disako mayha vao hoti. Y disako te ti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sam dapemi samuttejemi. S ampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo v manusso v 'ti. Dhamm sandassetv sam dapetv samuttejetv sampahasetv antaradh y mi. Antarahita ca ma na j nan kho aya antarahito devo v manusso v 'ti. Abhij n mi kho pan ha nanda anekasata samaaparisa upasakamit . Tatr pi may sannisinnap lapitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako mayha Y disako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sam d

pemi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo v m o v 'ti. Dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv antaradh y mi. A a ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti. Abhij n mi kho pan ha nanda anekasata c tummah r jikaparisa upasakamit . Tatr pi may sa a sallapitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako hoti. Y disako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sam dapemi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati de anusso v 'ti. Dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv antaradh y ahita ca ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti.

Abhij n mi kho pan ha nanda anekasata t vatisaparisa upasakamit . Tatr pi may sannisin llapitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako mayh . Y disako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sam apemi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo v so v 'ti. Dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv antaradh y mi. a ca ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti.

Abhij n mi kho pan ha nanda anekasata m raparisa upasakamit . Tatr pi may sannisinnapub pitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako mayha isako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sam dape mi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo v man v 'ti. Dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv antaradh y mi. Ant ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti.

Abhij n mi kho pan ha nanda anekasata brahmaparisa upasakamit . Tatr pi may sannisinnap allapitapubba ca s kacch ca sam pajjitapubb . Tattha y disako tesa vao hoti, t disako may i. Y disako tesa saro hoti, t disako mayha saro hoti. Dhammiy ca 2 kath ya sandassemi. Sa m dapemi samuttejemi. Sampahasemi. Bh sam na ca ma na j nanti 'ko nu kho aya bh sati devo sso v 'ti. [PTS Page 110] dhammiy kath ya sandassetv sam dapetv samuttejetv sampahasetv radh y mi. Antarahita ca ma na j nanti 'ko nu kho aya antarahito devo v manusso v 'ti. Im kho nanda aha paris . [PTS. 2.] Dhammiy , machasa.

1. Upasakamitv , sy [BJT Page 172] (Ahaabhibh yatan ni) 71. Aha kho im ni

nanda abhibh yatan ni. Katam ni aha?

Ajjhatta rpasa eko bahiddh rp ni passati paritt ni suvaadubba ni, t ni abhibhuyya . Ida pahama abhibh yatana. (1) Ajjhatta rpasa eko bahiddh da dutiya abhibh yatana. (2)

rp ni passati appam ni suvaadubba ni, t ni abhibhuyya

Ajjhatta arpasa eko bahiddh rp ni passati paritt ni suvaadubba ni, t ni abhibhuyya i. Ida tatiy abhibh yatana. (3)

Ajjhatta arpasa eko bahiddh rp ni passati appam ni suvaadubba ni, t ni abhibhuyy ida catuttha abhibh yatana. (4)

Ajjhatta arpasa eko bahiddh rp ni passati nl ni nlava ni nladassan ni nlanibh s nla nlavaa nlanidassana nlanibh sa, seyyath pi v pana ta vattha b r aseyyaka u ana nlanibh sa, evameva ajjhatta arpasa eko bahiddh rp ni ssati nl ni nlava ni abhibhuyya j n mi pass m'ti evasa hoti. Ida pa cama abhibh yatana. (5)

[PTS Page 111] ajjhatta arpasa eko bahiddh rp ni passati pt ni ptava ni ptanidass ath pi n ma kaik rapuppha pta ptavaa ptanidassana ptanibh sa, seyyath pi v pana

avimaha pta ptavaa ptanidassana ptanibh sa, evameva ajjhatta arpasa eko bah idassan ni ptanibh s ni. T ni abhibhuyya 'j n mi pass m'ti evasa hoti. Ida chaha ab 1. Um puppha machasa [BJT Page 174]

Ajjhatta arpasa eko bahiddh rp ni passati lohitak ni lohitakava ni lohitak nidassan i. Seyyath pi n ma bandhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohitakani eyyath pi v pana na vattha b r aseyyaka ubhatobh gavimaha lohitaka lohitakavaa lo takanibh sa, evameva ajjhatta arpasa eko bahiddh rp ni passati lohitak ni lohitakava dassan ni lohitakanibh s ni. T ni abhibhuyya 'j n mi pass m'ti eva sa hoti ida sattama ) Ajjhatta arpasa eko bahiddh rp ni passati od t ni od tava ni od tanidassan ni od tan dh t rak od tava od tanidassan od tanibh s seyyath pi v pana ta vattha b r aseyyak idassana od tanibh sa, evameva ajjhatta arpasa eko bahiddh rp ni passati od t ni od od tanibh s ni. T ni abhibhuyya 'j n mi pass m'ti evasa hoti. Ida ahama abhibh yatan Im ni kho aha (Aha vimokkh ) 72. Aha kho ime nanda vimokkho. Katame aha? nanda abhibh yatan ni.

Rp rp ni passati. Aya pahamo vimokkho (1) [PTS Page 112] ajjhatta arpasa bahiddh rp ni passati. Aya dutiyo vimokkho. (2)

Subhanteva adhimutto hoti. Aya tatiyo vimokkho. (3) Sabbaso rpasa na samatikkam paighasa iharati. Aya catuttho vimokkho. (4) Sabbaso o. (5) na atthagam n nattasa anti' vi

na amanasik r 'anan

k s na c yatana samatikkamma 'ananta vi

a c yatana upasampajja vih

[BJT Page 176] Sabbaso vi . (6) a c yatana samatikkamma 'natthi ki c'ti yatana samatikkamma nevasa n sa n sa ki ca

yatana upasampajja viharati

Sabbaso ki ca Sabbaso nevasa . (8) Ime kho

yatana upasampajja viharati. Aya satt

yatana samatikkamma sa

vedayitanirodha upasampajja viharati. Aya

nanda aha vimokkh .

(M r y can )

73. Ekamid ha nanda samaya uruvel ya vihar mi najj nera jar ya tre ajap lanigrodhamle ho. Atha kho nanda m ro p pim yen ha tenupasakami. Upasakamitv ekamanta ah si. Ekama da m ro p pim ma etadavoca: parinibb tu'd ni bhante bhagav , parinibb tu sugato. Parinibb n i bhante bhagavato'ti. Eva vutto'ha nanda m ra p pimanta etadavoca: "na t v ha p pima parinibb yiss mi y va m

havissanti viyatt vint vis rad bahussut dhammadhar dhamm nudhammapaipann s mcipaipa no, saka cariyaka uggahetv cikkhissanti desessanti pa pessanti1 pahapessanti [PTS Pa vicarissanti vibhajissanti utt nkarissanti, 2 uppanna parappav da saha dhammena sunigg ahita3 niggahetv sapp ih riya dhamma desessanti. "Na t v ha p pima parinibb yiss mi y va me bhikkhuniyo na s vik bhavissanti viyatt vint ut dhammadhar dhamm nudhammapaipann s mcipaipann anudhammac riniyo, saka cariyaka u santi desessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, u panna parappav da saha dhammena suniggahita3 niggahetv sapp ih riya dhamma desessanti.

1. Pa apessanti machasa. 2. Utt ni karissanti, s katthavi utt nikarissanti, [PTS. 3.] Sun ggahta, [PTS.] [BJT Page 178]

"Na t v ha p pima parinibb yiss mi - y va me up sak na s vak bhavissanti viyatt vint vi madhar dhamm nudhammapaipann s mcipaipann anudhammac rino, saka cariyaka uggahetv sessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, uppanna appav da saha dhammena suniggahita3 niggahetv sapp ih riya dhamma desessanti. Nti.

"Na t v ha p pima parinibb yiss mi - y va me up sik na s vik bhavissanti viyatt vint vi madhar dhamm nudhammapaipann s mcipaipann anudhamma-c riniyo, saka cariyaka uggahetv desessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, uppann parappav da saha dhammena suniggahita3 niggahetv sapp ih riya dhamma desessanti. Nti. Na t v ha p pima parinibb yiss mi - y va me ida brahmacariya na iddha ceva bhavissati phit h rika b huja a1 puthubhta y va devamanussehi suppak sitanti. '

74. Id neva kho nanda ajja c p le 2 cetiye m ro p pim yen ha tenupasakami. Upasakamitv Ekamanta hito kho nanda m ro p pim ma etadavoca: "parinibb tu'd ni bhante bhagav , parin gato. Parinibb nak lo'd ni bhante bhagavato. Bh sit kho panes bhante bhagavat v c : "na t Page 114] p pima parinibb yiss mi y va me bhikkhu na s vak bhavissanti viyatt vint vis ra ut dhammadhar dhamm nudhammapaipann s mcipaipann anudhammac rino, saka cariyaka ugg nti desessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, 2 u panna parappav da saha dhammena suniggahita3 niggahetv sapp ih riya dhamma desessanti. "Na t v ha p pima parinibb yiss mi y va me bhikkhuniyo na s vik bhavissanti viyatt vint ut dhammadhar dhamm nudhammapaipann s mcipaipann anudhammac riniyo, saka cariyaka u santi desessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, u panna parappav da saha dhammena suniggahita niggahetv sapp ih riya dhamma desessanti.

"Na t v ha p pima parinibb yiss mi - y va me up sak na s vak bhavissanti viyatt vint vi madhar dhamm nudhammapaipann s mcipaipann anudhammac rino, saka cariyaka uggahetv sessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, uppanna appav da saha dhammena suniggahita3 niggahetv sapp ih riya dhamma desessanti. Nti.

"Na t v ha p pima parinibb yiss mi - y va me up sik na s vik bhavissanti viyatt vint vi madhar dhamm nudhammapaipann s mcipaipann anudhamma-c riniyo, saka cariyaka uggahetv desessanti pa pessanti1 pahapessanti vicarissanti vibhajissanti utt nkarissanti, uppann parappav da saha dhammena suniggahita3 niggahetv sapp ih riya dhamma desessanti. Nti. Y va me ida brahmacariya na iddha ceva bhavissati phita ca vitth rika b huja a puth vamanussehi suppak sitanti. Etarahi kho pana bhante bhagavato brahmacariya iddha ceva phta ca vitth rika b huja a pu a devamanussehi suppak sita. Parinibb tu'd ni bhante bhagav , parinibb tu sugato parinibb na o'd ni bhante bhagavato"ti. 1. Bahuja a, sy . 2. P v le, sy .

[BJT Page 180]

Eva vutte aha nanda m ra p pimanta etadavoca: 'appossukko tva p pima bhog. Na cira t arinibb na bhavissati. Ito tia m s na accayena tath gato parinibb yissat"ti. Id neya kh c p le cetiye tath gatena satena sampaj nena yusakh ro ossaho"ti. (nand y can )

75. [PTS Page 115] eva vutte yasm kando bhagavanta etadavoca: "tihatu bhante bhagav k a, tihatu sugato kappa, bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh nuss na"nti. Ala nanda, m tath gata y ci. Ak lo'd ni nanda tath gata y can y 'ti.

Dutiyampi kho yasm nando bhagavantaja etadavoca: "tihatu bhante bhagav to kappa, bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh Tatiyampi kho yasm nando bhagavanta etadavoca: "tihatu bhante bhagav kappa, bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya

kappa, tihatu ya devamanuss na" kappa, tihatu devamanuss na"nti

Saddahasi tv nanda tath gatassa bodhinti? "Evambhante". Atha ki carahi tva nanda tath gat y vatatiyaka abhinippes? Ti.

Sammukh meta bhante bhagavato suta sammukh paiggahita: "yassa kassaci nanda catt ro id p d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh , so kakham no k ath gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit par am no nanda tath gatokappa v tiheyya kapp vasesa v "ti. Saddahasi tva nand ?Ti. "Evambhante". [BJT Page 182]

Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha, ya tva tath gatena eva o rike am ne, 1 o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci 'tihatu bhant tihatu sugato kappa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya d ss na'nti. Sace tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya, ath a adhiv seyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha.

76. Ekamid ha nanda samaya r jagahe vihar mi gijjhake pabbate. Tatra pi kho n ha nanda [PTS Page 116] ramaya nanda r jagaha ramayo gijjhako pabbato yassa kassaci nanda ca p d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no k th gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit pari o nanda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena tte kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihat av kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit y evamanuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyy atiyaka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi gotama nigrodhe. Tatra pi kho n ha nan tesi: ramaya nanda r jagaha ramayo gotama nigrodhe. Yassa kassaci nanda catt ro iddhi hulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v tihe a kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susa tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o riken iram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhant tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya d ss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi corapap te. Tatra pi kho n ha nanda m amaya nanda r jagaha ramayo corapap te. Yassa kassaci nanda catt ro iddhip d bh vit kat anuhit paricit susam raddh . So kakama no kappa v tiheyya kapp vasesav . Tath t ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So ka tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena nimitte kayiram ne

kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa tih ppa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na'nti. tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tatiyaka adhiv asm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva har mi vebh rapasse sattapaiguh ya. Tatra pi kho n ha nanda mantesi: ramaya nanda r passe sattapaiguh ya. Yassa kassaci nanda catt ro iddhip d bh vit bahulkat y nkat v it susam raddh . So kakama no kappa v tiheyya kapp vasesav . Tath gatassa kho nanda t bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakam no nanda tath esa v 'ti. Evampi kho tva nanda tath gatena o rikena nimitte kayiram ne o rike obh se ka kkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa tihatu sugato kappa it ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na'nti. Sace tva nan ata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tatiyaka adhivaseyya. Tasm tih n yheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi isigilipasse k asil ya. Tatra pi kho n ntesi: ramaya nanda r jagaha ramayo isigilipasse k asil ya. Yassa kassaci nanda cat bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v ti ssa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit su a tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rik ayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bha pa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh nuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, at ka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi stavane sappasoikapabbh re. Tatra pi nda mantesi: ramaya nanda r jagaha ramayo stavane sappasoikapabbh re. Yassa kassac iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama sav . Tath gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anu o kakam no nanda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda nimitte kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'ti bhagav kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya kh ya devamanuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paik tha tatiyaka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi tapod r me. Tatra pi kho n ha nanda m aya nanda r jagaha [PTS Page 117] ramayo tapod r me. Yassa kassaci nanda catt ro iddh at y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v tiheyya k ho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam r h gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena n m ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante b u sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanu 'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tati ivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi veevane kalandakaniv pe. Tatra pi kho n nda mantesi: ramaya nanda r jagaha ramayo veevane kalandaka niv pe. Yassa kassaci na iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakam esav . Tath gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anu So kakam no nanda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda a nimitte kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 't e bhagav kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya ukh ya devamanuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato pai atha tatiyaka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi jvakambavane . Tatra pi kho n ha nand i: ramaya nanda r jagaha ramayo jvakambavane. Yassa kassaci nanda catt ro iddhip d t vatthukat anuhit paricit susam raddh . So kakama no kappa v tiheyya kapp vasesa nda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena nimitte ke obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kap gato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss n . Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tatiyaka eyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi jvakambavane . Tatra pi kho n ha nand i: ramaya nanda r jagaha ramayo jvakambavane. Yassa kassaci nanda catt ro iddhip d

t vatthukat anuhit paricit susam raddh . So kakama no kappa v tiheyya kapp vasesa nda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena nimitte ke obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kap gato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss n . Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tatiyaka eyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramayo gotamanigrodho. Yassa kassaci nanda catt ro i bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v ti ssa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit su a tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rik ayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bha pa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh nuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, at ka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha.

Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramayo corapap to. Yassa kassaci nanda catt ro iddhi t y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v tiheyya ka o nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam ra ato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena nimi e o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhag sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanus nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tatiy vaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramay vebh rapasse sattapaiguh . Yassa kassaci na h vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa atassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit anda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o e kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya su amanuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, iyaka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramay isigilipasse k asil . Yassa kassaci nanda ca ahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v tih sa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit sus tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rike yiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhan a tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh y uss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, ath a adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramayo stavane sappasoikapabbh ro. Yassa kassaci hip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no Tath gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit pa am no nanda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath ga mitte kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tih agav kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit devamanuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipe tatiyaka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramayo tapod r mo. Yassa kassaci nanda catt ro iddhi at vatthukat anuhit paricit susam raddh . So kakama no kappa v tiheyya kapp vases anda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh o kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena nimitt o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav ugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss

i. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tatiyak seyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha.

Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramayo veevane kalandakaniv po. Yassa kassaci nanda hip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no Tath gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit pa am no nanda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath ga mitte kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tih agav kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit devamanuss na'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipe tatiyaka adhivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramaye jvakambavana. Yassa kassaci nanda catt ro at y nkat vatthukat anuhit paricit susam raddh . So kakama no kappa v tiheyya k ho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam r h gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rikena n m ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante b u sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanu 'nti. Sace tva nanda tath gata y ceyy si, dveva te v c tath gato paikkhipeyya, atha tati ivaseyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha.

Ekamid ha nanda samaya tattheva r jagahe vihar mi maddakucchismi migad ye. Tatr pi kho n mantesi: ramaya nanda r jagaha ramaye maddakucchismi migad yo. Yassa kassaci nand p d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakama no k th gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit pari o nanda tath gato kappa v tiheyya kapp vasesa v 'ti. 1. Kariyam ne, smu. 2. Nigrodh r me, [PTS. 3.] Tatra, [PTS.] [BJT Page 184] Evampi kho tva nanda tath gatena, o rikena nimitte kayiram ne o rike obh se kayiram ne n vijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujan hujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na'nti. Sace tva nanda tath g i, dveva te v c tath gato paikkhipeyya, atha tatiyaka adhivaseyya. Tasm tih nanda tuyhevet dukkaa, tuyheveta aparaddha.

77. Ekamid ha nanda samaya idheva ves liya vihar mi udenacetiye. Tatrapi kho t ha nanda : ramany nanda ves l, ramanya udena cetiya. Yassa kassaci nanda catt ro iddhip d bh atthukat anuhit paricit susam raddh . So kakham no kappa v tiheyya kapp vasesa v catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So ppa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rike nimitte kayi h se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa t kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na'nti e tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya, atha tatiyaka ad Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha.

[PTS Page 118] ekamid ha nanda samaya idheva ves liya vihar mi gotamakecetiye. Tatrapi kh t ha nanda mantesi: ramany nanda ves l, ramanya gotamatecetiya. Yassa kassaci nan ip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So kakham no h gatassa kho nanda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paric o nanda tath gato kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena e kayiram ne o rike obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu kappa tihatu sugato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya su amanuss na'nti. Sace tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya tiyaka adhiv seyya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya idheva ves liya vihar mi sattambecetiye. Tatrapi kho t ha nanda ramany nanda ves l, ramanya sattambecetiya. Yassa kassaci nanda catt ro iddhip d bh t vatthukat anuhit paricit susam raddh . So kakham no kappa v tiheyya kapp vasesa a catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . S kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rike nimitte ka obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa

o kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na'n ace tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya, atha tatiyaka . Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya idheva ves liya vihar mi bahuputtecetiye. Tatrapi kho t ha nanda : ramany nanda ves l, ramanya bahuputtecetiya. Yassa kassaci nanda catt ro iddhip d y nkat vatthukat anuhit paricit susam raddh . So kakham no kappa v tiheyya kapp nda catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . o kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rike nimitte e obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kapp ato kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na Sace tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya, atha tatiyaka ya. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamid ha nanda samaya idheva ves liya vihar mi s randadecetiye. Tatrapi kho t ha nanda ramany nanda ves l, ramanya s randadecetiya. Yassa kassaci nanda catt ro iddhip d bh atthukat anuhit paricit susam raddh . So kakham no kappa v tiheyya kapp vasesa v catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . So ppa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rike nimitte kayi h se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa t kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na'nti e tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya, atha tatiyaka ad Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha.

Ekamid ha nanda samaya idheva ves liya vihar mi c p lacetiye. Id neva kho t ha nanda aj antesi: ramany nanda ves l, ramanya c p la cetiya. Yassa kassaci nanda catt ro iddhi at vatthukat anuhit paricit susam raddh . So kakham no kappa v tiheyya kapp vases da catt ro iddhip d bh vit bahulkat y nkat vatthukat anuhit paricit susam raddh . kappa v tiheyya kapp vasesa v 'ti. Evampi kho tva nanda tath gatena o rike nimitte k obh se kayiram ne n sakkhi paivijjhitu. Na tath gata y ci: 'tihatu bhante bhagav kappa to kappa bahujanahit ya, bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na' Sace tva nanda tath gata y ceyy si, dve va te v c tath gato paikkhipeyya, atha tatiyaka a. Tasm tih nanda tuyheveta dukkaa, tuyheveta aparaddha. [BJT Page 186]

78. Nanveta nanda may paigacveva akkh ta: sabbeheva piyehi man pehi n n bh vo vin bh vo ettha nanda labbh ya ta j ta bhta sakhata palokadhamma. Ta vata m palujjit. Neta paneta nanda tath gatena catta vanta mutta paha painissaha, ossaho yusakh ro t 'na cira tath gatassa parinibb na [PTS Page 119] bhavissati. Ito tia m s na accayena parinibb yissat'ti. Ta cena1 kath gato jvitahetu puna pacc missat'ti neta h na vijjati

79. y m nanda yena mah vana k g ras l tenupasakamiss m 'ti. "Eva bhante"ti kho yasm sosi. Atha kho bhagav yasmat nandena saddhi yena mah vana k g ras l tenupasakami. U a nanda mantesi; Gaccha tva nanda, y vatik bhikkhu ves li upaniss ya viharanti, te sa sannip teh"ti. "Eva bhante' ti kho yasm nando bhagavato paissutv , y vatik bhikkhu ves s ya viharanti, te sabbe upah nas l ya sannip tetv yena bhagav tenupasakami. Upasakami a abhiv detv ekamanta ah si. Ekamanta hito kho yasm nando bhagavanta etadavoca; "S te bhikkhusagho, yassa'd ni bhante bhagav k la ma at"ti. (Brahmacariyacirahitika - dhammadesan )

80. Atha kho bhagav yena upah nas l tenupasakami. Upasakamitv pa atte sane nisdi. N agav bhikkhu mantesi: "tasm tiha bhikkhave ye te 2 may dhamm abhi desit , te vo s dhuk tv sevitabb bh vetabb bahulk tabb yathayida [PTS Page 120] brahmacariya addhaniya as ka. Tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss n me ca te bhikkhave dhamm may abhi 3 desit , ye vo4 s dhuka uggahetv sevitabb bh vetab thayida brahmacariy addhaniya assa cirahitika. Tadassa bahujanahit ya bahujanasukh ya l kamp ya atth ya hit ya sukh ya devamanuss na. Seyyathda, catt ro satipah n , catt ro sam ddhip d pa cindriy ni, pa cabal ni. Satta bojjhag , ariyo ahagiko maggo. 1. Tacena, sy ta vacana, [PTS] smu. 2. Ye co, [PTS. 3.] Abhi

ya, [PTS. 4.] Te co, sm

[BJT Page 188]

Ime kho bhikkhave dhamm may abhi desit . Te vo s dhuka uggahetv sevitabb bahulk tab acariya addhaniya assa cirahitika, tadassa bahujanahit ya bahujanasukh ya lok nukamp ya hit ya sukh ya devamanuss nanti. "

81. Atha kho bhagav bhikkhu mantesi: "bhanda'd ni bhikkhave mantay mi vo. Vayadhamm sakh Appam dena samp detha. Nacira tath gatassa parinibb na bhavissati. Ito tia m s na accay parinibb yissat"ti. Idamavoca bhagav . Ida vatv sugato ath para etadavoca satth 1; Paripakko vayo mayha paritta mama jvita Pah ya vo gamiss mi katamme saraamattano. Appamatt satimanto susl hotha bhikkhavo, * Susam hitasakapp sacittamanurakkhatha. [PTS Page 121] yo imasmi dhammavinaye appamatto vihassati 2, Pah ya j tisas ra dukkhassanta karissat ti. Tatiyabh av ro. 1. Ito para sy mapotthake aya adhito p ho'pi dissate; "Dahar pi ca ye vuh ye b l ye ca pait Ah ceva daidd ca sabbe maccupar ya Yath pi kumbhak rassa kata mattikabh jata Khuddaka ca mahanta vaya ca pakka ca maka Sabba bhedanapariyanta eva macc na jvita Ath para etadavoca" satth 2. Viharissati sy , vihessati smu. Saddantiya 1038 - "viharassa ha - vipubbassa hara dh tussa 'ha' icc deso bhoti v sasatimbhi vibhattiya - appamatto vihassati" [D-2-07 BJ T Page 190]

(Catt ro ariyadhamm ) 82. [PTS Page 122] atha kho bhagav pubbanhasamaya niv setv pattacvaram d ya ves li pi s liya caritv pacch bhatta piap tapaikkanto n g palokita1 ves li apaloketv yasmanta himaka nanda tath gatassa ves liy dassana bhavissati. y m nanda yena bhaag mo2 tenupas Evambhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghen a saddhi yena bhaag mo tadavasari. Tatra suda bhagav bhaag me viharati.

Tatra kho bhagav bhikkhu mantesi: "catunna bhikkhave dhamm na ananubodh appaivedh evam dghamaddh na sandh vita sasarita mama ceva tumh ka ca. Katamesa catunna? Ariyassa bhik ananubodh appaivedh evamida dghamaddh na sandh vita sasarita mama ceva tumh ka ca. ave sam dhissa ananubodh appaivedh evamida dghamaddh na sandh vita sasarita mama cev iy ya bhikkhave pa ya ananubodh appaivedh evamida dghamaddh na sandh vita sasarita Ariy ya bhikkhave vimuttiy ananubodh appaivedh evamida dghamaddh na sandh vita sasar tumh ka ca.

Tayida bhikkhave ariya sla anubuddha. [PTS Page 123] paividdha. Ariyo sam dhi anubuddh aividdho. Ariy pa anubuddh paividdh . Ucchinn bhavatah kh bhavanetti. Natthid ni damavoca bhagav ida vatv sugato ath para etadavoca satth : "Sla sam dhi pa ca vimutti ca anuttar Anubuddh ime dhamm gotamena yasassin , Iti buddho abhi ya dhammamakkh si bhikkhna Dukkhassantakaro satth cakkhum parinibbuto"ti. 1. N g valokita, sy . 2. Bhaug mo, machasa.

[BJT Page 192]

Tatr pi suda bhagav bhaag me viharanto etadeva bahula bhikkhna dhammi katha karoti: ti sam dhi, iti pa . Slaparibh vito sam dhi mahapphalo hoti mah nisaso. Sam dhiparibh vit hoti mah nisas . Pa paribh vita citta sammadeva savehi vimuccati seyyathda k m sav b (Catt ro mah pades )

83. Atha kho bhagav bhaag me yath bhiratta viharitv yasmanta nanda mantesi: y m na , yena ambag mo, yena jambug mo. Yena bhoganagara tenupasakamiss m "ti. "Evambhante"ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena bho anagara tadavasari. Tatrasuda bhagav bhoganagare viharati nande cetiye. Tatra kho bhagav bhikkh mantesi: "catt ro' me bhikkhave mah padese desiss mi. Ta su tha manasi karotha, bh siss m"ti. [PTS Page 124] "evambhante"ti kho te bhikkh bhagavato pa ccassosu. Bhagav etadavoca:

Idha bhikkhave bhikkh eva vadeyya: "sammukh meta vuso bhagavato suta, sammukh paiggah aya dhammo aya vinayo ida satthus sananti" tassa bhikkhave bhikkhuno bh sita neva abhin anditabba na paikkositabba. Anabhinanditv appaikkositv t ni padabya jan ni s dhuna ugg e ot retabb ni1 vinaye sandassetabb ni. T ni ce sutte ot riyam n ni 2 vinaye sandassiyam n ni e sutte otaranti 3 na ca vinaye sandissanti, nihamettha gantabba: addh ida na ceva ta ssa bhagavato vacana. Imassa ca bhikkhuno duggahitanti. Iti heta bhikkhave chaeyy tha. T ni ce sutte ot riyam n ni vinaye sandassiyam n ni sutte ceva otaranti vinaye ca sandissan ti, nihamettha gantabba: 'addh ida tassa bhagavato vacana. Imassa ca bhikkhuno suggahi ta'nti. Ima bhikkhave pahama mah padesa dh reyy tha. (1) 1. Os retabb hi, machasa. 2. Os riyam n ni. 3. Osaranti, [BJT Page 194]

Idha pana bhikkhave bhikkhu eva vadeyya: amukasmi n ma v se sagho viharati sathero sap mo kho. Tassa me saghassa sammukh suta sammukh paiggahita 'aya dhammo aya vinayo ida sa ana'nti tassa bhikkhave bhikkhuno bh sita neva abhinanditabba nappaikkositabba. Anabhi nanditv appaikkositv t ni padabya jan ni s dhuka uggahetv sutte ot retabb ni 1 vinaye sa b ni t ni ce sutte ot riyam n ni 2 vinaye sandassiyam n ni na ceva sutte otaranti 3 na ca vin ye sandissanti, nihamettha gantabba: 'addh ida na ceva tassa bhagavato vacana, tassa c a saghassa duggahita'nti. Iti heta bhikkhave chaeyy tha. T ni ce sutte ot riyam n ni vina ndassiyam n ni sutte ceva otaranti vinaye ca sandissanti, nihamettha gantabba: [PTS Pag e 125] 'addh ida tassa bhagavato vacana, tassa ca saghassa suggahita'nti. Ida bhikkha ve dutiya mah padesa dh reyy tha. (2)

Idha pana bhikkhave bhikkhu eva vadeya: amukasmi n ma v se sambahul ther bhikkhu viharan i bahussut gat gam dhammadhar vinayadhar m tik dhar . Tesa me ter na sammukh suta sa aya dhammo aya vinayo ida satthus sana'nti. Tassa bhikkhave bhikkhuno bh sita neva abhin anditabba nappaikkositabba. Anabhinanditv appaikkositv t ni padabya can ni s dhuka ugg e ot retabb ni vinaye sandassetabb ni. T ni ce sutte ot riyam n ni vinaye sandassiyam n ni na sutte otaranti na ca vinaye sandissanti, nihamettha gantabba: "addh ida na ceva tass a bhagavato vacana, tesa ca ther na duggahita'nti. Iti heta bhikkhave chaeyy tha t ni ce e ot ryam n ni vinaye sandassiyam n ni sutte ceva otaranti vinaye ca sandissanti, nihamett gantabba: 'addh ida tassa bhagavato vacana, tesa ca ther na suggahita'nti. Ida bhikkhav atiya mah padesa dh reyy tha. (3) 1. Os retabb ni machasa. 2. Os riyam n ti, machasa. 3. Osaranti, machasa. [BJT Page 196]

Idha pana bhikkhave bhikkhu eva vadeyya: 'amukasmi n ma v se eko thero bhikkhu viharati bahussuto gat gamo dhammadharo vinayadharo m tik dharo. Tassa me therassa sammukh suta s ammukh paiggahita 'aya dhammo aya vinayo ida satthus sana'nti. Tassa bhikkhave bhikkhun bh sita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv t ni padabya huka uggahetv sutte ot retabb ni. Vinaye sandassetabb ni. T ni ce sutte ot ryam n ni vinay ssyam n ni na ceva sutte otaranti na ca vinaye sandissanti, nihamettha gantabba: 'addh i a na ceva tassa bhagavato vacana, tassa ca therassa duggahita'nti. Iti heta bhikkha ve chaeyy tha. T ni ce sutte ot ryam n ni vinaye sandassyam n ni sutte ceva otaranti vina dissanti, nihamettha gantabba: [PTS Page 126] 'addh ida tassa bhagavato vacana, tassa ca therassa suggahita'nti. Ida bhikkhave catuttha mah padesa dh reyy tha. (4) Ime kho bhi kkhave catt ro mah padese dh reyy th "ti.

Tatrapi suda bhagav bhoganagare viharanto nande cetiye etadeva bahula bhikkhuna dhamm i katha karoti: 'iti sla, iti sam dhi, iti pa . Slaparibh vito sam dhi mahapphalo hoti Sam dhiparibh vit pa mahapphal hoti mah nisas . Pa paribh vita citta sammadeva sa thda k m sav bhav sav avijj sav 'ti. (Cunda - kamm raputtakath )

84. Atha kho bhagav bhoganagare yath bhranta viharitv yasmanta nanda mantesi: " yam p v , tenupasakamiss m "ti. "Evambhante"ti kho yasm nando bhagavato paccassosi. Atha kho gav mahat bhikkhusaghena saddhi yena p v tadavasari. Tatra suda bhagav p v ya viharat a kamm raputtassa ambavane. Assosi kho cundo kamm raputto 'bhagav kira p va anuppatto p v y viharati mayha ambavane'ti. Atha kho cundo kamm raputto yena bhagav tenupasakami upas akamitv bhagavanta abhiv detv ekamanta nisdi. Ekamanta nisinna kho cunda kamm raputt ammiy kath ya sandassesi sam dapesi samuttejesi sampahasesi. Atha kho cundo kamm raputto bhagavat dhammiy kath ya sandassito sam dapito samuttejito sampahasito bhagavanta etada voca: 'adhiv setu me bhante bhagav c tan ya bhatta saddhi bhikkhu saghen 'ti. Adhiv sesi v tuhbh vena. Atha kho cundo kamm raputto bhagavato adhiv sana [PTS Page 127] viditv u avanta abhiv detv padakkha katv pakk mi. [BJT Page 198]

Atha kho cundo kamm raputto tass rattiy accayena sake nivesane panta kh danya bhojanya v pahta ca skaramaddava, bhagavato k la roc pesi: k le bhante, nihita bhattanti. Ath ubbanhasamaya niv setv pattacvaram d ya saddhi bhikkhusaghena yena cundassa kamm raputta ivesana tenupasakami upasakamitv pa atte sane nisdi. Nisajja kho bhagav cunda kamm r esi: 'yante cunda skaramaddava paiyatta, tena ma parivisa. Ya pana a kh danya bhoja ena bhikkhusagha parivis 'ti. 'Evambhante'ti kho cundo kamm raputto bhagavato paissutv y a ahosi skaramaddava paiyatta, tena bhagavanta parivisi. Ya pana a kh danya bhojan bhikkhusagha parivisi.

Atha kho bhagav cunda kamm raputta mantesi: yante cunda skaramaddava avasiha, ta so an hi. N ha ta cunda pass mi sadevake loke sam rake, sabrahmake, sassamaabr hmaiy paj ya nuss ya yassa ta paribhutta samm pari ma gaccheyya a atra tath gatass 'ti. 'Evambhante' ndo kamm raputto bhagavato paissutv , ya ahosi skaramaddava avasiha ta sobbhe nikhai hagav tenupasakami: upasakamitv bhagavanta abhiv detv ekamanta nisdi. Ekamanta nisin unda kamm raputta bhagav dhammiy kath ya sandassetv sam dapetv samuttejetv sampahaset (Lohitapakkhandik b dho)

85. Atha kho bhagavato cundasasa kamm raputtassa bhatta bhutt vissa kharo b dho uppajji lohitapakkhandik . Pab h vedan vattanti m raantik . T [PTS Page 128] suda bhagav sato dhiv sesi aviha am no.

Atha kho bhagav yasmanta nanda mantesi: " yam nanda yena kusin r tenupasakamiss m "ti 'ti kho yasm nando bhagavato paccassosi.

[BJT Page 200] "Cundassa bhatta bhu jitv kamm rass ti me suta, b dha samphus dhro pab ha1 m raantika. Bhuttassa ca skaramaddavena By dhippab ho udap di satthuno Viri cam no2 bhagav avoca Gacch maha kusin ra nagaranti. "

(nandena p ny haraa) 86. Atha kho bhagav magg okkamma yena atara rukkhamla tenupasakami. Upasakamitv yas antesi: "igha me tva nanda catuggua sagh i pa apehi. Kilanto'smi nanda, nisdiss m" 'ti kho yasm nando bhagavato paissutv catuggua sagh i pa apesi. Nisdi bhagav pa o bhagav yasmanta nanda mantesi: "igha me tva nanda p nya hara, pip sito'mhi nan tte yasm nando bhagavanta etadavoca: "id ni bhante pa camatt ni sakaasat ni atikkant ni. acchinna udaka paritta luita vila sandati. Aya bhante kakutth nad avidre acchodak 129] s todak stodak setak 4 supatitth ramay . Ettha bhagav p nya ca pivissati, gatt tti". Dutiyampi kho bhagav yasmanta nanda mantesi: 'igha me tva nanda p nya hara da piviss m'ti dutiyampi kho yasm nando bhagavanta etadavoca: "id ni bhante pa camatt ni sat ni atikkant ni. Ta cakkacchinna udaka paritta luita vila sandati. Aya bhante kak idre acchodak s todak stodak setak 4 suppatitth ramay . Ettha bhagav p nya ca pivis karissat" ti.

Tatiyampi kho bhagav yasmanta nanda mantesi: 'igha me tva nanda p nya hara, pip s viss m"ti. 'Evambhante'ti kho yasm nando bhagavato paissutv patta gahetv yena s nadi sakami. 1. Sab ha, sy . 2. Virecam no machasa, smu. Viriccam no, d a. 3. Acchodik -machasa. 4. achasa. 5. Supappatitth , machasa. [BJT Page 202]

Atha kho s nadik cakkacchinn paritt luit vil sandam n yasmante nande upasakamante t an vil sandittha. Atha kho yasmate, nandassa etadahosi: 'acchariya vata bho, abbhuta ata bho, tath gatassa mahiddhikat mah nubh vat . Aya hi s nadik cakkacchinn paritt lui mayi upasakamante acch vippasann an vil sandat"ti. Pattena p nya d ya yena bhagav te upasakamitv bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, tath gatassa mahid dhikat mah nubh vat . Id ni s bhante nadik cakkacchinn paritt luit vil sandam n may h vippasann an vil sandittha. Pivatu bhagav p nya, pivatu sugato p nyanti". Atha kho b ap si. (Pukkusamallaputtakath )

87. [PTS Page 130] tena kho pana samayena pukkuso mallaputto rassa k l massa s vako kusin a p va addh namaggapaipanno hoti. Addas kho pukkuso mallaputto bhagavanta a atarasmi ru e nisinna. Disv yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv detv ekamanta amanta nisinno kho pukkuso mallaputto bhagavanta etadavoca: "acchariya bhante, abbh uta bhante, santena vata bhante pabbajit vih rena viharanti. Bhtapubba bhante, ro k l amaggapaipanno magg okkamma avidre a atarasmi rukkhamle div vih ra nisdi. Atha kho bh att ni sakaasat ni ra k l ma niss ya niss ya atikkamisu. Atha kho bhante a ataro puri hassa pihito pihito gacchanto yena ro k l mo tenupasakami. Upasakamitv ra k l pa camatt ni sakaasat ni atikkamant ni addas ?'Ti 'na kho aha vuso addasanti. ' 'Kimpana b te sadda assosi?'Ti. 'Na kho aha vuso sadda assosi'nti. 'Kimpana bhante sutto ahos?'T i. Na kho aha vuso sutto ahosi'nti 'kimpana bhante sa ahos ?'Ti 'evam vuso'ti. 'So tva ante sa sam no j garo ma camatt ni sakaasat ni niss ya niss ya atikkamant ni neva addasa da assosi apissu te bhante sagh i rajena oki ?Ti. 'Evam vuso'ti. Atha kho bhante tassa p sassa etadahosi: acchariya vata bho, abbhuta vata bho, santena vata bho pabbajit vi h rena viharanti, yatra hi n ma sa [PTS Page 131] sam no j garo pa camatt ni sakaasat ni

s ya atikkamant ni neva dakkhiti, na pana sadda sossat'ti [BJT Page 204]

re k l me u ra pas da paved

Ta kimma asi pukkusa, katamannu kho dukkaratara v durabhisambhavatara v yo sa sam no matt ni sakaasat ni niss ya niss ya atikkamant ni neva passeyya, na pana sadda sueyya, yo m no j garo deve vassante deve galagal yante vijjut su1 niccharantisu asaiy phalantiy neva passeyya na pasa sadda sueyy ?Ti.

"Ki hi bhante karissanti pa ca v sakaasat ni cha v sakaasat ni satta v sataasat ni ah ava v sakaasat ni sakaasahassa v sakaasatasahassa v . Atha kho etadeva dukkaratara ce bhisambhavatara ca yo sa sam no j garo deve vassante deve galagal yante vijjut su nicchara asaiy phalantiy neva passeyya na pana sadda sueyy "ti.

Ekamid ha pukkusa samaya tum ya vihar mi bhs g re. Tena kho pana samayena deve vassante lagal yante vijjut su niccharantsu asaiy phalantiy avidre. Bhs g rassa dve kassak bh t o ca balivadd . Atha kho pukkusa tum ya mah janak yo nikkhamitv yena te dve kassak bh taro t catt ro ca balivadd , tenupasakami. Tena kho pan ha pukkusa samayena bhus g r nikkhamit a dv re abbhok se cakam mi. Atha kho pukkusa a ataro puriso tamh mah janak y yen ha tenup pasakamitv ma abhiv detv ekamanta ah si. Ekamanta hita kho aha pukkusa ta purisa ho so vuso mah janak yo sannipatito?Ti. [PTS Page 132] id ni bhante deve vassante deve galagal yante vijjut su niccharantsu asaiy phalantiy dve kassak bh taro hat catt ro ca d . Ettheso mah janak yo sannipatito. Tvampana bhante kuhi ahos?. 'Idheva kho aha vuso ah si'nti. 'Kimpana bhante na addas ?Ti. 'Na kho aha vuso addasanti'. 'Kimpana bhante s adda assos?'Ti. 'Na kho aha vuso sadda assosinti'. 'Kimpana bhante sutto ahos?Ti. 'Na kho aha vuso sutto ahosinti'. 'Kimpana bhante sa ahos?Ti. 'Evam vuso'ti. 'So tva bhant a sam no j garo deve vassante deve galagal yante vijjut su niccharantsu asaiy phalantiy dasa, na pana sadda assos?'Ti. 'Evam vuso'ti. 1. Vijjullat su, machasa. [BJT Page 206]

Atha kho pukkusa, tassa purisassa etadahosi. 'Acchariya vata bho abbhuta vata bho, santena vata bho pabbajit vih rena viharanti. Yatra hi n ma sa sam no j garo deve vassan deve galagal yante vijjut su niccharantsu asaiy phalantiy neva dakkhti na pana sadda so t'ti mayi u ra pas da pavedetv ma abhiv detv padakkhia pakk mti. Eva vutte pukkuso mallaputto bhagavanta etadavoca: 'es ha bhante yo me re k lame pas do ah v te v opun mi, sghasot ya v nadiy pav hemi. Abhikkanta bhante, abhikkanta bhante. S hante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, an telapajjota dh reyya cakkhumanto rp ni dakkhantti, evameva bhagavat anekapariy yena dhamm pak sito. Es ha bhante bhagavanta saraa gacch mi [PAGE 133] dhamma ca bhikkhusagha ca. bhagav dh retu ajjatagge p upeta saraa gatanti. Atha kho pukkuso mallaputto a atara pu esi. 'Igha me tva bhae sigivaa yuga maha dh raiya hari. Atha kho pukkuso mallap dh raya bhagavato upan mesi 'idambhante sigivaa yuga maha dh raya. Tamme bhante pa up d y 'ti. 'Tena hi pukkusa ekena ma acch dehi ekena nandanti'. 'Evambhante'ti kho puk uso mallaputto bhagavato paissutv ekena bhagavanta acch desi ekena yasmanta nanda. Ath ho bhagav pukkusa mallaputta dhammiy kath ya sandassesi, sam dapesi, samuttejesi, sampah asesi. Atha kho pukkuso mallaputto bhagavat dhammiy kath ya sandassito sam dapito samut tejito sampahasito uh y san bhagavanta abhiv detv padakkhia katv pakk mi. 88. Atha kho yasm nando acirapakkante pukkuse mallaputte ta sigivaa yuga maha dh a upan mesi ta bhagavato k ya upan mita vtaccika viya kh yati. [BJT Page 208] Atha kho yasm nando bhagavanta etadavoca: 'acchariyambhante, abbhutambhante, y vapari

suddho bhante tath gatassa chavivao pariyod to. Idambhante sigivaa yuga maha dh ra E 134] upan mita vtaccika ciya kh yat'ti. "Evameta nanda, dvsu kho nanda k lesu ativiya tath gatassa k iyod to. Katamesu dvsu? Ya ca nanda ratti tath gato anuttara a ca ratti tath gato anup dises ya nibb nadh tuy parinibb yati ath gatassa k yo parisuddho hoti chavivao pariyod to. Ajja kho kusin r ya upavattane mall na s lavane antarena yamakas l na nda yena kakutth nad tenupasakamiss m "ti. "Evambhante"ti kho osi. "Sigivaa yuga maha pukkuso abhibh rayi, Tena acch dito satth hemavao asobhath "ti. (Ambavanpagamana)

yo parisuddho hoti chaviva samm sambodhi abhisambujjha imesu kho nanda dvsu k les pan nanda rattiy pacchime y tath gatassa parinibb na bh yasm nando bhagavato pacc

89. Atha kho bhagav mahat bhikkhusaghena saddhi yena kakutth nad tenupasakami. Upasak tv kakuttha nadi ajjhog hetv nah tv ca pivitv ca paccuttaritv yena ambavana tenupasa sakamitv yasmanta cundaka mantesi. 'Igha me cundaka catuggua sagh i pa pehi. Ki ipajjiss m'ti. 'Evambhante'ti kho yasm cundako bhagavato paissutv catuggua saagh i ho bhagav dakkhiena passena shaseyya kappesi p de p da acc dh ya sato sampaj no uh nas nasikaritv . yasm pana cundako tattheva bhagavato purato nisdi. [BJT Page 210] "Ganatv na buddho nadiya kakuttha acchodaka s todaka vippasanna, 1 Og hi satth sukilantarpo tath gato appaimo'dha loke. Nah tv ca ptv cudat ri satth purakkhato bhikkhugaassa majjhe. Satth pavatt bhagav 'dha dhamme up gam ambavana mahes. mantay vundaka n ma bhikkhu catuggua patthara me nipaccha2 So vodito3 bh vitattena vundo catuggua patthari khippameva Nipajji satth sukilantarpo vundo'pi tattha pamukhe nisd"ti.

(Dve piap t samaphal ) 90. Atha kho bhagav yasmanta nanda mantesi. "Siy kho pan nanda cundassa kamm raputtass i vippais ra upadaheyya" 'tassa te vuso cunda, al bh , tassa te dulladdha, yassa te tath o pacchima piap ta bhu jitv parinibbuto'ti. Cundass nanda kamm raputtassa eva vippais o.

Tassa te vuso l bh , tassa te suladdha, yassa te tath gato pacchima piap ta bhu jitv p Sammukh meta vuso cunda bhagavato suta sammukh paiggahta 'dve' me piap t samaphal samavip k ativiya a ehi piap tehi mahapphalatar ca mah nisasatar ca. Katame dve? Ya ca ath gato anuttara samm sambodhi abhisambujjhati, ya ca piap ta bhu jitv tath gato anup h tuya parinibb yati, ime dve piap t samaphal samavip k ativiya a ehi piap tehi maha asatar ca. 1. Acchodaka, s tudak , vippasanna machasa. 2. Nipajja (bahusu). 3. Modito (machasa) [BJT Page 212]

yusavattanika pan yasmat cundena kamm raputtena kamma upacita sukhasavattanika pan ya na kamm raputtena kamma upacita. Vaasavattanika pan yasmat cundena kamm raputtena kamm a. Yasasavattanika pan yasmat cundena kamm raputtena kamma upacita. dhipateyyasavatta asmat cundena kamm raputtena kamma upacitanti'. Cundassa nanda kamm raputtassa eva vippa s ro paivinetabbo"ti.

Atha kho bhagav

etamattha viditv t ya vel ya ima ud na ud nesi:

"Dadato pu a pavahati sa amato vera na vyati, Kusalo ca jah ti p paka r gadosamohakkhay sa nibbuto'ti. A r vedallabh av ro catuttho. [BJT Page 214] (Kusin r gamana)

91. [PAGE 137] atha kho bhagav yasmanta nanda mantesi y m nanda yena hira avatiy nad na kusin r , yena upavattana mall na s lavana, tenupasakamiss m 'ti. 'Evambhante'ti kho bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena hira avatiy nadi p rima tra, yena kusin r , yena upavattana mall na s lavana, tenupasakami. Upasakamit ntesi. "Igha me tva nanda antarena yamakas l na uttarassaka ma caka pa pehi. Kilanto ajjiss m'ti. 'Evambhante'ti kho yasm nando bhagavato paissutv antarena yamakas l na ut a ma caka pa pesi. Atha kho bhagav dakkhiena passena shaseyya kappesi p de p da acc o.

92. Tena kho pana samayena yamakas l sabbaph lipull honti ak lapupphehi. Te tath gatassa s arra okiranti ajjhokiranti abhippakiranti tath gatassa pj ya. Dibb ni pi mand ravapupph ni taikkh papatanti, y ni tath gatassa sarra okiranti ajjhokiranti abhippakiranti tath gatas a pj ya dibb ni pi candanacu ni antalikkh papatanti. T ni tath gatassa sarra [PAGE 138] ajjhokiranti abhippakiranti tath gatassa pj ya. Dibb ni pi turiy ni antaikkhe vattanti. T ath gatassa pj ya. Atha kho bhagav yasmanta nanda mantesi: sabbaph liphull kho nanda pupphehi te tath gatassa sarra okiranti ajjhokiranti abhippakiranti tath gatassa pj ya. D ibb nipi mand ravapupph ni antaikkh papatanti, t ni tath gatassa sarra okiranti ajjho kir abhippakiranti tath gatsa pj ya. Dibb nipi candanacu ni antalikkh papatanti, t ni tath ga arra okiranti ajjhokiranti abhippakiranti tath gatassa pj ya. Dibb ni pi turiy ni antalikk e vajjanti tath gatassa pj ya. Dibb nipi sagit ni antaikkhe vattanti tath gatassa pj ya. anda ett vat tath gato sakkato v hoti garukato v m nito v pjito v apacito v , yo kho n khu v bhikkhun v up sako v up sik v dhamm nudhammapaipanno viharati s mcipaipanno an ath gata sakkaroti garukaroti m neti pjeti apaciyati param ya pj ya. Tasm tih nanda dhamm apaipann vihariss ma s mcipaipann anudhammac rino ti, eva hi vo nanda sikkhitabbanti. [BJT Page 216] Upav a thero

93. Tena kho pana samayena yasm upav o bhagavato purato hito hoti bhagavanta vjam no. A kho bhagav yasmanta upav a apas desi: 'apehi bhikkhu. M me purato ah s'ti. Atha kho assa etadahosi: 'aya kho [PAGE 139] yasm upav o dgharatta bhagavato upah ko santik va c r. Atha ca pana bhagav pacchime k le yasmanta upav a apas desi: apehi bhikkhu, m me Ko nu kho hetu ko paccayo ya bhagav yasmanta upav a apas resi. 1 Apehi bhikkhu m me p ah sti. Atha kho yasm nando bhagavanta etadavoca: aya bhante yasm upav o dgharatt ah ko santik vacaro sampac r, atha ca pana bhagav pacchime k le yasmanta upav a apas khu, m me purate ah sti. Ko nu kho bhante hetu ko paccayo ya bhagav yasmanta upav a ehi bhikkhu m me purato ah s'ti? Yebhuyyena nanda dasasu sahasssu lokadh tusu devat sa tit tath gata dassan ya, y vat nanda kusin r upavattana mall na s lavana samannato dv i so padeso v agga koinittudana mattopi mahesakkh hi devat hi apathuo. Devat nanda ujjh dr ca vata mah gat tath gata dassan ya. Kad ci karahavi tath gat loke uppajjanti arah ambuddh ajjeva rattiy pacchime y me tath gatassa parinibb na bhavissati, aya ca mahesakkho bhikkhu bhagavato purato hito ov rento, na maya labh ma pacchime k le tath gata dassan y ' 94. Katha bht pana bhante bhagav devat manasi karot'ti.

"Sant nanda devat k se pathavisa iniyo, kese pakiriya kandanti, b h paggayha kandanti, ch ap ta [PAGE 140] papatanti vaanti vivaanti atikhippa bhagav parinibb yissati, atikhip

o parinibb yissati, atikhippa cakkhu loke antaradh yissat'ti sant nanda devat pahaviya p isa iniyo, kesepakiriya kandanti, b h paggayha kandanti, chinnap ta papatanti vaanti vi 1. Apas resi. Kseci. [BJT Page 218] Atikhippa bhagav parinibb yissati, atikhippa sugato parinibb yissati, atikhippa cakkhu1 loke antaradh yissatti! Y pana t devat vtar g , t sat sampaj nad adhiv senti: anicc sakh r

ta kutettha lab

95. "Pubbe bhante dis su vassa vutth bhikkh gacchanti tath gata dassan ya. Te maya labh obh vanye bhikkh dassan ya labh ma payirup s n ya, bhagavato pana maya bhante accayena na ss ma manobh vanye bhikkhu dassan ya na labhiss ma payirup san y "ti. "Catt rim ni

nanda saddhassa kulaputtassa dassany ni savejany ni h n ni. Katam ni catt r nanda saddhassa kulaputtassa dassanya savejanya h na. nanda saddhassa kulaputtassa da

'Idha tath gato j to'ti

'Idha tath gato anuttara samm sambodhi abhisambuddho'ti ssanya savejanya h na. 'Idha tath gatena anuttara dhammacakka pavattitanti' sanya savejanya h na.

nanda saddhassa kulaputtassa das

'Idha tath gato anup dises ya nibb nadh tuy ' parinibbutoti anya savejanya h na. [PAGE 141] im ni kho

nanda saddhassa kulaputtassa das

nanda catt ri saddhassa kulaputtassa dassany ni savejany ni h n ni.

gamissanti kho nanda saddh bhikkh bhikkhuniyo up sak up sik yo idha tath gato j to ti pi tath gato anuttara samm sambodhi abhisambuddhoti pi, idha tath gatena anuttara dhammacakk a pavattitantipi, idha tath gato anup dises ya nibb nadh tuy parinibbuto ti pi. Ye hi keci nda cetiyac rika hiant pasannacitt k la karissanti, sabbe te k yassa bhed parammara oka uppajjissantiti. 1. Cakkhuma - s. Mu. Cakkhu - i. [BJT Page 220] nanda pucch kath 96. "Katha maya bhante m tug me paipajj m ?" Ti. "Adassana nand "ti. "Dassane bhagav sati katha paipajjitabbanti?" "An l po nand "ti.

"Alapattena pana bhante katha paipajjitabbanti?" "Sati nanda upahapetabb "ti. Katha maya bhante tath gatassa sarre paipajj m ?"Ti.

"Aby va tumhe nanda hotha tath gatassa sarrapj ya. Igha tumhe nanda sadatthe, ghaatha amanuyujjatha, sadatthe 2 appamatt t pino pahitatt viharatha, sant nanda khattiyapait p r hmaapait pi gahapatipait pi tath gate ahippasann te tath gatassa sarrapja kariss "Katha pana bhante tath gatassa sarre paipajjitabbant?"

"Yath kho nanda ra o cakkavattissa sarre paipajjanti, eva tath gatassa sarre paipajji i" "katha pana bhante ra o cakkavattissa sarre paipajjanti?"Ti "ra o nanda cakkavattiss arra ahatena vatthena vehenti. Ahatena vatthena vehetv vihatena kapp sena vehenti. Viha ena kapp sena vehetv ahatena vatthena [PAGE 142] vehenti. 1. Cakkhum , (machasa) cakurantardhayati (sabbatthav dna mah parinibb nasutte). 2. S ratthe ghahatha anuyu apatha (machasa. ] 3. S ratthe (machasa) [BJT Page 222]

Etenp yena pa cahi yugasatehi ra o cakkavattissa sarra1 vehetv yas ya teladoiy pakkh y paikujjitv sabbagandh na citaka karitv ra o cakkavattissa sarra jh penti. C tummah kavattissa thpa karonti. Eva kho nanda ra o cakkavattissa sarre paipajjanti. Yath kho ra o cakkavattissa sarre paipajjanti eva tath gatassa sarre paipajjitabba c tummah pa tassa thpo k tabbo. Tattha ye m la v gandha v cuaka3 v ropessanti v abhiv dessanti anti, tesanta bhavissati dgharatta hit ya sukh y "ti. Thp rah puggal .

97. "Catt ro'me nanda thp rah . Katame catt ro? Tath gato araha samm sambudho thp raho. P buddho thp raho, tath gatassa s vako thp raho, r j cakkavatt thp raho'ti.

Ki c nanda atthavasa paicca tath gato araha samm sambuddho thp raho? Aya tassa bhagavato o samm sambuddhassa thpo ti nanda bahu jan citta pas denti, te tatthacitta pas detv k y ed parammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca tath gat mm sambuddho thp raho.

Ki c nanda atthavasa paicca paccekasambuddho thp raho? Aya tassa bhagavato paccekasambudd assa [PAGE 143] thpo ti nanda bahjan citta pas denti. Te tattha citta pas detv k yassa rammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca paccekasambudd aho. 1. Sarre (sy , ka). 2. C tumah pattha (machasa). 3. Vaaka [PTS] [BJT Page 224]

Ki c nanda atthavasa paicca tath gatassa s vako thp raho? Aya tassa bhagavato arahato sam ddhassa s vakassa thpo ti nanda bah jan citta pas denti. 1 Te tattha citta pas detv k d parammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca tath gata thp raho, 2

Ki c nanda atthavasa paicca r j cakkavatt thp raho? Aya dhammikassa dhammara o thpo t citta pas denti, te tattha citta pas detv k yassa bhed parammara sugati sagga loka u

Ida kho nanda atthavasa paicca r j cakkavatti thp raho. Ime kho nanda catt ro thp rah nandattherassa acchariyadhamm .

98. Atha kho yasm nando vih ra pavisitv kapissa lambitv rodam no ah si: "aha ca vat rayo, satthu ca me parinibb na bhavissati yo mama3 nukampako"ti, atha kho bhagav bhikkh ntesi: "kahannu kho bhikkhave nando"ti "eso bhante yasm nando vih ra pavisitv kapissa tv rodam no hito: 'aha ca vatamhi sekho sakarayo satthu ca me parinibb na bhavissati yo

a nukampako"ti. Atha kho bhagav a atara bhikkhu mantesi: "ehi tva bhikkhu, mama nda mantehi: satth ta vuso nanda manteti"ti [PTS Page 144] "evambhante'ti kho so u bhagavato paissutv yen yasm nando tenupasakami, upasakamitv yasmanta nanda ta vuso nanda mantet"ti. 'Evam vuso'ti kho yasm nando tassa bhikkhuno paissutv nupasakami. Upasakamitv bhagavanta abhiv detv ekamanta nisdi, ekamanta nisinna nda bhagav etadavoca: 1. Bahujano citta pas deti [PTS]. 2. S vakathpo. [PTS]. 3. Mama (machasa). [BJT Page 226]

vacan bhikk etada yena kho

"Ala nanda m soci, m paridevi- nanu eta nanda may paikacceva akkhata sabbeheva piyeh ehi n n bh vo vin bh vo a ath bh vo. Ta kutettha nanda labbh 'yanta j ta bhta sakhat th gatass pi sarra' m palujjiti. Neta h na vijjati. Dgharatta kho te nanda tath gato tena k yakamne hitena sukhena advayena appam ena, mettena vackammena hitena sukhena ad vayena appam ena, mettena manokammena hitena sukhena advayena appam ena. Katapu o'si tva nda padh namanuyu ja , khippa hehisi1 an savo"ti.

99. Atha kho bhagav bhikkh mantesi: " ye pi te bhikkhave ahesu attamaddh na arahanto sa m sambuddh , tesampi bhagavanta etaparam yeva upah k ahesu seyyath pi mayha nando. Ye have bhavissanti an gatamaddh na arahanto samm sambuddh , tesampi bhagavant na etaparam yev pah k bhavissanti seyyath pi mayha nando, paito bhikkhave nando, medh v bhikkhave n k lo tath gata dassan ya upasakamitu bhikkhna, aya k lo bhikkhunna aya k lo up sak n a k lo up sik na, aya k lo ra o r jamah matt na titthiy na titthiyas vak nanti. '

100. Catt ro'me bhikkhave acchariy abbhut dhamm nande katame catt ro? Sace bhikkhave bhi kkhuparis nanda dassan ya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma ti, bh sitena pi s attaman hoti, atitt 'va bhikkhave bhikkhuparis hoti. Atha kho nando t uh hoti. Sace bhikkhave bhikkhunparis , up sakaparis , up sik paris nanda dassan ya upa ssanena s attaman hoti. Tatra ce nando dhamma bh sati bh sitenapi s attaman hoti. Atitt bhikkhave up sik paris hoti. Atha kho nando tuh hoti. Ime kho bhikkhave catt ro acchariy bhut dhamm nande. 1. Hohisi (machasa) [BJT Page 228]

Catt ro'me bhikkhave acchariy abbhut dhamm ra e cakkavattimhi. Katame catt ro? Sace bhikk ave khantiyaparis r j na cakkavatti dassan ya upasakamati, dassanena s attaman hoti. Ta e r j cakkavatt bh sati bh sitenapi s attaman hoti atitt 'va bhikkhave khattiyaparis hot ha kho r j cakkavatt tuh hoti. Sace bhikkhave br hmaaparis , gahapatiparis , samaaparis vatti dassan ya upasakamati, dassanena s attaman hoti. Tatra ce r j cakkavatt bh sati i s attaman hoti, atitt 'va bhikkhave samaaparis hoti. Atha kho r j cakkavatti tuh hot TS Page 146] evameva kho bhikkhave catt ro 'me acchariy abbhut dhamm nande. Sace bhikk have bhikkhuparis nanda dassan ya upasakamati, dassanena s attaman hoti, tatra ce nand hamma bh sati, bh sitena pi s attaman hoti, tatu ce nando dhamma bh sati, bh sitena pi s an hoti, atitt 'va bhikkhave bhikkhuparis hoti. Atha kho nando tuh hoti. Sace bhikkhunp ris , up sakaparis , up sik paris nanda dassan ya upasakamati, dassanena s attaman hoti ando dhamma bh sati bh sitenapi s attaman hoti atitt 'va bhikkhave up sik paris hoti. Ath nando tuh hoti. Ime kho bhikkhave catt ro acchariy abbhut dhamm nande'ti.

(Mah sudassana sutta desan . ] 101. Eva vutte yasm nando bhagavanta etadavoca: "m bhante bhagav imasmi kuanagarake lanagarake s kh nagarake parinibb y. 2 Santi bhante a ni mah nagar ni, seyyathda camp r s keta kosamp b r as. Ettha bhagav parinibb tu. Ettha bah khattiyamah s l br hmaamah e abhippasann . Te tath gatassa sarrapja karissanti"ti. "M heva nanda avaca, m heva na kuanagaraka ujjagalanagaraka s kh nagarakanti. "

'Bhtapubba nanda r j mah sudassano n ma ahosi cakkavatt dhammiko dhammar j datth cariyappatto sattaratanasamann gato. 1. Khuddanagarake (machasa). 2. Kusin r ya (machasa). [BJT Page 230]

c turanto vi

Ra o nanda mah sudassanassa aya kusin r kus vat n ma r jadh n ahosi. Puratthimena ca pa v dasayojan ni y mena, uttarena ca dakkhiena ca sattayojan ni vitth rena, kus vat nanda r ceva ahosi phit [PTS Page 147] ca bahujan ca kinamanuss ca subhikkh va. Seyyath pi nan dev na akamand n ma r jadh ni iddh ceva phit ca bahujan ca kiayakkh ca subhikkh c kus vat r jadh n iddh ceva ahosi phit ca bahujan ca kiamanuss ca subhikkh ca. Kus ahi saddehi avvitt ahosi div ceva ratti ca: seyyathda hatthisaddena assasaddena rathasa ddena bherisaddena mudigasaddena v saddena gtasaddena sakhasaddena, sammasaddena t lasad ena asan tha pivatha kh dath ti dasamena saddena. Gaccha tva nanda, kusin ra pavisitv kos k na mall na rocehi: ajja kho v seh rattiy pacchime y me tath gatassa parinibb na bha hamatha v seh abhikkhamatha v seh , m pacch vippais rino ahuvattha: amh ka ca no g ma a paranibb na ahosi, na maya labhimh pacchime k le tath gata dassan y "ti. "Evambhante" ti kho p visi. yasm nando bhagavato paissutv niv setv

pattacvaram d ya attadutiyo

Mall na vandan

102. Tena kho pana samayena kosin rak mall santh g re sannipatit honti kenacideva karaye Atha kho yasm nando yena kosin rak na mall na santh g ra tenupasakami. Upasakamitv esi "ajja kho v seh rattiy pacchime y me tath gatassa parinibb na bhavissati. Abhikkamat abhikkamatha v seh . M pacch vippais rino ahuvattha! 'Amh ka ca no g makkhette tath gata ge 148] parinibb na ahosi, na maya labhimh pacchime k le tath gata dassan y "ti. [BJT Page 232]

Idam yasmato nandassa sutv mall ca mallaputt ca mallasuis ca mallapaj patiyo ca agh vin man cetodukkhasamappit appekacce kese pakiriya kandanti, b h paggayha kandanti, chinn ap ta patanti vaanti vivaanti "atikhippa bhagav parinibb yissati, atikhippa sugato p sati, atikhippa cakkhu 1 loke antaradh yissat" ti.

Atha kho mall ca mallaputt ca mallasuis ca mallapaj patiyo ca agh vino dumman cetodukkha amappit yena upavatta mall na s lavana yen yasm nando tenupasakamisu. Atha kho yasma etadahosi: sace kho aha kosin rake malle ekameka bhagavanta vand pessami, avandito'va bh agav kosin rakehi mallehi bhavissati. Ath ya ratti vibh yissati. Yannn ha kosin rake mall aparivattaso kulaparivattaso hapetv bhagavanta vand peyya 'itthann mo bhante mallo saput to sahariyo sapariso s macco bhagavato p de siras vandat'ti.

Atha kho yasm nando kosin rake malle kulaparivattaso kulaparivattaso hapetv bhagavanta and pesi: 'itthann mo bhante mallo saputto sabhariyo sapariso s macco bhagavato p de sir as vandat'ti. Atha kho yasm nando etena up yena pahameneva y mena kosin rake malle bhag a vand pesi. Subhadda paribb jaka vatthu 103. Subhadda paribb jaka vatthu 103. Tena kho pana samayena subhaddo n ma paribb jako kusin r ya paivasati. Assosi kho sub haddo paribb jako: 'ajja kira rattiy pacchime y me samaassa gotamassa parinibb na bhaviss at'ti. [PTS Page 149] atha kho subhaddassa paribb jakassa etadahosi: "suta kho pana

me'ta paribb jak na vuddh na mahallak na acariyap cariy na bh sam n na kad ci karahaci ti arahanto samm sambuddh ti. Ajjeva rattiy pacchime y me samaassa gotamassa parinibb na b avissati. 1. Cakkhum (machasa) [BJT Page 234]

Atth ca me aya kakh dhammo uppanno. Eva pasanno aha samae gotame 'pahoti me samao gota tath dhamma desetu yath ha ima kakh dhamma pajaheyyanti'. Atha kho subhaddo paribb jak upavattana mall na s lavana yena yasm nando tenupasakami. Upasakamitv yasmanta na uta meta bho nandaparibb jak na vuddh na mahallak na cariyap cariy na bh sam n na: " e uppajjanti arahanto samm sambuddh "ti. Ajjeva rattiy pacchime y me samaassa gotamassa parinibb na bhavissati. Atthi ca me aya kakh dhammo uppanno, "eva pasanno aha samae got , pahoti me samao gotamo tath dhama desetu yath ha ima kakh dhamma pajaheyya. S dh h heyya samaa gotama dassan y "ti.

Eva vutte yasm nando subhadda paribb jaka etadavoca: 'ala vuso subhadda, m tath gata Kilanto bhagav "ti. Dutiyampi kho subhaddo paribb jako yasmanta nanda etadavoca: "suta m ta bho nanda paribb jak na vuddh na mahallak na cariyap cariy na bh sam n na: kad ci ajjanti arahanto samm sambuddh ti. Ajjeva rattiy pacchime y me [PTS Page 150] samaassa g otamassa parinibb na bhavissati. Atthi ca me aya kakh mmo uppanno, eva pasanno aha sama gotame, 'pahoti me samao gotamo tath dhamm desetu yath ha ima kakh dhamma pajaheyya nanda labheyya samaa gotama dassan y "ti. Dutiyampi kho yasm nando subhadda paribb ca: "ala vuso subhadda, m tath gata vihehesi kilanto bhagav "ti. Tatiyampi kho subhaddo aribb jako yasmanta nanda etadavoca: "suta meta bho nanda paribb jak na vuddh na mah riy na bh sam n na: kad ci karahaci tath gat loke uppajjanti arahanto samm sambuddh ti. Aj iy pacchime y me samaassa gotamassa parinibb na bhavissati. Atthi ca me aya kakh mmo up no, eva pasanno aha samae gotame, 'pahoti me samao gotamo tath dhamm desetu yath ha i dhamma pajaheyya'. S dh ha bho nanda labheyya samaa gotama dassan y "ti. Tatiyampi kh ubhadda paribb jaka etadavoca: "ala vuso subhadda, m tath gata vihehesi kilanto bhagav

104. Assosi kho bhagav yasmato nandassa subhaddena paribb jakena sadhi ima kath sall pa a kho bhagav yasmanta nanda mantesi: "ala nanda m subhadda v resi, labhata nanda ata dassan ya. Ya ki ci ma subhaddo pucchissati, sabbanta a pekkho'va pucchissati no vih kkho. Ya cass ha puho by kariss mi, ta khippameva j nissat"ti. [BJT Page 236]

Atha kho yasm nando subhadda paribb jaka etadavoca: gacch vuso subhadda, karoti te bhaga ok santi. Atha kho subhaddo paribb jako yena bhagav tenupasakami. Upasakamitv bhagavat s dhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekamanta nisinno k b jako bhagavanta etadavoca: 'ye' me bho gotama samaabr hma saghino gaino ga cariy tthakar s dhusammat bahujanassa, seyyathda prao kassapo, makkhali gos lo, ajito kesakam o, pakudho kacc yano, sa jayo belahaputto. Nigahon taputto, sabbe te sak ya pai ya abb na [PTS Page 151] abbha isu, ud hu ekacce abbha isu ekacce n bbha is ?"Ti.

"Ala subhadda tihateta sabbe te sak ya pai ya abbha su, sabbeva na abbha isu, ud e n bbha is"ti. Dhamma te subhadda desiss mi. Ta su hi, s dhuna manasi karohi, bh siss e'ti kho subhaddo paribb jako bhagavato paccassosi, bhagav etadavoca: 105. "Yasmi kho subhadda dhammavinaye ariyo ahagiko maggo na upalabbhati, samao pi na upalabbhati, dutiyo pi tattha samao na upalabbhati, tatiyo pi tattha samao na upa labbhati, catuttho pi tattha samao na upalabbhati. Yasmi ca kho subhadda dhammavina ye ariyo ahagiko maggo upalabbhati, samao pi tattha upalabbhati, dutiyo pi tattha sa mao upalabbhati, tatiyo pi tattha samao upalabbhati, catuttho pi tattha samao upala bbhati. Imasmi kho subhadda dhammavinaye ariyo ahagiko maggo upalabbhati. Idhe va su bhadda samao, idha dutiyo samao, idha tatiyo samao idha catuttho samao. Su parappav d hi a e. Ime ca1 subhadda bhikkh samm vihareyyu asu o loko arahantehi ass "ti.

1. Ime (ka) [BJT Page 238] "Eknatiso vayas subhadda Ya pabbaji ki kusal nuphas Vass ni pa ya sam dhik ni Yato aha pabbajito subhadda yassa dhammassa padesavatti Ito bahiddh samao pi natthi. 4 [PTS Page 152] dutiyo pi samao natthi, Tatiyo pi samao natthi, Catuttho pi samao natthi. Su parappav d samaehi a e Ime ca subhadda bhikkh samm vihareyyu Asu o loko arahanteh"ti 3

106. Eva vutte subhaddo paribb jako bhagavanta etadavoca: abhikkanta bhante, abhikkan ta bhante seyyath pi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa a cikkheyya, andhak re v telapajjota dh reyya cakkhumanto rp ni dakkhint ti. Evameva bh t anekapariy yena dhammo pak sito. Es ha bhante bhagavanta saraa gacch mi dhamma ca bhik a. Labheyy ha bhante bhagavato santike pabbajja, labheyya upasampadanti.

"Yo kho subhadda a atitthiyapubbo imasmi dhammavinaye kakhati, pabbajja, kakhati upasa da, so catt ro m se parivasati. Catunna m s na accayena raddhacitt bhikkh pabb jenti up bhikkhubh v ya. Api ca mettha puggalavemattat vidit "ti. "Sace bhante a atitthiyapubb ima mi dhammavinaye, kakhant pabbajja, kakhant upasampada, catt ro m se parivasanti, cat ayena radhacitt bhikkh pabb jenti upasamp denti bhikkhubh v ya, aha catt ri vass ni pariv catunna vass na accayena radhacitt bhikkh pabb jentu upasamp dentu bhikkhubh v y "ti.

3. Asu oloko, arahatet hi ass ti [PTS] machasa) 4. Eknatirao vayas nupr pet (mah vastu) ekona tiraatko vasay subhadra yat pr vuja ti vaai sam dhik ni, yasm daha pravrajita: subhadra, ryasya dhamasya, pudeavartat ito bahi amae'sti n nya: (avad naataka) [BJT Page 240]

Atha kho bhagav yasmanta nanda mantesi: tena h nanda subhadda pabb jeth ti. 'Evambhan ho yasm nando bhagavato paccassosi. Atha kho subhaddo paribb jako yasmanta nanda etada a: "l bh vo vuso nanda, suladdha vo vuso nanda, ye1 ettha satthu sammukh antev s bhise hisitt ti. 2

[PTS Page 153] alattha kho subhaddo paribb jako bhagavato santike pabbajja, alattha upasampada. Acirpasampanno kho pan yasm subhaddo eko vpakaho appamatto t p pahitatto nto, nacirasseva yassatth ya kulaputt sammadeva ag rasm anag riya pabbajanti, tadanuttara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja vih si, 'kh hmacariya, kata karaya, n para itthatt y 'ti abbha si. A ataro kho pan yasm subhadd ca 3 bhagavato pacchime sakkhis vako ahos ti. Pa camo bh av ro. 1. Yo, [PTS] 2. Abhisitte [PTS] 3. So (machasa) [D-2-08] [BJT Page 242] tath gatassa pacchim 107. [PTS Page 154] atha kho bhagav v c yasmanta nanda manteti.

"Siy kho pan nanda tumh ka evamassa, attasatthuka p vacana, natthi no satth ti. Na kho p anda eva dahabba. Yo kho nanda may dhammo ca vinayo ca desito pa atto so vo mamaccayen atth ti. Yath kho pan nanda etarahi bhikkh a ama a vusov dena samud caranti, na kho ma va samud caritabba. Theratarena nanda bhikkhun navakataro bhikkhu n mena v gottena v v na v samud caritabbo, navakatarena bhikkhun therataro bhikkhu bhanteti v yasm ti v samud ritabbo. katkham no nanda sagho mamaccayena khudd nukhuddak ni sikkh pad ni samhantu. 1 Channassa bhikkhuno mamaccayena brahmadao d tabbo"ti. "Katamo pana bhante brahmadao?"Ti. "Channo nanda bhikkhu ya iccheyya ta vadeyya, so bhikkhhi neva vattabbo na ovaditabbo na an us sitabbo"ti.

108. Atha kho bhagav bhikkh mantesi: siy kho pana bhikkhave ekabhikkhuss pi kakh v vim v budhe v dhamme v saghe v magge v paipad ya v , pucchatha bhikkhave, m pacch [PTS vippais rino ahuvattha: sammukhbhto no satth ahosi, na maya sakkhmha bhagavanta sammu aipucchitunti. Eva vutte te bhikkhu tuh ahesu. Dutiyampi kho bhagav bhikkh mantesi: s ho pana bhikkhave ekabhikkhuss pi kakh v vimati v budhe v dhamme v saghe v magge v p pucchatha bhikkhave, m pacch vippais rino ahuvattha: sammukhbhto no satth ahosi, na ma a sakkhmha bhagavanta sammukh paipucchitunti. Dutiyampi kho te bhikkh tuh ahesu. Tat i kho bhagav bhikkh mantesi: siy kho pana bhikkhave ekabhikkhuss pi kakh v vimati v b v dhammev saghe v magge v paipad ya v pucchatha bhikkhave m pacch vippais rino ahu mukhbhto no satth ahosi, na maya sakkhimha bhagavanta sammukh paipucchitunti. Tatiyamp kho te bhikkh tuh ahesu. Atha kho bhagav bhikkh mantesi 'siy kho pana bhikkhave satt aven pi na puccheyy tha. Sah yako pi bhikkhave sah yakassa rocet'ti. Eva vutte te bhikkh hesu. 1. Samhantu [PTS] [BJT Page 244]

108. Atha kho yasm nando bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, eva asanno aha bhante imasmi bhikkhusaghe 'natthi ekabhikkhuss pi kakh v vimati v buddhe v mme v saghe v magge v paipad ya v 'ti. "Pas d kho tva nanda vadesi. ameva hettha natthi imasmi bhikkhu saghe ekabhikkhuss pi kakh v vimati v buddhe v dhamme v saghe v paipad ya v . Imesa hi nanda pa canna bhikkhusat na yo pacchimako bhikkhu so sot pann dhammo niyato sambodhipar yao'ti. Atha kho bhagav bhikkh mantesi: [PTS Page 156] "handa'd ni bhikkhave hamm sakh r appam dena samp deth "ti. Aya tath gatassa pacchim Bhagavato parinibb na. v c 2. mantay mi vo, vayad

109. Atha kho bhagav pahama jh na sam pajji. Pahamajjh n vuhahitv dutiya jh na sam hitv tatiya jh na sam pajji. Tatiyajjh n vuhahitvay catuttha jh na sam pajji. Catutt na sam pajji. k s na c yatanasam pattiy vuhahitv vi a c yatana sam pajji. Vi a c asam pattiy vuhahitv nevasa n sa yatana sam pajji. Nevasa n sa yatanasam pattiy Atha kho yasm nando yasmanta anuruddha etadavoca, "parinibbuto bhante anuruddha bhagav ti. "Na vuso nanda bhagav parinibbuto sa vedayitanirodha sam panno"ti.

2. Sabbatthikav dna, mah parinibb nasutte, eva dissate: atha bhagav nutatar sagata: suvar niss yya t n bhikunavocat: tath gatasya daana loke kad cideva bhavati yath udumbarapupa va pr durbhavati aruavara-b hu nsas yya bradha: pr durakarot adbhta nimittam gantuk s adya vinayanti m pram deth : iti tasm d bhikava: apram dena samp dayata. N ha pr madam te sambudha: asakhyeyaguo j ta: vyayadhama: sask r : apram dena samp deth : iyamasti tath gat im v k.

[BJT Page 246]

Atha kho bhagav sa vedayitanirodhasam pattiy vuhahitv nesavasa n sa yatana sam pa hitv ki ca yatana sam pajji. ki ca yatanasam pattiy vuhahitv vi a c yatana sa i. k s na c yatanasam pattiy vuhahitv catuttha jh na sam pajji. Catutthajjh n vuhah tiyajjh n vuhahitv dutiya jh na sam pajji. Dutiyajjh n vuhahitv pahamajjh na sam iyajjh na sam pajji. Dutiyajjh n vuhahitv tatiyajjh na sam pajji. Tatiyajjh n vuhah jji. Catutthajjh n vuhahitv ta samanantar bhagav parinibb yi.

110. Parinibbute bhagavati saha parinibb n mah bhmic lo ahosi, mahisanako salomahaso deva undubhiyo ca phalisu. [PTS Page 157] parinibbute bhagavati saha parinibb n brahm saha mpati ima g tha abh si: "Sabbeva nikkhipissanti bht loke samussaya1 Yath et diso satth loke appaipuggalo Tath gato balappatto sambuddho parinibbuto"ti. Parinibbute bhagavati saha parinibb n sakko dev namindo ima g tha abh si:

"Anicc vata sakh r upp davayadhammino, Uppajjitv nirujajhanti tesa vpasamo sukho"ti. Parinibbute bhagavati saha parinibb n yasm anuruddho im g th yo abh si:

"N hu ass sapass yo hitacittassa t dino, Anejo santim rambha ya k lamakar muni. Asallnena cittena vedana ajjhav say, Pajjotasseva nibb na vimokkho cetaso ah"ti. 2

1. Cakkhum loke antarahito ti (machasa). 2. Asalnena k yena vedan madhiv sayan pradyotasy va vimokastasya cetasa: (madhyamik v nti) [BJT Page 248] Parinibbute bhagavati saha parinibb n yasm nando ima g tha abh si:

"Tad si ya bhisanaka tad si lomahasana Sabb k ravarpete sambuddhe parinibbute"ti.

111. "Parinibbute bhagavati ye te tattha bhikkh avtar g appekacce b h paggayha kandanti chinnap ta patanti vaanti vivaanti:' atikhippa bhagav [PTS Page 158] parinibbuto, ati a sugato parinibbuto atikhippa cakkhu loke antarahitanti. Ye pana te bhikkh vtar g te s at sampaj n 'adhiv senti anicc sakh r , ta kutettha labbh 'ti.

112. Atha kho yasm anuruddho bhikkh mantesi; Ala vuso m sovittha m paridevittha. Nanu a vuso bhagavat paigacceva akkh ta, sabbeheva piyehi man pehi n n bh vo vin bh vo a ath uso labbh yanta j ta bhta sakhata palokadhamma ta vata m palujjiti neta h na vij jh yant"ti.

"Kathambht pana bhante anuruddha devat manasikaroti? Sant vuso nanda devat k se pahavi kese pakiriya kandanti b h paggayha kandanti chinnap ta patanti, vaanti: vivaanti ati a bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahita nti. Sant vuso nanda devat pahaviy pahavisa iniyo kese pakiriya kandanti b h paggayha i chinnap ta patanti, vaanti: vivaanti akikhippa bhagav parinibbuto, atikhippa sugat ibbuto, atikhippa cakkhu loke antarahito ti. Y pana devat vtar g t sat sampaj n adhiv nicc sakh r ta kutettha labbh 'ti.

[BJT Page 250]

113. Atha kho yasm ca anuruddho yasm ca nando ta ratt vasesa dhammiy kath ya vtin me yasm anuruddho yasmanta nanda mantesi: gacch vuso nanda kusin ra. Kusin ra pavisit a rocehi: 'parinibbuto v sih bhagav , yassa'd ni k la ma ath 'ti. Evambhante ti kho y anuruddhassa paissutv pubbahasamaya niv setv pattacvaram d ya attadutiyo kusin ra p vi ge 159] tena kho pana samayena kosin rak mall santh g re sannipatit honti teneva karayen Atha kho yasm nando yena kosin rak na mall na santh g ra tenupasakami. Upasakamitv k si: "parinibbuto v sih bhagav , yassa'd ni k la ma ath "ti. Idam yasmato nandassa vacan allaputt ca mallasuis ca mallapaj patiyo ca agh vino dumman ceto dukkhasamappit appekacc kese pakiriya kandanti, b h paggayha kandanti, chinnap ta patanti vaanti vivaanti ati a bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahita nti. "

114. Atha kho kosin rak mall purise pesu "tenahi bhae kusin r ya gandham la ca sabba h "ti. Atha kho kosin rak mall gandham la ca sabba ca t vacara pa ca ca dussayugasat ni tana mall na s lavana yena bhagavato sarra tenupasakamisu. Upasakamitv bhagavato sar gtehi v ditehi m lehi gandhehi sakkaront garukaront m nent pjent celavit n ni karont m kadivasa vtin mesu. Atha kho kosin rak na mall na etadahosi. 'Ativik lo kho ajja bhagava jh petu, sved ni maya bhagavato sarra naccehi gtehi v ditehi m lehi gandhehi sakkaront ont m nent pjent celavit n ni karont maalam e paiy dent dutiyampi divasa vtin mes u, catutthampi divasa vtin mesu, pa camampi divasa vtin mesu, chahampi divasa vtin m attama divasa kosin rak na mall na [PTS Page 160] etadahosi: maya bhagavato sarra nacc i v ditehi m lehi gandhehi sakkaront garukaront m nent pjent , dakkhiena dakkhia nagar tv b hirena b hira dakkhiato nagarassa bhagavato sarra jh pess m 'ti. [BJT Page 252]

Tena kho pana samayena aha mallap mokkh ssa nah t ahat ni vatth ni nivatth 'maya bhag cc ress m 'ti nasakkonti ucc retu. Atha kho kosin rak mall yasmanta anuruddha etadavocu o bhante anuruddha hetu ko paccayo yenime aha mallap mokkh ssa nah t ahat ni vatth ni n maya bhagavato sarra ucc ress m 'ti na sakkonti ucc retunti ?" "A ath kho v sih tumh t na adhipp yo"ti. "Kath pana bhante devat na adhipp yo"ti. "Tumh ka kho v sih adhipp ato sarra naccehi gtehi v ditehi m lehi gandhehi sakkaront garukaront m nent pjent da kkhia nagarassa haritv , b hirena b hira dakkhiato nagarassa bhagavato sarra jh pess m kho v sih adhipp yo "maya bhagavato sarra dibbehi naccehi gtehi v ditehi m lehi gandhe ont garukaront m nent pjent , uttarena uttara nagarassa haritv , uttarena v rena nagara tv , majjhena majjha nagarassa haritv , puratthimena v rena nikkh metv , puratthimato nagar assa makuabandhana n ma mall na cetiya, ettha bhagavato sarra jh pess h "ti. "Yath bha dhipp yo, tath hotu"ti.

116. Tena kho pana samayena kusin r y va sandhisamalasakar jaumattena odhin mand rava satthat hoti atha kho devat ca kosin rak ca mall bhagavato sarra dibbehi ca m nusakehi [PTS Page 161] naccehi gtehi v ditehi m lehi gandhehi sakkaront garukaront m nent pjent arena uttara nagarassa haritv uttarena v rena nagara pavesetv , majjhena majjha nagarass a haritv , puratthimena v rena nikkhamitv , puratthimato nagarassa makuabandhana n ma mall a cetiya, 1 tattha bhagavato sarra nikkhipisu.

1. Uttarea dv rea nagar t niakramya nadi hirayavati upasakramya mukuabandhane cetye(sa hiv dita mah parinibb asutta) [BJT Page 254]

117. Atha kho kosin rak mall yasmanta nanda etadavocu: "katha maya bhante nanda tat arre paipajj m ?"Ti. "Yath kho v sih ra o cakkavattissa sarre paipajjatti, eva tath ajjitabbanti. " "Katha pana bhante nanda ra o cakkavattissa sarre paipajjint"ti. "Ra e kavattissa sarra ahatena vatthena vehenti, ahatena vatthena vehetv vihatena kapp sena v ehenti. Vihatena kapp sena vehetv ahatena vatthena vehenti. Etena up yena pa cahi yugasat

hi ra o cakkavattissa sarra vehetv yas ya teladoiy pakkhipitv a iss yas ya doiy itaka karitv ra o cakkavattissa sarra jh penti. C tummah pathe ra o cakkavattissa thpa a kho v sih ra o cakkavattissa sarre paipajjanti. Yath kho v sih ra o cakkavattis eva tath gatassa sarre paipajjitabba. C tummah pathe tath gatassa thpo k tabbo. Tattha andha v cuaka v ropessanti v abhiv dessanti v citta v pas dessanti, tesanta bhavi it ya sukh y "ti.

Atha kho kosin rak mall purise pesu "tena hi bhae mall na vihata kapp sa sannip tet osin rak mall bhagavato sarra ahatena vatthena vehesu. Ahatena vatthena vehetv vihate pp sena vehesu. Vihatena kapp sena vehetv ahatena [PTS Page 162] vatthena vehesu. Etena ena pa cahi yugasatehi bhagavato sarra vehetv yas ya teladoiy pakkhipitv 1 a iss ya sabbagandh na citaka karitv bhagavato sarra citaka ropesu. Mah kassap gamana.

118. Tena kho pana samayena yasm mah kassapo p v ya kusin ra addh namaggapaipanno hoti ma ikkhusaghena sadhi pa camattehi bhikkhusatehi. Atha kho yasm mah kassapo magg okkamma a asmi rukkhamle nisdi. Tena kho pana samayena a ataro jvako2 kusin r ya mand ravapuppha addh namaggapaipanno hoti. Addas kho yasm mah kassapo ta jvaka drato'va gacchanta. davoca: 'ap vuso amh ka satth ra j n s ?Ti. ma vuso j n mi. 1. Suvaradroy nidh ya telena prayitv ibb nasutena) [BJT Page 256] t suvaradro utth pya dvatyasy mah dey

Ajja satt haparinibbuto samao gotamo. Tato me ida mand ravapuppha gahitanti". Tattha ye te bhikkhu avtar g appekacce b h paggayha kandanti, chinnap ta patanti, vaanti viva ippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke 3 antar ahitanti, ye pana te bhikkhu vtar g , te sat sampaj n adhiv senti: anicc sakh r , ta ku h 'ti.

119. Tena kho pana samayena subhaddo n ma buhapabbajito' tassa paris ya nisinno hoti. At ha kho subhaddo, buhapabbajito te bhikkhu etadavoca:" ala vuso m sovittha, m paridevit tha. Sumutt maya tena mah samaena. Upaddut ca homa ida vo kappati, ida vo na kappat ti d ni pana maya ya icchiss ma ta kariss ma, ya na icchiss ma na ta kariss m "ti. Atha kho sapo bhikkh mantesi: 'ala vuso m sovittha, m paridevittha. Nanu [PTS Page 163] eta vu bhagavat paigacce va akkh ta: sabbeheva piyehi man pehi n n bh vo vin bh vo a ath bh vo. labbh yanta j ta bhta sakhata palokadhamma, ta tath gatass pi sarra m palujjti n

120. Tena kho pana samayena catt ro mallap mokkh ssa nah t ahat ni vatth ni nivatth maya to citaka limpess m ti na sakkonti limpetu. Atha kho kosin rak mall yasmanta anuruddh u: ko nu kho bhante anuruddha hetu, ko paccayo, yenime catt ro mallap mokkh ssa nah t ah vatth ni nivatth maya bhagavato citaka limpess m ti na sakkonti limpetunti"? "A ath k a adhipp yo"ti. "Katha pana bhante devat na adhipp yo?"Ti. "Devat na kho v sih adhipp assapo p v ya kusin ra adh namaggapaipanno mahat bhikkhusaghena sadhi pa camattehi bhikk i. Na t va bhagavato citako pajjalissati y v yasm mah kassapo bhagavato p de siras na vandi sat"ti. "Yath bhante devat na adhipp yo tath hotu"ti.

2. Atha khalu m ge, nyataro nirgrantha r vaka: mand ra pupa d ya (sabbattha v dna mah par te). 4. Cakkhum loke antarahito (machasa) lokecakurantarhitama (sabbatthav dna mah parin bb nasutte) 1. Buddhapabbajito(machasa)

[BJT Page 258] 121. Atha kho yasm mah kassapo yena kusin r makuabandhana n ma mall na cetiya yena bha tako tenupasakami. Upasakamitv eka sa cvara katv a jali pa metv tikkhattu citaka to vivaritv bhagavato p de siras vandi. T ni pi kho pa ca bhikkhusat ni ekasa cvara kat a metv tikkhattu citaka padakkhia katv bhagavato p de siras vandisu. [PTS Page 164]

1 ca pan yasmat mah kansapena tehi pi pa cahi bhikkhusatehi, sayameva bhagavato citako pajjali.

122. Jh yam nassa kho pana bhagavato sarrassa, ya ahosi chavti v cammanti m masanti v ti v lasik ti v tassa neva ch rik pa yittha, na masi. S rr neca avasissisu. Seyyath p v telassa v jh yam nassa neva ch rik pa yati na masi, evameva bhagavato sarirassa jh yam ahosi chavti v cammanti v masanti v nah rti v lasik ti v tassa neva ch rik pa yitt avasissisu. Tesa ca pa canna dussayugasat na veva duss ni na ayhisu ya aca sabbabbhantar b hira. Dahe ca kho pana bhagavato sarre antaikkh udakadh r p tubhavitv bhagavato ci si. Udaka s lato pi abbhunnamitv bhagavato citaka nibb pesi. Kosin rak pi mall sabbagand akena bhagavato citaka nibb pesu.

Atha kho kosin rak mall bhagavato s rr ni satt ha santh g re sattipa jara karitv dhanup naccehi gtehi v ditehi m lehi gandhehi sakkarisu garukarisu m nesu pjesu.

S rrikadh tuvibhajan 122. Assosi kho r j m gadho aj tasattu vedehiputto: "bhagav kira kusin r ya parinibbuto"ti tha kho r j m gadho: aj sattu vedehiputto kosin rak na mall na dta p hesi "bhagav pi kh khattiyo. Ahampi arah mi bhagavato s rr na bh ga, ahampi bhagavato s rr na thpa ca mah 1. Vandite va (machasa [PTS] 2. Sabbabbhantarima (machasa) sabba abbhantarima [PTS] [BJT Page 260]

Assosu kho ves lik licchav: 'bhagav kira kusin r ya parinibbuto'ti. Atha kho ves lik li sin rak na mall na dta p hesu: "bhagav pi khattiyo mayampi khattiy . Mayampi arah ma bh S Page 165] s rr na bh ga. Mayampi bhagavato s rr na thpa ca maha ca kariss m "ti.

Assosu kho k pilavatthav saky : "bhagav kira kusin r ya parinibbuto"ti. Atha kho k pilava saky kosin rak na mall na dta p hesu: "bhagav amh ka tiseho. Mayampi arah ma bhag gavato s rr na thpa ca maha ca k riss m "ti.

Assosu kho allakappak bulayo "bhagav kira kusin r ya parinibbuto"ti. Atha kho allakappak bulayo kosin rak na mall na dta p hesu: "bhagav pi khattiyo mayampi khattiy mayampi ar vato s rr na bh ga. Mayampi bhagavato s rr n thpa ca maha ca kariss m "ti.

Assosu kho r mag mak koliy "bhagav kira kusin r ya parinibbuto"ti. Atha kho r mag mak k a mall na dta p hesu: "bhagav pi khattiyo, mayampi khattiy . Mayampi arah ma bhagavato ayampi bhagavato s rr na thpa ca maha ca kariss m "ti.

Assosi kho vehadpako br hmao: "bhagav kira kusin r ya parinibbuto"ti. Atha kho vehadpa kosin rak na mall na dta p hesi: "bhagav tu1 khattiyo. Ahamasmi br hmao, ahampi arah m s rr na bh ga. Ahampi bhagavato s rr na thpa ca maha ca kariss m"ti. 1. Bhagav pi (machasa) [BJT Page 262]

Assosu kho p veyyak mall "bhagav kira kusin r ya parinibbuto"ti. Atha kho p veyyak mall a mall na dta p hesu. Bhagav pi khattiyo mayampi khattiy . Mayampi arah ma bhagavato s ampi bhagavato s rr na thpa ca maha ca kariss m ti. Eva vutte kosin rak mall te saghe gae etadavocu, [PTS Page 166] bhagav nibbuto, na maya dass ma bhagavato s rr na bh ganti. 123. Eva vutte doo br hmao te saghe gae etadavoca: Suantu bhonto mama ekav kya1

amh ka g makkh

Amh ka buddho ahu khantiv do. Na hi s dhu'ya uttamapuggalassa Sarrabh ge siy sampah ro. Sabbeva bhonto sahit samagg Sammodam n karomahabh ge. Vitth rik hontu dis su thp Bah jan cakkhumato pasann "ti.

124. "Tena hi br hmaa tva eva bhagavato s rr ni ahadh sama suvibhatta vibhaj h"ti. " br hmao tesa sagh na ga na paissutv bhagavato s rr ni ahadh sama suvibhatta vi ca: "ima me bhonto tumba dadantu, ahampi tumbassa thpa ca maha ca kariss m"ti. Adasu kho doassa br hmaassa tumba.

Assosu kho pippalivaniy 2 moriy : "bhagav kira kusin r ya parinibbuto'ti. Atha kho pippali aniy moriy kosin rak na mall na dta p hesu: bhagav pi khattiyo mayampi khattiy . Maya gavato s rr na bh ga, mayampi bhagavato s rr na thpa ca maha ca kariss m 'ti. "Natthi b ibhatt na bhagavato s rr ni, ito ag ra harath "ti. Te tato ag ra harisu:2 1. V ca. Machasa. 2. Pipphalvaniy . Sy . 3. harisu sy . K [BJT Page 264] Dh tucetiya pj

124. Atha kho r j m gadho aj tasattu vedehiputto r jagahe bhagavato s rr na thpa ca maha S Page 167] ves lik pi licchav ves liya bhagavato s rr na thpa ca maha ca akasu. K pil kapilavatthusmi bhagavato s rr na thpa ca maha ca akasu. Allakappak pi bulayo allakappe ato s rr na thpa ca maha ca akasu. R mag mak pi koliy r mag me bhagavato s rr na thp mao vehadpe bhagavato s rr na thpa ca maha ca ak si. P veyyak pi mall p v ya bhagava Kosin rak pi mall kusin r ya bhagavato s rr na thpa ca maha ca akasu. Doo pi br hma ak si. Pippalivaniy pi moriy pippalivane ag r na thpa ca maha ca akasu. Iti aha sarr bathpo dasamo ag rathpo. Evameta bhutapubbanti. 125. "Aha do 1 cakkhumato sarr , Sattadoa jambudpe mahenti, Eka ca doa purisavaruttamassa R mag me n gar j mahenti. Ek hi d h tidivehi pjit K ligara o vijite puneka Eka puna n gar r mahenti. Tasseva tejena aya vasundhar y gasehehi mah alakat Eva ima cakkhumato sarra Susakkata sakkatasakkatehi. [PTS Page 168] devindan gindanarinda pjito Manussasehehi tatheva pjito, Ta2 vandatha pa jalik bhavitv Buddho bhave kappasatehi dullabho'ti. Catt sa sam dant kes lom ca sabbaso, Dev harisu ekeka cakkav laparampar "ti. Mah parinibb nasutta tatiya. 1. Ahadoa cakkhumato sarra (machasa). 2. Ta ta (sy ) ek pana gandh rapure mahyati,

[BJT Page 266] 4. [PTS Page 169] mah sudassanasutta. 1. Eva me suta eka samaya bhagav kas l na parinibb nasamaye.

kusin r ya viharati upa vattane mall na s lavane anta

Atha kho yasm nando yena bhagav tenupasakami, upasakamitv bhagavanta abhiv detv ekam i. Ekamanta nisinno kho yasm nando bhagavanta etadavoca. "M bhante bhagav imasmi ku ke ujjagalanagarake s kh nagarake parinibb yi. Santi bhante a ni mah nagar ni, seyyathda aha s vatthi s keta kosamb b r as, ettha bhagav parinibb yatu. Ettha bah khattiyamah s timah s l tath gate abhippasann , te tath gatassa sarrapra karisant"ti. 2. "M heva nanda avaca m heva

nanda avaca kuanagaraka ujjagalanagaraka s kh nagar

Kus vati r jadh ni Bhutapubba nanda r j mah sudassano n ma ahosi khantiyo mudh vasitto1 c turanto vijit v ja th cariyappatto. [PTS Page 170] ra o nanda mah sudassanassa aya kusin r kus vat n ma r j kho nanda kus vat puratthimena ca pacchimena ca v dasayojan ni ahosi y mena, uttarena ca d kkhiena ca sattayojan ni vitth rena. Kus vat nanda r jadh ni iddh ceva ahosi vt ca bahu uss ca subhikkh ca. 1. Muddh histto (ka). 2. Iddh ceva ahosi phit [BJT Page 268] ca (sy )

Seyyath pi nanda dev na akamand n ma r jadh ni iddh ceva phit ca bahujan ca kiayak ameva kho nanda kus vat r jadh n iddh ceva ahosi phit ca bahujan ca kiamanuss ca su at nanda r jadh ni dasahi saddehi avicitt ahosi div ceva ratti ca. Seyyathda, hatthisa assaddena rathasaddena bherisaddena mudigasaddena v saddena gtasaddena sammasaddena t l asaddena (sakhasaddena) anas tha pivatha kh dath ti dasamena saddena.

3. Kus vat nanda r jadh n sattahi p k rehi parikkhitt ahosi. Eko p k ro sovaamayo, eko veeriyamayo, eko eikamayo, eko lohitakamayo1 eko mas ragallamayo, eko sabbaratanama yo. Kus vatiy nanda r jadh niy catunna va na dv r ni ahesu. Eka dv ra sovaamaya, a, eka eikamaya. [PTS Page 171] ekekasmi dv re satta satta esik nikh t ahesu. Tiporis sanikh t v dasaporis ubbedhena, ek esik sovaamay , ek rpiyamay , ek veeriyamay , ek may , ek mas ragallamay , ek sabbaratanamay .

Kus vat nanda r jadh ni sattahi t lapantihi parikkhitt ahosi. Ek t lapanti sovaamay , e veeriyamay ek eikamay , ek lohitakamay , ek mas ragallamay , ek sabbaratanamay . Sova sovaamayo khandho ahosi, rpiyamay ni patt ni ca phal ni ca rpiyamayassa t lassa rpiyama andho ahosi sovaamay ni patt ni ca phal ni ca. Veeriyamayassa t lassa veeriyamayo khandho ahosi eikamay ni patt ni ca phal ni ca. Eikamayassa t lassa eikamayo khandho ahosi. Veeriy may ni patt ni ca phal ni ca. Lohitakamayassa t lassa lohitakamayo khandho ahosi mas ragall may ni patt ni ca phal ni ca. Mas ragallamayassa t lassa mas ragallamayo khandho ahosi lohit akamay ni patt ni ca phal ni ca sabbaratanamayassa t lassa sabbaratanamayo khandho ahosi sabbaratanamay ni patt ni ca phal ni ca. T sa kho pan nandasa t lapantna v terit na saddo u ca rajanyo ca kamanyo ca 2 madanyo ca. Seyyath pi nanda pa cagikassa turiyassa suvint a suppait itassa kusalehi samann gatassa saddo hoti vaggu ca rajanyo ca kamanyo ca madan o [PTS Page 172] ca. Evameva kho nanda t sa t lapantna v terit na saddo ahosi vaggu ca r ca kamanyo ca madanyo ca. Ye kho pan nanda tena samayena kus vatiy r jadh niy dhutt ahe te t sa t lapantina v terit na saddena pariv resu. 1. Lohitakamayo (ka). 2. Khamanyo (machasa) [BJT Page 270]

Cakkaratana

4. R j nanda mah sudassano sattahi ratanehi samann gato ahosi cathi ca iddhihi. Katamehi sattahi? Idh nanda ra o mah sudassanassa tadahuposathe paarase ssa nah tassa uposathikas arip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san hika sabb k rap a o mah sudassanassa etadahosi: "suta kho paneta: yassa ra o khattiyassa muddh bhisittass adahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratan bhavati sahass ra sanemika san bhika sabb k raparipra, so hoti r j cakkavattti. Assa akkavatti"ti.

5. Atha kho nanda r j mah sudassano uh y san , ekasa uttar saga karitv , v mena hatth akkhiena hatthena cakkaratana abbhukkiri: pavattatu bhava cakkaratana, abhivijin tu bh ava cakkaratananti. Atha kho ta nanda cakkaratana puratthima disa pavatti'?1 Anvadeva 2 r j mah sudassano sadhi caturaginiy sen ya. Yasmi kho pan nanda padese [PTS Page 173] ratana patih si tattha r j mah sudassano v sa upaga chi saddhi caturaginiy sen ya. Ye ratthim ya dis ya pair j no te r j na mah sudassana upasakamitv evam hahu: ehi kho mah sakante mah r ja, anus sa mah r j ti. R j mah sudassano evam ha p o na hantabbo adinna n d a caritabb . Mus na bh sitabb . Majja na p tabba. Yath bhutta ca bhu jath ti. Ye kho pan thim ya dis ya pair j no te ra o mah sudassanassa anuyant ahesu. Atha kho ta nanda cakk tthima samudda ajjhog hetv 4 paccuttaritv dakkhia disa pavatti, dakkhia samudda ajjh uttaritv pacchima disa pavatti, pacchima samudda ajjhog hetv paccuttaritv uttara disa ti anvadeva r j mah sudassano saddhi caturaginiy sen ya yasmi kho pan nanda padese cakka a patih si, tattha r j mah sudassano v sa upaga ji saddhi caturaginiy sen ya. Ye kho dis ya pair j no, te r j na mah sudassana upasakamitv evam hasu:ehi kho mah r ja, sv g mah r ja, anus sa mah r j ti. R j mah sudassano evam ha: p ona hantabbo, adinna n d tabba tabb , [PTS Page 174] mus na bh sitabb , majja na p tabba, yath bhutta ca bhu jath ti ye da uttar ya dis ya pair j no te ra o mah sudassanassa anuyant 5 ahesu. 1. Pavattati (sy achasa) [BJT Page 272]

ka). 2. Anudeva (sy ). 3. Saata [PTS]. 4 Ajjhog hetv [PTS]. 5. kayanta

6. Atha kho ta nanda cakkaratana samuddapariyanta pahavi abhivijinitv kus vati r jadh tv ra o mah sudassanassa antepuradv re atthakaraappamukhe akkh hata ma e ah si. Ra o tepura upasobhayam na. Ra o nanda mah sudassanassa evarpa cakkaratana p turahosi.

Hatthiratana 7. Puna ca para nanda ra o mah sudassanassa hatthiratana p turahosi, sabbaseto sattappati iddhim veh sagamo uposatho n ma n gar j . Ta disv ra o mah sudassanassa citta pasdi: b hatthiy na sace damatha upeyy ti atha kho ta nanda hatthiratana seyyath pi n ma bhaddo iyo dgharatta suparidanto, evameva damatha upaga ja. Bhtapubbaja nanda r j mah sudassan eva hatthiratana vmasam no pubbahasamaya abhirhitv samuddapariyanta pahavi anuy yit i pacc gantv p tar samak si. Ra o nanda mah sudassanassa evarpa hatthiratana p turahos Assatarana 8. Puna ca para nanda ra o mah sudassanassa assaratana p turahosi, sabbaseto k asso mu dhim veh sagamo val hako n m assar j . Ta disv ra o mah sudassanassa citta pasdi: bha ay na sace damatha upeyy ti. Atha [PTS Page 175] kho ta nanda assaratana seyyath pi n ma do ass j nyo dgharatta suparidanto evameva damatha upaga chi. Bhtapubba nanda r j mah meva assaratana vmasam no pubbahasamaya abhiruhitv samuddapariyanta pahavi anuy yitv h ni pacc gantv p tar samak si. Ra o nanda mah sudassanassa evarpa assaratana p turaho

Mairatana 9. Puna ca para nanda ra o mah sudassanassa mairatana p turahosi. So ahosi mai veeriyo j tim ahaso suparikammakato accho vippasanno sabb k rasampanno. Tassa kho pan nanda mai assa bh samant yojana phu ahosi. Bhtapubba nanda r j mah sudassano tameva mairatan ini sena sannayahitv mai dhajagga ropetv rattandhak ratimis ya p y si. Ye kho pan na u, te tenobh sena kammante payojesu div ti ma am n . Ra o nanda mah sudassanassa evarpa

osi. [BJT Page 274]

Itthiratana 10. Punacapara nanda ra o mah sudassanassa itthiratana p turahosi. Abhirp dassany p s okkharat ya samann gat , n tidgh n tirass , n tikis n tithl n tik i n ccod t atikkant ho pan nanda itthiratanassa evarpo k yasamphasso hoti, seyyath pin ma tlapicuno v kapp sap no v . Tassa kho pan nanda itthiratanassa ste uh ni gatt ni honti, uhe st ni. Tassa kho p a itthiratanassa k yato candanagandho v yati. Mukhato uppalagandho. Ta kho pan nanda it thiratana ra o mah sudassanassa pubbuh yin ahosi [PTS Page 176] pacch nip tin kik rapa av din. Ta kho pan nanda itthiratana r j na mah sudassana manas pi no atic r 2. Kuto pa da mah sudassanassa evarpa itthratana p turahosi.

Gahapatiratana 11. Punacapara nanda ra o mah sudassanassa gahapatiratana p turahosi. Tassa kammavip kaja bacakkhu p turahosi, yena nidhi passati sass mikampi ass mikampi. So r j na mah sudassana amitv evam ha: appossukko tva deva hohi, aha te dhanena dhanakaraya kariss mti. Bhtap a r j mah sudassano tameva gahapatiratana vmasam no n va abhiruhitv majjhe gag ya nadi ahapatiratana etadavoca: attho me gahapati: hira asuvaen ti' tena hi mah r ja eka tra idheva me gahapati attho hira asuvaen ti. Atha kho ta nanda gahapatiratana ubhohi hatth udaka omasitv pra hira a vaassa kumbhi uddharitv r j na mah sudassana etadavoca: tamett vat mah r ja, pjitamett vat mah r j ti. R j mah sudassano evam ha: alamett vat ga ahapati pjitamett vat gahapatti. [PTS Page 177] ra o nanda mah sudassanassa evarpa gah tana p turahosi. 1. M nussivaa-sy , m nusivaa (machasa). 2. Aticar - ka [BJT Page 276] Parin yakaratana 12. Punaca para nanda, ra o mah sudassanassa parin yakaratana p turahosi paito viyatto alo r j na mah sudassana upay petabba upay petu apay petabba apay petu. So r j na mah am ha; Appossukko tva deva hohi, ahamanus siss mti, ra o nanda mah sudassanassa evarpa atana p turahosi; R j nanda mah sudassano imehi santahi ratanehi samann gato ahosi.

Iddhisamann gamo 13. Puna ca para nanda r j mah sudassano cathi iddhhi samann gato ahosi. Katam hi cathi Idha nanda r j mah sudassano abhirpo ahosi dassanyo p s diko param ya vaapokkharat ya tiviya a ehi manussehi. R j nanda mah sudassano im ya paham ya iddhiy samann gato ahosi. Puna ca para nanda r j mah sudassano dgh yuko ahosi cirahitiko ativiya a ehi manussehi ah sudassano im ya dutiy ya iddhiy samann gato ahosi.

Puna ca para nanda r j mah sudassano app b dho ahosi app tako samavep kiniy gahaiy sam acuh ya ativiya a ehi manussehi. R j nanda mah sudassano im ya tatiy ya iddhiy samann ga [PTS Page 178] puna ca para nanda r j mah sudassano br hmaagahapatik na piyo ahosi man p ath pi nanda pit putt na piyo hoti. Man po, evameva kho nanda r j mah sudassano br hmaa iyo ahosi man po ra o pi nanda mah sudassanassa br hmaagahapatik piy ahesu man p . Seyy itu putt piy honti man p evameva kho nanda ra o mah sudassanassa br hmaagahapatik piy eyyath pi nanda pitu putt piy honti man p evameva kho nanda ra o mah sudassanassa br hm k piy ahesu man p . Bhtapubba nanda r j mah sudassano caturaginiy sen ya uyy nabhmi a br hmaagahapatik r j na mah sudassana upasakamitv evam hasu 'ataram no deva y hi yat passeyy m 'ti r j pi nanda mah sudassano s rathi mantesi ataram no s rathi ratha pesehi hapatikehi ciratara passyeyyanti. R j nanda mah sudassano im ya catutthiy 1 iddhiy samann ahosi. R j nanda mah sudassano im hi cathi iddhhi samann gato ahosi.

1. Catutth ya (sy ) [BJT Page 278]

Pokkharayam pana 14. Atha kho nanda ra o mah sudassanassa etadahosi: yannn ha im su t lantarik su dhanusat sate pokkharaiyo m peyyanti. M pesi kho nanda r j mah sudassano t su t lantarik su dhanusa usate pokkharaiyo. T kho pan nanda pokkharaiyo catunna va na ihak hi cit ahesu, ek yamay , ek veeriyamay , ek eikamay ' t su kho pan nanda pokkharasu catt ri catt ri ca so nna va na. Eka sop a sovaamaya eka rpiyamaya eka veeriyamaya eka eikamaya. Page 179] thamh ahesu rpiyamay sciyo ca uhsa ca rpiyamayassa sop assa rpiyamay th ay sciyo ca uhsa ca veeriyamayassa sop assa veeriyamay thambh ahesu, eikamay sciyo ayassa sop assa eikamay thambh ahesu, veeriyamay sciyo ca uhsa ca. T kho pan nanda i vedik hi parikkhitt ahesu, ek vedik sovaamay ek rpiyamay . Sovaamay ya vedik ya rpiyamay sciyo ca uhsa caca rpiyamay ya vedik ya rpiyamay thambh ahesu sovaamay ho nanda ra o mah sudassanassa etadahosi "yannn ha im su pokkharasu evarpa m la rop a kumuda puarka sabbotuka sabbajanassa an vaanti. Rop pesi kho nanda r j mah sudass evarpa m la uppala paduma kumuda puarka sabbotuka sabbajanassa an vaa.

15. Atha kho nanda ra o mah sudassanasasa etadahosi: "yannn ha im sa pokkharana tre hapeyya ye gat gata jana nah pessant"ti. hapesi kho nanda r j mah sudassano t sa p purise ye agat gata jana nah pesu.

Atha kho nanda ra o mah sudassanassa etadahosi: yannn ha im sa pokkharana tre evarp nnatthikassa 1 p na p natthikassa vattha vatthatthikassa y na y natthikassa sayana sayana ikassa itthi itthatthikassa hira a hira atthikassa suvaa suvaatthikass ti. [PTS Page i kho nanda r j mah sudassano t sa pokkharana tre evarpa d na: anna annatthikassa tha vatthatthikassa y na y natthikassa sayana sayanatthikassa itthi itthitthikassa hira ra atthikassa suvaa suvaatthikass ti. 1. Ananatthitassa (sy , k . [PTS] [BJT Page 280]

16. Atha kho nanda br hmaagahapatik pahta s pateyya d ya r j na mah sudasasana upasa eva pahta s pateyya deva eva uddssa hata, ta dovo paigah tti. "Ala bho, mamapda a balin abhisakhata ta vo hotu, ito ca hyo harath "ti. Te ra paikkhitt ekamanta ap samacintesu: 'na kho eta amh ka patirpa, ya maya im ni s pateyy ni punadeva sak ni gha i, yannna maya ra o mah sudassanassa nivesana m peyy m "ti. Te r j na mah sudassana upa nivesanante deva m pess m 'ti. Adhiv sesi kho nanda r j mah sudassano tuhbh vena. Atha kh kko dev namindo ra o sah sudassanassa cetas ceto parivitakkama ya vissakamma1 devaputta , ehi tva samma vissakamma ra o mah sudassanassa nivesana m pehi dhamma n ma p s danti.

'Eva bhadante'ti kho nanda vissakamm [PTS Page 181] devaputto sakkassa dev nanamindas sa paissutv , seyyath pi n ma balav puriso sami jita v b ha pas reyya pas rita v b ha evesu t vatisesu antarahito, ra o mah sudassanassa purato p turahosi. Atha kho nanda vissa amm devaputto r j na mah sudassana etadavoca, nivesanante deva m pess mi dhamma n ma p s v sesi kho nanda r j mah sudassano tuhbh vena. M pesi kho nanda vissakamm devaputto ra nassa nivesana dhamma n ma p s da.

17. Dhammo nanda p s do puratthimena ca pacchimena ca yojana y mena ahosi, uttarena ca da kkhiena ca addhayojana vitth rena, dhammassa nanda p s dassa tiporisa uccattena vatthcit osi catunna va na ihak bhi, ek ihak sovaamay ek rpiyamaya ek veeriyamay ek

Dhammassa nandasa p s dassa catur sti thambhasahass ni ahesu catunna va na, eko thambh eko rpiyamayo, eko veeriyamayo, eko eikamayo. Dhammo nanda p s do catunna va na phalak thato ahosi'

1. Catutth ya - [PTS. 1*] Vsukamma - (k ) [BJT Page 282]

Eka phalaka sovaamaya, eka rpiyamaya, eka veeriyamaya eka eikamaya. Dhammassa n tuvsati sop ni ahesu catunna va na, eka sop a sovaamaya ek rpiyamaya, eka v ssa sop assa sovaamay thambh ahesu rpiyamay sciyo ca uhsa ca rpiyamayassa sop as su, sovaamay sciyo ca uhsa ca veeriyamayassa sop assa [PTS Page 182] veeriyamay tham kamay sciyo ca uhsa ca. Eikamayassa sop assa eikamay thambh ahesu veeriyamay sciy

Dhamme nanda p s de catur stik g rasahass ni ahesu catunna va na: eka k g ra sov eka eikamaya, sovaamaye k g re rpiyamayo pallako pa atto ahosi rpiyamaye k g re osi, veeriyamaye k g re dantamayo pallako pa atto ahosi, eikamaye k g re mas ragallama o ahosi, sovaamayassa k g rassa dv re rpiyamayo t lo hito ahosi tassa rpiyamayo khandh i patt ni ca phal ni ca. Rpiyamayassa k g rassa dv re sovaamayo t lo hito ahosi, tassa ndho, rpiyamay ni patt ni ca phal ni ca, veeriyamayassa k g rassa dv re eikamayo t lo hi assa eikamayo khandho, veeriyamay ni patt ni ca, phal ni ca. Eikamayassa k g rassa dv re mayo t lo hito ahosi, tassa veeriyamayo khandho, eikamay ni patt ni ca phal ni ca. 18. Atha kho nanda ra o mah sudassanassa etadahosi: yannn ha mah viyhassa k g rassa dv a t lavana m peyya yattha divivih ra nisdiss mti. M pesi kho nanda r j mah sudassano sabbasovaamaya t lavana yattha div vih ra nisdi. Dhammo nanda p s do dvhi vedik hi p Page 183] ahosi. Ek vedik sovaamay ek rpiyamay . Sovaamay ya vedik ya sovaamay t y suciyo ca uhsa ca. Rpiyamay ya vedik ya rpiyamay thambh ahesu, sovaamay sciyo c

19. Dhammo nanda p s do dvhi kikiikaj lehi1 parikkhitto ahosi, eka j la sovaamaya ek ayassa j lassa rpiyamay kikiiyo ahesu, rpiyamayassa j lassa sovaamay kikiiyo ahesu 1. Kikaikaj lehi (sy , k ) [BJT Page 284]

Tesa kho pan nanda kikiikaj l na v terit na saddo ahosi vaggu ca rajanyoca kamanyo ca eyyath pi nanda pa cagikassa turiyassa suvintassa suppait itassa sukusalehi1 samann gata addo hoti vaggu ca rajanyo ca kamanyo ca madanyo ca evameva kho nanda tesa kikiikaj l it na saddo ahosi vaggu ca rajanyo ca kamanyo ca madanyo ca. Ye kho pan nanda tena samay ena tus vatiy r jadh niy dhutt ahesu so pip s . Te tesa kikiikaj l na v terit na

Nihito kho pan nanda dhammo p s do duddikkho ahosi musati cakkhuni. Seyyath pi nanda vass acchime m se saradasamaye viddhe vigataval hake deve dicco naha abbhuggamam no2 duddikkh o3 [PTS Page 184] hoti, musati cakkhni, evameva kho nanda dhammo p s do duddikkho ahos i musati cakkhni. 20. Atha kho nanda ra o mah sudassanassa etadahosi; Yannn ha dhammassa p s dasasa purato a n ma pokkharai m peyyanti. M pesi kho nanda r j mah sudassano dhammassa p s dassa pura pokkharai. Dhamm nanda pokkhara puratthimena ca pacchimena ca yojana y mena ahosi, u na ca dakkhiena ca addhayojana vitth rena. Dhamm nanda pokkhara catunna va na iha ihak sovaamay ek rpiyamay , ek veeriyamay ek eikamay .

Dhamm ya nanda pokkharaiy catuvsatisop ni ahesu catunna va na, eka sop a sovaa amaya. Sovaamayassa sop assa sovaanamay thambh ahesu rpiyamay sciyo ca uhsa ca, rpiyamay thambh ahesu sovaamay sciyo ca uhsa ca, veeriyamayassa sop assa veeriyama eikamay sciyo ca uhsa ca, eikamayassa sop assa eikamay thambh ahesu veeriyamay s

Dhamm nanda pokkhara dvhi vedik hi parikkhitt ahosi, ek vedik sovaamay ek rpiyam k ya sovaamay thambh ahesu rpiyamay sciyo ca uhsa ca, rpiyamay ya vedik ya rpiyam sciyo ca uhsa ca. 1. Kusalehi. (Smu. Sy k , [PTS]. 2. Abbhussattam no (machasa). 3. Dudikkho. [PTS.] [BJT Page 286]

Dhamm nanda pokkharai sattahi t lapanthi p rikkhitt ahosi, ek t lapant sovaamay , ek riyamay , ek eikamay , ek lohitakhamay , ek mas ragallamay , ek sabbaratanamay . Sova sovaamayo khandho ahosi [PTS Page 185] rpiyamay ni patt ni ca phal ni ca. Rpiyamayassa t sa rpiyamayo khandho ahosi sovaamay ni patt ni ca phal ni ca. Veeriyamayassa t lassa veeri amayo khandho ahosi eikamay ni patt ni ca phal ni ca. Eikamayassa t lassa eikamayo khandho ahosi veerimay ni patt ni ca phal ni ca. Lohitakamayassa t lassa lohitakkhamayo khandho a hosi mas ragallamay ni patt ni ca phal ni ca. Mas ragallamayassa t lassa mas ragallamayo khan ho ahosi lohitakamay ni patt ni ca phal ni ca. Sabbaratanamayassa t lassa sabbaratanamayo khandho ahosi sabbaratanamay ni patt ni ca phal ni ca. T sa kho pana nanda t lapantna v addo ahosi vaggu ca rajanyo ca kamanyo ca madanyo ca. Seyyath pi nanda pa cagikassa turi assa suvintassa suppait itassa kusalehi samann gatassa saddo hoti vaggu ca rajanyo ca ka manyo ca madanyo ca, evameva kho nanda t sa t lapantna v terit na saddo ahosi vaggu ca a kamanyo ca madanyo ca. Ye kho pan nanda tena samayena kus vatiy r jadh niy dhutt ahesu e t sa t lapantna v terit na saddesu pariv resu.

Nihite kho pan nanda dhamme ca p s de dhamm ya ca pokkharaiy r j mah sudassano. Ye1 tena samaesu v samaasammat br hmaesu v br hmaasammat te sabbak mehi santappetv dhamma p Pahamabh av ro. 1. Yo kho pan nanda. (Sy , k . ] [D-2-10] [BJT Page 332]

Ye hi keci ho budhe aveccappas dena samann gat , dhamme aveccappas dena samann gat saegha a eccappas dena samann gat , ariyakantehi slehi samnn gat . Ye cime opap tik dhammavint s t uvisatisatasahass ni m gadhak paric rak abbhatt k lakat tia sa ojan na parikkhay s t sambodhipar ya . Atthi cevettha sakad g mino. Atthaya1 itar paj pu abh g ti me mano, Sakh tu no pi sakkomi mus v dassa ottapanti. 2

22. Idamattha bhante brahm sanakum ro bh sittha. Idamattha bhante brahmuno sanakum rassa ato vessavaassa mah r jassa eva cetaso parivitakko udap di. 'Acchariya vata bho. Abbhuta ata bho, evarpopi n ma u setth bhavissati, evarpa u ra dhamsakkh na, evarp u r v ha bhanne brahm sanakum ro vessavaassa mah r jassa cetas ceto paritavitakkama ya vessav adavoca: "ta kimma ati bhava vessavao mah r j . Attampi addh na evarpo u ro satth ah kkh na, evarp u r vises dhigam pa yisu. An gatampi addh na evarpo u ro satth bha varp u r vises dhigam pa yissant"ti.

23. Idamattha bhante brahm sanakum ro dev na t vatis na abh si. Idamattha vessavao ma akum rassa dev na t vatis na bh sato sammukh suta sammukh paiggahita saya paris ya vasabho yakkho vessavaassa mah r jassa saya paris ya bh sato sammukh suta sammukh paig gavato rocesi. Idamattha bhagav janavasabhassa yakkhassa sammukh sutv sammukh paiggahe v s ma ca abhi ya yasmato nandassa rocesi. Idamattha yasm nando bhagavato sammukh ahetv rocesi bhikkhna bhikkhunna up sak na up sik na 'tayida brahmacariya iddha cev ja a puthubhta y va devamanussehi suppak sitanti. Janavasabhasutta pa cama. 1. Ath ya - sy . 2. Ottappanti - machasa. [BJT Page 334] 6. [PTS Page 220] mah govindasutta. 1. Eva me suta eka samaya bhagav

r jagahe viharati gijjhake pabbate. Atha kho pa casik

dhabbaputto abhikkant ya rattiy abhikkantavao kevalakappa gijjhaka pabbata obh setv av tenupasakami. Upasakamitv bhagavanta abhiv detv ekamanta ah si. Ekamanta hito k andhabbaputto bhagavanta etadavoca: ya kho me bhante dev na t vatis na sammukh suta sa ggahita, rocemeta bhagavato'ti. 'rocehi me tva pa casikh 'ti bhagav avoca.

Devasabh 2. "Purim ni bhante divas ni purimatar ni tadahuposathe paarase pav ra ya pu ya puam y app ca dev t vatis sudhamm ya sabh ya sannisinno honti santipatit mahat ca dibbaparis sannisinn honti sannipatit . Catt ro ca mah r j no c tuddis sannisinn honti. Puratthim ya hataraho mah r j pacch bhimukho nisinno hoti dev purakkhatv dakkhi ya dis ya virhako ho nisinno hoti deve purakkhatv . Pacchim ya dis ya [PTS Page 221] virpakkho mah r j puratt himukho nisinno hoti deve purakkhatv . Uttar ya dis ya vessavao mah r j dakkhi bhimukho ni hoti deve purakkhatv . Yad bhante kevalakapp ca dev t vatis sudhamm ya sabh ya sannis sannipatit mahat ca dibbaparis samantato sannisinn honti sannipatit catt ro ca mah r j ddis nisinn honti ida tesa hoti sanasmi atha pacch amh ka sana hoti. Ye te bhante d ti brahmacariya caritv adhunupapann t vatisak ya, te a e deve atirocanti vaena ceva y enasuda bhante dev t vatis attaman honti pamudit ptisomanassaj t 'dibb vata bho k y nti asur k y 'ti. [BJT Page 336]

3. Atha kho bhante sakko dev namindo dev na t vatis na sampas da viditv im hi g th hi an "Modanti vata bho dev t vatis sahindak , Tath gata namassant dhammassa ca sudhammata. Nace deve ca passan vaavante yasassine. Sugatasmi brahmacariya caritv na idh gate. Te a e atirocanti vaena yasas yun , S vak bhripa assa visespagat idha, Idha disv na nandanti t vatis sahindak , Tath gata namassatt dhammassa ca sudhammatanti".

[PTS Page 222] tena suda bhante dev t vatis bhiyyosomatt ya attaman honti pamudit ptis ssaj t 'dibb vata bho k y paripranti h yanti asur k y 1'ti. Aha yath bhuccava 4. Atha kho bhante sakko dev namindo dev na t vatis na sampas da viditv deve t vatise eyy tha no tumhe m ris tassa bhagavato aha yath bhucce vae sotunti". 'Icch ma 2 maya m bhagavato aha yath bhucce vae sotunti'.

Atha kho bhante sakko dev namindo dev na t vatis na bhagavato aha yath bhucce vae payi Ta kimpa anasukh ya ukh ya lok anupass ma

anti bhonto dev t vatis y va ca 3 so bhagav y va ca 3 so bhagav bahujanahit y lok nukamp ya atth ya hit ya sukh ya devamanuss na, eva bahujanahit ya paipanna nukamp ya atth ya hit ya sukh ya devamanuss na imin pagena samann gata satth ra na panetarahi a atra tena bhagavat .

1. Asurak y -machasa. 2. Iccheyy ma - [PTS. 3.] Y va cassa - [PTS.] [BJT Page 338]

2. Sv kkh to kho pana tena bhagavat dhammo sandihiko ak liko ehipassiko opanayiko paccatt a veditabbo vi hi. Eva opanayikassa1 dhammassa deset ra imin pagena samann gata satth samanupass ma na panetarehi a atra tena bhagavat . 3. Ida kusalanti kho pana tena bhagavat suppa atta. Ida akusalanti suppa atta. Ida [P 223] s vajjanti suppa atta. Ida anavajjanti suppa atta. Ida sevitabbanti suppa atta. tabbanti suppa atta. Ida hnanti suppa atta. Ida patanti suppa atta. Ida kahasukk

a. Eva kusal kusalas vajj navajjasevitabb hnappaitakahasukkasappaibh g na dhamm na pa ta satth ra neva attase samanupass ma na panetarahi a atra tena bhagavat .

4. Suppa att kho pana tena bhagavat s vak na nibb nag min paipad . Sasandati nibb na c i n ma gagodaka yamunodakena sasandati sameti evameva suppa tt tena bhagavat s vak na pad sasandati nibb na ca paipad ca. Eva nibb nag miniy paipad ya pa pet ra imin pa attase samanupass ma na ca panetarahi, a atra tena bhagavat . 5. Abhinipphanno kho pana tassa bhagavato l bho abhinipphanno sloko y va ma e khattiy sam piy yam narp viharanti. Vigatamado kho pana so bhagav h ra h reti eva vigatamada h r ena samann gata satth ra neva attase samanupass ma na panetarahi a atra tena bhagavat .

6. Laddhasah yo kho pana so bhagav sekh na ceva paipann na kh sav na ca vusitavata. Te a ek r mata anuyuttopi viharati. Eva ek r mata anuyutta imin pagena samann gata satth r ge 224] attase samanupass ma na panetarahi a atra tena bhagavat , 1. Opaneyyikassa-machasa. 2. hariyam na-s. Mu. [BJT Page 340]

7. Yath v d kho pana so bhagav tath k r, yath k r tath v d, iti yath v d tath k r yath na imin pagena samann gata satth ra neva attase samanupass ma na panetarahi, a atra te

8. Tiavicikiccho kho pana so bhagav vigatakathakatho pariyositasakappo ajjh saya di br acariya eva tiavicikiccha vigatakathakata pariyositasakappa ajjh saya dibrahmacari na samann gata satth ra neva attase samanupass ma. Na panetarahi, a atra tena bhagavat 5. Ime kho bhante sakko dev namindo dev na t vatis na bhagavato aha yath bhucce vae pa a suda bhante dev t vatis bhiyyosomatt ya attaman honti pamudit ptisomanassaj t bhaga th bhucce vae sutv . Tatra bhante ekacce dev evam hasu: Aho vata m ris catt ro samm sambuddh loke uppajjeyyu dhamma ca deseyyu yatharivabhagav , sa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss nani.

Ekacce dev evam hasu: tihantu m ris catt ro samm sambudh , aho vata m ris tayo samm sam ajjeyyu dhamma ca deseyyu yathariva bhagav , tadassa bahujanahit ya bahujanasukh ya lok nuk mp ya atth ya hit ya sukh ya devamanuss nanti.

Ekacce dev evam hasu: tihantu m ris tayo samm sambuddh , aho vata m ris dve samm sambud jjeyyu dhamma ca deseyyu yathariva bhagav . Tadassa bahujanahit ya bahujanasukh ya lok nuka p ya atth ya hit ya sukh ya devamanuss nanti. [BJT Page 342]

6. [PTS Page 225] eva vutte bhante sakko dev namindo deve t vatise etadavoca: ah na kho m ris anavak so ya ekiss lokadh tuy dve arahanto samm sambuddh apubba acarima uppajjey ijjati. Aho vata m ris so bhagav appab dho app tako cira dghamadh na tiheyya. Tadassa t ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss nanti.

Atha kho bhante yenatthena dev t vatis sudhamm ya sabh ya sannisinn honti sannipatit , cintayitv ta attha mantayitv vuttavacan n mida catt ro mah r j no tasmi atthe honti. P n mida catt ro mah r j no tasmi atthe honti. Sakesu sakesu sanesu hit avipakkant . "Te vuttav ky r j no paiggayh nus sani Vippasannaman sant ahasu sambhi sane"ti. 7. Atha kho bhante uttar ya dis ya u ro loko sa j yi obh so p turahosi atikkammeva dev na ha kho bhante sakko dev namindo deve t vatise mantesi: Yath kho m ris nimitt ni dissanti u ro o heta pubbanimitta p tubh v ya yadida loko sa j yati obh so p tubhavati brahm loko sa j yati obh so p tubhavat ti.

p tubhavi

"Yath nimitt dissanti brahm p tubhavissati, Brahmuno heta nimitta obh so vipulo mah "ti. Sanakum rakath 8. [PTS Page 226] atha kho bhante dev t vatisa yath sakesu sanesu nisdisu "obh sameta ip ko bhavissati sacchi katv 'va na gamiss m "ti. Catt ro'pi mah r j no yath sakesu sanesu bh sameta ass ma, yavip ko bhavissati sacchi katv 'va na gamiss m "ti. Ida sutv dev t isu obh sameta ass ma, yavip ko bhavissati sacchikatv 'va na gamiss m ti. [BJT Page 344]

Yad bhante brahm sanakum ro dev na t vatis na p tu bhavati o rika attabh va abhinimmi kho pana bhante brahmuno patativao anabhisambhavanyo so dev na t vatis na cakkhupathas d bhante brahm sanakum ro dev na t vatis na p tubhavati so a e deve atirocati vaena yath pi bhante sovao viggaho m nusa viggaha atirocati, evameva kho bhante yad brahm san o dev na t vatis na p tubhavati, so a e deve atirocati vaena ceva yasas ca. Yad bhant o dev na t vatis na p tubhavati na tassa paris ya koci devo abhiv deti v paccuheti v . Sabbeva tuhbht pa jalik pallakena nisdanti 'yassa'd ni devassa pallaka icchissati um ro tassa devassa pallake nisdati u ra so labhati devo vedapail bha. U ra so labhat nassapail bha. [PTS Page 227] seyyath pi bhante r j khattiyo muddh vasitto adhun bhisitto jena, u ra so labhati vedapail bha u ra so labhati somanassapail bha, evameva kho bha evassa brahm sanakum ro pallake nisdati u ra so labhati devo vedapail bha. U ra so manassa pail bha. 9. Atha bhante brahm sanakum ro dev na t vatis na sampas da viditv antarahito im hi g

"Modanti vata bho dev t vatis sahindak , Tath gata namassant dhammassa ca sudhammata. Nace deve ca passant vaavante yasassine, Sugatasmi brahmacariya caritv na idh gate. Te a e atirocanti vaena yasas yun , S vak bhripa assa visespagat idha. Ida disv na nandanti t vatis sahindak , Tath gata namassant dhammassa ca sudhammatanti. [BJT Page 346]

10. Imamattha bhante brahm sanakum ro abh sittha. Imamattha bhante brahmuno sanakum rass h sato ahagasamann gato saro hoti vissaho ca vi oyyo ca ma ju ca savanyo ca bindu ca a bhro ca ninn d ca. Yath parisa kho pana bhante brahm sanakum ro sarena vi peti, na cas h paris ya ghoso niccharati. Yassa kho pana bhante eva ahagasamann gato saro hoti so vuc ati brahmassaroti. 11. Atha kho bhante dev t vatis brahm na mod ma. [PTS Page 228] atthi ca sakkena dev t , te ca maya sakh ya mod m "ti. Atha kho hu dev naminda mayampi tassa bhagavato aha

sanakum ra etadavocu: "s dhu mah brahme etade namindena tassa bhagavato aha yath bhucc va bhante brahm sanakum ro sakka dev naminda et yath bhucce vaesueyy m "ti.

'Eva mah brahme'ti kho bhante sakko dev namindo brahmuno sanakum rassa bhagavato aha yath ucce vae payirud h si.

Ta kimma ati bhava mah brahm y va ca so bhagav bahujanahit ya paipanno bahujanasukh ya tth ya hit ya sukh ya devamanuss na, eva bahujanahit ya paipanna bahujanasukh ya lok nuka hit ya sukh ya devamanuss na, imin pagena samann gata satth ra neva attase samanupass rahi a atra tena bhagavat .

Svakkh to kho pana tena bhagavat dhammo sandihiko ak liko ehipassiko opanayiko paccatta veditabbo vi hi eva opanayikassa dhammassa deset ra imin pagena samann gata satth ra amanupass ma na panetarahi a atra tena bhagavat . [BJT Page 348]

Ida kusalanti kho pana tena bhagavat suppa atta. Ida akusalanti suppa atta. Ida s vaj pa atta. Ida anavajjanti suppa atta. Ida sevitabbanti suppa atta. Ida na sevitabbant da hnanti suppa atta. Ida patanti suppa atta. Ida kahasukkasappaibh ganti suppa j navajjasevitabb hnappaitakahasukkasappaibh g na dhamm na pa pet ra imin pagena sa Page 229] attase samanupass ma na panetarahi a atra tena bhagavat .

Suppa att kho pana tena bhagavat s vak na nibb nag min paipad . Sasandati nibb na ca p a gagodaka yamunodakena sasandati sameti evameva suppa tt tena bhagavat s vak na nibb sasandati nibb na ca paipad ca. Eva nibb nag miniy paipad ya pa pet ra imin pagena ase samanupass ma na ca panetarahi, a atra tena bhagavat . Abhinipphanno kho pana tassa bhagavato l bho abhinipphanno sloko y va ma e khattiy sampiy am narp viharanti. Vigatamado kho pana so bhagav h ra h reti eva vigatamada h ra h samann gata satth ra neva attase samanupass ma na panetarahi a atra tena bhagavat .

Laddhasah yo kho pana so bhagav sekh na ceva paipann na kh sav na ca vusitavata. Te bha k r mata anuyuttopi viharati. Eva ek r mata anuyutta imin pagena samann gata satth ra upass ma na panetarahi a atra tena bhagavat ,

Yath v d kho pana so bhagav tath k r, yath k r tath v d, iti yath v d tath k r yath k min pagena samann gata satth ra neva attase samanupass ma na panetarahi, a atra tena bh Tiavicikiccho kho pana so bhagav vigatakathakatho pariyositasakappo ajjh saya di brahm riya [PTS Page 230] eva tiavicikiccha vigatakathakata pariyositasakappa ajjh saya iya. Imin saghena samann gata satth ra neva attase samanupass ma. Na panetarahi, a at gavat ti. [BJT Page 350]

10. Ime kho bhante sakko dev namindo brahmuno sanakum rassa bhagavato aha yath bhucce va ayirud h si. Tena suda bhante brahm sanakum ro attamano hoti pamudito ptisomanassaj to bh vato aha yath bhucce vae sutv . Atha bhante brahm sanakum ro o rika attabh va abhini asikho dev na t vatis na p turahosi. So veh sa abbhuggantv k se antalikkhe pallakena n bhante balav puriso supaccatthate v pallake same v bhmibh ge pallakena nisdeyya, evam kho bhante brahm sanakum ro veh sa abbhugganatv k se antalikkhe pallakena nisdatv de antesi:

Govindabr hmaavatthu 11. Ta kimma anti bhonto dev t vatis . Y va dgharatta mah pa o'va so bhagav ahosi. Bh mpati n ma ahosi, disampatissa a o govindo n ma br hmao purohito ahosi. Disampatissa a o r a kum ro putto ahosi. Govindassa br hmaassa jotip lo n ma m avo putto ahosi. Iti reu ca r to jotip lo ca m avo a e ca chakhattiy iccete aha sah y ahesu.

[PTS Page 231] atha kho bho ahoratt na accayena govindo br hmao k lamak si. Govinde buhmae k lakate r j disampati parideves "yasmi vata bho maya samaye govinde br hmae sabbakicc n m vossajjitv pa cahi k maguehi samappit samagbht pariv rema tasmi no samaye govindo "ti. Eva vutte bho reu r japutto r j na disampati etadavoca: "m kho tva deva govinde br kate atib ha paridevesi. Atthi deva govindassa br hmaassa jotip lo n ma m avo putto pai va pitar alamatthadasataro ceva pitar . Ye'pi'ssa pit atthe anus si. Te'pi jotip lasseva m avassa anus saniy "ti. 'Eva kum r 'ti. 'Eva dev 'ti. [BJT Page 352]

12. Atha kho bho r j disampati a atara purisa mantesi, 'ehi tva ambho purisa, yena joti n ma m avo tenupasakami. Upasakamitv jotip la m ava eva vadehi: bhavamatthu bhavanta sampati bhavanta jotip la m ava mantayati, r j disampati bhoto jotip lassa m avassa da 'Eva dev 'ti kho bho so puriso disampatissa ra o paissutv yena jotip lo m avo tenupasa pasakamitv jotip la m ava etadavoca: "bhavamatthu bhavanta jotip la m ava, r j disa ip la m ava mantayati, [PTS Page 232] r j disampati bhoto jotip lassa m avassa dassanak a bho'ti kho so jotip lo m avo tassa purisassa paissutv yena r j disampati tenupasakami sakamitv disampatin ra saddhi sammodi, sammodanya katha s r nya vtis retv ekama nna kho bho jotip la m nava r j disampati etadavoca: "anus satu no bhava jotip lo, m no ip lo anus saniy paccaby h si, pettike ta h ne hapess mi, govindiye abhisi ciss m"ti. 'E so jotip lo m avo disampatissa ra o paccassosi.

13. Atha kho bho r j disampati jotip la m ava govindiye abhisi ci. Pettike h ne hapesi. o jotip lo m avo govindiye, pettike h ne hapito, ye' pi'ssa pit atthe anus si te pi atthe us sati, ye'pi'ssa pit atthe n nus si te'pi atthe anus sati, ye'pi'ssa pit kammante abhisa mbhosi, te'pi kammante abhisambhoti, ye'pi'ssa pit kammante n bhisambhosi te'pi kam mante abhisambhoti. Tamena manuss evam hahu: "govindo vata bho br hmao, mah govindo vata ho buhmao"ti. Imin kho eva bho pariy yena jotip lassa m avassa govindo mah govindo'tveva a udap di. [BJT Page 354]

Rajasavibh go 14. Atha kho bho mah govindo br hmao yena te cha khattiy tenupasakami. Upasakamitv te ch khattiye etadavoca: disampati kho bho r j jio vuddho mahallako addhagato [PTS Page 2 33] vayo anuppatto. Ko nu kho pana bho j n ti jvita, h na kho paneta vijjati ya disampa ra o k lakate r jakatt ro reu r japutta rajje abhisi ceyyu, yantu bhonto yena reu r j amatha. Upasakamitv reu r japutta eva vadetha: "maya kho bhoto reussa sah y piy man o bhava tasukh maya. Yadukkho bhava tadukkh maya. Disampati kho bho r j jio vuddh ddhagato vayo anuppatto. Ko nu kho pana bho j n ti jvita, h na kho paneta vijjati ya di timhi ra o k lakate r ja kant ro bhavanta reu rajje abhisi ceyyu. Sace bhava reu rajja avibhajetha no rajjen "ti. 'Eva bho'ti kho bho te cha khattiy mah govindassa br hmaassa p ssutv yena reu r japutto tenupasakamisu. Upasakamitv reu r japutta etadavocu: "maya eussa sah y piy man p appaikkl . Yasukho bhava tasukh maya, yadukkho bhava tadu bho r j jio vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho j n ti jvita, ho paneta vijjati ya disampatimhi ra o k lakate r jakatt ro bhavanta reu rajje abhisi c bhava reu rajja labhetha, savibhajetha no rajjen "ti "ko nu kho bho a e mama vijite suk amedhetha1 a atra bhavantehi. Sac ha bho rajja labhiss mi savibhajiss mi vo rajjen "ti.

15. [PTS Page 234] atha kho bho ahoratt na accayena r j disampati k lamak si. Disampatimhi ra o k lakate r jakant ro reu r japutta rajje abhisi cisu. Abhisitto reu rajjena pa ca appito samagibhto paric reti. Atha kho bho mah govindo br hmao yena te cha khattiy tenupa akami, upasakamitv te cha khattiye etadavoca: disampati kho bho r j k lakato abhisitto r eu rajjena, pa cahi k maguehi samappito samagibhto paric reti. Ko nu kho pana bho j n ti. ny k m . yantu bhonto yena reu r j tenupasakamatha, upasakamitv reu r j na eva va bho r j k lakato. Abhisitto bhava reu rajjena. Sarati bhava ta vacananti. 1. Sukho bhavetha- machasa Sukha bhaveyy tha - sy Sukhamedheyy tha - [PTS] Sukh bhaveyy tha - ka. [BJT Page 356]

'Eva bho'ti kho bho te cha khattiy mah govindassa br hmaassa paissutv yena reu r j ten isu, upasakamitv reu r j na etadavocu: disampati kho bho r j k lakato, abhisitto bhav . Sarati bhava ta vacananti. ' 'Sar maha bho ta vacana ko nu kho bho pahoti ima mah pat i uttarena y ta dakkhiena sakaamukha sattadh sama suvibhatta vibhajitunti. " 'Ko nu

o pahoti a

atra mah govindena br hmaen 'ti.

16. Atha kho bho reu r j a atara purisa mantesi: ehi tva ambho purisa, yena mah govind tenupasakama, upasakamitv mah govinda br hmaa eva vadehi: 'r j ta bhante reu mante 235] 'eva dev 'ti kho bho so puriso reussa ra o paissutv yena mah govindo br hmao tenup Upasakamitv mah govinda br hmaa etadavoca: 'r j ta bhante reu manteti'ti. 'Eva bho mah govindo br hmao tassa purisassa paissutv yena reu r j tenupasakami, upasakamitv r ammodi, sammodanya kath s r nya vtis retv ekamanta nisdi, ekamanta nisinna kho bho eu r j etadavoca: etu bhava govindo, ima mah pathavi uttarena yata dakkhiena sakaamu h sama suvibhatta vibhajat'ti. 'Eva bho'ti kho so mah govindo br hmao reussa ra o pa h pathavi uttarena yata dakkhiena sakaamukha sattadh sama suvibhatta vibhaji. Sabb n h ni pahapesi tatra suda majjhe reussa ra o janapado hoti. "Dantapura kalig na1 assak na ca potana M hissat avantna sovr na ca roruka Mthil ca videh na camp agesu m pit , B r as ca k sna ete govindam pit "ti.

17. [PTS Page 236] atha kho bho te cha khattiy yath sakena l bhena attaman ahesu paripua akapp "ya vata no ahosi icchita ya kakhita ya adhippeta ya adhipatthita. Ta no l "Sattabh brahmadatto ca vessabh bharato sabh Reu dve ca dhatarah 2 tad su sattabh rat "ti. Pahamabh av ra nihita. 1. K ig na sy [BJT Page 358] Kittisaddabbhuggamana ka - [PTS. 2.] Reudve dhatarah ca machasa.

18. Atha kho bho te cha khattiy yena mah govindo br hmao tenupasakamisu upasakamitv mah nda br mhaa etadavocu: "yath kho bhava govindo reussa ra o sah yo piyo man po appaik ho bhava govindo amh kampi sah yo piyo man po appaikklo. Anus satu no bhava govindo, m n va govindo anus saniy paccaby k s'ti. "Eva bho"ti kho so mah govindo br hmao tesa chann paccassosi. Atha kho bho mah govindo brahmao satta ca r j no khattiye muddh vasatte rajje anus s, satta ca br hmaamah s le, satta ca nh takasat ni mante v cesi.

19. [PTS Page 237] atha kho bho mah govindassa br hmaassa aparena samayena eva kaly o ki ttisaddo abbhugga chi" sakkh mah govindo br hmao br hm na passati, sakkh mah govindo br h accheti sallapati mantet'ti. Atha kho bho mah govindassa br hmaassa etadahosi: mayha kh o eva kaly o kittisaddo abbhuggato. 1 Sakkh mah govindo br hmao brahm na passati sakkh do br hmao brahmun s kaccheti sallapati mantet'ti. Na kho pan ha brahm na pass mi na bra chemi, na brahmun sallap mi na brahmun mantemi, suta kho pana meta br hma na vuddh na ariyap cariy na bh sam n na: "yo vassiko catt ro m se paisallyati karua jh na jh yati, rahmun s kaccheti brahmun sallapati brahmun mantet"ti yannn ha vassike catt ro m se pa karua jh na jh peyyanti. "

29. Atha kho bho mah govindo br hmao yena reu r j tenupasakami, upasakamitv reu r j n yha kho bho eva kaly o kittisaddo abbhuggato, sakkh mah govindo br hmao brahm na passat h mah govindo br hmao brahmun s kaccheti sallapati mantetti. Na kho pan ha bho br hmana a brahmun s kacchemi na brahmun sallap mi na brahmun mantemi, 1. Abbhuggacchi-machasa. [BJT Page 360]

Suta kho pana meta br hma na vuddh na mahallak na cariyap cariy na bh sam n na: yo v ti karua jh na jh yati, so brahm na passati buhmun s kaccheti brahmun sallapati brahmun . Icch maha bho vassike catt ro m se paisallyitu, karua jh na jh yitu, n mbhi kenaci ra ekena bhatt bhih ren "ti. "Yassa'd ni bhava govindo k la ma at"ti,

21. [PTS Page 238] atha kho so mah govindo br hmao yena te cha khattiy tenupasakami. Up asakamitv te cha khattiye etadavoca: mayha kho bho eva kaly o kittisaddo abbhuggato sak kh mah govindo br hmao brahm na passati sakkh mah govindo br hmao brahmun s kaccheti sa tet ti, na kho pan ha bho brahm na pass mi na brahmun s kacchemi na brahmun sallap mi na n mantemi. Suta kho pana meta br hma na vuddh na mahallak na cariyap cariy na bh sam m se paisallyati karua jh na jh yati, so brahm na passati brahmun s kaccheti brahmun hmun mantet'ti. Icch maha bho vassike catt ro m se paisallyitu, karua jh na jh yitu amitabbo a atra ekena bhatt bhih ren "ti. 'Yassa'd ni bhava govindo k la ma at'ti.

22. Atha kho bho mah govindo br hmao yena satta ca br hmaamah s l sattaca nh takasat ni t ami. Upasakamitv satta ca br hmaamah s le satta ca nh takasat ni etadavoca: 'mayha kho bh kaly o kittisaddo abbhuggato. Sakkh mah govindo br hmao brahm na passati sakkh mah govin brahmun s kaccheti sallapati mantet ti. Na kho pan ha bho brahm na pass mi na brahmun s mi na brahmun sallap mi na brahmun mantemi. Suta kho pana meta br hma na vuddh na maha ap cariy na bh sam n na: yo vassike catt ro m se paisallyati, karua jh na jh yati so b n s kaccheti brahmun sallapati brahmun mantetti. Tenahi 'bho yath sute yath pariyatte ma te vitth rena sajjh ya karotha, a ama a ca mante v cetha, icch maha bho vassike catt ro u, karua jh na jh yitu, n mhi kenaci upasakamitabbo a atra ekena bhatt bhih ren "ti. " ovindo k la ma at"ti. [BJT Page 362]

23. [PTS Page 239] atha kho bho mah govindo br hmao yena catt ris bhariy s disiyo tenupasa mi, upasakamitv catt ris bhariy s disiyo etadavoca: "mayha kho hoti eva kaly o kittisa huggato; Sakk mah govindo br hmao brahm na passati, sakkh mah govindo br hmao brahmun sallapati mantet ti. Na kho pan ha bhot brahm na pass mi na brahmun s kacchemi na brahmu ap mi na brahmun mantemi. Suta kho pana meta br hma na vuddh na mahallak na cariyap c assike catt ro m se paisallyati, karua jh na jh yat, so brahm na passati brahmun s ka allapati brahmrun mantet ti. Icch maha bhoti vassike catt ro m se paisallyitu, karua N mhi kenaci upasakamitabbo a atra ekena bhatt bhih ren "ti. "Yassa'd ni bhava govindo k l

24. Atha kho bho mah govindo br hmao puratthimena nagarassa nava satth g ra k r petv vass t ro m se paisallyi, karua jh na jh yi. N ssu'dha koci upasakamati1 a atra ekena bhatt kho bho mah govindasasa br hmaassa catunna m s na accayena ahu deva ukkahan ahu paritas kho pana meta br hma na vuddh na mahallak na cariyap cariy na bh sam n na: yo vassike arua jh na jh yati, so brahm na passati brahmun s kaccheti brahmun sallapati brahmun m a kho pan ha brahm na pass mi, na brahmun s kacchemi, na brahmun sallap mi, na brahmun m .

Brahmun s kacch 25. Atha kho bho brahmun sanakum ro mah govindassa br hmaassa cetas cetoparivitakkama y Page 240] seyyath pi n ma balav puriso sami jita v b ha pas reyya pas rita v b ha sam brahmaloke antarahito mah govindassa br hmaassa sammukhe p turahosi. Atha kho bho mah gov indassa br hmaassa ahudeva bhaya, ahu chambhitatta, ahu lomahaso, yath ta adihapubba v . Atha kho bho mah govindo br hmao hto saviggo lomahahaj to brahm na sanakum ra g t 1. Upasakami-[PTS.] [BJT Page 364] "Vaav yasav sirim ko nu tvamasi m risa, Aj nant ta pucch ma katha j nemu ta mayanti. "

"Ma ve kum ra j nanti brahmaloke sanantana Sabbe j nanti ma dev eva govinda j nah. " "sana udaka pajja madhup ka ca1 brahmuno, Agghe bhavanta pucch ma aggha kurutu no bhava"[a] "Paiggah ma te aggha ya tva govinda bh sasi, Dihadhammahitatth ya sampar ya sukh ya ca. Kat vak so pucchassu ya ki cimbhipatthitanti. "

26. Atha kho bho mah govindassa br hmaassa etadahosi: "kat vak so kho'mhi brahmun sanakum a. Kinnu kho aha brahm na sanakum ra puccheyya, diahadhammika v attha sampar yika v 241] atha kho bho mah govindassa br hmaassa etadahosi: "kusalo kho aha dihadhammik na a a, a epi ma dihadhammika attha pucchanti, yannn ha brahm na sanakum ra sampar yik Atha kho bho mah govindo br hmao brahm na sanakum ra g th ya ajjhabh si: Pucch mi brahm na sanakum ra Kakh akakhi paravediyesu, Katthahito kimhi ca sikkham no Pappoti macco amata brahmalokanti. [C] Hitv mamatta manujesu brahme Ekodibhto karu dhimutto, 2 Nir magandho virato methunasm Ettha hito ettha ca sikkham no Pappoti macco amata brahmalokanti. "[D]

1. Madhup ka ca-machasa. 2. Karuedhimutto-machasa. [A.] sanamudaka p dy madhukalpa ca p yasam pratigahehi brahma agramabhihar mite sanam madhukalpa ca p yagham pratigahami hovinda agrambhir hi m-meh vastu udaka paigah tu no b ggha bhavanta pucch mi agasa kurutu no bhava-j taka 509 d e dhame hit tha v sampar ya p ccheya ya me manasi pr rthitam(mah vastu) [C.] Pacch mi br hmaa sanatkum ra k k ak ka paric riyeu kathakaro kintikaro kim car ahmalokam-mah vastu [D.] Hitv mamatva manujeu brahme ekotibhto karuo vicikta: nir magandho virato methun to r pnoti manujo mata brahmalokam(mah vastu) [BJT Page 366]

27. 'Hitv mamattatti' aha bhoto j n mi, idhekacco appa v bhogakkhandha pah ya mahanta khandha pah ya appa v tiparivaa pah ya mahanta v tiparivaa pah ya kesamassu o m anag riya pabbajati. Iti hitv mamatta n ha bhoto j n mi. [PTS Page 242] 'ekodibhto't o j n mi. Idhekacco vivitta sen sana bhajati ara a rukkhamla pabbata kandara giriguh ha abbhok sa pal lapu ja. Iti 'ekodibhto'ti aha bhoto aj n mi. 'Karu dhimutto'ti aha b acco karu sahagatena cetas eka disa pharitv viharati, tath dutiya, tath tathiya, tat ha, iti udhamadho tiriya sabbadhi sabbattat ya sabb vanta loka karu sahagatena cetas vi a mahaggatena appam ena averena aby pajjena pharitv viharati. Iti karu dhimuttoti. Aha bh to j n mi. magandhe ca kho aha bhoto bh sam nassa na aj n mi. "Ke magandh manujesu brahme Ete avidv idha brhi dhra, Ken vut v ti paj kurr 1 Ap yik nivutabrahmalok "ti. [E] [PTS Page 243] kodho mosavajja nikati ca dobbho2 Kadariyat atim no usuyy , Icch vivicch parahehan ca Lobho ca doso ca mado ca moho.

Etesu yutt anir magandh Ap yik nivutabrahmalok ti. [F] 28. 'Yath kho aha bhoto magandhe bh sam nassa j n mi te na sunimmaday ag ra ajjh vasat a bho ag rasm anag riyanti. ' 'Yassa'd ni bhava govindo k la ma at'ti.

1. Kurtu-machasa, kurru-sy kururaharu-[PTS. 2.] Dubbho-machasa, dobbho-[PTS.] 3. Kaneta-machasa. [E.] Ke magandh manujesu brahma eta na vinda tad vra brahi yen vat v vah kukul ap yik nirvat brahmalokam-mah vastu. [F.] Krodho maav da kathakath va. . . . . Atim no. . . . . Iay his parav daroaa. . . [BJT Page 368]

Reur j mantat Atha kho bho mah govindo br hmao yena reu r j tenupasakami. Upasakamitv reu r j na e ava purohita pariyesatu yo bhoto rajja anus sissati. Icch maha bho ag rasm anag riya pa yath kho pana me suta brahmuno magandhe bh sam nassa te na sunimmaday ag ra ajjh vasat . iss maha bho ag rasm anag riyanti. " "mantay mi r j na reu bhmipati aha, Tva paj nassu rajjena n ha porohicce rame"[g] "Sace te una k mehi aha paripray mi te, Ye ta hisati v remi bhmi sen pati aha. " Tuva pita aha putto m no govinda p jahi"[h] "Na matthi una k mehi hisit me na vijjati. Amanussavaco sutv tasm 'ha na gahe rame, [PTS Page 244] amanusso kathavao ka te attha abh satha. [J] Ya ca sutv jah si no gehe amhe ca kevale"[j] "Upavutthassa me pubbe yahuk massa me ghato. Aggi pajjalito si kusapattaparitthato[k] Tato me brahm p turahu brahm lok sanantano. So me pa ha viy k si ta sutv na gahe rame"[l] "Saddah mi aha bhoto ya tva govinda bh sasi. Amanussavavaco sutv katha vattetha a ath [m] Te ta anuvattiss ma satth govinda no bhava. Mai yath veeriyo ak vo vimalo subho, Eva suddh cariss ma govindasas nus sane"ti.

[G.] mantremi mah r ja reu bhmipate tava pravraj mi prajahitv r jya perohitya ca me-mah H.] Sa vedasti una k mehi vaya te pray ma ta ko v bhavanta heheti. . . . . . Bhav n pi tro m govinda pravraj hi-mah vastu. [I.] Na asati una k mehi hehayit na vidyati amanuyavacana grutv . . . . -Mah vastu. [J.] Amanuyo kathavaro ki v athamabh ata yasya v ca g tv jah si asm ka g ha ca keva avato ya yauk masya upavussatya me sata:agni prajav lito si kucraparicchado mah vastu. [ Tane hamm pr durabhud brahma loke san tano yasy ha vacana grutv jah mi yuam ka gaha c ah vastu. [M.] radaddh ma vaya bhavato yath govindo bh ati amanuyavacana gr tv katha vatema any u. [BJT Page 370]

"Sace bhava govindo ag rasm anag riya pabbajissati, mayampi ag rasm anag riya pabbajiss a y te gati s no gati bhavissat"ti.

Chakkhattiy mantat 28. Atha kho bho mah govindo br hmao yena te cha khattiy tenupasakami, upasakamitv te ch khattiye etadavoca: "a a' d ni bhavanto purohita pariyesantu, yo bhavant na rajje anus s ati. Icch maha bho ag rasm anag riya pabbajitu yath kho pana me suta brahmuno magandhe sa, te na sunimmaday ag ra ajjh vasat . Pabbajiss maha bho ag rasm anag riyanti. " Atha k te cha khattiy ekamanta apakkamma [PTS Page 245] eva samacintesu. "Ime kho br hma n ma naludh , yannna maya mah govinda br hmaa dhanena sikkheyy m "ti. Te mah govinda br hma asu, "savijjati kho bho imesu sattasu rajjesu pahuta s pateyya, tato bhoto y vatakena at tho t vataka haryatanti. "

"Ala bho mamapida pahta s pateyya bhavant na yeva v has tamaha sabba pah ya ag rasm i. Yath kho pana me suta brahmuno magandhe bh sam nassa, te na sunimmaday ag ra ajjh vas bbajiss maha bho ag rasm anag riyanti.

Atha kho bho te cha khattiy ekamanta apakkamma eva samacintesu: ime kho br hma n ma itt udh . Yannna maya mah govinda br hmaa itthihi sikkheyy m ti. Te mah govinda br hmaa savijjanti kho bho imesu sattasu rajjesu pahut itthiyo. Tato bhoto y vatik hi attho, t vatik nyyantanti.

"Ala bho, mamapi t catt ris bhariy t disiyo t 'p ha sabb pah ya ag rasm anag riya pab pana me suta brahmuno magandhe bh sam nassa, te na sunimmaday ag ra ajjh vasat . Pabbajis ho ag rasm anag riyanti. " [BJT Page 372] 29. [PTS Page 246] sace bhava govindo ag rasm anag riya pabbajissati, mayampi ag rasm iya pabbajiss ma. Atha y te gati s no gati bhavissatti. "Sace jahatha k m ni yattha satto puthujjano, rabhavho dah bhotha khantbalasam hit Esa maggo uju maggo esa maggo anuttaro, Saddhammo sabbh rakkhito brahmalokpapattiy "ti:

ana

30. "Tena hi bhava govindo satta vass ni gametu, sattanna vass na accayena mayampi ag ras anag riya pabbajiss ma. Atha y te gati s no gati bhavissat"ti.

"Aticira kho bho satta vass ni. N ha sakkomi bhavante sattavass ni gametu ko nu kho pana ho j n ti jvit na gamanyo sampar yo mant ya boddhabba, kattabba kusala caritabba brah hi j tassa amaraa. Yath kho pana me suta brahmuno magandho bh sam nassa te na sunimmaday ajjh vasat . Pabbajiss maha bho ag rasm anag riyanti. " "Tena hi bhava govindo chabbass ni u, chabbassanna vass na accayena mayampi ag rasm anag riya pabbajiss ma. Atha y te gati ati bhavissat"ti. Tena hi bhava govindo pa ca vass ni gametu, pa canna vass na accayena pi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhavissat"ti. Tena hi bhava ndo catt ri vass ni gametu, catunna vass na accayena mayampi ag rasm anag riya pabbajiss y te gati s no gati bhavissat"ti. Tena hi bhava govindo ti vass ni gametu, tia vas a mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhavissat"ti. Tena hi ava govindo dve vass ni gametu, dvinana vass na accayena mayampi ag rasm anag riya pabb Atha y te gati s no gati bhavissat"ti. Tena hi bhava govindo eka vassa gametu. Ekassa vassassa accayena mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhavis at"ti.

"Aticira kho bho eka vassa, n ha sakkomi [PTS Page 247] bhavante eka vassa gametu. Ko ho pana bho j n ti jvit n gamanyo sampar yo mant ya boddhabba. Katabba kusala, carita ya, natthi j tassa amaraa. Yath kho pana me suta brahmuno magandhe bh sam nassa, te na

maday

ag ra ajjh vasat . Pabbajiss maha bho ag rasm anag riyanti.

"Tena hi bhava govindho satta m s ni gametu. Sattanna m n sa accayena mayampi ag rasm an bbajiss ma. Atha y te gati s no gati bhavissat"ti.

[N.] Savejjahatha k m ni yatra rakat : pathagjan : sasta bhaved dahbhavatha kaanatbala s ah vastu. [O.] Ea m ge brahmapre ea m ga: san tana: sadadhamavyibhir byato brahmalokoppat mah vastu. [BJT Page 374]

"Ati cira kho bho satta m s ni. N ha sakkomi bhavante satta m s ni gametu. Ko nu kho pana j n ti jvit na? Gamanyo sampar yo, mant ya bodhabba kattabba kusala caritabba buhmacar assa amaraa. Yath kho pana me suta brahmuno magandhe bh sam nassa te na sunimmaday ag r asat pabbajiss maha bho ag rasm anag riyanti. "

"Tena hi bhava govindo cha m s ni gametu. Cha m s na accayena mayampi ag rasm anag riya a. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo pa ca m s ni gametu. Pa a m s na accayena mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhav "Tena hi bhava govindo catt ri m s ni gametu. Catunna m s na accayena mayampi ag rasm an ajiss ma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo ve m s ni gametu vinna m s na accayena mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati ti. "Tena hi bhava govindo eka m sa gametu. Ekam sassa accayena mayampi ag rasm anag riy ajiss ma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo adham sa gametu dham sassa accayena mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhav at"ti.

Aticira kho bho so adham so. N ha sakkomi bhavante adham sa gametu ko nu kho pana bho j t na. Gamanyo sampar yo, mant ya bodhabba kattabba kusala caritabba brahmacariya natth amaraa. Yath kho pana me suta brahmuno magandhe bh sam nassa te na sunimmaday ag ra a Pabbajiss maha bho ag rasm anag riyanti. "

[PTS Page 248] tena hi bhava govindo satt ha gametu, y va maya sake puttabh taro rajjena1 anus siss ma. Satt hassa accayena mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s ti bhavissat"ti. "Na cira kho bho satt ha, gamess maha bhavante satt hanti"

Br hmaamah s l dna mantan 30. Atha kho bho mah govindo br hmao yena te satta ca br hmaamah s l satta ca nah takasat pasakami. Upasakamitv satta ca br hmaamah s le satta ca nah takasat ni etadavoca: a a'd ariya pariyesantu yo bhavant na mante v cessati. Icch maha bho ag rasm anag riya pabbaji ho pana me suta brahmuno magandhe bh sam nassa te na sunimmaday ag ra ajjh vasat . Pabbaj a bho ag rasm anag riyanti. " 1. Rajje (sy ) [BJT Page 376]

"M bhava govindo ag rasm anag riya pabbaji. Pabbajj bho appesakkh ca appal bh ca brahm kha ca mah l bha c ti. "M bhavanto eva avavuttha "pabbajj appesakkh ca appal bh ca, brah ha ca mah l bha c "ti. Ko nu kho bho a atra may mahesakkhataro v mah l bhataro v ? Ahi hi r j 'va ra a, brahm 'va brahm na, dev t 'va gahapatik na. Tamaha sabba pah ya ag rasm ath khe pana me suta brahmuno magandhe bh sam nassa, te na sunimmaday [PTS Page 249] ag jh vasat . Pabbajiss maha bho ag rasm anag riyanti. "Sace bhava govindo ag rasm anag riya ati, mayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhavissat"ti. Bhariy na mantan

31. Atha kho bho mah govindo br hmao yena catt ris ca bhariy s disiyo tenupasakami. Upasa tv catt ris bhariy s disiyo etadavoca: y bhotna icchati sak ni v tikul ni gacchatu, satu. Icch maha bhoti ag rasm anag riya pabbajitu. Yath kho pana me suta brahmuno maga am nassa, te na sunimmaday ag ra ajjh vasat . Pabbajiss maha bhot ag rasm anag riyanti. "Tva eva no ti tik m na, tva pana bhatt bhattuk k m na. Sace bhava govindo ag rasm ayampi ag rasm anag riya pabbajiss ma. Atha y te gati s no gati bhavissat"ti.

Mah govindapabbajj 32. Atha kho bho mah govindo br hmao tassa satt hassa accayena kesamassu oh retv k s y ni acch detv ag rasm anag riya pabbaji. Pabbajita pana mah govinda br hmaa satta ca r j n itt , satta ca br hmaamah s l satta ca nh takasat ni, anek ni ca br hmaasahass ni, anek ni ahass ni, anekehi ca itth g rehi itthik yo kesamassu oh retv k s y ni vatth ni acch detv m g rasm anag riya pabbajita anupabbajisu. T ya suda bho paris ya parivuto mah govindo br ar jadh nsu [PTS Page 250] c rika carati. Ya kho pana bho tena samayena mah govindo br hma v nigama v upasakamati tattha r j 'va hoti ra a, brahm 'va br hma na, devat 'va gahap [BJT Page 378] Tena kho pana samayena manuss khipanti v upakkhalanti v , te evam hasu: 'namatthu mah gov indassa br hmaassa, namatthu sattapurohitass 'ti.

33. Mah govindo bho br hmao mett sahagatena cetas eka disa pharitv vih si, tath dutiya iya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka mett sa ena cetas vipulena mahaggatena appam ena averena aby pajjena pharitv vih si. Karu sahagat cetas eka disa pharitv vih si, tath dutiya, tath tatiya, tath catuttha, iti uddham ya sabbadhi sabbattat ya sabb vanta loka karu sahagatena cetas vipulena mahaggatena appa averena aby pajjena pharitv vih si. Mudit sahagatena cetas eka disa pharitv vih si, tath a, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta udit sahagatena cetas vipulena mahaggatena appam ena averena aby pajjena pharitv vih si. U ekkh sahagatena cetas eka disa pharitv vih si. Tath dutiya, tath tatiya, tath catutt hamadho tiriya sabbadhi sabbattat ya sabb vanta loka upekkh sahagatena cetas vipulena mah ggatena appam ena averena aby pajjena pharitv vih si. S vak na ca brahmalokasahabyat ya mag esi.

34. Ye kho pana bho tena samayena mah govindassa br hmaassa s vak sabbena sabba s sana j e k yassa bhed parammara sugati brahmaloka upapajjisu. Ye na sabbena sabba s sana j sa bhed parammara appekacce paranimmitavasavattna dev na sahabyata upapajjisu, appeka imm aratna dev na sahabyata upapajjisu. Appekacce tusit na dev na sahabyata upapajji y m na dev na [PTS Page 251] sahabyata upapajjisu, appekacce t vatis na dev na sahabya appekacce c tummah r jik na dev na sahabyata upapajjisu. Ye sabbanihna k ya paripresu aripresu. Iti kho pana sabbesa yeva tesa kulaputt na amogh 35. "Sarati ta bhagav "ti. [D-2-11] [BJT Page 380] pabbajj ahosi ava jh saphal

saudray "

"Sar maha pa casikha, aha tena samayena mah govindo br hmao ahosi aha tesa s vak na br yat ya magga desesi. Ta kho pana me pa casikha, brahmacariya na nibbid ya na vir g ya na h ya na upasam ya na abhi ya na sambodh ya na nibb n ya savattati, y vadeva brahma lokupap Ida kho pana me pa casikha, brahmacariya ekantanibbid ya vir g ya nirodh ya upasam ya abhi odh ya nibb n ya savattati, ti katama ca ta pa casikha, brahmacariya ekanta nibbid ya vir dh ya upasam ya abhi ya sambodh ya nibb n ya savattati? Ayameva ariyo ahagiko maggo, se ihi samm sakappo samm v c samm kammanto samm jvo samm v y mo samm sati samm sam dhi. I hmacariya ekantanibbid ya vir g ya nirodh ya upasam ya abhi ya sambodh ya nibb n ya savat

36. Ye kho pana me pa casikha s vak sabbena sabba s sana j nanti, te sav na khay an sa pacc vimutti diheva dhamme saya [PTS Page 252] abhi sacchikatv upasampajja viharanti

sabbena sabba s sana j nanti, te pa canna orambh giy na sa ojan na parikkhay opap t ibb yino an vattdhamm tasm lok . Ye na sabbena sabba s sana j nanti, appekacce tia s nutt sakad g mino honti, sakideva ima loka r gadosamoh na gantv dukkhantassa karissant sabbena sabba s sana j nanti appekacce tia sa ojan na parikkhay sot pann honti avin odhipar ya . Iti kho pa casikha, sabbesa yeva imesa kulaputt na amogh pabbajj ava jh s y "ti. Idamavo ca bhagav , attamano pa casikho gandhabbaputto bhagavato bh sita abhinanditv moditv bhagavanta abhiv detv padakkhia katv tatthevantaradh y ti. Mah govindasuta ta chaha. [BJT Page 382] 8. [PTS Page 253] mah samayasutta anu

1. Eva me suta: eka samaya bhagav sakkesu viharati kapivatthusmi mah vane mahat bhikkh hena sadhi pa camattehi sabbeheva arahantehi. Dasahi ca lokadh tuhi devat yebhuyyena s annipatit honti bhagavanta dassan ya bhikkhusagha ca. Atha kho catunna suddhav v sayik na a1 etadahosi:

"Aya kho bhagav sakkesu viharati kapilavatthusmi mah vane mahat bhikkhusaghena sadhi pa mattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadh th devat yebhuyyena sanni patit honti bhagavanta dassan ya bhikkhusagha ca, yannna mayampi yena bhagav tenupasaka y ma. Upasakamitv bhagavato santike pacceka g tha2 bh seyy m "ti. 2. Atha kho t devat seyyath pi n ma balav puriso sami jita3 v b ha pas reyya, pas rita 254] sami jeyya, 4 evameva suddh v sesu devesu antarahit bhagavato purato p turahesu, 5 a tha kho t devat bhagavanta abhiv detv ekamanta ahasu, ekamanta hit kho ek devat ke ima g tha abh si; "Mah samayo pavanasmi devak y sam gat , gatamha ima dhammasamaya dakkhit ye apar jitasaghanti, " Atha kho apar devat bhagavato santike ima g tha abh si;

1. Dev na-[PTS] sy . 2. Paccekag tha-[PTS] sy . 3. Sammijita, (smu). 4. Sammijeyya (smu). 5. P turahasu [PTS.] [BJT Page 384] "Tatra bhikkhavo sam dahasu citatamattano ujukamakasu, S rathiya nett ni gahetv indriy ni rakkhanti pait "ti. Atha kho apar devat bhagavato santike ima g tha abh si:

Chetv khla chetv paligha indakhla uhacca1 manej , Te caranti suddh vimal cakkhumat sudant susu n g 'ti. [PTS Page 255] atha kho apar devat bhagavato santike ima g tha abh si: "Ye keci budha saraa gat se na te gamissanti ap yabhmi2 Pah ya m nusa deha devak ya paripressanti'ti.

3. Atha kho bhagav bhikkhu mantesi, "yebhuyyena bhikkhave dasasu lokadh tsu devat sann ipatit honti, tath gata dassan ya bhikkhusagha ca, ye pi te bhikkhave ahesu, attamaddh n anto samm sambuddh , tesampi bhagavant na etaparam 3 yeva devat sannipatit ahesu seyyath ha etarahi. Ye pi te bhikkhave bhavissanti an gatamaddh na arahanto samm sambuddh , tesamp

i bhagavant na etaparam yea dev sannipatt bhavissanti, seyyath pi mayha etarahi. cikk hikkhave devak y na n m ni, kittayiss mi bhikkhave devak y na n m ni, desiss mi bhikkhave d su tha s dhuka manasikarotha bh siss mi"ti. "Evambhante"ti kho te bhikkh bhagavato paccass su bhagav etadavoca: 4. Silokamanukass mi yattha bhumm tadassit , Ye st girigabbhara4 pahitatt sam hit . Puth sh 'va salln lomahas hisambhuno, Od tamanas suddh vippasann man vil . 5 [PTS Page 256] bhiyyo pa casate atv vane k pilavatthave, Tato mattay satth s vake s sane rate. Devak y abhikkant te vij n tha bhikkhavo. Te ca tappamakaru sutv buddhassa s sana. 1. Uhacca (kam). 2. Ap ya (smu. ]. 3. Etaparam il (machasa [PTS] [BJT Page 386] Tesa p turahu a amanuss na dassana, Appeke satamaddakkhu sahassa atha sattari. Sata eke sahass na amanuss namaddasu, Appeke'nantamaddakkhu dis sabb phu ahu. 1 5. Ta ca sabba abhi ya vavatthitv na 2 cakkhum , Tato mantay satth s vake s sane rate. "Devak y abhikkant te vij n tha bhikkhave, Ye vo'ha kittayiss mi gir hi anupubbaso. Sattasahass te yakkh bhumm k pilavatthav , Iddhimanto jutimanto vaavanto yasassino. Modam n abhikk mu bhikkhna samita vana, Cha sahass hemavat yakkh n nattaino. Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana, 6. S t gir tisahass yakkh n nattavaino Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samita vana, Iccete soasahass yakkh n nattavaino Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana, [PTS Page 257] vess mitt pa casat yakkh n nattavaino Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samita vana, Kumbhro r jagahiko vepullassa nivesana[a] Bhiyyo na satasahassa yakkh na payirup sati Kumbhro r jagahiko sop ga samiti vana. 7. Purima ca disa r j dhataraho pas sati[b] gandhabb na dhipati mah r j yasassi so.

(s. ] 4. Gabbh ra (smu. ]. 5. Vippasanna

[A.] Kumbhra yako r jagahe vipule' samin nev sika: Bhuya: ata sahasr a yak : paryup syate (mah m yur vidy ) [B.] Puveadhatar ra satu dakiena virhaka: Pacimena virp ka:kuberacottar dis (mah vastu) 1. Ahu (machasa). 2. Avekkhitv na (k ) [BJT Page 388] Putt pi tassa bahavo indan m mahabbal Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana. Dakkhia ca disa r j virho ta pas sati Kumbha na adhipati mah r j yasassi so. Putt pi tassa bahavo indan m mahabbal Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana. Pacchima ca disa r j virpakkho pas sati N g a ca adhipati mah r j yasassi so. Putt pi tassa bahavo indan m mahabbal Iddhimanto jutimanto vaavanto yasassino, * Modam n abhikk mu bhikkhna samiti vana. Uttara ca disa r j kuvero ta pas sati Yakkh na ca adhipati mah r j yasassiso. [PTS Page 258] putt pi tassa bahavo indan m Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana. mahabbal

8. Purima disa dhataraho dakkhiena virhako, pacchimena virpakkho kuvero uttara disa Catt ro te mah r samant caturo dis Ddallam n ahasu vane k pilavatthave. M y kueu veeu viucca viuo saha

Candano k maseh ca kinnghau nighau ca, Pan do opama o ca devasuto ca m tal, Vittaseno ca gandhabbo nao r j janesabho1 gu pa casikho ceva timbaru suriyavaccas Ete ca e ca r j no gandhabb saha r juhi, Modam n abhikk mu bhikkhna samiti vana. 1. Janesabho (sy ) [BJT Page 390] Ath gu1 n has Kambalassatar n g ves l saha tacchak gu2 p y g saha tihi.

Y mun dhataraho ca gu3 n g yasassino Er vao mah n go sop ga samita vana. 10. Ye n gar je ghahas haranti

Dibb dij pakkhi visuddhacakkhu, [PTS Page 259] veh say 4 te vanamajjhapatt Citr supa iti tesa n m ni 5. Abhaya tad n gar j nam si Supaato khemamak si buddho, sah hi v c hi upavhayant N g supa saraamagasu 6 buddha. 11. Jit vajirahatthena samudda asur sit bh taro v savassete iddhimanto yasassino.

K laka ch mah bhism 7 asur d naveghas Vepacitti sucitt ca pah r do namuci saha. Sata ca baliputt na sabbe verocan mak Sannayahitv bali sena8 r hubhaddamup gamu, 'Samayo' d ni bhaddante bhikkhna samita vana'. 12. po ca dev pahav ca tejo v yo tad gamu Varu v ru 9 dev somo ca yasas saha. Mett karu k yik gu dev yasassino. Dasete dasadh k y sabbe n nattavaino. Iddhimanto jutimanto vaavanto yasassino Modam n abhikk mu bhikkhna samita vana 13. Veh ca dev 10 sahal ca asam ca duve yam Candasspanis dev candam gu purakkhatv .

1. Ath gu. (Smu). 2. gu. (S). 3. g (machasa). 4. Veh say (machasa). 5. N ma (machasa kasu (machasa). 7. Mah bhisa [PTS]. 8. Balisena. (Machasa), balsena (sy ). 9. V ra ( 10. Veh dev ca. (Machasa) [BJT Page 392] Suriyasspanis 1 dev suriyam gu2 purakkhatv Nakkhatt ni purakkhatv gu mandaval hak [PTS Page 260] vasna v savo seho sakkop ga 3 purindado. Dasete dasadh k y sabbe n nattavaino Idhimanto jutimanto vaavanto yasassino Modam n abhikk mu bhikkhna samiti vana. 14. Ath gu sahabh dev jalamaggi sikh riva Arihak ca rojo ca umm pupphanibh sino. Varu saha dhamm ca accut ca anejak suleyya rucir gu gu v savanesino.

Dasete dasadh k y sabbe n nattavaino Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana. 15. Sam n mah sam n 4 m nus m nusuttam Khi padsik gu gu manopadsik . Ath gu harayo dev ye ca lohitav sino P rag mah p rag gu dev yasassino. Dasete dasadh k y sabbe n nattavaino Idhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana.

16. Sukk karamh 5 aru gu vekhanas 6 saha Od tagayh p mokkh gu dev vicakkha . Sad matt h ragaj missak ca yasassino Thanaya ga pajjanto7 yo dis abhivassati. Dasete dasadh k y sabbe n nattavaino Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samita vana. 17. [PTS Page 261] khemiy tusit y m kahak ca yasassino Lambitak l maseh jotin m ca sav , Nimm aratino gu ath gu paranimmit . Dasete dasadh k y sabbe n nattavaino Iddhimanto jutimanto vaavanto yasassino, Modam n abhikk mu bhikkhna samiti vana.

1. Suriyasspanis - machasa. 2. Suriyam gu - machasa. 3. Sakkop g - machasa. 4. Mah sam hasa. 5. Karumbh - smu, sy [PTS. 6.] Veghanas - machasa. 7. Pajjunno - machasa. Smu. S.] [BJT Page 394] 18. Sahete devanik y sabbe n nattavaino, N matvayena ga chu1 ye ca e sadis saha. Pavutthaj timakhla2 oghatiaman sava, Dakkhemoghatara n ga canda va asit tiga Subrahm paramatto3 ca putt idhimato saha, Sanakum ro tisso ca sop ga samita vana, Sahassa brahmalok na mah brahm bhitihati, Upapanno jutimanto bhism k yo yasassi so. Dasettha issar gu paccekavasavattino, Tesa ca majjhato ga h rito pariv rato. 19. Te ca sabbe abhikkante sainde4 deve sabrahmake, M rasen abhikk mu5 passa kahassa mandiya. [PTS Page 262] 'etha gahatha bandhatha r gena bandhamatthu vo, Samant pariv retha m vo mu cittha koci na'. Iti tattha mah seno kahasena apesayi, P in th lam hacca sara katv na bherava. 20. Yath p vussako megho thanayanto savijjuko. Tad so pacucd vatti sakuddho asayavas. Ta ca sabba abhi ya vavatthitv na cakkhum Tato mantay satth s vake s sane rate M rasen abhikkant te vij n tha bhikkhavo. Teca tappamakaru sutv buddhassa s sana Vtar gehapakk mu nesa lomampi i jayu.

Sabbe vijitasag m bhay tt yasassino Modanti saha bhtehi s vak te janesut "ti. Mah samayasutta samatta.

1. ga ju. Smu, sy , [PTS. 2.] Pavuhaj timakhla - machasa. Pavutthaj ti akhila - smu 3. Paramattho - k . 4. Snde -sy . 5. Abhikk mi - machasa. [BJT Page 386] 9. [PTS Page 263] sakkapa ha sutta

Eva me suta eka samaya bhagav magadhesu viharati, p vnato r jagahassa ambasa n ma br ttarato vediyake pabbate indas laguh ya. Tena kho pana samayena sakkassa dev namindassa ussukka udap di bhagavanta dassan ya. Atha kho sakkassa dev namindassa etadahosi: kaha n u kho bhagav etarahi viharati aha samm sambudhoti. Addas kho sakko dev namindo bhagavan ta mahadhesu viharanta, p cnato r jagahassa ambasa n ma br hmaag mo, tassuttareto vedi e indas laguh ya. Disv na deve t vatise mantesi: aya m ris bhagav magadhesu viharati p ssa ambasa n ma br hmaag mo tassuttarato vediyake pabbate indas laguh ya. Yadi pana m ri agavanta dassan ya upasakameyy ma arahanta samm sambudhanti. Eva bhaddantav ti kho dev t kkassa dev namindassa paccassosu.

2. Atha kho sakko dev namindo pa casikha gandhabbadevaputta1 mantesi: [PTS Page 264] ay at na pa casikha bhagav magadhesu viharati, p cnato r jagahassa ambasa n ma br hmaag m vediyake pabbate indas laguh ya. Yadi pana t ta pa casikha maya ta bhagavanta dassan ya ameyy ma arahanta samm sambudhanti". "Eva bhaddantav 'ti kho pa casikho gandhabbadevaputto sakkassa dev namindassa paissutv beluvapau va d ya sakkassa dev namindassa anucariy a kho sakko dev namindo devehi t vatisehi parivuto pa casikhena gandhabbadevaputtena p urakkhato. Seyyath pi n ma balav puriso sami jita v b ha pas reyya pas rita v b ha sam devesu t vatisesu antarahito magadhesu p vnato r jagahassa. Ambasa n ma br hmaag mo, ta vediyake pabbate paccuh si. 1. Gandhabbaputta - sy . [BJT Page 398]

3. Tena kho pana samayena vediyako pabbato atiriva o saj to hoti ambasa ca br hmaag mo, a dev na dev nubh vena. Apissuda parito g mesu manuss evam hasu: dittassu n majja vediy jh yatissu1 n majja vediyako pabbato, jalatissu 2 n majja vediyako pabbato, kisu n majja vediyako pabbato atiriva obh saj to ambasa ca br hmaag mo"ti savigg lomahahaj t ahe ko dev namindo pa casikha gandhabbadevaputta mantesi: [PTS Page 265] durupasakam kho t t a casikha tath gat m disena, jh yi jh narat , tadantarapaisalln 3. Yadi pana tva t ta pa vanta pahama pas deyy si, tay t ta pahama pas dita pacch maya ta bhagavanta dassan hanta samm sambudhanti. " "Eva bhaddantav "ti kho pa casikho gandhabbadevaputto sakkassa dev namindassa paissutv beluvapauva4 d ya yena indas laguh tenupasakami. Upasakam av neva atidre bhavissati na acc sanena sadda ca me sossat'ti ekamanta ah si ekamanta pa casikho gandhabbadeva putto beluvapauva ass vesi. Im ca gath abh si budhupasahit it saghupasahit arahantupasahit k mpasahit : 4. Vande te pitara bhadde timbaru suriyavaccase, Yena j t 'si kaly nandajanan mama. V to'va sedata5 kanto p nya'ca pip sato, Agras piy me'si dhammo arahat mica. [PTS Page 266] turasseva bhesajja bhejana'va jighacchato, Parinibb paya ma bhadde jalannamva c rin .

1. Jh yats (machasa), jh yatassu (sy ). 2. Jalatsu (machasa), jalatassu (sy ) jalitassu . 3. Tadantar paisalln (machasa), tadantara (sy , k , [PTS]. 4. Veevapauv - (sy ). ] [BJT Page 400] Stodaka1 pokkharai yutta2 ki jakkhareun , N go ghamm hitatto'va og he te thandara. Accakusoca n go'va jitamme tuttatomara, K raa nappaj n mi sammatto lakkharuy . Tayi gedhitacitto'smi citta vipari mita, Paigantu na sakkomi vakaghasto'va ambujo. V muru saja ma bhadde saja ma mandalocane, Palissaja ma kaly i etamme abhipatthita. Appako vata me santo k mo vellitakesiy , Anekabh vo3 samap di4 arahante'va dakkhi . [PTS Page 267] yamme atthi kata pu a asmi pahavimaale, Tamme sabbagakaly i tay sadhi vipaccata. Sakyaputto'va jh nena ekodi nipako sato, Amata muni jigis no tamaha suriyavaccase. Yath pi muni nandeyya patv sambodhimuttama. Eva nandeyya kaly i missbh vagato tay . Sakko ce me vara dajj t vatis namissaro, [a] T ha bhadde vareyy he eva k mo daho mama. S la'ca na cira phulla pitara te sumedhase, Vandam no namass 'mi yass set dis paj ti. 1. Stodaki-smu, [PTS, 2.] Yuta-smu, [PTS, 3.] Anekabh go, [PTS.] 4. Samp da, [PTS. A] atrava me vara dady t trayastra namvara: (mah vastu) [BJT Page 402]

5. Eva vutte bhagav pa casikha gandhabbadevaputta etadavoca: 'sasandati kho te pa casikh tantissaro gtassarena gtassaro ca tantissarena. Na ca pana te pa casikha tantissaro gtassara ativattati. Gtassaro ca tantissara. Kad sayha pana te pa casikha im g th dhammupasahit , saghupasahit arahantupasahit k mpapasahit 'ti.

Ekamid ha bhante samaya bhagav uruvel ya viharati najj nera jar ya tre ajap lanigrodham ge 268] paham bhisambudho. Tena kho pan ha bhante samayena bhadd n ma suriyavaccas timbaru o gandhabbara o dht tambhikakh mi, n kho pana bhante bhagin parak min hoti. Sikha n kassa putto tamabhikakhati. Yato kho aha bhante ta bhagini n lattha kenaci paray yena, a h ha beluvapauva d ya yena timbaruno gandhabbara o nivesana tenupasakami. Upasaka im ca g th yo abh si budhupasahit dhammupasahit saghupasahit arahantupasahit k m Vande te pitara bhadde timbaru suriyavaccase, yena j n si kaly i data kanto p nya'ca pip sato, Agras piy me'si dhammo arahat mica. turasseva bhesajja bhejana'va jighacchato, Parinibb paya ma bhadde jalannamva c rin .

nanda janan mama. V to'

Stodaka pokkharai yutta ki jakkhareun , N go ghamm hitatto'va og he te thandara. Accakusoca n go'va jitamme tuttatomara, K raa nappaj n mi sammatto lakkharuy . Tayi gedhitacitto'smi citta vipari mita, Paigantu na sakkomi vakaghasto'va ambujo. V muru saja ma bhadde saja ma mandalocane, Palissaja ma kaly i etamme abhipatthita. Appako vata me santo k mo vellitakesiy , Anekabh vo samap di arahante'va dakkhi . Yamme atthi kata pu a asmi pahavimaale, Tamme sabbagakaly i tay sadhi vipaccata. Sakyaputto'va jh nena ekodi nipako sato, Amata muni jigis no tamaha suriyavaccase. Yath pi muni nandeyya patv sambodhimuttama. Eva nandeyya kaly i missbh vagato tay . Sakko ce me vara dajj t vatis namissaro, [a] T ha bhadde vareyy he eva k mo daho mama. S la'ca na cira phulla pitara te sumedhase, Vandam no namass 'mi yass set dis paj ti. 6. Eva vutte bhante bhadd suriyavaccas ma etadavoca: na kho me m risa so bhagav sammukh diho. Api ca suto yeva me so bhagav dev na t vatis na sudhamm ya sah ya upanaccantiy isa ta bhagavanta kittesi hotu no ajja sam gamoti. [PTS Page 269] 'so yeva no bhante tass bhaginiy sadhi sam gamo ahosi, na ca d ni tato pacch "ti. Atha kho sakkassa dev namindassa etadahosi: paisammodati kho pa casikho gandhabbadeva putto bhagavat , bhagav ca pa casikhen "ti. [BJT Page 404] 7. Atha kho sakko dev namindo pa casikha gandhabbadevaputta mantesi: abhiv dehi mettha t pa casikha bhagavanta: sakko bhante dev namindo s macco saparijano bhagavato p de siras va ndat'ti. 'Eva bhaddantav 'ti kho pa casikho gandhabbadevaputto sakkassa dev namindassa paissutv bh agavanta abhiv desi: 'sakko bhante dev namindo s macco saparijano bhagavato p de siras van dat'ti. 'Eva sukh hotu pa casikha sakko dev namindo s macco saparijano, sukhak m hi dev andhabb , ye ca e santi puthuk y 'ti. manuss

Eva ca pana tath gat evarpe mahesakkhe yakkhe abhivadanti. 8. Abhivadito sakko dev namindo bhagavat indas laguha pavisitv bhagavanta abhiv detv eka ta ah si. Dev pi t vatis indas laguha pavisitv bhagavanta abhiv detv ekamanta ah bbadevaputto indas laguha pavisitv bhagavanta abhiv detv ekamanta ah si.

Tena kho pana samayena indas laguh visam sant sam samap di, samb dh sant urund samap d uh ya antaradh y, loko udap di yath ta [PTS Page 270] dev na dev nubh vena.

Atha kho bhagav sakka dev naminda etadavoca: 'acchariyamida yasmato kosiyassa abbhutami da yasmato [C1] kosiyassa t va bahukiccassa bahukarayassa yadida idh gamananti. '

Cirappatik ha bhante bhagavanta dassan ya upasakamituk mo. Api ca dev na t vatis na keh kiccakarayehi by vao ev ha n sakkhi bhagavanta dassan ya upasakamitu. Ekamida bhante s vatthiya viharati saal g rake. Atha khv ha bhante s vatthi agam si bhagavanta dassan pana bhante samayena bhagav a atarena sam dhin nisinno hoti. [C1] abbhutamida yasmato buja [BJT Page 406]

Bhu jat n ma vessavaassa mah r jassa paric rik bhagavanta paccupahit hoti pa jalik na hante bhu jati etadavoca: "abhiv dehi me tva bhagini bhagavanta, sakko bhante dev namindo s macco saparijano bhagavato p de siras vandat"ti. Eva vutte bhante s bhu jat ma etadav 'ak lo kho m risa bhagavanta dassan ya, paisallno bhagav 'ti. [PTS Page 271] "tena hi bhag ni yad bhagav tamh sam dhimh vuhito hoti atha mama vacanena bhagavanta abhiv dehi. Sak ante dev namindo s macco saparijano bhagavato p de siras vandat"ti.

"Kacc me s bhante bhagan bhagavanta abhiv desi, sarati bhagav tass bhaginiy vacananti? Abhiv desi ma s dev naminda bhagin, sar maya tass bhaginiy vacana. Api c ha yasmato a tamh sam dhimh vuhito"ti.

"Ye te bhante dev amhehi pahamatara t vatisak ya upapann , tesa me sammukh suta sammu "yad tath gat loke uppajjanti arahanto samm sambudh , dibb k y paripranti h yanti asura me ida bhante sakkhidiha yato tath gato loke uppanno araha samm sambudho, dibb k y pa , h yanti asurak y ti. Idheva bhante kapilavatthusmi gopik n ma sakyadhit ahosi budhe pas nn dhamme pasann saghe pasann slesu pariprak rni. Y itthitta vir jetv purisatta bh parammara sugati sagga loka upapann dev na t vatis na sahabyata amh ka puttatta a a eva j nant 'gopako devaputto gopako devaputto'ti.

9. A e pi bhante tayo bhikkhu bhagavati brahmacariya caritv hna gandhabbak ya upapann . a cahi k maguehi samappit samagibht paric rayam n amh ka upah nam gacchanti amh ka amh ka p ric riya gopako n ma devaputto [PTS Page 272] paicodesi: "kutomukh n ma tumhe m sa bhagavato dhamma assutth aha hi n ma itthik sam na budhe pasann dhamme pasanan sagh ann slesu pariprak rin itthitta vir jetv purisatti bh vetv k yassa bhed parammara s papann dev na t vatis na sahabyat . Sakkassa dev namindassa puttatta ajjhupagat . [BJT Page 408]

Idh pi ma eva j n nti gopako devaputto gopako devaputtoti. Tumhe pana m ris bhagavat brah ariya caritv hna gandhabbak ya upapann duddiharpa vata bho addas ma ye maya addas hna gandhabbak ya upapanne'ti". Tesa bhante gopakena devaputtena paivodit na ve dev d hamme sati pailabhisu k ya brahmapurohita, eko pana devo k me ajjh vasi. 10. "Up sik cakkhumato ahosi n mampi mayha ahu gopik ti, Buddhe ca dhamme abhippasann sagha cupah si pasannacitt . Tasseva buddhassa sudhammat ya sakkassa puttomhi mah nubh vo, Mah jutko tidivpapanto j nanti ma idh pi gopako ti. Athaddasa bhikkhavo dihapubbe gandhabbak ypagate' vahne. Imehi te gotamas vak a pubbe manussabht . Annena p nena upahahimh p dpasagayha sake nivesane, [PTS Page 273] kutomukh n ma ime bhavanto budhassa dhamm ni paiggahesu. Paccatta veditabbo hi dhammo sudesito cakkhumat nubuddho, Aha hi tumheva up sam no sutv ariy na subh sit ni. se ye ca

Sakkassa putto'mhi mah nubh vo vah jutko tidivpapanno, Tumhe pana sehamup sam n anuttara brahmacariya caritv . Hna k ya upapann bhavanto an nulom bhavatoppatti, Duddiharpa vata addas ma sahadhammike hnak ypapanne. Gandhabbak yupagat bhavanto dev nam gacchatha p ricariya, Ag re vasako mayha ima passa visesata. [BJT Page 410] Iti hutv svajja pm 'mhi devo dibbehi k mehi samagibhto, Te codit gotamas vakena savegam p du samecca gopaka, "Handa by yam ma viy yam ma m no maya parapess ahumha, " [PTS Page 274] tesa duve viriya rabhisu anussara gotamas san ni, Idhe va citt ni vir jayitv k mesu dnavamaddasasu, Te k masayojanabandhan ni p pimayog ni duraccay ni N goca sand nagu ni chetv deve t vatise atikkamisu, saind Te sanisinn na atikkamisu vr vir g viraja karont , Te disv savegamak si v savo dev bhibh devagaassa majjhe. Ime hi te hnak ypapann devet vatise atikkamanti, Savegaj tassa vaco nisamma so gopako v savamajjhabh si. "Budho janindatthi manussaloke k m bhibh sakyamunti yati, Tassena putt satiy vihn codit may te satimajjhalatthu. [PTS Page 275] tia tesa vasnettha eko gandhabbak ypagato 'vahno Ve ceva sambodhipath nus rino devepi henti sam hitatt . Et dis dhammappak sanettha na tathe ki kakhati koci s vako, Nitthiaogha vicikicch jinna buddha namass ma jina janinda. Yante dhamma idha ya visesa ajjhagasu te, K ya brahmapurohita duve tesa visesag. Tassa dhammassa pattiy gatamh si m risa, Kat vak s bhagavat pa ha pucchemu m ris ti. [BJT Page 412] dev sapaj patik

sabbe sudham

11. Atha kho bhagavato etadahosi: dgharatta visudho kho aya sakko ya ki ci ma pa ha puc ssati. Sabba ta atthasahita yeva pucchissati, ko anatthasahita. Ya cass ha puho by khippameva j nissat"ti. Atha kho bhagav sakka dev naminda g th ya ajjhabh si: "Puccha v sava ma pa ha ya ki ci manasicchasi, Tassa tasseva pa hassa aha anta karomi te" ti. Pahamabh av ra nihita. [BJT Page 414] 12. [PTS Page 276] kat vak so sakko dev namindo bhagavat

ima bhagavanta pahama pa ha ap

kisa ojan nu kho m risa dev manuss asur n g gandhabb ye ca e santi puthuk y te 'ave iharemu acerino'ti iti ce nesa hoti. Atha ca pana saver sada sasapatt saby pajj vihara sacerino"ti ittha sakko dev namindo bhagavanta pa ha apucchi. Tassa bhagav pa ha puho by k si:

"Iss macchariyasa ojan kho dev naminda dev manuss asur n g gandhabb , ye ca e santi pu ada asapatt aby pajj viharemu averino'ti iti ce nesa hoti. Atha ca pana saver sada abyapajj viharanti saverino ti. Ittha bhagav sakkassa dev namindassa pa ha puho by k si ano sakko dev namindo bhagavato bh sita abhinandi anumodi: evameta bhagav , evameta sugat a, ti me'ttha kakh vigat kathakath bhagavato pa hassa veyy karaa sutv "ti. 13. Itiha sakko dev namindo bhagavato bh sita [PTS Page 277] abhinanditv anumoditv avanta uttari pa hamapucchi: bhag

"Iss macchariya pana m risa kinid na kisamudaya kij tika kipabhava, kismi sati iss ismi asati iss macchariya na hot?"Ti. 1. Avy pajjha, [PTS.] [BJT Page 416]

Iss macchariya kho dev naminda piy ppiyasid na piy ppiyasamudaya piy ppiyaj tika piy ppiy y ppiye sati iss macchariya hoti. Piy ppiye asati iss macchariyana hot"ti.

14. "Piy ppiya kho pana m risa kinid na kisamudaya kij tika kipabhava. Kismi sati p m asati piy ppiya na hot"ti.

"Piy ppiya kho dev naminda chandanid na chandasamudaya chandaj tika chandappabhava chand i piy ppiya hoti, chande' asati piy ppiya na hot"ti.

15. "Chande kho pana m risa kinid no kisamudayo kij tiko kipabhavo, kismi sati chando ho kismi asati chando na hot'ti. Chando kho dev naminda vitakkanid no vitakkasamudayo vitakkaj tiko vitakkapabhavo. Vit akke sati chande hoti, vitakke asati chando na hot"ti. 16. Vitakko kho pana m risa kinid no kisamudayo kij tiko kipabhavo kismi sati vitakek kismi asati vitakko na hot'ti. Vitakko kho dev naminda papa casa sakh nid no papa casa sakh yamudayo papa casa a sakh ya sati vitakko hoti, papa casa sakh ya asati vitakko na hot"ti, [BJT Page 418] 17. Katha paipanno pana m risa bhikkhu papa casa

sakh

sakh nirodhas ruppag minpaipada pai

[PTS Page 278] somanassamp ha dev naminda duvidhena vad mi sevitabbampi asevitabbampi. Domanassamp ha dev naminda duvidhena vad mi. Devitabbampi asevitabbampi, upekkhamp ha dev n minda duvidhena vad mi sevitabbampi asevitabbampi.

Somanassamp ha dev naminda duvidhena vad mi. Sevitabbampi asevitabbampi iti kho paneta v utta ki ceta paicca vutta. Tattha ya ja somanassa 'ima kho me somanassa sevato aku ivahanti kusal dhamm parih yant'ti. Evarpa somanassa na sevitabba. Tattha ya ja o me somanassa sevato akusal dhamm parih yanti kusal dhamm abhivahanti'ti evarpa som evitabba. Tattha ya ce savitakka savic ra ya ce avitakka avic ra ye avitakkaavic re te p Somanassamp ha dev naminda duvidhena vad mi sevitabbampi aesevitabbampti. Iti yanta vutta

idameta paicca vutta. Domanassamp ha dev naminda duvidhena vad mi sevitabbampi asevitabba p ti iti kho paneta vutka ki ceta paiccavutta. Tattha ya ja aja domanassa 'ima kho a sevato akusal dhamm abhivahanti kusal dhamm parih yant'ti, evarpa domanassa na s ttha ya jacc domanasasa 'ima kho me domanassa sevato akusal dhamm parih yanni kusal d bhivahant'ti. Evarpa domanassa devitabba. Tattha ya ce savitakka savic ra ya ce avit avitakkaavic re te patatare. Domanassamp ha dev naminda duvidhena vad mi [PTS Page 279] s vitabbampi asevitabbamp ti. Iti yanta vutta idameta paiccavutta. [BJT Page 420]

Upekkhamp ha dev naminda duvidhena vad mi sevitabbampi asevitabbamp ti iti kho paneta vut ta. Ti ceta paicca vutta tattha ya ja upekkha ima kho me upekkha sevato akusal dha Kusal dhamm parih yanti ti evarp upekkh na sevitabb . Tattha ya ja upekkh ima kho ato akusal dhamm parih yanti kusal dhamm abhivahantti evarp upekkh sevitabb . Tatth akka savic ra ya ce avitakka avic ra ye avitakkaavic re te patatare. Upekkhamp ha dev hena vad mi. Sevitabbampi asevitabbamp ti. Iti ynta vutta idameta paicca vutta.

Eva paipanno kho dev naminda bhikkhu papa casa sakh nirodhas ruppag minpaipada paipa hagav sakkassa dev namindassa pa ha puho by k si. Attamano sakko dev namindo bhagavato bh hinandi anumodi. Evameta"bhagav evameta sugata ti me'ttha kakh vigat kathakath bha aveyy karaa sutv "ti.

18. Itiha sakko dev namindo bhagavato bh sita abhinanditv anumoditv bhagavanta uttari pa apucchi: "katha paipanno pana m risa bhikkhu p timokkhasavar ya paipanno hot? Ti".

K yasam c ramp ha dev naminda duvidhena vad mi sevitabbampi asevitabbampti. Vacsam c ramp duvidhena vad mi sevitabbampi asevitabbampti. Pariyesanamp ha dev naminda duvidhena vad m i sevitabbampi asevitabbamp ti. [PTS Page 280] k yasam c ramp ha dev naminda duvidhena vad Sevitabbampi asevitabbamp ti. Iti kho paneta vutta ki ceta paicca vutta. Tattha ya ja a ima kho me k yasam c ra sevato akusal dhamm abhivahanti kusal dhamm parih yant ti na sevitabbo. Tattha ya ja k yasam c ra ima kho me k yasam c ra sevato akusal dhamm amm abhivahant ti, evarpo k yasam c ro sevitabbo. K yasam c ramp ha dev naminda duvidhe bbampi asevitabbamp ti. Iti yanta vutta, idameta paicca vutta, [BJT Page 422]

Vacsam c ramp ha dev naminda duvidhena vad mi sevitabbampi asevitabbampti. Iti kho paneta a. Ti ceta paicca vutta. Tattha ya ja vacsam c ra ima kho me vacsam c ra sevato sal dhamm parih yant ti, evarpo vacsam c ro na sevitabbo. Tattha ya ja vacsam c ra vato akusal dhamm parih yanti kusal dhamm abhivahant ti, evarpo vacsam c ro sevitabb a dev naminda duvidhena vad mi. Sevitabbampi asevitabbampti iti yanta vutta idameta pai vutta.

Pariyesanamp ha dev naminda duvidhena vad mi sevitabbampi asevitabbamp ti. Iti kho panet a vutta. Ki ceta paicca vutta. Tattha ya ja pariyesana ima kho me pariyesana seva m abhivahanti kusal dhamm parih yant ti, evarp pariyesan na sevitabb . Tattha ya ja kho me pariyesana sevato akusal dhamm parih yanti kusal dhamm abhivahant ti. Evarp sevitabb . Pariyesanamp ha dev naminda duvidhena vad mi sevitabbampi asevitabbamp ti iti y anta vutta idameta paicca vutta. [PTS Page 281] eva paipanno kho dev naminda bhikkhu p kkhasavar ya paipanno hot ti.

Ittha bhagav sakkassa dev namindassa pa ha puho by k si attamano sakko dev namindo bhaga ita abhinandi anumodi: "evameta bhagav evameta sugata. Ti me'ttha kakh vigat katha vato pa haveyy karaa sutv "ti.

19. Itiha sakko dev namindo bhagavato bh sita abhinanditv anumoditv bhagavanta uttari pa apucchi: "katha paipanno pana m risa bhikkhu indriyasavar ya paipanno hot?"Ti.

"Cakkhuvi eyya rpamp ha dev naminda duvidhena vad mi sevitabbampi asevitabbampti. Sotavi damp ha dev naminda duvidhena vad mi sevitabbampi asevitabbampti. Gh navi eyya gandhamp h nda duvidhena vad mi sevitabbamp asevitabbamp ti. Jivh vi eyya rasamp ha dev naminda duv vad mi sevitabbampi asevitabbamp ti. K yavi eyya phohabbamp ha dev naminda duvidhena vad abbampi asevitabbampi ti. Manovi eyya dhammamp ha dev naminda duvidhena vad mi sevitabbamp asevitabbamp'ti. Va: 424 [D-2-12]

[BJT Page 424] Eva vutte sakko dev namindo bhagavanta etadavoca: imassa kho aha bhante bhagavat sakhit tena bh sitassa eva vitth rena attha j n mi. Yath rpa bhante catkhuvi eyya rpa sevat vahanti kusal dhamm parih yant ti, evarpa cakkhuvi eyya rpa na sevitabba, yath r huvi eyya rpa sevato akusal dhamm parih yanti kusal dhamm abhivahant ti evarpa c age 282] sevitabba. Yath rpa ca kho bhante sotavi eyya sadda sevato akusal dhamm abhiv kusal dhamm parih yant ti, evarpa sotavi eyya sadda na sevitabba, yath rpa ca kho bh dda sevato akusal dhamm parih yanti kusal dhamm abhivahant ti evarpa sotavi eyya Yath rpa ca kho bhante gh navi eyya gandha sevato akusal dhamm abhivahanti kusal dha evarpa gh navi eyya gandha na sevitabba, yath rpa ca kho bhante gh navi eyya gandha m parih yanti kusal dhamm abhivahant ti evarpa gh navi eyya gandha sevitabba. Yat vh vi eyya rasa sevato akusal dhamm abhivahanti kusal dhamm parih yanti ti, evarpa sevitabba, yath rpa ca kho bhante jivh vi eyya rasa sevato akusal dhamm parih yanti ku ivahanti ti evarpa jivh vi eyya rasa sevitabba. Yath rpa ca kho bhante k yavi eyya hamm abhivahanti kusal dhamm parih yanti ti, evarpa k yavi eyya phohabba na sevit hante k yavi eyya phohabba sevato akusal dhamm parih yanti kusal dhamm abhivahanti phohabba sevitabba. Yath rpa ca kho bhante manovi eyya dhamm sevato akusal dhamm ab hamm parih yanti ti evarpo manovi eyyo dhammo na sevitabbo. Yath rpa ca kho bhante manovi hamma sevato akusal dhamm parih yanti kusal dhamm abhivahanti ti evarpo manovi eyyo vitabbo. Imassa kho me bhante bhagavat sakhittena bh sitassa eva vitth rena attha j nato e'ttha kakh vigat kathakath bhagavato pa haveyy karaa sutv "ti.

20. Itiha sakk dev namindo bhagavato bh sita abhinanditv anumoditv bhagavanta uttari pa ucchi: "sabbeva nu kho m risa samaabr hma ekantav d ekantasl ekantachand ekantaajjhos "Na kho dev naminda sabbe samaabr hma "Kasm ekantav d ekantasl

ekantachand ekantaajjhos n "t ekantaajjhos n

pana m risa na sabbe samaabr hma ekantav d

ekantasl ekantachand

[BJT Page 426]

"Anekadh tun n dh tu kho dev naminda loko. Tasmi anekadh tun n dh tusmi loke ya yadeva sat isanti ta tadeva th mas par massa abhinivissa voharanti 'idameva sacca moghama anti. ' Ta m na sabbe samaabr hma ekantav d ekantasl ekantachand ekantaajjhos n "ti. "Sabbeva nu kho m risa samaabr hma c r accantapariyos n ?"Ti.

[PTS Page 283] accantanih accantayogakkhem accantab accantanih

"Na kho dev naminda sabbe samaabr hma yos n "ti.

accantayogakkhem accantabrahmac r ac accantayogakkhem accantabrahmac r

"Kasm pana m risa na sabbe samaabr hma accantanih yos n "ti.

"Ye kho dev naminda bhikkhu tah sakhayavimutt te accantanih accantayogakkhem accantabr accantapariyos n . Tasm na sabbe samaabr hma accantanih accantayogakkhem accantabrahm pariyos n "ti. Ittha bhagav sakkassa dev namindassa pa ha puho by k si. Attamano sakko dev namindo bhag

h sita abhinandi anumodi. Eva meta bhagav avato pa haveyy karaa sutv "ti. [BJT Page 428]

evameta sugata ti

me'ttha kakh

vigat kath

21. Itiha sakko dev namindo bhagavato bh sita abhinanditv anumoditv bhagavanta etadavoca : ej bhante rogo ej gao ej salla ej ima purisa parikahitassa tasseva bhavassa abhi Tasm aya puriso ucc vacam pajjati. Yesv ha bhante pa h na ito bahidh a esu samaabr hm n lattha. Te me bhagavat by kat dgharatt nusayita ca pana me vicikicch -kathakath salla avat abbhanti. 22. [PTS Page 284] abhij n si. No tva dev naminda ime pa he a "Abhij n maha bhante ime pa he a e samaabr hmae pucchit "ti. "Yath katha pana te dev naminda by kasu, sace te agaru bh sass"ti. "Na kho me bhante garu yatthassa bhagav nisinno bhagavantarpo v "ti. "Tena hi dev naminda bh sass"ti.

e samaabr hmae pucchit "ti.

"Ye sv ha bhante ma mi samaabr hma ra ak panta sen san 'ti. Ty ha upasakamitv . Im amp yanti, asamp yant mama yeva paipucchanti' ko n mo yasm ?'Ti. Tes ha puho by karomi a, sakko dev namindo'ti. Te mama yeva uttari paipucchanti 'ki pan yasm dev naminda kamma v ima h na patto'ti. Tes ha yath suta yath pariyatta dhamma desemi. Te t vatakeneva a sakko ca no dev namindo diho ya ca no apucchimha ta ca no by k s'ti. Te a adatthu mama ye ampajjanti, na c ha tesa. Aha kho pana bhante bhagavato s vako sot panno avinip tadhammo n yato sambodhipar yao"ti. 1. Yesv ha (smu) [BJT Page 430]

23. "Abhij n si no tvaja dev naminda ito pubbe evarpa veda pail bha somanassapail bhanti

[PTS Page 285] "abhij n maha bhante ito pubbe evarpa vedapail bha somanassapail bhanti.

"Yath katha pana tva dev naminda abhij n si ito pubbe evarpa vedapail bha somanassapai

"Bhtapubba bhante dev surasag mo samupabyuho ahosi, tasmi kho pana bhante sag me dev j sur par jiyisu. Tassa mayha bhante ta sag ma abhivijinitv vijitasag massa etadahosi: dibb oj y ca asur oj ubhayavettha dev paribhu jissantant ti. So kho me bhante vedapa somanassapail bho sada vacaro sasatth vacaro na nibbid ya na vir g ya na nirodh ya na upas abhi ya na sambodh ya na nibb n ya savattati. Yo kho pana me aya bhante bhagavato dhamma vedapail bho somanassapail bho, so ada vacaro asatth vacaro ekantanibbid ya vir g ya niro m ya abhi ya sambodh ya nibb n ya savattat"ti.

24. "Ki pana tva dev naminda atthavasa sampassam no evarpa vedapail bha somanassa pai s?" Ti.

"Cha kho aha bhante atthavase sampassam no evarpa vedapail bha somanassapail bha paved "Idheva tiham nassa devabhtassa me sato, Punar yu ca me ladho eva j n hi m ris "ti. Ima kho aha bhante pahama atthavasa [PTS Page 286] sampassam no evarpa vedapail bha pail bha pavedemi.

Cuto'ha diviy k y yu hitv am nusa, Amho gabbhamess mi yattha me ramat mano. [BJT Page 432]

Ima kho aha bhante dutiya atthavasa sampassam no evarpa vedapail bha somanassapail b Sv ha amhapa assa vihara s sane rato, yena vihariss mi sampaj no patissato.

Ima kho aha bhanne tatiya atthavasa sampassam no evarpa vedapail bha somanassapail b A yena me carato ca sambodhi ce bhavissati, t vihariss mi sveva manto bhavissati.

Ima kho aha bhante catuttha atthavasa sampassam no eva rpa vedapail bha somanassapai mi. Cuto'ha m nus k y yu hitv na m nusa, Puna deva bhaviss mi devalokamhi uttamo.

Ima kho aha bhante pa cama atthavasa sampassam no evar vedapail bha somanassapail bh Te patatar dev akanih yasassino, Antime vattam namhi so niv so bhavissati. [PTS Page 287] ima kho aha bhante chaha atthavasa sampassam no evarpa vedapail bha l bha pavedemi.

Ime kho aha bhante cha atthavase sampassam no evarpa vedapail bha somanassapail bha pa 25. "Apariyositasakappo vicikicchi kathakathi, Vicari1 dghamadh na anvesanto tath gata. Yy ssu ma mi samae pavivittavih rino, Samabudh 2 iti ma no gacch mi te up situ. Katha r dhan hoti katha hoti vir dhan , Iti puh na sambhonti 3 magge paipad su ca. 1. Vicar [PTS. 2.] Sambudho [PTS. 3.] Samp yanti s mu. [BJT Page 434] Ty sasu yad ma j nanti sakko dev nam gato. Ty sasu mameva pucchanti ki katv p pu ida. Tesa yath suta dhamma desay mi janesuta, Tena attaman honti1 diho no v savo'ti ca. Yad ca buddhamaddakkhi vicikicch vit raa, So'mbhi vtabhayo ajja sambudha payirup siya. 2 Tah sallassa hant ra budhamappaipuggala, aha vande mah vra budham diccabandhuna3 [PTS Page 288] ya karomasi 4 brahmuno sama devehi m risa, Tadajja tuyha kass ma handa s ma karoma te. Tvameva asi sambudho tuva satth anuttaro, Sadevakasmi lokasmi natthi te paipuggalo"ti.

26. Atha kho sakko dev namindo pa casikha gandhabbaputta mantesi. Bahpak ro kho me'si tva a pa casikha ya tva bhagavanta pahama pas desi tay t ta pahama pas dita pacch maya n ya upasakamimha arahanta samm sambudha. Pettike ca h ne hapayiss mi, gandhabbar j bha bhadda ca te suriyavaccasa dammi, s hi te abhipatthit "ti. Atha kho sakko dev namindo p in ahavi par masitv tikkhattu ud na ud nesi: "namo tassa bhagavato arahato samm sambuddhass mo tassa bhagavato arahato samm sambuddhassa, namo tassa bhagavato arahato samm samb uddhass "ti.

Imasmi ca pana veyy karaasmi bha am ne sakkassa dev namindassa viraja vtamala dhammacak "ya ki ci samudayadhamma sabbanta nirodhadhammanti, " a esa ca astiy [PTS Page 289] dev ss na. Iti ye sakkena dev namindena ajjhihapa h puh , te bhagavat by kat . Tasm imass akkapa ho'tveva adhivacananti. Sakkapa hasutta nihita ahama. 1. Te nassatataman [PTS. 2.] Payirup sasi machasa. 3. Candam diccabandhuna [PTS. 4.] Ya aromaso [PTS.] [BJT Page 436] 9. [PTS Page 290] mah satipaah nasutta

Eva me suta eka samaya bhagav kursu viharati kamm sadamma n ma kurna nigamo. Tatra k bhikkh mantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosu bhagav et adavoca:

2. Ek yano aya bhikkhave maggo satt na visudhiy sokapariddav na samatikkam ya dukkhadoman a atthagam ya yassa adhigam ya nibb nassa sacchikiriy ya, yadida catt ro satipah n . K ha bhikkhave bhikkhu k ye k y nupass viharati t p sampaj no satim vineyya loke abhijjh do Vedan su vedan nupass viharati Citte citt nupass viharati t p sampaj no satim vineyya loke abhijjh domanassa,

t p sampaj no satim vineyya loke abhijjh domanassa, t p sampaj no satim vineyya loke abhijjh domanassa.

Dhammesu dhamm nupass viharati Uddeso nihito. 438

3. [PTS Page 291] katha ca bhikkhave bhikkhu k ye k y nupass viharati? Idha bhikkhave bhi kkhu ara agato v rukkhamlagato v su g ragato v nisdati pallaka bhujitv uju k ya petv . So sato'va assati, sato'va passasati. Dgha v assanto digha assas mti paj n ti, d sasanto dgha passas mti paj n ti. Rassa vaja assasanto rassa assas mti paj n ti, rassa rassa passas mti paj n ti. Sabbak yapaisaved assasiss mti sikkhati, sabbak yapaisaved hati. Passambhaya k yasakh ra assasiss mti sikkhati, passambhaya k yasakh ra passasiss

4. Seyyath pi bhikkhave dakkho bhamak ro v bhamak rantev s v dgha v a chanto dgha a c a chanto rassa a mti paj n ti, evameva kho bhikkhave bhikkhu dgha v assasanto dgha ass dgha v passasanto dgha passas mti paj n ti. Rassa v assasanto rassa assas mti paj nto rassa passas mti paj n ti. Sabbak yapaisaved assasiss mti sikkhati, sabbak yapaisa sikkhati. Passambhaya k yasakh ra assasiss mti sikkhati, passambhaya k yasakh ra passa ati. [BJT Page 440]

[PTS Page 292] iti ajjhattav k ye k y nupass viharati, bahiddh abahidh v k ye k y nupass viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v mm nupass v k yasmi viharati.

k ye k y nupass vihara

k yasmi viharati. Samudaya

Atthi k yo'ti v panassa sati paccupahit hoti, y vadeva amatt ya patissatimatt ya. Anis iharati, na ca ki ci loke up diyati. Evampi kho bhikkhave bhikkhu k ye k y nupass viharati. n p napabba nihita.

5. Punacapara bhikkhave bhikkhu gacchanto v gacch mti paj n ti, hito v hitomhti paj n v nisinnomhti paj n ti, say no v say nomh ti paj n ti. Yath yath v panasasa k yo pai th na paj n ti. [BJT Page 442]

Iti ajjhatta v k ye k y nupass viharati, bahidh v k ye k y nupass viharati, ajjhattabah ss viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi vihar dayavayadhamm nupass v k yasmi viharati.

Atthi k yoti v panassa sati paccupahit hoti y vadeva amatt ya passati. Matt ya anissit rati na ca ki ci loke up diyati. Evampi kho bhikkhave bhikkhu k ye k y nupass viharati. Iriy pathapabba nihita.

6. Puna ca para bhikkhave bhikkhu abhikkante paikkante sampaj nat r hoti. lokite vilokit e sampaj nat r hoti. Sami jite pas rite sampaj nat r hoti. Sagh ipattacvaradh rae sampa pte kh yite s yite sampaj nat r hoti. Ucc rapass vakamme sampaj nak r hoti. Gate hite nis j garite bh site tuhbh ve sampaj nat r hoti. [BJT Page 444]

[PTS Page 293] iti ajjhatta v k ye k y nupass viharati, bahidh v k ye k y nupass vihara abahidh v k ye k y nupass viharati, samudayadhamm nupass v k yasmi viharati, vayadhamm i viharati, samudayavayadhamm nupass v k yasmi viharati. 'Atthi k yo'ti v panassa sati paccupahit hoti y vadeva iharati na ca ki ci loke up diyati. Evampi kho bhikkhave bhikkhu k ye k y nupass viharati. Sampaja apabba nihita.

amatt ya patissatimatt ya. Anis

7. Punacapara bhikkhave bhikkhu imameva k ya udha p datal a n nappak rassa asucino paccavekkhati.

adho kesamatthak tacapariyanta

"Atthi imasmi k ye kes lom nakh dant taco masa nah ru ahi ahimi j vakka hadaha apph sa anta antagua udariya karsa pitta semha pubbo sedo mede assu vas kheo sigh ". [BJT Page 446]

Seyyath pi bhikkhave ubhato mukh puo1 pr n n vihitassa dha assa, seyyathda s lna v amena cakkhum puriso mu citv paccavekkheyya: "ime s l, ime vh, ime mugg , ime m s , ime ti evameva kho bhikkhave bhikkhu imameva k ya udha p datal adho kesamatthat tacapariyant

a pura n n ppak rassa asucino paccavekkhati: atthi imasmi k ye kes lom nakh dant taco age 294] nah ru ahi ahimi ja vakka hadaya yakana kilomaka pihaka papph sa anta an itta semha pubbo lohita sedo medo assu vas kheo sigh nik lasik muttanti.

Iti ajjhatta v k ye k y nupass viharati, bahidh v k ye k y nupass viharati, ajjhattabah ss viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi vihar dayavayadhamm nupass v k yasmi viharati. Atthi k yo'ti v panassa sati paccupahit hoti tt ya patissatimatt ya. Anissito ca viharati na ca ki ci loke up diyati. Evampi kho bhik khave bhikkhu k ye k y nupass viharati. Paikklamanasik rapabba nihita.

8. Punacapara bhikkhave bhikkhu imameva k ya yath hita yath paihita dh tuso paccavekkha hi imasmi k ye pahavdh tu po dh tu tejodh tu v yodh t ti. 1. Ptol (ma cha sa. ] [BJT Page 448] Seyyath pi bhikkhave dakkho gogh tako v gogh takantev s v [BJT Page 448] [D-2-13]

Seyyath pi bhikkhave dakkho gogh tako v gogh takantev s v g vi vadhitv c tummah pathe kh tv nisinno assa, evameva kho bhikkhave bhikkhu imameva k ya yath hita yath paihita dh t cavekkhati: atthi imasmi k ye pathavdh tu podh tu tejodh tu v yodh t ti. Iti ajjhatta v k ye k y nupass viharati, bahidh v k ye k y nupass viharati, ajjhattabah ss viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi [PTS viharati, samudayavayadhamm nupass v k yasmi viharati. Atthi k yo ti v panassa sati paccupahit hoti y vadeva amatt ya patissatimatt ya anissi arati na ca ki ci loke up diyati. Emampi kho bhikkhave bhikkhu k ye k y nupass viharati. Dh tumanasik rapabba nihita.

9. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra sivathk ya chaita ek hamat ta v thamata v uuh taka vinlaka vipubbakaj ta, so imameva k ya upasaharati: ayamp evabh v eta anatto'ti. [BJT Page 450]

Iti ajjhatta v k ye k y nupass viharati, bahidh v k ye k y nupass viharati, ajjhattabah ss viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi vihar dayavayadhamm nupass v k yasmi viharati. Atthi k yo'ti v pasanna sati paccupahit hoti y vadeva amatt ya satissatimatt ya. Aniss harati na ca ki ci loke up diyati. Evampi kho bhikkhave bhikkhu k ye k y nupassi viharati. (Pahama svathika)

10. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra sivathik ya chata k kemi m na kulalehi v khajjam na gijjhe v khajjam na sunakhemi v khajjam na sig lehi v khaj v p akaj tehi khajjam na, so imameva k ya upasaharati: ayampi kho k yo evadhammo evab i. [PTS Page 296] iti ajjhatta v k ye k y nupass viharati, bahidh v

k ye k y nupass vihara

abahidh v k ye k y nupass viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm i viharati, samudayavayadhamm nupass v k yasmi viharati. Atthi k yo ti v pasassa sati pa pahit hoti y vadeva a matt ya patissatimatt ya. Anissito ca viharati. Na ca ki ci loke u i. Evampi kho bhikkhave bhikkhu k ye k y nupass viharati. (Dutiya svathka) [BJT Page 452]

11. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra svatik ya chaita ahika alohita nah rusambaddha so imameva k ya upasaharati 'ayampi kho k yo evadhammo evambh v tto'ti.

Iti ajjhatta v k ye k y nupass viharati bahiddh v k ye k y nupass viharati ajjhattabahi ss viharati, samudayadhamm nupass v k yasmi viharati vayadhamm nupass v k yasmi vihara yavayadhamm nupass v k yasmi viharati. 'Atthi k yo'ti v panassa sati paccupahit hot rati. Na ca kici loke up diyati. y vadeva

amatt ya satissatimatt ya aniss

Evampi kho bhikkhave bhikkhu k ye k y nupass viharati. (Tatiya svathka)

12. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra svathk ya chata ahisa ohitamakkhita nah rusambaddha so imameva k ya upasaharati 'ayampi kho k yo evadhammo eva eta anatto'ti. [BJT Page 454]

Iti ajjhatta v k ye k y nupass viharati bahiddh v k ye k y nupass viharati, ajjhattabah ass viharati, samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi viha udayavayadhamm nupass v k yasmi viharati. 'Atthi k yo'ti v panassa sati paccupahit hoti y vadeva iharati na ca ki ci loke up diyati. Evampi bhikkhave bhikkhu k ye k y nupass viharati. (Catuttha svathka)

amatt ya patissatimatt ya. Anis

13. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra svathk ya chaita ahisa tamasalohita nah rusambaddha. So imameva k ya upasaharati 'ayampi kho k yo evadhammo ev ta anatto'ti.

Iti ajjhatta v k ye k y nupass viharati, bahiddh v k ye k y nupass viharati, ajjhabahid s viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi vihara ayavayadhamm nupass v k yasmi viharati. 'Atthi k yo'ti v panassa sati paccupahit hoti, y vadeva amatt ya patissatimatt ya. Ani viharati, na ca kici loke up diyati. Evampi kho bhikkhave bhikkhu k ye k y nupass viharati. (Pa cama svathka)

[BJT Page 456]

14. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra svathk ya chaita ahik bandh ni dis vidis su vikkhitt ni a ena hatthahika a ena p dahika a ena gopaphahik a ena kaahika a ena khandhahika a ena gvahika [PTS Page 297] a ena dantahika ti 'ayampi kho k yo evadhamem evambh v eta anatto'ti.

Iti ajjhatta v k ye k y nupass viharati bahiddh v k ye k y nupass viharati. Ajjhattabah ass viharati. Samudayadhamm nupass v k yasmi viharati vayadhamm nupass v k yasmi vihar ayavayadhamm nupass v k yasmi viharati.

Atthi k yo ti v panassa sati paccupahit hoti y vadeva amatt ya patissatimatt ya. Aniss harati, na ca ki ci loke up diyati. Evampi bhikkhave bhikkhu k ye k y nupass viharati. (Chaha svathka)

15. Puna ca para bhikkhave bhikkhu bhikkhu seyyath pi passeyya sarra svathk ya chaita t ni sakhavaupanibh ni, so imameva k ya upasaharati 'ayampi kho k yo evadhammo evambh v ti.

Iti ajjhatta v k ye k y nupass viharati, bahiddh v k ye k y nupass viharati ajjhattabah S Page 298] k y nupass viharati, samudayadhamm nupass v k yasmi viharati, vayadhamm nupas mi viharati, samudayavayadhamm nupass v k yasmi viharati. [BJT Page 458]

'Atthi k yo'ti v panassa sati paccupaahit hoti y vadeva amatt ya patissatimatt ya. Ani viharati, na ca ki ci loke up diyati. Evampi bhikkhave bhikkhu k ye k y nupass viharati. (Sattama svathka)

16. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra svachk ya chaita ahik vassik ni. So imameva k ya upasaharati 'ayampi kho k yo evadhammo emambh v eta anatto't

Iti ajjhatta v k ye k y nupass viharati, bahiddh v k ye k y nupass viharati ajjhattabah ass viharati, samudayadhamm nupass v k yasmi viharati vayadhamm nupass v k yasmi vihar ayavayadhamm nupass v k yasmi viharati.

'Atth k yo'ti v panassa sati paccupahit hoti, y vadeva amatt ya patissatimatt ya. Ani harati na ca ki ci loke up diyati. Evampi bhikkhave bhikkhu k ye k y nupass viharati. (Ahama svathka) [BJT Page 460] 17. Puna ca para bhikkhave bhikkhu seyyath pi passeyya sarra svathk ya chaita ahik so imameva k ya upasaharati 'ayampi kho k yo evadhammo evambh v eta anatto'ti.

Iti ajjhatta y k ye k y nupass viharati, bahiddh v k ye k y nupass viharati, ajjhattaba pass viharati. Samudayadhamm nupass v k yasmi viharati, vayadhamm nupass v k yasmi vih mudayavayadhamm nupass v k yasmi viharati. 'Atthi k yo ti v panassa sati paccupahit hoti y vadeva amatt ya patissatimatt ya. Anis iharati, na ca ki ci loke up diyati. Evampi bhikkhave bhikkhu k ye k y nupass viharati. (Navama svathka) Cuddasa k y nupassan nihit .

Vedan nupassan

18. Katha ca bhikkhave bhikkhu vedan su vedan nupass viharati? Idha bhikkhave bhikkhu s ukha vedana vediyam no sukha vedana vediy m ti paj n ti, dukkha v vedana vediyam no d diy m ti paj n ti. Adukkhamasukha v vedana vediyam no adukakhamasukha vedana vediy m t [BJT Page 462]

S misa v sukha vedana vediyam no s misa sukha vedana vediy m ti paj n ti. Nir misa v nir misa sukha vedana vediy mti paj n ti. S misa v dukkha vedana vediyam no s misa paj n ti. Nir misa v dukkha vedana vediyam no nir misa dukkha vedana vediy mti paj n sukha vedana vediyam no s misa adukkhamasukha vedana vediy mti paj n ti. Nir misa v a dana vediyam no nir misa adukkhamasukha vedana vediy mti paj n ti.

Iti ajjhatta v vedan su vedan nupass viharati, bahidh v vedan su vedan nupass viharati, tabahidh v vedan su vedan nupass viharati. Samudayadhamm nupass v vedan su viharati, vay m nupass [PTS Page 299] v vedan su viharati, samudayavayadhamm nupass v vedan su viharati

Atthi vedan ti v panassa sati paccupahit hoti y vadeva amatt ya paissatimatt ya. Ani harati na ca ki ci loke up diyati. Evampi kho bhikkhave bhikkhu vedan su vedan nupass vih arati. Vedan nupassan nihit . [BJT Page 464] Citt nupassan 19. Katha ca pana bhikkhave bhikkhu citte citt nupass viharati:

Idha bhikkhave bhikkhu sar ga v citta sar ga cittanti paj n ti, vtar ga v citta vtar sadosa v citta sadosa cittanti paj n ti, vtadosa v citta vtadosa cittanti paj n ti, samoha cittanti paj n ti, vtamoha v citta vtamoha cittanti paj n ti, sakhitta citta ti paj n ti, vikkhitta v citta vikkhitta cittanti paj n ti, mahaggata v citta mahaggat paj n ti, amahaggata v citta amahaggata cittanti paj n ti, sauttara v citta sauttara aj n ti, anuttara v citta anuttara cittanti paj n ti, sam hita v citta sam hita citta ta v citta asam hita cittanti paj n ti, vimutta v citta vimutta cittanti paj n ti, av vimutta cittanti paj n ti.

Iti ajjhatta v citte citt nupass viharati, bahidh v citte citt nupass viharati, ajjhatt hidh v citte citt nupass viharati. Samudayadhamm nupass v cittasmi viharati, vayadhamm s v cittasmi viharati samudayavayadhamm nupass v cittasmi viharati. [BJT Page 466]

Atthi cittanti v panassa sati paccupahit [PTS Page 300] hoti, y vadeva amatt ya patiss tt ya. Anissito ca viharati. Na ca ki ci loke up diyati. Evampi kho bhikkhave bhikkhu citte citt nupass viharati. Citt nupassan Dhamm nupassan 20. Kahi ca pana bhikkhave bhikkhu dhammesu dhamm nupass viharati: nihit .

Idha bhikkhave bhikkhu dhammesu dhamm nupassi viharati pa casu nvaraesu. Katha ca pana b hikkhave bhikkhu dhammesu dhamm nupass viharati pa casu nvaraesu:

Idha bhikkhave bhikkhu santa v ajjhatta k macchanda 'atthi me ajjhatta k macchando'ti pa i asanta v ajjhatta k macchanda 'natthi me ajjhatta k macchando'ti paj n ti. Yath ca an ssa k macchandassa upp do hoti ta ca paj n ti, yath ca uppannassa k macchandassa pah na hot paj n ti. Yath ca pahnassa k macchandassa anupp do hoti ta ca paj n ti.

Santa v ajjhatta by p da 'atthi me ajjhatta by p do'ti paj n ti, asatta v ajjhatta by hatta by p do'ti paj n ti. Yath ca anuppannassa by p dassa upp do hoti ta ca paj n ti, yath sa by p dassa pah na hoti ta ca paj n ti, yath ca pahnassa by p dassa yati anuapp do hot [BJT Page 468]

Santa v ajjhatta thnamidha atthi me ajjhatta thnamidhanti paj n ti, asanta v ajjhatt 'natthi me ajjhatta thnamiddhanti' paj n ti, yath ca anuppannassa thnamiddhassa upp do ho i ta ca paj n ti. Yath ca uppannassa thnamiddhassa pah na hoti ta ca paj n ti. Yath ca pa middhassa yati anupp do hoti ta ca paj n ti.

Santa v ajjhatta udhaccakukkucca 'atthi me [PTS Page 301] ajjhatta udhaccakukkuccanti paj n ti, asanta v ajjhatta udhaccakukkucca 'natthi me ajjhatta udhaccakukkuccanti' paj . Yath ca anuppannassa udhaccakukkuccassa upp do hoti ta ca paj n ti. Yath ca uppannassa u dhaccakukkuccassa pah na hoti ta ca paj n ti, yath ca pahnassa udhaccakukkuccassa yati a hoti ta ca paj n ti.

Santa v ajjhatta vivikiccha 'atthi me ajjhatta vicikicch 'ti paj n ti, asanta v ajjhat iccha 'natthi me ajjhatta vicikicch 'ti paj n ti. Yath ca anuppann ya vicikicch ya upp do ta ca paj n ti, yath ca uppann ya vicikicch ya pah na hoti ta ca paj n ti. Yath ca pahn y i anupp do hoti, ta ca paj n ti. Iti ajjhatta v dhammesu dhamm nupass jhattabahidh v dhammesu dhamm nupass vayadhamm nupass v dhammesu viharati, i dhamm ti v pasanna sati paccupahit

viharati, bahidh v dhammesu dhamm nupass viharati, viharati, samudayadhamm nupass v dhammesu viharati, samudayavayadhamm nupass v dhammesu viharati, atth hoti.

Y vadeva amatt ya patissatimatt ya. Anissito ca viharati na ca ki ci loke up diyati. Evamp ho bhikkhave bhikkhu dhammesu dhamm nupass viharati pa casu nvaraesu. (Nvaraapabba nihit ) [BJT Page 470] 21. Puna ca para bhikkhave bhikkhu dhammesu dhamm nupass viharati pa casu up d nakkhandhes u. Katha ca pana bhikkhave bhikkhu dhammesu dhamm nupass viharati pa casu up d nakkhandhesu : idha bhikkhave bhikkhu 'iti rpa, iti rpassa samudayo, iti rpassa atthagamo, iti ved an . Iti vedan ya samudayo, iti vedan ya atthagamo, iti sa , iti sa ya samudayo, iti sa , iti sakh r , [PTS Page 302] iti sakh r na samudayo, iti sakh r na atthagamo, iti vi ti.

Iti ajjhatta v dhammesu dhamm nupass viharati, bahidh v dhammesu dhamm nupass viharati, jhattabahidh v dhammesu dhamm nupass viharati. Samudaya dhamm nupass v dhammesu viharati vayadhamm nupass v dhammesu viharati, samudayavayadhamm nupass v dhammesu viharati. 'Atthi dhamm 'ti v panassa sati paccupahit ca viharati, na ca ki ci loke up diyati. hoti. Y vadeva amatt ya patissati matt ya.

Evampi kho bhikkhave bhikkhu dhammesu dhamm nupass viharati pa casu up d nakkhandhesu.

Khandhapabba nihita 22. Puna ca para bhikkhave bhikkhu dhammesu dhamm nupass viharati chasu ajjhattikab hi resu yatanesu. Katha ca pana bhikkhave bhikkhu dhammesu dhamm nupass viharati chasu aj jhattikab hiresu yatanesu. [BJT Page 472]

Idha bhikkhave bhikkhu cakkhu ace paj n ti, rpe ca paj n ti, ya ca tadubhaya paicca uppajj a ojana ta ca paj n ti. Yath ca anuppannassa sa ojanassa upp do hoti ta ca paj n ti. Yath sa ojanassa pah na hoti ta ca paj n ti. Yath ca pahnassa sa ojanassa yati anupp do hot

Sota ca paj n ti, sadde va paj n ti, ya ca tadubhaya paicca uppajjati sa ojana ta ca paj uppannassa sa ojanassa upp do hoti ta ca paj n ti. Yath ca pahnassa sa ojanassa yati an a ca paj n ti.

Gh na ca paj n ti, gandhe ca paj n ti, ya ca tadubhaya paicca uppajjati sa ojana ta ca pa uppannassa sa ojanassa upp do hoti ta ca paj n ti. Yath ca uppannassa sa ojanassa pah na paj n ti. Yath ca pahnassa sa ojanassa yati anupp do hoti ta ca paj n ti. Jivha ca paj n ti, rase ca paj n ti, ya ca tadubhaya paicca uppajjati sa ojana ta ca paj uppannassa sa ojanassa upp do hoti ta ca paj n ti. Yath ca uppannassa sa ojanassa pah na paj n ti. Yath ca pahnassa sa ojanassa yati anupp do hoti ta ca paj n ti. K ya ca paj n ti, phohabbo ca paj n ti, ya ca tadubhaya paicca uppajjati sa ojana ta ca ppannassa sa ojanassa upp do hoti ta ca paj n ti. Yath ca uppannassa sa ojanassa pah na h aj n ti. Yath ca pahnassa sa ojanassa yati anupp do hoti ta ca paj n ti.

Mana ca paj n ti, dhamme ca paj n ti, ya ca tadubhaya [PTS Page 303] paicca uppajjati sa o paj n ti. Yath ca anuppannassa sa ojanassa upp do hoti ta ca paj n ti. Yath ca uppannassa sa pah na hoti ta ca paj n ti. Yath ca pahnassa sa ojanassa yati anupp do hoti ta ca pa [BJT Page 474]

Iti ajjhatta v dhammesu dhamm nupass viharati, bahidh v dhammesu dhamm nupass viharati. jhattabahiddh v dhammesu dhamm nupass viharati. Samudayadhamm nupass v dhammesu viharati, vayadhamm nupass v dhammesu viharati, samudayavayadhamm nupass v dhammesu viharati. Atthi dhamm ti v panassa sati paccupahit hoti, y vadeva viharati, na ca ki ci loke up diyati.

amatt ya satissatimatt ya. Ani

Evampi kho bhikkhave bhikkhu dhammesu dhamm nupassi viharati chasu ajjhattikab hires u yatanesu. yatanapabba nihita. 22. Puna ca para bhikkhave bhikkhu dhammesu dhamm nupass viharati sattasu bojjhagesu. Katha ca pana bhikkhave bhikkhu dhammesu dhamm nupass viharati sattasu bojjhagesu:

Idha bhikkhave bhikkhu santa v ajjhatta sati sambojjhaga atthi me ajjhatta satisambojj hago'ti paj n ti. Asanta v ajjhatta satisambojjhaga natthi me ajjhatta satisambojjhag i. Yath ca anuppannassa satisambojjhagassa upp do hoti ta ca paj n ti, yath ca uppannassa atisambojjhagassa bh van ya p ripri hoti ta ca paj n ti.

Santa v ajjhatta dhammavicayasambojjhaga atthi me ajjhatta dhammavicaya sambojjhagoti aj n ti. Asanta v ajjhatta dhammavicayasambojjhaga natthi me ajjhatta dhammavicayasambo agoti paj n ti. Yath ca anuppannassa dhammavicayasambojjhagassa upp do hoti ta ca paj n ti h ca uppannassa dhammavicayasambojjhagassa bh van ya p ripr hoti ta ca paj n ti.

[BJT Page 476]

Santa v ajjhatta viriyasambojjhaga atthi me ajjhatta viriyasambojjhagoti paj n ti. Asa jjhatta viriyasambojjhaga natthi me ajjhatta viriyasambojjhagoti paj n ti. Yath ca anupp assa viriyasambojjhagassa upp do hoti ta ca paj n ti. Yath ca uppannassa viriyasambojjhaga sa bh van ya p ripr hoti ta ca paj n ti.

Santa v ajjhatt ptisambojjhaga atthi me ajjhatta ptisambojjhago'ti paj n ti. Asanta isambojjhaga 'natthi me ajjhatta ptisambojjhago'ti paj n ti. Yath ca anuppannassa ptis jhagassa upp do hoti pa ca paj n ti. Yath ca uppannassa ptisambojjhagassa bh van ya p rip paj n ti.

[PTS Page 304] santa v ajjhatta passadhisambojjhaga 'atthi me ajjhatta passadhisambojj hago'ti paj n ti. Asanta v ajjhatta passadhisambojjhaga 'natthi me ajjhatta passadhisa hago'ti paj n ti. Yath ca anuppannassa passadhisambojjhagassa upp do hoti ta ca paj n ti. a uppannassa passadhisambojjhagassa bh van ya p ripr hoti ta ca paj n ti.

Satta v ajjhatta sam dhisambojjhaga 'atthi me ajjhatta sam dhisambojjhago'ti paj n ti. jjhatta sam dhisambojjhaga 'natthi me ajjhatta sam dhisambojjhago'ti paj n ti. Yath ca nassa sam dhisambojjhassa upp do hoti ta ca paj n ti. Yath ca uppannassa sam dhisambojjhaga bh van ya p ripr hoti ta ca paj n ti.

Santa v ajjhatta upekkh sambojjhaga atthi me ajjhatta upekkh sambojjhagoti paj n ti. A hatta upekkh sambojjhaga 'natthi me ajjhatta upekkh sambojjhago'ti paj n ti. Yath ca a assa upekkh sambojjhagassa upp do hoti ta ca paj n ti. Yath ca uppannassa upekkh sambojjha a bh van ya p ripr hoti ta ca paj n ti. Iti ajajhatta v jjhattabahidh v [BJT Page 478] Samudayadhamm nupass v dhammesu viharati, vayadhamm nupass v vayadhamm nupass v dhammesu viharati. 'Atthi dhamm 'ti v panassa sati paccupahit a viharati, na ca ki ci loke up diyati. hoti, y vadeva dhammesu viharati, samudaya dhammesu dhamm nupass viharati, bahidh v dhammesu dhamm nupass viharati.

dhammesu dhamm nupass viharati

amatt ya satissatimatt ya ani

Evampi kho bhikkhave bhikkhu dhammesu dhamm nupass viharati sattasu sambojjhagesu. (Bojjhagapabba nihita) Pahamakabh av ra nihita 24. Punacapara bhikkhave bhikkhu dhammesu dhamm nupass viharati catsu ariyasaccesu. K atha ca pana bhikkhave bhikkhu dhammesu dhamm nupass viharati catsu ariyasaccesu:

Idha bhikkhave bhikkhu ida dukkhanti yath bhta paj n ti, aya dukkhasamudayo ti yath bht , aya dukkhanirodho ti yath bhta paj n ti, aya dukkhanirodhag min paipad ti yath bhta

25. [PTS Page 305] katama ca bhikkhave dukkha ariyasacca: j ti pi dukkh , jar pi dukkh , ma aampi dukkha, sokaparidevadukkhadomanassup y s pi dukkh , appiyehi sampayogo dukkho, piyeh i vippayogo dukkho, yampiccha na labhati tampi dukkha, sakhittena pa cup d nakkhandh pi d kkh . [BJT Page 480]

Katam ca bhikkhave j ti: y tesa tesa satt na tamhi tamhi sattanik ye j t nti khandh na p tubh vo yatan na pail bho, aya vuccati bhikkhave j ti. Katam ca bhikkhave jar : y tesa tesa satt na tamhi tamhi sattanik ye jar avat yuno sah ni indriy na parip ko, aya vuccati bhikkhave jar .

sa j ti okkant

jraat kha

Katama ca bhikkhave maraa: ya tesa tesa satt na tamh tamh sattanik y cuti vacanat b a maccumaraa k lakiriy khandh na bhedo kaebarassa nikkhepo jvitindriyassupacchedo, ida ti bhikkhave maraa.

Katamo ca bhikkhave soko: yo kho bhikkhave a atara atarena byasanena samann gatassa a atar arena [PTS Page 306] dukkhadhammena phuhassa soko socan socitatta antosoko antoparis oko, aya vuccati bhikkhave soko.

Katamo ca bhikkhave paridevo: yo kho bhikkhave a atara atarena byasanena samann gatassa a atara atarena dukkhadhammena phuhassa devo paridevo devan paridevan devitatta par aya vuccati bhikkhave paridevo.

Katama ca bhikkhave dukkha: ya kho bhikkhave k yika dukkha k yika as ta k yasamphassaja vedayita, ida vuccati bhikkhave dukkha. [BJT Page 482]

Katama ca bhikkhave domanassa: ya kho bhikkhave cetasika dukkha cetasika as ta manosamp saja dukkha as ta vedayita, ida vuccati bhikkhave domanassa.

Katamo ca bhikkhave up y so: yo kho bhikkhave a atara atarena byasanena samann gatassa a a rena dukkhadhammena phuhassa y so up y so y sitatta up y sitatta, aya vuccati bhikkhav

Katamo ca bhikkhave appiyehi sampayogo dukkho: idha yassa te honta anih akant aman p rp add gandh ras phohabb dhamm , ye v panassa te honti anatthak m abhitak m aph sukak m ehi sadhi sagati sam gamo samodh na missbh vo, aya vuccati bhikkhave appiyehi sampayogo kho.

Katamo ca bhikkhave piyehi vippayogo dukkho: idha yassa te honti ih kant man p rp sadd ndh ras phoahabb dhamm , ye v panassa te honti atthak m hitak m ph sukak m yogakkhem ini v jeh v kanih v mitt v amacc v ti s lohit v , y tehi sadhi asagati asam cati bhikkhave piyehi vippayogo dukkho. [PTS Page 307] katama ca bhikkhave yampiccha na labhati tampi dukkha: j tidhamm na bhikkh ave satt na eva icch uppajjati: aho vata maya na j ti dhamm ass ma, na ca vata no j ti y ti. Na kho paneta icch ya pattabba. Idampi yampiccha na labhati na tampi dukkha.

Jar dhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na jar dhamm ass ma, a no jar gaccheyy ti, na kho paneta icch ya pantabba. Idampi yampiccha na labhati tampi dukkha. [BJT Page 484]

By dhidhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na by dhidhamm ass m vata no by dhi gaccheyy ti, na kho paneta icch ya pattabba. Idampi yampiccha na labhati t mpi dukkha.

Maraadhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na maraadhamm ass m vata no maraa gaccheyy ti, na kho paneta icch ya pattabba. Idampi yampiccha na labhati pi dukkha.

Sokadhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na sokadhamm ass ma, n vata no soko gaccheyy ti, na kho paneta icch ya pattabba. Idampi yampiccha na labhati ta

mpi dukkha.

Paridevadhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na paridevadhamm a , na ca vata no paridevo gaccheyy ti, na kho paneta icch ya pattabba. Idampi yampiccha n a labhati tampi dukkha.

Dukkhadhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na dukkha dhamm ass a ca vata no dukkha gaccheyy ti. Na kho paneta icch ya pattabba. Idampi yampiccha na lab ati tampi dukkha.

Domanassadhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na domanassadhamm s ma. Na ca vata no domanassa gaccheyy ti. Na kho paneta icch ya pattabba. Idampi yampicc a na labhati tampi dukkha.

Up y sadhamm na bhikkhave satt na eva icch uppajjati: aho vata maya na up y sadhamm asa ata no up y so gaccheyy ti. Na kho paneta icch ya pattabba. Idampi yampiccha na labhati t i dukkha. [BJT Page 486]

Katame ca bhikkhave sakhittena pa cup d nakkhandh dukkh : seyyathda rpup d nakkhandho ve dho sa p d nakkhandho sakh rp d nakkhandho vi np d nakkhandho. Ime vuccanti bhikkhave ndh pi dukkh , ida vuccati bhikkhave dukkha ariyasacca. 26. [PTS Page 308] katama ca bhikkhave dukkhasamudayo ariyasacca: y ya tah ponobhavik dir gasahagat tatra tatr bhinandin, seyyathda: k matah bhavatah vibhavatah .

na

S kho panes bhikkhave tah kattha uppajjam n uppajjati: kattha nivisam n nivisati: ya l iyarpa s tarpa etthes tah uppajjam n uppajjati, ettha nivisam n nivisati ki ca loke kkhu loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisat iyarpa s tarpa etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Gh na lok thes tah uppajjam n uppajjati, ettha nivisam n nivisati. Jivh loke piyarpa s tarpa, jjam n uppajjati, ettha nivisam n nivisati. K yo loke piyarpa s tarpa, etthes tah up ti, ettha nivisam n nivisati. Mano loke piyarpa s tarpa, etthes tah uppajjam n uppaj nivisam n nivisati.

Rp loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati rpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Gandh loke thes tah uppajjam n uppajjati, ettha nivisam n nivisati. Ras loke piyarpa s tarpa, jam n uppajjati, ettha nivisam n nivisati. Phohabb loke piyarpa s tarpa, etthes tah jati, ettha nivisam n nivisati. Dhamm loke piyarupa s tarpa, etthes taah uppajjam n ettha nivisam n nivisati.

Cakkhuvi a loke piyarpa s tarpa, etthes tah uppajjam n uppajji, ettha nivisam n arpa s tarpa, etthas tah uppajjam n uppajjati, ettha nivisam n nivisati. Gh navi es tah uppajjam n uppajjati, ettha nivisam n nivisati. Jivh vi a loke piyarpa s ta uppajjati, ettha nivisam n nivisati. K yavi a loke piyarpa s tarpa, etthes tah up tha nivisam n nivisati. Manovi a loke piyarpa s tarpa, etthes tah uppajjam n upp nivisati. Cakkh usamphasso loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha Nivisam n n tasamphasso loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n n asamphasso loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n ni S Page 309] jivh samphasso loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ett m n nivisati. K yasamphasso loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, e ivisati. Manosamphasso loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha n ivisati. [BJT Page 488] Cakkhusamphassaj veda

n loke piyarpa s tarpa, etthes tah uppajjam n upa uppajjati, ettha nivisam n nivisa assaj vedan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n amphassaj vedan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisa Jivh samphassaj vedan loke piyarpa s tarpa, ettes tah uppajjam n uppajjati, ettha n i. K yasamphassaj vedan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, etth sati. Manosamphassaj vedan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, e m n nivisati.

Rpasa loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n niv yarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Gandhasa etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Rasasa loke piyarpa s t ppajjam n uppajjati, ettha nivisam n nivisati. Phohabbasa loke piyarpa s tarpa, ett uppajjati, ettha nivisam n nivisati. Dhammasa loke piyarpa s tarpa, etthes tah upp i, ettha nivisam n nivisati.

Rpasa cetan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n a cetan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivi tan loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati oke piyarpa s tarpa, etthas tah uppajjam n uppajjati, ettha nivisam n nivisati. Pho ke piyarpa s tarpa, etthas tah uppajjam n uppajjati, ettha nivisam n nivisati. Dhamm piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati.

Rpatah loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n niv e piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Gandha rpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Rasatah lo tthas tah uppajjam n uppajjati. Ettha nivisam n nivisati. Phohabbatah loke piyarpa tah uppajjam n uppajjati, ettha nivisam n nivisati. Dhammatah loke piyarpa s tarpa, jjam n uppajjati, ettha nivisam n nivisati.

Rpavitakko loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n n avitakko loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivi avitakko loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivi itakko loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisa vitakko loke piyarpa s tarpa etthes tah uppajjam n uppajjati, ettha nivisam n nivisa itakko loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisa Rpavic ro loke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n ni c ro loke piyarpa s tarpa etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. oke piyarpa s tarpa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Rasa iyarpa s tarpa etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Phohabbav rpa s tarupa, etthes tah uppajjam n uppajjati, ettha nivisam n nivisati. Dhammavic ro a s tarpa, etthes [PTS Page 310] tah uppajjam n uppajjati, ettha nivisam n nivisati. Ida vuccati bhikkhave dukkhasamudayo ariyasacca. [BJT Page 490]

27. Katama ca bhikkhave dukkhanirodho ariyasacca? Yo tass yeva tah ya asesavir ganirodho c go painissaggo mutti an yo, s kho panes bhikkhave tah kattha pahyam n pahyati. Katt ham n nirujjhati: ya loke piyarpa s tarpa etthes tah pahyam n pahyati, ettha niru

Ki ca loke piyarpa s tarpa? Cakkhu loke piyarpa s tarpa, etthes tah pahyam n pah irujjhati. Sota loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham h na loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjh a s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. K yo loke piy ah pahyam n pahyati, ettha nirujjham n nirujjhati. Mano loke piyarpa s tarpa, etthe i, ettha nirujjham n nirujjhati.

Rp loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjha s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Gandh loke piya

tah pahyam n pahyati, ettha nirujjham n nirujjhati. Ras loke piyarpa s tarpa, etth , ettha nirujjham n nirujjhati. Phohabb loke piyarpa s tarpa, etthes tah pahyam n ujjham n nirujjhati. Dhamm loke piyarpa s tarpa, etthes tah pahyam n pahyati, ett jhati.

Cakkhuvi a loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n arpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Gh navi tah pahyam n pahyati, ettha nirujjham n nirujjhati. Jivh vi a loke piyarpa s tar ettha nirujjham n nirujjhati. K yavi a loke piyarpa s tarpa, etthes tah pahyam m n nirujjhati. Manovi a loke piyarpa s tarpa, etthes tah pahiyam n pahyati, et .

Cakkhusamphasso loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham Sotasamphasso loke piyarupa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n Gh nasamphasso loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n h samphasso loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n n hasso loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjh sso [PTS Page 311] loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjh i.

Cakkhusamphassaj vedan loke piyarpa s tarpa, etthes tah pahyam n pahyati. Ettha n ati. Sotasamphassaj vedan loke piyarpa s tarupa, etthes tah pahyam n pahyati, etth rujjhati. Gh nasamphassaj vedan loke piyarpa s tarpa, etthes tah pahyam n pahyati nirujjhati. Jivh samphassaj vedan loke piyarpa s tarpa, etthes tah pahyam n pahiya jham n nirujjhati. K yasamphassaj vedan loke piyarpa s tarpa, etthes tah pahyam n jjham n nirujjhati. Manosamphassaj vedan loke piyarpa s tarpa, etthes tah pahyam n irujjham n nirujjhati.

[BJT Page 492] Rpasa loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nir rpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Gandhasa es tah pahyam n pahyati, ettha nirujjham n nirujjhati. Rasasa loke piyarpa s tar ati, ettha nirujjham n nirujjhati. Phohabbasa loke piyarpa s tarpa, etthes tah p nirujjham n nirujjhati. Dhammasa loke piyarpa s tarpa, etthes tah pahyam n pahy irujjhati. Rpasa cetan loke piyarpa s rpa, etthes tah pahyam n pahiyati, ettha nirujjham n n tan loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjha oke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Ra yarpa s rpa, etthes tah pahyam n pahiyati, ettha nirujjham n nirujjhati. Phohabba s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Dhammasa cetan etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Rpatah loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nir piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Gandha a, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Rasatah loke piyarpa pahyam n pahyati, ettha nirujjham n nirujjhati. Phohabbatah loke piyarpa s tarpa, ati, ettha nirujjham n nirujjhati. Dhammatah loke piyarpa s tarpa, etthes tah pahya a nirujjham n nirujjhati.

Rpavitakko loke piyarpa s rpa, etthes tah pahyam n pahiyati, ettha nirujjham n nir itakko loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujj akko loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjha loke piyarpa s rpa, etthes tah pahyam n pahiyati, ettha nirujjham n nirujjhati. Ph oke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujjhati. Dh e piyarpa s tarpa, etthes tah pahyam n rpavic ro loke piyarpa s rpa, etthes ta jjham n nirujjhati. Saddavic ro loke piyarpa s tarpa, etthes tah pahyam n pahyati, irujjhati. Gandhavic ro loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha ni hati. Rasavic ro loke piyarpa s rpa, etthes tah pahyam n pahiyati, ettha nirujjham n hohabbavic ro loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham vic ro loke piyarpa s tarpa, etthes tah pahyam n pahyati, ettha nirujjham n nirujj

. Ida vuccati bhikkhave dukkhanirodho ariyasacca.

28. Katama ca bhikkhave dukkhanirodhag min paipad ariyasacca: ayameva ariyo aagiko mag eyyathda: samm dihi samm sakappo samm v c samm kammanto samm jvo samm v y mo samm sat

Katam ca bhikkhave samm dihi? [PTS Page 312] ya kho bhikkhave dukekha a dukkhasamuday anirodhe a dukkhanirodhag miniy paipad ya a, aya vuccati bhikkhave samm dihi. Katamo ca bhikkhave samm sakappo? Nekkhammasakappo aby p dasakappo avihis sakappo. Aya bhikkhave samm sakappo. [BJT Page 494] Katam ca bhikkhave samm v c ? Mus v d verama, pisun ya v c ya verama, pharus ya v c ya a. Aya vuccati bhikkhave samm v c . Katamo ca bhikkhave samm kammanto? P tip t kkhave samm kammanto. verama, adinn d n verama, k mesumicch c r jva pah ya samm

Katamo ca bhikkhave samm jvo? Idha bhikkhave ariyas vako micch Aya vuccati bhikkhave samm jvo.

jvena j

Katamo ca bhikkhave samm v y mo? Idha bhikkhave bhikkhu anuppann na p pak na akusal na dha p d ya chanda janeti v yamati viriya rabhati citta paggah ti padahati. Uppann na p pak m na pah n ya chanda janeti v yamati viriya rabhati, citta paggah ti, padahati. Anuppan hamm na upp d ya chanda janeti v yamati viriya rabhati citta paggah ti padahati. Uppann amm na hitiy asammos ya bhiyyobh v ya [PTS Page 313] vepull ya bh van ya p ripriy chanda i viriya rabhati citta paggah ti padahati. Aya vuccati bhikkhave samm v y mo.

Katam ca bhikkhave samm sati? Idha bhikkhave bhikkhu k ye k y nupass viharati t p sampaj m vineyya loke abhijjh domanassa, vedan su vedan nupass viharati t p sampaj no satim vi e abhijjh domanassa, citte citt nupass viharati t p sampaj no satim vineyya loke abhijjh ssa, dhammesu dhamm nupass viharati t p sampaj no satim vineyya loke abhijjh domanassa. cati bhikkhave samm sati. [BJT Page 496]

Katamo ca bhikkhave samm sam dhi? Idha bhikkhave bhikkhu vivicceva k mehi vivicca akus alehi dhammehi savitakka savic ra vivekaja ptisukha pahama jh na upasampajja viharati kavic r na vpasam ajjhatta sampas dana cetaso ekodibh va avitakka avic ra sam dhija pasampajja viharati. Ptiy ca vir g upekkhako ca viharati. Sato ca sampaj no sukha ca k yen paisavedeti, yanta ariy cikkanti upekkhako satim sukhavih rti, ta tatiya jh na upa harati, sukhassa ca pah n dukkhassa ca pah n pubbeva somanassadomanass na atthagam adukk asukha upekkh satip risudhi catuttha jh na upasampajja viharati. Aya vuccati bhikkhave s am dhi. Ida vuccati bhikkhave dukkhanirodhag minpaipad ariyasacca.

29. Iti ajjhatta v dhammesu dhamm nupass viharati, [PTS Page 314] bahiddh v dhammesu dh amm nupass viharati, ajjhatta bahiddh v dhammesu dhamm nupass viharati. Samudayadhamm nup ss v dhammesu viharati, vayadhamm nupass v dhammesu viharati, samudayavayadhamm nupass v hammesu viharati. Atth dhamm 't v panassa sati paccupahit rati, na ca ki ci loke up diyati, hoti y vadeva

amatt ya patissatimatt ya, ani

Evampi kho bhikkhave bhikkhu dhammesu dhamm nupass viharati catsu ariyasaccesu. [D-2 -14] [BJT Page 498]

30. Yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya sattavass ni, tassa vinna ph a atara phala p ikakha diheva dhamme a , sati v up disese an g mit .

Tihantu bhikkhave satta vass ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyy vass ni, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v u Tihantu bhikkhave cha vass ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya ass ni, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up

Tihantu bhikkhave pa ca vass ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyy vass ni, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v u

Tihantu bhikkhave catt ri vass ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh ve ss ni, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up d

Tihantu bhikkhave t vass ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese a

Tihantu bhikkhave ve vass ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya e sa, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up dis

[BJT Page 500] 31. Tihatu bhikkhave eka vassa. Yo hi koci bhikkhave ime catt ro satipah ne eva bh vey a m s ni, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v u

Tihantu bhikkhave satta m s ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya . Tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese Tihantu bhikkhave cha m s ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya p Tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese a

Tihantu bhikkhave pa ca m s ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya . Tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese

Tihantu bhikkhave catt ri m s ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh vey assa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese an Tihantu bhikkhave ti m s ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya a vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese an g

Tihantu bhikkhave ve m s ni, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya ek sa vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese an g [BJT Page 502]

Tihatu bhikkhave [PTS Page 315] m so, yo hi koci bhikkhave ime catt ro satipah ne eva bh ya aham sa, tassa vinna phal na a atara phala p ikakha, diheva dhamme a , sati

Tihatu bhikkhave aham so, yo hi koci bhikkhave ime catt ro satipah ne eva bh veyya satt vinna phal na a atara phala p ikakha, diheva dhamme a , sati v up disese an g mi

32. Ek yano aya bhikkhave maggo satt na visudhiy sokapariddav na samatikkam ya dukkhadoma s na atthagam ya yassa adhigam ya nibb nassa sacchikiriy ya yadida catt ro satipah n ' idameta paicca vuttanti. Idamavoca bhagav . Attaman te bhikkhu bhagavato bh sita abhinandunti. Mah satipah nasutta nihita navama.

[BJT Page 504] 10 [PTS Page 316] p y sisutta

Eva me suta: eka samaya yasm kum rakassapo kosalesu c rika caram no mahat bhikkhusag a camattehi bhikkhusatehi yena setaby n ma kosal na nagara tadavasari. Tatra suda yasm assapo setaby ya viharati uttarena setabya sisap vane.

Tena kho pana samayena p y sir ja o setabya ajjh vasati sattussada satiakahodaka sadha enadin kosalena dinna r jad ya brahmadeyya.

Tena kho pana samayena p y sissa r ja assa evarpa p paka dihigata uppanna hoti "iti p loko, natthi satt opap tik , natthi sukaadukka na [PTS Page 317] kamm na phala vip ko"

2. Assosu kho setabyak br hmaagahapatik : "samao khalu bho kum rakassapo samaassa gotama s vako kosalesu c rika caram no mahat bhikkhusaghena sadhi pa camattehi bhikkhusatehi se ya anuppatto setaby ya viharati uttarena setabya sisap vane. Ta kho pana bhavanta kum r apa eva kaly o kittisaddo abbhuggato: paito byatto medh v bahussuto cittakath kaly ap o ceva arah ca. S dhu kho pana tath rp na arahata dassana hot"ti. [BJT Page 506]

3. Atha kho setabyak br hmaagahapatik setaby ya nikkhamitv saghasaghi gabht uttaren anti yena sisap vana. Tena kho pana samayena p y si r ja o uparip s de div seyya upagato kho p y si r ja o setabyake br hmaagahapatike setaby ya nikkhamitv saghasaghi gabhte gacchante yena sisap vana. Disv khatta mantesi: kinnu kho bho khatte setabyak br hmaag tik setaby ya nikkhamitv saghasagh gabht uttarena mukh gacchanti yena sisap vanant

[PTS Page 318] "atthi kho bho samao kum rakassapo samaassa gotamassa s vako kosalesu c r ika caram no mahat bhikkhusaghena sadhi pa camattehi bhikkhusatehi setabya anuppatto, se aby ya viharati uttarena setabya sisap vane. Ta kho pana bhavanta kum rakassapa eva ka saddo abbhuggato: paito byatto medh v bahussuto cittakath kaly apaibh no vuddho ceva ar Tamena te bhavanta kum rakassapa dassan ya upasakamant"ti.

"Tena hi bho khatte yena setabyak br hmaagahapatik tenupasakama. Upasakamitv setabyake r hmaagahapatike eva vadehi: p y si bho r ja o evam ha' gamentu kira bhavanto, p y si pi assapa dassan ya upasakamissati pur samao kum rakassapo setabyake br hmaagahapatike b le tte sa peti: itipi atthi paro loko, atthi satt opap tik , atthisukaadukka na kamm na p . Natthi hi bho khatte paro loko, natthi satt opap tik natthi sukaadukka na kamm na pha o"ti. 'Eva bho'ti kho so khatt p y sissa r ja assa paissutv yena setabyak br hmaagahap akami. Upasakamitv setabyake br hmaagahapatike etadavoca: p y si bho r ja o evam ha: ga bhavanto, p y si r ja o samaa kum rakassapa dassan ya upasakamissat"ti. [BJT Page 508]

4. Atha kho p y s r ja o setabyakehi br hmaagahapatikehi parivuto yena sisap vana yena sapo tenupasakami, upasakamitv yasmat kum rakassapena sadhi sammodi, sammodanya [PTS 319] kath s r ya vtis retv ekamanta nisdi. Setabyak pi kho br hmaagahapatik appekac sapa abhiv detv ekamanta nisdisu, appekacce yasmat kum rakassapena sadhi sammodisu, kath s r nya vtis retv ekamanta nisdisu. Appekacce yen yasm kum rakassapo tena jali u. Appekacce n magotta s vetv ekamanta nisdisu. Appekacce tuhbht ekamanta nisdisu

5. Ekamanta nisinno kho p y si r ja o yasmanta kum rakassapa etadavoca: "aha hi bho kas vadihi 'iti pi natthi paro loko, natthi satt opap tik , natthi sukaadukka na kamm na i.

"N ha r ja a evav d evadihi addasa v assosi v . Katha hi n ma eva vadeyya: 'itipi thi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. Tena hi r ja a ta e yath te khameyya tath na by kareyy si. Ta kimma asi r ja a ime candimasuriy imasmi v dev v te manuss v ti? "Ime bho kassapa candimasuriy parasmi loke na imasmi, dev te na manuss "ti. opap tik ,

"Imin pi kho te r ja a pariy yena eva hotu: itipi atthi paro loko, atthi satt sukaadukka na kamm na phala vip ko'ti.

"Ki c pi bhava kassapo evam ha, atha kho eva me ettha hoti: itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip ko"ti. [BJT Page 510] 6. Atthi pana r ja a pariy yo yena te pariy yena eva hoti: 'itipi natthi paro loko, natthi satt opap tik [PTS Page 320] natthi sukaadukka na kamm na phala vip ko'ti? "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: 'itipi natthi paro loko, nat thi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. "Yath katha viya r ja ?"Ti.

"Idha me bho kassapa mitt macc tis lohit p tip t adinn d y k mesu micch c r mus v d ijjh l by pannacitt micch dihi. Te aparena samayena b dhik honti dukkhit b hagil n . Y imamh b dh vuhahissantti ty ha upasakamitv eva vad mi: santi kho bho ete samaabr hm ye te p tip t adinn d y k mesu vicch c r mus v d pisunav c pharusav c samphappal p a assa bhed parammara ap ya duggati vinip ta niraya upapajjissantti. Bhavanto kho pana esu micch c r mus v d pisuav c pharusav c samphappal p abhijjh l by pannacitt micch d aabr hma na sacca vacana, bhavanto k yassa bhed parammara ap ya duggati vinip ta n . Sace bho k yassa bhed parammara ap ya duggati niraya upapajjeyy tha, yena me gantv 'iti pi atthi paro loko, atthi satt opap tik , atthi sukaadukka na kamm na phala vip ko anto kho pana me sadh yik paccayik ya bhavantehi diha, yath s ma diha evameta bhavi me s dh'ti [PTS Page 321] paissutv neva ganatv rocenti, na pana dta pahianti. Ayampi o kassapa pariy yo yena me pariy yena eva hoti: 'itipi natthi paro loko, natthi satt o pap tik , natthi sukaadukka na kamm na phala vip ko'ti. " [BJT Page 512]

"Tena hi r ja a ta evettha paipucchiss mi, yath te khameyya, tath na by kareyy si. Ta a te puris cora guc ri gahetv dasseyyu 'aya te bhante coro guc r, imassa ya icchasi te tva eva vadeyy si 'tena hi bho ima purisa dah ya rajjuy pacch b ha g habandhana etv 1 barassarena paavena rathiy ya rathya sigh akena sigh aka parinetv dakkhiena d kkhiato nagarassa gh tane 2 ssa chindath 'ti. Te 's dh'ti paissutv ta purisa dah ya andhana bandhitv khuramua k retv kharassarena paavena rathiy ya rathiya sigh akena akkhiena dv rena nikkh metv dakkhiato nagarassa gh tane3 nisd peyyu. Labheyya nu kho so oragh tesu ' gamentu t va bhavanto coragh t amukasmi me g me v nigame v mitt macc tis assetv gacch m'ti? [PTS Page 322] ud hu vippalapantasseva coragh t ssa chindeyyunti?"

"Na hi so bho kassapa coro labheyya coragh tesu: gamentu t va bhavanto coragh t amukasmi g me v nigame v mitt macc tis lohit , y v ha tesa uddassetv gacch m'ti. Atha kho na agh t ssa chindeyyunti.

"So hi n ma r ja a coro manusso manussabhtesu coragh tesu na labhissati: gamentu t va bhon coragh t amukasmi me g me v nigame v mitt macc tis lohit , y v ha tesa uddesetv ga c tis lohit p tip t adinn d y k mesu micch c r mus v d pisunav c pharusav c samph assa bhed parammara ap ya duggati vinip ta niraya upapann labhissanti nirayap lesu: " bhavanto nirayap l y va maya p y sissa r ja assa gantv rocema itipi atthi paro loko, at pap tik , atthi sukaadukka na kamm na phala vip ko?"Ti imin pi kho te r ja a pariy yen

atthi paro loko, atthi satt 1. Karitv

opap tik , atthi sukaadukka na kamm na phala vip ko ti. [PTS] uddisitva (s. Mu. ]

[PTS. 2.] Agh ane machasa. 3. Uddassatv

[BJT Page 514] "Ki c pi bhava kassapo evam ha, atha kho eva me ettha hoti itipi natthi paro loko natthi satt opap tik natthi sukaadukka na kamm na phala vip ko'ti". 7. "Atthi pana r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, natthi satt opap tik , natthi sukaadukka na kamm na phala vip koti?" "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja ?"Ti.

"Idha me bho kassapa mitt macc tis lohit p tip t paivirat adinn d n paivirat k me irat mus v d paivirat pisun ya v c ya paivirat pharus ya v c ya paivirat samphappal p nacitt samm dihi. Te aparena samayena b dhik honti dukkhit b hagil n yad ha j n mi "na uhahissant'ti. Ty ha upasakamitv eva vad mi: santi kho bho eke samaabr hma eva v di te p tip t paivirat adinn d n paivirat k mesumicch c r paivirat mus v d paivira rat samphappal p paivirat anabhijjh l aby pannacitt samm dihi, te k yassa bhed paramm loka upapajjant"ti. Bhavanto kho p tip t paivirat adinn d n paivirat k mesu micch c sun ya v c ya paivirat phar s ya v c ya paivirat samphappal p paivirat anabhijjh l ab tesa bhavata samaabr hma na sacca vacana, bhavanto k yassa bhed parammara sugati jeyy tha, yena me gantv roceyy tha: 'itipi atthi paro loko, atthi satt opap tik , atthi s dukka na kamm na phala vip ko'ti. Bhavanto kho pana me sadh yik paccayik , ya bhananteh h s ma diha evameta bhavissat ti. Te me 's dh'ti paissutv neva ganatv rocenti na yampi kho bho kassapa pariy yo yena me pariy yena eva hoti: [PTS Page 324] itipi natt hi paro loko, natthi satt opap tik natthi sukaadukka na kamm na phala vip ko'ti". 1. Sasko, [PTS. 2.] K ye (kesuci) [BJT Page 516]

"Tena hi r ja a upama te kariss mi. Upam yapi idhekacce vi puris bh sitassa attha j n r ja a puriso gthakpe sassaka nimuggo assa, atha tva purise peyy si: 'tena hi bho ta hakp udharath 'ti te 's dh'ti paissutv ta purisa tamh gthakp udhareyyu, te tva e hi bho tassa purisassa k y veepesik hi gta sunimmajjita nimmajjath "ti, te 's dh'ti pai ssa purisassa k y veepesik hi gtha sunimmajjita nimmajjeyyu, te tva eva vadeyy si: 'te ho tassa purisassa k ya paumattik ya tikkhattu subbai ubbaeth 'ti. Te tassa purisass a tikkhattu subbaita ubbaeyyu, te tva eva vadeyy si: 'tena hi bho ta purisa telena khumena cuena tikkhattu suppadhota karoth 'ti, te ta purisa telena abbha jitv sukhumen tikkhattu suppadhota kareyyu, te tva eva vadeyy si: 'tena hi bho tassa purisassa kesam assu kappeth 'ti, te tassa purisassa kesamassu kappeyyu, te tva eva vadeyy si: 'tena hi ho tassa purisassa mahaggha ca m la mahagagha ca vilepana mahagagh ni ca vatth ni upaharath i, te tassa purisassa mahaggha ca m la mahaggha ca [PTS Page 325] vilepana magaggh ni ca v atth ni upahareyyu, te tva eva vadeyy si: 'tena hi bho ta purisa p s da ropetv pa ca ti, te ta purisa p s da ropetv pa cak magu ni upahapeyyu, ta kimma asi r ja a? Api assa suvilittassa sukappitakesamassussa muttam l bh raassa od tavatthavasanassa uparip s da agatassa pa cahi k maguehi samappitassa samagbhtassa paric rayam nassa punadeva tasmi g immujjitukamyat 1 ass 'ti"? "No hida bho kassapa". "Ta kissa hetu?"

"Asuci bho kassapa gthakpo, asuci ceva asuci sakh to ca duggandho ca duggandhasakh to ca jeguccho ca jegucchasakh to ca paikklo ca paikklasakh to c ti. 1. K mat (kemisu)

[BJT Page 518]

"Evameva kho r ja a manuss dev na asuci ceva asucisakh t ca duggandh ca duggandhasakh ca jegucchasakh t ca paikkl ca paiklasakh t ca. Yojanasata kho r ja a manussagandh impana te mitt macc tis lohit p tip t paivirat adinn d n paivirat k mesu micach c virat pharus ya v c ya paivirat samphappal p paivirat anabhijjh l aby pannacitt samm ammara sugati sagga loka upapann te ganatv rocessanti: sugati sagga loka upapann anti: itipi atthi paro loko, atthi satt opap tik , atthi sukaadukka na [PTS Page 326] kam a phala vip ko'ti? Imin pi kho te r ja a pariy yena eva hotu itipi atthi paro loko, atthi opap tik , atthi sukaadukka na kamm na phala vip ko"ti. Ki c pi bhava kassa so evam ha, atha kho eva me ettha hoti. Itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. 8. "Atthi pana bho r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, na tthi satt opap tik , natthi sukaadukka na kamm na phala vip koti?" "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natt hi satt opap tik . Natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja ?"Ti.

"Idha me bho kassapa mitt macc tis lohit p tip t paivirat adinn d n paivirat k me sur merayamajjappam dah n paivirat . Te aparena samayena ab dhik honti dukkhit b hagil me imamh b dh vuhahissantiti ty ha upasakamitv evavad mi: santi kho bho eke samaabr ihino 'ye te p tip t paivirat adinn d n paivirat k mesu micch c r paivirat mus v virat , te k yassa bhed parammara sugati sagga loka uppajjanti dev na t vatis na sah anto kho p tip t paivirat adinn d n paivirat k mesu micch c r paivirat mus v d pa

[BJT Page 520]

Sace tesa bhavata samaabr hma na sacca vacana, bhavanto k yassa bhed parammara suga apajjissanti dev na t vatis na sahabyata. Sace bho k yassa bhed parammara sugati sagg jeyy tha dev na t vatis na sahabyata, yena me gantv roceyy tha itipi atthi paro loko, pap tik , atthi sukaadukka na kamm na phala vip ko'ti. Bhavanto kho pana me sa yik pac ntehi diha, yath [PTS Page 327] s ma diha, evameta bhavissatti te me 's dhuti' paiss ntv rocenti na pana dta pahianti. Ayampi kho bho kassapa pariy yo yena me pariy yena eva oti: itipi natthi paro loke natthi satt opap tik katthi sukaadukka na kamm na phala vi

"Tena hi r ja a ta evettha paipucchiss mi, yath the khameyya tath na by kareyy si. Ya saka vassasata, dev na t vatis na eso eko rattindivo. T ya rattiy tisa rattiyo m so, t sa m siyo savaccharo, tena savaccharena dibba vassasahassa dev na t vatis na yuppam ohit p tip t paivirat adinn d n paivirat k mesu micch c r paivirat mus v d paiv assa bhed parammara sugati sagga loka upapann dev na t vatis na sahabyata, sace pa ssati: 'y va maya ve v ti v rattindiv ni dibbehi pa cahi k maguehi samappit samagibh ha maya p y sissa r ja assa gantv roceyy ma: itipi atthi paro loko, atthi satt opap tik aadukka na kamm na phala vip ko'ti, api nu te gantv roceyyu: itipi atthi paro loko, pap tik , atthi sukaadukka na kamm na phala vip ko'ti"? [BJT Page 522]

"Ne heta bho kassapa, api hi maya bho kassapa cirak lakat pi bhaveyy ma. Ko paneta bhoto kassapassa roceti: atthi dev t vatis ti v , eva dgh yuk dev t vatis ti v . Na maya [ kassapassa saddah ma atthi dev t vatis ti v eva dgh yuko dev t vatis ti v "ti.

"Seyyath pi r ja a jaccandho puriso na passeyya kahasukk ni rp ni, na passeyya nlak ni r sseyya ptak ni rp ni, na passeyya lohitak ni rp ni, na passeyya ma jehik ni rp ni, na p isama na passeyya t rakarp ni, na passeyya candimasuriye, so eva vadeyya 'natthi kahasuk k ni rp ni, natthi kahasukk na rp na dass v, natthi nlak ni rp ni, natthi nlak na r atthi ptak na rp na dass v, natthi lohitak ni rp ni, natthi lohitak na rp na dass v hi ma jehik na rp na dass v, natthi samavisama, natthi samavisamassa dass v, natthi t i t rakarp na dass v, natthi candimasuriy , natthi candimasuriy na dass v, ahameta na j a pass mi tasm ta natthini. Samm nu kho bho r ja a vadam no vadeyy ?"Ti.

"No heta bho kassapa. Atthi kahasukk ni rp ni, atthi kahasukk na rp na dass v, atthi i nlak na rp na dass v, atthi ptak ni rp ni, atthi ptak na rp na dass v, atthi lo dass v, atthi ma jehik ni rp ni, atthi ma jehik na rp na [PTS Page 329] dass v, att visamassa dasas vtha atthi t rakarp ni, atthi t rakarp na dass v, atthi candimasuriy , a asuriy na dass v. 'Ahameta na j n mi, ahameta na pass mi, tasm t natthi'ti na hi so bho samm vadam no vadeyy "ti. [BJT Page 524]

"Evameva kho tva r ja a jaccandhpamo ma e paibh si, ya ma tva eva vadesi: ko paneta sa roceti: atthi dev t vatis ti v , eva dgh yuk dev t vatis ti v . Na maya bhoto kas hi dev t vatis ti v eva dgh yuk dev t vatis ti v 'ti. Na kho r ja a eva paro loko d acakkhun . Ye kho te r ja a samaabr hma ara e vanapatth ni pann ni sen san ni paisevatt igghos ni, te tattha appamatt t pino pahitatt viharant dibba cakkhu visodhenti, te dibb cakkhun visudhena atikkantam nusakena ima ceva loka passanti para ca, satte ca op p tike. va ca kho r ja a paro loko dahabbo. Natveva yath tva ma asi imin masacakkhun . Imin pi iy yena eva hotu: itipi atthi paro loko. Atthi satt opap tik . Atthi sukaadukka na kamm vip ko ti. " "Ki c pi bhava kassapo evam ha, atha kho [PTS Page 330] evamme ettha hoti: itipi natthi patt paro loko, natthi satt opap tik , natthi sukaadukka na kamm na phala vip ko ti. "Atthi pana r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, natthi sa tt opap tik , natthi sukaadukka na kamm na phala vip koti?" 9. "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, n atthi satt opap tik , natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja ti"?

1. Tumhettha [PTS.] [BJT Page 526]

"Idh ha bho kassapa pass mi samaabr hmae slavante kaly adhamme jvituk me amarituk me su apaikkle. Tassa mayha bho kassapa "eva hoti: sace kho ime bhonto samaabr hma slavanto hamm eva j neyyu: ito no mat na seyyo bhavissat'ti id ni me bhonto samaabr hma slava a v kh deyyu, sattha v hareyyu, ubbandhitv v k la kareyyu, pap te v papateyyu. Y o samaabr hma slavanto kaly adhamm na eva j n nti: ito no mat na seyyo bhavissat ti, samaabr hma slavanto kaly adhamm jvituk m amarituk m sukhak m dukkhapaikl . Att assapa pariyoso yena me pariy yena eva hoti: itipi natthi paro loko, natthi satt opa p tik , natthi sukaadukka na kamm na phala vip koti".

"Tena hi r ja a upamante kariss mi, upam yapi dhekacce vi puris bh sitassa attha j nan a a a atarassa br hmaassa ve paj patiyo ahesu. Ekiss putto ahosi dasavassuddesiko v dv ddesiko v , ek gabbhin upavija . Atha kho so br hmao k lamak si. Atha kho so m avako m avoca: 'yamida hoti dhana v dha a v rajata v j tarpa v , sabbanta [PTS Page 331] m

hettha ki c, pitu me bhoti d yajja niyy teh'ti, eva vutte s br hma ta m avaka etada a y va vij y mi. Sace kum rako bhavissati, tassapi ekadeso bhavissati, sace kum rik bhaviss ati s pi ce opabhogg bhavissatti. Dutiyampi kho so m avako m tusapatti etadavoca: 'yamida oti dhana v dha a v rajata v j tarpa v sabbanta mayha. Natthi tuyhettha ki ci, pi niyy teh'ti. Dutiyampi kho s br hmaa ta m avaka etadavoca: gamehi t va t ta y va vij y bhavissati. Tassapi ekadeso bhavissati, sace kum rik bhavissati, s pi te opabhogg bhav issat'ti. Tatiyampi kho so m avako m tusapatti etadavoca: 'yamida hoti dhana v dha a arpa v sabbanta mayha. Natthi tuyhettha ki ci, pitu me hoti d yajja niyy teh'ti. Atha ma sattha gahetv ovaraka pavisitv udara op esi: y va jan mi yadi v kum rako yadi v 1. Op tesi (smu) [BJT Page 528]

S att na ceva jvita ca gabbha ca s pateyya ca vin sesi. Yath ta b l abyatt anayabyasana ja gavesant evameva kho tva r ja a b lo abyatto anayabyasana pajjissasi ayoniso paralok santo, [PTS Page 332] seyyath pi s br hma b l abyatt anayabyasana pann ayoniso d yajj a kho r ja a samaabr hma slavanto kaly adhamm apakka parip centi, api ca paripakka hi r ja a samaabr hma na slavant na kaly adhamm na jvitena. Yath yath kho r ja a hamadh na tihanti, tath tath bahu pu a pasavanti. Bahujanahit ya ca paipajjanti bahuj lok nukamp ya atth ya hit ya sukh ya devamanuss na, imin pi kho te r ja a pariy yena eva h thi paro loko, atthi satt opap tik , atthi sukaadukka na kamm na phala vip ko"ti. "Ki capi bhava kassapo evam ha, atha kho eva me ettha hotiitipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip koti". 10. "Atthi pana r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, natth i satt opap tik , natthi sukaadukka na kamm na phala vip koti?" "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja ?"Ti.

"Idha mebho kassapa puris cora guc ri gahetv dassenti: aya bhante coro guc r, imassa si ta daa paeh' ti. Ty ha eva vad mi: 'tena hi bho ima purisa jvanta yeva kumbhiy pidahitv allena cammena onandhitv all ya mattik ya bahal valepana [PTS Page 333] k retv u na ropetv aggi deth 'ti. Te me 's dhu't paissutv ta purisa jvanta yeva kumbhiy pa dahitv allena cammena onandhitv all ya mattik ya bahal valepana k retv . Udhana ropetv . Yad maya j n ma 'k lakato so puriso'ti atha na kumbhi oropetv ubbhinditv mukha vivar ka nillokema 'appevan massa jva nikkhamanta passeyy m 'ti. Nevassa maya jva nikkhamant Ayampi kho bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natthi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. " [BJT Page 530]

"Tena hi r ja a ta evettha paipucchiss mi. Yath te khameyya tath na by kareyy si. Abhij iv seyya upagato supnaka passit r mar maeyyaka vanar maeyyaka bhmir maeyyaka pokk "Abhij n maha bho kassapa div seyya upagato supinaka passit okkharar maeyyakanti. " "Rakkhanti ta tamhi samaye khujj pi v man k pi ke sik

r mar maeyyaka vanar maey

pi kom rik p? Ti. " pi kom rik

"Eva bho kassapa rakkhanti ma tasmi samaye khujj pi v manak pi ke sik "Api nu t tuyha jva passanti pavisanta v [PTS Page 334] "no heta bho kassapa" nikkhamanta v ?Ti"

p"ti.

"T hi n ma r ja a tuyha jvantassa jvantiyo jva na passissanti pavisanta v nikkhamant tva k lakatassa jva passissasi pavisanta v nikkhamanta v ? Imin pi kho te r ja a pari u; Itipi atthi paro loko, atthi satt opap tik , atthi sukaadukka na kamm na phala vip k "Ki c pi bhava kassapo evam ha, atha kho eva me ettha hoti; Itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti" 11. "Atthi pana r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, natth i satt opap tik , natthi sukaadukka na kamm na phala vip koti?". "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja [BJT Page 532] ?Ti"

"Idha me bho kassapa puris cora guc ri gahetv dassenti. Ay te bhante coro guc r, imas chasi ta daa paeh'ti. Ty ha eva vad mi: 'tena hi bho ima purisa jvanta yeva tul y s saka m retv punadeva tul ya tuleth 'ti. Te me 's dh'ti paissutv ta purisa jvanta y jis ya anass saka m retv punadeva tul ya tulenti. Yad so jvati, tad lahutaro ca hoti mud ca kamma ataro ca. Yad pana so k lakato hoti, tad garutaro ca hoti patthinnataro ca ak amma ataro ca. Ayampi kho bho kassapa pariy so yena me pariy yena eva hoti: 'itipi natth i paro loko, natthi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. "

"Tena hi r ja a upamante kariss mi. Upam yapidhekacce [PTS Page 335] vi puris bh sitassa nti. Seyyath pi r ja a puriso divasa sannatta ayogua ditta sampajjalita sajotibhta tamena aparena samayena sta nibbuta tul ya tuleyya. Kad nu kho so ayoguo lahutaro v h mudutaro v kamma ataro v ? Yad v ditta sampajjalito sajotibhto, yad v sto nibbuto? "Yad so bho kassapa ayoguo tejosahagato ca hoti v yosahagato ca ditto sampajjalito sa jotibhto, tad lahutaro ca hoti mudutaro ca kamma ataro ca. Yad ca pana so ayoguo ne ca tojosahagato hoti na v yosahagato sto nibbuto, tad garutaro ca hoti patthinnataro ca akamma ataro c ti. "

"Evameva kho r ja a yad 'ya k yo yusahagato ca hoti usm sahagato ca vi asahagato ca, ta a hoti mudutaro ca kamma ataro ca. Yad pan ya k yo neva yusahagato hoti na usm sahagato n i nasahagato, t garutaro ca hoti patthinnataro ca akamma ataro ca. Imin pi kho te r ja a na eva hotu: itipi atthi paro loko, atthi satt opap tik , atthi sukaadukka na kamm na p o"ti. [BJT Page 534] "Ki c pi bhava kassapo evam ha, atha kho eva me ettha hoti itipi natthi paro loko, natth i satt opap tik , natthi sukaadukka na kamm na phala vip ko"ti. 12. "Atthi pana r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, natth i satt opap tik , natthi sukaadukka na kamm na phala vip koti?" "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja ?" Ti.

"Idha me bho kassapa puris cora guc ri gahetv dassenti; 'Ayante bhante coro guc r, ima a [PTS Page 336] icchasi ta daa paeh'ti. Ty ha eva vad mi; Tena hi bho ima purisa avi ca camma ca masa ca nah ru ca ahi ca ahimi ja ca jvit voropeth 'ti. Te me s dh ti cca chavi ca camma ca masa ca nah ru ca ahi ca ahimi ja ca jvit voropenti. Yad so ma tena hi bho ima purisa utt na nip tetha, appevan massa jva nikkhamanta passeyy m ti. Te

utt na nip tenti. Nevassa maya jva nikkhamanta pass ma. Ty ha eva vad mi; Tena hi bho akujja nip tetha, appevan massa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa pa ip tetha, appevan massa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa dutiyena pa nip tetha, appevan massa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa udha ha pevan masasa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa omuddhaka hapetha, a ssa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa p in koetha, appevan massa passeyy m ti. Tena hi bho ima purisa leun koetha, appevan massa jva nikkhamanta pas i bho ima purisa daena koetha, appevan massa jva nikkhamanta passeyy m ti. Tena hi b a satthena koetha, appevan massa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa appevan massa jva nikkhamanta passeyy m ti. Tena hi bho ima purisa sandhun tha, appevan jva nikkhamanta passeyy m ti. Tena hi bho ima purisa niddhun tha, appevan massa jva ni passeyy m ti. Te ta purisa avakujja nip tenti, nevassa maya jva nikkhamanta pass ma. Ta eva cakkhu hoti te rp ta c yatana nappaisavedeti, taceva sota hoti te sadd ta c yatana eti, sveva k yo hoti te phohabb ta c yatana nappaisavedeti. Te ta purisa passena nip t assa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana nappais adeva sota hoti te sadd ta c yatana nappaisavedeti, s yeva jivh hoti na ras ta c yatan eti, sveva k yo hoti na phohabb ta c yatana nappaisavedeti. Te ta purisa dutiyena pass enti, nevassa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana avedeti, taceva sota hoti te sadd ta c yatana nappaisavedeti, sveva k yo hoti te phoha na nappaisavedeti. Te ta purisa udha hapenti, nevassa maya jva nikkhamanta pass ma eva cakkhu hoti te rp ta c yatana nappaisavedeti, tadeva sota hoti te sadd ta c yatana eti, s yeva jivh hoti na ras ta c yatana nappaisavedeti, sveva k yo hoti na phohabb ta paisavedeti. Te ta purisa omuddhaka hapenti, nevassa maya jva nikkhamanta pass ma. eva cakkhu hoti te rp ta c yatana nappaisavedeti, taceva sota hoti te sadd ta c yatana eti, sveva k yo hoti te phohabb ta c yatana nappaisavedeti. Te ta purisa p in koen a nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana nappaisavedeti, tade hoti te sadd ta c yatana nappaisavedeti, s yeva jivh hoti na ras ta c yatana nappaisa k yo hoti na phohabb ta c yatana nappaisavedeti. Te ta purisa ledhun koenti, neva amanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana nappaisavedeti, taceva sota e sadd ta c yatana nappaisavedeti, sveva k yo hoti te phohabb ta c yatana nappaisave sa daena koenti, nevassa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te r nappaisavedeti, tadeva sota hoti te sadd ta c yatana nappaisavedeti, s yeva jivh hoti atana nappaisavedeti, sveva k yo hoti na phohabb ta c yatana nappaisavedeti. Te ta pu ena koenti, nevassa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c ppaisavedeti, tadeva sota hoti te sadd ta c yatana nappaisavedeti, s yeva jivh hoti n ana nappaisavedeti, sveva k yo hoti na phohabb ta c yatana nappaisavedeti. Te ta puri ti, nevassa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana n deti, tadeva sota hoti te sadd ta c yatana nappaisavedeti, s yeva jivh hoti na ras ta paisavedeti, sveva k yo hoti na phohabb ta c yatana nappaisavedeti. Te ta purisa sand evassa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana nappa tadeva sota hoti te sadd ta c yatana nappaisavedeti, s yeva jivh hoti na ras ta c yat edeti, sveva k yo hoti na phohabb ta c yatana nappaisavedeti. Te ta purisa niddhunanti sa maya jva nikkhamanta pass ma. Tassa tadeva cakkhu hoti te rp ta c yatana nappaisa eva sota hoti te sadd ta c yatana nappaisavedeti, tadeva gh na hoti te gandh ta c yata eti, tadeva gh na hoti te gandh ta c yatana nappaisavedeti, [PTS Page 337] s yeva jivh ras tatc yatana nappaisavedeti, sveva k yo hoti te phohabb ta c yatana nappaisavede o bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natthi sa tt opap tik , natthi sukaadukka na kamm na phala vip ko ti". [BJT Page 536]

"Tena hi r ja a upamante kariss mi. Upam yapidhekacce vi puris bh sitassa attha aj nant r ja a a ataro sakhadhammo sakha d ya paccantima janapada agam si. So yena ataro g m akamitv majjhe g massa hito tikkhattu sakha upal petv sakha bhmiya nikkhipitv eka kho r ja a tesa paccantaj napad na manuss na etadahosi: ambho kassa nu kho eso saddo eva evakamanyo evamadanyo evabandhanyo evamucchanyo?Ti sannipatitv ta sakhadhama eta o kassa nu kho eso saddo eva rajanyo eva kamanyo eva madanyo eva khandhanyo eva mucc Ti. "Eso kho bho sakho n ma yasseso saddo eva rajanyo eva kamanyo eva madanyo eva ba o eva mucchanyo'ti. Te ta sakha utt na nip tesu: 'vadehi bho sakha, vadehi bho sakh

o sakho saddamak si. Te ta sakha avakujja nip tesu: 'vadehi bho sakha, vadehi bho sak va so sakho saddamak si. Te ta sakha passena nip tesu: 'vadehi bho sakha, vadehi bho sa . Neva so sakho saddamak si. Te ta sakha dutiyena pasne nip tesu: 'vadehi bho sakha, va i bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha udha hapesu: 'vadehi bho sakh bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha omuddhaka hapesu: 'vadehi bho s dehi bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha [PTS Page 338] p in koesu sakha, vadehi bho sakh 'ti. Neva so sakh saddamak si. Te ta sakha leun koesu: ' vadehi bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha daena koesu: 'vadehi bh ehi bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha satthena koesu: 'vadehi bho adehi bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha odhunisu: 'vadehi bho sakha ehi bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha sandhunisu: 'vadesahi bho sak adehi bho sakh 'ti. Neva so sakho saddamak si. Te ta sakha niddhunisu: 'vadehi bho sak adehi bho sakh 'ti. Neva so sakho saddamak si. Atha kho r ja a tassa sakhadhamassa etadah : y vab l ime paccantaj napad manuss . Katha hi n ma ayoniso sakhasadda gavesissant ti am n na sakha gahetv tikkhattu sakha upal petv sakha d ya pakk mi. Atha kho r ja s na etadahosi: yad kira bho aya sakho n ma purisasahagato ca hoti, v y masahagato ca v y gato ca, tad ya sakh sadda karoti. Yad pan ya sakho neva purisasahagato hoti na v y m a v yusahagato, n ya sakho sadda karot'ti. [BJT Page 538]

Evameva kho r ja a yad ya k yo yusahagato ca hoti usm sahagato ca vi asahagato ca, tad i paikkamatipi tihatipi nisdatipi seyyampi kappeti, cakkhun pi rpa passati, sotenapi sa dda su ti, gh nenapi gandha gh yati, jivh yami rasa s yati, k yenapi phohabba phusati, ma vij n ti. Yad pan ya k yo neva yusahagato hoti, na usm sahagato ca na vi asahagato bhikkamati na paikkamati na tihati na nisdati na seyya kappeti, cakkhun pi rpa na pass , sotenapi sadda na su ti, gh nenapi gandha na gh yati, jivh yapi rasa na s yati, k yenap ba na phusati, manas pi dhamma na vij n ti. Imin pi kho te r ja a pariy yena eva hotu: it paro loko, atthi satt opap tik , atthi sukaadukka na kamm na phala vip ko'ti". "Ki c pi bhava kassapo evam ha, atha kho [PTS Page 339] evamme ettha hoti: itipi natthi paro Loko, natthi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti". 13. "Atthi pana r ja a pariy yo yena te pariy yena eva hoti: itipi natthi paro loko, natth i satt opap tik , natthi sukaadukka na kamm na phala vip koti?" "Atthi bho kassapa pariy yo yena me pariy yena eva hoti: itipi natthi paro loko, natt hi satt opap tik , natthi sukaadukka na kamm na phala vip koti". "Yath katha viya r ja ti?"

"Idha me bho kassapa puris cora guc ri gahetv dassenti: aya te bhante coro guc r, ima cchasi ta daa paeh'ti. Ty ha eva vad mi: tena hi bho imassa purisassa chavi chindath n massa jva passeyy m 'ti. Te tassa purisassa chavi chindanti nevassa maya jva pass ma. vad mi: tena hi bho imassa purisassa camma chindatha, appevan massa jva passeyy m 'ti. Ten hi bho imassa purisassa masa chindatha, appevan massa jva passeyy m 'ti. Tena hi bho ima sa purisassa nah ru chindatha, appevan massa jva passeyy m 'ti. Tena hi bho imassa purisas a ahi chindatha, appevan massa jva passeyy m 'ti. Tena hi bho imassa purisassa ahimi j a, appevan massa jva passeyy m 'ti. Te tassa purisassa camma chindanti nevassa maya jva a. Te tassa purisassa masa chindanti nevassa maya jva pass ma. Te tassa purisassa nah ru hindanti nevassa maya jva pass ma. Te tassa purisassa ahi chindanti nevassa maya jva Te tassa purisassa ahimi ja chindanti nevassa maya jva pass ma. Ayampi kho bho kassapa riy yo yena me pariy yena eva hoti: itipi natthi paro loko, natthi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. " [BJT Page 540]

"Tena hi r ja a upamante kariss mi. Upam yapi idhekacce vi puris bh sitassa attha j na r ja a a ataro aggiko jailo ara yatane paakuiy vasati. Atha kho r ja a a ataro jan kho so sattho tassa aggikassa jailassa assamassa s mant ekaratti vasitv pakk mi. Atha kh o r ja a tassa aggikassa jailassa [PTS Page 340] etadahosi: yannn ha yena so satthav ho t pasakameyya, appevan mettha ki ci upakaraa adhigaccheyyanti. Atha kho so aggiko jailo k seva vuhiya yena so satthav ho tenupasakami. Upasakamitv addasa tasmi satthav he dahara a manda utt naseyyaka chaita. Disv nassa etadahosi: na kho meta patirpa, yamme pekkh nussabhto k lakareyya. Yannn ha ima d raka assama netv p deyya poseyya vaheyyant o jailo ta d raka assama netv p desi posesi vahesi. Yad so d rako dasavassuddesiko v assuddesiko v , atha kho tassa aggikassa jailassa janapade ki cideva karaya uppajji. Ath a kho so aggiko jailo ta d raka etadavoca: 'icch maha t ta janapada gantu, aggi t ta p i. M ca te aggi nibb yi. Sace ca te aggi nibb yeyya, aya v si, im ni kah ni, ida araisa nibbattetv aggi paricareyy s'ti. Atha kho so aggiko jailo ta d raka eva anus sitv jan i. Tassa khi pasutassa aggi nibb yi. Atha kho tassa d rakassa etadahosi: pit kho ma eva ca: 'aggi t ta paricareyy si, m ca te aggi nibb yi. Sace ca te aggi nibbayeyya aya v si im kah ni. Ida arasahita, aggi nibbattetv aggi paricareyy s'ti. Yannn ha aggi nibba yyanti. [PTS Page 341] atha kho so d rako arasahita v siy tacchi: appeva n ma aggi adhig heyyanti. Neva so aggi adhigacchi. Arasahita vidh ph lesi: appevan ma aggi adhigaccheyy i. Neva so aggi adhigacchi. Araisahita tidh ph lesi: appevan ma aggi adhigaccheyyanti. N va so aggi adhigacchi. Arasahita catudh ph lesi: appevan ma aggi adhigaccheyyanti. Neva aggi adhigacchi. Arasahita pa cadh ph lesi: appevan ma aggi adhigaccheyyanti. Neva so dhigacchi. Arasahita dasadh ph lesi: appevan ma aggi adhigaccheyyanti. Neva so aggi adh cchi. Arasahita satadh ph lesi: appevan ma aggi adhigaccheyyanti. Neva so aggi adhigacc Arasahita sakalika sakalika ak si: appevan ma aggi adhigaccheyyanti. Neva so aggi adh hi. Arasahita sakalika sakalika karitv udukkhale koesi: appevan ma aggi adhigaccheyy eva so aggi adhigacchi. Arasahita udukkhale koetv mah v te opui: appevan ma aggi adh ti. Neva so aggi adhigacchi. 1. S. Mu. I. Saceva. 2. S. Mu. I. Arai. 3. S. Mu. I. Arai. [BJT Page 542]

Atha kho so aggiko jailo janapade ta karaya tretv , yena sako assamo tenupasakami, upa mitv ta d raka etadavoca: 'kacci te t ta aggi na nibbuto'ti. Idha me t ta khi pasutassa nibb yi. Tassa me etadahosi: pit kho ma eva acca: aggi t ta paricareyy si, m ca te aggi b yi. Sace ca te aggi nibb yeyya aya v si im ni kah ni ida arasahita, aggi nibbattetv yy s ti. Yannn ha aggi nibbattetv aggi paricareyyanti. Atha khv ha t ta arasahita v n ma aggi adhigaccheyyanti. Nev ha aggi adhigacchi. Arasahata vidh ph lesi: appevan m accheyyanti. Nev ha aggi adhigacchi. Arasahita tidh ph lesi: appevan ma aggi adhigac Nev ha aggi adhigacchi. Arasahita catudh ph lesi: appevan ma aggi adhigaccheyyanti. igacchi. Arasahita pa cadh ph lesi: appevan ma aggi adhigaccheyyanti. Nev ha aggi ad ita dasadh ph lesi: appevan ma aggi adhigaccheyyanti. Nev ha aggi adhigacchi. Arasah esi: appevan ma aggi adhigaccheyyanti. Nev ha aggi adhigacchi. Arasahita sakalika sa appevan ma aggi adhigaccheyyanti. Nev ha aggi adhigacchi. Arasahita sakalika sakalik udukkhale koesi: appevan ma aggi adhigaccheyyanti. Nev ha aggi adhigacchi. Arasahita ale koetv mah v te ophui appevan ma aggi adhigaccheyyanti. Nev ha aggi adhigacchinti. assa aggikassa jailassa etadahosi: y vab lo aya d rako abyatto. Katha hi n ma ayoniso aggi avesissat ti tassa pekkham nassa arasahita gahetv aggi nibbattetv ta d raka etadavoc t ta [PTS Page 342] aggi nibbattetabbo, natveva yath tva b lo abyatto ayoniso aggi gav esissat ti,

Evameva kho tva r ja a b lo abyatto ayoniso paraloka gavesissasi. Painissajjeta r ja a ta. Painissajjeta r ja a p paka dihigata. M te ahosi dgharatta ahit ya dukkh y "ti.

"Ki c pi bhava kassapo evam ha, atha kho nev ha sakkomi1 ida p paka dihigata painissaj pasenadi kosalo j n ti tiror j nopi: 'p y sir ja o evav d evadihi: itipi natthi paro lok pap tik , natthi sukaadukka na kamm na phala vip ko ti. Sac ha bho kassapa ida p paka iss mi, bhavissanti me catt ro; Y vab lo p y si. R ja o y vaabyatto duggahitagg hti. Kopena i, makkhenapi na hariss mi, pal senapi na hariss m ti. "

1. Sayah mi [PTS. D-2-15 BJT Page 544]

14. "Tena hi r ja a upamante kariss mi. Upam yapidhekacce vi puris bh sitassa attha j ba r ja a mah sakaattho sakaasahassa puratthim janapad pacchima janapada agam si. So cchati khippameva pariy diyati tiakahodaka haritakapaa. Tasmi kho pana satthe dve sat hesu, eko [PTS Page 343] pa canna sakaasat na eko pa canna sakaasat na. Atha kho tesa adahosi. Aya kho pana mah sakaasattho sakaasahassa. Te may yena yena gacch ma khippameva pariy diyati tiakahodaka haritapaa. Yannna maya ima sattha dvidh vibhajeyy ma eka , ekato pa ca sakaasat nti. Te ta sattha dvdh vibhajisu ekato pa ca sakaasat ni ekato t ni. Eko t va satthav ho bahu tia ca kaha ca udaka ca ropetv sattha pay pesi. Dvhath sattho addasa purisa k a lohitakkha sannadhakal pa kumudam li allavattha allakesa ka htehi vakkehi bhaddena rathena paipatha gacchanta. Disv etadavoca: 'kuto bho gacchas' 'amukamh janapad 'ti. 'Kuhi gamissas'ti 'amuka n ma janapadanti. ' 'Kacci bho purato kan t re mah megho abhippavuho?'Ti. Eva kho bho purato kant re mah megho abhippavuho. sitto m ni bahu tia ca [PTS Page 344] kaha ca udaka ca, chaetha bho pur ni ti ni kah ni sighasgha gacchatha. M yogg ni kilameth ti. Atha kho so satthav ho satthike mantesi: aya ho puriso evam ha: purato kant re mah megho abhippavuho1, sittodak ni vaum ni, bahu tia a ca, chaetha bho pur ni ti ni kah ni udak ni, lahubh rehi sakaehi sghasgha gaccha , chaetha bho pur ni ti ni kah ni udak ni, lahubh rehi sakaehi sattha pay peth 'ti. ' satthik tassa satthav hassa paissutv , chaetv pur ni ti ni kah ni udak ni lahubh reh su. Te pahamehi satthav se na addasasu tia v kaha v udaka v , dutiyepi satthav se aha v udaka v , tatiyepi satthav se na addasasu tia v kaha v udaka v , catutthe u tia v kaha v udaka v , pa camepi satthav se na addasasu tia v kaha v udaka u tia v kaha v udaka v , sattamepi satthav se na addasasu tia v kaha v udaka jisu. Ye ca tasmi satthe ahesu manuss v pas v sabbe so yakkho amanusso bhakkhesi, ah sesesi. 1. Abhippavaho, [PTS. BJT Page 546]

Yad a si dutiyo satthav ho bahunikkhanto kho bho d ni so sattho'ti, bahu tia ca kaha ca petv sattha pay pesi. Dvihatha pay to kho paneso sattho addasa purisa k a lohitakkha 345] sannadhakal pa kumudam li allavattha allakesa kaddamamakkhitehi cakkehi bhaddena r athena paipatha gacchanta. Disv etadavoca: kuto bho gacchas'?Ti 'amukamh janapad 'ti gamissas ?Ti 'amuka n ma janapadanti. ' 'Kacci bho purato kant re mah megho abhippavuho, ttodak ni vaum ni, bahu tia ca kaha ca udaka ca, chaetha bho pur ni ti ni kah ni hasigha gacchatha, m yogg ni kilameth ti. Atha kho so satthav ho satthike mantesi: aya b puriso evam ha'purato kant re mah megho abhippavuho, sittodak ni vaum ni, bahu tia ca k chaetha bho pur ni ti ni kah ni udak ni, lahubh rehi sakaehi sghasgha gacchatha, m ya kho bho puriso neva amh ka mitto na tis lohito. Katha maya imassa saddh ya gamiss ma o chahetabb ni pur ni ti ni kah ni udak ni yath bhatena bhaena sattha pay petha. Na 'ti kho te satthik tassa satthav hassa paissutv yath hatena bhaena sattha pay petha. Na ur a chaess m 'ti. 'Eva bho'ti kho te satthik tassa satthav hassa paissutv yath haten pay pesu. Te pahame pi satthav se na addasasu tia v [PTS Page 346] kaha v udaka v thav se tatiye pi satthav se catutthepi satthav se pa came pi satthav se chahe pi satthav s attame pi satthav se na addasasu tia v kaha v udaka v ta ca sattha addasasu anaya ca tasmi satthe pi ahesu manuss v pas v , tesa ca ahik neya addasasu tena yakkhena am bhakkhit na. Atha kho so satthav ho satthike mantesi: aya kho bho sattho anayabyasana pa no yath ta tena b lena satthav hena pari yakena. Tenahi bho y namh ka satthe appas r ni p v , y ni imasmi satthe mah sar ni paiy ni t ni diyath 'ti. 'Eva bho'ti kho te satthik ta assa paissutv y ni sakasmi satthe appas r ni paiy ni t ni chaetv y ni tasmi satthe ma v , sotthin ta kant ra nittharisu yath ta paitena satthav hena pari yakena. 1. Abhippavaho [PTS. 2.] Yath gatena machasa. [BJT Page 548]

Evameva kho tva r ja a b lo abyatto anayabyasana pajjissasi ayoniso paraloka gavesanto, yath pi so purimo satthav ho. Ye pi tava sotabba saddah tabba ma isanti, te pi anayabyasan ajjissanti, seyyath pi te satthik . Parinissajjeta r ja a p paka dihigata, painissajje

ata. M

te ahosi dgharatta ahit ya dukkh y "ti.

"Ki c pi bhava kassapo evam ha, atha kho nev ha sakkomi ida p paka dihigata painissajj ssenadikosalo j n ti tiror j no pi. P y sir ja o evav d evadihi: 'itipi [PTS Page 347] natthi satt opap tik , natthi sukaadukka na kamm na phala vip ko'ti. Sv ha bho kassap ta painissajjiss mi, bhavissanti me catt ro: y va b lo p y sir ja o y va abyatto y va dugg enapi na hariss mi makkhenapi na hariss mi, pal senapi na hariss m'ti.

15. "Tena hi r ja a upamante kariss mi. Upam yapidhekacce vi puris bh sitassa attha j ba r ja a a ataro skaraposako puriso sakamh g m a a g ma agam si. Tattha addasa pah ssa etadahosi: aya kho bahuko sukkagtho chaito, mama ca skarabhatt . Yannn ha ito suk areyyanti, so uttar saga pattharitv pahta sukkhagtha kiritv bhaika bandhitv sse sa antar magge mah ak lamegho p vassi. So uggharanta paggharanta y va agganakh gthena mak gthabh ra d ya agam si. Tamena manuss disv evam hasu: kacci no tva bhae ummatto, ka athahi n ma uggharanta paggharanta y va agganakh gthena makkhito gthabh ra harissas?' e khevattha bhae ummatt tumhe vicet . [PTS Page 348] tath hi pana me skarabhattanti' e vameva kho tva r ja a gthah rikpamo ma e paibh si. Painissajjeta r ja a p paka dih ihigata. M te ahosi dgharatta ahit ya dukkh y "ti. [BJT Page 550]

"Ki c pi bhava kassapo evam ha, atha kho nev ha sakkomi ida p paka dihigata painissajj senadikosalo j n ti tiror j nopi: p y si r ja o evav d evadihi: 'itipi natthi paro loko, p tik , natthi sukaadukka na kamm na phala vip ko'ti. Svaha bho kassapa ida p paka di ss mi, bhavissanti me catt ro: y va b lo p y sir ja o abyatto duggahitagg hti kopenapi na kkhenapi na hariss mi, pal senapi na hariss m ti. "

16. "Tena hi r ja a upamante kariss mi. Upam yapi idhekacce vi puris bh sitassa attha ubba r ja a ve akkhadhutt akkhehi dibbisu. Eko akkhadhutto gat gata kali gilati. Addas iyo akkhadhutto ta akkhadhutta gat gata kali gilanta. Disv ta akkhadhutta etadavoca: o samma ekantikena jin si dehi me samma akkhe, pajjohiss m'ti. 1 'Eva samm 'ti kho so ak khadhutto tassa akkhadhuttassa akkhe p d si. Atha kho so akkhadhutto akkhe visena vi bh vetv ta akkhadhutta etadavoca: ehi kho samma akkhehi dibbiss m ti. Eva samm 'ti kho so khadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhutt akkhehi di bbisu, dutiyampi kho so akkhadhutto [PTS Page 349] gat gata kali gilati. Addas kho duti yo akkhadhutto ta akkhadhutta dutiyampi gat gata kali gilanta. Disv ta akkhadhutta et ca:"Litta paramena tejas gilamakkha puriso na bujjhati, Gila re gila p padhuttaka pacch te kauka bhavissat"ti. Evameva kho tva r ja a akkhadhuttopamo ma e paibh si. Painissajjeta r ja a a p paka dihigata. M te ahosi dgharatta ahit ya dukkh y 'ti. 1. Pajahiss m ti - [PTS.] [BJT Page 552]

a p paka di

Ti c pi bhava kassapo evam ha, atha kho nev ha sakkomi ida p paka dihigata painissajji ssenadkosalo j n ti, tiror j no pi: p y sir ja o evav d evadihi 'itipi natthi paro loko ik , natthi sukaadukka na kamm na phala vip ko'ti. Sac ha bho ka pa ida p paka dihig bhavissanti mevatt ro: 'y va p lo p yasir ja o abyatto duggahitagg h'ti. Kopena pi na har akkhenapi na hariss mi, pal senapi na hariss mti".

17. Tena hi r ja a upamante kariss mi. Upam ya pi idhekacce vi puris bh sitassa attha ubba r ja a a ataro janapado vuh si. Atha kho sah yako sah yaka mantesi: ' y ma samma, o tenupasakamiss ma, appevan mettha ki ci dhana adhigaccheyy m 'ti. 'Eva samm 'ti kho sah h yakassa paccassosi. Te yena so janapado yena atara g mapattha tenupasakamisu. [PTS Pag

50] tattha addasasu pahta s a chaita. Disv sah yako sah yaka mantesi: 'ida kho sa hi samma tva ca s abh ra bandha, aha ca s ah ra bandhiss mi. Ubho s ah ra d ya gamiss h yako sah yakassa paissutv s ah ra bandhitv te ubho pi s ah ra d ya yena atara g m ha addasasu pahta s asutta chaita. Disv sah yako sah yaka mantesi: yassa kho samma s a ida pahta s asutta chaita. Tena hi samma tva ca s ah ra chaehi, aha ca s ti. 'Aya kho me samma s ah ro dr hato ca susannadho ca, ala me, tva paj n h'ti. [BJT Page 554]

Atha kho so sah yako s abh ra chaetv s asuttabh ra disi. Te yena atara g mapattha dasasu paht s iyo chait . Disv sah yako sah yaka mantesi: 'yassa kho samma atth ya i im paht s iyo chait . Tena hi sammatva ca s ah ra chaehi, aha ca s asuttabh ra c ya kho me samma s abh ro dr hato ca susannadho ca, ala me tva paj n h'ti. Atha kho so s tabh ra chaetv s abh ra diyi. [PTS Page 351] te yena atara g mapattha tenupasakami ahta khoma chaita. Disv sah yako sah yaka mantesi: 'yassa kho samma atth ya iccheyy pahta khoma chaita. Tena hi samma tva ca s abh ra chaehi, aha ca s asuttabh ra ch iss m 'ti. 'Aya kho me samma s abh ro dr hato ca susannadho ca, ala me tva paj n h'ti. ah yako s asuttabh ra chaetv khomabh ra diyi. Te yena atara g mapattha tenupasakam hta khomasutta chaita. Disv sah yako sah yaka mantesi: 'yassa kho samma atth ya icch oma v , im paht khomasutta chaita. Tena hi samma tva ca s abh ra chaehi, aha ca k omasuttabh ra d ya gamiss m 'ti. Aya kho me samma s abh ro dr hato ca susannadho ca, ala . Atha kho so sah yako khomabh ra chaetv khomasuttabh ra disi. Te yena atara g mapatt u. Tattha addasasu pahta khomadussa chaita. Disv sah yako sah yaka mantesi: 'yassa tth ya iccheyy ma khoma v khomasutta v , im paht khomadussa chait . Tena hi samma tv ha ca khomasuttabh ra chaess mi, ubho khomadussabh ra d ya gamiss m 'ti. 'Aya kho samma susannadho ca, ala me tva paj n h'ti. Atha kho so sah yako khomasuttabh ra chaetv khom iyi. Te yena atara g mapattha tenupasakamisu. Tattha addasasu pahta kapp sa chaita aka mantesi: 'yassa kho samma atth ya iccheyy ma khomasutta v khomadussa v , im paht Tena hi samma tva ca s abh ra chaehi, aha ca khomadussabh ra chaess mi, ubho kapp sab Aya kho me samma s abh ro dr hato ca susannadho ca, ala me tva paj n h'ti. Atha kho so omadussabh ra chaetv kapp sabh ra diyi. Te yena atara g mapattha tenupasakamisu. T app sikasutta chaita. Disv sah yako sah yaka mantesi: 'yassa kho samma atth ya iccheyy ssa v kapp sa v , im paht kapp sikasutta chaita. Tena hi samma tva ca s abh ra ch ubho kapp sikasuttabh ra d ya gamiss m 'ti. 'Aya kho me samma s abh ro dr hato ca susan me tva paj n h'ti. Atha kho so sah yako kapp sabh ra chaetv kapp sikasuttabh ra diyi. ha tenupasakamisu. Tattha addasasu pahta kapp sikadussa chaita. Disv sah yako sah ssa kho samma atth ya iccheyy ma kapp sa v kapp sikasutta v , im paht kapp sikadussa c amma tva ca s abh ra chaehi, aha ca kapp sikasuttabh ra chaess mi, ubho kapp sikadussa ya kho me samma s abh ro dr hato ca susannadho ca, ala me tva paj n h'ti. Atha kho so s p sikasuttabh ra chaetv kapp sikadussabh ra diyi. Te yena atara g mapattha tenupasa asu pahta aya chaita. Disv sah yako sah yaka mentesi: 'yassa kho samma atth ya icch utta v kapp sikadussa v , im pahuta aya chaita. Tena hi samma tva ca s abh ra cha bh ra chaessami. Ubho ayabh ra d ya gamiss m 'ti. 'Aya kho me samma s abh ro dr hato a me tva paj n h'ti. Atha kho so sah yako kapp sikadussabh ra chaetv ayabh ra diyi. tenupasakamisu. Tattha addasasu pahta loha chaita. Disv sah yako sah yaka mantesi mma atth ya iccheyy ma kapp sikadussa v aya v , im pahta loha chaita. Tena hi samma aha ca ayabh ra chaess mi, ubho lohabh ra d ya gamiss m 'ti. 'Aya kho me samma s abh ca, ala me tva paj n h'ti. Atha khoso sah yako ayabh ra chaetv lohabh ra diyi. Te upasakamisu. Tattha addasasu pahta tipu chaita. Disv sah yako sahayaka mantesi: ' ma atth ya iccheyy ma aya v loha v , im pahta tipu chaita. Tena hi samma tva ca s bh ra chaess mi, ubho tipubh ra d ya gamiss m 'ti. 'Aya kho me samma s abh ro dr hat me tva paj n h'ti. Atha kho so sah yako lohabh ra chaetv tipubh ra diyi. Te yena a misu. Tattha addasasu pahta ssa chaita. Disv sah yako sah yaka mantesi: 'yassa kh ccheyy ma loha v tipu v , im paht ssa chait . Tena hi samma tva ca s abh ra cha abh ra d ya gamiss m 'ti. 'Aya kho me samma s abh ro dr hato ca susannadho ca, ala me kho so sah yako tipubh ra chaetv ssabh ra diyi. Te yena atara g mapattha tenupasa pahta sajjhu chaita. Disv sah yako sah yaka mantesi: 'yassa kho samma atth ya icchey ima pahta sajjhu chaita. Tena hi samma tvaca s abh ra chaehi, aha ca ssabh ra amiss m 'ti. 'Aya kho me samma s abharo dr hato ca susannadho ca. Ala me tva paj n hi'ti o so sah yako ssabh ra chaetv sajjhubh ra diyi. Te yena atara g mapattha tenupasa

pahta suvaa chaita. Disv sah yako sah yaka mantesi: 'yassa kho samma atth ya icche khoma v khomasutta v khomadussa v kapp sa v kapp sikasutta v kapp sikadussa v aya jhu v , ida pahta suvaa chaita. Tena hi samma tva ca s abh ra chaehi, aha ca sa a gamiss m 'ti. 'Aya kho me samma s abh ro dr hato ca susannadho ca ala me, tva paj n h so sah yako sajjhubh ra chaetv suvaabh ra diyi. Te yena sako g mo tenupasakamisu. h yako s abh ra d ya agam si. Tassa neya m t pitaro abhinandisu, na puttad r abhinandis hinandisu, na ca tato nid na sukha [PTS Page 352] somanassa adhigacchi. Yo pana so sah y ako suvaabh ra d ya agam si, tassa m t pitaro pi abhinandisu, puttad r pi abhinandisu, hinandisu, tato nid na ca sukha somanassa adhigacchi. Evameva kho tva r ja a s ah rikp Painissajjeta r ja a p paka dihigata, painissajjeta r ja a p paka dihigata. M te h y "ti. [BJT Page 556]

18. "Purimenev ha opammena bhoto kassapassa attamano abhiradho. Apic ha im ni vicitr ni pa apaibh n ni sotuk mo ev ha bhavanta kassapa paccanika k tabba ama issa. Abhikkanta b kanta bho kassapa! Seyyath pi bho kassapa nikkujjita v ukkujjeyya, paicchanna v vivarey a, mhassa v magga cikkheyya, andhak re v telapajjota dh reyya: cakkhumanto rp ni dakk ameva bhot kassapena anekapariy yena dhammo pak sito. Es ha bho kassapa ta bhagavanta got ma saraa gacch mi dhamma ca bhikkhusagha ca, up saka m bhava kassapo dh retu ajjatagge ta. Icch mi c ha bho kassapa mah ya a yajitu. Anus satu ma bhava kassapo ya mamassa d ukh y "ti.

"Yath rpe kho r ja a ya e g vo v ha anti, ajeak v ha anti, kukkuaskar v ha anti onti [PTS Page 353] micch dihi micch sakapp micch v c micch kammant micch jv micch v , evarpo kho r ja a ya e na mahapphalo hoti na mah nisaso na mah jutiko na mah vipph ro. r ja a kassako bjanagalam d ya vana paviseyya. So tattha dukkhette dubbhme avihatakh uk ih peyya kha ni ptni v t tapahat ni as r d ni asukhasayit ni, dovo ca na k lena k la sa Api nu t ni bj ni vudhi verhi vepulla pajjeyya? Kassako v vipula v phala adhigacc [BJT Page 558] "Nohida bho kassapa. "

"Evameva kho r ja a yath rpe ya e g vo v ha anti ajeak v ha anti kukkuaskar v ha k ca honti. Micch dihi micch sakapp micch v c micc kammant micch jv micch v y m , mi ho r ja a ya o na mahapphalo hoti na mah nisaso na mah jutiko na mah vipph ro. Yath rpe c eva g vo ha anti na ajeak ha anti na kukkuaskar ha anti na vividh v p sagh ta m dihi samm sakapp samm v c samm kammant samm jv samm v y m samm sati samm sam dhi, i mah nisaso mah jutiko mah vipph ro. Seyyath pi r ja a kassako bjanagala d ya vana pa a sukhette subhme suvihatakh ukaake bj ni [PTS Page 354] patih peyya akha ni aptni asayit ni, devo ca k lena k la samm dh ra anuppavaccheyya, api nu t ni bj ni vudhi ver yyu, kassako v vipula phala adhigaccheyy ti?'. "Eva bho kassapa. "

"Evameva kho r ja a yath rpe ya e neva g vo ha anti na ajeak ha anti na kukkuaskar anti, paigg hak ca honti samm dihi samm sakapp samm v c samm kammant samm jv samm v kho r ja a ya o mahapphalo hoti mah nisaso mah jutiko mah vipph ro"ti. [BJT Page 560]

19. Atha kho p y si r ja e d na pahapesi samaabr hmaakapaaikavaibbakay cak na. Tasm na diyyati ka jaka biagadutiya, dhorak ni ca1 vatth ni guag ak ni. Tasmi kho pana d y vao ahosi. So d na datv evamanuddisati 'imin ha d nena p y si r ja ameya imasmi loke . ' Assosi kho p y s r ja o [PTS Page 355] 'uttaro kira m avo d na datv evamanuddisati ' p y si r ja ameva imasmi loke sam ga ji m parasminti' atha kho p y si r ja e uttara m

ca kira tva t ta uttara d na datv arasminti'?

evamanuddisasi. 'Imin ha d nena p y si r ja

ameva im

'Eva bho'ti. "Kissa pana bho tva t ta uttara d na datv evamanuddisasi. 'Imin ha d nena p a imasmi loke sam ga chi m parasminti nanu maya t ta uttara pu atthik d nasseva phala i.

"Bhoto kho pana d ne evarpa bhojana diyyati ka jaka bilagadutiya. Bhava p d pi na icc tu, kuto bhu jitu. Dhorak ni ca vatth ni guag ak ni y ni bhava p d pi na iccheyya phusit hitu. Bhava kho panamh ka piyo man po. Katha maya man pa aman pena sayojem ?"Ti. "Tena ttara y dis ha bhojana bhu j mi t disa bhojana pahapehi, y dis ni c ha vatth ni parida ahapeh"ti. "Eva bho"ti kho uttaro m avo p y sir ja assa paissutv y disa bhojana p y si r ja y dis ni ca vatth ni p y si r ja e paridahati t dis ni ca vatth ni pahapesi. 1. Therak ni [PTS. 2.] ua v lak ni [PTS.] [BJT Page 562]

o bh

[PTS Page 356] atha kho p y s r ja o asakkacca d na datv asahatth d na datv acitatka d na datv k yassa bhed parammara c tumah r jik na dev na sahabyata upapajji su a se sa d ne by vao ahosi uttaro n ma m avo, so sakkacca d na datv sahatth d na datv citt ddha d na datv k yassa bhed parammara sugati sagga loka upapajji dev na t vatis na

Tena kho pana samayena yasm gavampati abhikkhaa su a serissaka vim na div vih ra gac ho p y s devaputto yen yasm gavampati tenupasakami, upasakamitv yasmanta gavampati ab manta ah si. Ekamanta hika kho p y si devaputta yasm gavampati etadavoca; 'Ko'si tv a bhante p y si r ja o'ti. "Nanu tva vuso evadihiko ahosi. 'Itipi natthi paro loko, na opap tik , natthi sukaadukka na kamm na phala vip ko'ti?" "Sv ha bhante eva dihiko a hi paro loko, natthi satt opap tik natthi sukaadukka na kamm na phala vip ko ti. Api c e 357] ayyena kum rakassapena etasm p pak dihigat vivecito"ti.

"Yo pana te vuso d ne by vao ahosi uttaro n ma m avo, so kuhi upapanno?'Ti. "Yo me bhante by vao ahosi uttaro n ma m avo, so sakkacca d na datv sahatth d na datv vittkata d a datv k yassa bhed parammara sugati sagga loka upapanno dev na t vatis na sahabya asakkacca d na datv asahatth d na datv acittikata d na datv apaviddha d na datv umah r jik na dev na sahabyata upapanno su a serissaka vim na. Tena hi bhante gavampat gantv evam rocehi: sakkacca d na detha, sahatth d na detha, cittikata d na detha, anap etha, p y si r ja o asakkacca d na datv [BJT Page 564]

Asahatth d na datv acittikata d na datv apaviddha d na datv k yassa bhed parammara ata upapanno su a serissaka vim na. Yo pana tassa d ne by vao ahosi uttaro n ma m avo, a datv sahatth d na datv cittikata d na datv anapaviddha d na datv k yassa bhed p oka upapanno dev na t vatis na sahabyatanti. "

Atha kho yasm gavampati manussaloka gantv evam rocesi: "sakkacca d na detha, sahatth , cittikata d na detha, anapavidha d na detha. P y si r ja o asakkacca d na datv asah a d na datv apaviddha d na datv k yassa bhed parammara c tumah r jik na dev na sah vim na. Yo pana tassa d ne by vao ahosi uttaro n ma m avo, so sakkacca d na datv sahatt ikata d na datv anapaviddha [PTS Page 358] d na datv k yassa bhed parammara sugati anno dev na t vatis na sahabyatanti. " P y sir ja asutta nihita dasama.

Apad na ca nid na ca nibb na ca sudassana, Janavasabha ca govinda samaya sakkamevaca

Satipah nap y si mah vaggassa sagaho, Mah vaggo nihito dutiyo Mah pad na nid na nibb na ca sudassana, Janavasabha ca govinda samaya sakkapa haka Mah satipah na ca p y s dasama bhave. (Katthaci) [PTS Vol D] - 3 [PTS Page 001] [BJT Vol D] - 3 [BJT Page 002] Suttantapiake Dghanik yo Tatiya bh go P thikavaggo1 Namotassa bhagavato arahato samm 1. P thikasutta Eva me suta. Eka samaya bhagav mallesu viharati, anupiy n ma mall na nigamo. sambudadhassa

Atha kho bhagav pubbahasamaya niv setv pattacvaram d ya anupiya2 pi ya p visi. Atha k etadahosi: "atippago kho t va anupiy ya3 pi ya Caritu, yannn ha yena bhaggavagettas bb jakassa r mo, yena bhaggavaggetto paribb jako tenupasakameyyanti. "

2. Atha kho bhagav yena bhaggavagottassa paribb jakassa r mo yena bhaggavagotto paribb j ako tenupasakami. [PTS Page 002] atha kho bhaggavagotto paribb jako bhagavanta etada voca: "etu kho bhante bhagav . Sv gata bhante bhagavato, cirassa kho bhante bhagav ima p ariy yamak si yadida idh gaman ya. Nisdatu bhante bhagav , idam sana pa attanti. " Nisdi sane. Bhaggavagotto"pi kho paribb jako a atara nca sana gahetv ekamanta nisdi. 1. P theyya vaggo (smu) 2. Anupapiyam (sy ), anupiya (k mi) 3. Anupiya (k mi) [BJT Page 004] 3. Ekamanta nisinno kho bhaggavagotto paribb jako bhagavanta etadavoca:

"Purim ni bhante divas ni purimatar ni sunakkhatto licchaviputto yen ha tenupasakami, upas akamitv ma etadavoca: 'paccakkh to'd ni may bhaggava bhagav , nad n ha bhaggava bhagavan sa vihar m'ti. Kacceta bhante tatheva, yath sunakkhatto licchaviputto avac ?"Ti.

4. "Tatheva kho eta bhaggava yath sunakkhatto licchaviputto avaca. Purim n bhaggava d ivas ni puramatar ni sunakkhatto licchaviputto yen ha tenupasakami. Upasaakamitv ma abhi v ekamanta nisdi. Ekamanta nisinno kho bhaggava sunakkhatto licchaviputto ma etadavoc a: 'paccakkh mi'd n ha bhante bhagavanta, n ha bhante bhagavanta uddissa vihariss m'ti. e aha bhaggava sunakkhatta licchaviputta etadavoca: "Api nu ty ha1 sunakkhatta eva avaca: ehi tva sunakkhatta, mama uddissa vihar h ti?" "No heta bhante. " [PTS Page 003.] "Tva v "No heta bhante. " "Iti kira sunakkhatta nev hanta v dami:

pana ma eva avaca: aha bhante bhagavanta uddissa vihariss m ti?

Ehi tva sukkhatta mama uddissa vihar hti. Napi kira ma tva vadesi: aha bhante bhagavant uddissa vihariss m ti. Eva sante moghapurisa ko santo ka pacc cikkhasi? Passa moghapuri sa y va ca2 te ida aparaddhanti. " 5. "Na bhi pana me bhante bhagav uttarimanussadhamm iddhip ih riya karot"t.

"Api nu ty ha sunakkhatta eva avaca: ehi tva sunakkhatta, mama uddissa vihar hi, ahante ttarimanussadhamm iddhip ih riya kariss m ti?" 1. T ha, (smu, [pts]. 2. Y va ca (machasa) [BJT Page 006] "No heta bhante. " "Tva ca pana ma eva acaca: Aha bhante bhagavanta uddissa vihariss mi, bhagav me uttari manussadhamm ssat ti?" "No heta bhante. "

iddhip ih riya

"Iti kira sunakkhatta nev hanta vad mi: ehi tva sunakkhatta, mama uddissa vihar hi, ahant e uttarimanussadhamm iddhip ih riya kariss m ti. Na pi kira ma tva vadesi: aha bhante nta uddissa vihariss mi, bhagav me uttarimanussadhamm iddhip ih riya karissat ti. Eva oghapurisa ko santo ka pacc cikkhasi? Ta kimma asi sunakkhatta? Kate v uttarimanussadham m iddhip ih riye akate v uttarimanussadhamm iddhip ih riye, yassatth ya may dhammo desi y ti takkarassa samm dukkhakkhay y ?"Ti.

[PTS Page 004.] "Kate v bhante uttarimanussadhamm iddhip ih riye akate v uttarimanussadh amm iddhip ih riye, yassatth ya bhagavat dhammo desito so niyy ti takkarassa samm dukkhakk ti. "Iti kira sunakkhatta kate v uttarimanussadhamm iddhip ih riye akate v uttarimanussa dhamm iddhip ih riye, yassatth ya may dhammo desito so niyy ti takkarassa samm dukkhakkha tatra; Sunakkhatta ki uttarmanussadhamm iddhip ih riya kata karissati? Passa moghapuri y va ca te ida aparaddhanti. " 6. "Na hi pana me bhante bhagav agga a pa apet"ti.

"Api nu ty ha sunakkhatta eva avaca. Ehi tva sunakkhatta mama uddissa vihar hi, ahante a ga a pa apess m t?" "No heta bhante. " "Tva v pana ma eva avaca: aha bhante bhagavanta uddissa vihariss mi, bhagav ti?" "No heta bhante. " "Iti kira sunakkhatta nev hanta vad mi: [BJT Page 008] me agga

"Ehi tva sunakkhatta mama uddissa vihar hi, ahante agga a pa apess m'ti. Na pi kira ma i: aha bhante bhagavanta uddissa vihariss mi, bhagav me agga a pa apessat ti. Eva san urisa ko santo ka pacc cikkhasi? Ta kimma asi sunakkhatta? Pa atte v agga e appa atte th ya may dhammo desito, so niyy ti takkarassa samm dukkhakkhay y ?"Ti. 'Pa atte v bhante agga e appa sa samm dukkhakkhay y 'ti. atte v agga e, yassatth ya bhagavat

dhammo desito so niy

[PTS Page 005.] 'Iti kira sunakkhatta pa atte v agga e appa atte v agga e, yassatth ya esito, so niyy ti takkarassa samm dukkhakkhay ya. Tatra sunakkhatta ki agga a pa atta k i. ? Passa moghapurisa y va ca te ida aparaddha. Anekapariy yena kho te sunakkhatta mama vao bh sito vajjig me: itipi so bhagav araha samm sambuddho vijj caraasampanno sugato l d anuttaro purisadammas rathi satth devamanuss na buddho bhagav ti. Iti kho te sunakkhat ta anekapariy yena mama vao bh sito vajjigame.

Anekapariy yena kho te sunakkhatta dhammassa vao bh sito vajjig me; Sv kkh to bhagavat dha sandihiko ak liko ehipassiko opanayiko1 paccatta veditabbo vi h"ti. Iti kho te sunakkh a anekapariy yena dhammassa vao bh sito vajjig me. Anekapariy yena kho te sunakkhatta sagh ssa vao bh sito vajjig me: supaipanno2 bhagavato s vakasagho, ujupaipanno bhagavato3 s v ho, yapaipanno4 bhagavato s vakasagho, s micipaipanno bhagavato s vakasagho, yadida ca isayug ni aha purisapuggal , esa bhagavato s vakasagho hueyyo p hueyyo dakkhieyyo a ja tara pu akkhetta lokass ti. Iti kho te sunakkhatta anekapariy yena saghassa vae bh sit . rocay mi kho te sunakkhatta paiveday mi kho te sunakkhatta, bhavissanati kho te suna kkhatta vatt ro: no visahi sunakkhatto licchaviputto samae gotame brahmacariya carit u. So avisahanto sikkha paccakkh ya hin y vatto ti. Iti kho te sunakkhatta bhavissanti v att ro'ti. [PTS Page 006.] Eva kho bhaggava sunakkhatto licchaviputto may vuccam no ap akkameva imasm dhammavin ya yath ta p yiko nerayiko. 1. Opaneyyako (machasa) 2. Suppaipanno. (Machasa) 3. Ujupapaipanno, (machasa) 4. [BJT Page 010] Korakkhatkiyayavatthu

yapapaipanno. (Machasa)

7. Ekamid ha bhaggava samaya khulusu vihar mi, uttarak n ma khulna nigamo. Atha khav ha va pubbahasamaya niv setv pattacvaram d ya sunakkhattena licchaviputtena pacch samaena u ka pi ya p visi. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko c tukuniko cha kia bhakkhasa mukheneva kh dati mukheneva bhu jati addas kho bhaggava sunakkhatto liccha i putto acela korakkhattiya kukkuravatika c tukuika cham nikia bhakkhasa mukheneva eneva bhu janta. Disv nassa etadahosi: s dhurpo vata bho araha samao c tukuiko1 cham n sa mukheneva kh dati mukheneva bhu jat ti.

8. Atha khv ha bhaggava sunakkhattassa licchaviputtassa cetas ceto parivitakkama ya suna kkhatta licchaviputta etadavoca: 'tvampi n ma moghapurisa samao sakyaputtiyo paij nissas Ti. 'Ki pana ma bhante bhagav uttiyo paij niss ti?' evam ha:' [PTS Page 007.] Tvampi n ma moghapurisa samao sakyap

"Nanu te sunakkhatta ima acela korakkhattiya kukkuravatika c tukuika cham nikkia b heneva kh danta mukheneva bhu janta. Disv na etadahosi: s dhurpe vata bho arah 2 samao c ham nikia bhakkhasa mukheneva kh dati mukheneva bhu jat ti?" "Eva bhante. Ki pana bhante bhagav arahattassa macchar yat?"Ti. 1. Catukuiko (s), catukoaiko (smu) 2. Araha (smu). [BJT Page 012]

"Na kho 'ha moghapurisa arahattassa macchar y mi. Api ca tuyheveta p paka dihigata uppa a pajaha, m te ahosi dgharatta ahit ya dukkh ya. Ya kho paneta sunakkhatta ma asi acel hattiya: s dhurpo araha samao ti, so sattamadivasa alasakena k la karissati, k lakato ka jik n ma asur , sabbanihno asurak yo - tatra upapajjissati. K lakata ca na braatthamb chaessanti. kakham no ca tva sunakkhatta acela korakkhattiya upasakamitv puccheyy s acela korakkhattiya attano gatinti? h na kho paneta sunakkhatta vijjati, yante acelo korakkhattiyo by karissati: j n mi vuso sunakkhatta attano gati - k laka jik n ma asur , s

o asurak yo- tatramhi upapanno"ti.

9. Atha kho bhaggava sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasak ami. Upasakamitv acela korakkhattiya etadavoca: by kato kho'si vuso korakkhattiya samae a gotamena; Acelo korakkhattiyo sattama divasa alasakena k la karissati, k lakato [PTS Page 008.] Ca k laka jik n ma asur , sabbanihno asurak yo - tatra upapajjissati. K lakata c aatthambhake sus ne chaessant"ti. Yena tva vuso korakkhattiya mattamatta ca bhatta1 bh , mattamatta ca p nya piveyy si, yath samaassa gotamassa micch assa vacananti". Atha kho aggava sunakkhatto licchaviputto ekadvhik ya sattarattindiv ni gaesi yath ta tath gatassa asaddaham no.

Atha kho bhaggava acelo korakkhattiyo sattama divasa alasakena k lamak si. K lakato ca k laka jik n ma asur , sabbanihno asurak yo- tatra upapajji. K lakata ca na braatthambh ahesu. Assosi kho bhaggava sunakkhatto licchaviputto acelo kira korakkhattiyo alasa kena k lakato braatthambhake sus ne chahito'ti. 1. Mattamattaca smu. [BJT Page 014]

Atha kho bhaggava sunakkhatto licchaviputto yena braatthambhaka sus na yena acelo kora kkhattiyo tenupasakami. Upasakamitv acela korakkhattiya tikkhattu p in koesi: "j n hattiya attano gatinti?". Atha kho bhaggava acelo korakhattiyo p n pihi paripu janto vu 'j n mi vuso sunakkhatta attano gati - k laka jik n ma asur - sabba nihno asurak yo, tat panno'ti vatv tattheva utt no paripati.

10. Atha kho bhaggava sunakkhatto licchaviputto yen ha tenupasakami. Upasakamitv ma abh iv detv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava sunakkhatta licchaviputta e oca: ta kimma asi sunakkhatta? Yatheva te aha acela korakkhattiya rabbha by k si, tat pakka1 a ath v ?Ti. "Yatheva me bhante bhagav acela korakkhattiya rabbha by k si, tatheva ta vipakka no a

[PTS Page 009.] "Ta kimma asi sunakkhatta yadi eva sante kata v hoti uttarimanussadhamm iddhip ih riya akata v ?"Ti. "Addh kho bhante eva sante kata hoti uttarimanussadhamm i a no akatanti. " Evampi kho ma tva moghapurisa uttarimanussadhamm iddhip ih riya karont a vadesi: na hi pana me bhante bhagav uttarimanussadhamm iddhip ih riya karot'ti. Passa ghapurisa y va ca te ida aparaddhanti. Evampi kho bhaggava sunakkhatto licchaviputto may vuccam no apakkameva imasm dhammavinay , yath ta p yiko nerayiko. Ka ramahukavatthu

11. Ekamid ha bhaggava samaya ves liya vihar mi mah vane k g ras l ya. Tena kho pana sa mahuko2 ves liya paivasati l bhaggappatto ceva yasaggappattova vajjig me tassa satta vata ad ni samatt ni sam dinn ni honti: Y vajva acelako assa na vattha paridaheyya. Y vajva brahmac r assa na methuna dhamma paiseveyya. Y vajva sur maseneva y peyya na odanakumm sa bhu jeyya. 1. Vip ka (smu) 2. Koramahako simu. Kaaramasuko [pts] kal ramahako, machasa [BJT Page 016] Puratthimena ves li udena n ma cetiya ta n tikkameyya Dakkhiena ves li gotamaka n ma cetiya ta n tikkameyya

Pacchimena ves li sattamba n ma cetiya [PTS Page 010.] Ta n tikkameyya Uttarena ves li bahuputta n ma cetiya ta n tikkameyyanati .

So imesa sattanna vatapad na1 sam d nahetu l bhaggappatto ceva yasaggappatto ca vajjig me. ha kho bhaggava sunakkhatto licchaviputto yena acelo ka ramahuko tenupasakami, upasakam itv acela ka ramahuka pa ha pucchi. Tassa acelo ka ramahuko pa ha puho na samp y a appaccaya ca p tv k si. Atha kho bhaggava sunakkhattasasa licchaviputtassa etadahosi " s dhurpa vata bho arahanta samaa s dimhase, m vata no ahosi dgharatta ahit ya dukkh

12. Atha kho bhaggava sunakkhatto licchaviputto yen ha tenupasakami. Upasakamitv ma abh iv detv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava sunakkhatta licchaviputta e oca: tvampi n ma moghapurisa samao sakyaputtiyo paij nissas?Ti.

"Ki pana ma bhante bhagav evam ha: tvampi n ma moghapurisa samao sakyaputtiyo paij nissa i.

"Nanu tva sunakkhatta acela ka ramahuka upasakamitv pa ha pucchi? Tassa te acelo ka na samp y si. Asamp yanto kopa ca dosa ca appaccaya ca p tv k si. Tassa te etadahosi: s dur o arahanta samaa s dimhase. M vata no ahosi dgharatta ahit ya dukkh y "ti "Eva bhante. Ki pana bhante bhagav arahantassa macchar yat?"Ti. 1. Vattapad ni [pts] [BJT Page 018]

[PTS Page 011.] "Na kho aha moghapurisa arahattassa macchar y mi. Api ca tuyheveta p pak a dihigata uppanna, ta pajaha, m te ahosi dgharatta ahit ya dukkh ya. Ya kho paneta ma asi acela ka ramahuka 's durpo araha samao?Ti, so na cirasseva parihito1 s nucar o odanakumm sa bhu jam no sabb neva ves liy ni cetiy ni samatikkamitv yas nikkio3 k la

13. Atha kho bhaggava acelo ka ramaihuko na cirasseva parihito s nucariyo vicaranto oda nakumm sa bhu jam no sabb neva ves liy ni cetiy ni samatikkamitv yas nikkio k lamak si. gava sunakkhatto licchaviputto: acelo kira ka ramahuko parihito s nucariyo vicaranto od anakumm sa bhu jam no sabb neva ves liy ni cetiy ni samatikkamitv yas nikkio k la kato' aggava sunakkhatto licchaviputto yen ha tenupasakami. Upasakamitv ma abhiv detv ekamant sdi. Ekamanta nisinna kho aha bhaggava sunakkhatta licchaviputta etadavoca:

Ta kimma asi sunakkhatta yatheva te aha acela ka ramahuka rabbha by k si, tatheva t "Yatheva me bhante bhagav acela ka ramahuka rabbha by k si, tatheva ta vipakka no a hoti uttarimanussadhamm

"Ta kimma asi sunakkhatta yadi eva sante [PTS Page 012.] Kata v iddhipaih riya, akata v ?"Ti, "Addh

kho bhante eva sante kata hoti uttarimanussadhamm iddhip ih riya, no akatanti. "

"Evampi kho ma tva moghapurisa uttarimanussadhamm iddhip ih riya karonta eva vadesi na ana me bhante bhagav uttarimanussadhamm iddhip ih riya karot"ti. Passa moghapurisa y va ida aparaddhanti. " Evampi kho bhaggava sunakkhatto licchaviputto may vuccam no apakkameva imasm inay , yath ta p yiko nerayiko. 1. Paridahito smu 2. S nuvariko, machasa 3. Nikie (smu. Kami) [BJT Page 020] dhammav

P thikaputtavatthu

14. Ekamid ha bhaggava samaya tattheva ves liya vihar mi mah vane k g ras l ya. Tena kh acelo p thikaputto1 ves liya paivasati l bhaggappatto ceva yasaggappatto ca vajjig me. So ca ves liya parisati eva v ca bh sati: samao gotamo av do ahampi av do. av do anussadhamm iddhip ih riya dassetu. Samao ce gotamo upahapatha gaccheyya, ahampi upa heyya. Te tattha ubhopi uttarimanussadhamm iddhip ih riya kareyy ma. Eka ce samao gotam arimanussadhamm iddhip ih riya karissati, dv ha kariss mi. Dve ce samao gotamo uttariman hamm iddhip ih riy ni karissati, catt r ha [PTS Page 013.] Kariss mi. Catt ri ce samao go rimanussadhamm iddhip ih riy ni karissati, ah ha kariss mi. Iti y vataka samao gotamo dhamm iddhip ih riya karissati, tandigua tandigu ha2 kariss m"ti.

15. "Atha kho bhaggava sunakkhatto licchaviputto yen ha tenupasakhami, upasakamitv ma a bhiv detv ekamanta nisdi. Ekamanta nisinno kho bhaggava sunakkhatto licchaviputto ma et adavoca: acelo bhante p thikaputto ves liya paivasati l bhaggappatto ceva yasaggappatto ca vajjig me. So ves liya parisati eva v ca bh sati: 'samao gotamo av do, ahampi a ahati uttarimanussadhamm iddhip ih riya dassetu. Samao gotamo ce upahapatha gaccheyy upahapatha gaccheyya. Te tattha ubho pi uttarimanussadhamm iddhip ih riya kareyy ma. amao gotamo uttarimanussadhamm iddhip ih riya karissati, dv ha kariss mi dve ce samao g ttarimanussadhamm iddhip ih riy ni karissati, catt r ha kariss mi. Catt ri ce samao gotam anussadhamm iddhip ih riy ni karissati, ah ha kariss mi. Iti y vataka samao gotamo utt mm iddhip ih riya karissati, tandigua tandigu ha2 kariss m"ti 1. P thika smu. P vika (sy [BJT Page 022] [pts] 2. Taddigua [pts]

16. Eva vutto aha bhaggava sunakkhatta licchaviputta etadavoca: abhabbo kho sunakkhat ta acelo p thikaputto ta v ca appah ya ta citta appah ya ta dihi appainissajjitv ma Sacepi'ssa evamassa 'aha ta v ca appah ya ta citta appah ya ta dihi appainissajjit massa samamukhbh va gaccheyyanti, muddh pi tassa vipateyy 'ti. "Rakkhateta bhante bhagav v ca, rakkhateta sugato v canti. " [PTS Page 014.] "Kimpana ma tva sunakkhatta eva vadesi: rakkhateta bhante bhagav kkhateta sugato v canti?".

v ca,

"Bhagavat cassa bhante es v c ekasena odh rit 1 'abhabbo acelo p thikaputto ta v ca app ta appah ya ta dihi appainissajjitv mama sammukhbh va gantu. Sace pi'ssa evamassa a ta citta appah ya ta dihi appainissajjitv samaassa gotamassa sammukhbh va gacche pi tassa vipateyy 'ti. Acelo ca bhante p thikaputto virparpena bhagavato sammukhbh va ga eyya, tadassa bhagavato mus "ti. "Api nu sunakkhatta tath gato ta v ca bh seyya y s v c dvayag mn?"Ti.

"Ki pana bhante bhagavat acelo p thikaputto cetas ceto paricca vidito abhabbo acelo p t hikaputto ta v ca appah ya ta citta appah ya ti dihi appainissajjitv mama sammukhbh 'ssa evamassa ta v ca appah ya ta citta appah ya ta dihi appainissajjitv samaassa khbh va gaccheyyanti, muddh pi tassa vipateyy 'ti. Ud hu devat bhagavato etamattha roces bbo bhante ca acelo p thikaputto ta v ca appah ya ta citta appah ya ta dihi appainis ato sammukhbh va gantu. Sace pi'ssa evamassa; Aha ta v ca appah ya ta citta appah ya ajjitv samaassa gotamassa sammukhbh va gaccheyyanti, muddh pi tassa vipateyy ti?" 1. Ov dit , smu. [BJT Page 024]

17. ' Cetas ceto paricca vidito ceva me sunakkhatta acelo p thikaputto abhabbo acel o p thikaputto ta v ca appah ya ta citta appah ya ta dihi appainissajjitv mama sama

pi'ssa evamassa: aha ta v ca appah ya ta citta appah ya ta dihi appainissajjitv s a sammukhbh va gaccheyyanti, muddh pi tassa vipateyy 'ti. Devat pi me etamattha rocesu S Page 015.] Ahabbo bhante acelo p thikaputto ta v ca appah ya ta citta appah ya ta di sajjitv bhagavato sammukhbh va gantu, sace pi'ssa evamassa: aha ta v ca appah ya ta ta dihi appainissajjitv samaassa gotamassa sammukhbh va gaccheyyanti muddh pi tass y 'ti.

Ajito pi n ma licchavna sen pati adhun k lakato t vatisak ya upapanno. So pi ma upasak esi: ' alajj bhante acelo p thikaputto mus v d bhante acelo p thikaputto mampi bhante acel o p thikaputto by k si vajjig me ' ajito licchav sen pati mah niraya upapanno 'ti. Na kho p bhante mah niraya upapanno t vatisak yamhi upapanno. Alajj bhante acelo p thikaputto, mus bhante acelo p thikaputto, abhabbo ca bhante acelo p thikaputto ta v ca appah ya ta citta pah ya ta dihi appainissajjitv bhagavato sammukhbh va gantu. Sace pi'ssa evamassa: ah ya ta citta appah ya ta dihi appainissajjitv samaassa gotamassa sammukhbh va ga dh pi tassa vipateyy 'ti.

Iti kho sunakkhatta cetas ceto paricca vidito ceva me acelo p thikaputto abhabbo ac elo p thikaputto ta v ca appah ya ta citta appah ya ta dihi appainissajjitv mama sa e pi'ssa evamassa: 'aha ta v ca appah ya ta citta appah ya ta dihi appainissajjitv ssa sammkhbh va gaccheyyanti muddh pi tassa vipateyy 'ti. Devat 'pi me etamattha rocesu o bhante acelo p thikaputto ta v ca appah ya ta citta appah ya ta dihi appainissajji ammukhbh va gantu. Sace pi'ssa evamassa: 'aha ta v ca appah ya ta citta appah ya ta tv samaassa gotamassa sammukhbh va gaccheyyanti, muddh pi tassa vipateyy 'ti. So kho pan sunakkhatta ves liya pi ya caritv pacch bhatta pinap tapaikkanto yena acelassa p thika tenupasakamiss mi div vih r ya. Yassa d ni tva sunakkhatta icchasi, tassa roceh"ti. [PTS 016.] [BJT Page 026] Iddhip ih riyakath

[PTS Page 016. 18.] Atha khv ha1 bhaggava pubbahasamaya niv setv pattacvaram d ya ves li Ves liya pi ya caritv pacch bhatta piap tapaikkanto yena acelassa p thikaputtassa r ih r ya. Atha kho bhaggava sunakkhatto licchaviputto taram narpo ves li pavisitv yena abhi i t licchav tenupasakami. Upasakamitv abhi te abhi te licchav etadavoca: es vuso v pacch bhatta piap tapaikkanto yena acelassa p thikaputtassa r mo tenupasakami div vi math yasmanto abhikkamath yasmanto. S dhurp na sama na uttarimanussadhamm iddhip ih riy .

Atha kho bhaggava abhi t na abhi t na licchavna etadahosi: s dhurp na kira bho sama ddhip ih riya bhavissati. Handa vata bho gacch m 'ti.

Atha kho bhaggava sunakkhatto licchaviputto yena abhi t abhi t br hmaamah s l gahapat iy samaabr hma 2 tenupasakami, upasakamitv abhi te abhi te n n titthiye samaabr hm av ves liya pi ya caritv pacch bhatta pinap tapaikkanto yena acelassa p thikaputtassa i div vih r ya. Abhikkamath yasmanto abikkamath yasmanto. S dhurp na sama na uttarimanuss p ih riya bhavissat ti. Atha kho bhaggava abhi t na abhi t na n n titthiy na samaa o sama na uttarimanussadhamm iddhip ih riya bhavissati. Handa vata bho gacch m 'ti.

[PTS Page 017. 19.] Atha kho bhaggava abhi t abi t licchav abhi t abhi t ca br hiy samaabr hma yena acelassa p thikaputtassa r mo tenupasakamisu. S es bhaggava par kasat anekasahass . Assosi kho bhaggava acelo p thikaputto 'abhikkant kira abhi t abhi abhikkant abhi t abhi t ca br hmaamah s l , abhi t abhi t ca br hmaamah s l amo mayha r me div vih ra nisinno 'ti. Sutv nassa bhaya chambhitatta lomahaso udap di. 1. Atha kho sav ha (sy ) 2. N n titthiya samaabr hma 3. Mah hoti (machasa) [BJT Page 028] (sy )

20. Atha kho bhaggava acelo p thikaputto bhto saviggo lomahahaj to yena tindukakh uparib

o1 tenupasakami. Assosi kho bhaggava s paris 'acelo kira p thikaputto bhto saviggo loma hahaj to yena tindukakh uparibb jak r mo tenupasakanto'ti. Atha kho bhaggava s paris a ntesi: ehi tva bho purisa, yena tindukakh uparibb jak r mo yena acelo p thikaputto tenupasa mi, upasakamitv acela p thikaputta eva vadehi: abhikkam vuso p thikaputta. Abhikkant ab chav, abhikkant abhi t abhi t ca br hmaamah s l gahapatinecayik n n titthiy sama e div vih ra nisinno. Bh sit kho pana te es vuso p thikaputta ves liya parisati v c : s av do ahampi av do. av do kho pana av dena arahati uttarimanussadhamm iddhip i .] Samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubh uttarimanussadhamm iddhip ih riya kareyy ma. Eka ce samao gotamo uttarimanussadhamm idd a karissati, dv ha kariss mi, dve ce samao gotamo uttarimanussadhamm iddhip ih riy ni ka , catt r ha kariss mi. Catt ri ce samao gotamo uttarimanussadhamm iddhip ih riy ni kariss iss mi. Iti y vataka samao gotamo uttarimanussadhamm iddhip ih riya karissati, tandigua kariss m 'ti. Abhikkamasseva2 kho vuso p thikaputta upahapatha. Sabbapahama yeva gant otamo yasmato r me div vih ra nisinno'ti. 1. Tiaukakh u (machasa) 2. Abhikkamayeva [pts] [BJT Page 030]

"Eva bho "ti kho bhaggava so puriso tass paris ya paissutv yena tindukakh uparibb jak r acelo p thikaputto tenupasakami. Upasakamitv acela p thikaputta etadavoca: abhikkam mus hikaputta. Abhikkant abhi t abhi t licchav abhikkant abhi t abhi t ca br hmaa br hma samao pi gotamo yasmato r me div vih ra nisinno. Bh sit kho pana te es vuso p a parisati v c : samao pi gotamo av do ahampi av do. av do kho pana av dena ar p ih riya dassetu samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyy bho pi uttarimanussadhamm iddhip ih riya kareyy ma. Eka ce samao gotamo uttarimanussadha ddhip ih riya karissati, dv ha kariss mi, dve ce samao gotamo uttarimanussadhamm iddhip rissati, catt r ha kariss mi. Catt ri ve samao gotamo uttarimanussadhamm iddhip ih riy ni i, ah ha kariss mi. Iti y vataka samao gotamo uttarimanussadhamm iddhip ih riya karis andugu ha kariss m "ti. Abhikkamasseva kho vuso p thikaputta upahapatha. Sabbapahama amao gotamo yasmato r me div vih ra nisinno "ti.

21. Eva vutte bhaggava acelo p thikaputto ' y mi vuso [PTS Page 019.] y mi vuso 'ti vatv heva sasappati. Na sakkoti san pi vuh tu. Atha kho bhaggava so puriso acela p thikaputt avoca: kisun ma te vuso p thikaputta p va 1 su n ma te phakasmi alln phaka su n ma vuso 'ti vatv tattheva sasappati, na sakkoti san pi vuhatunti. Evampi kho bhaggava vu cam no acelo p hikaputto ' y mi vuso, y mi vuso'ti vatv tattheva sasappati, na sakkoti ad kho so bhaggava puriso a si 'par bhtarpo aya acelo p thikaputto, ' y mi vuso y mi theva sasappati. Na sakkoti san pi vuh tunti, atha ta parisa gantv evam rocesi: parab aya acelo p thikaputto, ' y mi vuso, y mi vuso 'ti vatva tattheva sasappati, na sakkoti vuh tunti.

Eva vutte aha bhaggava ta parisa etadavoca: abhabbo ko vuso acelo p thikaputto ta v ca a ta citta appah ya ta dihi appainissajjitv mama samamukhbh va gantu. Sace pi'ssa a v ca appah ya ta citta appah ya ta dihi appainissajjitv samaassa gotamassa sammu i. Muddh pi tassa vipateyy 'ti. Pahamabh av ro nihito. 1. P vu smu

[BJT Page 032]

22. Atha kho bhaggava a ataro licchavi mah matto uh y san ta parisa etadavoca: tena hi utta t va gametha y v ha gacch mi. [PTS Page 020.] Appevan ma ahampi sakkueyya acela p ma parisa netunti. Atha kho so bhaggava licchavi mah matto yena tindukakh uparibb jak r m a acelo p thikaputto tenupasakami, upasakamitv acela p thikaputta etadavoca. Abhikkam vu p thikaputta, abhikkanta te seyyo, abhikkant abhi t abhi t licchav abhikkant abhi tinecayik n n titthiy samaabr hma samao pi gotamo yasmato r me div vih ra nisinno. B

uso p thikaputta ves liya parisati v c 'samao pi gotamo av do ahamipi av do, av tarimanussadhamm iddhip ih riya dassetu. Samao ce gotamo upahapatha gaccheyya, ahamp a gaccheyya. Te tattha ubho pi uttarimanussadhamm iddhip ih riya kareyy ma. Eka ce sama mo uttarmanussadhamm iddhip ih riya karissati, dv ha kariss mi, dve ce samao gotamo utt ssadhamm iddhip ih riy ni karissati, catt r ha kariss mi. Catt ri ce samao gotamo uttarim mm iddhip ih riy ni karissati, ah ha kariss mi. Iti y vataka samao gotamo uttarimanuss h riya karissati, tandigua tadigu ha kariss m 'ti. Abhikkamasseva kho vuso p thikaput Sabbapahama eva gantv samao gotamo yasmato r me div vih ra nisinno. Bh sit kho pan a, samaena gotamena parisati v c : 'abhabbo kho acelo p thikaputto ta v ca appah ya ta c ah ya ta dihi appainissajjitv mama sammukhbh va gantu. Sace pi'ssa evamassa: aha t itta appah ya ta dihi appainissajjitv samaassa gotamassa sammukhbh va gaccheyyanti, assa vipateyy 'ti. Abhikkam vuso p thikaputta. Abhikkamaneneva te jaya kariss ma, samaass a gotamassa par jayanti. '

Eva vutte bhaggava acelo p thikaputto ' y mi vuso y mi vuso 'ti vatv tattheva sasappati S Page 021.] Sakkoti san pi vuh tu. Atha kho bhaggava licchavi mah matto acela p thikap tadavoca: ki su n ma te vuso p thikaputta, p va su n ma te phakasmi alln , phaka su o, y mi vuso 'ti vatv tattheva sasappasi, na sakkosi san pi vuh tunti.

Evampi kho bhaggava vuccam no acelo p thikaputto ' y mi vuso, y mi vuso 'ti vatv tattheva pati, na sakko ti san pi vuh tu. Yad kho so bhaggava licchavi mah manto a si par bhta hikaputto, y mi vuso, y mi vuso 'ti vatv tattheva sasappati, na sakkoti san pi vuh t parisa ganatv evam rocesi: par bhtarpo bho acelo p thikaputto, ' y mi vuso y mi vuso' sasappati, na sakkoti san pi vuh tunti. [BJT Page 034]

23. Eva vutte aha bhaggava ta parisa etadavoca: abhabbo kho vuso acelo p thikaputto ta appah ya ta citta appah ya ta dihi appainissajjitv mama sammukhbh va gantu. Sace 'aha ta v ca appah ya ta citta appah ya ta dihi appainissajjitv samaassa gotamass yyanti, muddh pi tassa vipateyya. Sace p yasmant na licchavna evamassa: 'maya acela p t utta varatt hi bandhitv goyugehi vi jeyy m 'ti1. T varatt chijjera p thikaputto v . Abh p thikaputto ta v ca appah ya [PTS Page 022.] Ta citta appah ya ta dihi appainissajj khbh va gantu. Sace pi'ssa evamassa: 'aha ta v ca appah ya ta citta appah ya ta di ssa gotamassa sammukhbh va gaccheyyanti, muddh pi tassa vipateyy 'ti. Atha kho bhaggava j liyo d rupattikantev s uh y san ta parisa etadavoca: tena hi bho mu metha y v ha gacch mi, appecan ma ahampi sakkueyya acela p thikaputta ima parisa netu bhaggava j liyo d rupattikantev s yena tindukakh uparibb jak r mo yena acelo p thikaputto akami. Upasakamitv acela p thikaputta etadavoca: abhikkam vuso p thikaputta. Abhikkanta eyyo. Abhikkant abhi t abhi t licchavi abhikkant abhi t abhi t ca br hmaamah s a , samao pi gotamo yasmato r me div vih ra nisinno. Bh sit kho pana te es vuso p thi arisati v c : samao pi gotamo av do ahampi av do. av do kho pana av dena arahat ya dassetu. Samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te ho pi uttarimanussadhamm iddhip ih riya kareyy ma. Eka ce samao gotamo uttarimanussadham dhip ih riya karissati, dv ha kariss mi, dve ce samao gotamo uttarimanussadhamm iddhip issati, catt r ha kariss mi. Catt ri ce samao gotamo uttarimanussadhamm iddhip ih riy ni , ah ha kariss mi. Iti y vataka samao gotamo uttarimanussadhamm iddhip ih riya kariss andigu ha kariss m' ti. Abhikkamasseva vuso p thikaputta upahapatha. Sabbapahama eva amo yasmato r me div vih ra nisinno. Bh sit kho pana te es vuso p thikaputta samaena got isati v c : "abhabbo acelo p thikaputto ta v ca appah ya ta citta appah ya ta dihi a sammukhbh va gantu. Sace pi'ssa evamassa: aha ta v ca appah ya ta citta appah ya ta itv samaassa gotamassa sammukhbh va gaccheyyana 'ti, muddh pi tassa vipateyya. Sace'p yas ant na licchavna evamassa: maya acela p thikaputta varatt hi bandhitv goyugehi vi jye tt chijjera p thikaputto v . Abhabbo celo p thikaputto ta v ca appah ya ta citta appah issajjitv mama sammukhbh va gantu. Sace pi'ssa evamassa: 'aha ta v ca appah ya ta ci a dihi appainissajjitv samaassa gotamassa sammukhbh va gaccheyyanti muddh pi tassa i. Abhikkam vuso p thikaputta, abhikkamaneneva te jaya kariss ma, samaassa gotamassa par j ayanti. 1. vi eyy m ti (smu)

[BJT Page 036]

[PTS Page 023.] Eva vutte bhaggava acelo p thikaputto ' y mi vuso y mi vuso 'ti vatv tat sasappati, na sakkoti san 'pi vuh tu. Atha kho bhaggava j liyo d rupattikantev s acela a etadavoca: "ki su n ma te vuso p thikaputta p va su n ma te phakasmi alln , phak i vuso, y mi vuso 'ti vatv tattheva sasappasi, na saskosi san pi vuh tunti?"

Evampi kho bhaggava vuccam no acelo p thikaputto ' y mi vuso, y mi vuso 'ti vatv tattheva pati, na sakkoti san pi vuh tunti. Yad kho bhaggava j liyo d rupattikantev s a si par p tikaputto, ' y mi vuso, y mi vuso 'ti vatv tattheva sasappati, na sakkoti san pi vu na etadavoca:

24. 'Bhtapubba vuso p thikaputta shassa migara o etadahosi: yannn ha a atara vanasa ya, tatr saya kappetv s yahasamaya saya nikkhameyya, say nikkhamitv vijambheyya, t catuddis anuvilokeyya, samant catuddis anuviloketv tikkhattu shan da nadeyya, tik a naditv gocar ya pakkameyya, so vara vara migasaghe1 vadhitv mudumas ni mudumas ni tameva saya ajjhupeyyanti. Atha kho so sho migaraj a atara vanasaa niss ya saya ka a kappetv s yahasamaya say nikkhami. say nikkhamitv vijambhi. Vijambhitv samant ca lokesi. Samant catuddis anuviloketv tikkhattu shan da nadi. Tikkhattu shan da naditv kakami. So vara vara vigasaghe vadhitv mudumas ni mudumas ni bhakkhayitv tameva saya i. 1. Migasag (smu. Sy . Kami) [BJT Page 038]

[PTS Page 024.] Tasseva kho vuso p thikaputta shassa migara o vigh se savaddho jarasig lo itto ceva balav ca. Atha kho vuso tassa jarasig lassa etadahosi " ko c ha ko sho migar j annn hampi a atara vanasaa niss ya saya kappeyya, tatr saya kappetv s yanhasamaya hamitv vijambheyya, vijamhitv samant catuddis anuvilokeyya, samant catuddis anuviloke ikkhattu shan da nadeyya, tikkhattu shan da naditv gocar ya pakkameyya, so vara var hitv mudumas ni mudumas ni bhakkhayitv tamev saya ajjhupeyyanti. Atha kho so vuso jarasig lo a atara vanasaa niss ya saya kappesi. Tatr saya kappetv khami. say nikkhamitv vijambhi. Vijambhitv samant catuddis anuvilokesi. Samant catuddi anuviloketv tikkhattu shan da nadiss m ti sig laka yeva anadi, bheraaka2 yeva anadi. o sig lako ko pana shan do!3

"Evameva kho tva vuso p tikaputta sugat pad nesu jvam no sugat tiritt ni bhu jam no tath g e samm sambuddhe s detabba ma asi. Ko ca chavo p thikaputto4 k ca tath gat na arahant na a s dan !"Ti. 25. Yato kho bhaggava j liyo d rupattikantev s imin a tamh san c vetu, atha na etadavoca:

opammena neva asakkhi acela p thikaput

1. Jarasig lo (machasa) 2. Bhedaaka yeva (kam) 3. Ke ca jave sig le kepana shan dehi 4. Ke ca chave p thikaputte (machasa) [BJT Page 040] [PTS Page 025.] Sho'ti att na samekkhiy na Ama i kotthu migar j , hamasmi, Tatheva so seg laka1 anadi Ko ca chavo seg lo2 ko pana shan do! 'Ti.

Evameva kho tva vuso p thikaputto sugat pad nesu jvam no sugat tiritt ni bhu jam no tath g e samm sambuddhe s detabba ma asi. Ko ca chavo p ikaputto k ca tath gat na arahant na 'Ti, 26. Yato kho bhaggava j liyo d rupatnikantev si imin pi opammena neva asakkhi acela p thika

putta tamh

san

c vetu, atha na etadavoca:

Ama i anucakamana Att na vigh se samekkhiya Y vatt na na passati Kotthu t va byaggho ti ma ati Tatheva so seg laka1 anadi Ko ca chavo seg lo2 ko pana shan do! 'Ti.

Evameva kho tva vuso p thikaputta sugat pad nesu jivam no sugat tiritt ni bhu jam no tath g nte samm sambuddhe s detabba ma asi. Ko ca chavo p thikaputto k ca tath gat na arahant n h na s dan ! 'Ti. 27. Yato kho bhaggava j liyo d rupattikantev s imin pi [PTS Page 026.] Opammena neva asak khi acela p thikaputta tamh san c vetu, atha na etadavoca: Bhutv na bheke3 khaamsik yo Kaassu khitt ni ca koap ni4, Mah vane su avane vivaho Ama i kotthu migar j hamasmi. Tatheva so seg laka anadi Ko ca chavo seg lo ko pana shan do!Ti.

Evameva kho tva vuso p tikaputta sugatapad nesu jvam no sugat tiritt ni bhu jam no tath ga te samm sambuddhe s detabba ma asi. Ko ca chavo p thikaputto, k ca tath gat na arahant n h na s dan ! 'Ti. 1. Sig laka -machasa 2. Seg lo-machasa, smu 3. Hige (kami) 4. Kuap n -sy [BJT Page 042]

Yato kho bhaggava j liyo d rupattikantev s imin pi opammena neva asakkhi acela p tikaputta amh san c vetu, atha ta parisa gantv evam rocesi: 'par bhtarupo bho acelo p thikaput vuso 'ti vatv tattheva sasappati, na sakkoti san pi vuh tunti. Eva vutte aha bhaggav isa etadavoca:

"Abhabbo kho vuso acelo p thikaputto ta v ca appah ya ta citta appah ya ta dihi appa a sammukhbh va gantu. Sace pi'ssa evamassa: 'aha ta v ca appah ya ta citta appah ya jjitv samaassa gotamassa sammukhbh va gaccheyyanti, muddh pi tassa vipateyya'. Sace' p y smant na licchavna evamassa: maya acela p thikaputta varatt hi bandhitv goyugehi [PTS 7.] vi jeyy m ti, t varatt chijjera p thikaputto v . Abhabbo pana acelo p thikaputto ta ta citta appah ya ta dihi appainissajjitv mama sammukhbh va gantu. Sace pi'ssa ev a appah ya ta citta appah ya ta dihi appainissajjitv samaassa gotamassa sammukhbh muddh pi tassa vipateyy "ti.

28. Atha khv ha bhaggava ta parisa dhammiy kath ya Sandassesi sam dapesi samuttejesi sampahasesi. Ta parisa dhammiy kath ya sandassetv amuttejetv sampahasetv mah bhandhan mokkha karitv , catur stip asahass ni mah vidugg h tu sam pajjitv sattat la veh sa abbhuggantv a a sattat lampi acci1 abhinimminitv p ane k g ras l ya paccuh si. Atha kho bhaggava sunakkhatto licchaviputto yen ha tenupasa mitv ma abhiv detv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava sunakkhatta lic tta etadavoca: ta kimma asi sunakkhatta, yatheva te aha acela p thikaputta rabbha by a ta vipakka a ath v ? Ti. "Yatheva me bhante bhagav acela p thikaputta rabbha by k s vipakka no a ath " ti. 1. Agg. (Sy ) 2. Dhum yitv [BJT Page 044] (machasa)

"Ta kimma "Ti.

asi sunakkhatta, yadi eva sante kata v

hoti uttarimanussadhamm iddhip ih riy

"Addh kho pana bhante eva sante kata hoti uttarimanussadhamm ] No akatanti. "

iddhip ih riya [PTS Page 0

"Evampi kho ma tva moghapurisa uttarimanussadhamm iddhip ih riya karonta eva vadesi: n pana me bhante bhagav uttarimanussadhamm iddhip ih riya karot ti. Passa moghapurisa ta c e ida aparaddhanti. " Evampi kho bhaggava sunakkhatto licchaviputto may vuccam no apakkameva imasm inay yath ta p yiko nerayiko. Agga apa attikath dhammav

29. Agga c ha bhaggava paj n mi, ta ca paj n mi tato ca uttaritara paj n mi, ta ca paj nan r masato ca me paccatta eva nibbuti vidit , yadabhij na tath gato no anaya pajjati.

Santi bhaggava eke samaabr hma issarakutta brahmakutta cariyaka agga a pa penti. T vad mi: "sacca kira tumhe yasmanto issarakutta brahmakutta cariyaka agga a pa apeth me eva puh ' mo'ti1 paij nanti. Ty ha eva vad mi: "kathavihitaka pana2 tumhe yasman rahmakutta cariyaka agga a pa apeth "ti. Te may puh na samp yanti. Asamp yant mama puho by karomi: 1. m ti (sy ) 2. Katha vihikata no pana (kam) [BJT Page 046]

30. Hoti kho so vuso samayo ya kad ci karahaci dghassa addhuno accayena aya loko savaa Savaam ne loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti manomay pt sayampabh antalikkhacar subhah yino, cira dghamaddh na tihanti. Hoti kho so vuso sa karahaci dghassa addhuno accayena aya loko vivaati, vivaam ne loke su a brahmavim na . Atha kho [PTS Page 029.] A ataro1 satto yukkhay v pu akkhay v bhassarak y cavitv apajjati. So tattha hoti manomayo ptibhakkho sayampabho antalikkhacaro subhah yi, cir a dghamaddh na tihati. Tassa tattha ekakassa dgharatta nivusitatt anabhirati paritass ajjati: "aho Vata a e pi satt itthatta gaccheyyunti". Atha a atare pi satt yukkhay v pu akkhay su a brahmavim na upapajjanti tassa sattassa sahabyata. Te pi tattha honti manomay ptib kh samaypah antalikkhacar subhah yino cira dghamaddh na tihanti. Tatr vuso yo so sa anno, tassa eva hoti: ahamasmi brahm mah brahm abhibh anabhibhto a adatthudaso vasavatt aro katt nimm t sah 2 sajit 3 vas pit bhtabhavy na. May ime satt nimmit . Ta kissa etadahosi: "aho vata a e pi satt itthatta gaccheyyunti. Iti mama ca manopaidhi, ime ca s tt itthatta gat "ti. 1. Atha a ataro (sy [BJT Page 048] [pts] 2. Seho (sababatva) 3. Sa jit [pts] sajjit (sy , kami)

Ye pi te satt pacch upapann , tesampi eva hoti: 'aya kho bhava brahm mah brahm abhibh bhto a adatthudaso vasavatt issaro katt nimm t sah sajit vas pit bhutabhavy na. I n nimmit . Ta kissa hetu? Ima hi maya addas ma idha pahama uppanna, maya panamh pacch [PTS Page 030.] Tatr vuso yo so satto pahama uppanno. So dgh yukataro ca hoti vaavantat ro ca mahesakkhataro ca. Ye pana te satt pacch uppann , te app yukatar ca honti dubbaata ca appesakkhatar ca. h na kho paneta vuso vijjati ya a ataro satto tamh k y cavitv ti. Itthatta gato sam no ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam n padh namanv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi h sam hite citte ta pubbeniv sa anussarati, tato para n nussarat ti. So evam ha: yo kho ava brahm mah brahm abhibh anabhibhto a adatthudaso vasavatt issaro katt nimm t sa tabhavy na, yena maya bhot brahmun nimmit , so nicco dhuvo sassato1 avipari madhammo sas isama tatheva hassati. Ye pana maya ahumh tena bhot brahmun nimmit , te maya anicc ad

app yuk cavanadhamm itthatta gat ti. Evavihitaka no tumhe yasmanto issarakutta brahm riyaka agga a pa peth "ti. Te evam hasu: "eva ko no vuso gotama suta yathev yasm go gava paj n mi ta ca paj n mi tato ca uttaritara paj n mi, ta ca paj nana na par mas mi, apa paccatta eva nibbuti vidit , yadabhij na tath gato no anaya pajjati. 1. Sassato digh yuko (sy . Kami) 2. Addhuv asassat . (Sy . Kami) [BJT Page 050]

31. Santi bhaggava eke samaabr hma khi padosika cariyaka agga a pa penti. Ty ha a kira tumhe yasmanto khi padosika cariyaka agga a pa peth ? Ti" te ca me eva pu age 031.] Ty ha eva vad mi: kathavihitaka no pana tumhe yasmanto khi padosika cariya Ti. Te may puh na samp yanti. Asamp yant mama eva paipucchanti. Tes ha puho by kar sik n ma dev . Te ativela hassakhi ratidhammasam pann viharanti tesa ativela hassakhi ann na[C1, 1] viharata sati sammussati. Satiy sammos 2 te dev tamh k y cavanti. h na kho paneta vuso vijjati, ya a ataro sa itthatta gacchati. Itthatta gato sam no ag rasm anag riya pabbajati. Ag rasm anag riya am no tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath i phusati yath sam hite citte ta pubbeniv sa anussarati tato para n nussarat ti. So eva e kho te bhonto dev na khi padosik te na ativela hassakhi ratidhammasam pann [C1] viha sa na ativela hassakhi ratidhammasam pann na[C1 C2] viharata sati na sammussati. Satiy asammos te dev tamh k y na cavanti. Nicc dhuv sassat avipari madhamm sassatis assanti. Ye pana maya ahumh khi padosik te maya ativela hassakhi ratidhammasam pann a sati sammussi. Satiy sammos eva3 maya tamh k y cut anicc addhuv app yuk cavanadh ti. [C1] bhassakhi ratidhamma. . . Buja [C2] bhassaki rati. . . Buja 1. H sakhi rati dhammasam pann (kami) 2. Satiy sammos ya (sy ) 3. Sammos eva [pts.] [BJT Page 052]

Evavihitaka [PTS Page 032.] No tumhe yasmanto khi padosika cariyaka agga a pa apet : eva kho no vuso gotama suta yathev yasm gotamo h ti. Agga c ha bhaggava paj n mi ta a uttaritara paj n mi, ta ca paj nana na par mas mi, apar masato ca me paccatta eva nibbut adabhij na tath gato no anaya pajjati.

31. Santi bhaggava eke samaabr hma manopadosika cariyaka agga a pa apenti. Ty ha up : sacca kira tumhe yasmanto manopadosika cariyaka agga a pa apeth ? Ti. Te ca me eva anti. Ty ha eva vad mi: kathavihitaka no pana tumhe yasmanto manopadosika cariyaka ag Ti. Te may puh na samp yanti. Asamp yant mama eva paipucchanti. Tes ha puho by karo adosik n ma dev . Te ativela a ama a upanijjh yanti. Te ativela a ama a upanijjh yan A ama a paduhacitt kilantak y kilantacitt te dev tamh k y cavanti. hana kho pane satto tamh k y cavitv itthatta gacchati, itthatta gato sam no ag rasm anag riya pabb n gariya pabbajito sam no tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya samm m nv ya tath rpa cetosam dhi phusati yath sam hite citte ta pubbeniv sa anussarati tato p at ti. So evam ha: ye kho te bhonto dev na manopadosik te n tivela a ama a upanijjh ya ela a ama a upanijjh yant a ama amhi citt ni nappadsenti. A ama amhi1 appaduhacit ev [PTS Page 033.] Tamh k y na cavanti nicc dhuv sassat aviparin madhamm Sassatisama tatheva hassanti. Ye pana maya ahumh manopadosik te maya ativela a ama a mh . 1. A ama a-smu 2. Akilantacitt tamh - machasa

[BJT Page 054]

Te maya ativela a ama a upanijjh yant a ama ambhi citt ni padsayimh 1. Te maya a a ntacitt eva maya2 tamh k y cut anicc addhuv asassat app yuk cavanadhamm itthatta a no tumhe yasmanto manopadosika cariyaka agga a pa apeth ? "Ti. Te evam hasu: "eva

ama suta yathec yasm gotamo h "ti.

Agga c ha bhaggava paj n mi, ta ca paj n mi tato ca uttaritara paj n mi, ta ca paj nana n to ca me paccatta eva nibbuti vidit , yadabhij na tath gato no anaya pajjati.

Santi bhaggava eke samaabr hma adhiccasamuppanna cariyaka agga a pa apenti. Ty ha u i: sacca kira tumhe yasmanto adhiccasamuppanna cariyaka agga a pa apeth ? Ti. Te ca m ti paij nanti. Ty ha eva vad mi: kathavihitaka no pana tumhe yasmanto adhiccasamuppanna ka agga a pa apeth ? Ti. Te may puh na samp yanti. Asamp yant mama eva paipucchant nt vuso asa asatt n ma dev . Sa upp d ca pana te dev tamh k y cavanti. hana kho pane ro satto tamh k y cavitv itthatta gacchati, itthatta gato sam no ag rasm anag riya p sm an gariya pabbajito sam no tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya s amanv ya tath rpa cetosam dhi phusati yath sam hite citte ta sa upp da anussarati tato ti. So evam ha: adhiccasamuppanno att ca loko ca. Ta kissa hetu? [PTS Page 034.] Aha pubbe n hosi, so'mhi etarahi ahutv santat ya3 pariato"ti. Evavihitaka no pana tumhe yas to adhiccasamuppanna cariyaka agga a pa apeth "ti. Te evam hasu: 'eva kho no vuso go ev yasm gotamo h "ti. Agga c ha bhaggava paj n mi, ta ca paj n mi, tato ca uttaritara p a par mas mi, apar masato ca me paccatta eva nibbuti vidit , yadabhij na tath gato no anaya i. 1. Padosayimh (sy ) 2. Kilantacitt s] [BJT Page 056] eva maya [pts] kilantacitt

(machasa) 3. Satatat ya [p

33. Evav di kho ma bhaggava evamakkh yi eke samaabr hma asat tucch mus abhtena abb arto samano gotamo bikkhavo ca. Samano gotamo evam ha: yasmi samaye subha vimokkha upa sampajja viharati sabba tasmi samaye asubhantveva1 paj n t ti. Na kho pan ha bhaggava eva ad mi: yasmi samaye subha vimokkha upasampajja viharati. Sabba tasmi samaye asubhanteva paj n tti2. Eva ca khv ha bhaggava vad mi: yasmi samaye subha vimokkha upasampajja Viharati, subhantveva tasmi samaye paj n t'ti. "Te' ca bhante viparit ye bhagavanta vipartato dahanti bhikkhavo ca. Eva pasanno aha bhante bhagavati, [PTS Page 035.] Pahoti ca me bhagav tath dhamma desetu yath aha subh a vimokkha upasampajja vihareyyanti. "

"Dukkara kho eva bhaggava tay a adihikena a akhantikena a arucikena a atr yogena a imokkha upasampajja viharitu. Igha tva bhaggava, yo ca te aya mayi pas do, tameva tva s ukamanurakkh "ti.

"Sace ta bhante may dukkara a adihikena a akhantikena a arucikena a atr yogena a at imokkha upasampajja viharitu, yo ca me aya bhante bhagavati pas do, tamev ha s dhukamanur kkhiss m "ti. Idamavo ca bhagav . Attamano bhaggavagotto paribb jako bhagavato bh sita abhinandi ti. Ti. P thikasutta nihita pahama. 1. Asubhanetava (sy -[pts] 2. Sa j n tti [pts] 3. Div divasseca(sy [BJT Page 058] 2. Udumbarikasutta. 1. [PTS Page 036] eva me suta: Eka samaya bhagav r jagahe viharati gijjhake pabbate. Tena kho pana samayena nigrodho p [pts]

aribb jako udumbarik ya paribb jak r me paivasati mahatiy paribb jakaparis ya saddhi tisa aribb jakasatehi. Atha kho sandh no gahapati div divassa1 r jagah nikkhami bhagavanta das san ya. Atha kho sandh nassa gahapatissa etadahosi: ak lo kho t va bhagavanta dassan ya, pa sallno bhagav , manobh vaniy nampi bhikkhna asamayo dassan ya. Paisalln manobh vany b na udumbarik ya paribbaj k r mo yena nigrodho paribb jako tenupasakameyyanti.

2. Atha kho sandh no gahapati yena udumbarik ya paribb jak r mo yena nigrodho paribb jako te nupasakami. Tena kho pana samayena nigrodho paribb jako mahatiy paribb jakaparis ya sadd hi nisinno hoti unn diny ucc saddamah sadd ya anekavihita tracch nakatha kathentiy - s akatha corakatha [PTS Page 037] mah mattakatha sen katha bhayakatha yuddhakatha annakat akatha Vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha g makatha Nigakatha nagarakatha janapadakatha itthikatha purisakata Srakatha visikh katha kumbhah nakatha pubbapetakatha n nattakata lokakkh yika samudd v bhavakatha iti v . Addas kho nigrodho paribb jako sandh na gahapati drato' va gacchan saka parisa sahapesi: appasadd bhonto hontu, m bhonto saddamakattha. Aya samaassa got ssa s vako gacchati sandh no gahapati. Y vat kho pana samaassa gotamassa s vak gih od ta gahe paivasanti, aya tesa a ataro sandh no gahapati. Appasaddak m kho panete yasmanto a ddavint appasaddassa vaav dino. Appevan ma appasadda parisa viditv upasakamitabba ma utte te paribb jak tuh ahesu. 1. Div divasseva. (Sy [BJT Page 060] [pts]

9. Atha kho sandh no gahapati yena nigrodho paribb jako tenupasakami, upasakamitv nigro dhena paribb jakena saddhi sammodi sammodanya katha s r nya vtis retv ekamanta nisd nno kho sandh no gahapati nigrodha paribb jaka etadavoca: a ath kho ime bhonto a atitthi bb jak sagamma sam gamma unn dino ucc saddamah sadd [PTS Page 038] anekavihita tiracch na i v anuyutt viharanti - seyyathida r jakatha corakatha mah mattakatha sen katha bhayaka hakatha annakatha p nakatha Vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha g makatha nigakatha apadakatha itthikatha purisakata Srakatha visikh katha kumbhah nakatha pubbapetakatha n nattakata lokakkh yika samudd v bhavakatha a ath kho1 pana so bhagav ara e vanapatth ni pann ni sen san ni paisevanti panigghos ni vijanav t ni manussar haseyyak ni paisall nas rupp n'ti.

Eva vutte nigrodho paribb jako sandh na gahapati etadavoca: yagghe gahapati j neyy si, ken samano gotamo saddhi sallapati? Kena s kaccha sam pajjati? Kena pa veyyattiya pajjati. samaassa gotamassa pa , aparis vacaro samao gotamo, n la sall p ya. So antamant neva1 se yath pi n ma go k pariyantac rin antamant neva sevati. Evameva su g rahat samaassa go acaro samao gotamo, n la sall p ya. So antamant neva sevati. Igha gahapati, samano gotamo ma parisa gaccheyya, ekapa ehaneva na sas deyy ma2 tucchakumbhica na ma e orodheyy m '

4. Assosi kho bhagav dibb ya sotadh tuy visuddh ya atikkantam nusak ya sandh nassa gahapati nigrodhena paribb jakena saddhi ima kath sall pa. Atha kho bhagav gijjhaku pabbat oro a [PTS Page 039] sum gadh ya tre moraniv po tenupasakami. Upasakamitv sum gadh ya tre mo abhok se cakami. Addas kho nigrodho paribb jako bhagavanta sum gadh ya tre moraniv pe abb cakamanta. Disv na saka parisa sahapesi: appasadd bhonto bhontu, m bhonto saddamakatt ya samao gotamo sum gadh ya tre moraniv pe abbhok se cakamati. Appasaddak mo kho pana so ppasaddassa vaav d. Appevan ma appasadda parisa viditv Upasakamitabba ma eyya. Sace samao gotamo ima parisa gaccheyya, ima ta pa ha pucche so bhante bhagavato dhammo yena bhagav s vake vineti yena bhagavat s vak vint ass sappat j nanti ajjh saya dibrahmacariyanti? Eva vutte te paribb jak tuh ahesu. 1. A ath ca pana [pts] antapant neva (sy ) 2. Sahareyy ma (kam)

[BJT Page 062] Tapojigucch v d

5. Atha kho bhagav yena nigrodho paribb jako tenupasakami. Atha kho nigrodho paribb ja ko bhagavanta etadavoca: etu kho bhante bhagav , sv gata bhante bhagavato. Cirassa kho bhante bhagav ima pariy yamak si yadida idh gaman ya. Nisdatu bhante bhagav , idam sana Nisdi bhagav pa atte sane. Nigrodho pi kho paribb jako a atara nica sana gahetv eka manta nisinna kho nigrodha paribb jaka bhagav etadavoca: 'k yanuttha nigrodha etarahi ka h ya sannisinn ? K ca pana vo antar kath vippakat ? Ti. [PTS Page 040] eva vutte nigrodho paribb jako bhagavanta etadavoca: "idha maya bhante addas ma bhagavanta sum gadh ya tre m niv pe abbhok se cakamanta. Disv na eva avocumh : sace samao gotamo ima parisa gacchey pa ha puccheyy ma: ko n ma so bhante bhagavato dhammo yena bhagav s vake vineti, yena bhag avat s vak vint ass sappatt paij nanti ajjh saya dibrahmacariyanti? "Aya kho no bhan ippakat , atha bhagav anuppatto"ti.

"Dujj na kho paneta nigrodho tay a adihikena a akhantikena kena a arucike a atr yoge en ha s vake vinemi, yena may s vak vint ass sappatt paij nanti ajjh saya dibrahmaca a nigrodha sake c riyake adhijegucche pa ha puccha "katha sant nu kho bhante tapojigucch aripu hoti, katha aparipu ? "Ti.

6. Eva vutte te paribb jak unn dino ucc sadd mah sadd ahesu, "acchariya vata bho abbht samaassa gotamassa mahiddhikat mah nubh vat , yatra hi n ma sakav da hapessati, parav de ssat "ti. Atha kho nigrodho paribb jako te paribb jake appasadde katv , bhagavanta etada voca: "maya kho bhante tapo jigucch v d tapojigucch s r 1 tapojiguccha alln 2 vihar ma. K u kho bhante tapojigucch paripu hoti, katha aparipu ? "Ti 1. Tapojigucch s rod [BJT Page 064] (kam) 2. Tapojigucaj allin (machasa)

"Idha nigrodha tapass acelako hoti, mutt c ro hatth palekhano1 naehibhadantiko, natihabha dantiko, n bhihaa [PTS Page 041] na uddissakaa na nimantana s diyati. So na kumbhimukh ah ti, na kalopimukh paigah ti. Na eakamantara, na danamantara, na musalamantara, na u jam n na, na gabbhiniy , na p yam n ya. Na purisantaragat ya, na sakittsu, na yattha s a yattha makkhik saasaac rin, na maccha, na masa, na sura, na meraya, na thusodaka ek g riko v hoti ek lopiko, dv g riko v hoti dv lopiko, satt g riko v hoti satt lopiko. E y y peti, dvihi pi datthi y peti, thi pi datthi y peti, cathi pi datthi y peti, pa cahi y peti, chahi pi datthi y peti, sattahi pi datthi y peti. Ek hikampi h ra h reti, dv hi , thikampi h ra h reti, cathikampi h ra h reti, pa c hikampi h ra h reti, ch hikam i evarpa addham sikampi pariy yabhattabhojan nuyogamanuyutto viharati.

So s kabhakkho v hoti, s m kabhakkho v hoti, niv rabhakkho v hoti, daddulabhakkho v hoti, hakkho v hoti, kabhakkho v hoti, c mabhakkho v hoti, pi kabhakkho v hoti, tiabhakkho omayabhakkho v hoti, vanamlaphal h ro y peti pavattaphalahoj. 1. Hatth valekhano (kam) 2. Dvhitampi (machasa) [BJT Page 066]

7. So s ni pi dh reti, mas ni pi dh reti, chavaduss ni pi dh reti, pasukul nipi dh reti, ajin ni pi dh reti ajinakkhipamipi dh reti, kusacrampi dh reti, V kacrampi dh reti, phalakacrampi dh reti, kesakambalampi dh reti, v akambalampi dh reti, kkhampi dh reti.

Kesamassulocako pi hoti kesamassulocan nuyogamanuyutto, [PTS Page 042] ubbhahako pi1 hoti sanapaikkhitto, ukkuiko pi hoti ukkuikappadh namanuyutto, kaak passayiko pi hoti sse seyya kappeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhok siko[C1] pi hoti yath satthatiko, vekaiko pi hoti Vikaabhojan nuyogamanuyutto, p nako pi hoti p nakattamanuyutto, s yatatiyakampi udakoroha ogamanuyutto viharati. Ta kimma asi nigrodha yadi eva sante tapojigucch paripu v hoti aparipun v ? Ti.

Addh

kho bhante eva sante tapojigucch

paripu

hoti no aparipua " ti.

Tapo upakkiles 8. "Eva paripu ya pi kho aha nigrodha tapojigucch ya anekavihite upakkilese vadim"ti. "Yath katha pana bhante bhagav .

eva paripu ya tapojigucch ya anekavihite upakkilese vadat

"Idha nigrodha tapass tapa sam diyati. So tena tapas attamano hoti paripuasakappo. Yamp kho nigrodha tapass tapa sam diyati, so tena tapas attamano hoti paripuasakappo, ayamp kho nigrodha tapassino upakkileso' hoti. 1. Ubhahakopi (sy ) ubbhaako pi (kam) [C1] abbhok sko buja [BJT Page 068]

Puna ca para nigrodha tapassi tapa sam diyati. So tena tapas att nukkaseti para vambheti Yampi nigrodha tapass tapa sam diyati. So tena tapas att nukkaseti para vambheti, ayamp nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas majjati mucchati pam dam pajj ti1 yampi nigrodha tapass tapa sam diyati, so tena tapas [PTS Page 043] majjati mucch ati pam dam pajjati, ayampi ko nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas l bhasakk rasiloka abhinibba ti. So tena l bhasakk rasilokena attamano hoti paripuasakappo. Yampi nigrodha tapass tap a sam diyati, so tena tapas l bhasakk rasiloka abhinibbatteti, so tena l bhasakk rasiloken ttamano hoti paripuasakappo. Ayampi kho nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas l bhasakk rasiloka abhinibba ti. So tena l bhasakk rasilokena att nukkaseti para vambheti. Yampi nigrodha tapass tapa am diyati, so tena tapas l bhasakk rasiloka abhinibbatteti, so tena l bhasakk rasilokena at ukkaseti, para vambheti. Ayampi kho nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas l bhasakk rasiloka abhinibba ti. So tena l bhasakk rasilokena majjati mucchati pam dam pajjati. Yampi kho nigrodha ta pass tapa sam diyati, so tena tapas l bhasakk rasloka abhinibbatteti, so tena l bhasakk ena majjati mucchati pam da m pajjati. Ayampi kho nigrodha tapassino upakkileso hoti .

Puna ca para nigrodha tapass tapa sam diyati, bhojanesu vod sa pajjati 'ida me khamati, a me nakkhamat'ti. So ya ca2 khvassa nakkhamati ta s pekkho pajahati, ya panassa khamati ta gathito3 mucchito ajjhopanno an dnavadass vi anissaraapa o paribhu jati yampi kho nig ha tapass tapa sam diyati, bhojanesu vod sa pajjati 'ida me khamati, ida me nakkhamat' o ya ca2 khvassanakkhamati ta s pekkho pajahati, yapanassa khamati ta gathito3 mucchito ajjhopanno an dnavadass vi anissaraapa o paribhu jati. Ayampi kho nigrodha tapassino upak ileso hoti. 1. Madam pajjati - sy 2. Yahi [pts 3.] Gathito (smu) [BJT Page 070]

[PTS Page 044] puna ca para nigrodha tapass tapa sam diyati l bhasakk rasilokanikantihetu 'sakkarissanti ma r j no r jamah mattakhattiy br hma gahapatik titthiy 'ti. Yampi nigro s tapa sam diyati l bhasakk rasilokanikantihetu 'sakkarissanti ma r j no r jamah mattiy b ik titthiy 'ti. Ayampi kho nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass a atara samaa v br hmaa v apas det 1 hoti: kimpan ya ambhakkheti syethida mlabja khandhabja phalubja aggabja bjabjameva pa cama asani aappav den ti yampi nigrodha tapass a atara samaa v br hmaa v apas det 1 hoti: kimp ba sambhakkheti syethida mlabja khandhabja elubja aggabja bjabjameva pa cama as ppav den ti ayampi kho nigrodha tapassino upakkileso hoti.

9. Puna ca para nigrodha tapass passati a atara samaa v br hmaa v kulesu sakkariyam m na m niyam na pjiyam na disv tassa eva hoti' 'ima hi n ma sambahul jva kulesu sakka i m nenti pjenti, ma pana tapassi lkh jvi kulesu na sakkaronti na garukaronti na m nent pjent'ti. Iti so iss macchariya kulesu upp det hoti. Yampi kho nigrodha tapass passati a ra samaa v br hmaa v kulesu sakkariyam na garukariyam na m niyam na pjiyam na dis sambahul jva kulesu sakkaronti garukaronti m nenti pjenti, ma pana tapassi lkh jvi k sakkaronti na garu karonti na m nenti na pjent'ti. Iti so iss macchariya kulesu upp den h ti. Ayamapi kho nigrodha tapassino upakkileso hoti. Puna ca para nigrodha tapass p takanis d3 hoti. Yampi kho nigrodha tapass p kho nigrodha tapassino no upakkileso hoti. p takanis d

Puna ca para nigrodha tapass att na dassayam no kulesu carati idampi me tapasmi idampi m tapasminti. Yampi kho nigrodha tapass att na dassayam no kulesu carati idampi me tapas mi idampi me tapasminti ayampi kho nigrodha tapassino upakkileso hoti.

[PTS Page 045] puna ca para nigrodha tapass ki cideva paicchanna sevati so 'khamati te idanti?' Puho samano akkhamam na ha 'khamat'ti khamam na ha 'nakkhamat'ti. Iti so sa s bh sit hoti. Yampi kho nigrodha tapass ki cideva paicchanna sevati so 'khamati te idan i?' Puho samano akkhamam na ha 'khamat'ti khamam na ha 'nakkhamat'ti. Iti so sampaj n oti ayampi kho nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass tath gatassa santa eva pariy ya anu eyya n nuj n ti. Yampi tapass tath gatassa santa eva pariy ya anu eyya n nuj n ti ayampi kho nigrodha tapassin o hoti. 1. Apas ret (kam) 2. Bahul jivo[pts 3.] p thakanis di (smu)

[BJT Page 072] Puna ca para nigrodha tapass kodhano hoti upan h. Yampi nigrodha tapass kodhano hoti u pan h, ayamp kho nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass makkhi hoti pa s1. Yampi nigrodha tapass makkh hoti pa si mpi kho nigrodha tapassino upakkileso hoti.

Puna ca para nigrodha tapass ussuk hoti macchar. Yampi nigrodha tapass ussuk hoti macc har, ayampi kho nigrodha tapassino upakkileso hoti. Puna ca para nigrodha tapass saho hoti m y v. Yampi nigrodha tapass saho hoti m y v, a nigrodha tapassino upakkileso hoti. Puna ca para nigrodha tapass thaddho hoti atim n. Yampi nigrodha tapass thaddho hoti a tim n, ayampi kho nigrodha tapassino upakkileso hoti. Puna ca para nigrodha tapass p piccho hoti p pik na icch na vasa gato. Yampi nigrodha ta iccho hoti p pik na icach na vasa gato, ayampi kho nigrodha tapassino upakkileso hoti. Puna ca para nigrodha tapass micch dihiko hoti antagg hik ya dihiy samann gato, yampi tapass micch dihiko hoti antagg hik ya dihiy samann gato, ayampi kho nigrodha tapassino leso hoti. Puna ca para nigrodha tapass sandihipar m si hoti dh nagg h duppainissagg, yampi nigr sandihipar m si hoti dh nagg h duppainissagg, ayampi kho nigrodha tapassino upakkileso Ta kimma asi nigrodha yadi me tapojigucch "Addh kho ime bhante tapojigucch upakkiles upakkiles v anupakkiles v ? Ti.

no anupakkiles . h na kho paneta bhante vijj

, ya idhekacco tapass sabbeheva imehi upakkilesehi samann gato assa, ko pana v do a atara aren ? "Ti. Parisuddhapapaikappattikath

10. Idha nigrodha tapass tapa sam diyati. So tena tapas na attamano hoti na paripuasaka po. Yampi nigrodha tapass tapa sam diyati, so tena tapas na attamano [PTS Page 046] h oti na paripuasakappo. Eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas na att nukkaseti, na para v heti. Yampi nigrodha tapass tapa sam diyati, so tena tapas na att nukkaseti, na para vam heti. Eva so tasmi h ne parisuddho hoti. 11. Puna ca para nigrodha tapass tapa sam diyati so tena tapas na majjati na mucchati na pam dam pajjati. Yampi nigrodha tapass tapa sam diyati. So tena tapas na majjati na mu cchati na pam dam pajjati, eva so tasmi h ne parisuddho hoti. 1. Pal si (sy , [pts] 2. Upakkiles hoti (kam) [BJT Page 074]

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas l bhasakk rasiloka abhinibba ti. So tena l bhasakk rasilokena na attamano hoti na paripuasakappo. Yampi nigrodha tap ass tapa sam diyati so tena tapas l bhasakk rasiloka abhinibbatteti, so tena l bhasakk ra ena na attamano hoti na paripuasakappo. Eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas l bhasakk rasiloka abhinibba ti. So tena l bhasakk rasilokena na att nukkaseti na para vambheti. Yampi nigrodha tapas s tapa sam diyati so tena tapas l bhasakk rasiloka abhinibbatteti so tena l bhasakk rasil na att nukkaseti na para vambheti. Eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass tapa sam diyati. So tena tapas l bhasakk rasiloka abhinibba ti. So tena l bhasakk rasilokena na majjati na mucchati na pam dam pajjati. Yampi nigrod ha tapass tapa sam diyati so tena tapas l bhasakk rasiloka abhinibbatteti so tena l bhasa salokena na majjati na mucchati na pam dam pajjati. Eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass tapa sam diyati bhojanesu na vod sa pajjati 'ida me khamat ida me nakkhamat'ti. So ya ca khvassa nakkhamati ta anapekkho pajahati, ya panassa kha mati ta agathito amucchito anajjhopanno dnavadass v nissaraapa o paribhu jati, eva so parisuddho hoti.

Puna ca para nigrodha tapass na tapa sam diyati, l bhasakk rasilokanikantihetu 'sakkariss anti ma r j no r jamah matt khattiy br hma gahapatik titthiy 'ti. Eva so tasmi h ne [BJT Page 076]

Puna ca para nigrodha tapass a atara samaa v br hmaa v n pas ret hoti: kimpan ya ul jivo sabba sambhakkheti seyyathida, mlabja khandhabja phalubja aggabja bjabja ivicakka dantaka samaappav den ti, eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass passati a atara samaa v br hmaa v kulesu sakkariyam na iyam na pjiyam na. Disv tassa na eva hoti: ima ahi n ma sambahul jvi kulesu sakkaronti i m nenti pjenti, ma pana tapassi lukh jivi kulesu na sakkaronti na garukaronti na m nent na pjent ti, iti so iss macchariya kulesu anupp det hoti, eva so tasmi h ne parisuddh Puna ca para nigrodha tapass na p takanis d hoti eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass na att na dassayam no kulesu carati ' idampi me tapasmi, id mpi me tapasminti', eva so tasmi h ne parisuddho hot.

Puna ca para nigrodha tapass na ki cideva paicchanna sevati, so 'khamati te idanti?' P uho sam no akkhamam na ha nakkhamat ti, khamam na ha khamat ti, iti so sampaj namus Eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass tath gatassa v tath gatas vakassa v dhamma desentassa santa a pariy ya anu eyya anuj n ti. Eva so tasmi h ne parisuddho hoti. Puna ca para nigrodha tapass akkodhano hoti anupan h. Yampi nigrodha tapass akkodhano hoti anupan h. Eva so tasmi h ne parisuddho hoti. [BJT Page 078]

Puna ca para nigrodha tapass amakkh hoti apal s. Yampi nigrodha tapass amakkh hoti apal eva so tasmi h ne parisuddho hoti. Puna ca para nigrodha tapass anussuk hoti amacchar. Yampi nigrodha tapass anussuk hoti amacchar. Eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass asaho hoti am y v. Yampi nigrodha tapass asaho hoti am y v tasmi h ne parisuddho hoti. Puna ca para nigrodha tapass atthaddho hoti [PTS Page 048] anatim n. Yampi nigrodha t apass atthaddho hoti anatim n, eva so tasmi h ne parisuddho hoti.

Puna ca para nigrodha tapass na p piccho hoti na p pik na icch na vasa gato, yampi nigro apass na p piccho hoti na p pik na icch na vasa gato, eva so tasmi h ne parisuddho hot

Puna ca para nigrodha tapass na micch dihiko hoti na antagg hik ya dihiy samann gato. rodha tapass na micch dihiko hoti na antagg hik ya dihiy samann gato, eva so tasmi h hoti.

Puna ca para nigrodha tapass na sandihipar m si hoti na dh nagg h suppainissagg, yamp tapass na sandihipar m si hoti na dh nagg h suppainissagg, eva so tasmi h ne parisu "Ta kimma asi nigrodha? Yadi eva sante tapojigucch Addh kho bhante eva sante tapojigucch tt c "ti. "Na kho nigrodha ett vat att va1 hot "ti. parisuddh v hoti aparisuddh v ? "Ti

parisuddh hoti no aparisuddh , aggappatt ca hoti s rappatt

ca s rapp

tapojigucch aggappatt

ca. Api ca kho papaikap

Parisuddhatacappattakat kath 12. "Kitt vat pana bhante tapojigucch aggappatt ca hoti s rappatt av tapojigucch ya agga eva p petu s ra eva p pet "ti.

ca. S dhu me bhante bha

"Idha nigrodha tapass c tuy masavarasavuto hoti. Katha ca nigrodha tapass c tuy masavara oti? 1. Papaikapatt va (kam) [BJT Page 080]

Idha nigrodha tapass na p amatip teti, na p amatip t payati, na p amatip tayato samanu o 9] hoti, na adinna diyati, na adinna diy peti, na adinna diyato samanu o hoti, na mus na mus bha peti, na mus bhaato samanu o hoti, na bh vitam sisati, na bh vitam sis pet o samanu o hoti. Eva kho nigrodha tapass c tuy masavarasavuto hoti. Yato kho nigrodha ta

s c tuy samasavarasavuto hoti, adu cassa hoti tapassit ya. So abhiharati no hn y vattati

So vivitta sen sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapat apu ja. So pacch bhatta piap tapaikkanto nisdati pallaka bhujitv , uju k ya paidh tv . So abhijjha loke pah ya vigat bhijjhena cetas viharati, abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati, sabbap abhtahit nukamp by p dapados citta hinamiddha pah ya vigatathinamiddho Viharati, lokasa i sato sampaj no thinamiddh citta parisodheti. Uddhaccakukkucca pah ya ddhato viharati. Ajjhatta vpasantacitto uddhaccakukkucc citta parisodheti. Vicikicch a pah ya tiavicikiccho viharati, akatakathikusalesu dhammesu, vicikicch ya citta parisod eti. So ime pa canvarae pah ya cetaso upakkilese pa aya dubbalkarae, mett sahagatena cet disa eritv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya dhi sabbattat ya sabb vanta loka mett sahagatena cetas vipulena [PTS Page 050] mahaggaten a appam ena averena aby pajjena eritv viharati. Karu sahagatena cetas eka disa eritv v , tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya bb vanta loka karu sahagatena cetas vipulena mahaggatena appam ena averena aby pajjena e iharati. Mudit sahagatena cetas eka disa eritv viharati, tath dutiya, tath tatiya, ta uttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka mudit sahagatena cetas ipulena mahaggatena appam ena averena aby pajjena eritv viharati. Upekkh sahagatena ceta s eka disa eritv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho abbadhi sabbattat ya sabb vanta loka upekkh sahagatena cetas vipulena mahaggatena appam e averena aby pajjena eritv viharati. [BJT Page 082] Ta kimma asi nigrodha yadi eva sante tapojigucch "Addh kho bhante eva sante tapojigucch att ' c "ti. "Na kho nigrodha ett vat t hot "ti. Parisuddhapheggupattakat parisuddh v hoti. No aparisuddh ,

parisuddh hoti no aparisuddh , aggappatt ca hoti s rappatt

ca s rap

tapojigucch aggappatt -kath .

ca, api ca kho tacappat

13. "Kitt vat ca kho pana bhante tapojigucch aggappatt ca hoti s rappatt e bhagav tapojigucch ya agga eva p petu s ra eva p pet "ti. "Idha nigrodha tapass c avuto hoti? Idha nigrodha tapass na nna diyati, na adinna a mus bhaato samanu o va kho nigrodha tapass savuto hoti, adu cassa

ca? S du me bhan

tuy masavarasavuto hoti. Katha ca pana nigrodha tapass c tuy ma s

p amatip teti, na p amatip t payati, na p amatip tayato samanu o diy peti, na adinna diyato samanu o hoti, na mus bhaati, na mu hoti, na bh vitam sisati, na bh vitam sis peti, na bh vitam sisat eva c tuy masavarasavuto hoti. Yato kho nigrodha tapass c tuy sa hoti tapassit ya. So abhiharati no hn y vattati.

So vivitta sen sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapat apu ja. So pacch bhatta piap tapaikkanto nisdati pallaka bhujitv , uju k ya paidh tv . So abhijjha loke pah ya vigat bhijjhena cetas viharati, abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati, sabbap abhutahit nukamp by p dapados citta thinamiddha pah ya vigatathinamiddho viharati, lokasa sato sampaj no thinamiddh citta sodheti. Uddhaccakukkucca pah ya anuddhato viharati, ajjhatta vpasantacitto uddhaccak ukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati, akatakathi kusalesu dhammesu, vicikicch ya citta parisodheti. So ime pa canvarae pah ya cetaso upakkilese pa ubbalkarae, mett sahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiy atuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka mtet sahagatena ceta vipulena mahaggatena appam ena averena aby pajjena pharitv viharati. Karu sahagatena ceta s eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadh a sabbadhi sabbattat ya sabb vanta loka karu sahagatena cetas vipulena mahaggatena appam verena aby pajjena pharitv viharati. Mudit sahagatena cetas eka disa pharitv viharati, t

th dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sab ta loka mudit sahagatena cetas vipulena mahaggatena appam ena averena aby pajjena pharitv iharati. Upekkh sahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka upekkh sahagatena c tas vipulena mahaggatena appam ena averena aby pajjena pharitv viharati.

So anekavihita pubbeniv sa anussarati, seyyathida ekampi j ti dve pi j tiyo tisso pi j ti catasso pi j tiyo pa ca pi j tiyo dasa pi j tiyo visampi j tiyo tisampi j tiyo catt sampi pi j tiyo j tisatampi j tisahassampi [PTS Page 051] j tisatasahassampi, anek nipi j tisat ni nek ni pi j tisahass ni anek ni pi j tisatasahass ni, aneke pi savaakappe aneke pi vivaa ke pi savaavivaakappe: amutr si evann mo evagotto evavao evam h ro evasukhadukkhap to. So tato cuto amutra udap di. Tatr p si evan mo evagotto evvao evam h ro evasukhadu m yupariyanto. So tato cuto idhpapanno "ti. Iti s k ra sauddesa anekavihita pubbeniv sa arati. Ta kimma asi nigrodha, yadi eva sante tapojigucch [BJT Page 084] "Addh kho bhante eva sante tapojigucch att c "ti. "Na kho nigrodha ett vat patt hot "ti. parisuddh hoti no aparisuddh , aggappatt ca hoti s rappatt parisuddh v hoti aparisuddh

v ? "Ti.

ca s rap

tapojigucch aggappatt

ca. Api ca kho phegagup

Parisuddha agagappattas rappattakat kath 14. "Kitt vat pana bhante tapojigucch aggappatt ca hoti s rappatt av tapojigucch ya agga eva p petu s ra eva p pet "ti. "Idha nigrodha tapass c oti? Idha nigrodha tapass na nna diyati, na adinna a mus bhaato samanu o va kho nigrodha tapass to hoti, adu cassa hoti

ca? S dhu me bhante bha

tuy masavarasavuto hoti. Katha ca nigrodha tapass c tuy masavara

p amatip teti, na p amatip t payati, na p amatip tayato samanu o diy peti, na adinna diyato samanu o hoti, na mus bhaati, na mu hoti, na bh vitam sisati, na bh vitam sis peti, na bh vitam sisat c tuy masavarasavuto hoti. Yato kho nigrodha tapass c tuy samasa tapassit ya. So abhiharati no hn y vattati.

So vivitta son sana bhajati ara a rukkhamla pabbata kandara giriguha sus na vanapat apu ja. So pacch bhatta piap tapaikkanto nisdati pallaka bhujitv , uju k ya paidh tv . So abhijjha loke pah ya vigat bhijjhena cetas viharati, abhijjh ya citta parisodheti. By p dapadosa pah ya aby pannacitto viharati, sabbap abhutahit nukamp by p dapados citta thinamiddha pah ya vigatathinamiddho viharati, lokasa i sato sampaj no thinamiddh citta risodheti. Uddhaccakukkucca pah ya anuddhato viharati ajjhatta vpasantacitto uddhacca kukkucc citta parisodheti. Vicikiccha pah ya tiavicikiccho viharati, akatakathi kusales dhammesu, vicikicch ya citta parisodheti. So ime pa canvarae pah ya cetaso upakkilese pa dubbalkarae, mett sahagatena cetas eka disa pharitv viharati, tath dutiya, tath tati catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka mtet sahagatena cet s vipulena mahaggatena appam ena averena aby pajjena pharitv viharati. Karu sahagatena ce as eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamad ya sabbadhi sabbattat ya sabb vanta loka karu sahagatena cetas vipulena mahaggatena appa averena aby pajjena pharitv viharati. Mudit sahagatena cetas eka disa pharitv viharati, ath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sa nta loka mudit sahagatena cetas vipulena mahaggatena appam ena averena aby pajjena pharit viharati. Upekkh sahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya h catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka upekkh sahagaten etas vipulena mahaggatena appam ena averena aby pajjena pharitv viharati.

So anekavihita pubbeniv sa anussarati, seyyathida ekampi j ti dve pi j tiyo tisso pi j ti catasso pi j tiyo pa ca pi j tiyo dasa pi j tiyo visampi j tiyo tisampi j tiyo catt sampi

pi j tiyo j tisatampi j tisahassampi j tisatasahassampi, anek ni pi j tisat ni anek ni pi j t ss ni anek ni pi j tisatasahass ni, aneke pi savaakappe aneke pi vivaakappe aneke pi sa pe: amutr si evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariya to amutra udap di. Tatr p si evan mo evagotto evvao evam h ro evasukhadukkhapaisaved o tato cuto idhpapanno "ti. Iti s k ra sauddesa [PTS Page 052] anekavihita pubbeniv sa a sarati.

So dibbena cakkhun visuddhena atikkantam nusakena satte passati cavam ne upapajjam ne hn e pate suvae dubbae sugate duggate yath kammpage satte paj n ti "ime vata bhonto satt itena samann gat vacduccaritena samann gat manoduccaritena samann gat ariy na upav dak cch dihikammasam d n , te k yassa bhed parammara ap ya duggati vinip ta niraya upapa satt k yasucaritena samann gat vacsucaritena samann gat manosucaritena samann gat ariy v dak samm dihik samm dihikammasam d n . Te k yassa bhed parammara sugati sagga lo Ta kimma asi nigrodha yadi eva sante tapojigucch parisuddh v hoti aparisuddh v ? "Ti. [BJT Page 086] "Addh kho bhante eva sante tapojigucch patt c "ti. parisuddh hoti, no aparisuddh , aggappatt

ca s ra

"Ettavat kho nigrodha tapojigucch aggappatt ca hoti s rappatt ca. Iti kho nigrodha1 ya ma tva avac si; Ko n ma so bhante bhagavato dhammo yena bhagav s vake vineti, yena bhagav at s vak vint ass sappatt paij nanti ajjh saya dibrahmacariyanti, iti ko ta nigrodha patatara ca yen ha s vake vinemi, yena may s vak vint ass sappatt paij nanti ajjh s ". Eva vutte te paribb jak unn dino ucc saddamah sadd ahesu "ettha maya anass ma s cariyak a panass ma s cariyak na maya ito bhyyo uttaritara paj n m "ti. Nigrodhassa pajjh yana.

15. [PTS Page 053] yad a si sandh no gahapati 'a adatthu kho' d nime a atitthiy paribb o bh sita susssanti, sota odahanti, a citta upahapent 'ti. Atha nigrodha paribb jak ti kho bhante nigrodha ya ma tva avac si, 'yagghe gahapati j neyy si kena samao gotamo sa dhi sallapati? Kena s kaccha sam pajjati? Kena pa veyyattiya sam pajjati? Su g rahat a pa , aparis vacaro samano gotamo, n la sall p ya, so antamant neva sevati, seyyath pi n yantac rin antamant neva sevati, evameva su g rahata samaassa gotamassa pa , aparis va amo, n la sall p ya, so antamant neva sevati. Igha ca gahapati samano gotamo ima parisa eyya, ekapa heneva na sas deyy ma, tucchakumbh 'va na ma e orodheyy m "ti. Aya kho so av araha samm sambuddho idh nuppatto. Aparis vacara pana na karotha, gok a pariyantac r a, ekapa heneva na sas detha, tucchakumbh 'va na ma e orodheth "ti. 1. Atha na nigrodha (kam) [BJT Page 088]

16, "Eva vutte nigrodho paribb jako tunhbhto makubhto pattakkhandho adhomuko pajjh yanto appaibh no nisdi.

Atha kho bhagav nigrodha paribb jaka tunhbhta makubhta pattakkhavandha adhomukha p aibh na viditv nigrodha paribb jaka etadavoca: "sacca kira nigrodha bh sit te es v c [PTS Page 054] "sacca bhante bh sit me es v c yath b lena yath mhena yath akusalen

"Ta kimma asi nigrodha, kinti te suta paribb jak na vuddh na mahallak na cariyap cari esu attamaddh na arahanto samm sambuddh , eva su te bhagavanto sagamma unn dino ucc sadd anekavihita tiracch nakatha anuyutt viharisu, seyyathda r jakatha corakatha mah matta tha bhayakatha yuddhakatha Annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakatha ha nagarakatha janapadakatha

Itthikatha purisakatha srakatha visikh khatha kumbhah nakatha Pubbapetakatha n nattakatha lokakkh yika samuddakkh yika itibhav bhavakatha Iti v , seyyath pi tva etarahi s cariyako? Ud hu eva su te bhagavanto ara evanapatth ni pa en san ni paisevanti appasadd ni appanigghos ni vijanav t ni manussar haseyyak ni paisall n yyath p ha etarah? "Ti.

"Suta meta bhante paribb jak na vuddh na mahallak na cariyap cariy na bh sam n na: 'y ahanto samm sambuddh , na eva su te bhagavanto sagamma sam gamma unn dino ucc saddamah sadd kavihita tiracch nakatha anuyutt viharanti, seyyathida r jakatha corakatha mah mattakat atha bhayakatha yuddhakatha annakatha p nakatha vatthakatha sayanakatha M l katha gandhakatha tikatha y nakatha g makatha nigakatha nagarakatha Janapadakatha itthikatha purisakatha srakatha visikh katha kumbhah nakatha Pubbapetakatha n nattakatha lokakkh yika samuddakkh yika itibhav bhavakatha Iti v , seyyath p ha etarahi s cariyako, eva su te bhagavanto ara evanapatth ni pant ni se sevanti appasadd ni appanigghos ni vijanav t ni manussar haseyyak ni paisall nas rupp ni sey hagav etarah "ti. 1. N ssu [pts] [BJT Page 090]

"Tassa te nigrodha vi ussa sato mahallakassa na etadahosi: buddho so bhagav bodh ya dh amma deseti, danto so bhagav damath ya dhamma deseti, santo so bhagav samath ya dhamma d seti, tio so bhagav [PTS Page 055] tara ya dhamma deseti, parinibbuto so bhagav parinib a dhamma deseti? "Ti. Brahmacariyapariyos na - sacchikiriy

17. "Eva vutte nigrodho paribb jako bhagavanta etadavoca: "accayo me bhante accagam y ath b la yath mha yath akusala, sv ha eva bhagavanta avac si. Tassa me bhante bha paigah tu yati savar y "ti.

"Taggha tva nigrodha accayo accagam yath b la yath mha yath akusala, yo ma tva ev ca kho tva nigrodha accaya accayato disv yath dhamma paikarosi, tante maya paigah ma, hes nigrodha ariyassa vinaye, yo accaya accayato disv yath dhamma paikaroti, yati sa jjati. Aha kho pana ngrodha eva vad mi: "etu vi puriso asaho am y v ujuj tiko. Ahaman mma desemi. Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag ti, tadanuttara brahmacariyapariyos na diheva dhamme saya abi sacchikatv upasampajja ssati satta vass ni.

Tihantu nigrodha satta vass ni. Etu vi puriso asaho am y v ujuj tiko, ahamanus s sami, emi. Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya p danuttara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viha cha vass ni.

Tihantu nigrodha cha vass ni. Etu vi puriso asaho am y v ujuj tiko, ahamanus s sami, a i. Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pab nuttara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja vihari a ca vass ni.

Tihantu nigrodha pa ca vass ni. Etu vi puriso asaho am y v ujuj tiko, ahamanus s sami, i. Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pab nuttara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja vihari att ri vass ni.

Tihantu nigrodha catt ri vass ni. Etu vi puriso asaho am y v ujuj tiko, ahamanus s sam emi. Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya p danuttara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viha ti vass ni.

Tihantu nigrodha ti vass ni. Etu vi puriso asaho am y v ujuj tiko, ahamanus s sami, Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbaj tara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissa vass ni.

Tihantu nigrodha dve vass ni. Etu vi puriso asaho am y v ujuj tiko, ahamanus s sami, a i. Yath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pab nuttara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja vihari ka vassa. [BJT Page 092]

Tihatu nigrodha eka vassa etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha h nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajant a brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissati i.

Tihantu nigrodha satta m s ni etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha ath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbaja ara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissat i.

Tihantu nigrodha cha m s ni etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha h nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajant a brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissati

Tihantu nigrodha pa ca m s ni etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha h nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajant a brahmacariyapariyos na diheva dhamme saya ai sacchikatv upasampajja viharissati [P 056] catt ri m s ni.

Tihantu nigrodha catt ri m s ni etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, a ath nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbaja ara brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissat

Tihantu nigrodha ti m s ni etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha iha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajanti, ta ahmacariyapariyos na diheva dhamme saya abi a sacchikatv upasampajja viharissati dve m s

Tihantu nigrodha dve m s ni etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha h nusiha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajant a brahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissati

Tihantu nigrodha ekam sa etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha dh siha tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajanti, t rahmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissati satt

Tihatu nigrodha aham so etu vi puriso asaho am y v ujuj tiko. Ahamanus s mi, aha dh tath paipajjam no yassatth ya kulaputt sammadeva ag rasm anag riya pabbajanti, tadanutta hmacariyapariyos na diheva dhamme saya abhi sacchikatv upasampajja viharissati satt h Paribb jak na pajjh yana 18. Siy kho pana te nigrodha evamassa: antev sikamyat no samao gotamo evam h paneta nigrodha eva dahabba, yo eva te cariyo so eva te cariyo hotu. Siy kho pana te nigrodha evamassa: uddes no v cetuk mo samao gotamo evam h ti. Na kho

ti. Na kho pan

ta nigrodha eva dahabba. Yo eva te uddeso, so eva te uddeso hotu.

Siy kho pana te nigrodha evamassa: jv no v cetuk mo samao gotamo evam h ti. Na kho panet odha eva dahabba. So eva te jvo so eva te jvo hotu. [BJT Page 094]

Siy kho pana te nigrodha evamassa: ye no dhamm akusal akusalasakh t s cariyak na, tesu uk mo samao gotamo evam h ti. Na kho paneta nigrodha eva dahabba akusal ceva vo dhamm akusalasakh t ca s cariyak na.

Siy kho pana te nigrodha evamassa; Ye no dhamm kusal kusalasakh t s cariyak na, tehi vi uk mo samao gotamo evam h ti. Na kho paneta nigrodha eva dahabba, kusal ceva vo dhamm usalasakh t ca s cariyak na.

Iti khv ha nigrodha neva antev sikamyat eva vad mi, napi uddes c vetuk mo [PTS Page 057] d mi. Napi jv c vetuk mo eva vad mi, napi ye ca vo dhamm 2 akusal akusalasakh t s cari k mo eva vad mi. Napi ye ca vo dhamm kusal kusalasakh t s cariyak na tehi vivecetuk mo nti ca kho nigrodha akusal dhamm appah sakilesik ponobhavik 3 sadar 4 dukkhavip k ya yes ha pah n ya dhamma desemi yath paipann na vo sakilesik dhamm pahyissanti, vod n anti, pa p ripri vepullatta ca dihevadhamme saya abhi sacchikatv upasampajja vihar

19. " Eva vutte te paribb jak tuhbht makubht pattakkhandh adhomukh pajjh yant app a m rena pariyuhitacitt . Atha kho bhagavato etadahosi: sabbe pi me moghapuris phuh p atra hi n ma ekassapi na eva bhavissati "handa maya a atthampi samae gotame brahmacariy r ma, ki karissati satt ho "ti.

Atha kho bhagav udumbarik ya paribb jak r me shan da naditv , veh sa ababhuggantv , gijjh accuh si5. Sandh no pana gahapati t vadeva r jagaha p vis ti. Udumbarikasutta nihita dutiya (25) 1. Co ne dhamm [pts] 2. Na pi ye ne dhamm (sy ) 3. Ponobabhavik s] kam), sadarath , (sy ) 5. Paccupaah si, (machasa) [BJT Page 96] 3. Cakkavattisutta [PTS Page 058] 1. Eva me suta: Eka samaya bhagav magadhesu viharati m tul ya. Tatra kho bhagav bhikkhu ti. 'Bhadante'ti te bhikkhu bhagavato paccassosu. Bhagav etadavoca: (majasa) 4. Sadadar [pt

mantesi bhikkha

Attadp bhikkhave viharatha attasara ana asara , dhammadp dhammasara ana asara . K e bhikkhu attadpo viharati attasarao ana asarao, dhammadpo dhammasarao ana asarao?

Idha bhikkhave bhikkhu k ye k y nupass viharati. t p sampaj no satim vineyya loke abhijjh ssa. Idha bhikkhave bhikkhu vedan su vedan pass viharati, t p sampaj no satim vineyya l bijjh domanassa. Idha bhikkhave bhikkhu citte citt nupass, viharati, t p sampaj no satim yya loke abijjh domanassa. Idha bhikkhave bhikkhu dhammesu dhamm nupass viharati, t p sam aj no satim vineyya loke abijjh domanassa. Eva kho bhikkhave bhikkhu attadipo viharati attasarao ana asarano, dhammadpo dhammasarano ana asarao. Mmadpo dhammasarano ana asar

Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carata sake pettik evisaye na lacchati m ro ot ra, na lacchati m ro rammaa. Kusal na bhikkhave dhamm na sa amida pu a pavahati.

[BJT Page 98]

2. [PTS Page 059] bhutapubba bhikkhave r j dahanemi n ma ahosi cakkavatat dhammiko r j c nto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni sattaratan ni ahesu, yayathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana p karatanameva sattama. Parosahassa ko panassa putt ahesu sr vragarp parasenappamaddan pahavi s garapariyanta adanena asatthena dhammena1 abhivijiya ajjh vasi. Atha kho bhikkh ave r j dahanemi bahunna vass na bahunna vassasat na bahunna vassasahass na accayena ntesi: "yad tva amho purisa passeyy si dibba cakkaratana osakkita, n cuta, atha me 'Eva dev 'ti kho bhikkhave so puriso ra o dahanemissa paccassosi. Addas ko bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass na accayena dibba cakk osakkita h n vuta. Disv na yena r j dahanemi tenupasakami, upasakamitv r j na daha he deva j neyy si dibba te cakkaratana osakkita h cutanti.

3. Atha kho bhikkhave r j dahanemi jehaputta kum ra mantetv 2 etad voca: dibba kira m akkaratana osakkita h n cuta. Suta ko pana meta 'yassa ra o cakkavattissa dibba cakk akkati, h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt kho [PTS Page 060] usik k m , samayo'd ni me dibbe k me pariyesitu. Ehi tva t ta kum ra imasamuddapariyanta ajja. Aha pana kesamassu oh retv , k s y ni vatth ni acch detv , ag rasm anag riya pabbaj o bhikkhave r j dahanemi jheputta kum ra s duka rajjesamanus sitv , kesamassu oh retv ch detv , ag rasm anag riya pabbaji. 1. Dhammena samena (sy kami) 2. mantapetv [BJT Page 100] Satt hapabbajite ko pana bikkhave r jisimhi dibba cakkaratana antaradh yi. (machasa)

Atha ko bhikkhave a ataro puriso yena r j khttiyo muddh hisitto1 tenusapasakami. Upasakam tv r j na khttiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana ant i. Atha kho bhikkhave r j khattiyo muddh bhisittodibbe cakkaratane antarahite anattam ano ahosi. Anattamanata ca paisavedesi. So yena r jisi tenupasakami. Upasakamitv r jisi avoca: yagegha deva j neyy si dibba cakkaratana antarahitanti. Eva vutte bhikkhave r jisi r j nakhattiya muddh bhisitta etadavoca: 'm ko tva t ta dibbe cakkaratane antarahite an ano ahosi, m anattamanata ca paisavedes na hi te t ta dibba cakkaratana pettika d yajj va t ta ariye cakkavattivatte vatt hi. h na kho paneta vijjati yatte ariye cakkavattivatt vattam nassa tad huposathe paarase ssa nah tassa2 uposathikassa uparip s davaragatassa d akkaratana p tu bhavissati sahass ra sanemika san bhika sabbak raparipra"niti. 4. [PTS Page 061] "katama pana ta deva ariya cakkavattivattanti"?

"Tenahi tva t ta dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento amma pjento dhamma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh v gutti savidahassu antojanasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u balak yasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u khatatiyesu anusuttesu4 1. Muddh vasitet ( sayy [pts] 2. Ssa nah tasasa [Pts], ssanah nasasa (sy ) 3. Garu karonet (machasa) 4. Anuyanetasu (machasa) [BJT Page 102]

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u br hmaagahapatikesu,

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u negamaj napadesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u migapakkhsu. M ca te t ta vijite adhammak ro pavattittha. Ye ca te t ta vijite adhan assu, tesa ca dhanamanuppadeyy si1.

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

Ye ca te t ta vijite samaabr hman madappam d paivirat khantisoracce nivih ekamatt na matt na samenti, ekamatt na parinibb penti. Te k lena k la upasakamitv paripuccheyy si p : ki bhante kusala, ki akusala, ki s vajja ki anavajja, ki sevitabba ki na sevitab am na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya suk y v ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida ko t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati. 1. Dhanamanupapadajjeyy si (sy [pts] 2. Ariya cakkavatativatta(kami) [BJT Page 104] Sahass ra sanemika san bhika sabb k raparipra, [PTS Page 062] sohoti r j aha r j cakkavatat"ti.

cakkavattti. A

5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Atha kho ta bhikkhave cakkaratana puratthima disa pav atti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese kkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. kkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi k a te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bikkhave puratthim ya dis ya pair j no te ra o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. 1. Anusant (smu) [BJT Page 106] R j cakkavatat evam ha: na bh sitabb , majji

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus

th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk [PTS Page 063] anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra hesu.

o cakkavattissa [PTS Page 063] anuyut

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma e ah si, ra o ntepura upasobhayam na. [BJT Page 110]

Tassa te ariya cakkavattivatta puh by karisu. Tesa sutv dhammika hiko rakkh varaagu No ca kho adhan na dhanamanupp d si1 adhan na dhane ananuppadyam ne d iddiya2 vepullama ye vepulla gate a ataro puriso paresa adinna theyyasakh ta diyi. Tamena aggahesu gah tiyassa muddh bisittassa dassesu aya deva puriso paresa adinna theyyasakh ta diy'ti. e bhikkhave r j khattiyo muddh bhisitto ta purisa etadavoca:"sacca kiratva amho purisa p resa adinna theyyasakh ta diy?3"Ti. "Sacca dev "ti. "Ki k ran ?"Ti. " Na hi deva jv

9. Atha kho bhikkhave r j khattiyo muddh bhisatto tassa purisassa dhanamanupp d si "imin t va ambho purisa dhanena attan ca jv hi, m t pitaro ca posehi, puttad ra ca posehi, kammant a payojehi, samaabr hmaesu uddhaggika dakkhia patihapehi4 sovaggika sukhavip ka sagg kanti?. "Eva dev "ti kho bhikkhaveso puriso ra o khattiyassa muddh bisittassa paccassosi . A ataro pi khobhikkhave puriso paresa adinna theyyasakh ta diyi. Tamena aggahesu ga hattiyassa muddh bhisittassa dassesu "aya deva puriso paresa adinna theyyasakh ta diy a vutte bhikkhave r j khattiyo muddh bhisittota purisa etadavoca: "sacca kira tva ambho risa paresa adinna theyyasakh ta diy"ti. "Sacca dev "ti. "Ki k ra ?"Ti. "Nahi deva j bhikkhave r j khattiyo muddh bhisitto tassa purisassa dhanamanupp d si "imin tva ambho pur sa dhanena attan ca jv hi, m t pitaro ca posehi, puttad ra ca posehi, kammante ca payojehi, samaabr hmaesu5 uddhaggika dakkhia patihapehi, sovagagika sukhavip ka saggasavattan Eva dev "ti kho bhikkhaveso puriso ra o khattiyassa muddh bhisittassa paccassosi.

Assosu ko bhikkhave manuss : ye kira bho paresa adinna theyyasakh ta diyanti, tesa r j nuppadet6ti. Sutv na tesa etadahosi "yannna mayampi paresa adinna theyyasakh ta diyey 1. Dhanamanuppad si (machasa) 2. Dalidadadisa. [Pts] dalidadisa (sy ) 3. diyayi (Sy ) 4. Patih peti (machasa) 5. Samaesu br hmaesu (bahusu) 6. Dhanamanuppades [pts] [BJT Page 112]

Atha kho bhikkhave a ataro puriso paresa adinna theyyasakh ta diyi. Tane aggahesu gah attiyassa muddh bhisittassa dassesu "aya deva puriso paresa adinna theyyasakh ta diyt

Eva vutte bhikkhave r j khattiyo muddh bhisitto ta purisa etadavoca: "sacca kira tva am purisa paresa adinna theyyasakh ta diy"ti. "Sacca dev "ti. "Kik ra ?"Ti. " Na hi de a kho bhikkhave ra o khattiyassa muddh bhisittassa etadahosi: "sace kho aha yo yo pi p aresa adinna theyyasakh ta diyissati, tassa tassa dhanamanuppadass mi, evamida adinn d sati. Yannn ha ima purisa sunisedha nisedheyya mlachessa1 kareyya, ssamassa candeyy

10. Atha kho bhikkhave r j khattiyo muddh bhisitto purise pesi: " tena hi bhae ima puri akh ya rajjuy pacch b ha g habandhana bandhitv khuramuna karitv , kharassarena paaven igh akena sigh aka parinetv dakkhiena dv rena nikkh metv dakkhiato nagarassa sunised mlachejja karotha, ssamassa ch ndath "ti. 'Eva dev 'ti kho bhikkhave te puris ra o kha a muddh bhisittassa paissutv ta purisa dah ya rajjuy pacch b ha2 g hakhandhana khand

v , kharassarena paavena rathiy 4 rathi sigh akena sigh aka parinetv , dakkhiena dv r dakkhiato nagarassa sunisedha nisedhesu mlakjje akasu, ssamassa chindisu. Assosu kho khave manuss , "ye kira bho paresa adinna theyyasakh ta diyanti, te r j sunisedha nise mlachejja karoti, ss ni tesa chindat"ti. Sutv na tesa etadahosi: yannna mayampi tih n k r pess ma6 tih ni satth ni k r petv yesa adinna theyyasakh ta diyiss ma, te sunisedh ja kariss ma, ss ni tesa chivdiss m "ti. Te tih ni satth ni k r pesu, tih ni satth ni k amisu k tu, nigamagh tampi upakkamisu k tu, nagaragh tampi upakkamisu k tu, patthaduhan kkamisu k tu. Yesa te adinna theyyasakh ta diyanti, te sunisedha nisedhenti, mlachej , ss ni tesa chandanti. Iti kho bhikkhave adhan na dhane ananuppadyam ne d iddiya vepul i. D iddiye vepulla gate adinn d na vepullamagam si, adinn d ne vepulla gate sattha vepu . Satthe vepulla gate p tip to vepullamagam si. P tip te vepulla gate tesa satt na y parih yi, tesa yun pi parih yam n na vaenapi parih yam n na astivassasahass yuk na m s k ahesu.

1. Mlaghacca (machasa) 2. Pacch b hu (sy ) 3. Patthaduhanamapi (machasa) 4. Rathiy ya ra (sy ) 5. Nikakhamatva (smu. Machasa, [pps] 6. K r peyakama (sy )

Dutiyo kho bhikkhave r j cakkavatt bahunna vass na bahunna vassasat na bahunna vassasa cayena a atara purisa mantesi: "yad tva amho purisa passeyy si dibba cakkaratana osak a, atha me roceyy s"ti. 'Eva dev 'ti kho bhikkhave so puriso ra o dahanemissa paccassos das ko bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass na a dibba cakkaratana osakkita h n vuta. Disv na yena r j dahanemi tenupasakami, upasa emi etadavoca: [PTS Page 064] yagghe deva j neyy si dibba te cakkaratana osakkita h n c i.

3. Atha kho bhikkhave r j dahanemi jehaputta kum ra mantetv 2 etad voca: dibba kira m akkaratana osakkita h n cuta. Suta ko pana meta 'yassa ra o cakkavattissa dibba cakk akkati, h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt kho pana me m nusik me dibbe k me pariyesitu. Ehi tva t ta kum ra imasamuddapariyanta pahavi paipajja. Ah esamassu oh retv , k s y ni vatth ni acch detv , ag rasm anag riya pabbajiss mi"ti. Atha k anemi jheputta kum ra s duka rajjesamanus sitv , kesamassu oh retv , kas y ni vatth ni iya pabbaji. Satt hapabbajite ko pana bikkhave r jisimhi dibba cakkaratana antaradh yi.

Atha ko bhikkhave a ataro puriso yena r j khttiyo muddh hisitto1 tenusapasakami. Upasakam tv r j na khttiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana ant i. Atha kho bhikkhave r j khattiyo muddh bhisittodibbe cakkaratane antarahite anattam ano ahosi. Anattamanata ca paisavedesi. So yena r jisi tenupasakami. Upasakamitv r jisi avoca: yagegha deva j neyy si dibba cakkaratana antarahitanti. Eva vutte bhikkhave r jisi r j nakhattiya muddh bhisitta etadavoca: 'm ko tva t ta dibbe cakkaratane antarahite an ano ahosi, m anattamanata ca paisavedes na hi te t ta dibba cakkaratana pettika d yajj va t ta ariye cakkavattivatte vatt hi. h na kho paneta vijjati yatte ariye cakkavattivatt vattam nassa tad huposathe paarase ssa nah tassa2 uposathikassa uparip s davaragatassa d akkaratana p tu bhavissati sahass ra sanemika san bhika sabbak raparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"?

"Tenahi tva t ta dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento amma pjento dhamma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh v gutti savidahassu antojanasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u balak yasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u khatatiyesu anusuttesu4 Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d

ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u br hmaagahapatikesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u negamaj napadesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u migapakkhsu. M ca te t ta vijite adhammak ro pavattittha. Ye ca te t ta vijite adhan assu, tesa ca dhanamanuppadeyy si1.

rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

Ye ca te t ta vijite samaabr hman madappam d paivirat khantisoracce nivih ekamatt na matt na samenti, ekamatt na parinibb penti. Te k lena k la upasakamitv paripuccheyy si p : ki bhante kusala, ki akusala, ki s vajja ki anavajja, ki sevitabba ki na sevitab am na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya suk y v ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida ko t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati.

Sahass ra sanemika san bhika sabb k raparipra, sohoti r j cakkavattti. Assa nukho aha i. 5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pava tti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese c kkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. kkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi k a te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bikkhave puratthim ya dis ya pair j no te ra o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatat evam ha:

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus na bh sitabb , majji th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m

mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra o cakkavattissa anuyutt ahesu.

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma e ah si, ra o ntepura upasobhayam na. -Pe-

Tatiyo pi kho bhikkhave r j cakkavatt -pe- catuttho pi ko bhikkhave r j cakkavatt -pe- p a camo pi kho bhikkhave r j cakkavatt -pe- chaho pi kho bhikkhave r j cakkavatat -pesat pi ko bhikkhave r j cakkavatt bahunna vass na bahunna vassasat na bahunna vassasahass a a atara purisa mantesi: yad tva amho purisa passeyy si dibba cakkaratana osakkita me roceyy s ti. 'Eva dev 'ti ko bhikkhave so puriso ra o cakkavatnissa paccassosi. Addas ho bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass na accay ibba cakkaratana osakkita h n cuta, disv na yena r j cakkavatt tenupasakami, upasaka tti etadavoca: yagghe deva j neyy si dibbante cakkaratana osakkita h n vutanti.

Tatiyo pi kho bhikkhave r j cakkavatt bahunna vass na bahunna vassasat na bahunna vass a accayena a atara purisa mantesi: "yad tva amho purisa passeyy si dibba cakkaratana n cuta, atha me roceyy s"ti. 'Eva dev 'ti kho bhikkhave so puriso ra o dahanemissa Addas ko bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass n yena dibba cakkaratana osakkita h n vuta. Disv na yena r j dahanemi tenupasakami, up ahanemi etadavoca: yagghe deva j neyy si dibba te cakkaratana osakkita h cutanti.

3. Atha kho bhikkhave r j dahanemi jehaputta kum ra mantetv 2 etad voca: dibba kira m akkaratana osakkita h n cuta. Suta ko pana meta 'yassa ra o cakkavattissa dibba cakk akkati, h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt kho pana me m nusik me dibbe k me pariyesitu. Ehi tva t ta kum ra imasamuddapariyanta pahavi paipajja. Ah esamassu oh retv , k s y ni vatth ni acch detv , ag rasm anag riya pabbajiss mi"ti. Atha k anemi jheputta kum ra s duka rajjesamanus sitv , kesamassu oh retv , kas y ni vatth ni iya pabbaji. Satt hapabbajite ko pana bikkhave r jisimhi dibba cakkaratana antaradh yi.

Atha ko bhikkhave a ataro puriso yena r j khttiyo muddh hisitto1 tenusapasakami. Upasakam tv r j na khttiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana ant i. Atha kho bhikkhave r j khattiyo muddh bhisittodibbe cakkaratane antarahite anattam ano ahosi. Anattamanata ca paisavedesi. So yena r jisi tenupasakami. Upasakamitv r jisi avoca: yagegha deva j neyy si dibba cakkaratana antarahitanti. Eva vutte bhikkhave r jisi r j nakhattiya muddh bhisitta etadavoca: 'm ko tva t ta dibbe cakkaratane antarahite an ano ahosi, m anattamanata ca paisavedes na hi te t ta dibba cakkaratana pettika d yajj va t ta ariye cakkavattivatte vatt hi. h na kho paneta vijjati yatte ariye cakkavattivatt vattam nassa tad huposathe paarase ssa nah tassa2 uposathikassa uparip s davaragatassa d akkaratana p tu bhavissati sahass ra sanemika san bhika sabbak raparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"?

"Tenahi tva t ta dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento amma pjento dhamma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh v gutti savidahassu antojanasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u balak yasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u khatatiyesu anusuttesu4

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u br hmaagahapatikesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u negamaj napadesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u migapakkhsu. M ca te t ta vijite adhammak ro pavattittha. Ye ca te t ta vijite adhan assu, tesa ca dhanamanuppadeyy si1.

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

Ye ca te t ta vijite samaabr hman madappam d paivirat khantisoracce nivih ekamatt na matt na samenti, ekamatt na parinibb penti. Te k lena k la upasakamitv paripuccheyy si p : ki bhante kusala, ki akusala, ki s vajja ki anavajja, ki sevitabba ki na sevitab am na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya suk y v ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida ko t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati.

Sahass ra sanemika san bhika sabb k raparipra, sohoti r j cakkavattti. Assa nukho aha i. 5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Atha kho ta bhikkhave cakkaratana puratthima disa pav atti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese kkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. kkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi k a te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bhikkhave puratthim ya dis ya pair j no te ra

o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatat evam ha:

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus na bh sitabb , majji th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen

hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra o cakkavattissa anuyutt ahesu.

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma e ah si, ra o ntepura upasobhayam na.

Catuttho pi kho bhikkhave r j cakkavatt bahunna vass na bahunna vassasat na bahunna va ss na accayena a atara purisa mantesi: "yad tva amho purisa passeyy si dibba cakkarat ta, n cuta, atha me roceyy s"ti. 'Eva dev 'ti kho bhikkhave so puriso ra o dahanemi i. Addas ko bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass cayena dibba cakkaratana osakkita h n vuta. Disv na yena r j dahanemi tenupasakami, a dahanemi etadavoca: yagghe deva j neyy si dibba te cakkaratana osakkita h cutanti.

3. Atha kho bhikkhave r j dahanemi jehaputta kum ra mantetv 2 etad voca: dibba kira m akkaratana osakkita h n cuta. Suta ko pana meta 'yassa ra o cakkavattissa dibba cakk akkati, h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt kho pana me m nusik me dibbe k me pariyesitu. Ehi tva t ta kum ra imasamuddapariyanta pahavi paipajja. Ah esamassu oh retv , k s y ni vatth ni acch detv , ag rasm anag riya pabbajiss mi"ti. Atha k anemi jheputta kum ra s duka rajjesamanus sitv , kesamassu oh retv , kas y ni vatth ni iya pabbaji. Satt hapabbajite ko pana bikkhave r jisimhi dibba cakkaratana antaradh yi.

Atha ko bhikkhave a ataro puriso yena r j khttiyo muddh hisitto1 tenusapasakami. Upasakam tv r j na khttiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana ant i. Atha kho bhikkhave r j khattiyo muddh bhisittodibbe cakkaratane antarahite anattam ano ahosi. Anattamanata ca paisavedesi. So yena r jisi tenupasakami. Upasakamitv r jisi avoca: yagegha deva j neyy si dibba cakkaratana antarahitanti. Eva vutte bhikkhave r jisi r j nakhattiya muddh bhisitta etadavoca: 'm ko tva t ta dibbe cakkaratane antarahite an ano ahosi, m anattamanata ca paisavedes na hi te t ta dibba cakkaratana pettika d yajj va t ta ariye cakkavattivatte vatt hi. h na kho paneta vijjati yatte ariye cakkavattivatt vattam nassa tad huposathe paarase ssa nah tassa2 uposathikassa uparip s davaragatassa d akkaratana p tu bhavissati sahass ra sanemika san bhika sabbak raparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"?

"Tenahi tva t ta dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento amma pjento dhamma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh v gutti savidahassu antojanasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u balak yasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u khatatiyesu anusuttesu4 Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u br hmaagahapatikesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u negamaj napadesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d

ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u migapakkhsu. M ca te t ta vijite adhammak ro pavattittha. Ye ca te t ta vijite adhan assu, tesa ca dhanamanuppadeyy si1.

Ye ca te t ta vijite samaabr hman madappam d paivirat khantisoracce nivih ekamatt na matt na samenti, ekamatt na parinibb penti. Te k lena k la upasakamitv paripuccheyy si p : ki bhante kusala, ki akusala, ki s vajja ki anavajja, ki sevitabba ki na sevitab am na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya suk y v ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida ko t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati. Sahass ra sanemika san bhika sabb k raparipra, sohoti r j cakkavattti. Assa nukho aha i. 5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Atha kho ta bhikkhave cakkaratana puratthima disa pav atti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese akkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. ikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi ta te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bikkhave puratthim ya dis ya pair j no te ra o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatat evam ha:

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus na bh sitabb , majji th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra o cakkavattissa anuyutt ahesu.

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni

antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma ntepura upasobhayam na.

e ah si, ra

Pa camo pi kho bhikkhave r j cakkavatt bahunna vass na bahunna vassasat na bahunna vas accayena a atara purisa mantesi: "yad tva amho purisa passeyy si dibba cakkaratana os uta, atha me roceyy s"ti. 'Eva dev 'ti kho bhikkhave so puriso ra o dahanemissa paccass Addas ko bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass na ena dibba cakkaratana osakkita h n vuta. Disv na yena r j dahanemi tenupasakami, upa anemi etadavoca: yagghe deva j neyy si dibba te cakkaratana osakkita h cutanti.

3. Atha kho bhikkhave r j dahanemi jehaputta kum ra mantetv 2 etad voca: dibba kira m akkaratana osakkita h n cuta. Suta ko pana meta 'yassa ra o cakkavattissa dibba cakk akkati, h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt kho pana me m nusik me dibbe k me pariyesitu. Ehi tva t ta kum ra imasamuddapariyanta pahavi paipajja. Ah esamassu oh retv , k s y ni vatth ni acch detv , ag rasm anag riya pabbajiss mi"ti. Atha k anemi jheputta kum ra s duka rajjesamanus sitv , kesamassu oh retv , kas y ni vatth ni iya pabbaji. Satt hapabbajite ko pana bikkhave r jisimhi dibba cakkaratana antaradh yi.

Atha ko bhikkhave a ataro puriso yena r j khttiyo muddh hisitto1 tenusapasakami. Upasakam tv r j na khttiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana ant i. Atha kho bhikkhave r j khattiyo muddh bhisittodibbe cakkaratane antarahite anattam ano ahosi. Anattamanata ca paisavedesi. So yena r jisi tenupasakami. Upasakamitv r jisi avoca: yagegha deva j neyy si dibba cakkaratana antarahitanti. Eva vutte bhikkhave r jisi r j nakhattiya muddh bhisitta etadavoca: 'm ko tva t ta dibbe cakkaratane antarahite an ano ahosi, m anattamanata ca paisavedes na hi te t ta dibba cakkaratana pettika d yajj va t ta ariye cakkavattivatte vatt hi. h na kho paneta vijjati yatte ariye cakkavattivatt vattam nassa tad huposathe paarase ssa nah tassa2 uposathikassa uparip s davaragatassa d akkaratana p tu bhavissati sahass ra sanemika san bhika sabbak raparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"?

"Tenahi tva t ta dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento amma pjento dhamma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh v gutti savidahassu antojanasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u balak yasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u khatatiyesu anusuttesu4 [BJT Page 102] dhamma yeva niss ya dhamma sakkaronto dhamm a garukaronto3dhamma m nento dhamma pjento dhamma apac yam no, dhammaddhajo dhammaketu d m dhipateyyo dhammika rakkh varaagutti savidahassu br hmaagahapatikesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u negamaj napadesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u migapakkhsu. M ca te t ta vijite adhammak ro pavattittha. Ye ca te t ta vijite adhan assu, tesa ca dhanamanuppadeyy si1.

Ye ca te t ta vijite samaabr hman madappam d paivirat khantisoracce nivih ekamatt na matt na samenti, ekamatt na parinibb penti. Te k lena k la upasakamitv paripuccheyy si p : ki bhante kusala, ki akusala, ki s vajja ki anavajja, ki sevitabba ki na sevitab

am na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya suk y v ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida ko t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati. Sahass ra sanemika san bhika sabb k raparipra, sohoti r j cakkavattti. Assa nukho aha i. 5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pava tti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese c kkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. kkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi k a te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bikkhave puratthim ya dis ya pair j no te ra o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatat evam ha:

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus na bh sitabb , majji th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra o cakkavattissa anuyutt ahesu.

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma e ah si, ra o ntepura upasobhayam na.

Chahopi kho bhikkhave r j cakkavatt bahunna vass na bahunna vassasat na bahunna vass ayena a atara purisa mantesi: "yad tva amho purisa passeyy si dibba cakkaratana osakk atha me roceyy s"ti. 'Eva dev 'ti kho bhikkhave so puriso ra o dahanemissa paccassosi. as ko bhikkhave so puriso bahunna vass na bahunna vassasat na bahunna vassasahass na a dibba cakkaratana osakkita h n vuta. Disv na yena r j dahanemi tenupasakami, upasa mi etadavoca: yagghe deva j neyy si dibba te cakkaratana osakkita h n cutanti.

3. Atha kho bhikkhave r j dahanemi jehaputta kum ra mantetv 2 etad voca: dibba kira m akkaratana osakkita h n cuta. Suta ko pana meta 'yassa ra o cakkavattissa dibba cakk akkati, h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt kho pana me m nusik me dibbe k me pariyesitu. Ehi tva t ta kum ra imasamuddapariyanta pahavi paipajja. Ah esamassu oh retv , k s y ni vatth ni acch detv , ag rasm anag riya pabbajiss mi"ti. Atha k anemi jheputta kum ra s duka rajjesamanus sitv , kesamassu oh retv , kas y ni vatth ni iya pabbaji. Satt hapabbajite ko pana bikkhave r jisimhi dibba cakkaratana antaradh yi.

Atha ko bhikkhave a ataro puriso yena r j khttiyo muddh hisitto1 tenusapasakami. Upasakam tv r j na khttiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana ant i. Atha kho bhikkhave r j khattiyo muddh bhisittodibbe cakkaratane antarahite anattam ano ahosi. Anattamanata ca paisavedesi. So yena r jisi tenupasakami. Upasakamitv r jisi avoca: yagegha deva j neyy si dibba cakkaratana antarahitanti. Eva vutte bhikkhave r jisi r j nakhattiya muddh bhisitta etadavoca: 'm ko tva t ta dibbe cakkaratane antarahite an ano ahosi, m anattamanata ca paisavedes na hi te t ta dibba cakkaratana pettika d yajj va t ta ariye cakkavattivatte vatt hi. h na kho paneta vijjati yatte ariye cakkavattivatt vattam nassa tad huposathe paarase ssa nah tassa2 uposathikassa uparip s davaragatassa d akkaratana p tu bhavissati sahass ra sanemika san bhika sabbak raparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"?

"Tenahi tva t ta dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento amma pjento dhamma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh v gutti savidahassu antojanasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u balak yasmi.

Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma m nento dhamma pjento d ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika rakkh varaagutti savid u khatatiyesu anusuttesu4 Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u br hmaagahapatikesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u negamaj napadesu, Dhamma yeva niss ya dhamma sakkaronto dhamma garukaronto3dhamma ma apac yam no, dhammaddhajo dhammaketu dhamm dhipateyyo dhammika u migapakkhsu. M ca te t ta vijite adhammak ro pavattittha. Ye ca te t ta vijite adhan assu, tesa ca dhanamanuppadeyy si1.

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

m nento dhamma pjento d rakkh varaagutti savid

Ye ca te t ta vijite samaabr hman madappam d paivirat khantisoracce nivih ekamatt na matt na samenti, ekamatt na parinibb penti. Te k lena k la upasakamitv paripuccheyy si p : ki bhante kusala, ki akusala, ki s vajja ki anavajja, ki sevitabba ki na sevitab am na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya suk y v ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida kho t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san

sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati.

Sahass ra sanemika san bhika sabb k raparipra, sohoti r j cakkavattti. Assa nukho aha i. 5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pava tti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese c kkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. kkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi k a te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bikkhave puratthim ya dis ya pair j no te ra o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatat evam ha:

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus na bh sitabb , majji th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra o cakkavattissa anuyutt ahesu.

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma e ah si, ra o ntepura upasobhayam na. Karyam na dgharatta ahit ya dukkh ya assa, ki v pana me karyam na dgharatta hit ya sutv ya akusala ta abhinivajjeyy si, ya kusala ta sam d ya vatteyy si. Ida ko t ta ariya cakkavattivatta"nti.

"Eva dev "ti ko bhikkhave r j khattiyo muddh bhisitto r jisissa paissutv ariye cakkavatti te2 vatti. Tassa ariye cakkavattivatte vattam nassa tadahuposathe paarase ssa nah tassa uposathikassa uparip s davaragatassa dibba cakkaratana p turahosi sahass ra sanemika san sabb k raparipra. Disv na ra o khattiyassa muddh hisittassa etadahosi: suta ko pana meta ra o khattiyassa muddh bhisittassa tadahuposathe paarase ssa nah tassa uposathikassa upa varagatassa dibba cakkaratana p tu bhavati.

Sahass ra sanemika san bhika sabb k raparipra, sohoti r j cakkavattti. Assa nukho aha i. 5. Atha kho bhikkhave r j khattiye muddh bhisitto uh y san , ekasa uttar saga karitv

bhik ra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, hivijin tu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pava tti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave padese c kkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen ya. kkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: ehi k a te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: na caritabb . Mus na bh sitabb . Majja na

P no nahantabbo. Adinna n d tabba k mesumicch utta ca bhu jath 'ti.

Ye kho pana bikkhave puratthim ya dis ya pair j no te ra o cakkavattissa anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhog hitv paccuttaritv dakkhia pavatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikakhave pad cakkaratana patih si, tattha r j cakkavatat v sa upaga chi saddhi caturaginiy sen y bhikkhave puratthim ya dis ya pair j no, te r j na cakkavatti upasakamitv evam hasu: eh v gata te mah r ja sakante mah r ja, anus sa mah r j 'ti. R j cakkavatat evam ha:

P no na bhantabbo, adinta n d tabba, k mesu micc na caritabb , mus na bh sitabb , majji th bhutta ca bhu jath 'ti. Ye kho pana bhikkhave pacchim ya dis ya pair j no, te ra o cakk anuyutt 1 ahesu.

Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhog hitv paccuttaritv uttara dis vatti, anvadeva r j cakkavatt saddhi caturaginiy sen ya. Yasmi ko pana bhikkhave padese bba cakkaratana patih si, tattha r j cakkavatt v sa upaga chi saddi caturaginiy sen hikkhave uttar ya dis ya pair j no te r j na cakkavatti upasakamitv evam hasu: ehi ko m mah r ja, sakante mah r ja, anus sa mah r j 'ti. R j cakkavatt evam ha: p no na hantabbo, esu micch na caritabb , mus na bh sitabb , majja nap tabba, yath bhutta ca bhu jath 'ti. Ye kho pana bhikkhave uttar ya dis ya pair j no te ra o cakkavattissa anuyutt ahesu.

6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva r jadh ni antv ra o cakkavattissa antepuradv re atthakaraappamukhe4 akkh hata ma e ah si, ra o ntepura upasobhayam na. -----Sattamo pi ko bhikkhave r j cakkavatt bahunna vass na bahu ssasat na bahunna vassasahass na accayena a atara purisa mantesi: yad tva amho puris dibba cakkaratana osakkita h n cuta, atha me roceyy s ti. 'Eva dev 'ti ko bhikkhave a o cakkavatnissa paccassosi. Addas kho bhikkhave so puriso bahunna vass na bahunna vass sat na bahunna vassasahass na accayena dibba cakkaratana osakkita h n cuta, disv na t tenupasakami, upasakamitv r j na cakkavatti etadavoca: [PTS Page 064] yagghe deva j n dibbante cakkaratana osakkita h n vutanti.

1. Anuyanat (machasa) 2. S gata [pts] 3. Pahavi ]machasa) 4. Aaakaraapapamukhe(smu)

[BJT Page 108] 7. Atha kho bhikkhave r j cakkavatt jehaputta kum ra mantetv etadavoca: "dibba kira a cakkaratana osakkita h n cuta. Suta kho pana me tayassa ra o cakkavattissa dibba c a osakkati h n cavati, na'd ni tena ra cira jivitabba hot'ti. Bhutt ko pana me m nu i me dibbe k me pariyesitu. Ehi tva t ta kum ra, ima samuddapariyanta pahavi paipajja, a kesamassu oh retv k s y ni vatth ni acch detv ag rasm anag riya pabbajiss m"ti. Atha k kavatt jehaputta kum ra s dhuka rajje samanus sitv , kesamassu oh retv k s y ni vatth ya pabbaji. Satt hapabbajite kho pana bhikkhave r jisimhi dibba cakkaratana antaradh yi. Atha kho bhikkhave a ataro puriso yena r j khattiyo muddh hisitto1 tenupasakami. Upasakam tv r j na khattiya muddh hisitta etadavoca: yagegha deva j neyy si dibba cakkaratana an ti. Atha kho bhikkhave r j khattiyo muddh bhisitto dibbe cakkaratane antarahite anatt amano ahosi, anattamanata ca paisavedesi. No ca kho r jisi upasakamitv ariya cakkavattiv a pucchi. So samateneva suda janapada pas sati. Tassasamatena janapada pas sato pubben pa

a janapada na pabbanti yath

ta pubbak na r jna ariye cakkavattivatte vattam n na.

8. Atha kho bhikkhave amacc p risajj gaak mah matt ankah dov rik mantass jivino san iya muddh bhasitta upasakamitv etadavocu: " [PTS Page 065] na kho te deva samatena suda janapada p s sato pubben para janapad pabbanti yath ta pubbak na r jna ariye cakkavat m n na. Savijjanti ko tedeva vijite amacc p risajj gaak mah matt ankah dov rik ma ca, ye maya ariya cakkavattivatta dh rema. Igha tva deva amhe ariya cakkavattivatta pu a, tassa te maya ariya cakkavattivatta puh by kariss m "ti. yuva diparih ikath

Atha kho bhikkhave r j khattiyo muddh bhisitto amacce p risajje gaake mah matteankahe do mantass jivino sannip t petv ariya cakkavattitta pucchi. [BJT Page 110]

Tassa te ariya cakkavattivatta puh by karisu. Tesa sutv dhammika hiko rakkh varaagu No ca kho adhan na dhanamanupp d si1 adhan na dhane ananuppadyam ne d iddiya2 vepullama ye vepulla gate a ataro puriso paresa adinna theyyasakh ta diyi. Tamena aggahesu gah tiyassa muddh bisittassa dassesu aya deva puriso paresa adinna theyyasakh ta diy'ti. e bhikkhave r j khattiyo muddh bhisitto ta purisa etadavoca:"sacca kiratva amho purisa p resa adinna theyyasakh ta diy?3"Ti. "Sacca dev "ti. "Ki k ran ?"Ti. " Na hi deva jv

9. [PTS Page 066] atha kho bhikkhave r j khattiyo muddh bhisatto tassa purisassa dhan amanupp d si "imin tva ambho purisa dhanena attan ca jv hi, m t pitaro ca posehi, puttad ehi, kammante ca payojehi, samaabr hmaesu uddhaggika dakkhia patihapehi4 sovaggika su p ka saggasavattanikanti?. "Eva dev "ti kho bhikkhaveso puriso ra o khattiyassa muddh bis assa paccassosi. A ataro pi khobhikkhave puriso paresa adinna theyyasakh ta diyi. Tamen gahesu gahetv ra o khattiyassa muddh bhisittassa dassesu "aya deva puriso paresa adinna yyasakh ta diy"ti. Eva vutte bhikkhave r j khattiyo muddh bhisittota purisa etadavoca ira tva ambho purisa paresa adinna theyyasakh ta diy"ti. "Sacca dev "ti. "Ki k ra ? jv m"ti. Atha kho bhikkhave r j khattiyo muddh bhisitto tassa purisassa dhanamanupp d si in tva ambho purisa dhanena attan ca jv hi, m t pitaro ca posehi, puttad ra ca posehi, ka e ca payojehi, samaabr hmaesu5 uddhaggika dakkhia patihapehi, sovagagika sukhavip ka ttanikanti. ' "Eva dev "ti kho bhikkhaveso puriso ra o khattiyassa muddh bhisittassa pac cassosi.

Assosu ko bhikkhave manuss : ye kira bho paresa adinna theyyasakh ta diyanti, tesa r j nuppadet6ti. Sutv na tesa etadahosi "yannna mayampi paresa adinna theyyasakh ta diyey 1. Dhanamanuppad si (machasa) 2. Dalidadadisa. [Pts] dalidadisa (sy ) 3. diyayi (Sy ) 4. Patih peti (machasa) 5. Samaesu br hmaesu (bahusu) 6. Dhanamanuppades [pts] [BJT Page 112]

Atha kho bhikkhave a ataro puriso paresa adinna theyyasakh ta diyi. Tane aggahesu gah attiyassa muddh bhisittassa dassesu "aya deva puriso paresa adinna theyyasakh ta diyt

[PTS Page 067] eva vutte bhikkhave r j khattiyo muddh bhisitto ta purisa etadavoca: "sac ca kira tva ambho purisa paresa adinna theyyasakh ta diy"ti. "Sacca dev "ti. "Kik r deva jiv m"ti. Atha kho bhikkhave ra o khattiyassa muddh bhisittassa etadahosi: "sace kh o aha yo yo pi paresa adinna theyyasakh ta diyissati, tassa tassa dhanamanuppadass mi, mida adinn d na pavahissati. Yannn ha ima purisa sunisedha nisedheyya mlachessa1 andeyya"nti.

10. Atha kho bhikkhave r j khattiyo muddh bhisitto purise pesi: " tena hi bhae ima puri akh ya rajjuy pacch b ha g habandhana bandhitv khuramuna karitv , kharassarena paaven igh akena sigh aka parinetv dakkhiena dv rena nikkh metv dakkhiato nagarassa sunised mlachejja karotha, ssamassa ch ndath "ti. 'Eva dev 'ti kho bhikkhave te puris ra o kha a muddh bhisittassa paissutv ta purisa dah ya rajjuy pacch b ha2 g hakhandhana khand v , kharassarena paavena rathiy 4 rathi sigh akena sigh aka parinetv , dakkhiena dv r

dakkhiato nagarassa sunisedha nisedhesu mlakjje akasu, ssamassa chindisu. Assosu kho khave manuss , "ye kira bho paresa adinna theyyasakh ta diyanti, te r j sunisedha nise mlachejja karoti, ss ni tesa chindat"ti. Sutv na tesa etadahosi: yannna mayampi tih n k r pess ma6 tih ni satth ni k r petv yesa adinna theyyasakh ta diyiss ma, te [PTS Pag edhess ma, mlachejja kariss ma, ss ni tesa chivdiss m "ti. Te tih ni satth ni k r pesu, agh takampi upakkamisu k tu, nigamagh tampi upakkamisu k tu, nagaragh tampi upakkamisu k aduhanampi3 upakkamisu k tu. Yesa te adinna theyyasakh ta diyanti, te sunisedha nised mlachejja karonti, ss ni tesa chandanti. Iti kho bhikkhave adhan na dhane ananuppadyam iya vepullamagam si. D iddiye vepulla gate adinn d na vepullamagam si, adinn d ne vepulla ha vepullamagam si. Satthe vepulla gate p tip to vepullamagam si. P tip te vepulla gat pi parih yi, vao pi parih yi, tesa yun pi parih yam n na vaenapi parih yam n na asti catt rsa vassasahass k ahesu.

1. Mlaghacca (machasa) 2. Pacch b hu (sy ) 3. Patthaduhanamapi (machasa) 4. Rathiy ya ra (sy ) 5. Nikakhamatva (smu. Machasa, [pps] 6. K r peyakama (sy [BJT Page 114]

11. Catt rsavassasahass yukesu bhikkhave manussesu a ataro puriso paresa adinna theyyasa yi. Tamena aggahesu, gahetv ra o khattiyassa muddh bhisittassa dassesu "aya deva puriso aresa adinna theyyasakh ta diy"ti. Eva vutte bhikkhave r j khattiyo muddh bhisitto ta davoca; "Sacca kira tva ambho purisa paresa adinna theyyasakh ta diyi?"Ti. "Na hi dev ampaj namus ah si. Iti kho bhikkhave adhan na dhane ananuppadiyam ne d iddiya vepullamaga diye vepulla gate adinn d na vepullamagam si. Adinn d ne vepulla gate sattha vepullamagam tthe vepulla gate p tip to vepullamagam si. P n tipate vepulla gate mus v do vepullamagam ge 069] mus v de vepulla gate tesa satt na yu pi parih yi, vao pi parih yi, tesa yun pi parih yam n na catt rsavassasahass yuk na manuss na vsativassasahass yuk putt ahes ukesu bhikkhave manussesu a ataro puriso paresa adinna theyyasakh ta diyi. Tamena a a sora o khattiyassa muddh bisittassa rocesi: "itthann mo deva puriso paresa adinna theyyas h ta diy"ti pesu amak si. Iti kho bhikkhave adhan na dhane ananuppadyam ne d iddiya v diye vepulla gate adinn d na vepullamagam si. Adinn d ne vepulla gate sattha vepullamagam tthe vepulla gate p tip to vepullamagam si. P tip te vepulla gate mus v do vepullamagam la gate pisu v c vepullamagam si. Pisu ya v c ya vepulla gat ya tesa satt na yu pi p sa yun pi parih yam n na vaena pi parih yam n na vsativassasahass yuk na manuss na 1. Vaavanat . (Sy ) [BJT Page 116]

13. Pa cavassasahass yukesu bhikkhave manussesu dve dhamm vepullamagamasu pharus v c samp appal po ca. Dvsu dhammesu vepulla gatesu tesa satt na yu pi parih yi, vaopi parih yi. parih yam n na vaena pi parih yam n na pa cavassasahass yuk na [PTS Page 070] manuss na ssasahass yuk appekacce dvevassasahass yuk putt ahesu. Ahateyyayassasahass yukesu bhikk manussesu abhijjh vy p d 1 vepullamagamasu. Abhijjh vy p desu vepulla gatesu tesa satt na i, vao pi parih yi. Nesa yun pi parih yam n na vaena pi parih yam n na ahateyyayas sahass yuk putt ahesu. Vassasahass yukesu bhikkhave manussesu micch dihi vepullamagam si ch dihiy vepulla gat ya tesa satt na yu pi parih yi, vao pi parih yi. Tesa yun pi ih yam n na vassasahass yuk na manuss na pa cavassasat yuk putt ahesu. Pa cavassasat yu ssesu tayo dhamm vepullamagamasu adhammar go visamalobo micch dhammo. Tsu dhammesu vepu llagatesu tesa satt na yu pi parih yi, ven pi parih yi. Tesa yun pi parih yam n na v assasat yuk na manuss na appekacce ahateyyavassasat yuk appekacce dvevassasat yuk putt yavassasat yukesu bhikkhave manussesu ime dhamm vepullamagamasu amatteyyat apetteyyat as ma at abrahma at nakulejeh pac yit .

14. Iti kho bhikkhave adhan na dhane ananuppadyam ne d iddiya vepullamagam si, d i diye gate adinn d na vepullamagam si. Adinn d ne vepulla gate satthavepullamagam si satthe vepu te p tip to vepullamagam si. P tip te vepulla gate mus v do vepullamagam si mus v de vep llamagam si pisu ya v c ya vepulla gat ya k mesu micch c ro vepullamagam si k mesu micch c 1] vepulla gate dve dhamm vepullamagamasu pharus v c samphappal pe ca. Dvsu dhammesu ve la gatesu abijjh vy p d ' vepullamagamasu, abhijjh vy p desu vepulla

1. Abhijjh v p do [pts] [BJT Page 118]

Gatesu micch dihi vepullamagam si micch dihiy vepulla gat ya tayo dhamm vepullamagama o visamalobho micch dhammo tsu dhammesu vepulla gatesu ime dhamm vepullamagamasu amatt eyyat apetteyyat as ma at abrahma at nakulejeh pac yit imesu dhammesu vepulla gates arih yi, vanopi parih yi tesa yun pi parih yam n na vanena pi parih yam n na ahateyy ssasat yuk putt ahesu. Dasavass yukasamayo

15. Bhavissati bhikkhave so samayo ya imesa manss na dasavass yuk putt bhavissanti. Das ss yukesu bhikkhave manussesu pa cavassik 1 kram rik alampateyy bhavissanti. Dasavass yukes bhikkhave manussesu im ni ras ni antaradh yissanti, seyyathidasappinavanta tela madhu ph ta loa. Dasavass yukesu bhikkhave manussesu kudrsako agga bhojan na, 2 bhavissati. Seyy i bhikkhave etarahi s limasodano agga bhojan na, evameva kho bhikkhave dasavass yukesu ma nussesu kudusako agga bhojan na bhavissati. Dasavass yukesu bhikkhave manussesu dasaku salakammapath sabbena sabba antaradh dhissanti, dasaakusalakammapath atiby 3 dippissant i. Dasavass yukesu bhikkhave manussesu kusalantipi na bhavissati. Kuto pana kusala ssa k rako. Dasavass yukesu bhikkhave manussesu ye te bhavissant amatteyy [PTS Page 07 2] apetteyy as ma abrahma na kule jeh pac yino, te pujj ca4 bhavissanti p sas ca. etarahi matteyy 5 petteyy s ma brahma kule jeh pac yino pujj ca p sas ca, evame vass yukesu manussesu ye te bhavissanti amatteyy apetteyy as ma abrahma na kule jeh ujj ca bhavissanti p sas ca. Dasavass yukesu bhikkhave manussesu na bhavissati m t ti v ch ti v m tul n ti v cariyabhariy ti v 6 garna d ro7 ti v sambheda loko gamissati r soasig l 8.

1. Pa cam sik (kami) 2. Agagabhojana 3. Ativiya[pts]sy ] 4. Pj . (Sy ) 5. Metatasy [pts] Pit tiv putucchati' v iti adhiko p ho sy mapotthakesu dussati. 7. D ro (smu) 8. Ghoasi sa) [BJT Page 120]

16. Dasavass yukesu bhikkhave manussesu tesa satt na a ama ambhi tibbo gh topaccupahit i, tibbo by p do, tibbo manopadoso, tibba vadhakacitta m tu pi puttamhi, puttassa pi m tar i, pitu pi puttamhi puttassa pi pitari, bh tupi bh tari bh tu pi bhaginiy , bhaginiy pi b h tari, tibbo gh to paccupahito bhavissati tibbo by p do tibbo manopadoso tibba vadhakaci Seyyath pi bhikkhave m gavikassa mga disv tibbo gh to paccupahito hoti tibbo by p do t padoso tibba vadhakacitta evameva kho bhikkhave dasavass yukesu manussesu tesa satt na a a amhi tibbo gh to paccupahitobhavissati tibbo by p do tibbo manopadoso tibba vadhakacit pi puttamhi, puttassa pi m tari, pitu pi puttamhi, puttassa pi pitari, bh tu pi bh tar i, bh tu pi bhaginiy , bhaginiy pi bh tari, tibbo [PTS Page 073] gh to paccupahito bhavis i, tibbo by p do, tibbo manopadoso, tibba vadhakacitta. Dasavass yukesu bhikkhave manuss esu satt ha satthantarakappo bhavissati. Te a ama amahi vigasa a pailabhissanti tesa t hatthesu p tubhavissanti. Te tihena satthena 'esa migo esa migo'ti a ama a jivit vorope nti1. yuva divahanakath

17. Atha kho tesa bhikkhave satt na ekacc na eva bhavissati, 'm ca maya ka ci2. M ca a yannna maya tiagahaa v vanagahaa v rukkhagahaa v nadvidugga v pabbatavisama y peyy m 'ti. Te tiagahaa v vanagahaa v rukkhagahaa v nadvidugga v pabbatavisama aphal h r y pessanti3. Te tassa4 satt hassa accayena tiagaha vanagaha rukkhagaha nad visam nikkhamitv a ama a ligitv sah g yissanti samass sissanti 'dih bho satta va ha ko tesa bhikkhave satt na eva bhavissati 'maya ko akusal na dhamm na sam d nahetu ev aya patt yannna maya kusala kareyy ma. 1. Poropissatti(sy ) 2. Ki ci (k m) 3. Y peyyatti. [Pts 4]ga tattha (smu)

[BJT Page 122]

Ki kusala kareyy ma? Yannna maya p tip t virameyy ma, ida kusala dhamma sam d ya va ssanti. Ida kusala dhamma sam d ya vattissanti. Te kusal na dhamm na sam d nahetu yun aena pi vahissanti. Tesa yun pi vaham n na vaena pi [PTS Page 074] vaham n na s yuk putt bhavissant. Atha kho tesa bhikkhave satt na eva bhavissati, "ya kho kusal n sam d nahetu yun pi vah ma, vanena pi vah ma. Yannna maya bhiyyosomatt ya kusala ka reyy ma? Yannna maya adinn d n virameyy ma, ida kusala dhamma sam d ya vatteyy m 'ti. T adinn d n viramissanti. Ida kusala dhamma sam d ya vattissanti. Te kusal na dhamm na s i vahissanti, vanenapi vahissanti. Tesa yun pi vaham n na vaenapi vaham n na v s yuk putt bhavissanti.

Atha kho tesa bhikkave satt na eva bhavissati 'maya kho kusal na dhamm na sam d nahetu aenapi pah ma. Yannna maya bhiyyosomatt ya kusala kareyyama. Ki kusala kareyy ma? Ya uvicch c r virameyy ma, da kusala dhamma sam d ya vatteyy m 'ti. Te p tip t viramissan ti, k mesumicchac r viramissanti. Ida kusala dhamma sam d ya vattissanti. Te kusal na dh ahotu yun pi vahissanti vanenapi vahissanti. Tesa yun pi vaham n na vaenapi va ivass yuk putt bhavissanti.

18. Atha ko tesa bhikkhave satt na eva bhavissati 'maya kho kusal na dhamm na sam d nah ah ma vaenapi vah ma. Yannna maya bhiyyosomatt ya kusala kareyy ma. Ki kusala kare s v d virameyy ma, ida kusala dhamma sam d ya vatteyy m 't. Te p tip t viramissanti, sumicch c r viramissanti, mus v d viramissanti. Ida kusala dhammasam d ya vattissanti. T hamm na sam d nahetu yun pi vahissanti vaenapi vahissanti. [BJT Page 124]

Tesa yun pi vaham n na vaenapi vaham n na astivass yuk na manuss na sahivassas a bhikkave satt na eva bhavissati 'maya kho kusal na dhamm na sam d nahetu yun pi va annna maya bhyyosomatt ya kusala kareyy ma. Ki kusala kareyy ma? Yannna maya pisu ya ida kusala dhamma sam d ya vatteyy m 'ti. Te p tip t viramissanti, adinn d n viramiss ramissanti. Mus v d viramissanti. Pisu ya v c ya viramissanti. Ida kusala dhamm sam d ya i. Te kusal na dhamm na sam d na hetu yun pi vahissanti vaenapi vahissanti. Tesa y a sahivassasat yuk namanuss na vsa tivassasat yuk putt bhavissanti.

Atha kho tesa bhikkhave satt na eva bhavissati 'maya kho kusal na dhamm na sam d nahetu anenapi pah ma. Yannna maya bhiyyosomatt ya kusala kareyy ma. Ki kusala kareyy ma? Y us ya v c ya virameyy ma. Ida kusala dhamma sam d ya vatteyy m 'ti. Te p tip t viramiss anti, k mesumicch c r viramissanti, mus v d viramissanti, pisu ya v c ya viramissanti, pha iramissanti. Ida kusala dhamma sam d ya vattissatti. Te kusal na dhamm na sam d nahetu y nti vaenapi vahissanti. Tesa yun pi vaham n na vaenapi vaham n na vsativassas putt bhavissanti.

Atha kho tesa bhikkhave satt na eva bhavissati 'maya kho kusal na dhamm na sam d nahetu anenapi pah ma. Yannna maya bhiyyosomatt ya kusala kareyy ma. Ki kusala kareyy ma? Y happal p virameyy ma. Ida kusala dhamma sam d ya vatteyy m 'ti. Te p tip t viramissant nti, k mesumicch c r viramissanti, mus v d viramissanti, pisu ya v c ya viramissanti, samp amissanti. Ida kusala dhamma sam d ya vattissatti. Te kusal na dhamm na sam d nahetu yun i vaenapi vahissanti. Tesa yun pi vaham n na vaenapi vaham n na catt rsachabb uk putt bhavissanti. [BJT Page 126]

19. Atha khotesa bhikkhavesatt na eva bhavissati'maya kho kusal na dhamm na sam d nahet vanenapi vah ma, yannna maya bhiyyosomatt ya kusala kareyy ma. Ki kusala kareyy ma? bhijjha pajaheyy ma. Ida kusala dhamma sam d ya vatteyy m 'ti. Tep tip t viramissanti, nti, k mesuvicch c r viramissanti, mus v d viramissanti, pisu ya v c ya viramissanti, phar ramissanti, samphappal p viramissanti, abhijjha pajahissanti, ida kusala dhamma sam d ya ttissanti. Te kusal na dhamm na sam d nahetu yun pi vahissanti vaenapi vahissanti. T i vaham n na dvevassasahass yuk na manuss na catt rivassasahass yuk putt bhavissanti.

Atha khotesa bhikkhavesatt na eva bhavissati'maya kho kusal na dhamm na sam d nahetu y napi vah ma, yannna maya bhiyyosomatt ya kusala kareyy ma. Ki kusala kareyy ma? Yannn jaheyy ma, ida kusala dhamma sam d ya vatteyy m 'ti. Tep tip t viramissanti, adinn d n vicch c r viramissanti, mus v d viramissanti, pisu ya v c ya viramissanti, pharus ya v c y i, samphappal p viramissanti, abhijjha pajahissanti, vy p da pajahissanti. Ida kusala dh a sam d ya vattissanti. Te kusal na dhamm na sam d nahetu yun pi vahissanti vaenapi v vaham n na vaenapi vaham n na catt rivassasahass yuk na1 manuss na ahavassasahass

Atha khotesa bhikkhavesatt na eva bhavissati'maya kho kusal na dhamm na sam d nahetu y napi vah ma, yannna maya bhiyey somatt ya kusala kareyy ma. Ki kusala kareyy ma? Yann pajaheyy ma. Ida kusala dhamma sam d ya vatteyy m 'ti. Tep tip t viramissanti, adinn d suvicch c r viramissanti, mus v d viramissanti, pisu ya v c ya viramissanti, pharus ya v c nti, samphappal p viramissanti, abhijjha pajahissanti, vy p da pajahissanti, miccha dihi ahissanti. Ida kusala dhamma sam d ya vattissanti. Te kusal na dhamm na sam d nahetu yu vaenapi vahissanti. Tesa yun pi vaham n na vaenapi vaham n na ahavassasahass tt bhavissanti.

[BJT Page 128 20.] Atha khotesa bhikkhavesatt na eva bhavissati'maya kho kusal na dhamm am d nahetu yun pi vah ma, vanenapi vah ma, yannna maya bhiyyosomatt ya kusala karey y ma? Yannna maya tayo dhamme pajaheyy ma adhammar ga visamaloha micch dhamma, ida kusa a sam d ya vatteyy m 'ti. Te p tip t viramissanti, adinn d n viramissanti, k mesuvicch c viramissanti, pisu ya v c ya viramissanti, pharus ya v c ya viramissanti, samphappal p vira nti, abhijjha pajahissanti, vy p da pajahissanti, micch dihi pajahissanti, tayo dhamme p hissanti: adhammar ga visamalobha micch dhamma. Ida kusala dhamma sam d ya vattissanti. al na dhamm na sam d nahetu yun pi vahissanti vaenapi vahissanti. Tesa yun pi va hass yuk na manuss na catt rivassasahass yuk [PTS Page 075] putt bhavissanti.

21. Atha khotesa bhikkhavesatt na eva bhavissati'maya kho kusal na dhamm na sam d nahet vanenapi vah ma. Yannna maya bhiyyosomatt ya kusala kareyy ma. Ki kusala kareyy ma? atteyy ass ma petteyy ass ma s ma brahma kulejeh pac yino, ida kusala dhamma sam ssanti, adinn d n viramissanti, k mesuvicch c r viramissanti, mus v d viramissanti, pisu issanti, pharus ya v c ya viramissanti, samphappal p viramissanti, abhijjha pajahissanti, vy p da pajahissanti, micch dihi pajahissanti, tayo dhamme pajahissanti: adhammar ga vis bha micch dhamma. Matteyy bhavissanti petteyy s ma brahma kulejeh pac yino. Ida issanti. Te kusal na dhamm na sam d nahetu yun pi vahissanti vaenapi vahissanti. Tes vaham n na catt rsavassasahass yuk na manuss na astivassasahass yuk putt bhavissant su bhikkhave manussesu pacavassasatika kum rik alampateyy bhavissanti. Astivassasahass y ukesu bhikkhave manussesu tayo b dh bhavissanti icch anasana jar . [BJT Page 130]

22. Astivassasahass yukesu bhikkhave manussesu aya jambudpo iddho ceva bhavissati thi to ca, kukkuasamp tik 1 g manigamajanapadar jadh niyo2. Astivassasahass yukesu bhikkhave ma sesu aya jambudpo avc ma e phuo bhavissati munassehi, seyyath pi naavana saravana3 v

Astivassasahass yukesu bhikkhave manussesu aya b r as ketumat n ma r jadh ni bhavissatii hit ca bahujan ca kinamanuss ca subhikkh ca. Astivassasahass yukesu bhikkhave manusses masmi jambudipe catur sti nagarasahass ni bhavissanti ketumatr jadh nipamukh ni. Astivass ss yukesu bhkkhave manussesu ketumatiy r jadh niy sakho n ma r j uppajjissati cakkavatt dhammar j c turanto vijit v janapadatth cariyappatt sattaratanasamann gato. Tassm ni sat i bhavissanti, seyyathida, cakkaratana hatthiratana assaratana mairatana itthiratana g hapatiratana parin yakaratanameva sattama. Parosahassa kho panassa putt bhavissanti sr agarp parasenappamaddan . So ima pathavi s garapariyanta adanena asatthena dhammena ah ya ajjh vasissati. Metteyyabuddhupp do

23. Astivassasahass yukesu bhikkhave manussesu [PTS Page 076] metteyyo n ma bhabhav lo ke uppajjissati araha samm sambuddho vijj caraasampanno sugato lokavudu anuttaro puris adammas rathi satth devamanuss na buddho bhagav . Seyyath paha etarahi loke uppanno araha

mm sambuddho vijj caraasampanno sugato lokavudu anuttaro purisadammas rati satth devaman uss na buddho bhagav . So ima loka sadevaka sam raka sabrahmaka sassamaabr hmai paja saya abhi saccikatv pavedemi. So dhamma desessati dikaly a majjhekaly a pariyos na kevalaparipua parisuddha brahmacariya pak sessati. Seyyath paha etarahi dhamma desemi ajjhekaly a pariyos nakaly a s tthu sabya jana kevalaparipuna parisuddha brahmacariy kasatasahassa bhkkhusagha pariharissati seyyath paha etarahi anekasata bhikkhusagha p r mi. 1. Kukakumasamy tit 3. S ravana (sy ) [BJT Page 132] (sy ) 2. G manigama janapad

r jadh niyo (kam), g manigamar jadh niyo (m

24. Atha kho bhikkhave sakho n ma r j yo so ypo ra mah pan dena kar pito, ta ypa uss atv vissajjetv 1 samaabr hmaakapaaddhikavaibbakay cak na d na datv 2 metteyyassa bagav amm sambuddhassa santike kesamass oh retv k s y ni vatth ni acch detv ag rasm anag riya eva pabbajito sam no eko vpakahe appamatto t p pahitatto viharanto na cirasseva yassat kulaputt sammadeva ag rasm [PTS Page 077] anag riya pabbajanti, tadanuttara brahmacariy apariyos na dihava dhamme saya abi sacchikatv upasampajja viharissati.

25Ga attadp bhikkhave viharatha attasara ana asara dhammadp dhammasara ana asara e bhikkhu attadpo viharati attasarao ana asarao, dammadpo dhammasarao ana asarao?.

Idha bhikkhave bhikkhu k ye k y nupass viharati t p sampaj no satim vineyya loke abhijjh sa. Vedan su vedan nupass viharati t p sampaj no satim vineyya loke abhijjh domanassa c upass viharati t p sampaj no satim vineyya loke abhijjh domanassa dhammesu dhamm nupass ti t p sampaj no satim vineyya loke abhijjh domanassa eva kho bhikkhave bhikkhu attadipo harati attasarano ana asarao, dhammadpo dhammasarao ana asarao.

Bhikkhuno yuva divahanakath 26. Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carant sake pe ttike visaye yun pi vahissatha, vaena pi vahisassatha, sukhena pi vahissatha, bogan ssatha, balena pi vahissatha. Ki ca bhikkhave bhikkuno yusmi? Idha bhikkave bhikkhu ch andasam dhipadh nasakh ra - samann gata iddip da bh veti, viriyasam dhipadh nasakh ra sam bh veti, cittasam dhipadh nasakh ra samann gata iddhip da bh veti, vmas sam dhipadh nas p da bh veti. So imesa catunna iddhip d na bh vitatt bahulkatatt kakham no kappa v kho bhikkhave bhikkhuno yusmi. 1. Visasajajitva (machasa) 2. Daditv [pts] [BJT Page 134]

Ki ca bhikkhave bhikkune vaasmi? Idha bhikkhave bhikku slav hoti p timokkhasavarasavut S Page 078] viharati v ragocarasampanno anumattesu vajjesu bhayadass v, sam d ya sikkhati sikkh padesu. Ida ko bhikkhave bhikkhuno vaasmi.

Ki ca bhikkhave bhikkhune sukhasmi? Idha bhikkhu vivicceva k mehi vivicca akusalehi d hammehi savitakka savic ra vivekaja ptisukha pahamajjh na upasampajja viharati. Vitakk asam ajjhatta sampas dana cetaso ekodibh va avitakka avic ra sam dija ptisuka dutiyaj jja viharati. Ptiy ca vir g upekkhako ca viharati sato ca sampaj no sukha ca k yena pais eti, ya ta ariy cikkhanti 'upekkhako satim sukhavih r'ti ta tatiyajjh na1 upasampajja ti. Sukhassaca pah dukkhassa ca pah pubbeva somanassadomanass na atthagam adukakha ekkh satip risuddhi catutthajjh na upasampajja viharati. Ida kho pana bhikkhave bhikkuno sukhasmi.

Ki ca bhikkhave bhikkuno bhegasmi?Idha bhikkhave bhikkhu mett sahagatena cetas eka disa eritv viharati, tath dutiya, tath tatiya, tath catuttha, iti uddhamado tiriya sabbadh abbattat ya sabb vanta loka mett sahagatena cetas vipulena mahaggatena appam ena averena ajjena2 eritv viharati. Idha bhikkhave bhikkhu karu sahagatena idha bhikkhave bhikkh u karu sahagatena cetas eka disa eritv viharati, tath dutiya, tath tatiya, tath cat

uddhamado tiriya sabbadhi sabbattat ya sabb vanta loka karu sahagatena cetas vipulena m ggatena appam ena averena aby pajjena2 eritv viharati. Idha bhikkhave bhikkhu mudit saha gatena cetas eka disa eritv viharati, tath dutiya, tath tatiya, tath catuttha, iti do tiriya sabbadhi sabbattat ya sabb vanta loka mudit sahagatena cetas vipulena mahaggate a appam ena averena aby pajjena2 eritv viharati. Idha bhikkhave bhikkhu upekkh sahagaten a cetas eka disa eritv viharati, tath dutiya, tath tatiya, tath catuttha, iti uddha riya sabbadhi sabbattat ya sabb vanta loka upekkh sahagatena cetas vipulena mahaggatena a pam ena averena aby pajjena2 eritv viharati. Ida kho bhikkhave bhikkhuno bhogasmi.

Kicca bhikkhave bhikkuno balasmi? Idha bhikkhave bhikkhu sav na khay an sava cetovimutti a vimutti dihava dhamme saya abhi saccikatva upasampajja viharati. Ida kho bhikkhav o balasmi.

N ha bhikkhave a a ekabalampi samanupass mi ya eva duppasaha yathayida bhikkhave m rab age 079] kusal na bhikkhave dhamm na sam d nahotu evamida pu a pavahatti. Badama voca bhagav , attaman te bhikkhu bhagavato bh sita abhinandunti.

Cakkavatatishan dasutta nihita tatiya 1. Pahamajjh na smu. [Pts] 2. Abyapajjhena (smu. ] Avy pajjhena [pts] [BJT Page 136] [PTS Page 080] Agga asutta 1. Eva me suta:

Eka samaya bhagav s vatthiya viharati pubb ra me mig ram tup s de tena ko pana samayona v kkusu parivasanti1 bhikkubh va kakham n . Atha ko bhagav s yahasamaya paisall n vuh h y ya2 abbhok se cakamati. Addas kho v seho bhagavanta s yanhasamaya paisall n vu bbhok se cakamanta. Disv na bh radv ja mantesi: "aya vuso bh radv ja bhagav s yahasam ohitv p s dapacch y ya abbhok se cakamati. y m vuso bh radv ja yena bhagav tenupasakami heyy ma bhagavato santik 3 dhammi katha sava y "ti. 'Evam vuso'ti kho bh radv jo v sehas Atha kho v sehabh radv j yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhiv de akamanta anuvakamisu.

2. Atha kho bhagav v seha mantesi: ' [PTS Page 081] tumhe khvattha v seh br hmaajacc kul ag rasm anag riya pabbajit . Kacci vo v seh br hma na akkosanti na paribh sant't

"Taggha no bhante br hma akkosanti paribh santi attarp ya paribh s ya paripun yano aparip "Yath katha pana vo v seh "

br hma akkosanti paribh santi attarp ya paribh s ya paripun kam.

1. Paivasati-smu. 2. P s dacch y ya-kam. 3. Samamukh -sy [BJT Page 138]

Br hma bhante evam hasu: "br hmano:ca seho vanno hn a o vann br hmao:ca sukko vanno hanti no abr hma br hma va brahmuno putt oras mukhato j t brahmaj brahmanimmit brahm seha vana hitv hnamattha vaa ajkdupagat , yadida muaake samaake ibbhe kake ba s dhu, tayida nappairpa, ya tumhe seha vaa hitv hnamattha vaa ajjhupagat , y anhe bandhup d pacce"ti. Eva ko no bhante br hma akkosanti paribh santi attarp ya paribh pun ya no aparipun y "ti.

"Taggha vo v seh br hman por a asarant evam hasu: br hmano:ca seho vano, hn a e a sujjhanti no abr hma , br hma :ca brahamuno putt oras mukhato j t buhmaj brahmanimmit Dissanti kho pana v seh br hma na br hmaiyo utuniyo'pi gabbhiniyo'pi [PTS Page 082] vi j yam n 'pi. Te ca br hma yonij 'va sam n evam hasu: br hmao'va seho vao "br hmano:

ca sukko vanno, kah a e va 1. Br hma :va sujjhanti no abr hma br hma va brahmuno pu maj brahmanimmit brahmad y d . Te tumhe seha vana hitv hnamattha vaa ajkdupagat , ibbhe kake bandhup d pacce. Tayida na s dhu, tayida nappairpa, ya tumhe seha vaa upagat , yadida muake samaake ibbhe kanhe bandhup d pacce"ti. Eva ko no bhante br hma paribh santi attarp ya paribh s ya paripun ya no aparipun y "ti. "Taggha vo v seh br h u: br hmano:ca seho vano, hn a e va , br hmao va sukko vao, kah a e va , br h a e va , br hma :ca sujjhanti no abr hma , br hma :ca brahamuno putt oras mukhato j t mad y d "ti. Treha cam na ceva abbh cikkhanti [C1] mus va bh santi bahu ca apu a pasavanti C tuvaasuddhi

3. Catt ro' me v seha va , khattiy br hma vess sudd . Khattiyo'pi kho v seh idhekac micch c r mus v d pusuav co pharusav co samphappal p abhijjh lby pannavitto micch dihi mm akusal akusalasakh t s vajj s vajjasakh t asevitabb asevitabbasakh t na alamariy ah kahavip k vi garahit , khattiye pi te idhekacce sandissanti. Br hmaopi kho v seha oti adinn d y k mesu micch c r mus v d pusuav co pharusav co samphappal p abhijjh lby p hov seha ye'me dhamm akusal akusalasakh t s vajj s vajjasakh t asevitabb asevitabba alamariyasakh t , kah kahavip k vi garahit , br hmao pi te idhekacce sandissanti. Ves hekacco p n tip t hoti adinn d y k mesu micch c r mus v d pusuav co pharusav co samphapp icch dihi. Iti khov seha ye'me dhamm akusal akusalasakh t s vajj s vajjasakh t ase alamariy na alamariyasakh t , kah kahavip k vi garahit , vesso pi te idhekacce sandi pi kho v seh idhekacco p n tip t hoti adinn d y k mesu micch c r mus v d pusuav co ph nnavitto micch dihi. Iti khov seha ye'me dhamm akusal akusalasakh t s vajj s vajjasa tabbasakh t na alamariy na alamariyasakh t , kah kahavip k vi garahit , suddo pi te nti. 1Ga kaeh a o vao -[pts]

[C1] abbh vikkhanti buja [BJT Page: 140]

Khattiyo pi kho v seha idhekacco p tip t paivirato hoti adinn d n paivirato, k mesu m , mus v d paivirato, pisun ya v c ya paivirato, pharus ya v c ya paivirato, samphappal p hijjh l aby pannacitto samm dihi. Iti kho v seha ye'me dhamm kusal kusalasakh t anav evitabb sevitabbasakh t alamariy alamariyasakh t , sukk sukkavip k vi garahit , khat acce sandissanti.

Br hmao pi kho v seha idhekacco p tip t paivirato hoti adinn d n paivirato, k mesu m s v d paivirato, pisun ya v c ya paivirato, pharus ya v c ya paivirato, samphappal p pa by pannacitto samm dihi. Iti kho v seha ye'me dhamm kusal kusalasakh t anavajj anava b sevitabbasakh t alamariy alamariyasakh t , sukk sukkavip k vi garahit , br hmao p ssanti vesso pi kho v seha idhekacco p tip t paivirato hoti adinn d n paivirato, k me rato, mus v d paivirato, pisun ya v c ya paivirato, pharus ya v c ya paivirato, samphappa abhijjh l aby pannacitto samm dihi. Iti kho v seha ye'me dhamm kusal kusalasakh t an h t sevitabb sevitabbasakh t alamariy alamariyasakh t , sukk sukkavip k vi garahit cce sandissanti suddo pi kho v seha idhekacco p tip t paivirato hoti adinn d n paivir ch c ra paivirato, mus v d paivirato, pisun ya v c ya paivirato, pharus ya v c ya paivi aivirato, [PTS Page 083] anabhijjh l aby pannacitto samm dihi. Iti kho v seha ye'me dha kusalasakh t anavajj anavajjasakh t sevitabb sevitabbasakh t alamariy alamariyasakh vi garahit , sudde pi te v seh idhekacce sandissanti

Imesu ko v seh catusu vaesu eva ubhayavokiesu vattam nesu kahasukkesu dhammesu vi vi ppasatthesu ca. Yadettha br hma evam hasu; Br hmao'va seho vao hn a e va , jjhanti no abr hma , br hma 'va brahmuno putt oras mukhato j t brahmaj brahmanimmit br ta tesa vi n nuj nanti. Ta kissa hetu? Imesa hi v seh catunna va na yo hoti bhi takarayo ohitah ro anuppattasadattho parikkhabhavasayojano sammada vimutto, sonesa2 a h yati. Dhammeneva no adhammena. Dhammo hi v seh seho janetasmi dihe ceva dhamme abhi ca3. 1. Vi pasatth (sy ) 2. Tesa. [Pts. 3.] Abhisamapar ya ca. (Machasa [pts]

[BJT Page 142]

4. Tadamin peta v seh pariy yena veditabba yath dhammova seho janetasmidihe ceva d r ye1ca. J n ti kho pana v seh r j pasenad kosalo "samao gotamo anuttaro sakyakul pabb aky ko pana v seh ra o pasenadino kosalassa anantar anuyutt bhavanti. Karonti kho v se senadimhi kosale nipaccak ra abhiv dana paccuh na a jalikamma s mcikamma. Iti kho v se ra e pasenadimhi kosale nipaccak ra abhiv dana paccuh na a jalikamma s mcikamma, [PT i ta r j pasenad kosalo tath gate nipaccak ra abhiv dana paccuh na a jalikamma s mc mano gotamo, dujj to3 ' hamasmi, balav samao gotamo dubbalo'hamasmi, p s diko samao gotam o dubbao' hamasmi, mahesakkho samao gotamo, appesakkho' hamasmi"ti. Atha kho na dham mayeva sakkaronto dhamma garukaronto dhamma m nento dhamma pjento dhamma apac yam no ev enadi kosalo tath gate nipaccak rakaroti abiv dana paccuh na a jalikamma s mcikamma. ariy yena veditabba yath dhammo'va seho jane'tasmi dihe ceva dhamme abhisampar ye1ca. khvattha v seh n n jacc n n n m n n gott n n kul ag rasm anag riya pabbajit . 'Ke t h 'ti paij n tha. Yassa kho panassa v seh tath gate saddh nivih mlaj t patihit d vena v m rena v brahmun v kenaci v lokasmi, tasseta kalla vacan ya: bhagavato'mhi put o mukhato j to dhammajo dhammanimmito dhammad y do'ti. Ta kissa hetu? Tath gatassa heta v s dhivacana dhammak yoitipi, brahmak yo iti pi, dhammabhuto iti pi, brahmabhuto iti pi. 1. Abhisampar yaca (machasa. Smu) 2. Nana, machasa 3. Duj to. Sy [BJT Page 144] 4. Asah rik [pts]

5. Hoti kho so v seh samayo ya kad ci karahaci dghassa addhuno accayena aya loko sava e loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti manomay ptibhakkh say mpah attalikkhavar subhah yino cira dghamaddh na tihatti. Hoti kho so v seh samay dghassa addhuno accayena aya loko vivaati. Vivaam ne loke yebhuyyena satt bhassarak age 085] cavitv itthatta gacchanti. Te'dha honti manomay ptibhakkh sayampah antalikkha ar subhah yino. Cira dghamaddh na tihanti. Rasapahavip tubh vo.

6. Ekodakbhuta ko pana v seh tena samayena hoti andhak ro andhak ratims . Na candimasur na nakkhatt ni t rakarp ni pa yanti, na rattindiv pa yanti, na m saddham s 1 pa yant , na itthipum 2 pa yanti. Satt satt tveva sakha gacchanti. Atha kho tesa v seh satt dghassa addhuno accayena ras pahav udakasmi samat ni3 seyyath pi n mapayaso3 tattassa5 b yam nassa upari sant naka hoti, eva meva kho s p turahosi. S ahosi vaasampann gandhas asasampann . Seyyath pi n ma sampnna v sappi sampanna v navanta, evava ahosi, seyya madhu6 aneaka7 evamass d ahosi.

Atha kho v seh a ataro satto lolaj tiko, 'ambho kimevida bhavissat'tirasa pahavi ag rasa pahavi aguliy s yato acch desi, tah cassa8 okkami. A e'pi kho v seh satt ta ajjam n rasa pahavi aguliy s yisu. Nesa rasa pahavi aguliy s yata acch desi, ta

1. M saham s - machasa 2. Na ihthipuris . Sy 3. Samatanimachasa, samant n. Sy 4. P y a (smu) 6. Khudda madhu-kam, khuddamadhu - machasa. 7. Anelaka-[pts 8.] Passa. Sy . [BJT Page 146] Cavdimasuriy dip tubh vo

Atha ko te v seh satt rasa pahavi hatthehi luppak raka upakkamisu paribu jitu. Yat 6] kho te1 v seh satt rasa pahavi hatthehi luppak raka upakkamisu paribhu jitu. At t na sayampah antaradh yi. Sayampah ya antarahit ya candimasuriy p turahesu. Chandimasri bhutesu, nakkhatt nit rak rp ni p turahesu, rattindiv pa yisu. Rattindivesu pa yam ne ham sesu pa yam nesu utusavacchar pa yisu. Ett vat kho v seh aya loko puna vivao

7. Atha kho te v seh satt rasa pahavi paribhu jant tambhakkh 2 tad h r cira dghama te v seh satt rasa pahavi paribu jant tambhakkh tad h r cira dghamaddh na aha vi paribhu jant na kharatta ceva k yasmi okkami, vaacevaat 3 ca pa yittha. Ekida sa da satt dubba . Tattha ye te satt vaavanto, te dubbae satte atima anti. 'Mayametehi amhehete dubbaatar 'ti. Tesa vaatim nappaccay m n tim naj tik na ras pahav antaradh it ya sannipatisu, santipatitv anutthunisu ahorasa ahorasanti. Tadetarahi pi manuss ki c deva surasa4lahitv evam hasu ahorasa ahorasanti. Tadeva por a agga a akkharaanusaran sa attha j nanti. 1. Yato kho v seha (smu) 2. Tabbhakkh [BJT Page 148] - sy . 3. Vaavevajjat ca - k sui 4. S dhurasa

8. Atha kho tesa v seh satt na ras ya pahaviy [PTS Page 087] antarahit ya bhumipappaa i. Seyyath pi n ma ahacchattako evameva p turahosi. So ahosi vaasampanno gavdhasampanno rasasampanno. Seyyath pi n ma sampanna v sapp sampanna v navanta evavao ahosi. Seyy ddamadhu aneaka evamass do ahosi.

Atha ko te v seh satt bhumpappaaka upakkamisu paribhu jitu te ta paribhu jant tambh addh na ahasu yath yath kho te v seh satt bhumipappaaka paribhu jant tambhakkh ath tath tesa v seh satt na bhiyyosomatt ya kharatta ce va k yasmi okkami, vaaveva vaavanto honti, vadikada satt dubban . Tattha ye te satt vaavanto, te dubbae satte ayametehi vaavantatar , amhehete dubbaatar 'ti, tesa vaatim nappaccay m n tim naj tik aradh yi. Bad lat p tubh vo.

9. Bhumipappaake antarahite bad lat 2 p turahosi. Seyyath pi n ma kalambuk , 3 evameva p tur si. S ahosi vaasampann gavdhasampann rasasampann . Seyyath pin ma sampanna v sappi sam avanta, evava ahosi. Seyyath pi n ma khuddamadhu aneaka, evamass d ahosi. Atha ko te a upakkamisu paribu jitu te ta paribu jant tambhakkh tad h r cira dghamaddh na ah tt bad lata paribhu jant tambhakkh tad h r cira dghamaddh na ahasu, tath tath te aratta ceva k yasmi okkami vaavevaat ca4 pa yittha. [PTS Page 088] ekida satt vana ida satt dubba . Tattha ye te satt vaavanto, te dubbae satte atima anti 'mayametehi ambhehete dubbaatar 'ti. Tesa va tim nappaccay m n tim naj tik na id lat antaradh yi. patisu, sannipatitv anutthanisu 'ahu vata no, ah yi vatano id lat 'ti. Tadetarahipi manus s kenacideva dukkhadhammena phuh evam hasu: 'ahu vata no, ah yi vata no'ti. Tadeva por kkhara anusaranti5, natvevassa attha j nanti. 1. Bhumipapp ika-sy 2. Pad lat -machasa 3. Kalamabak - sy pts,] anussaranti- sy [BJT Page 150] Akahap kas lip tub vo 4. Vaavejjat

-machasa 5. A

8. Atha ko tesa v seh satt na bad lat ya antarahit ya akahap ko s li p turahosi akano andho taulaphalo1 ya ta s ya s yam s ya haranti. P to ta hoti pakka paiviruha, ya ta hoti pakka paiviruha, n pad na pa yati. Atha ko tev seh satt akahap ka s li maddh na ahasu. Ligap tubh vo.

9. Yath yath kho te v seh satt akahap ka s li paribhu jant tambhakkh tad h r cir a v seh satt na bhiyyosomatt ya kharatta ceva k yasmi okkami, vaavevaat ca pa yi rahosi, purisassa ca purisaliga. Itthi ca suda 'purisa ativela upanijjh yati, puriso ca itthi. Tesa ativela a ama a upanijjh yata s r go udap di, pari ho k yasmi okkami. T dhamma paisevisu. Ye kho pana te v seh tena samayena satt passanti metuna dhamma pa a e pasu khipanti, a e sehi [PTS Page 089] khipanti, a e gomaya khipanti 'nassa vas al2, katha hn ma satto sattassa evarpa karissat'ti. Tadetarahi pi manuss ekaccesu jana

esu vadhuy 3 nibbuyaham n ya4 a e pasu khipanti, a e sehi khipanti, a a a akkhara anusaranti, natvessa attha j nanti. Methunadhammasam c ro.

e gomaya khipa

10. Adhammasammata ko5 pana v seh ya tena samayona hoti. Tadetarah dhammasammata. Ye k pana v seh tena samayena satt methuna dhamma paisevanti, tem sampi dvem sampi na labha nigama v pavisitu. Yato ko pana te v seh satt tasmi samayo asaddhamme ativela p taby , atha kho ag r ni upakkamisu k tu, tasseva asaddhammassa paicch danattha. 1. Taulatthalo- machasa 2. Nassa asuci nassa asuci ti. - Machasa 3. Vadhaniy ivayaham n ya, machasa niggayham n ya - kam. 5. Adhammasammata ta kho- sy . [BJT Page 152] - sy 4. N

Atha ko v seh a atarassa sattassa alasaj tikassa etadahosi: "ambho kimev ha viha mi s m s ya p to p tar s ya? Yannn ha s li hareyya sakideva1 s yap tar s y "ti. Atha kho so v r s ya. Atha kho v seh a ataro satto yena so satto tenupasakami, upasakamitv ta satta "ehi bo satta s l h ra. Gamiss m "ti. "Ala bo satta, hao2 me s li sakideva s yap tar s ya" so v seh satto tassa sattassa dih nugati. pajjam no s li h si sakideva dvh ya, 'evam Atha ko v seh a ataro sattoyena so satto tenupasakami, upasakamitv [PTS Page 090] ta tadavoca: "ehi bo s l h ra gamiss y "ti. "Ala bho satta hao me s li sakideva davh y "ti. v seh satto tassa sattassa dih nugata pajjam no s li h si sakideva catuh ya, 'evamp a ko v seh a ataro sattoyena so satto tenupasakami, upasakamitv ta satta etadavoca: a gamiss y "ti. "Ala bho satta hao me s li sakideva davh y "ti. Atha kho so v seh sat sa dih nugata pajjam no s li h si sakideva ah h ya, 'evampi kira bho s dh'ti. Yato k s li upakkamisu paribu jitu, atha kao pi taula pariyonaddhi, thuso pi taula pariyon nappaiviruhaa apad na pa ayittha, saasa s layo3 ahasu. S livibh go

Atha kho te v seh satt sannpatisu, sannpatitv anutthunisu, 'p pak vata bo dhamm sa maya hi pubbe manomay ahumha ptihakkh sayampabha antalikkhavar subhah yino cra dgha a4. Tesa no amh ka kad ci karahaci dghassa addhuno accayena ras pahav udakasm samat n aasampann gandhasampann rasasampann . Te maya rasa pahavi hatthehi luppak rakaupakk bhu jitu, tesa no rasapahavi hatthehi luppak raka upakkamata paribu jitu sayampabh a 1. Sakideva- kam. 2. hato-machasa. 3. S liyo [pts 4.] Ahamh [BJT Page 154] - machasa

T ya antarahit ya chandimasriy 1 p turahesu. Chandimasriyesu p tubhutesu nakkhatt ni [PTS 091] t rakarp ni p turahesu, nakkhattesu t rakarpesu p tubhutesu rattivdiv pa yisu. Ra esu m saddham s pa yisu, m saddham sesu pa yam nesu utusavacchar pa yisu. Te maya kh tad h r cira dghamaddh na ahamha. Tesa no p pak na eva akusal na dhamm nap tubh iy antarahit ya bhumipappaako p turahosi. So ahosi vanasampanno gandhasampanno rasasamp anno, te maya bhumipappaaka upakkamimha paribhu jitu. Te maya ta paribu jant tambhakkh ra dghamaddh na ahamha. Tesa no p pak na eva akusal na dhamm na p tubh v bhumipappa aake antarahite id lat p turahosi. S ahosi vaasampann gavdhasampann rasasampann . Te m ta upakkamimha paribhu jitu. Te maya ta paribu jant tambhakkh tad h r cira dghamaddh p pak na eva akusal na dhamm na p tubh v bad lat antaradh yi. Bad lat ya antarahit ya a no athuso suddho sugandho taulaphalo. Ya ta s ya s yam s ya har ma, p to ta hoti pakka o p tar s ya ah r ma, s yanta hoti pakka paiviruha. N pad na pa yittha. Te maya aka ra dighamaddh na ahamha. Tesa no p pak na ceva akusal na dhamm na p tubh v kao pi ta so pi tanula pariyonadadhi, lnampi nappaivirulha, apad na pa yittha, saasa [PTS Yannna maya s li vibhajeyy ma, mariy da hapeyy m 'ti. Atha ko te v seha satt s li v

11. Atha ko v seh a ataro satto lolaj tiko saka bh ga parirakkhantoa atara bh ga adi Tamena aggahesu, gahetv etadavocu: 'p paka vata bo satta karosi, yatra hi n ma saka bh

rirakkhantoa

atara bh ga adinna

diyitv paribhu jassasi2. M ssu bo satta punapi evarpam

1. Candimasriy -machasa 2. Paribu ji - sy , paribhujasi (smu)

'Eva ho'ti kho v seh so satto tesa satt na paccases si. Dutiyampi kho v seh so satto akkhantoa atara bh ga adinna diyitv paribhu ji. Tamena aggahesu, gahetv etadavocu: satta karosi, yatra hi n ma saka bh ga parirakkhantoa atara bh ga adinna diyitv parib su bho satta punapi evarpamak s'ti. Tatiyampi kho vaseh sott saka bh ga parirakkhanto a adinna diyitv paribhu ji. Tamena aggahesu, gahetv etadavocu: 'p paka vata bho satt yatra h n ma saka bh ga parirakkhanto a atara bh ga adinna diyitv paribhu jissasi. M i evarpamak s'ti. A e p nin paharisu, a e leun 1 paharisu, a e danena paharisu. T a yati, garah pa yati, mus v do pa yati, dan d na pa yati. Mah sammatar j .

12, Atha kho te v seh satt sannipatsu, sannipativo anuttunisu "p pak vata bho dhamm ubhut , yatra hi n ma adinn d na pa yissati, garah pa yissati, mus v do pa yissati, d satta sammanneyy ma, yo2 no samm khyitabba khyeyya, samm gaharitabba garaheyya, samm tabba pabb jeyya. Maya panassa s lna bh ga anuppadass m "ti. [PTS Page 093] atha ko te v nesa satto abhirpataro ca dassaniyataro ca p s dikataro ca mahesakkhataro ca, ta satta u pasakamitv etadavocu: eyi bho3 satta, samm khyitabb khya, samm gaharitabba garaha, b jotabba pabb jehi. Maya pana te s lna bh ga anuppadass m "ti. 'Eva bho'ti kho v seh a paissunitv , samm khyitabba khyi, samm gaharitabba garahi, samm pabb jetabba pabb assa s lna bh ga anuppadasu. Mah janasammato'ti kho v seh 'mah sammato mah sammato' tv ara upanibbatta. 1. Lenun - sy [BJT Page 158] 2. Ko - [pts. 3.] So-[pts]

Khett na adipat ti kho v seh 'khattiyo khattiyo'tveva dutiya akkhara upanibbatta. Dha are1 jetti kho v seh 'r j r j ' tveva tatiya akkhara upanibbatta. Iti kho v seh e ssa por ena agga ena akkharane abhinibbatti ahosi. Te sa evasatt na ana esa, 2sadis na a, dhammeneva no adhammena. Dhammo hi v seh seho jane'tasmi diheveva dhamme abhisamp Br hmaamaala

13. Atha ko tesa v seh satt na eva ekacc na etadahosi: p pak vata bho dhamm sattesu p i n ma adinn d na pa yissati, garah pa yissati, mis v do pa yissati, da d na pa ake akusale dhamme v yaheyy m "ti. Te p pake akusale dhamme [PTS Page 094] b hesu3. P pake a usale dhamme b hentti ko v seh 'br hma br hma 'tveva pahama akkhara upanibbatta. T tv paakusu jh yanti, vitg r vtadhm pannamsal s ya s yam s ya pato p tar s ya g ma e gh sa pailabhitv punadve ara yatane panakusu jh yanti. Tamena manuss disv evam h tt ara yatane paakuiyo karitv panakusu jh yanti, vitag r vitadhm pannamsal s dh niyo osaranti gh sames na. Te gh sa pailabhitv punadeva ara yatane paakusu jh ya v seh 'jh yak jh yak 'tveva dutiya akkhara upanibbatta. Tesa eva kho v seh satt na ta jh na anabisambhuam n g mas matta nigamas manta osaritv gavthe karont acchanti. T sv evam hasu: ime kho bo satt ara yatane panakusu tajh na anabhisamaguam n g mas gatthe karont acchanti! Na'd ni me jh yanti, na'd ni me jh yant ti ko v seh 'ajjh yak ajj tiya akkhara upanibbatta. 1. Paresa -sya 2. A [BJT Page 160] esa - sy 3. V hesu -machasa 4. Gh samesam n machasa, gh samesan

Hnasammata kho pana v seh ya tena samayena hoti, tadetarahi sehasammata. Itiko v se br hmaamanalassa por ena agga ena akkharena ahinibbatti ahosi. Tesa eva [PTS Page 095] s na esa, sadis na eva no asadis na, dhammeneva no adhammena. Dhammo hi v seh seho jan dhamme abisampar yeca. Vessamaala.

14. Tesa eva kho v seh satt na ekacce satt methuna dhamma sam d ya vissuta kammante1 na dhamma sam d ya visu kammante payojenatti kho v seh vess vess tveva akkhara upani o v seh evametassa vessamaalassa por ena agga ena akkharena abhinibbatti ahosi, tesa a esa sadis na eva no asadis na dhammeneva no adhammena. Dhammo hi v seh seho jane't mme abhisampar yeca. Suddamaala

15. Tesa eva kho v seh satt na ye te satt avases te edd c r 2khudd c r ahosu edd c r akkhara upanibbatta. Iti kho v seh evametassa suddamaalassa por ena agga ena akkhar atti ahosi. Tesa eva satt na ana esa, sadis na eva no asadis na, dhammeneva no adhammen i v seh seho jane'tasmi dihe ceva dhamme abhisampar yeca.

16. Ahu ko so v seh samayo ya khattiyo pi saka dhamma garaham no ag rasm anag riya pa amano bhaviss m'ti. Br hmao pi ko v seh saka dhamma garaham no ag rasm anag riya pabb ss m'ti, vessopi ko v seh saka dhamma garaham no [PTS Page 096] ag rasm anag riya pab no bhaviss m'ti. Suddo pi kho v seh saka dhamma garaham no ag rasm anag riya pabbajati s m'ti. Imehi kho v seh catuhi manalehi samaamaalassa abinibbatti ahosi. Tesa eva sa is na eva no asadis na, dhammeneva no adhammena. Dhammo hi v seh seho jane'tasmi di abhisampar yeva. 1. Visasutakamamanet [BJT Page 162] Duccarit dikath [pts.] Visu kamamaneta- (smu) 2. Luddav ra. (S)

Khattiyo pi ko v seh k yena duccarita caritv , v c ya duccarita caritv , manas duccarit ch dihiko, micch dihikammasam d no micch dihikammasam d nahetu k yassa bhed parammara aya upapajjati. Br hmao pi ko v seh k yena duccarita caritv , v c ya duccarita caritv a caritv , micch dihiko, micch dihikammasam d no micch dihikammasam d nahetu k yassa b ti vinip ta niraya upapajjati. Vesso pi ko v seh k yena duccarita caritv , v c ya ducc anas duccarita caritv , micch dihiko, micch dihikammasam d no micch dihikammasam d na mmara ap ya duggati vinip ta niraya upapajjati. Suddo pi ko v seh k yena duccarita rita caritv , manas duccarita caritv , micch dihiko, micch dihikammasam d no micch di ssa bhed parammara ap ya duggati vinip ta niraya upapajjati. Samao pi ko v seh k y tv , v c ya duccarita caritv , manas duccarita caritv , micch dihiko, micch dihikammas sam d nahetu k yassa bhed parammara ap ya duggati vinip ta niraya upapajjati.

Khatitiyopi kho v seh k yena sucarita caritv , v c ya sucarita caritv , manas sucarita ko samm dihikammasam d no samm dihikammasam d nahetuk yassa bhed parammara sugati sag Br hmao kho v seh k yena sucarita caritv , v c ya sucarita caritv , manas sucarita c m dihikammasam d no samm dihikammasam d nahetuk yassa bhed parammara sugati sagga lo kho v seh k yena sucarita caritv , v c ya sucarita caritv , manas sucarita caritv , s masam d no samm dihikammasam d nahetuk yassa bhed parammara sugati sagga loka upapajj v seh k yena sucarita caritv , v c ya sucarita caritv , manas sucarita caritv , samm d o samm dihikammasam d nahetuk yassa bhed parammara sugati sagga loka upapajjati. Sama sucarita caritv , v c ya sucarita caritv , manas sucarita caritv , samm dihiko samm di ihikammasam d nahetuk yassa bhed parammara sugati sagga loka upapajjati.

Khattiyo pi kho v seh k yena dvayak r, v c ya dvayak r, manas dvayak r, vimissadihik o vimissadihikammasam d nahotu k yassa bhed parammara sukhadukkhapaisaved1 hoti. Br h PTS Page 097] v seh k yena dvayak r, v c ya dvayak r, manas dvayak r, vimissadihiko vimissadihikammasam d nahotu k yassa bhed parammara sukhadukkhapaisaved1 hoti. Vesso ena dvayak r, v c ya dvayak r, manas dvayak r, vimissadihiko vimissadihikammasam d no m d nahotu k yassa bhed parammara sukhadukkhapaisaved1 hoti. Suddo pi kho v seh k ye ayak r, manas dvayak r, vimissadihiko vimissadihikammasam d no vimissadihikammasam d d parammara sukhadukkhapaisaved1 hoti. Samao pi kho v seh k yena dvayak r, v c ya vimissadihiko vimissadihikammasam d no vimissadihikammasam d nahotu k yassa bhed param

khapaisaved1 hoti. Bodhipakkhiyabh van

16. Khattiyo pi kho v seh k yena savuto, v c ya savuto, manas savuto, sattanna bodhip m na bh vanamanv ya, diheva dhamme parinibb ti2. 1. Sukhadukkhappaisavedi-machasa 2. Parinibb yati-machasa. [BJT Page 164]

Br hmano pi kho v seh , vesso pi kho v seh , suddopi kho v seh , samao pi kho v seh manas savuto, sattanna bodhipakkhiy na dhamm na bh vanamanv ya diheva dhamme parinibb v seh catunna va na yo hoti bhikkhu araha kh savo vusitav katakarayo ohitabh ro ikkhabhavasa ojano sammada vimutto, so nesa aggamakkh yati. Dhammeneva no adhammena, dh hiv seh seho jane' tasmi dihe ceva dhamme abisampar yeca. Brahmun pi v seh sanak 17. "Khattiyo seho jane'tasmi ye gottapais rino, 1 Vijjacaraasampano so seho devam nuse"ti. S kho panes v seh g th br hmun sanakum rena sugt it , anumat may , ahampi v seh eva vad mi: no duggit , subh sit

no dubbh sit

[PTS Page 098] "khattiyo seho jane'tasmi ye gottapais rino, Vijj caraasampao so seho devam nuse"ti. Idamavoca bhagav . Attaman v sehabh radv j Agga asutta niahita catuttha. 1. Pais rio [pts 2.] Atthasa git [BJT Page 166] 5. [PTS Page 099] sampas daniya sutta S riputta - sihan do1 1. Eva me suta: bhagavato bh sita abhivandunti.

Eka samaya bhagav n avd ya2 viharati p v rikambavane. Atha kho yasm s riputto yena bha ami, upasakamitv bhagavanta abiv detv ekamanta nisdi. Ekamanta nisinno kho yasm s ri gavanta etadavoca: "eva pasanno aha bhante bhagavati, na c hu na ca bhavissati na cet arahi vijjati a o samaov br hmao v bhagavat bhiyyobhi ataro yadida sambodhiyanti".

"U r ko te aya s riputta aisah v c bh sit , ekaso gahito, shan donadito: 'eva pasanno avati, na c hu na ca bhavissati na cetarahi vijjati a o samano v br hmao v bhagavat bhiy bhi ataro yadida samambodhiyanti', ki te3 s riputta ye te ahesu attamaddh na arahanto s buddh , sabbe te bhagavanto cetas ceto paricca vdit , evasl te bhagavanto ahesu iti pi, adhamm te bhagavanto ahesu itipi, [PTS Page 100] evapa te bhagavanto ahesu iti pi, ev te bhagavanto ahesu iti pi, evavimutt tebhagavanto ahesu itip?Ti". "No heta bhante".

"Ki pana te s riputta ye te bhavissanti an gatamaddh na arahanto samm sambuddh , sabbe te b agavanto cetas ceto paricca vidit , ecasl te bhagavanto bhavissanti iti pi, evadhamm te bhagavanto ahesu itipi, evapa . Evavih r. Evavimutt te bhagavanto bhavissanti itip?T

1. Dutiyabh ge dgha11 130 pihea. 2. N land ya- machasa 3. Kinu - [pts] ki nu kho te- s [BJT Page 168] "No heta bhante".

" Ki pana te s riputta aha etarahi araha samm sambuddho cetas ceto paricca vidito eva s bhagav iti pi evadhammo evapa o evavih r evavimutto bhagav itip"? Ti. "No heta bhante".

"Ettha hi1 te s riputta att n gatapaccuppannesu arahantesu samm sambuddhesu cetopariya a i. Atha ki carahi te aya s riputta u r sabh v c bh sit , ekaso gahito, shan do nadito hante bhagavati, na c hu naca bhavissati na cetarahi vijjati a o samao v br hmano v bhaga an bhiyyo'bhi ataro yadida sambodhiyanti?".

" Na kho me2 bhante att n gatapaccuppannesu aharantesu samm sambuddhesu cetopariya a att pi ca kho me bhante dhammanvayo vidito. Seyyath pi [PTS Page 101] bhante ra o paccant ima nagara daahudd pa3 dahap k ratoraa ekadv ra, tatrassadov riko paito byatto4 med tassa nagarassa samant 5 anupariy yapatha anukkamam no6 na passeyya p k rasavdhi v p k ra antamaso khi ranissakkanamattampi, tassa evamassa, ye keci o rik p ima nagara pavisan khamanti v , sabbe te imin ' dv rena pavisanti v nikkhamanti v 'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante ahesu attamaddh na aharanto samm sambuddh , sabbe te b hagavanto pa canvarae pah ya cetaso upakkilese pa ya dubbalkarae, catusu7 satipah nes citt , sattasambojjhage yath bhuta bh vetv anuttara samm sambodhi abisambujjhi su. ;. Ettha cahi. Machasa 2. Na kho paneta. Smu. Sy . 3. Daahuddh pa. Machya, daahaddh la. 4. Vitet . Sy , [pts 5.] S mant . Smu. Sy . 6. Anukkamante. [Pts 7.] Catusu [pts.] [BJT Page 170]

Ye pi te bhavissanti. An gatamaddh na arahanto samm sambuddh , sabbe te bhagavanto pa canva ae pah ya cetaso upakkilese pa ya dubbalkarae, catusu satipah nesu suppatihitacitt hage1 yath bhuta bh vetv , anuttara samm sabbodhi abhisambujjhissanni. Bhagav pi bhante hi araha samm sambuddho pa canvarae pah ya cetaso upakkilese pa ya dubbalkarae, catusu su suppatihitacitto satta sambojjhage yath bhuta bh vetv , anatatara samm sabbodhi abhi ho.

2. Id ha2 bhante yena [PTS Page 102] bhaghan tenupasakami dhammasava ya. 3 Tissa me bhan e bhagav dhamma desesi. 4 Uttaruttara patapata kahasukkasappaibh ga. Yath yath me hamma desesi uttaruttara5 pantapanta kahasukkasappaibh ga, tath tath ha tasmi dham cca dhamma dhammesu nihamagama, satthari pasdi, 'samm sambuddhovata so bhagav , sv kkh vat dhammo, supaipanno6 bhagavato s vakasagho'ti. Kusaladhammadesan

3. Apara pana bhante etad nuttariya, yath bhagav dhamma deseti kusalesu dhammesu. Tatri me kusal dhamm : seyyathida catt ro satipah n , catt ro sammappadh n , catt ro iddhip d , bal ni, satta bojjhag , ariyo ahagiko maggo. Idha bhante bhikkhu sav na khay an sava pa vimutti dieva dhamme saya abhi sacchi katv upasampajja viharati. Etad nuttariya esu dhammesu ta bhagav asesamabhij n ti ta bhagavato asesamabhij nato uttari abhi eyya yadabhij na a o samao v br hmao v bhagavat bhiyyo' bhi ataro assa yadida kusalesu d 1. Bojjhape. [Pts 2.] Idh ha. Machasa 3. Dhammassavaaya. Machaa dhamma saman ya. [Pts. Deseti. Machasa 5. Utt ruttari sy . [Pts 6.] Suppaipanno s vakasagho machasa [BJT Page 172]

4. Apara pana bhante etad nuttariya, yath bhagav dhamm deseti yatanapaattsu1. Chayim e ajjhattikab hir ni yatan ni: cakkhuca2 ca rp ni ca sota ca3 sadd ca, gh a ca4 gandha ca

as ca, k yo ca6 phohabb ca7 mano ca8 dhamm ca. Etad nuttariya bhante yatanapaattisa. asesamabhij n ti ta bhagavato asesamabhij nato uttari abhi eyya natthi, [PTS Page 103] ya hij na a o samao v br hmao v bhagavat bhiyyo' bhi ataro assa yadida yatanapaattis Gabbh vakkantiden

5. Apara pana bhante etad nuttariya, yath bhagav dhamma deseti gabbh vakkantisa. Catasso im bhante gabbh vakkantiyo: idha bhante ekacco asampaj no m tukucchiokkamati, asampaj no m ukucchismi ni, asampaj no m tukucchimah nikkhamati. Aya paham gabbh vakkanti. Puna ca nte idhekacco sampaj ne m tukucchi okkamat, asampaj no m tukucchismi h ti, asampaj no m t ikkhamati. Aya dutiy gabbh vakkanti. Puna ca para bhante idhekacco sampaj no9 m tukucchi kkamati, sampaj no m tukucchismi h ti, asampaj no m tukucchimbh 10 nikkhamati. Aya tatiy kkanti. Puna ca para bhante idhekacco sampaj no m tukucchi okkamati, sampaj no m tukucchis mi h ti, sampaj no m tukucchimh nikkhamati. Aya catutthi11 gabbh vakkanti. Etad nuttariya e gabbh vakkantisu desanavidh desan

6. Apara pana bhatta etad nuttariya, yath bhagav dhamma deseti desanavidh su. Catasso nte desanavidh . Idha bhante ekacco nimittena disati 'evampi te mano, itthampi te ma no, iti pi te cittanti'. So bahu cepi disati tatheva ta hoti, no a ath . Aya paham de h .

1. yatanapa attsu-[pts 2.] Cakkhu ceva - smu. Machasa 3. So ta vve- [pts 4.] Gh a vecaJivh ceva-[pts 6] k yoceva-[pts 7.] Phohabba ceva. -Smu 8. Manoceva-[pts 9.] Samapaj no p i -[pts 10.] M tutucchism [pts 11.] Catuttha -machasa [BJT Page 174]

Puna ca para bhante idhekaccona heva kho nimittena disati, api ca kho manuss nav amanu ss na v amanuss na v devat na v sadda sutv disati'. Evampi te mano, itthamp te mano ttanti', so bahu cepi disati, tatheva ta hoti, no a ath . Aya dutiy dasanavidh . Puna bhante idhekacco na heva kho nimittena disati, n pi manuss na v amanuss na v devat na v tv disati, [PTS Page 104] api ca khe vitadkayato vic rayato vitakkavippharasadda sutv d isati ' evampi te mano, itthampi te mano, itipi tecittanti'. So bahu ce pi disati tatheva ta hoti no a at . Aya tatiy desanavidh . Puna ca parabhante idhekacco na heva k mittena disati, n pi manuss na v amanuss na v devat na v sadda sutv disati, n pi vi o vitakkavippharasadda sutv disati, apa ca kho vitakkavic rasam dhisam pannassa cetas cet ricca paj n ti - yatha imassa bhoto manosakh r paihit , tatha imassa cittassa anantar im vitakka vitakkessatti. So bahu cipi diseti, tathena ta hoti no a athati. Aya catutth vidh . Etad nuttariya bhante desanavidh su. Dassanasam patti - desan

7. Apara pana bhante etad nuttariya yath bhagav dhamma deseti dassanasam pattisu. Catass im bhanta dassanasam pattiyo: idha bhatnta ekacco samao v br hmao v tappamanv ya padh anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dh phusati yath imameva k ya uddha p datal adho kesamatthak tacapariyanta pra n n ppak rassa asucino p h: atth imasmi k ye kes lom nakh dant taco masa nah ra1 ahi2 ahimi j 3 vakka ha a papph sa anta antaguaa udariya karsa pitta semha pubbo lohita sedo medo assu vas asik muttanti. Aya paham dassanasam patt. 1. Nah ru. Sy [pts 3.] Ahimi ja machasa 3. Ahi. Sy [pts.]

[BJT Page 176] Puna [PTS Page 105] ca para bhanta idhekacco samao v br hmao v tappamanv ya padh namanv yogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dh phusati yath sam eva k ya uddha p datal adho kesamatthak tacapariyanta pra n n ppak rassa asucino paccav h imasmi k ye kes lom nakh dant taco masa nah ra1 ahi2 ahimi j 3 vakka hadaya y h sa anta antaguaa udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo

uttanti. Atikamma ca purisassa chavimasa lohita ahi paccavekkhati. Aya dutiy dassanasam tti.

Puna ca para bhanta idhekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv amanv ya samm manasik ramanv ya tath rpa cetosam dh phusati yath sam hite citte ima cev l adho kesamatthakha tacapariyanta pra n n ppak rassa asucino paccavekkhath: atth imasmi s lom nakh dant taco masa nah ra1 ahi2 ahimi j 3 vakka hadaya yanaka kilomaka p udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo sigh nik lasik mutta amma ca purisassa chavimasa lohita ahi paccavekkhati. Purisassa ca vi asota paj n ti bbocchanna idha loke patihita ca paraloke patihita ca. Aya tatiy dassanasam patti.

Puna ca para bhanta idhekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv amanv ya samm manasik ramanv ya tath rpa cetosam dh phusati yath sam hite citte imameva al adho kesamatthako tacapariyanta pra n n ppak rassa asucino paccavekkhath: atth imasmi s lom nakh dant taco masa nah ra1 ahi2 ahimi j 3 vakka hadaya yanaka kilomaka p udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo sigh nik lasik mutt kamma ca purisassa chavimasa lohita ahi paccavekkhati. Purisassa ca vi asota paj n t abbocchinna idha loke appatihita ca paraloke appatihita ca. Aya catutth dassanasam pat d nuttariya bhantedassanasamap ttisu. Puggalapaatatidesan

8. Apara pana bhante etad nuttariya, yath bhagav dhamma deseti puggalapanaattsu. 1 Sa bhante puggal : ubhatobh gavimutto, pa vimutto, k yasakkhi, dihippatto, saddh vimutto, d s r, saddh nus r. Etad nuttariya bhante puggalapa attisu. Padh nadesan .

9. Apara pana bhatnta etad nuttariya yath bhagav [PTS Page 106] dhamma deseti padh nase. Sattime bhante sambojjhag : satisambojjhago, dhammavicayasambojjhago, viriya2 sambojj hago, ptisambojajhago passaddhisambojjhago sam dhsambojjhago, upekkh sambojjhatag . Et iya bhante padh nesu. 1. Puggalapa attisu- smu. 2. Viriya. -Machasa [BJT Page 178] Paipad desan

10. Apara pana bhante etad nuttariya yatha bhagav dhambma deseti paipad su. Catassoim b nta paipad : dukkh paipad dandh bh , dukkh paipad khipp bh , sukh paipad dand nte y ya paipad dukkh dandh bhi , aya bhante paipad ubhayeneva hn akkh yati dukkha Tatra bhatnta y ya paipad dukkha khpp bhi , aya pana bhante paipad dukkhatt hn ak nta y ya paipad sukh dandh bh , aya pana bhatnta paipad dandhatt hn akkh yati. T ukha khipp bhi , aya pana bhatnta paipad ubhayeneva pat akkh yati sukhatt ca khppat riyabhatnta paipad su. Bhassasam c r di - desan

11. Apara pana bhatnta etad nuttariya yath bhagav dhamma deseti bhassasasam c re. Dha bh e ekacco na ceva mus v dpasahita v ca bh sati, na ca vebhutiya na ca pesuiya1 na ca s ekkho, mant mant v ca bh sati nidh navati k lena, etad nuntariya bhante bhassasam c re.

12. Apara pana bhante etad nuttariya, yath bhagav dhamma deseti purisaslasam c re. Idha te ekacco cassa saddho ca. Na ca kuh ko, na ca lapa, ne ca nemitti, ne ca nippesik o, na ca [PTS Page 107] l hena l bha nijihijasanako2 indriyesu guttadv ro, bhojane matt a u, samak r, j gariy nuyogamanuyutto, atandito raddhaviriyo, jh y, satim , kaly apaibh im , matim na ca k mesu giddho, sato ca nipako ca. Etad nuttariya bhante purisaslasam c re.

1. Pesuniya- machasa 2. Nicigsanako, sy , nijigsanakomachasa. [BJT Page 180] Anus sanavidh desan

13. Apara pana bhante etad nuttariya yath bhagav dhamma deseti anus sanavidh su. Catasso bhante anus sanavidh . J n ti. Bhante bhagav para puggala paccatta yoniso manasik r , 'ay o yath nusiha tath paipajjam no, tia sa jan na parikkhay sot panto bhavissati av odhipar yao'ti. J n ti bhante bhagav para1 puggala paccatta yonisomanasik r , - aya pug usiha tath paipajjam no tia sa ojan na parikhay r gadosamoh na tanutt sakad g m ntv dukkhassanta karissatti.

J n ti bhante bhagav para puggala paccatta yoniso manasik r , aya puggalo yath nusiha o, pa canna orambh giy na sa ojan na parikkhay opap tiko bhavissati, tattha parinibb y asm lok ti.

J n ti bhante bhagav para puggala paccatta yoniso manasik r , - aya puggaloyath nusiha m no sav na y an sava cetovimutti pa vimutti diheva dhatmma saya abhi sacchi ka titi. Etad nuttariya bhante anus sanavidh su. Parapuggalavimutti adesan

14. [PTS Page 108] apara pana bhante etad nuttariya yath bhagav dhamma deseti parapugga lavimutti e. J n ti bhante bhagav para puggala paccatta yonisomanasik r , aya puggalo khay sot panno bhavissati avinip tadhammo niyato sambodhipar yano'ti. J n ti bhante bhagav ara puggala paccatta yoniso manasik r , aya puggalo tia sa ojan na parikkhay r gado bhavissati sakideva ima loka gantv dukkhassanta karissat'ti. 1. Apar '(majasa) parapuggala - [pts.] [BJT Page 182] J n ti bhante bhagav para puggala paccatta yoniso manasik r , 'aya puggalo la% a parikkhay opap tiko bhavissati tattha parinibb yan vattidhamm tasm lok 'ti.

akka or

J n ti bhante bhagav para puggala paccatta yoniso manasik r 'aya puggalo sav na khay tti pa vimutti diheva dhamme saya abhi sacchi katv upasampajja viharissat'ti. Et nte parapuggalavimutti e. Sassatav daden

15. Apara pana bhante etad nuttariya yatha bhagav dhamm deseti sassatav desu. Tayo me bh nte sassatav d . Idha bhante ekacco samano v br hmao v tappamanv ya padh namatv ya anuyog appam damanv ya samm manasik ramanv yatath rpa cetosam dhi phusati, yath sam hite citte a ubbeniv sa anussarati seyyathida: ekampi j ti dve pi j tiyo tisso pi j tiyo catasso pi j t pa ca pi j tiyo dasa pi j tiyo visampi j tiyo tisampi j tiyo catt sampi j tiyo pa sampi p j tisahassampi j tisatasahassampi, anek nipi j tisat ni anek ni pi j tisahass ni anek ni p asahass ni, aneke pi savaakappe aneke pi vivaakappe anekepi savaavivaakappe: amutr agotto evavano evam h ro evasukhadukkhapaisaved [PTS Page 109] evam yupariyanto. So ta amutra udap di. Tatr p si evan mo evagotto evvao evam h ro evasukhadukkhapaisaved tato cuto idhpapanno"ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati. So evam Attamp ha4 addhana j n mi 'sava5 pi loke vivahi pi ' ti, an gatamp ha addh na j n i v 'ti. Sassato att ca loko ca va jho kuaho6 esikah yi hito te' va satt sandh vanti canti upapajjanti, atthitveva sassatisamanti. Aya pahamo sassatav do. 1. Visatimpi-[pts 2.] Catt lisampi. Sy

catt risa-[pts 3.] Upp di - [pts 4.] Atta v ha, s

piha-[pts 5.] Savai v , . . . . Vivai v [BJT Page 184]

- smu 6. Kuao - sy

Punaca para bhante idhekacco samao v br hmao v tappavanv ya puna ca para bhanta idheka amao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya samm manasik cetosam dh phusati yath sam hite citte anekavihita pubbeniv sa anussarati, seyyathida1 i savaavivaa dve pi savaaviva ni tni pi savaaviva ni catt r pi savaaviva an moeva gotto eva vano evam h ro evasukhadukkhapaisaved evam yu pariyanto. So tato v udap di, tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapaisavedi evam y o cuto idhuppanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati. So evam ha: amp ha addh na j n mi 'savai v loko viva vi loko, an gata ca khv ha addh na [PTS P vivaissati v ti. Sassato att ca loko ca va jho kuaho esikah y hito te'va satt sa cavanti upapajjanti. Atthitveva sassatisamanti. Aya bhante dutiyo sassatav do.

Punaca para bhante idhekacco samao v br hmao v tappavanv ya puna ca para bhanta idheka amao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya samm manasik cetosam dh phusati yath sam hite citte anekavihita pubbeniv sa anussarati, seyyathida1 i savaavivaa dve pi savaaviva ni tni pi savaaviva ni catt r pi savaaviva an moeva gotto eva vano evam h ro evasukhadukkhapaisaved evam yu pariyanto. So tato v udap di, tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapaisavedi evam y o cuto idhuppanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussarati. So evam ha: amp ha addh na j n mi 'savai pi loko viva p'ti. An gatamp ha addh na j n mi 'sava assato att ca loko ca va jho kuaho esikah y hito, te'va satt sandh vanti sasaranti jjanti. Atthitveva sassatisamanti'. Aya bhante tatiyo sassatav do, etad nuttariya bhan te sassatav desu. 1. Seyyathida-machasa [BJT Page 186] Pubbeniv s nussati adesan

13. Apara pana bhante etad nuttariya, yath bhagav dhamma deseti pubbeniv s nussati e. te ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya s anv ya tath rpa cetosam dh phusati yath sam hite citte anekavihita pubbeniv sa anussa thida1 ekampi savaavivaa dve pi savaaviva ni tni pi savaaviva ni catt r pi aaviva na dasa pi savaaviva ni amutr si evan moeva gotto eva vano evam h ro eva anto. So tato vuto amutra udap di, tatr p si evann mo evagotto evavao evam h ro evasuk di evam yu pariyanto, so tato cuto idhuppanno'ti. Iti s k ra sauddesa anekavihita pubbeni v sa anussarati. Santi bhante dev 1 yesa na sakk gaan ya v sakh nena 2 v yu saakh tu i attabh ve abhinivutthapubbo3 hoti yadi v rpsu yadi v arpsu yadi v sa su yadi v a asa in sa isu. Iti s k raja sauddesa anekavihita pubbeniv sa anussarati. Etad nuttariya niv s nussati e. Cutupap ta adesan

14. Apara pana bhante etadanuttariya yath bhagav dhamma deseti satt na ctupap ta e. ekacco samao v br hmano v tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya sam anv ya tath rpa cetosam dh phusati yath sam hite citte dibbena cakkhun visuddhena atik sakena satte passati cavam ne upapajjam ne hne pate suvae dubbane sugate duggate yath k e satte paj n ti; Ime vata bhento satt k yaduccaritena samann gat vacduccaritena savann ga noduccaritena samann gat ariy na upav dak micch dihik micch dihikammasam d na, te k y a duggati vinip ta niraya upapann . Ime v pana bhonto satt k yasucaritena samann gat v na samann gat manosucaritena samann gat ariy na anupav dak samm dihik samm dihikammasa [PTS Page 112] parammaran sugati sagga loka upapann 'ti. Iti dibbena cakkhun visuddhena atikkantam nusakena satte passati vacam ne upapajjam ne hne pate suvae dubbae sugate yath kammpage satte paj n ti. Etad nuttariya bhante satt na cutupap ta e. 1. Satt - sy . 2. Saakh te-[pts 3.] Abhinivuhapubeb machasa

[BJT Page 188] Iddhividhadesan

15. Apara pana bhante etad nuttariya yath bhagav dhamma deseti iddhividh su. Dve'm bhan iddhividh y . 1 Atti bhante iddhi y s sav saupadhik no ariy 'ti vuccati. Atthi bhante iddh y an sav anupadhik ariy 'ti. Katam ca bhante iddhi y s sav 2 saupadhik no ariy 'ti vuc a bhante ekacco samao v br hmanov tappamanv ya padh namanv ya anuyogamanv ya appam damanv nasik ramanv ya tath rpa cetosam dh phusati yath sam hite citte anekavihita baddhividh oti: eko pi hutv bahudh hoti, bahudh pi hutv eko hoti, vibh va tirobhava tirokua3 t pabbata asajjam no4 gacchati seyyath pi k se. Pahaviy pi ummujjanimujja karoti seyyath p ke, udake pi abhijjam ne gacchati seyyath pi pahaviya, k se pi pallakena kamati seyyath p akkhi sakuo. Ime pi candima suriye5 eva mahiddhike eva mah nubh ve p nin parimasati6 pari ajjati. Y va brahmalok pi k yena vasa vatteti. Aya bhante iddhi y s sav saupadhik no ar vuccati.

Katam pana bhante iddhi y an sav anupadhik ariy ti vuccati? Idha bhante bhikkhu sace ka ati paikule appaiklasa i vihareyyanti, appaikulasa i tattha viharati. Sace kakhati ap [PTS Page 113] paikulasa i vihareyyanti, paikulasa i tattha viharati. Sace kakhati pai ca appaikule ca appaikulasa i vihareyyanti appaikulasa i tattha viharati. Sace kakhati le ca appaikule ca paikulasa i vihareyyanti, paikulasa i tattha viharati. Sace kakhati la ca appaikula ca tadubhaya ahinivajetv upekkhako vihareyya sato sampaj no'ti, upekkhako tattha viharati sato sampaj no. Aya pana bhante iddhi an sav anupadhik ariy ti vuccati. Etadanuttariya bhante iddhividh su. Ta bhagav asesamabhij n t. Ta bhagavato asesamabhij n ttari abi eyya natth, yadabhij na a o samao v br hmao v bhagavat bhiyyo'bhi ataro .

1. Iddhaye - [pts 2.] Iddhis sav -machasa 3. Tiroaa - machasa 4. Abhijjam no-[pts 5.] M ye -machasa 6. Par masati-(smu) [BJT Page 190]

16. Yanta bhante saddhena kulaputtena pattabba raddhaviriyena th mavat purisath mena pur isaviriyena purisaparakkamena purisadhorayhena, anuppatta ta bhagavat . Na ca bhante bhagav k mesu k masukhallik nuyogamanuyutto hna gamma pothujjanika anariya anatthasah ca attakilamath nuyogamanuyutto dukkha anariya anatthasahita, catunna ca bhagav jh nana tasik na dihadhammasukhavih r na nik mal bh akicchal bh akasiral bh. Anuyogad nappak ro

Sace ma bhante eva puccheyya 'kinnu kho vuso s riputta, ahesu attamaddh naa e samano v gavat bhiyyo' bhi atar sambodhiyanti? Eva puho aha bhante no'ti vadeyya. 'Ki pan vus bhavissanti an gatamaddh na a e sama v br hma v bhagavat bhiyyo'bhi atar sabbodhi ante 'no'ti [PTS Page 114] vadeyya. 'Ki pan vuso s riputta atthetarahi a o samao v br hma gavat bhiyyo'bhi ataro sambodhiyanti?" Eva puho aha bhante 'no'ti vadeyya. Sace pana m ante eva puccheyya "kinnu kho vuso s riputta ahesu attamaddh na a e sama v br hma v mbodhiyanti?' Eva puho ha bhante 'evanti'vadeyya. 'Ki pan vuso s riputta, bhavissanti maddh na a e sama v br hma v bhagavat samasam sambodhiyanti?' Eva puho aha bhant a pan vuso s riputta atthetarahi a e sama v br hma v bhagavat samasam sambodhiyanti nte'no'ti vadeyya. Sace pana ma bhante eva puccheyya, 'ki pan yasm s riputto ekacca abb uj n ti ekacca n babhanuj n t?'Ti eva puho aha bhante eva by kareyya 'sammukh meta ammukh paiggahita' ahesu attamaddh na arahantosamm sambuddh may samasam sambodhiyant h meta vuso bhagavato suta, sammukh paiggahita: bhavissanti an gatamaddh na arahantos ddh may samasam sambodhiyanti. Sammukh meta vuso bhagavato suta sammukh paiggahita: [BJT Page 192]

"Ah nameta anavak so ya ekiss lokadh tuy ddhe arahanto samm sambuddh apubba acarima a h na vijjat"ti. Ekacc ha bhante [PTS Page 115] eva puhoeva by karam no vuttav d c

i. Na ca bhagavanta abhutena abbh cikkh mi, [C1] dhammassa c nudhamma by karomi, na ca koc i sahadhammiko. V d nup to1 g rayha h ni gacchat?Ti".

17. "Tagaghatva s riputta eva puho eva by karam no vuttav di ceva me hoti na ca ma abhu bh cikkhasi, dhammassa c nudhamma by karosi, na ca koci sahadhammiko v d nup to g rayha h "ti. Acchariyabbht ni

18. Eva vutte yasm ud y bhagavanta etadavoca: "acchariya bhante abbhuta bhante tath ga apapicchat santuhit sallekhat yatra h n ma tath gato evamahiddhiko evamah nubh vo, a nevatt na p tukarissati. Ekameka cepi ito bhante dhamma a atihthiy paribb jak attani seyyu, te t vatakeneva pa ka parihareyyu. Acchariya bhante abbhuta bhante tath gatassa chat santuhit sallekhat , yatra hi n ma tath gato evamahiddhiko evamah nubhavo, atha ca evatt na p tukarissat"ti.

19. "Passa kho tva ud yi: tath gatassa appicchat santuhit sallekhat , yatra hi n ma tath va mahiddhiko evamah nubh vo, atha ca pana nevatt na p tukarissati. Ekameka cepi ito ud y mma a atitthiy paribb jak attani samanupasseyyu, te t vatakeneva pa ka parihareyyu. P a ud yi: tath gatassa apapicchat santuhit sallekhat , yatra hi n ma tath gato evamahidd h nubh vo, atha ca pana nevatt na p tukarissati"ti.

20, [PTS Page 116] atha kho bhagav yasmanta, s riputta mantesi: "tasm tiha2 tva s riput a dhammapariy ya abhikkhaa bh seyy si bhikkhuna bhikkhunna up sak na up sik na. Yesa apuris na bhavissati tath gate khov vimativ tesamima3 dhammapariy ya sutv y tath gate v s pahyissat"ti. Iti hida yasm s riputto bhagavato sammukh sampas da pavedesi. Tas eyy karaassa sampas daniyantveva adhivacananti. Sampas daniyasutta nhita pa cama. [C1] abbh vikkh mi buja 1. V d nuv de-masa 2. Yasm [BJT Page 194] [PTS Page 117] p s dikasutta 1. Eva me suta: Eka samaya bhagav sakkesu viharati, vedha n ma saky , tesa ambavane p s de. - sy . 3. Tesampi ima - [pts] tesampi ma-sy .

Nigahan taputtak lakiriy

Tena kho pana samayena nigaho n taputto1 p v ya adhun k lakato hoti. Tassa k lakiriy ya b vedhikaj t bhaanaj t kalahaj ti viv d pann a ama a mukhasattihi vitudant viharanti " ya j si, aha ima dhammavinaya j n mi. Ki tva ima dhammavinaya j nissi! Vicch paip i samm paipanno, sahitamme, asahitante, pre vacanya pacch avaca, pacch vacanya pure a aviciante vipar vatta, ropito te v do, niggahito tvamasi cara v dappamokkh ya, nibbeheh ce pahos"ti. Vadho yeva kho2 va e nigahesu n taputtiyesu anuvattati ye pi nigadhassa n t ttassa s vak gih [PTS Page 118] od tavasan , te tesu nigahesu n taputtiyesu nibbinnarp tarp paiv narp , yath ta durakkh te dhammavinaye duppavedite aniyy nike anupasamasavat amm sambuddhappavedite bhinnathpe appaisarae. 1. N aputte- machasa 2. Vadho yeveko - kami. [BJT Page 196]

2. Atha kho vuvdo samauddeso p v ya vassa vuttho, 1 yena s mag mo yen yasm navdo tenupas pasakamitv yasmanta navdha abiv detv ekamanta nisdi. Ekamanta nasinno kho cundo sama anta vanda etadavoca: nigaho bhante n taputto p v ya adhun k lakato. Tassa k lakiriy y

dhikaj t bhaanaj t kalahaj ti viv d pann a ama a mukhasattihi vitudant viharanti "na i, aha ima dhammavinaya j n mi. Ki tva ima dhammavinaya j nissi! Vicch paipanno tva samm paipanno, sahitamme, asahitante, pre vacanya pacch avaca, pacch vacanya pure ava viciante vipar vatta, ropito te v do, niggahito tvamasi cara v dappamokkh ya, nibbehehi pahos"ti. Vadho yeva kho2 va e nigahesu n taputtiyesu anuvattati ye pi nigadhassa n tap assa s vak gih od tavasan , te tesu nigahesu n taputtiyesu nibbinnarp viranattarp pa rakkh te dhammavinaye duppavedite aniyy nike anupasamasavattanike asamm sambuddhappaved ite bhinnathpe appaisarae'ti. Eva vutte yasm navdo cunda samauddesa etadavoca: atthi kho ida vuso chunda kath p ha nta dassan ya. y m vuso cunda, yena bhagav tenupasakamiss ma. Upasakamitv bhagavato eta cess m 'ti2

'Eva bhante'ti kho vuvdo samauddeso yasmato nandassa paccassosi. Atha kho yasm ca nand cundo ca samauddeso yena bhagav tenupasakamisu, upasakamitv bhagavanta abhiv detv ek a nisdisu. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: aya bhante cuvdo sa so evam ha:"nigaho bhante n taputto p v ya adhun k lakato. Tassa k lakiriy ya bhinn niga kiriy ya bhinn nigah dvedhikaj t bhaanaj t kalahaj ti viv d pann a ama a mukhasatt va ima dhammavinaya j si, aha ima dhammavinaya j n mi. Ki tva ima dhammavinaya j vamasi, ahamasmi samm paipanno, sahitamme, asahitante, pre vacanya pacch avaca, pacch v canya pure avaca, aviciante vipar vatta, ropito te v do, niggahito tvamasi cara v dappa a, nibbehehi v sace pahos"ti. Vadho yeva kho2 va e nigahesu n taputtiyesu anuvattati ye nigadhassa n taputtassa s vak gih od tavasan , te tesu nigahesu n taputtiyesu nibbinnar tarp paiv narp , yath ta durakkh te dhammavinaye duppavedite aniyy nike anupasamasavat amm sambuddhappavedite bhinnathpe appaisarae. Asamm sambuddhappavedita- dhammavinayo 3. "Eva heta cuvda asamm sambuddhappavedite dhammavinaye hoti durakkh te dhammavinaye [PTS Page 119] duppavedite aniyy nike anupasamasavattanike asamm sambuddhappavedite. Idha cunda satth ca hoti asamm sambuddho, dhammo ca durakkh to duppavedito aniyy niko an upasamasavattaniko asamm sambuddheppavedito, s vako ca tasmi dhamme na dhamm nudhammappai panno viharati na s micipaipanno na anudhammac ri, vekkamma ca tamh dhamm vattati. 1. Massa vuhe- machasa 2. roceyy m [BJT Page 198] - sy .

So evamassa vacanyo "tassa te vuso l bh , tassa te suladha, tatth ca te asamm sambuddhe d emmo ca durakkh to duppavedito aniyy niko anupasamasavattaniko asamm sambuddhappavedito , tva ca tasmi dhamme na dhamm nudhammapaijanno viharasi na s micipaipanno na anudhammac r vokkamma ca tamh dhamm vattas"ti. Iti kho cunda satth pi tattha g rayho, dhammo pi tat tha g rayho, s vako ca tattha eva p saso. Yo ko cuvda evarpa s vaka eva vadeyya "et yas jjatu yath te satth r dhammo desito pa atto"ti, yo ca ta sam dapeti ya ca sam dapeti yo c apito tathatt ya paipajjati, sabbe te bahu apu a pasavanti. Ta kissa hetu? Eva heta ch hoti durakkh te dhammavinaye duppavedite aniyy nike anupasamasavattanike asamm sambuddh appavedite.

4. Idha pana cuvda satth ca hoti asamm sambuddho, dhammo ca durakkh to duppavedito an iyy niko anupasamasavattaniko asamm sambuddhappavedito, s vako ca tasmi dhamme dhamm nudha mmappaipanno viharati s mcipaipanno anudhammac r, sam d ya ta dhamma vattati. So evamas nyo "tassa te vuso al bh , tassa te dulladdha, satth ca te asamm sambuddho [PTS Page 120] dhammo ca durakkh to duppavedito aniyy niko anupasamasavattaniko asamm sambuddhappavedi to tva ca tasmi dhamme dhamm nudhammappaipanno viharasi s mcipaipanno anudhammac r, sam amma vattas"ti.

Iti kho cunda satth pi tattha g rayeh , dhammo pi tattha g rayho, s vako pi tattha eva g ray o. Yo kho cuvda evarpa s vaka eva vadeyya. "Addh yasm yapaipanno yam r dhessati"ti, ya ca pasasati yo ca pasasito biyyosomatt ya viriya rabhati sabbe te bahu apu a pasava kissa hetu? Eva heta cuvda hoti durakkh te dhammavinaye duppavedite aniyy nike anupasa masavattanike asamm sambuddhappavedite.

[BJT Page 200] Samm sambuddhappavedita- dhammavinayo

5. Idha pana cunda satth ca hoti samm sambuddho dhammo ca sv kkh to suppavedito niyy niko upasamasavattaniko samm sambuddhappavedito, s vako ca tasmi dhamme na dhamm nudhammapaip anno viharati na s mcipaipanno na anudhammac r, vokkamma ca tambh dhamm vattati. So evam ssa vacanyo. "Tassa te vuso al bh , tassa te dulladdha, satth ca te samm sambuddho, dhamm ca sv kkh tosuppavedito niyy niko upasamasavattaniko samm sambuddhappavedito, tva ca tasmi dhamme na dhamm nudhammapaipanno viharasi na s micipaipanno na anudhammac r, vokkamma ca tambh dhamm vattas"ti. Iti kocunda satth pi tattha p saso, dhammo pi tattha p saso, s v a tattha eva g rayho, yo ko cunda evarpa s vaka eva vadeyya "et yasm tath paipajjatu tth r dhammo desitopa atto" ti. Yo ca sam dapeti ya ca sam dapeti ye ca sam dapito tathatt aipajjati, sabbe te bahu pu a pasavanti. Ta kissa hetu? Eva heta cunda heti sv kkh te inaye suppavedite niyy nike upasamasavattanike samm sambuddhappavedite.

6. [PTS Page 121] idha pana cunda satth ca hoti samm sambuddho, dhammo ca sv kkh to sup pavedito niyy niko upasamasavattaniko samm sambuddhappavedito, s vako ca tasmi dhamme dh amm nudhammapaipanno viharati, s mcipaipanno anudhammac r, s mad ya ta dhamma vattati, sa vacanyo: tassa te vuso l bh , tassa te suladdha, sattha ca te samm sambuddho dhammo ca sv kkh to suppavedito niyy niko upasamasavattaniko samm sambuddhappavedito, tva ca tasmi d amme dhamm nudhammapaipanno viharasi, s mcipaipanno anudhammac r, sam d ya ta dhamma va ti kho cunda satth pi tattha p saso, dhammo pi tattha p saso, s vako pi tattha eva p sas [BJT Page 202]

Yo kho cunda evarpa s vaka eva vadeyya"addh yasm yapaipanno yam r dhessat"ti, yo c sasati, yo ca pasasito bhiyey somatt ya viriya rabhati, sabbe te bahu pu a pasavanti. hetu? Eva heta cunda hoti sv kkh te dhammavinaye suppavedite niyy nike upasamasavattanik e samm sambuddhappavedite. S vak nut pakar satthuk lakiriy

7. Idha pana cunda satth ca loke udap di araha samm sambuddho, dhammo ca sv kkh to suppave dito niyy niko upasamasavattanik samm sambuddhappavedito, avi pitatth cassa honti s vak mme na ca nesa kevalaparipra brahmacariya vikata hoti unn nikata sabbasag bhapadakata ata [PTS Page 122] y va devamanussehi suppak sita, atha nesa satthuno antaradh na hoti. E arpo kho cunda satth s vak na k la kato nutappo hoti. Ta kissa hetu? Satth ca no loke ha samm sambuddho, dhammo ca sv kkh to suppavedito niyy niko upasamasavattaniko samm sambud appavedito. Avi pitatth cambha saddhamme, na ca no kevalaparipra brahmacariya vkata n nkata sabbasag hapadakata sapp ihrakata y va devamanussehi suppak sita, [PTS Page 1 atthuno antaradh na hot"ti. Evarpoko cunda satth s vak na k lakato nutappo hoti. [BJT Page 204] Brahmacariyaaparipran di kath

9. Etehi ce pi cuvda agehi samann gata buhmacariya hoti, no ca kho satth cahoti tero r atta cirapabbajito addhagato vayo anuppatto, eva ta brahmacariya aparipra hoti tenag Yato ca ko cunda etehi ce pi agehi samann gata brahmacariya hoti satth ca hoti thero r atta cirapbbajito addhagato vayo anuppatto, eva ta brahmacariya parapra hoti tenagen

Etehi ce pi cuvdha agehi samann gata brahmacariya hoti, satth ca hoti thero ratta cira bjito addhagato vayo anuppatto, no ca khvassa ther bhikkhu s vak honti viyant vint vis r d pattayogakkhem , ala samakkhatu saddhammassa, ala uppanna parappav da saha dammehi su gahita niggahetv sapp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti ten [BJT Page 206]

10. Yato ca kho cunda etehi dvehi pi agehi samann gata brahmacariya hoti, satth ca hot i thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh s vak honti viy tt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa ala uppanna parappav da i suniggahita niggahetv sapp ih riya dhamma desetu, eva ta brahmacariya paripra ho tehi cepi cunda aegahi samann gata brahmacariya hoti, satth ca hoti thero ratta cirapa jito addhagato vayo anuppatto ther cassa bhikkh s vak hontiviyatt vint vis rad pattayo em , ala samakkh tu saddhammassa ala uppanna parappav da saha dhammehi suniggahita nigg sapp ih riya dhamma desetu, no ca khvassa ther bhikkhu s vak honti viyant vint vis r hem , ala samakkhatu saddhammassa, ala uppanna parappav da saha dammehi suniggahita nig etv sapp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Majjhi u s vak honti viyatt vint vis rad patta yogakkhem , ala samakkh tu saddhammassa ala u pav da saha dhammehi suniggahita niggahetv sapp ih riya dhamma desetu, eva ta brahma a hoti tenagena. No ca khvassa ther bhikkhu s vak honti viyant vint vis rad pattayoga la samakkhatu saddhammassa, ala uppanna parappav da saha dammehi suniggahita niggahetv pp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Nav cassa bh i viyatt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa ala uppanna parapp hammehi suniggahita niggahetv sapp ih riya dhamma desetu, eva ta brahmacariya parip ena. No ca khvassa ther bhikkhu s vak honti viyant vint vis rad pattayogakkhem , ala s tu saddhammassa, ala uppanna parappav da saha dammehi suniggahita niggahetv sapp ih ri a desetu, eva ta brahmacariya aparipra hoti tenagena. Ther cassa bhikkhuniyo s vik att vint vis rad pattayogakkhem , ala samakkh tu saddhammassa ala uppanna parappav da hi suniggahita niggahetv sapp ih riya dhamma desetu, eva ta brahmacariya paripra h No ca khvassa [PTS Page 124] makjhim bhikkhuniyo sivik honti viyant vint vis rad pattay gakkhem , ala samakkhatu saddhammassa, ala uppanna parappav da saha dammehi suniggahita ggahetv sapp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Ma ikkhuniyo s vik honti vyatt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa a parappav da saha dhammehi suniggahita niggahetv sapp ih riya dhamma desetu, eva ta a paripra hoti tenagena. No ca khvassa nav bhikkhuniyo s vik honti viyant vint vis r gakkhem , ala samakkhatu saddhammassa, ala uppanna parappav da saha dammehi suniggahita ggahetv sapp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Na uniyo s vik honti vyatt vint vis rad pattayogakkhem , ala samakkhatu saddhammassa, ala parappav da saha dammehi suniggahita niggahetv sapp ih riya dhamma desetu, eva ta br paripra hoti tenagena. No ca khvassa up sak s vak honti gih od tavasan brahmac rino vy ad pattayogakkhem , ala samakkhatu saddhammassa, ala uppanna parappav da saha dammehi s ggahita niggahetv sapp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti te ssa s vak honti gih od tavasan brahmac rino vyatt vint vis rad pattayogakkhem , ala sa massa ala uppanna parappav da sahadhammehi suniggahita niggahetv sapp ih riya dhamma a ta brahmavariya paripra hoti tenaegana. No ca khvassa up sak s vak honti gih od ta ino vyatt vint vis rad pattayogakkhem , ala samakkhatu saddhammassa, ala uppanna para ha dammehi suniggahita niggahetv sapp ih riya dhamma desetu, eva ta brahmacariya apa tenagena. Up sak s vak honti gih od tavasan k mabhogino vyatt vint vis rad pattayoga h tu saddhammassa ala uppanna parappav da saha dhammehisuniggahita niggahetv sapp ih r desetu, eva ta brahmacariya parapra hoti tenagena. No ca khvassa up sik s vik honti od tavasan brahmac riniyo vyatt vint vis rad pattayogakkhem , ala samakkhatu saddhamma ppanna parappav da saha dammehi suniggahita niggahetv sapp ih riya dhamma desetu, eva ariya aparipra hoti tenagena. Up sik cassa s vik honti gihiniyo od tavasan brahmav rin vint vis rad pattayogakkhem , ala samakkh tu saddhammassa ala uppanna parappav da sah suniggahita niggahetv sapp ih riya dhamma desetu, eva ta brahvacariya paripra hoti ca khvassa up sik s vik honti gihiniyo od tavasan k mabhoginiyo vy tt vint vis rad pat la samakkhatu saddhammassa, ala uppanna parappav da saha dammehi suniggahita niggahetv pp ih riya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Up sik cassa iyo od tavasan k mabhoginiyo vyatt vint vis rad pattayogakkhem , ala samakkhatu saddha a uppanna parappav da sahadhammehi suniggahita niggahetv sapp ih riya dhamma desetu, acariya paripra hoti tenagena. No ca khvassa brahmacariya hoti iddha ceva phita ca vitth ta b huja a puthubhuta y va devamanussehi suppak sita viyant vint vis rad pattayogak atu saddhammassa, ala uppanna parappav da saha dammehi suniggahita niggahetv sapp ih r ma desetu, eva ta brahmacariya aparipra hoti tenagena. Brahmacariya cassa hoti iddha hita ca vitth rita b huja a puthubhuta y va deva manussehi suppak sita, no ca kho l bhag atta, eva ta brahmacariya aparpra hoti tenagena.

[BJT Page 208]

11. Yato ca kho cunda etehi davihipi agehi samann gata brahmacariya hoti satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkhu s vak honti viya tt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa ala uppanna parappav da i suniggahita niggahetv sapp ih riya dhamma desetu, majajhim cassa bhikkhu s vak hont sa bhikkhu s vak honti, ther cassa bhikkhuniyo s vik honti, majjhim cassa bhikkhuniyo s v k honti, nav cassa bhikkhuniyo s vik honti, up sak cassa s vak honti gih od tavasan br TS Page 125] up sak cassa s vak honti gih od tavasan buhmac rno up sak cassa s vak hon n brahmac rno up sak cassa s vak honti gih od tavasan k mabhogino. Up sik cassa s vik d tavasan brahmac riniyo, up sik cassa s vik honti gihiniyo od tavasan k maboginiyo, brah a cassa hoti iddha ecava phita ca vitth rita b huja a puthubhuta y va devamanussehi sup appatta ca yasaggappatta ca, eva ta brahmacariya paripra hoti tenagena.

12. Aha ko pana cunda etarahi satth loko appanno araha samm sambuddho, dhammo ca sv kkh t o suppavedito niyay niko upasamasavattaniko samm sambuddhappavedito, vi pitatth ca me s v addhamme, kevala ca tesa paripra brahmacariya vkata utt nkata sabbasag hapadakata amanussehi suppak sita. Aha ke pana cuvda etarahi satth thero ratta cirapabbajito. Addh gato vayo anuppatto. Santi kho pana me cunda etarahi ther bhikkhu s vak viyatt vint vis ad pattayogakkhem , ala samakkh tu saddhammassa, ala uppanna parappav da sahadhammehi s ita niggahetv sapp ih riyadhamma desetu. Santi kho pana me cunda etarahi majjhim bhikk k viyatt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa, ala uppanna para ammehi suniggita niggahetv sapp ih riyadhamma desetu. Santi kho pana me cunda etarahi m him bhikkhu s vak viyatt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa, a rappav da sahadhammehi suniggita niggahetv sapp ih riyadhamma desetu. Santi kho pana m etarahi nav bhikkhu s vak viyatt vint vis rad pattayogakkhem , ala samakkh tu saddha uppanna parappav da sahadhammehi suniggita niggahetv sapp ih riyadhamma desetu. Santi me cunda etarahi ther bhikkhuniyo s vik viyatt vint vis rad pattayogakkhem , ala sama dhammassa, ala uppanna parappav da sahadhammehi suniggita niggahetv sapp ih riyadhamma Santi kho pana me cunda etarahi majjhim bhikkhuniyo s vik viyatt vint vis rad pattayoga em , ala samakkh tu saddhammassa, ala uppanna parappav da sahadhammehi suniggita niggah pp ih riyadhamma desetu. Santi kho pana me cunda etarahi nav bhikkhuniyo s vik viyatt d pattayogakkhem , ala samakkh tu saddhammassa, ala uppanna parappav da sahadhammehi su ta niggahetv sapp ih riyadhamma desetu. Santi kho pana me cunda etarahi up sak s vak an brahmac rino viyatt vint vis rad pattayogakkhem , ala samakkh tu saddhammassa, ala appav da sahadhammehi suniggita niggahetv sapp ih riyadhamma desetu. Santi kho pana me etarahi up sak s vak gih od tavasan k mabhogino viyatt vint vis rad pattayogakkhem , hammassa, ala uppanna parappav da sahadhammehi suniggita niggahetv sapp ih riyadhamma anti kho pana me cunda etarahi up sik s vik gihiniyo od tavasan brahmac riniyo viyatt vin ad pattayogakkhem , ala samakkh tu saddhammassa, ala uppanna parappav da sahadhammehi s ita niggahetv sapp ih riyadhamma desetu. Santi kho pana me cunda etarahi up sik s vik d tavasan brahmac riniyo viyatt vint vis rad pattayogakkhem , ala samakkh tu saddhamma anna parappav da sahadhammehi suniggita niggahetv sapp ih riyadhamma desetu. Santi kh ge 126] pana me cunda etarahi up sik s vik gihiniyo od tavasan k mabhoginiyo. [BJT Page 210] Etarahi ko pana me cunda brahmacariya iddha cava phta ca vitth rita b huja manussehi suppak sita.

a puthubhuta

Y vat kho cunda etarahi satth ro loke uppann , n ha cunda a a ekasatth rampi samanussami gayasaggappatta yathariv ha. Y vat ko pana cunda etarahi saagho v gano v loke uppanno, uvda a a ekasaghamp samanupass mi eva l bhaggayasaggappatta yathariv ya cunda bhijhusa ta cundasamm vadam no vadeyya sabb k raparipra anna anadhika sv kkh ta kevalaparipra ppak stanti, idameva ta samm vadam no vadeyya sabb k rasampanna anna anadhika sv kkh t brahmacariya suppak stanti.

13. Uddako suda1 cunda r maputto eva v ca bh sati: passa na passatti. Ki ca passana pas Khurassa s dhu nisitassa talamassa passati, dh ra ca khvassa na passati. Ida vuccati ch

unda passa na passati. Ya kho paneta cunda uddakena r maputtena bh sita hna gamma poth ika anariya anatthasahita dhrameva sandh ya, ya ceta cunda samm vadam no vadeyya [PTS P ] 'passa na passat'ti, idameveta samm vadam no vadeyya 'passa na passat'ti.

Ki ca passa na passat?Ti: eva sabb k rasampanna sabb k raparipra anna anadhika sv kk hmacariya suppak sitanti, iti heta passati. Idamettha apakaheyya, eva ta parisuddhatara ss ti, iti heta na passati. Idamettha upakaheyya, eva ta parisuddhatara ass ti iti heta passati. Ida vuccati passa na passatti. 1. Udako suda-machasa [BJT Page 212]

Ya ko ta cuvda samm vadam no vadeyya "sabb k rasampanna anna anadhika sv kkh ta keval ariya suppak stanti, idameva ta samm vadam no vadeyya sabb k rasampanna anna anadhika aparipra brahmacariya suppak stanti. " Idavema ta sabb vadam no vadeyya sabb k rasampann aparipra anna anadhika sv kkh ta kevalaparipra brahmacariya suppak sitanti. Sag yitabb dhamm .

14. Tasm tiha cuvda ye vo may dhamm abhi desit , tattha sabbeheva sagamma sam gamma att attha bya janena by jana sag yitabba na vivaditabba. Yathayida brahmacaraya addhaniya tika. Tadassa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devamanuss tame ca vo chunda dhamm may abhi desit yattha sabbeheva sagamma sam gamma atthena attha anena bya na sag yitabba na vivaditabba, yathayida buhmacariya addhaniya assa cirahi ssa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na seyyat catt ro satipah n , catt ro sammappadh ni, catt ro iddhip d , pa cinduy ni, pa ca bal ni, s 128] bojjhag , ariyo ahaagiko maggo. Ime kho te cunda dhamm may abhi desit , yattha sagamma sam gamma atthena attha bya janena bya jana sag yitabba, na vivaditabba, yatha hmacariya addhaniya assa cirahatika, tadassa bahujanahit ya bahjanasukh ya lok nukamp y hit ya sukh ya devamanuss na. Sa petabbavidi

15. Tesa ca ve cuvda samagg na sammodam n na avivadam n na sikkhitabba a ataro sabrahmac mma bh seyya, tatra ce tumh ka evamassa "aya ko yasm attha ceva micch gah ti, bya jan n et"ti, tassa neva abhinanditabba. Nappaikkositabba. Anabhinanditv appaikkositv so evam ssavacanyo "imassa nu kho vuso atthassa im ni v bya jan ni et ni v bya jan ni katam ni op mesa v bya jan na aya v attho eso v attho, katamo op yikataro?Ti. " [BJT Page 214]

So ce eva vadeyya "imassa ko vuso atthassa im neva bya jan n op yikatar n y neva et n' i ayameva attho op yikataro y neva eso'ti, so neva uss detabbo na apas detabbo. Anuss detv an apas detv sve va s dhuka sa petabbo, tassa ca atthassa tesa ca bya jan na nisantiy .

Aparo pi ce cuvda sabrahmac r saghe dhamma bh seyya, tatra ce tumh ka evamassa "aya kho attha hi kho micch gah ti, bya jan ni [PTS Page 129] samm ropet"ti, tassa neva abhinandi ba nappaikkositabba. Anabhinanditv appaikkositv so evamassa vacanyo "imesa nu kho vu a jan na aya v attho eso v attho, katamo op yikataro?"Ti, so ce eva vadeyya "imesa ko a jan na ayameva attho op yikataro, yo ceva eso"ti, so neva uss detabbo na apas detabbo. An uss detv anapas detv sveva s dhuka sa petabbo tasseva atthassa nisantiy .

Aparo pi ce cuvda sabrahmac r saghe dhamma bh seyya, tatra ce tumh ka evamassa "aya kho attha hi kho samm gah ti, bya jan ni micch ropet"ti, tassa neva abhinanditabba nappaik ba. Anabhinanditv appaikkositv so evamassa vacanyo "imesa nu kho vuso atthassa im neva a jan ni et n v by jan ni, katam ni op yikataron?"Ti, so ce eva vadeyya "imessa nu kho im neva op yikatar va, y ni ceva et n"ti, 1 so neva uss detabbo na apas detabbo. Anuss detv s detv sveva s dhuka sa petabbo tesa eva bya jan na nisantiy .

Aparo pi ce cunda sabrahmac r saghe dhamma bh seyya, tatra ce tumh ka evamassa "aya kho attha ceva samm gah ti, bya jan ni ca samm ropet"ti, tassa 's d'ti bh sita abinanditabb ba. Tassa's dh'ti bh sita abinanditv anumoditv so evamassa va canyo "l bh no vuso sul so, ye maya yasmanta t disa brahmac ri pass ma eva attupeta bya janpetanti. " 1. Y ceva ot ni-smu [BJT Page 216] Paccay nu tak raa

16. Na vo aha cunda dihadhammak na yeva [PTS Page 130] sav na savar ya dhamma desemi, unda sampar yik na yeva sav na paigh t ya dhamma desemi. Dihidhammik na cev ha cuvda emi sampar yik na ca sav na paigh t ya. Tasm tha cunda ya vo may cvara anu ta, al uhassa paigh t ya, asamakav t tapasarisapasamphass na parigh t ya, y vadeva hirikopnap may piap to anu to, ala ve so y vadeva imassa k yassa hitiy y pan ya vihisparatiy

Iti pur a ca vedana paihakh mi nava ca vedana na uppajadess mi, y tr ca me bhavissati a ph suvih ro c ti. Ya vo may sen sana anu ta, ala vo ta y vadeva stassa paigh t ya u arisapasamapass na paigh t ya y vadeva utuparissayavinodana paisall n r mattha. Yo vo may gil nappaccayabhesajjaparikkh ro anu gh t ya aby pajjhaparamat y ti. Sukhallik nuyog

to, ala vo so y vadeva uppann na veyy b d

17. h na ko paneta cunda vijjati, ya a atittiy paribb jak eva vadeyyu "sukhallik nuy ma sakyaputtiy viharant"ti. Evav dino cuvda a atitthiy paribb jak evamassu vacany " so sukhallik nuyogo? Sukhallik nuyog hi bah anekavihit n n ppak rak "ti. [BJT Page 218]

Catt ro'me cunda sukhallik nuyog hn gamm pethujjanik anariy anatthasahit na nibbid ya na nirodh ya na upasam ya na abhi ya na sambodh ya na nibb n ya savattanti. Katame catt ro cunda ekacco b lo p e vadhitv vadhitv att na sukheti peti. Aya pahamo sukhallik nuyog ara cuvda idhekacco [PTS Page 131] adinna diyitv disitv att na sukheti peti. Aya du allik nuyogo. Puna ca para cunda idhekacco mus bhaitv bhaitv att na sukheti peti. Ay ukhallik nu yogo. Puna ca para cunda idhekacco pa cahi k maguehi samappito samagibhuto pa ric reti, aya catuttho sukhallik nuyogo. Ime kho cunda catt ro sukhallik nuyog hn gamm p janik anariy anatthasahit na nibbid ya na vir g ya na nirodh ya na upasam ya na abhi ya a na nibb n ya savattanti.

18. h na khe paneta cunda vijjati. Ya a atitthiy paribb jak eva vadeyyu 'ime catt r anuyutt sama sakyaputtiy "ti. Te vo 'm hevantissuvacany . Na te samm vadam n vadeyyu eyyu asat abhutne.

Catt ro'me cunda sukhallik nuyog ekantanibbid ya vir g ya nirodh ya upasam ya abhi ya samb a savattanti. Katame catt ro? Idha canda bhikkhuvivicceva k mehi vivicca akusalehi dh ammehi savitakka savic ra vivekaja ptisukha pahama jh na upasampajja viharati. Aya p allik nuyogo. Puna ca para cunda bhikkhu vitakkavic r na vpasam ajjhatta sampas dana ce odibh va avitakka avic ra sam dhija ptisukha dutiya jh na upasampajja viharati. Aya d llik nuyogo. [BJT Page 220]

Puna ca para cunda bhikku ptiy ca vir g upekkhako ca viharati sato ca sampaj no sukha ca k yena paisavedeti, ya ta ariy cikkhanti 'upekkhako satim sukhavih r'ti ta tatiyajjh jja viharati. Aya tatiyo sukhallik nuyogo. Puna ca para cunda bhikkhu sukhassa ca pa h n dukkhassa ca pah n pubbeva somanassadomanass na atthagam adukkha asukha upekkh sat catutthajjh na upasampajja viharati. [PTS Page 132] aya catuttho sukhallik nuyogo. Im

e kho cunda catt ro sukhallik nuyog ibb n ya savattanti.

ekattanibbid ya vir g ya nirodh ya upasam ya abhi

ya s

18. h na, kho paneta cuvda vijjati, ya a atitthiy paribb jak eva vadeyyu "ime catt r og anuyutt sama sakyaputtiy viharanti"ti. Te vo eva ti'ssu vacany samm te vo madam n Na te vo abbh cikkheyyu asat [C1] abhutena. Sukhallik nuyog nisas

h na ko paneta cunda vijjati, ya a atitthiy paribb jak eva vadeyyu 'ime pana vuso c k nuyoge anuyutt na viharata kati phal nikat nisas p ikakh ?"Ti. Evav dino cuvda a at ssu vacany "ime kho vuso catt ro sukhallik nuyoge anuyutt na viharata catt ri phal ni ca p ikakh , katame catt ro? Idhavuso bhikkhu tia sa ojan na parikkhay r gadosamoh na t kideva ima loka gantv dukkhussanna karoti. Ida dutiya phala dutiyo nisaso. Puna ca hikkhu pa canna orambh giy na sa ojan na parikkh ya opap tiko hoti tattha parinibb y an m lok 'ti. Ida tatiya phala tatiyo nisaso. Puna ca para vuso bhikkhu aisav na khay a imutti pa vimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Ida ca utthe nisaso. Ime kho vuso catt ro sukhallik nuyoge anuyutt na viharata im ni catt ri ph t ro nisas p ikak "ti. [C1] abbh vikkheyyu buja [BJT Page 222] Kh sav na abhabbah n ni.

19, h na ko paneta cunda vijjati, ya a atitthiya [PTS Page 133] paribb jak eva vadeyy m sama sakyaputtiy viharanti"ti. Eva v dino cunda a atitthiy paribb jak evamassu vaca ho vuso tena bhagavat j nat passat arahat samm sambuddhena s vak na dhamm desit pa a amany . Seyyath pi vuso indakhlo v ayokhlo v gambhranemo sunikh to acaloasampavedh, e o vuso tena bhagavat j nat passat arahat samm sambuddhena s vak na dhamm desit pa at many . Yo so vuso bhikkhu araha kh savo vusitav katakarayo ohitabh ro anuppattasadatt habhavasa ojano sammada vimutto abhabbo so nava h n ti ajjh caritu:abhabbo vuso kh a p a jivit voropetu. Abhabbo kh savo bhikkhu adinna theyyasakh ta diyitu, abhabbo huna dhamma paisevitu, abhabbo kh savo bhikkhu sampaj namus bh situ, abhabbo kh sav dhik raka k me paribu jitu, seyyath pi pubbe ag rikabhuto. Abhabbo kh savo bhikkhu chand abhabbo khn savo bhikkhudos gati gantu, abhabbo kh savo bhikkhu moh gati gantu, abhab bhikkhu bhay gati gantu. Yo so vuso bhikkhu araha kh savo vusitav katakarayo ohitah asadattho parikkhabhavasa ojano sammada . Vimutto, abhabbo so im ni nava h n ni ajjh ca Pa haby kara ni

20. [PTS Page 134] h na kho paneta cunda vijjati ya a atitthiy paribb jak eva vadeyyu addh na ahabbha samao gotamo atraka1 adassana pa apeti, noca kho an gata addh na a na pa apeti. Tayida kisu, tayida kathas?"Ti. 1. Atireka - smu [BJT Page 224]

Te ca a atitthiy paribb jak a avihitakena adassanena a avihitaka adassana pa p tt . Atta ko cunda addh na rabbha tath gatassa sat nus ri a hoti. So y vataka kagh An gata ca ko addh na rabbha tath gatassa bodhija a uppajjati 'ayamantim j ti, natth o'ti. Atta cepi ko cuvda hoti abhta ataccha anatthasahita, na ta tath to khy karoti. A uvda hoti bhta taccha anatthasahita, tampitath gato na khy karoti. Atta cepi cunda hoti ccha atthasahita, tatra k la tath gato hoti tassa pa hassa veyy kara ya. An gata cepi ta ataccha anatthasahita na ta tath to by karoti. Atta cepi cunda hoti bhuta taccha a ta, tampitath gato na by karoti. Atta cpi cenda hoti bhuta tacca atthasahita, tatra k l hoti tassa sa hassa veyy kara ya. Paccuppanna cepi cunda hoti abhuta ataccha anatthasahi ata tath gato by karoti. Paccuppanna cepi cunda hoti bhuta [PTS Page 135] taccha anatthas ahita tampi tath gato na by karoti. Paccuppanna cepi cunda hoti bhuta taccha atthasahita

tra k la

tath gato hoti tassa pa hassa veyy kara ya.

21. Iti kho cunda att n gatapaccuppannesu dhammesu tath gato k l v d bhutav di atthav d dh nayav d, tasm 'tath gato'ti. Vuccati. Ya ca kho cuvda sadevakassa lokassa sam rakassa sabr ahmakassa sassamaabr hmaiy paj ya sadevamanuss ya diha suta muta vi ta patta pari nas , sabba tath gatena abhisambuddha. Tasm 'tath gato'ti vuccati. Ya ca cunda ratti tath anuttara samm sambodhi abisambujjhati, ya ca cunda ratti tath gato anuttara samm sambodh sambujjhati, ya ca ratti anup dises ya nibb nadh tuy parinibb ti, ya etamasmi antare bh s i niddisati, sabba ta tatheva hoti no a ath . Tasm 'tath gato'ti vuccati. Yath v di cunda ato tath k r, yath k r tath v diti yath v di tath k r, yath k r tath v d, tasm 'tath g unda sam rake sabrahmake sassamaabr hmaiy paj ya sadevamanuss ya tath gato abibhu anabhibh a adatthudaso masavatti. Tasm 'tath gato'ti vuccati. 1. K lav di saccav di- sy . [BJT Page 226] Aby katah n ni

22. h na ko paneta cunda vijjati, ya'a atitthiy paribb jak eva vadeyyu "kinn kho v o parammara ? Idameva sacca, moghama anti? Evav dino cunda a atittiy paribb jak evamas y kata kho vuso [PTS Page 136] bhagavat : hoti tath gato paramma idameva sacca, moghama Eva v dino cunda a etitthiy paribb jak evamassu vacany "evampi kho vuso bhagavat aby ti tath gato parammara , idameva sacca moghama anti'. h na kho paneta cunda vijjati, ya paribb jak eva vadeyyu "ki pan vuso hoti ca na hoti ca tath gato parammara idameva sacc ama anti. "Evav dino cunda a atitthiy paribb jak evamassu vacany : " aby kata kho pane hoti ca na hoti ca tath gato parammara idameva sacca moghama anti"ta

h na ko paneta cuvda vijjati ya a atittiy paribb jak eva vadeyyu 'kimpan vuso neva h i tath gato parammara , idameva sacca mogha ma anti. Evav dino cunda a atitthiy paribb acany " evampi kho vuso bhagavat aby kata: neva hoti na na hoti tath gato parammara , i a sacca moghama anti". h na kho paneta cuvda vijjati ya. A atittiy paribb jak eva v eta vuso samaena gotamena aby katanti?"Eva v dino cuvda a atittiy paribb jak evamassu heta vuso atthasahita na dhammasahita na dibrahmacariyaka na nibbid ya na vir g ya na a upasam ya na abhi ya na sambodh ya na nibb n ya savattati. Tasm na bhagavat aby katan [BJT Page 228] By katah n ni

23. h na kho paneta cunda vijjati ya a atittiy paribb jak eva vadeyyu "ki pan vuso by katanti?"Eva v dino cunda a atitthiy paribb jak evamassu vacany : "ida dukkhanti kh gavat by kata. Aya dukkhasamudayo'tikho avuso bhagavat by kata, aya dukkhanirodho'ti kh sobhagavat by kata, aya dukkhanirodhag min paipad 'ti kho vuso bhagavat by katanti".

24. [PTS Page 137] h na kho paneta cunda vijjati ya a atittiy paribb jak eva vadeyyu a vuso samaena gotamena by katanti?"Eva v dino cunda a atitthiy paribb jak evamassu va vuso atthasahita, eta dammasahita, eta dibrahmacariyaka, ekantanibbid ya vir g ya n am ya abhi ya sambodh ya nibb n ya savattati. Tasm ta bhagavat by katanti. " Pubbantasahagat dihinissay

Ye pi te cunda pubbannasahagat dihinissay , tepi vo may by kat yath te by k tabb . Yath by k tabb ki vo aha te tattha by kariss mi? Ye pi te cunda aparantasahagat dihinissay , may by kat , yath te by k tabb . Yath ca te na by k tabb ki vo aha te tattha by kariss

25. Katame ca te cunda pubbannasahagat dihinissay ye vo may by kat yath teby k tabb ? cunda eke samaabr hma evav dino evadihino: 'sassato att ca loko ca' idameva sacca m Santi pana cunda ekosamaabuhma eva v dino eva dihino: 'asassato att ca loko ca, sassa ca asassato ca att ca loko ca, neva sassato n sassato att caloko ca, sayakato att ca l

oko ca, parakato att ca loko ca, saya kato ca para kato ca att ca lokoca, [PTS Page 138] asayak ro aparak ro adhiccasamuppanno att ca loko ca, idameva sacca, moghava anti. assata sukhadukkha, asassata sukhadukkha, sassata ca asassata ca sukhadukkha, neva sassa a n sassata sukhadukkha, sayakata sukhadukkha, parakata sukhadukkha, saya kata ca pa ukhadukkha, asayak raja aparak ra adiccasamuppanna sukhadukkha, idameva sacca moghava [BJT Page 230]

26. Tata; Cunda ye te samaabr hma evav dino evadihino sassato att ca loko ca, idameva oghama anti. Ty ha upasakamitv eva v dami: atthinukho ida, vuso, vuccati sassato att "Ti ya ca ko te evam hasu 'idameva sacca. Moghama anti, ta tesa n nuj n mi. Ta kissa h pi hettha cuvda santeke satt . Im ya pi kho aha cunda pa attay neva attan samasama saman ss mi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadida adhippa atti.

27. Tatra cunda ye te samaabr hma evav dino evadihino"sassato att ca loko ca, 'asassa a loko ca, sassato ca asassato ca att ca loko ca, neva sassato n sassato att caloko ca, sayakato att ca loko ca, parakato att ca loko ca, saya kato ca para kato ca att ca lokoca, asayak ro aparak ro adhiccasamuppanno att ca loko ca, sassata sukhadukkha, [PTS Page 139] asassata sukhadukkha, sassata ca asassata ca sukhadukkha, neva sassata n sassa a sukhadukkha, sayakata sukhadukkha, parakata sukhadukkha, saya kata ca para kata ca kha, asayak ra aparak ra adhiccasamuppanna sukhadukkha, idameva sacca moghava anti. mitv eva vad mi "atthi ko ida vuso vuccati asayak ra aparak ra adiccasamuppanna sukhad " Ya ca ko te evam hasu idameva sacca, moghama anti', ta tesa n nuj n mi, ta kissa hetu ettha cunda santeke satt . Im ya pi kho aha cunda pa attiy neva attan samasama samanupas kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadida adhipa atti. Ime kho te cunda pub bannasahagat dihinissah , ye te may by kat yath te by k tabb yat ca tena by k tabb , by karissam?"Ti. [BJT Page 232] Aparantasahagat dihinissay

28. Katame ca cunda aparantasahagat dihinissay ye te may by kat yath te by k tabb ? Yat na by k tabb , ki vo aha te tattha by kariss m?"Ti. Santi cunda eko samaabr hman evav d rp att hoti arogo parammara , idameva sacca, soghama anti. " Santi pana cunda eke sama vav dino evadihino "n rp att hoti arogo parammara , idameva sacca, soghama anti, " oti arogo parammara , idameva sacca, moghama anti. " Neva rp n narp att hoti arogo pa ameva sacca, moghama anti. " [PTS Page 140] sa i att hoti arogo parammara , idameva sacc oghama anti. " Asa i att hoti arogo parammara , idameva sacca, moghama anti. " Nevasa o parammara , idameva sacca, moghama anti. "Att uccijjati vinassati, na hoti parammara , ameva sacca, moghama anti. " Tatra cunda ye te samaabuhma evav dino evadihino, rp parammara , idameva sacca, moghama anti. Ty ha upasakamitv eva vad mi: atti ko ida v Rp att hoti arogo parammara ?"Ti. Ya kho te evam hasu "idameva sacca, moghama anti" t . Ta kissa hotu? A ath sa ino pi hettha cunda santeke satt . Im yapi kho aha cunda pa at ttan samasama samanupass mi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadida adhipp a atti.

29. Tatra cunda ye te samaabr hma evav dino eva dihino arpi att hoti arogo parammara acca, moghama anti. " Rp ca arp ca att hoti arogo parammara , idameva sacca, moghama a rpi n rpi att hoti arogo parammara , idameva sacca, moghama anti. " Sa i att hoti a ara , idameva sacca, moghama anti. " Asa i att hoti arogo parammara , idameva sacca, m " Nevasa in sa i att hoti arogo parammara , idameva sacca, moghama anti. " "Att uccij ati, na hoti parammara ti?" Ma ca kho te cunda evam hasu: idameva sacca, moghama anti, ta a n nuj n mi. Ta kissa hotu? A ath sa ino pi hettha cunda santeke satt . Im yapi kho aha eva attan samasama samanupass mi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadida a dhippa atti. Ime kho te cunda aparantasahagat dihinissay , ye te may by kat [PTS Page 1 ath te by k tabb . Yath ca te na by k tabb ki vo aha te tattha by kariss m"ti. [BJT Page 234]

30. Imesa ca cunda pubbantasahagat na dihinassay na imesa ca aparantasahagat na dihi

samatikkam ya eva may catt ro satipah n desit pa att . Katame catt ro? Idha cuvda bhi ass viharati t p sampaj no satim , vineyya loke abhijjh domanassa, vedan viden nupass sampaj no satim , vineyya loke abhijjh domanassa, citte citt nupass viharati t p sampaj im , vineyya loke abhijjh domanassa, dhammesu dhamm nupass viharati t p sampaj no satim ya loke abhijjh domanassa, imesa ca cunda pubbantasahagat na dihinissay na imesa ca a sahagat na dihinissay na pah n ya samatikkam ya eva may ime catt rosatipah n desit

31. Tena kho pana samayena yasm upav no bhagavato pihito hoti bhagavanta vijayam no. Ath ko yasm upav no bhagavanta etadavoca: acchariya bhante abbhuta bhante, p s diko vat ya dhammapariy yo, sup s diko vat ya bhante dhammapariy yo. Ko n m ya bhante dhammapariy yo? asm tiha tva upav a ima dhammapariy ya p s dikotveva na dh reh"ti. Idamavoca bhagav attamano yasm P s dikasutta nihita chaha. [BJT Page 236] 7. [PTS Page 142] lakkhaasutta 1. Eva me suta: Eka samaya bhagav s vatthiya viharati jetavane an thapinikassa r me. Tatra kho bhagav ntesi 'bhikkhavo'ti. 'Hadante'ti1 te bhikkh bhagavato paccassosu. Bhagav etadavoca: upav no bhagavato bh sita abhinanditi.

Dvattisim ni bhikkhave mah purisassa mah purisalakkha ni yehi samann gatassa mah purisassa gatiyo bhavanti ana : sace ag ra ajjh vasati r j hoti cakkavatti dhammiko dhammar j c t jit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti sey athida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pari aratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan a pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sace ho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisassa TS Page 143] dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhamm dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni sat tan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana apatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragar enappamaddan . So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiy ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke viv ttacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann g ssa mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti

2. Idha bhikkhave mah puriso suppatihitap do hoti. Yampi bhikkhave mah puriso suppatihita o hoti. Idampi bhikkhave mah purisassa mah purisalakkhaa bhavati. 1. Bhaddante ti -machasa. 2. Vivaacchado-sy , kam. Vivaacchado-machasa [BJT Page 238]

Puna ca para bhikkhave mah purisassa heh p datalesu cakk ni j t ni honti sahass r ni sanem k ni sabb k raparipr ni. 1 Yampi bhikkhave mah purisassa heh p datalesu cakk ni j t ni hon nemik ni san bik ni sabb k raparipr ni, idampibhikkave mah purisassa mah purisalakkhaa bha

Puna ca para bhikkhave mah puriso yatapaah hoti yampi bhikkhave mah puriso yatapah hot mpi bhikkhave mah purissa mah purisalakkhaa bhavati. Yampi bhikkhave mah puriso dghagul i idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso mu dutaenahatthap do hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bh ikkhave mah puriso j lahatthap do hoti idampi bhikkhave mah purisassa mah purisalakkhaa bha ati yampi bhikkhave mah puriso ussaghap do hoti idampi bhikkhave mah purisassa mah purisa lakkhaa bhavati yampi bhikkhave mah puriso eijaegh hoti idampi bhikkhave mah purisassa m

h purisalakkhaa bhavati. Yampi bhikkhave mah puriso hitako'ca anonamanto uohi p nitalehi anuk ni parimasati parimaccati hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhav ati yampi bhikkhave mah puriso kosohitavatthaguyho hoti idampi bhikkhave mah purisas sa mah purisalakkhaa bhavati yampi bhikkhave mah puriso suvaavao hoti idampi bhikkhave urisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso ka canasantibhattaco hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso sukh umacchavi hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhav e mah puriso sukhumatt chaviy rajojalla k ye na upalippati hoti idampi bhikkhave mah puri sassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso [PTS Page 144] ekekalomo ho ti, ekek ni lom ni loma kpesu j t ni hoti idampi bhikkhave mah purisassa mah purisalakkhaa ati yampi bhikkhave mah puriso uddhaggalomo hoti, uddhagg ni lom ni j t ni nl ni a janava 2 padakkhi vattakaj t ni idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bh have mah puriso brahmujjugatto hoti idampi bhikkhave mah purisassa mah purisalakkhaa bha vati yampi bhikkhave mah puriso sattussado hoti idampi bhikkhave mah purisassa mah pur isalakkhaa bhavati yampi bhikkhave mah puriso shapubbaddhak yo hoti idampi bhikkhave ma h purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso citantaraso hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso nigrodhapar imaalo hoti y vatakavassa k yo, t vatakvassa by mo, y vatakvassa by mo t vatakvassa k yo, i hikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso 'samavattakk handho hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave m ah puriso rasaggasagg hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso shahanu hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhava ti yampi bhikkhave mah puriso catt sadanto hoti idampi bhikkhave mah purisassa mah purisal akkhaa bhavati yampi bhikkhave mah puriso samadanto hoti idampi bhikkhave mah purisass a mah purisalakkhaa bhavati yampi bhikkhave mah puriso aviraadanto hoti idampi bhikkhav e mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso susukkad ho hoti idam i bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puriso pahtajivho hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah puris o brahmassaro hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhik khave mah puriso karavkabh hoti idampi bhikkhave mah purisassa mah purisalakkhaa bhavat pi bhikkhave mah puriso ahnlanetto hoti idampi bhikkhave mah purisassa mah purisalakkhaa havati yampi bhikkhave mah puriso gopakhumo hoti idampi bhikkhave mah purisassa mah pu risalakkhaa bhavati yampi bhikkhave mah puriso u bhamukantaro j t hoti od t mudutulasa i idampi bhikkhave mah purisassa mah purisalakkhaa bhavati yampi bhikkhave mah purisassa u bhamukhantare j t hoti od t mudutulasannih . Yampi khave mah purisassa u bhamukhanta mudutulasannih idampi bhikkhave mah purisassa mah purisalakkhaa bhavati. [PTS Page 145] puna ca para bhikkhave mah puriso uhsasso heti. Yampi bhikkhave mah puriso unhsasso ho idampi bhikkhave mah purisassa mah purisalkha a bhavati. 1. Sabb k ra paripr i suvibhata ar i-[pts 2.] Kual va ni - machasa. [BJT Page 240]

Im ni ko t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah assa dveva gatiyo bhavanti ana . Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dha r j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta rata avanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatir tana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp par addan . So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh ati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattaccha do2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa urisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti cakkavatt ace kho pana ag rasm anag riya pabbajat, araha hoti samm sambuddho loke vivittacchado.

3. Im ni kho bhikkhave vattisa mah purisassa mah purisalakkha ni b hirak pi isayo dh renti ca kho te j nanti 'imassa kammassa katatt ima lakkhaa pailabhanti'ti. Suppatihitap dalakkhaa (1)

Yampi bhikkhave tath gato purima j ti purima bhava purama niketa pubbe manussabhuto sam ahasam d no ahosi kusalesu dhammesuavatthitasam d no, k yasucarite vacsucarite manosucarite

d nasavibh ge slasam d ne uposathupav se matteyyat ya petteyyat ya s ma at ya brahma at resu ca adhikusalesu [PTS Page 146] dhammesu, so tassa kammassa katatt upacitatt u ssannatt vupulant k yassa bhed parammara sugati sagga loka upapajjati. So tattha a e ahi h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena teyyena dibbehi rpehi dibbehi saddehi dibbehi gavdhehi dibbehi rasehi dibbehi phoha bbehi. So tato cuto itthatta gato sam no ima mah purisalakkhaa pailabhati, suppatihit i, sama p da bhumiya nikkhipati, samauddharati, sama sabb vantehi p datalehi bhumi phus So tena lakkhaena samann gato sace ag ra ajjhavasati r j hoti cakkavatt dhammiko dhammar ranto vijit v janapadatth variyappatto sattaratanasamann gato. Tassim ni sattaratan ni bhav anti, seyyathida cakkaratana hattiratana assaratana mairatana itthiratana gahapatirata a parin yakaratanameva sattama. [BJT Page 242]

Parosahassa ko panassa putt bhavanti sur vragarp parasenappamaddan , so ima pahavi anta akhlamanimittamakaaka iddha phita khema siva nirabbuda adaenaasatthena dhamm ahivijiya ajjh vasati. R j sam no ki labhati? Avikkhamhiyo hoti kenaci manussabhutena pa ccattikena pacc mittena. R j sam no ida labhati. Sace kho pana ag rasm anag riya pabbajat aha heti samm sambuddho loke vivattacchado, buddho sam no ki labhati? Avikkhamabhiyo1 hoti. Abbhantarehi v b hi rahi v paccatthikehi pacc mittehi r gena v dosena v mohena v s na [PTS Page 147] v br hmaena v devena v m rena v brahmun v kenaci v lokasmi. Buddho labhati. Etamattha bhagav avoca. Tattheta vuccati: Sacce ca dhamme ca dame ca sayame Soceyyasl layuposathesu ca, D ne ahis ya as hase rato Daha sam d ya samattam cari2 So tena kammena diva apakkami3 Suka ca khi ratiyo ca avvahi Tato cavitv punar gato idha Samehi p dehi phus vasundhara. By kasu veyya janik sam gat Samappatihassa na hoti khambhan , Gihissa v pabbajitassa v puna4 Ta lakkhaa bhavati tadatthajotaka. Akkhambhiyo hoti ag ram vasa Par bhibhu sattubh sattumaddano, Manussabhutenidha hoti kenaci Akkhamhiyo tassa phalena kammuno 1. Akakhamabhiyo - machasa 2. Samanatam cari -sy . Kam 3. Samakakami. Machasa 4. Bana -sy . [BJT Page 244] Sace ca pabbajjamupeti t diso Nekkhammachand birato vicakkhano, Aggo na so gacchati j tu khambhata Naruttamo esahi tassa dhammat 'ti. P datalesu cakkalakkhaa (2)

4. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabuto s

[PTS Page 148] bahujanassa sukh vaho ahosi, ubbega utt sa bhaya apanudit dhammika ca rak aranagutti savidh t sapariv ra ca d na ad si. So tassakammassa katatt upacitatt ussann tt k yassa bhed parammara sugatisagga loka upapajjati so tattha a e deve dasahi h ne dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gavdhehi dibbehi rasehi dibbehi phohabbehi. So tato c uto itthatta gato sam noima mah purisalakkhaa pailabhati. Heh p datalesu cakk ni j n sanemik ni san bhik ni sabb k raparipr ni suvihattantar ni. So tena lakkhaena samann gato a ajjh vasati r j hoti cakkavatat dhammiko dhammar j c turanto vijit v janapadatth cariy attaratanasamann gato. Tassm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthirat ana assaratana mairatana itthiratana gahapatiratana parin yakaratanameva sattama. Paro assa ko panassa putt honti sr vragarp parasenappamaddan . So ima pahavi s garapari satthena dhammena samena abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbaja ti araha hoti samm sambuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah puri sassa mah purisalakkha ni yehi samann gatassa mah purisassa dveva gatiyobhavanti ana ? Sac g ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j c turanto vijit v janapadatth ca o sattaratanasamann gato. Tassm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthi ratana assaratana mairatana itthiratana gahapatiratana parin yakaratanameva sattama. P sahassa ko panassa putt honti sr vragarp parasenappamaddan . So ima pahavi s garap animittamakaaka iddha phita khema siva nirabbuda adanena asatthena dhammena samena a jiya ajjh vasati. R j sam no ki labhati? Mah pariv ro hoti, mah 'ssa honti pariv r br hmaa negamaj napad gaak mah matt ankah dov rik amacc p risajj r j no bhogiy kum r . R

Sace ag rasm anag riya pabbajati, araha hoti samm sambuddho loke vivattacchado. Buddho sa m no ki labhati? Mah pariv ro hoti, mah 'ssa honti pariv r bhikkhu bhikkhuniyo up sak up s manuss asur n g gavdhabb . Buddho sam no ida labhati. Etamattha bhagav voca tattheta Pure puratth purim su j tisu Manussabhuto bahuna sukh vaho, Ubbegautt sahay pandano Guttsu rakkh varaesu ussuko. [PTS Page 149] so tena kammena diva samakkami Sukha ca khi ratiyo ca anvah, Tato civitv punar gato idha Cakk ni p desu duvesu vindati Samantanemni sahassar ni ca. [BJT Page 246] By kasu veyya janik sam gat , Disv kum ra satapu alakkhaa Pariv rav hessati sattumaddano Tath hi cakk ni samantanemni. Sace na pabbajjamuseti t diso, Vatteti cakka pahavi pas sati Tass nuyutt 'dha1 bhavanti khattiy Mah yasa samparv rayanti na. Sace ca pabbajjamupeti t diso, Nekkhammachand bhirato vicakkhano Dev manuss surasakka2 rakkhas Gavdhabban g vihag catuppad Anuttara devamanussapjita Mah yasa sampariv rayanti nanti. yatapaahit dini tni lakkha ni (3-5) 5. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto

o p n tip ta pah ya p tip t paivirato ahosi, nihidae nihitasattho lajji day panto sab vih si, so tassa kammassa katatt upacitatt ussantatt vipulatt k yassa bhed parammara s sagga loka upapajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena bbena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dib behi gavdhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no im ni tni m hapurisalakkha ni [PTS Page 150] pailabhati, yatapahi ca hoti dghaguli ca brahm tto ca. So tehi lakkhaehi samann gato, sace ag ra ajkd vasati, r j hoti cakkavatti dhammik dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni sat tan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana apatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragar enappamaddan . So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiy ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke viv ttacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann g ssa mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti iko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni ratan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratan gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vra rasenappamaddan . So ima pahavi s garapariyanta akhlamanimitta makaaka iddha phita rabbuda adanena asatthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? h yuko hoti virahitiko, dgham yump leti. Na sakk hotaa antar . Jivit voropetu kenaci man tena paccatthikena pacc mittena. R j sam no ida labhati sace ag rasm anag riya pabbajati, a hoti samm sambuddho leke vivattacchade buddho sam no ki labhati? Dgh yuko hoti cirahit , dgham yump leti, na sakk hot antar jivit voropetu paccattikehi pacc mittehi samaena v devena v m rena v brahmun v kenaci v lokasmi. Buddho sam no ida labhati. Etamattha ca. Tattheta vuccati: 1. Tass nu yatt [BJT Page 248] Maraavadha1 bhayattano viditv Paivirato param ra yahosi2 Tana sucaritena saggamagam 3 Sukataphalavip kamanuhosi. Caviya punaridh gato sam no Pailabhati idha ti lakkha ni, Bhacati vipuladghap saahiko Brahm 'va sju subho suj tagatto. Subhujo susu susahito suj to Muduta eaguliyassa honti dgh , [PTS Page 151] thi purisavaraggalakkhaehi Cirayapan ya4 kum ram diyanti. Bhavati yadi gih cira yapeti Ciratara pabbajati yadi tato hi Y payati vasiddhi bh van ya Iti dgh yukat ya tannimittanti. Satatussadat lakkhaa (6) ca -machasa 2. Satta (kam)

6. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto o d t ahosi pat na rasit na kh dany na bojany na s yany na lehany na p n na, so att vipulatt k yassa bhed parammara sugati sagga loka upapajjati. So tattha a e deve hi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena dhipateyy na dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi so tato cuto itthatta gato sam no ima mah purisalakkhaa pailabhati, sattussado hoti. S assa ussad honti: uhosu hatthesu ussad honti, uhosu p dosu ussad honti, uhosu asakuesu ussad honti, khavdhe ussad hoti. So tena lakkhaena samann gato sace ag ra ajjh vasati r j

i cakkavatt dhammiko dhammar j c turanto vijit v janapadatth variyappatto sattaratanasaman ato. Tassim ni sattaratan ni bhavanti, seyyathida cakkaratana hattiratana assaratana mai atana itthiratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa p utt bhavanti sur vragarp parasenappamaddan , so ima pahavi s garapariyanta akhlama ddha phita khema siva nirabbuda adaenaasatthena dhammena samena ahivijiya ajjh vasati. am no ki labhati? L bh hoti pat na rasit na kh dany na bhojany na s yany na lohan sam no ki labhati? L bh hoti pat na rasit na kh dany na hojany na s yany na lehan PTS Page 152] etamattha bhagav avoca. Tattheta vuccati: 1. Maraa (machasa) 2. M ra ya hoti (machasa) 3. Tena so sucaritena Saggamagam si (sy ) 4. Ciray pat ya (sy ) [BJT Page 250] Khajjabhojana atha leyyas yiya Uttamaggarasad yako ahu. Tena so sucaritena kammun Nandane viramahippamodati. Sattavussado idh dhigacchati Hatthap damudutala ca vindati, hu bya jananimittakovid Khajja bojja rasal bhit ya na. Ta gihissapi tadatthajotaka Pabbajampi ca tad dhigacchati, Khajjabhojanassa l bhiruttama hu sabbagihibavdhanacchidanti. Karavaraamudut j lat lakkha ni(7-8)

7. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto o catuhi sagahavatthhi jana sag hako ahosi d nena peyyavajjena1 atthacariy ya sam nattat o tassa kammassa katatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati sa ka upapajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena ubena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi ga ndhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no im ni dve [P TS Page 153] mah purisalakkha nipailabhati, mudutaeahatthap do ca hoti j lahatthap d ca. hi lakkhaehi samann gato, sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j vijit v janapadatth variyappatto sattaratanasamann gato. Tassim ni sattaratan ni bhavanti, seyyathida cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana in yakaratanameva sattama. Parosahassa ko panassa putt bhavanti sur vragarp parasenap dan , so ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva atthena dhammena samena ahivijiya ajjh vasati. R j sam no ki labhati? Susagahitaparijano hoti, susagahit ssa honti br hmaagahapatik negamaj napad gaak mah matt ankah doc rik giy kum r . R j sam no ida labhati. Buddho sam no ki labhati? Susagahitaparijano hoti, s ssa honti bikkh bhikkhiyo up sak up sik yo dvo manuss asur n g gandhabb . Buddho sam n Etamattha bhagav avoca. Tattheta vuccati: D nampi catthacariyata ca2 Piyavadanaca sam nachandataca3 Kariya cariya susagaha bahunna4 Anavamatena guena y ti sagga.

1. Piyav vena (sy kam) 2. D nampi ca atthacariyatamapi ca [pts] 3. Piyav dita ca sam n ttata ca (machasa) 4. Bah machasa) [BJT Page 252]

Vacya punaridh gato sam no Karacaraamudutala ca j lino ca, Atirucirasuvaggudassaneyya Pailabhati daharo susu kum ro. [PTS Page 154] bhavati parijanassavo vidheyyo Mahimiva m vasate1 susagahto, Piyavadu hitasukhata jigisam no2 Agirucit ni gu ni caranto. 3 Yadi ca jahati sabbak mabhoga Kathayati dhammakatha jino janassa, Vacanapaikarassabhippasann Sutv dhammanudhammam varant4ti Ussakhap dauddhaggalomat lakkha ni (9-10)

8. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto o bahuno janassa atthupasahita dhammpasahita v cambh sit ahosi, bahujana nidasesi, p ho dhammay g, so tassa kammassa katatt upacitatt ussannatt vipulatt k yassa bhed paramm ugati sagga loka upapajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun aena dibbena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddeh i dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam n o im ni dve mah purisa lakkha ni pailabhati, ussaghap do ca hoti uddhaggalomo ca. So tehi akkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j c turan anapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti seyyathi da: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parin ya anameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . So vi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sace kho p ana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam ni t n hikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j c tu it v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti seyy thida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parin ratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva nirabbuda ada dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Aggo ca hoti seho ca p mok ho ca uttamo ca pavaroca k mabhogna. R j sam no ida labhati sace ag rasm anag riya pabb aha hoti samm sambuddho loke vivattacchado. Buddho sam no ki labhati? Mah pariv ro hoti, m ah 'ssa honti pariv r bhikkhu bhikkhuniyo up sak up sik yo dvo manuss asur n g gavdhabb m no ida labhati. Etamattha bhagav voca tattheta vuccati: [PTS Page 155] atthadhammasahita5 pure gira Eraya bahujana nidasay, P na hitaskh vaho ahu Dhammay gamayaji6 amacchar.

1. Mahima vayate (smu. Machasa) 2. Jigsam no(machasa) 3. carati (smu. Machasa) 4. Su mm nudhamma m caranati (machasa) 5. Atthadhammasahita (kam. [Pts] 6. Dhammay ga asasaji ( am) [BJT Page 254] Tena so sucaritena kammun Sugati vajati tattha modati Lakkha ni ca duve idh gato Uttamapmukhat ya1 vindati. Ubbhamuppatitalomav saso P dagahirah s du sahit ,

Masalohit cit tacottha Uparivara ca sohan 2ahu. Geham vasati ce tath vidho aggata vajati k mabhogina, Tena uttaritaro na vijjati Jambudpamahbhuyya iryati. [PTS Page 156] pabbajampi ca anomanikkamo Aggata vajati sabbap ina, Tena uttartaro na vijjati Sabbalokamahibhuyya viharat'ti. Ejaghalakkhaa (11)

9. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto o sakkacca v cet ahosi sippa v vijja v caraa v kamma v , 'kinti me khippa vij neyy pa paipajjeyyu na cira kilisseyyunti. So tassa kammassa katatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati s oka upapajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi g andhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah pur sa lakkha ni pailabhati, eijagho hoti. So tena lakkhae samann gato sace ag ra ajjh vasa ti cakkavatt dhammiko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasama n gato. Tassm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana ratana itthiratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta adanena a na samena abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti sa mm sambuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisal akkha ni yehi samann gatassa mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vas oti cakkavatti dhammiko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasa mann gato. Tassm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthiratana assarata a mairatana itthiratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko pa sa putt honti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta akhlam dha phita khema siva nirabbuda adanena asatthena dhammena samena abhivijiya ajjh vasati R j sam no ki labhati? Y ni t ni r j rah ni r jag ni r jpahog ni r janucchavik ni, t ni da labhati sace ag rasm anag riya pabbajati, araha hoti samm sambuddho loke vivattacchado Buddho sam no ki labhati? Y ni t ni sama rah ni samaag ni samanpabhog ni sama nucchavi labhati. Buddho sam no ida labhati. Etamattha bhagav voca tattheta vuccati: Sippesu vijj caraesu kammasu3 Katha vij neyyu3 lahunti icchati. [PTS Page 157] yadpagh t ya na hoti kassaci V ceti khippa na cira kilissati. 1. Utatama sukhat ya (sayy . Utatama pamukakhat ya (kam) utatamapamukhat ya sub ni (smu) 2. Uparij nu soban (sy ). Papari ca pana sobhat [pts] 3. Kamemasu - (machasa) 3. Vij neyyu - (machasa) [BJT Page 256] Ta kamma katv kusala sukhudraya1 Chagh manu labhate susahit , Va suj t anupubbamuggat Uddhaggalom sukhumattacottha . Eeyyajagho'ti tam hu puggala Sampattiy khippamid hu lakkhaa, Geh nuloma ni yad bhikaghati Apabbaja khippamidh dhigacchati.

Sace va pabbajjamupeti t diso Nekkhammachand bhirato vicakkhao, Anucchavikassa yad nulomika Ta vindati khippamanomavikkamo't. 2 Subumacchavilakkhaa (12)

10. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto m no samaa v br hmaa v upasakamitv paripucchit ahosi: ki bhante kusala, ki akusal vajja, ki sevitabba, ki nasevitabba, kimme karyam na dgharatta ahit ya dukkh ya assa e karyam na dgharatta hit ya sukh ya ass ?Ti. So tassa kammassa katatt upacitatt ussann latt k yassa bhed parammara sugati sagga loka upapajjati. So tattha a e deve dasahi ah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena dhipateyyena dib ehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So ta to cuto itthatta gato sam no ida mah purisa lakkha ni pailabhati, eijagho [PTS Page 15 . So tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar anto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhava ti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratan parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenap n . So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasa Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah assa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dham c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni vanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatira ana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp para ddan . So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva a asatthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Y ni t ni r j ra i r jpahog ni r janucchavik ni, t ni khippa pailabhati r j sam no ida labhati sace ag ra ajati, araha hoti samm sambuddho loke vivattacchado. Buddho sam no ki labhati? Mah pa o ho i puthupa o h sapa o javanapa o tikkhapa o nibbedhikapa o. N ssa hoti koci pa ya sa di t na. Buddho sam no ida labhati. Etamattha bhagav voca tattheta vuccati: Pure puratth purim su j tisu A tuk mo paripucchit ahu, Susssit pabbajita up sit Atthantaro atthakatha nis mayi. 1. Sukhinadriya - (kam) 2. Kipa pamanomanikakamo - (sy . [Pts] [BJT Page 258] Pa pail bhagatena1 kammun Manussabhuto sukhumacchav ahu, By kasu upp danimittakovid Sukhum ni atth ni avecca dakkhati. Sace na pabbajjamupeti t diso Vatteti cakka pahavi pass ti. Atth nusatthisu pariggahesu ca Na tena seyyo sadiso ca vijjati. [PTS Page 159] Nekkhammachand Pa visiha Pappoti bodhi sace ca pabbajjamupeti t diso bhirato vicakkhae, labhate anuttara varabhurimedhaso'ti.

Suvaavaat lakkhaa (13)

11. Yampi bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto m no akkodhano ahosi anup y sabahulo, bahumpi vutto sam no n bhisajji, na kuppi, na by pajji nappatitthayi, na kopa ca dosa ca appaccaya ca p tv k si. D ti ca ahosi sukhum na muduk na ura na2 khomasukhum na kapp sikasukhum na koseyyasukhum na kambalasukhum na, so tassa k att upacitatt ussannatt vipulatt k yassa bhed parammara sugati sagga loka upapajjat tha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi raseh i dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah purisalakkhaa pailabh vaavano hoti ka canasannibhattavo. So tena lakkhae samann gato sace ag ra ajjh vasati, r cakkavatt dhammiko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann o. Tassm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mai ana itthiratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa put t honti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta adanena asat samena abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm s mbuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakk ha ni yehi samann gatassa mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati cakkavatti dhammiko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasaman n gato. Tassm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana ratana itthiratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta akhlamani phita khema siva nirabbuda adanena asatthena dhammena samena abhivijiya ajjh vasati. R j am no ki labhati? L bh hoti sukhum na muduk na atthara na p pura na khomasukhum na k ukhum na kambalasukhum na. R j sam no ida labhati sace ag rasm anag riya pabbajati, ara ambuddho loke vivattacchado. Buddho sam no ki labhati? L bh hoti sukhum na muduk na attha ura na khomasukhum na. Kapp sikasukhum na koseyyasukhum na kambalasukhum na. Buddho sam i. Etamattha bhagav voca tattheta vuccati:

1. Akkodha ca adhihah ad si3 D na ca vatth ni sukhum ni succhavini. [PTS Page 160] purimatarabhave hito'bhivissaji4 mahimiva suro abhivassa, 1. Pa apail bhakatena- [pts] 2. P ravu na-(machasa) 3. Ad si ca - [pts 4.] Abhivissaji(m [BJT Page 260] 2. Ta katv na ito cuto diva Uppajja1 sukataphalavip kamanubhutv , Kaakatanusannibho idh bhibhavati Suravarataroriva indo. 3. Geham vasati naro apabbajja Micch mahatimahi anus sat Pasayha sa h ca sattaratana Pailabhati vimala2 sukhumacchavi suci ca. 4. L bh acch danavatthamokkhap pura na3 Bhavati sadi anag riyata upeti. Sa hi4 purimakataphala anubhavati Na bhavati katassa pan so'ti. Kosohitavatthaguyhat lakkhaa (14)

12. Yampi bhikkhave tath gato purima j ti purimabhava purima niketa pubbemanussabhuto s cirappanahe sucirappav sino t mitte suhajje sakhino sam not ahosi, m tarampi puttena s hosi puttampi m tar sam net ahosi, pitaramp [PTS Page 161] puttena sam net ahosi, puttamp pitar sam net ahosi, bh tarampi bh tar sam net ahosi, bh tarampi bhaginiy sam net ahos pi bh tar sam net ahosi, samagkatv ca abbhanumodit ahosi, so tassa kammassa katatt upa t ussannatt vipulatt k yassa bhed parammara sugati sagga loka upapajjati. So tattha asahi h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena pateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi p

hohabbehi. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pailabhati, eij So tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar nto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavan i seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana arin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenapp So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 k atam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah p ssa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhamm uranto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bha anti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatirat na parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp paras dan . So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva asatthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Pahutaputto ho ti, parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan r j sam no i ace ag rasm anag riya pabbajati, araha hoti samm sambuddho loke vivattacchado. Buddho sam o ki labhati? Pahta putto hoti anekasahassa kho panassa putt bhavanti sr vraga rp p ppamaddan buddho sam no ida labhati. Etamattha bhagav voca tattheta vuccati: dh sam no abhati. Etamattha bhagav voca tattheta vuccati: Pure puratth purim su j tisu Cirappanahe sucirappav sino, t suhajje sakhino sam nay Samagikatv 5 anumodit ahu

1. Uppajji - (machasa) 2. Vipula - (sy ma) vipula - [pts 3.] P vura na-(machasa) 4. S hi machasa) 5. Samaggi katv -(sy [pts] [BJT Page 262] So tena1 kammena diva apakkami2 Sukha ca khi ratiyo ca avvabh. Tato cavitv punar gato idha Kosohita vindati vatthach diya. [PTS Page 162] pahtaputto bhavat tath vidho Parosahassa ca bhavanti atrap . Sr ca vr ca3 amittat pan Gihissa pti janan piyavad . Bahutar pabbajitassa iryato Bhavanti putt vacan nus rino. Gihissa v pabbajitassa v puna Ta lakkhaabhavati5 tadatthajotakanti. Pahamabh av ro nihito. Parimaala- anonama-ja'nuparimasanalakkha ni (15, 16)

13. Yamp bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto mah janasagaha samekkham no sama j n ti, s ma j n ti, purisa j n ti, purisavisesa j n yamidamarahat'ti. Tattha tattha purisavisesakaro pure ahosi, so tassa kammassa ka tatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati sagga loka upapajja ttha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dibben a dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rase hi dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pail nigrodhaparimaalo ca hoti hitako'va anonamanto ubhoh p talehi jauk ni parimasati par i, so tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhamma ranto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhav nti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatirata

a parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parase an . So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vas . Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah sassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dha r j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta rata avanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatir tana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp par addan . So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva na asatthena dhammena samena abhivijiya ajjh vasati. R j sam no ki [PTS Page 163] labhat i? Aho hoti mahaddhano mah bhogo pahtaj tarparajato pahtavittupakarao pahtadhanadha o osakoh g ro. R j sam no ida labhati sace ag rasm anag riya pabbajati, araha hoti samm vivattacchado. Buddho sam no ki labhati? Aho hoti mahaddhano mah bhogo. Tassim ni dhan ni onti, seyyathida saddh dhana sladhana hirdhana ottappadhana sutadhana c gadhana pa am no ida labhati. Etamattha bhagav voca tattheta vuccati: 1. Sa tena - (kam) 2. Samakkami -(machasa) 3. Viragarp ah asagahata samapekkham no (kam) [BJT Page 264] Tuliya paiviciya1 cinnayitv Mahajanasagahana2 samekkham no, Ayamidamarahatti tattha tattha Purisavisesakaro pure ahosi. 3Sa hi ca pana hito anonamanto Phusati karehi ubhohi jauk ni, Mahiruhaparmaalo ahosi Sucaritakammavip kasesakena. Bahuvividha nimitta lakkhaa Abhanipu manuj viy karisu, Bahuvividh ni gihnamarah ni Pailabhati daharo sus kum ro, [PTS Page 164] idha mahpati'ssa k mabhog Gihipairpak bah bhavanti, Yadi ca jahati sabbak mabhoga Labhati anuttaramuttama dhanagganti. Shapubbaddhak y dni tni lakkha ni (17-19) - (kam) 4. J yati-(machasa) 5. M

14. Yamp bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto bahuno janassa atthak mo ahosi hitak mo ph suk mo yogakkhemak mo 'kinti me saddh ya vaheyy ena vaheyyu, sutena vaheyyu, 4 c gena caheyyu, dhammena vaheyyu, pa ya vaheyy vatthun vaheyyu, dvapadacatuppadehi vaheyyu, puttad rehi vaheyyu, d sakammakarapori hi vaheyyu, mittehi vaheyyu, bandhavehi vaheyyunti.

1. Paivicaya - (machasa) 2. Mah jana sag hata - (kam) 3. Mahica- (machasa) sam ca pana Sutena vaheyyu(sy ) [BJT Page 266]

So tassa kammassa katatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati s oka upapajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi g andhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no im ni tni m h purisa lakkha ni pailabhati, shapubbaddhak yo ca hot citantaraso ca samavattakkhandho so tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j

to vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavant seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana rin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappa So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. ace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 ka tam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah pu sa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhamma ranto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhav nti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatirata a parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parase an . So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva n asatthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? [PTS Page 165] aparih nadhammo hoti, na parih yati dhanadha ena khettavatthun dpadacatuppadehi puttad reh d sakammakaraporisehi thi mittehi bandhavehi. Na parih yati sabbasampattiy . R j sam no bhati sace ag rasm anag riya pabbajati, araha hoti samm sambuddho loke vivattacchado. Bud dho sam no ki labhati? Aparih nadhammo hoti, na paribh yati saddh ya slena sutena c gena pa a paribh yati sabbasampattiy . Buddho sam no ida labhati. Etamattha bhagav avoca. Tattheta vuccati: Saddh ya slena sutena buddhiy C gena dhammena bahhi s duhi Dhanena dha ena ca khettavattun Puttehi d rehi catuppadehi ca. thi mittemi ca bandavehi ca Balena vaena sukhena chaya, Katha na bh yye pare'ti icchati Ida samiddha ca2 pan bhikakhati. Sa shapubbaddhasusahito ahu Samavattakkhavdho ca citantaraso Pubbe suciena katena kammun Aha niya pubbanimittamassata. Gih pi dha ena dhanena vahati Puttehi d rehi catuppadehi ca, Aki cano pabbajito anuttara Pappoti sambodhimah nadhammatanti. 1 1. Atthassa midadhi ca- (machasa) adadha samidha ca (sy ) 2. Pappeti boyi asah na dhammatanti (machasa) [BJT Page 268] Rasaggasaggit lakkhaa (20)

15. [PTS Page 166] yampi bhikkhave tath gato purima j ti purima bhava purima niketa pub manussabhuto sam no satt na avihehak tiko ahosi p in v leun v danena v satthena v katatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati sagga loka upapa tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dib sena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi r asehi dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pa ti, rasaggasagg hoti, uddhagg ssa rasaharayo gv ya j t honti sam v hiniyo. 1 So tena lak ann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j c turanto vijit v h cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti seyyathida: cakkar atana hatthiratana assaratana mairatana itthiratana gahapatiratana parin yakaratanamev attama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . So ima pa iyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisassa dveva gatiyobh

vanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j c turanto vij atth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti seyyathida: cak karatana hatthiratana assaratana mairatana itthiratana gahapatiratana parin yakaratana a sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . So ima pariyanta akhlamanimittamakaaka iddha phita khema siva nirabbuda adanena asatthena samena abhivijiya ajjh vasati. R j sam no ki labhati? App b dhe hoti app tako samavep kin iy samann gato n tist ya n ccuh ya. Sam no ida labhati sace ag rasm anag riya pabbajati m sambuddho loke vivattacchado. Buddho sam no ki labhati? App b dho hoti app tako samavep k y gahaiy samann gato n tist ya n ccuh ya majjhim ya padh nakkham ya. Buddho sam no ida Etamattha bhagav voca tattheta vuccati:

Na p idanehi pan tha leun Satthena v maraavadhena v puna, Ubb dhan ya paritajjan ya v Na hehay janatamahehako ahu. Teneva so sugatisu pecca modati Sukhapphala kariya sukh ni vivdati, [PTS Page 167] samojas 2 rasahara susaahit Idh gato labhati rasaggasaggita. Ten hu na atinipu vicakkha Aya naro sukhabahulo bhavissati Gihissa v pabbajitassa v puna3 Ta lakkhaa bhavati tadatthajotakanti. 1. Sam bhiv hitva yo (machasa) 2. Samapajjas [BJT Page 270] Abhinlanetta- gopakhumalakkha ni (21, 22) [pts] p mu jas (sy ) s ma cas

(kam) 3. Pana

16. Yamp bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto na ca visaa na ca vis v1 na ca pana viceyya pekkht , uju. Tath pasaamujumano piyacakkh ahujana udikkhit ahosi. So tassa kammassa katatt upacitatt ussannatt vipulatt k yassa b ed parammara sugati sagga loka upapajjati. So tattha a e deve dasahi h nehi adigah t un dibbena vaena dibbena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dib behi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itth atta gato sam no ida mah purisa lakkha ni pailabhati, abhinlanetto ca hoti gopakhumo ca tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j c vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti s yyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pa akaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamadda ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sac kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam i t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisas dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j to vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavant seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana rin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappa So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva nirabb tthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Bahuno janassa piy o hoti man po br hmaagahapatik na negamaj napad na [PTS Page 168] gaak na mah matt na a isajj na r juna bhogiy na kum r na, r j sam no ida labhati sace ag rasm anag riya pab m sambuddho loke vivattacchado. Buddho sam no ki labhati? Piyadassano hoti, bahuno ja nassa piyo hoti man po bhikkhuna bhikkhunna up sak na up sik na dev na manuss na asur dho sam no ida labhati. Etamattha bhagav voca tattheta vuccati:

Na ca visaa na ca vis c2 Na ca pana viceyya pekkhit Uju tath pasaamujumano Piyacakkhun bahujana udikkhit . Sugatsu so phalavip ka Anubhavati tattha modati. Idha ca pana bhavati gopakhumo Abhinlanettanayano sudassano. Abhiyogino ca nupu Bah pana nimittakovid Sukhumanayanakusala manuj Puyadassano'ti abhiniddisanti na. 1. Na ca vis cita [pts], na ca vis v (sy ) 2. Na ca vis vita [pts], na ca vis vi (sy ) [BJT Page 272] Piyadassano gih pi santo ca Bhavati bahujanapiy hito, [PTS Page 169] yadi ca na bhavati gih samano hoti Piyo bahna sokan sano'ti. Uhsssalakkhaa (23)

17. Yampi bakkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto o bahujanapubbagame ahosi kusalesu dhammesu bahujan na p mokkho k yasucarite vacsucarite manosucarite d nasavibh ge slasam d ne uposathpav se matteyyat ya petteyyat ya s ma at ya eh pac yit ya a atara ataresu ca adhikusalesu dhammesu. So tassa kammassa katatt upacita natt vipulatt k yassa bhed parammara sugati sagga loka upapajjati. So tattha a e dev ehi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena dhipatey ena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbeh i. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pailabhati, uhsasso hot lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j c tur t v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti seyya hida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parin atanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . ahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam ni t bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisassa dve a gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j c ijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti se yathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana par karatanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan ma pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva nirabbuda na dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Mah 'ssa jano anv yiko ho i, hmaagahapatik negamaj napad gaak mah matt ankah dov rik amacc p risajj r j no i sace ag rasm anag riya pabbajati, araha hoti samm sambuddho loke vivattacchado. Buddho sam no ki labhati? Mah ssa jano avv yiko hoti bhikkhu bhikkhuniyo up sak up sik yo dev man ur n g gavdhabb . Buddho sam no ida labhati. Etamattha bhagav voca tattheta vuccati:

Pubbagamo sucaritesu ahu Dhammesu dhammacariy ya1 abhirato, Anav yiko bahujanassa ahu Saggesu vedayittha pu aphala.

[PTS Page 170] vediyitv so sucaritassa phala Uahsa ssattamidhajjhagam By kasu bya jana nimittadhar Pubbagamo bahujanassa2 hessati. Paibhogiy manujesu idha Pubbeva tassa abhiharanati tad Yadikhattiyo bhavati bhumipati Paih rakabahujane3 labhati. 1. Dhammacariy bhirato (machasa) 2. Pubbagamo bahujana (machasa) 3. Paih raka bahujano chasa) [BJT Page 274] Atha ce pi pabbajati so manujo Dhammesu hoti paguno vis v. Tass nus sanigu bhirato Anv yiko bahujano bhavat ti. Ekekalomat u lakkha dni. (24, 25)

18. Yamp bhikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto mus v da pah ya mus v d paivirato ahosi saccav d saccasavdho theto paccayiko avisav dak so tassa kammassa katatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati s oka upapajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena subena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi g andhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah pur sa lakkha ni pailabhati, ekekalomo ca hoti, u ca hamukantare j t hoti od t mudutulasan tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j c vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti s yyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pa akaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamadda ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sac kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam i t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisas dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j to vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavant seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana rin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappa So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva nirabb tthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Sam 'ssa jano upavat tati br hmaagahapatik negamaj napad [PTS Page 171] gaak mah matt ankah dov rik ama kum r . R j sam no ida labhati sace ag rasm anag riya pabbajati, araha hoti samm sambudd attacchado. Buddho sam no ki labhati? Mah 'ssa jano upavattati bhikku bhikkhuniyo up sa k up sik yo dev manuss asur n g gandhabb . Buddho sam no ida labhati, Etamattha bhagav voca tattheta vuccati:

Saccappai o purim su j tisu Advejajhav co alika avajjay Na so visav dayit pi kassaci Bhutena tacchena tathena bh sayi. 1 Set susukk mudutulasannibh U suj t 2 hamukantare ah Na lomakupesu duve aj yisu Ekekalompacitagav ahu. 1. Tesayi [pts] 2. Uanasuj t (machasa)

[BJT Page 276] Ta lakkhaa bahavo sam gat By kasu upp danimittakovid . U ca lom ca yath susahit Upavattat disaka bahujjano. Gihimpi santa upavattat jano Bah puratth pakatena kammun Aki cana pabbajita anuttara Buddhamp santa upavattat jano'ti. Catt sadanta - aviraladanta- lakkha dni (26, 27)

19. Yampi bikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto s m no pusua v ca pah ya pusu ya v c ya paivirato ahosi. Itosutv na amutra akkh t imesam sutv na imesa akkh t amsambhed ya. Iti bhinn na v sandh t [PTS Page 172] sahit na v amaggarato samagganandi samaggakarai v ca bh sit ahosi, so tassa kammassa katatt upacita t ussannatt vipulatt k yassa bhed parammara sugati sagga loka upapajjati. So tattha asahi h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena pateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi p hohabbehi. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pailabhati, catt hoti aviraadanto ca. So tehi lakkhaehi samann gato sace ag ra ajjh vasati, r j hoti cakk tt dhammiko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. T i satta ratan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairatana itt iratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta adanena asatthena dha abhivijiya ajjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddh loke vivattacchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yeh samann gatassa mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti atti dhammiko dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. assm ni satta ratan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairata tthiratana gahapatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt hon ti sr vragarp parasenappamaddan . So ima pahavi s garapariyanta akhlamanimittamaka ema siva nirabbuda adanena asatthena dhammena samena abhivijiya ajjh vasati. R j sam no abhati? Abhejjapariso hoti ahejj 'ssa honti paris br hmaagahapatik negamaj napad gaak m akah dov rik amacc p risajj r j no bogiy kum r . R j sam no ida labhati sace ag ra ti samm sambuddho loke vivattacchado. Buddho sam no ki labhati? Abhejjapariso hoti ab ejj 'ssa honti paris bhikku bhkkhuniyo up sak up sik yo dev manuss asur n g gandhabb . ida labhati. Etamattha bhagav voca tattheta vuccati: Vebhutiya sahitabhedak ri1 Bhedappavahanaviv dak ri Kalahappavahanaakiccak ri Sahit na bhedajanan na bhai. 1. Sahitabhedak ri (machasa) [BJT Page 278] Aviv davahanak ri sugira Bhinn na sandhijanni ahai. [PTS Page 173] kalaha janassa panudi samaagi Sahitehi nandati pamodati ca Sugatsu so phalavip ka Anubhavati tattha modati. Dant idha honti acira sahit

Caturo dasassa mukhaj

susaahit .

Yadi khattiyo bhavati bhumipati Avibhediy 'ssa paris bhavanti Samano ca hoti virajo vtamalo Parise'ssa hoti anugat acal 'ti. Pahtajivah - brahmassara lakkha ni (28, 29)

20. Yampi bhikkhave purima j ti purima bhava purima niketa pubbe manussabhuto sam no ph sa v ca pah ya pharus ya v c ya paivirato ahosi, y s v c nel kaasukh pemany haday anaman p , tath rupi v ca bh sit ahosi, so tassa kammassa katatt upacitatt ussannatt vi sa bhed parammara sugati sagga loka upapajjati. So tattha a e deve dasahi h nehi adig bena yun dibbena vaena dibbena subena dibbena yasena dibbena dhipateyyena dibbehi rpeh i dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pailabhati, pahta jivho ca hoti brahmass a karavkabh . So tena lakkhaehi samann gato sace ag ra ajjh vasati, r j hoti cakkavatt hammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta n ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana ga atiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp appamaddan . So ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya jjh vasati. Sace kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivat acchado2 katam ni t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gat a mah purisassa dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dh o dhammar j c turanto vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni sa atan ni bhavanti seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana hapatiratana parin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vraga senappamaddan . So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khe buda adanena asatthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? de v co hoti, dyanti'ssa vacana br hmaagahapatik negamaj napad gaak mah matt akanih bhegiy kum r . R j sam no ida labhati sace ag rasm anag riya pabbajati, araha hoti samm ke vivattacchado. Buddho sam no ki labhati? [PTS Page 174] deyyav co hoti, diyanti'ssa vacana bhikkhu bhakkhuniyo up sak up sik yo dev manuss asur n g gandhabb . Buddho sam n i. Etamattha bhagav voca tattheta vuccati:

Akkosahaanavihesak ri Ubb dhaka1 bahujanamaddana B ha gira so na bhai pharusa Madhura bha ssa hita sakhila. 1. Ubb dhakara (machasa) [BJT Page 280] Manaso piy hadayag miniyo V c so erayati kaasub V c suc aphalamanubhavi. Saggesu vedaya pu aphala. Veditv so sucaritassa phala Brahmassarattamidhajjhagam . Jivh 'ssa hoti vipul puthul deyyav kyavacano bhavati. Gihino'pi ijjhati yath bhaato Atha ce pabbajati so manujo [PTS Page 175] diyant'ssa vacana janat Bahuno bahu subhaita2 bhaato'ti.

Shahanulakkhaa (30)

21. Yampi bikkhave tath gato purima j ti purima bhava purima niketa pubbe manussabhuto o samphappal pa pah ya samphappal p paivirato ahosi, k lav dbutav di atthav d dhammav d ti v ca bh sit k lena s padesa pariyannavati atthasahita, so tassa kammassa katatt up nnatt vipulatt k yassa bhed parammara sugati sagga loka upapajjati. So tattha a e de h nehi adigah ti, dibbena yun dibbena vaena dibbena subena dibbena yasena dibbena dhi yena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbe hi. So tato cuto itthatta gato sam no ida mah purisa lakkha ni pailabhati, shahanu hoti tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j c vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavanti s yyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pa akaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappamadda ima pahavi s garapariyanta adanena asatthena dhammena samena abhivijiya ajjh vasati. Sac kho pana ag rasm anag riya pabbajati araha hoti samm sambuddho loke vivattacchado2 katam i t ni bhikkhave dvattisa mah purisassa mah purisalakkha ni yehi samann gatassa mah purisas dveva gatiyobhavanti ana ? Sace ag ra ajjh vasati, r j hoti cakkavatti dhammiko dhammar j to vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavant seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana rin yakaratanameva sattama. Parosahassa ko panassa putt honti sr vragarp parasenappa So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phita khema siva nirabb tthena dhammena samena abhivijiya ajjh vasati. R j sam no ki labhati? Appadhasiyo hoti ab bhantarehi v b hirehi v paccattikehi pacc mittehi r gena v dosena v mohena v samaena v v devena v m rena v brahmun v kenaci v lokasmi. Buddho sam no ida labhati. Etamattha bhagav avoca. Tattheta vuccati:

Samphappal pa na abuddhatanti3 Avikiavacanabyappato ahosi. Ahitampi ca apanudi Hitamapi ca bahujanasukha ca abhaa. 1. Ab aha(machasa) 2. Susahita (sy ) 3. Na samaphapapal pa na mudadhata (machasa) [BJT Page 282] [PTS Page 176] ta katv ito cuto divamupapajji Sukataphalavip kamanuhosi Caviya punaridh gato sam no Dviduggamavaratarahanuttamalattha. R j hot suduppadhasiyo Manujindo manuj dipati mah nubh vo, Tidivapuravarasamo bhavati Suravarataro riva ivdo. Gandhabb surayakkharakkhasehi Surehi na hi bhavati suppadhasiyo, Tathatto yadi bhavati tath vidho Idha dis ca paidis ca vidis c ti. Samadanta - susukkad h - lakkha ti ( 31, 32)

22. Yampi bikkhave tath gato purima j t purima bhava purima niketa pubbe munassabhuto vicch jva pah ya samm jvena jivika kappesi tul kuakasakua- m nakua - ukkoana - va - chedana- vadhabandhana vipar mosa lopa - sahas k r paivirato ahosi, so tassa kammassa [P TS Page 177] katatt upacitatt ussannatt vipulatt k yassa bhed parammara sugati sagga apajjati. So tattha a e deve dasahi h nehi adigah ti, dibbena yun dibbena vaena dibben a dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhe

hi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato sam no ida mah purisa l kkha ni pailabhati, samadanto ca hoti susukkad ho ca. [BJT Page 284] So tena lakkhae samann gato sace ag ra ajjh vasati, r j hoti cakkavatt dhammiko dhammar j to vijit v janapadatth cariyappatto sattaratanasamann gato. Tassm ni satta ratan ni bhavant seyyathida: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana rin yakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasen dan . So ima pahavi s garapariyanta akhlamanimittamakaaka iddha phta khema siva satthena dhammena samena ahivijiya ajjh vasati. R j sam no ki labhati? Suvipariv ro hoti, suc'ssa honti pariv r br hmaagahapatik negama j napad gaak mah matt ankah dov rik um r . R j sam no ida labhati. Sace kho pana ag rasm anag riy pabbajati araha hoti samm oke vivattacchad . Buddho sam no ki labhati? Suvipariv ro hoti, suci'ssa honti pariv r bhi kkh bhikkhniyo up sak up sik yo dev manuss asur n g gavdhabb . Buddho sam no ida labha Etamattha bhagav avoca. Tattheta vuccati: Micch jva ca avassaji samena vutti Suvin so janayittha dhammikena [PTS Page 178] ahitampi ca ap nudi1 Hitampi ca bahujanasukha ca cari. 2 Sagge vedayati naro sukhaphal ni Karitv nipuehi vudhi Sabbh vanit ni tidivapuravarasamo Abhiramati ratikhi samag. Laddh 3 m nusaka bhava tato Cavitv 4 sukataphalavip ka Sesakena pailabhati lapanaja Sammapi suci susukka. 5 1. Apanudi (machasa) 2. Acar (machasa) 3. Ladadh na (machasa) 4. Cavitv na (machasa) 5. addh na manussaka bhava tato caviya puna sukata, phalavip ka, ye sakena pailabhati lapan aja samamapi suci ca suvisuddha susukaka (sy ) [BJT Page 286] Ta veyya janik sam gat Bahavo by ka su nipuasammat manuj Suvijanapariv ragao bhavati Dijasamasukkasuvisobhanadanto. Ra o hoti bahujano Suvipariv ro mahati mahi anus sako, [PTS Page 179] pasayha na ca janapadatudana Hitampi ca bahujanasukha ca caranti. Atha khe pabbajati bhavati vip po Samao samtarajo vivattachaddo, Vigatadarathakilamatho Imampi ca paramapi ca1 passati loka. Tassov dakar bah gih ca pabbajit ca Asucigarahita2 dhunanti p pa, Sa hi sucihi parivuto bhavati Malakhlakalikilese panudet ti. 3 Lakkhaasutta nihita sattama. 1. Imamaji ca paramatha ca [pts], parampi ca (sy ) 2. Apuci garahita (machasa) 3. Tas

sov dak bahugih ca. Pabbajito ca asucvigarahita - panudi p sasasa hi suvihi parivuto, b havati malakhilaka kilase panudeti (sy ) [BJT Page 288] 8. [PTS Page 180] sg lasutta. 1. Eva mesuta:

Eka samaya bhagav r jagaho viharati veavane kalandakaniv pe. Tena kho pana samayena sig l ko1 gahapatiputto k lasseva vuh ya r jagah nikkhamitv allavattho allakeso pa jaliko putud namassati, purattima disa dakkha dasa paccama disauttara disa hehima disa upar

2. Atha kho bhagav pubbahasamaya niv setv pattacvaram d ya r jagaha pin ya p visi. Add g laka gahapatiputta k lasseva vuh ya r jagah nikkhamitv allavatta allakesa pa jalika ssanta, purattma disa dakkha disa pacchima disa uttara disa hehima disa upari gahapatiputta etadavoca: kinnu kho tva gahapatiputta k lasseva uh ya r jagah nikkhamitv vatthe allakeso pa jaliko puthuddis [PTS Page 181] namassasi, puratthima disa dakkhia d isa pacchima disa uttara disa hehima disa uparima disanti?".

"Pit ma bhante k la karonto eva avaca: 'dis t ta namasseyy s'ti. So kho aha bhante pit a sakkaronto garukaronto m nento pjento k lasseva vuh ya r jagah nikkhamitv allavattho o pa jaliko puphuddis namass mi, purattima disa pacchima disa uttara disa hehima di santi?". "Na kho gahapatiputta ariyassa vinaye eva chaddis namassitabb "ti. "Yath katha pana bhanta ariyassa vinaye chaddis namassitabb ? S du me bhante bhagav amma desetu yath arayassa vinaye chaddis namassitabb "ti. 1. Sig lako(machasa) 2. Puthudis (machasa) [BJT Page 290] Chaddis 3. Tena hi gahapatiputta su hi, s dhuka manasi karohi, bh siss m'ti. 'Eva bhante'ti ko sig lo gahapatiputto bhagavato paccassosi. Bhagav etadavoca:

tath d

"Yato kho gahapatiputta ariyas vakassa catt ro kammakiles pah honti, catuhi h nehi p pak a karoti, cha ca bhog na ap yamukh ni na sevati, so eva cuddasap pak pagato, chaddis paicc bhayalokavijay ya paipanno hoti, tassa aya ceva loko raddho hoti paro ca loko. So k yas sa bed parammara sugati sagga loka upapajjati. Kammakiles

4. Katamassa catt ro kammakiles pah honti? P n tip to kho gahapatiputta kammakileso. Adin ammakileso, k mesu micch c ro kammakiloso, mus v do kammakileso. Imassa catt ro kammakiles p h hont"ti. Idamavoca bhagav . Ida vatv 2 sugato, ath para etadavoca satth : [PTS Page 182] p tip ta adinn d na mus v do ca vuccati Parad ragamana ceva nappasasanti pait 'ti. Agatigaman ni

5. Katamehi catuhi h nehi p pakamma karoti? Chand gati gacchanto p pakamma karoti, dos ga chanto p pakamma karoti, moh gata gacchanto p pakamma karoti, bhay gati gacchanto p pakam

oti. Yato ko gahapatiputta ariyas vako neva chand gati. Gacchati, na dos gati gacchati, na moh gati gacchati, na bhay gati gacchati, imehi catuhi h nehi p pakamma na karot'ti. avoca bhagav ida vatv sugato ath para etadavoca satth : Chand dos bhay moh yodhamma ativattati, Nihyati tassa yaso3 k apakkhe'va candim . 1. Chaddis paicch di bhoti ]sy ) 2. Vatv na (machasa) 3. Yaso tassa (machasa) [BJT Page 292] Chand dos bhay moh yo dhamma n tivattati, prati tassa yaso1 sukkapakkhe ca2 candim 'ti. Cha ap yamukh ni

6. Katam ni cha bhog na ap yamukh ni na sevati? Sur merayamajjapam dah n nuyogokho gahabat og na ap yamukha. Vik lavisikh variy nuyogo bhog na ap yamukha. Samajj bhicaraa bhog na ogo bhog na ap yamukha. P pamitt nuyogo bhog na ap yamukha lass nuyogo bhog na ap yamuk Majjapan dnav

Cha kho' me gahapatiputta dnav sur merayamajjapam dah n nuyoge: sandihik dhanaj ni, k og na yatana, akitnisa janan, [PTS Page 183] kopnanidasan pa yadubbalkaratveva ch kho gahapatiputta cha dnav sur merayamajjapam dah n nuyoge. Vik lacariy dn v

Cha kho' me gahapatiputta dn va vik lavisikh cariy nuyoge: att pi:ssa agutto arakkhito hot puttad ro pi'ssa agutto arakkhito hoti, s pateyyamp'ssa agutta arakkhita hoti, sakiyo c a hoti p pakesu h nesu, abutavacana ca tasmi rhati, bahna ca dukkhadhamm na purakkhato me ko gahapatiputta cha dnav vik lavisikh cariy nuyoge. Samajj bhivara dnav

Cha kho' megahapatiputta dn va samajjabicarae: kva3 nacca kva gta, kva v dita, kva akk a p issara, kva kumbhathanti? Ime kho gahapatiputta cha dnav samajj bhivarae. 1. Yaso tassa (machasa) 2. Juahapakekava (kam) 3. Kuva [pts] [BJT Page 294] Ptappam d dnav

Cha kho ' me gahapatiputta dinav jutappam dah n nuyoge: jaya vera pasavati, jito vittam cati, sandihik dhanaj ni, sah gatassa1 vacana na rhati, mitt mcc na paributo hoti, v h thto hoti, akkhadhutto aya purisapuggalo n la d rabhara y 'ti. Ime kho gahapatiputta cha utappam dah n nuyoge. P pamitt nuyog dnav

Cha kho' me gahapatiputta din va p pamitt nuyoge: ye dhutt , ye so , ye pip s , ye nekatik ik ye s hasik , ty ssa mitt honti. Te sah y . [PTS Page 184] ime kho gahapatiputta cha dn itt nuyoge. lass dn v

Cha ko 'me gahapatiputta dinav lass nuyoge: atistanti kamma na karoti, atiuhanti kamma karoti, atis yanti kamma na karoti, atip to'ti kamma na karoti, atij no'smiti kamma na k aroti, atidh no'smiti kamma na karoti. Tassaeva kicc padesabahulassa viharato anuppann ceva bhog nppajjanti, uppann ca bhog parikkhaya gacchanti. Imo kho gahapati putta cha

dnav

lass nuyoge"ti. sugato ath para etadavoca satth :

Idamavoca bhagav , ida vatv 1. Sabh ye tasasa(kam) [BJT Page 296]

7. "Hoti p nasakh n ma hoti sammiyasammiyo Yo ca atthesu j tesu sah yo hoti so sakh . 1 Ussraseyy parad rasevan Verappasago1 ca anatthat ca P p ca mitt sukadariyat ca Ete cha h n purisa dhasayanti. 2 P pamitto p pasako p pa c ragocaro Asm lok parambh ca ubhay dhasate naro. 3. Akkhitthiyo v ru naccagta Div soppa p ricariy ak le P p ca mitt sukadariyat ca Ete cha h n purisa dhasayanti. 4 Akkhehi dibbanti sura pivanti Yantitthiyo p asam paresa [PTS Page 185] nihnasev na ca vuddhasevi2 Nihyare k apakkhe'va cando. 5 Yo v ru adhano aki cano Pip so piva p pa gato3 Udakamiva iha vig hati Akula4 k hiti khippamattano. 6 Na div soppaslena rattimuh nadessin 5, nicca mattena soena sakk Atista atiuha atis yamida ahu, Iti vissahakammanne atth accenti m ave. 8 Yo'dha sta ca uha ca t bhiyyo na ma ati Kara purisakicc ni so sukh 6 na vih yat"ti 9 1. Verappasavo(machasa) 2. Vudadhisevi(sy ), khudadhisevi(kam) 3. Pip sosi atthap gato (sy ), pip sopi samapapap gaso(kam) papagato (machasa) 4. kula(sy , kam) 5. Rattinuah nadasasin [pts 6.] Suka (machasa) [BJT Page 298] Mittapatirpak

vasitu ghara. 7

8. Catt ro' me gahapatiputta amitt mittapatirpak 1veditabb . A adattuharo amitto mittapati ako veditabbo, vacparamo amitto mittapatirpako veditabbo, anuppiyah amitto mittapatirp ako veditabbo, ap yasah yo amitto mittapatirpako veditabbo. Catuhi kho gahapatiputta h nehi a bbo. adatthharo [PTS Page 186] amitto mittapatirpako vedita

A adatthuharo hoti appena bahumicchati, Bhayassa kicca karoti sevati atthak ra . Imehi kho gahapatiputta catuhi h nehi a adatthuharo amitto mittapatirpako veditabbo.

Catuhi kho gahapati putta h nehi vacparamo amitto mittapatirpako veditabbo. Atitena p aisattharati2 an gatena paisattharati, niratthakena sagah ti, paccuppannesu kvecasu bya a dasseti. Imehi ko gahapatiputta catuhi h nehi vacparamo amitte mittapatirpako vedita bbo.

Catuhi ko gahapatiputta hanehi anuppiyabh i amitto mittapatirpako veditabbo. P pakampi' ssa3 anuj n ti, kaly ampi'ssa anuj n ti, sammukh 'ssa vaa bh sati, parammukh 'ssa avaa gahapatiputta catuhi h nehi anuppiyabh amitto mittapatirpa veditabbo.

. Catuhi kho gahapatiputta h nehi ap yasah yo amitto mittapatirpako vaditabbo: sur merayam ajjapam dah n nuyoge sah yo hoti, vik lavisikh cariy nuyoge sah yo hoti, samajj bhivarae s utappam dah n nuyoge sah yo hoti. Imehi kho gahapati putta catuhi h nehi ap yasah yo amitt patirpako veditabbo'ti. 1. Mittapairpak (smu) 2. Paisanadharat(kam) 3. P pakammamapisasa(sy ) [BJT Page 300] Idamavoca bhagav . Ida vatv sugato ath para etadavoca satth :

"A adatthuharo mittoyo ca mitto vacparo, 1 Anuppiya ca yo ha ap yesu ca yo sakh . Ete amitte catt ro iti vi ya paito, rak parivajjeyya magga paihava yath "ti. Suhadamitt 9. [PTS Page 187] catt ro'me gahapatiputta mitt suhad veditabb : upak ro2 mitto suhado v editabbo, sam nasukhadukkho mitto suhado veditabbo, atthakkh yi mitto suhado veditab bo, anukampako mitto suhado veditabbo.

Catuhi kho gahapatiputta h nehi upak ro mitto suhado veditabbo. Pamatta rakkhati, pama ttassa s pateyya rakkhati, htassa saraa hoti, uppanne kiccakaraye taddiguna bhoga anu ti. Imehi kho gahapatiputta catuhi h nehi upak ro mitto suhado veditabbo. Catuhi kho gahapatiputtah nehi sam nasukhadukkho mitto suhado veditabbo: guyhamassa ci kkhati, guyhamassa pariguhati, pad su na vijahati, jivitampi'ssa atth ya pariccatta ho ti. Imehi kho gahapatiputta catuhi h nehi sam nasukhadukkho mitto suhado veditabbo.

Catuhi kho pana gahapatiputta h nehi atthakkh y mitto suhado veditabbo: p p niv reti, kaly iveseti, assuta s veti, saggassa magga cikkhati. Imehi kho gahapatiputta catuhi h nehi a tthakkh y mitto suhado veditabbo.

Catuhi kho pana gahapatiputta h nehi nukampako mitto suhado veditabbo: abhavenassa n a nandati, bhavenassa nandati, avaa bhaam na niv reti, vaa haam na pasasati. Imehi ta catuhi h nehi nukampako mitto suhado veditabbo"ti. 1. Vacparamo(sy ) 2. Upak rako(sy ) [BJT Page 302] Idamavoca bhagav . Ida vatv sugato, ath para etadavoca sattha:

10, [PTS Page 188] "upak ro ca yo mitto yo ca mitto sukhe dukhe1 Atthakkh y ca yo mitato yo ca mitto'nukampako. Etepi mitte catt ro iti vi Sakkacca payirup seyya m t ya paito putta'va orasa.

Paito slasampanno jala agg va bh sati

Bhoge saharam nassa hamarasseva iryato Bhog sannicaya yanti vammiko' vupavyati. Eva bhoge sam hatv 2 alamatto kule gih Catudh vibhaje bhoge sa ve mitt ni ganthati. Ekena bhoge bhu jeyya dvhi kamma payojaye Catuttha ca nidh peyya pad su bhavissat"ti. Chaddis paicch dana

11. Katha ca gahapatiputta ariyas vako chaddis paicch di hoti? Chayim gahapatiputta dis ce itabb : puratthim dis m t pitaro veditabb dakkhi [PTS Page 189] dis cariy veditabb . uttad r veditabb . Uttar dis mitt macc veditabb . Hehim dis d sakammakar veditabb . editabb . 1. Sukhe dukekha ca ye sakh [BJT Page 304] (machasa) 2. Sam hartv (sy )

Pa cahi kho gahapatiputta h nehi puttena puratthim dis m t pitaro paccupah tabb :bhato n ss mi1, kicca nesa kariss mi, kulavasa hapess mi, d yajja paipacch mi2, atha v pana p hina anuppadass m"ti. Imehi ko gahapatiputta pa cahi h nehi puttena puratthim dis m t pi ccupahit pa cahi h nehi putta anukampanti: p p niv renti, kay e nivesenti, sippa sik a d rena sayojenti, samaye d yajja niyy tenti3. Imehi ko gahapatiputta pa cahi h nehi putt puratthim dis m t pitaro paccupahit imehi pa cahi h nehi putta anukampanti. Evamassa e m dis paicchann hoti khem appaibhay . 12. Pa cahi kho gahapatiputta h nehi antev sin p ricariy ya, sakkacca sippapaiggahaena4. dakkhi dis cariy

paccupah tabb : uh

Imehi ko gahapatiputta pa cahi h nehi antev sin dakkhin dis cariy paccupahit , pa cah nukampanti: suvinta vinenti, suggahita g h penti, sabbasippasuta samakkh yino bhavanti, m tt maccesu paiy denti5, dis su paritt na karonti. Imehi ko gahapatiputta pa cahi h nehi an [PTS Page 190] dakkhi dis cariy paccupahit , imehi pa cahi h nehi antev si anukampan es dakkhin dis paicchann hoti khem appaibhay . 1. Nesa hariss mi (machasa) 2. Paipajj mi (machasa) 3. Niyya denati(machasa) 4. Sipapa ahaena (sy ) sipapaugagahaena (kam) 5. Paivedenati ( sy ) [BJT Page 306]

13. Pa cahi kho gahapatiputta h nehi s mikena pacchim dis bhariy paccupah tabb : samm n n ya, 1 anaticariy ya, issariyavossaggena, alak r nuppad nena. Imehi ko gahapatiputta pa cah h nehi s mikena pacchim dis bhariy paccupahit , pa cahi h nehi s mika anukampati: su a hoti, susagahitaparijan ca2. Anatic rin ca, sambhata anurakkhati, dakkh ca hoti anala s sabbakiccesu. Imehi kho gahapatiputta pa cahi h nehi s mikena pacchim dis bhariy paccu imehi pa cahi h nehi s mika anukampati. Evamassa es pacchim dis paicchann hoti khem a

14. Pa cahi ko gahapatiputta h nehi kulaputtena uttar dis mitt macc paccupah tabb : d n ajjena3, atthacariy ya sam nattat ya, avisa v danat ya. Imehi kho gahapatiputta pa cahi h ne kulaputtena uttar dis mitt macc paccupahit pa cahi h nehi kulaputta anukampanti: pama nti, pamattassa s pateyya rakkhanti, bhtassa saraa honti, pad su na vijahanti aparapaj sa paipjenti. Imehi kho gahapatiputta pa cahi h nehi kulaputtena uttar dis mitt macc pa t imehi pa cahi h nehi kulaputta anukampanti. Evamassa es uttar dis paicchann hoti ke ay . 1. Avim nan ya (sy [pts] 2. Sagahita parijan [BJT Page 308] ca (machasa) 3. Piyavajjana(sy kam)

15. Pa cahi kho gahapatiputa h nehi ayirakena 1 [PTS Page 191] hehim dis d sakammakar p ah tabb : yath bala kammantasavidh nena, bhattacetan nuppad nena, gil nupah nena, accha , samaye vessaggena. Imehi kho gahapatiputta pa cahi h nehi ayirakena hehim dis d sakamm r paccupahit pa cahi h nehi ayiraka anukampanti. Pubbuh yino ca honti, pacch nip tino a, sukatakammakar ca, kittivaahar ca. Imeh kho gahapatiputta pa cahi h nehi ayirakena h is d sakammakar paccupahit imehi pa cahi h nehi ayiraka anukampanti. Evamassa es he n hoti khem appaibhay .

16. Pa cahi kho gahapatiputta h nehi kulaputtena uparim dis samaabr hva paccupah tabb kammena, mettena vackammena, mettena manokammena, an vaadvarat ya, mis nuppad nena. Imehi ho gahapatiputta pa cahi h nehi kulaputtena uparim dis samaabr hma paccupahit chahi ta anukampanti. P p niv renti, kaly e nivesenti, kaly ena manas anukampanti, assuta s v a pariyodapenti, saggassa magga cikkhanti. Imehi kho gahapatiputta chahi h nehi kulapu ttena uparim dis samaabuhma paccupahit imehi chabhi h nehi kulaputta anukampanti. E s uparim dis paicchann hoti khem appaibhay "ti. Idamavoca bhagav . Ida vatv 17. "M t pit dis pubb [PTS Page 192] puttad r sugato ath para etadavoca satth :

cariy dakkhin dis dis pacc mitt macc ca uttar .

D sakammakar heh uddha samaabr hma Et dis namasseyya alamatto kule gih. 1. Asasirakena (machasa) [BJT Page 310] Pauto slasampanno sanho ca paibh nav , Niv tavutti atthaddho t diso labhate yasa. Uh nako analaso pad su na vedhati, Acchinnavutti medh v t diso labhate yasa. Sag hako mittakaro vada vtamaccharo, Net vinet anunet t diso labhate yasa D na ca peyyavajja ca atthacariy ca y idha, Sam nattat ca dhammesu tattha tattha yath raha. Ete kho sagah loke rathass 'va y yato, Ete ca sagah n ssu na m t puttak ra , Labhetha m na pja v pit v puttak ra , Yasm ca sagahe ete samavekkhanti1 pait , [PTS Page 193] tasm mahatta papponti p sas ca bhavanti te"ti.

18. Eva vutte sig lako2 gahapatiputto bhagavanta etadavoca: abhikkanta bhante, abhikk anta bhante. Seyyath pi bhante nikkujjita v ukkujjeyy , paicchanna v vivareyya, mhass a cikkheyya, avdhak re v telapajjota dh reyya cakkhumanto rp ni dakkhantiti, evameva bha at anekapariy yena dhammo pak sito. Es ha bhante bhagavanta sarana gacch mi, dhamma ca bh saga ca. Up saka ma bhagav dh retu ajjatagge p upeta sarana gatanti. Sig lasutta nihita ahama. 1. Samamapekakhanani (machasa) 2. Siag lov dasutatata [pts] [BJT Page 312] 9.

[PTS Page 194]

m n miyasutta.

1. Eva mesuta:

Eka samaya bhagav r jagahe viharati gijjhake pabbate. Atha kho catt ro mah r j 1 mahatiy hasen ya mahatiy ca gandhabbasen ya mahatiy ca kumbhaasen ya mahatiy ca n gasen ya, catu akkha hapetv , catuddisa gumba hapetv , catuddisa ovaraa hapetv , abhikkant ya ratti valakappa gijjhakua2 obh setv , yena bhagav tenupasakamisu upasakamitv bhagavanta ab manta nisdisu. Te pi kho yakkh appekacce bhagavanta abhiv detv ekamanta nisdisu, app bhagavat saddhi sammodisu sammodanya katha s r nya vtis retv ekamanta nisdisu. A ddhi sammodisu sammodanya katha s r nya vtis retv ekamanta nisdisu. Appekacce yen n metv ekamanta nisdisu. Appekacce n magotta s vetv ekamanta nisdisu appekacce tuh isu. 2. Ekamanta nisinno kho vessavano mah r j bhagavanta etadavoca:

"Nti h bhante u r yakkh bhagavato appasann . Santi hi bhante u r yakkh bhagavato pasan [PTS Page 195] hi bhante majjhim yakkh bhagavato appasann . Santi hi bhante majjhim yakkh bhagavato pasann . Santi hi bhante nc yakkh bhagavato appasann . Santi hi bhante n yakkh bhagavato pasann . 1. Mah r j no- machasa 2. Gijjhaka pabbata-machasa [BJT Page 314]

Yebhuyyena kho pana bhante yakkh appasann yeva bhagavato. Ta kissa hetu: bhagav hi b hante p tip t veramaiy dhamma deseti, adinn d n veramaiy dhamma deseti, k mesu micc eti, mus v d veramaiy dhammadeseti, sur merayamajjappam dah n veramaiy dhamma deset pana bhante yakkh appaivirat yeva p n tip t , appaivirat adinn d n , appaivirat k mes us v d , appaivirat sur merayamajjappam dah n . Tesanta hoti appya aman pa. Santi hi k , ara e vanapatth ni1 pant ni sen san ni paisevanti appasadd ni appangegh s ni vijanav t ak ni2 paisall nas rupp ni. Tattha santi u r yakkh niv sino ye imasmi bhagavato p vacane esa p s d ya uggah tu bhante bhagav n iya rakkha bhikkhuna bhikkhunna up sak na uvih r y "ti. 3. Adhiv sesi bhagav rakkha abh si: tuhbh vena. Atha kho vessavao mah r j bhagavato adhiv sana viditv

4. "Vipassissa3 namatthu cakkhumantassa sirmato Sikhissa pi3 namatthu sabbabhut nukampino. Vessabhussa namatthu nah takassa6 tapassino [PTS Page 196] namatthu kakusandhassa m rasen pamaddino Ko gamanassa namatthu br hmaassa vusmato, Kassapassa namatthu vippamuttassa sabbadhi.

1. Ara avagapatth ni (machasa) 2. R rasseyyak ni (smu, machasa) 3. Vipasasissa ca (machas . Sikhissapi ca (macasa) [BJT Page 316] Agrasassa namatthu sakyaputtassa sirmato Yo ima dhammamadesesi1 sabbadukkh pandana. Ye c pi nibbut loke yath bhuta vipassisu Te jan apisun ' mahant vtas rad . 5. Hita devamanuss na ya namassanti gotama.

Vijj caraasampanna mahanta vtas rada. Yato uggacchati suriyo2 dicco maal mah Yassa cuggaccham nassa savar pi nirukjhati. Yassa cuggate suriye3 divaso'ti pavuccati, Rahado pi tattha gambhro samuddo saritodako Eva na tattha j nanti samuddo saritodako, [PTS Page 197] ito s purim dis iti na cikkhit jano Ya disa abhip leti mah r j yasass so Gandhabb na dipati dhataraho'ti n ma so Ramat naccagtehi gandhabbehi purakkhato Putt pi tassa bah vo ekan m 'ti me suta, Asti dasa eko ca indan m mahabbal Te c pi buddha disv na buddha diccabandhuna Durato:ca namassanti mahanta vtas rada Namo te puris ja a namo te purasuttama Kusalena samekkhasi Amanuss pi ta vandanti. Suta neta abhihaso tasm eva vademase 1. Dhamma desesi- machasa 2. Suriyo- machasa 3. Suriye-machasa [BJT Page 318] 'Jina vandatha gotama'jina vand ma gotama' ?Vijj caraasampanna buddha vand ma gotama" 6. Yena pet pavuccanti pisu pihimasik , P tip tino edd cor nekatik jan [PTS Page 198] ito s dakkhi dis iti na Ya disa ahip leti mah r j yasass so Kumbha na dipati virho iti n maso, Ramati naccagtehi kumbhaehi purakkhato. Putt pi tassa bahavo ekan m 'ti me suta Asti dasa eko ca indan m mahabbal Te c pi buddha disv na budha diccapavdhuna Durato:va namassanti mahanta vtas rada 'Mo te puris ja a namo te pusuttama'. Kusalena samekkhasi amanuss pi ta vandanti Suta neta abhihaso tasm eva vademase 'Jina vandatha gotama jina vand ma gotama, Vijj caraasampanna buddha vand ma gotama'. 7. Yattha coggacchati suriyo dicco maal mah Yassa coggaccham nassa divaso pi nirujjhati. Yassa coggate suriye savar'ti pavuccati, Rahado pi tattha gambhiro samuddo saritodako. cikkhat jano,

1. Luddh - [pts.] Kam 2. Te mayipati r j dhatar raini n mata:, Gandhavadhipati r j devehi sa ca rakita: 3. Te madhipati r j viruhakoti n mata:, kumabh dhipati r j Kumbhaeh surakita: - mah vasatu. Putr pi nasya bahava - ekan m vicaka : Atirdaa cek va- ivadran m mah bal :- lalitavistara [BJT Page 320] Eva na tattha j nanti samuddo saritodako Ito s pacchim dis iti na cikkhat jano [PTS Page 199] ya disa abhip leti mah r j yasass so. N g na ca1 dhipati virpakkho'iti n maso, ramati naccagtehi n geheva purekkhato2 Putt pi tassa bahavo ekan m 'ti me suta, Asti dasa eko ca indan m mahabbal Te c pi budha disv na budha diccabandhuna Drato:va namassanti mahanta vtas rada, Namo te puris ja a namo te purisuttama Kusalena samekkhasi Amanuss pi ta vandanti Suta neta abhinhaso tasm eva vademase: "Jina vandatha gotama jina vand ma gotama, vijj caraasampanna buddha vand ma gotama" 8. Yena uttarakuru ramm 3 mah neru sudassano, Manuss tattha j yanti amam apariggah Na te bja pavavanti napi nyanti naagal Akahap kima s li paribu janti m nus Akaa athusa suddha sugandha taulapphala, [PTS Page 200] tuikre pacitv na tato bhu janti bhojana G vi ekakhura katv anuyanti disodisa, Pasu ekakhura katv anuyanti disodisa 1. N g na - [pts] 2. Virpakkho iti - [pts 3.] Uttarakuruvho - machasa 4. Itthiv hana-[pts.] Itthi v achasa 5. Te madipati r j virp keiti n mata: Sa vo n g dhipo r j varuena saha rakatu savan gehi rakita: - mah vasatu [BJT Page 322] Ittiv hana katv anuyanti disodisa, Purisav hana katv anuyanti disodisa. Kum riv hana katv anuyanti disodisa, Kum rav hana katv anuyanti disodisa. Te y ne abhirhitv sabb Pav r tassa r jino: dis anupariyanti1 yamena saha rakatu

v hana

atthiy na assay na dibbay na upahita. P s d sivik ceva mah r jassa yasassino Tassa ca nagar ahu antaikkhe sum pit

n kusin parakusin N apuriy 2 parakusita n 3. [PTS Page 201] uttarena kapivanto4 janoghamaparena ca, Navanavutiyo ambarambaravatiyo akamavd n ma r jadh n. Kuverassa ko pana m risa mah r jassa vis n ma r jadh n Tasm kuvero mah r j vessavao'ti pavuccati. Paccesanto pak senti tatol tattal tatotal Ojasi tejasi tatojas sro r j ariho nemi. Rahado pi tattha dhara n ma yato megh pavassanti Vass yato pat yanti. Sabh pi tattha bhagalavat5 n ma yattha yakkh payirup santi. Tattha niccaphal rukkh n n dijaga yut Mayrako c bhirut 6 kokil dhi vagguhi. 1. Anupariyayanti - machasa 2. N asuriy -machasa 3. Parakusian 5. S lavan-machasa 6. Mayurako c hir d -machasa [BJT Page 324] Jvajvakasaddettha atho ahavacittak 1 [PTS Page 202] kukutthak 2 kurak vane pokkharas tak . Sukas ikasaddettha daam avak ni ca Sobhati sabbak la s kuveranain sad . 10. Ito s uttar dis iti na cikkhat jano Ya disa abhip leti mah r j yasassso. Yakkh na dipati kuvero iti n maso3 ramat naccagtehi yakkhehi purakkhato. Putt pi tassa bahavo ekan m 'ti me suta, Asti dasa eko ca indan m mahabbal . Te c pi buddha disv na buddha diccabandhuna, Drato:va namassanti mahanta vtas rada 'Namo te puris ja a namo te purisuttama'. 'Kusalena samekkhasi' Amanuss pi ta vandanti, suta neta ahihaso Tasm eva vademase: 'Jina vandatha gotama' 'jina vand ma gotama, Vijj caraasampanna buddha vand ma gotamanti". -machasa 4. Kasvanto

11. [PTS Page 203] aya kho s m risa m n iy rakkh bhikkhuna bhikkhunna up sak na up ihis ya ph suvih r y ti. Yassa kassaci m risa bhikkhussav bhikkhuniy v up sakassa v up s ggahit bhavissati samatt pariy put , 4

1, Ohavacittak (machasa) 2. Kukkuak (machasa) 3. N madhipati r j kuvera iti n mata: r kashi saha raktu yaka r kasa rakita: - mah vastu. 4. Pariy pu -kam. [BJT Page 326]

Ta ce amanusso yakkho v yakkhin v yakkhapotako v yakkhapotik v yakkhamah matto v yakkh jjo vi yakkhapav ro v , gandhabbo v gandhabb v gandhabbapotako v gandhabbapotik v gandh amah matto v gandhabbap risajjo v gandhabbapac ro v , kumbhao v kumbha v kumbhaapo

kumbhaamah matto v kumbhaap risajjo v kumbhaapac ro v , n go v n gin1 v , n gapotak ap risajjo v n gapac ro v paduhacitto bhikkhu v bhikkhuni v up saka v up sika v g . hita v upatiheyya, nisinna v upanisdeyya, nipanna v upanipajjeyya, na me so m ris o labheyya g mesu v nigamesu v sakk ra v garuk ra v . Na me so m risa amanusso labheyya r jadh niy vatthu v v sa v , na me so m risa amanuss labheyyayakkh na samiti gantu. A anuss anavayhampi na kareyyu avivayha. Apissu na m risa amanuss att hi'pi paripu hi p ribh seyyu. Apissu na m risa amanuss rittampissa patta sse nikkujjeyyu. Apissu na m ri uss sattadh pi'ssa muddha ph leyyu.

12. Santi hi m risa amanuss cha rud rabhas . Te neva mah r j na diyanti, na mah r j na mah r j na purisak na purisak na diyanti. Te kho te m risa amanuss mah r j na [PTS Pag vuccanti. 1. N g v (machasa)

[BJT Page 328]

Seyyath pi m risa ra o m gasasa vijite mah cor te neva ra o m gadhassa diyanti, na ra o sak na diyanti, na ra o m gadhassa purisak na purisak na diyanti, te ko te m risa mah c avaruddh n ma vuccanti, evameva ko m risa santi hi amanuss cha rudd rahas , te nevamah i, na mah r j na purisak na diyanti, na mah r j na purisak na purisak na diyanti. Te k ah r j na avurudh n ma vuccanti.

13. Yo hi koci m risa amanusso yakkho v yakkhin v yakkha potako v yakkhapotik v yakkham h matto v yakkhap risajjov yakkhapac ro v , gandhabbo v gandhabb v gandhabbapotako v ga potik v gandhabbamah matto v gandhabbap risajjo v gavdhabbapac ro v , kumbhao v kumbha o v kumbhaapotik v kumbhaamah matet v kumbhaap risajjo v kumbhaapac ro v , n go amah matto v n gap risajjo v n gapac ro v , paduhacitto bhikkhu v bhikkhuni v up saka anugaccheyya, hita v upatiheyya, nisinna v upanisdeyya, nipanna v upanipajjeyya, im h na mah yakkh na sen patna mah sen patna ujjh petabba vikkanditabba viravitabba; "A kkho visati, aya yakkho heheti, aya yakkho viheheti aya yakkho hisati, aya yakkho vih i, aya yakkho na mu cat"ti. 14. Katamesa yakkh na mah yakkh na sen patna mah sen patna: [BJT Page 330] Indo somo varuno ca bh rav jo paj pati, Candano k maseho ca kinnighau nighau ca. Pan do opama o ca devasto ca m tali, Cittaseno ca gandhabbo nao r j janesaho. S t giro hemavato punako karatiyo guo, [PTS Page 205] svako mucalindo ca vess mitto yugavdharo. Gop lo suppagedho ca2 hiri netti ca vavdiyo. Pa c lacano avako pajjanto3 sumano sumuko dadhmuko, Mani m i caro digho atho serissako4 saha.

15. Imesa yakkh na mah yakkh na sen patna mah sen patna ujjdh petabba vikkavditabba ho gah ti, aya yakkh visati, aya yakkho heheti, aya yakkho viheheti, aya yakkho hi kko vihisati, ayayakkho na mu cat ti. Aya ko s m risa m n iy rakkh bhikkuna bikkhunna up sak na up sik na guttiy rakkh

Handa ca d ni maya m risa gacch ma, bahukicc maya bahukaray 'ti. 'Yassa' d ni tumbhe mah r j no k la ma ath 'ti.

16, Atha kho catt ro mah r j no ah y san bhagavanta abiv detv padakkhina katv tattheva i ko yakkh uh y san appekaccebhagavanta abiv detv padakkhina katv tatthevantaradh yi bhagavat saddhi sammodisu, sammodanya katha s r nya vtis retv tatthevantaradh yis Page 206] yena bhagav tena jalimpa metv tatthevantaradh yisu, appekacce n magotta s vet vantaradh yisu, appekacce tuhbhut tatthevantaradh yis'ti. Pahamakabh av ro nihito. 1. Sivako-machasa 2. Supparodo ca -machasa 3. Pajjunno-machasa 4. Sersako-machasa [BJT Page 332] 16. Atha kho bhagav tass rattiy accayena bhikkh mantesi:

Ima bikkhave ratti catt ro mah r j no mahatiy ca yakkha sen ya mahatiy ca gandhabbasen ya y ca kumbhaasen ya mahatiy ca n gasonaya catuddisa rakka hapetv , catuddisa gumba h sa ovaraa hapetv , abhikkant ya rattiy abhikkantava kevalakappa gijjhakua pabbata pasakamisu, upakakamitv ma abiv detv ekamanta nisdisu. Tepi kho bhikkhave yakkh app abhiv detv ekamanta nisdisu: appekacce mama saddhi sammedisu, sammodanya katha s r n anta nisdisu: appekacce yen ha tena jalimpa metv ekamanta nisdisu: appekacce n magot a nisdisu: appekacce tunhbut ekamanta nisdisu. 17. Ekamanta nisinno ko bhikkhave vessavao mah r j ma etadavoca:

Santi hi hante u r yakk bhagavato appasann , sanni hi bhante u r yakk bhagavato pasann : hi bhante majjhim yakkh bhagavato appasann , santi hibhante majjhim yakkh bhagavato pa sann : santi hi bhante nc yakkh bhagavato appasann , santi hi bhante nc yakkh bhagavato sann : yebuyyena kho pana bhanteyakk appasann yeva bhagavato. Ta kissa hetu? Bhagav hi bhante p tip t veramaniy dhamma deseti, adinn d n veramaniy dhamma deseti, k mesu mic mma deseti, mus v d veramaiy dhamma deseti, sur merayamajjappam dah n veramaniy dham yyena ko pana bhante yakkh appaivirat yeva p n tip t , appaivirat adinn d n , appaivirat paivirat mus v d , appaivirat suramerayamajjappam dah n . Tasa ta hoti appiya aman p [BJT Page 334] Santi hi bhante bhagavato s vak , ara e vanapatth ni pant ni son san ni paisevantiappasadd nigghos ni vijanav t ni manussar haseyyak ni paisall nas rupp ni.

Tattha santi u r yakk niv sino ye imasmi bhagavato p vacane appasann tesa pas d ya. Ugg te bhagav n iya rakka bikkuna bikkunna up sak na up sik na guttiy rakkh ya avihi Adhiv sesi ko aha bhikkhave tuhb vena. 18, Atha kho bhikkhave vessavao mah r j ma adhiv sana viditv

t yaja vel yaima n iy

Vipassissa namattu cakkhumantassa sirimato, Sikhissapi namatthu sabbabhut nukampno. 1. Vessabussa namattu nh takassa tapassino, Namatthu kakusandhassa m rasenappamaddino. 2 Ko gamanassa namattu br hmaassa vusmato. Kassapassa ca namattu vippamuttassa sabbadhi. 3. Aagrasassa namattu sakyaputtassa sirmato, Yo ima dhammamadesesi sabbadukkh pandana 4. Ye c pi nibbut loke yath bhuta vipassisu, Te jan apisun mahatt vtas rad . 5

19, Hita devamanuss na ya namassanti gotama, Vijj caraasampanna mahanta vtas rada6. Yato uggacchati suriyo dicco manal mah , Yassa cuggaccham nassa savar pi nirujjhati 7. [BJT Page 336] Yassa cuggate suriye divaso ti pavuccati, Rahado pi tattha gambhro samuddo saritodako. 8 Eva na tattha j nanti samuddo saritodako Ito s purim dis iti na cikkhat jano, Ya disa abhip leti mah r j yasassi so. 9 Gavdhabb na dhipati dhataraho iti n maso, Ramati naccagtehi gavdhabbehi purakkhato, 10 Putt pi tassa bahavo ekan m 'ti me suta. Asti dasa eko ca indan m mahabbal 11. Te c pi buddha disv na buddha diccabavdhuna Drato'va namassanti mahanta vtas rada, Namo te puris ja a namo te purisuttama 12. Kusalena samekkhasi amanuss pi ta vavdanti, Suta neta abinhaso tasm eva vademase13. Jina vavdatha gotama jina vand ma gotama, Vijj caraasampanna buddha vavd ma gotama14 Yena pet pavuccanti pisu pihimasik , P tip tino edd cor nekatik jan 15. Ito s dakkhi dis iti na cikkhat jano, Ya disa abip leti mah r j yasass so16. Kumbha na dipati virho iti n maso, Ramati naccagtehi kumbhaehi purakkhato 17. Putt pi tassa bah ve ekan m 'ti me suta, Asti dasa eko ca indan m mahabbal 18 [BJT Page 338] Te c pi buddha disv na buddha diccabandhuna Drato'ca namassanti mahanta vtas rada, Namo te puris ja a namo te purisuttama. Kusalena samekkhasi, Amanuss pi ta vavdanti, suta neta abinhaso Tasm eva vademase. Jina vandatha gotama jina vand ma gotama, Vijj caraasampanna buddha vavd ma gotama. 21. Yattha coggacchati suriyo dicco maal mah , Yassa coggaccham nassa divaso pi nirujjhati. Yassa coggate suriye savar ti pavuccati, Rahado pi tattha gambhro samuddo saritodako.

Eva na tattha j nanti samuddo s ritodako, Ito s paccim dis iti na cikkhat jano Ya disa agip leti mah r j yasass so. N g na dhipati virpakkho iti n maso, Ramati naccagtehi n geheva purakkhato, Putt pi tassa bahavo ekan m 'ti me suta Asti dasa eko ca ivdan m mahabbal . Te c pi buddha disv na buddha diccabavdhuna Drato'ca namassanti mahanta vtas rada, 'Namo te puris ja a namo te purisuttama' Kusalena samekkhasi Amanuss pi ta vavdanti, suta neta ahinhaso Tasm eva vadema se. Jina vavdatha gotama jina vavd ma gotama, Vijj caraasampanna buddha vavd ma gotama. [BJT Page 340] 22. Yena uttarakur ramm mah neru sudassano, Manuss tattha j yanti amm apariggah . Na te bja pavapanti napi nyanti nagal , Akah p kima s li paribu janti m nus . Akaa atusa suddha sugavdha tanulapphala, Tunikre pacitv na tato bhucjanti bhojana. G mi ekakhura katv anuyanti disodisa, Pasu ekakhura katv anuyanti disodisa. Itthi v hana katv anuyanti disodisa, Purisa v hana katv anuyanti disodisa Kum ri v hana katv anuyti disodisa, Kum ra v hana katv anuyanti disodisa. Te y ne abhirhitv sabb Pav r tassa r jino. dis anupariyanti,

Hatthiya na assay na dibba y na upahita P s d sivik ceva mah r jassa yasassino. Tassa ca nagar ahu antaikkhe sum pit , n kusin parakusin n apuriy parakusitan . Uttarena kapivanto janoghamaparena ca Navanavutiye ambaraambaravatiyo akamand n ma r jadh n, Kuverassa ko pana m risa mah r jassa vis n ma r jadh n, Tasm kuvero mah r j vessavano'ti pavuccati. 23. Paccesanto pak senti tatol tattal tatotal , Ojasi nejasi tatojasi sro r j ariho nemi. Rahado'pi tattha dhara n ma yato megh pavassanti

Vass Sabh

yato pat yanti, pi tattha bhagalavat n ma yattha yakkh

payirup santi.

Tattha niccaphal rukkh n n dijaga yut , Mayurako c bhirud kokil dhi vagguhi. Jivajivaka saddettha atho uhavacittak , kukutthak Sukas likasaddettha danam navak ni ca, Sobhati sabbak la s kuveranalin sad . Ito s uttar dis iti na cikkhat jano, Ya disa abhip leti mah r j yasass so. Yakkh na dipati kuvero iti n maso, Ramati naccagtehi yakkheheva purakkhato. Putt pi tassa bah vo ekan m ti me suta. Asti dasa eko ca indan m mahabbal . Te c pi buddha disv na buddha Durato va namassanti mahanta vtas rada, Namo te puris ja a namo te purisuttama Kusalena samekkhasi Amanuss pi ta vandanti, suta neta abhihaso Tasm eva vadomase. Jina vavdatha gotama jina vand ma gotama, Vijj caraasampanna buddha vand ma gotamanti. [BJT Page 344.] diccabavdhuna kurak vane pokkharas tak

24. Aya ko s m risa, n iy rakkh bhikkuna bhikkunana up sak na up sik na guttiy r sa kassaci m risa bhikkussa v bhikkhuniy v up sakassa v up sik ya v aya n iy rakkh samatt pariy put . Ta ce amanusso yakkho v yakkhinv yakkhapotako v yakkha potik v yakk to v yakkhap risajjo v yakkhapac ro v , gandhabbo v gandhabbi v gandhabbapotako v gandha potik v kumbhano v kumbha v , kumbhaapotako v kumbhaapotik v , kumbhaamabh mat aa c ro v , n go v n gin v , n gapotako v n gapotik v , n gamabh matto v n gap risajjo hu v bikkhuni v up saka v up sika v paduhacitto gacchanta v anugaccheyya, hita upanisdeyya, nipanna v upanipajjeyya, na me so m risa, amanusso labheyya g mesu v nigame su v sakk ra v garuk ra v . Na me so m risa, amanusso labheyya akamand ya n ma r jadh n me so m risa, amanusso labheyya yakkh na samiti gantu. Apissu na m risa, amanuss anavay pi na kareyyu avivayha. Apissu ni v risa, amanuss att hi paripun hi paribh s hi paribh s su na m risa, amanuss rittampi'ssa patta sse nikkujjeyyu, apissu na m risa, amanuss sa pi'ssa muddha ph leyyu. Santi hi m risa, amanuss cha ruddh rahas . Te neva mah r j na a purisak na diyanti, na mah r j na purisak na purisak na diyanti. Te kho te m risa, a ddh n ma vuccanti. [BJT Page 346]

25. Seyyath pi m risa ra o m gadhassa vijite mah cor te neva ra o m gadhassa diyanti, na a purisak na diyanti, na ra o m gadhassa purisak na purisak na diyanti, te ko te m risa ssa avaruddh n ma vuccanti, evameva kho m risa santi hi amanass cha ruddh rahas . Te ne h r j na diyanti, na mah r j na purisak na diyanti, na mah r j na purisak na purisak n ss mah r j na avaruddh n ma vuccanti.

26. Yo hi koci m risa amanusso yakkho v yakkhin v yakkhapotako v yakkhapotik v yakkhama atto v yakkhap risajjo v yakkhapac ro v , gandhabbo v gandhabbi v gandhabbapotako v gand bapotik v gandhabbamah matto v gandhabbap risajjo v gavdhabbapac ro v , kumbhao v kumb ako v kumbhaapotik v kumbhaamah matet v kumbhaap risajjo v kumbhaapac ro v , n v n gamah matto v n gap risajjo v n gapac ro v , paduhacitto bhikkhu v bhikkhuni v u a v anugaccheyya, hita v upatiheyya, nisinna v upanisdeyya, nipanna v upanipajjey

kkh na mah yakkh na sen patna mah sen patna ujjh petabba vikkanditabba viravitabba; yakkho visati, aya yakkho heheti, aya yakkho viheheti aya yakkho hisati, aya yakkho v ati, aya yakkho na mu cat"ti. [BJT Page 348] Katamesa yakkh na mah yakkh na sen patna mah sen patna: 28. Indo somo varuno ca bh rav jo paj pati, Candano k maseho ca kinnighau nighau ca. Pan do opama o ca devasto ca m tali, Cittaseno ca gandhabbo nao r j janesaho. S t giro hemavato punako karatiyo guo, Svako mucalindo ca vess mitto yugavdharo. Gop lo suppagedho ca2 hiri netti ca vavdiyo. Pa c lacano avako pajjanto3 sumano sumuko dadhmuko, Mani m i caro digho atho serissako4 saha.

28. Imesa yakkh na mah yakkh na sen patna mah sen patna ujjdh petabba vikkavditabba ho gah ti, aya yakkh visati, aya yakkho heheti, aya yakkho viheheti, aya yakkho hi kko vihisati, ayayakkho na mu cat ti. Aya ko s m risa n iy rakkh bhikkhna bikkhu akkh ya avihis ya ph suvih r y ti. Handa ca d ni maya m risa gacch ma bahukicc maya bahu ' d ni tumhe m har j no k la ma ath 'ti.

29. Atha kho catt ro mah r j no ah y san bhagavanta abhiv detv padakkhina katv tatthev pi ko yakkh uh y san appekaccebhagavanta abiv detv padakkhina katv tatthevantara dh y 1. Inadra: soma: syya: varua: praj pati: bh radv ja: r naaca vandana: k marembaha: k . . . . . . Nikaahaka: truli ceva m tali: Citrasenaaca ganadhava: pka: khadra kovidha: t girir bhemavata: pka: khadira kovidha: Gop la yakei avako pac laga sumukhe Dgho yakaa: saparijana: (lalinavistara) [BJT Page 350]

Appekacce bhagavat saddhi sammodisu, sammodanya katha s r nya vtis retv tatthevanta acce yena bhagav tena jalimpa metv tatthevantaradh yisu, appekacce n magotta s vetv tat adh yisu, appekacce tuhbhut tatthevantaradh yis'ta

30. Ugganh tha bakkhave n iya rakkha. Pariy pu tha bhikkhave n iya rakkha. Dh re sahit 1 bikkhave n iy rakkh bikkhna bikkhunna up sak na up sik na guttiy rakkh Idamavoca bhagav . Attaman te bhikkhu bhagavato bh sita abhinandunti. n iyasutta nihita navama 1. Atthayait ya (sy ) [BJT Page 352] 10. [PTS Page 207] sagtusutta 1. Eva me suta:

Eka samaya bhagav mallesu c rika caram no mahat bhakikhu saghena sadhi pa camattehibhi ehi yena p v n ma mall na nagara tadavasar. Tatra suda bhagav p v ya viharati cundassa

ssa ambavane.

2. Tena kho pana samayena p veyyak na mall na ubbhataka1 nava santh g ra2 avirak rita h uttha3 samaena v br hmaena v kenaci v manussabhutena. Assosu kho p veyyak mall : bhag llesu c rika caram no mahat bhikkhusaghena saddhi pa camattehi bhikkhusatehi p va anuppa a viharati cundassa kamm raputtassa ambavane'ti. Atha kho p veyyak mall yenabhagav tenupa sakami su, upasakamitv bhagavanta abiv detv ekamanta nisdi su. Ekamanta nisinn kho p ll bhagavanta etadavocu: idha bhante p veyyak na mall na ubbhataka nava santh g ra ac najjh vutthasamaena v br hmaena v kenaci v manussabhutena. [PTS Page 208] ta ca bhante av pahama paribhu jatu. Bhagavat pahama paributta pacc p veyyak mall paribhu jissant yak na mall na dgharatta hit ya sukh y "ti.

3. Adhiv sesi bhagav tuhbh vena. Atha kho p veyyak mall bhagavato adiv sana viditv , a ta abiv detv , padakkhina katv yena santh g ra tenupasakamisu. Upasakamitv sabbasanth a santharitv san ni pa apetv , adakamaika patihapetv , telappadpa ropetv , yena bh pasakamitv bhagavanta abhiv detv ekamanta ahasu.

1. Ubbhaaka [pts] 2. Sanadh g ra (machasa), sah g ra (sy , kam) 3. Anajah vuha (m i sanathana [pts]kam ] [BJT Page 354]

Ekamanta hit ko te p veyyak mall bhagavanta etadavocu, sabbasanthari santhata bhante san ni pa att ni: udakamaiko patih pito, telappadpo ropito. Yassa'd ni bhante bhagav

4. Atha ko bhagav niv setv pattacvaram d ya saddi bhikkhusaghena yena santh g ra tenupa asakamitv p de pakkh letv santh g ra pavisitv majkdima thamhaniss ya puratth bhimukho sagho pi ko p de pakk letv savth g ra pavisitv pacchima bhitti niss ya puratth bhimuko 09] nisdi bhagavanta yeva purakkhatv . P veyyak pi kho mall p de pakkh letv santh g ra atthima bhitti niss ya pacchim bhimukh nisdisu bhagavantayeva purakkhatv . Atha ko bhag yake malle bahudev ratti dhmiy kath ya sandassetv sam dapetv samuttejetv sampahasetv i; Abhikkant kho v seh ratti. Yassa'd ni tumhe k la ma ath ti. 'Eva bhante'ti ko p ve vato paissutv uh y san bhagavanta abhiv detv padakkhina katv pakkamisu.

5. Atha ko bhagav acirapakkantesu p veyyakesu mallesu tuhbhuta tuhbuta bikkusagha an asmanta s riputta mantesi, 'vigatathinamiddho kho s riputta bhikkhusagho paibh tu ta s bikkun dhammi kath pihi me gil yati, tamha yamiss m"ti. 'Eva bhante'ti kho yasm s ato paccassosi. Atha kho bhagav catuggua sagh i pa paj no ah nasa a manasi karitv . [BJT Page 356] apetv

dakkiena passena shaseyya kappesi, p de p

6. Tena ko pana samayena nigaho n taputto [PTS Page 210] p v ya adun k lakato hoti. Tassa kiriy ya bhinn niganh dvedikaj t 1 bhaanaj t kalahaj t viv d pann a ama a mukhasat tva ima dhammavinaya j n si, aha ima dhammaviyana j n mi. Ki tva ima dhammavinaya o tvamasi, ahammi samm paipanno sahitamme2 asahitatte, pure vacanya pacch avaca, pacch canya pure avaca, cinante vipar vatta, ropito te v do, niggahito tvamasi, kho ma e nig aputniyesu anuvattati. Ye'pi te nigahassa n taputtassa s vak gih od tavasan , te'pi tesu ahesu n taputtiyesu nibbinnarp virattarp paiv narp yath ta durakkh te dhammavinaye iyy niko anupasamasamattanike asamm sambuddhappavadite bhinnathpe appaisarae .

7. Atha ko yasm s riputto bhikkh mantesi: niganho vuso n taputto p v ya adhun k lakat riy ya bhinn niganh dvedhikaj t bhaanaj t kalahaj t viv d pann a ama a mukhasatt a ima dhammavinaya j n si, aha ima dhammaviyana j n mi. Ki tva ima dhammavinaya tvamasi, ahammi samm paipanno sahitamme2 asahitatte, pure vacanya pacch avaca, pacch v nya pure avaca, cinante vipar vatta, ropito te v do, niggahito tvamasi, kho ma e nigav utniyesu anuvattati. Ye'pi te nigahassa n taputtassa s vak gih od tavasan , te'pi tesu ni u n taputtiyesu nibbinnarp virattarp paiv narp yath ta durakkh te dhammavinaye duppa

y niko anupasamasamattanike asamm sambuddhappavadite bhinnathpe appaisarae eva heta vu ti durakkh te dhammavinaye duppavedite aniyy nike anupasamasa vattanike asamm sambuddh appavedite. [PTS Page 211] ayako pana vuso amh ka bhagavat dhammo sv kkh to suppavedito n yy niko upasamasavattaniko samm sambuddhappavedito. Tattha sabbeheva sag yitabba na vivad itabba, yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahit ya bahuj sukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Katamo c vuso amh ka bhagavat o suppavedito niyy niko upasamasavattaniko samm sambuddhappavedito, tattha sabboheva sag yitabba na vivaditabba yathayida brahmacariya addhaniya assa cirahitika, tadassa nahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devamanuss na. 1. Devajjhakaj t [BJT Page 358] Ekaka (sy . Kam) 2. Sahita me (machasa)

8. Atthi ko vuso tena bhagavat j nat passat arahat samm sambuddhena eko dhammo sammadakk o, tattha sabbeheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa c rahitika. Tadassa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devam Katamo eko dhammo? Sabbe satt h rahitik , sabbe satt sakh rahitik . Aya ko vuso ten ssat arahat samm sambuddhena eko dhammo sammadakkh to. Tattha sabbeheva sag yitabba na vi aditabba, [PTS Page 212] yathayida brahmacariya addhaniya. Assa cirahitika, tadassa ba ujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Duka

9. Atthi kho vuso tena bhagavat j nat passat arahat mm sambuddhena dve dhamm sammadakkh ttha sabbeheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cira a. Tadassa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devamanuss na o eko dhammo? Sabbe satt h rahitik , sabbe satt sakh rahitik . Aya ko vuso tena bha rahat samm sambuddhena eko dhammo sammadakkh to. Tattha sabbeheva sag yitabba na vivadita bba, yathayida brahmacariya addhaniya. Assa cirahitika, tadassa bahujanahit ya bahujan kh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Katame dve? N ma ca rpa ca Avijj ca bhavataah ca Bhavadihi ca vibhavadihi ca Ahirika ca anottappa ca Hiri ca ottappa ca Dovacassat ca p pamittat ca, Sovacassat ca kaly amittat ca pattikusalak ca pattivuh nakusalak Piuca:360 Sam pattikusalat ca sam pattivuh nakusalat ca Dh tukusalat ca manasik rakusalat ca yatanakusalat ca paiccasamupp dakusalat ca h nakusalat ca ah nakusalat ca [PTS Page 213] ajjava ca lajjava ca Khant ca soracca ca S khalya ca paisavth ro ca Avihis ca soceyya ca Muhasacca ca asampaja ca Sati ca sampaja ca Indriyesu guttadv rat ca bhojane amatta t ca Indriyesu guttadv rat ca bhojane matta ut ca Paisakh nabala ca1 bh van bala ca Satibala ca sam dhibala ca

ca

Samatho ca vi ssan ca Samathanimitta ca paggahanimitta ca Pagg ho ca avikkhepo ca Slavipatti ca dihivipatti ca Slasampad ca dihisampad ca [PTS Page 214] sla visuddhi ca dihivisuddhi ca Dihivisuddhi ko pana yath diahissa ca padh na savego ca savejanyesu h nesu savigga padh na Asantuhit ca kusalesu dhammesu appaiv nit a ca padh nasmi

Vijj ca vimutti ca Khaye a anupp de

1. Paisandh na balaca (sy ) [BJT Page 362]

Ime ko vuso tena bhagavat j nat passat arahat samm sambuddhena dve dhamm sammadakkh t . sabbeheva sag yitabba na vivaditabba yathayida brahmacariya addhaniya assa cirahitik assa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devamanuss na. Katam dhammo? Sabbe satt h rahitik , sabbe satt sakh rahitik . Aya ko vuso tena bhagavat samm sambuddhena eko dhammo sammadakkh to. Tattha sabbeheva sag yitabba na vivaditabba, y athayida brahmacariya addhaniya. Assa cirahitika, tadassa bahujanahit ya bahujanasukh y ok nukamp ya atth ya hit ya sukh ya devamanuss na.

Tika 10. Atthi ko vuso tena bhagavat j nat passat arahat samm sambuddhena tayo dhamm sammada Tattha sabbeheva sag yitabba vivaditabba, yathayida brahmacariya addhaniya assa cira a. Tadassa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devamanuss na o eko dhammo? Sabbe satt h rahitik , sabbe satt sakh rahitik . Aya ko vuso tena bha rahat samm sambuddhena eko dhammo sammadakkh to. Tattha sabbeheva sag yitabba na vivadita bba, yathayida brahmacariya addhaniya. Assa cirahitika, tadassa bahujanahit ya bahujan kh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Katame tayo? Tni akusalaml ni: lobho akusalamla, doso akusalamla, moho akusalamla. Ti kusalaml ni: alobo kusalamla, adoso kusalamla, amoho kusalamla. Tai duccarit ni: k yaduccarita, vacduccarita, manoduccarita. [PTS Page 215] tni sucarit ni: k yasucarita, vacsucarita , manosucarita. Tayo akusalavitakk : k mavitakko, by p davitakko, vihis vitakko. Tayo kusalavitakk :nekkhammavitakko, aby p davitakko, avihis vitakko. Tayo akusalasakapp : k masakappo, by p dasakappo, vihis sakappo. Tayo kusalasakapp : nekkhammasakappo, aby p dasakappo, avihis sakapo. Tisso akusalasa : k masa , by p dasa , vihis sa . Tisso kusalasa : nekkhammasa , aby p dasa , avihis sa . Tisso akusaladh tuyo: k madh tu, by p dadh tu, vihis dh tu, Tisso kusaladh tuyo:nekkhammadh tu, aby p dadh tu, avihis dh tu Apar pi tisso dh tuyo: k madh tu, rpadh tu, arpadh tu. Apar pi tisso dh tuyo: rpadh tu, arpadh tu, nirodhadh tu. Apar pi tisso dh tuyo: hnadh tu, majkdimadh tu, patadh tu. [PTS Page 216] tisso tah : k matah , bhavatah , vibhavatah . [BJT Page 364] Apar pi tisso tah : k matah , rpatah , arpatah . Apar pi tisso tanh : rpatanh , arpatanh , nirodhatanh .

Ti sayojan ni: sakk yadihi, vicikicc , slabbatapar m so, Tayo sav : k m savo, bhav savo, avijj savo. Tayo bhav : k mabhavo, rpabhavo, arpabhavo. Tisso esan : k mesan , bhavesan , brahmacariyesan . Tisso vidh : seyyo'hamasm ti vdh . Sadiso' hamasmti vid , hno'hamasmti vdh . Tayo addh : atto addh , an gato addh , paccuppanno addh . Tayo ant : sakk yo anto, sakk yasamudayo anto, sakk yanirodo anto. Tisso vedan : sukh vedan , dukkh vedan , adukkhamasukh vedan . Tisso dukkhat : dukkhadukkhat , sakh radukkhat , viparin madukkh t . [PTS Page 217] tayo r s: micchattaniyato r si, sammattaniyato r si, aniyato r si.

Tisso kakh :1 atta v addh rabbha kakhat vicikicchati n dimuccati na sampasdati, an a kakhati vicikicchati n dimuccat na sampasdati, etarahi v paccuppanna add na rabbha k vicukicchati n dimuccati na sampasdati.

Tni tath gatassa arakkheyy ni: parisuddhak yasam c ro vuso tath gato, natthi tath gatassa k arita ya tath gato rakkheyya m me ida paro a asti; Parisuddhavacsam c ro vuso tath ga th gatassa vacduccarita ya tath gato rakkheyya 'm me ida paro a sti; Parisaddhamanosa ath gato, natthi tath gatassa manoduccarita ya tath gato rakkheyya m me ida paro a sti 1. Tayo tam (machasa) [BJT Page 366] Tayo ki can : r go ki cana, doso ki cana, moho ki cana. Tayo agg: r gagg, dosaggi, mohaggi. Apare pi tayo agg: huneyyaggi, gahapataggi, dakkieyyaggi.

Tividhena rpasagaho: sanidassanasappaigha rpa, anidassanasappaigha rpa1, anidassana rpa. Tayo sakh r : pu bhisakh ro, apu bhisakh ro, ne j bhisakh ro.

[PTS Page 218] tayo pugg la: sekkho puggalo, asekkho puggalo nevasekkho n sekkho pug galo. Tayo ther : j tithero, dhammathero, sammatithero. 2 Ti pu akiriyavatthni: d namaya pu akiriyavatthu, slamaya pu

akiriyavatthu, bh van ma

Tni codan vatthni: dihena, sutena, parisak ya. Tisso k mpapattiyo3: sant vuso satt paccupahitak m . Te paccupahitesu h pi manuss ekacco ca dev ekacce ca vinip tk . Aya paham k mpapatti. mminitv nimminitv k mesu vasa vattenti seyyath pi dev nimm arat. Aya tt paranimmitak m . Te paranimmitesu k mesu vasa vattenti, seyyath pi dev tt. Aya tatiy k mpapatti.

k mesu vasa vatt Sant vuso satt n dutiy k mpapatt paranimmitavasav

1. Anidasasanasapapaigharpa (sy , kam) 2. Sammutithero (machasa) 3. K muppatatiyo [pts] say . Kam) [BJT Page 368]

Tisso sukhupapattiyo1 sant vuso satt upp detv upp detv sukha viharanti, seyyath pi dev b k yik . Aya paham sukhpapatti sant vuso satt sukhena abhissann parissann paripr pari karahaci ud na ud nenti aho suka aho sukhanti, seyyath pi dev bhassar . Aya dutiy sukh Sant vuso satt sukhena abhissann parissann paripr paripphu , te santa yeva kusit [PT 219] sukha paisavedenti. Seyyath pi dev subhakinh . Aya tatiy sukhpapatti. Tisso pa : sekkh pa , ayekkh pa , nevasekkh n sekkh pa .

Apar

pi tisso pa

: cint may

pa

, sutamay pa vudha.

bh van may

pa

T vudh ni: sut vudha, pavivek vudha, pa Tindriy ni: ana ta ass mtindriya, a

indriya, a cakkhu.

t vindriya.

Tni cakkhuni: masacakkhu, dibbacakkhu, pa

Tisso sikkh : adislasikkh , adicittasikkh , adipa Tisso bh van : k yabh van , victabh van , pa

sikkh .

bh van .

Ti anuttariy ni: dassan nuttariya, paipad nuttariya, vimutt nuttariya. Tayo sam di: savitakkasavic ro sam di, avitakkavic ramatto sam dhi, avitakkaavic ro s m dhi. Apare pi tayo sam dhi: yu ato sam dhi, animitto sam dhi, appaihito sam dhi. 1. Sukhupapattiyo [pts,] sy , kam) [BJT Page 370] Tni soceyy ni: k yasoceyya vacsoceyya manosoceyya. [PTS Page 220] tni menoyy ni: k yamoneyya vacmoneyya manomoneyya. Tni kosall ni: yasella ap yakosalla up yakosalla.

Tayo mad : rogyamado yebbanamado jivitamado. Ti dipateyy n: att dhipateyya lok dhipateyya dhamm dhipateyya.

Ti kath vatthni: atta v addh na rabbha katha katheyya eva ahosi attamaddh nanti, a katha katheyya eva bhavissati an gatamaddh nanti, etarahi v paccuppanna adh na rabbha katheyya eva hoti etarahi paccuppanna addh nanti. Tisso vijj : pubbeniv s nussati Tayo vih r : dibbo vih ro, buhm a vij , satt na cutupap te vih ro, ariyo vih ro. a vijj . sav na khayo

Tipiih riy ni: iddhip ih riy , dosan p ih riya, anus sanp ih riya.

Ime ko vuso tena bhagavat j nat passat arahat samm sambuddhena tayo dhamm sammadakkh t a sabbehe ca sag yitabba na viaditabba, yathayida brahmacariya addhaniya assa cirahi dassa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya devamanuss na. Kata o dhammo? Sabbe satt h rahitik , sabbe satt sakh rahitik . Aya ko vuso tena bhagava t samm sambuddhena eko dhammo sammadakkh to. Tattha sabbeheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya. Assa cirahitika, tadassa bahujanahit ya bahujanasukh lok nukamp ya atth ya hit ya sukh ya devamanuss na. [BJT Page 372] Catukka

10. [PTS Page 221] atti ko vuso tena bhagavat j nat passat arahat samm sambuddhena catt dhamm sammadakkh t . Tattha sabbeheva sag yitabba na vivaditabba yathayida brahmacariya aniya assa cirahitika. Tadassa bahujanahit ya bahujanasuk ya atth ya hit ya sukh ya dvema katame catt ro? Catt ro satipah n : idh vuso bhikku k ye k y nupass viharati

t p sampaj no satim vineyy

nassa, vedan su ved n nupass viharati t pi sampaj no satim vineyya loke abhijjh demanassa citt nupass viharati t p sampaj no satim vineyya loke abhijjh demanassa, dhammesu dhamm iharati t pi sampaj no satim vineyya loke abijjh domanassa.

Catt ro sammappadh n : id vuso bhikkhu anuppann na p pak na akusal na dhamm na anupp d ya ati viriya rabhati citta paggah ti padahati, uppann na p pak na akusal na dhamm na pa v yamati viriya rabhati citta paggah ti padahati, anuppann na kusal na dhamm na upp d i v yamati viriya rabhati citta paggah ti padahati, uppann na kusal na dhamm na hitiy yobh v ya vepull ya bh van p ripriy chanda janeti v yamati viriya rabhati citta pagganh

Catt ro iddip d : idh vuso bhikkhu chandasam dhipadh nasak rasamann gata iddip da bh veti, h nasakh rasamann gata iddhip da bh veti, viriyasam dhipadh nasak rasamann gata [PTS Pag h veti, vmas sam dhipadh nasakh rasamann gata iddhipad bh veti. [BJT Page 374]

Catt ri jh n ni: idh vuso bhikkhu vivicceva k mehi vivicca akusalehi dhammehi savitakka sav ic ra vivekaja ptisukha pahamajjh na upasampajja viharati. Vitakkavic r navpasam ajj a cetaso ekodibh va avitakka avic ra sam dija ptisuka dutiyajjh na upasampajja viharat vir g upekkhako ca viharati sato ca sampaj no sukha ca k yena paisavedeti, ya ta ariy i 'upekkhako satim sukhavih r'ti ta tatiyajjh na1 upasampajja viharati. Sukhassaca pah hassa ca pah pubbeva somanassadomanass na atthagam adukakha asukha2 upekkh satip risu thajjh na upasampajja viharati. Catasso sam dhibh van : atth vus sam dibh van bh vit bahulkat dihadhammasukhavih r ya am dibh van bh vit bahulkat adassanapail bh ya savattati, atth vuso sam dhibh van b attati, atth vuso sam dhibh van bh vit bahulkat sav na khay ya savattati.

Katam c vuso sam dibh van bh vit bahulkat dihadhammasukhavih r ya savattati? Idh vuso a k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja ptisukha pahamajjh na ajja viharati. Vitakkavic r navpasam ajjhatta sampas dana cetaso ekodibh va avitakka a a ptisuka dutiyajjh na upasampajja viharati. Ptiy ca vir g upekkhako ca viharati sato c ampaj no sukha ca k yena paisavedeti, ya ta ariy cikkhanti 'upekkhako satim sukhavih iyajjh na1 upasampajja viharati. Sukhassaca pah dukkhassa ca pah pubbeva somanassadoma s na atthagam adukakha asukha2 upekkh satip risuddhi catutthajjh na upasampajja vihara TS Page 223] vuso sam dib van bh vit bahulkat dihadhammasukhavih r ya savattati.

Katam c vuso sam dibh van bh vit bahulkat adassanapail bh ya savattati? Idh vuso bh ti, div sa a adhih ti yath div tath ratti yath ratti tath div . Iti vivaena cetas pah sa cittabh veti. Aya vuso sam dhibh van b vit bahulkat adassanapail bh ya sa

1. Pahamajjh na -(sy -kam) 2. Dutiyajjh na (sy , kam) 3. Tatiyajjh na (sy , kami) 4. Catu a (sy kam) [BJT Page 376] Katam c ajjanti. , vidit cchanti.

vuso sam dibh van bh vit bahulkat satisampaja ya savattati? Idh vuso bhikkhun Vidit upahahanti, vidit abbhattha gacchanti, vidit sa uppajjanti, vidit up abbhattha gacchanti. Vidit vitakk uppajjanti, vidit upahahanti, vidit abbhatth Aya vuso sam dhibh van bh vit bahulkat satisampaja ya savattati.

Katam c vuso sam dhibh van bh vit bahulkat sav na khay ya savattati? Idh vuso bhikkhu esu udayabbay nupass viharati. Iti rpa, iti rpassa samudayo, iti rpassa atthagamo. Iti edan iti vedan su samudayo, iti vedan ssu atthagamo. Iti sa , iti sa samudayo, iti sa ti sakh r iti sakh ro samudayo, iti sakh ro atthagamo iti vi a, iti vi assa samud . Aya vuso sam dhibh van bh vit bahulkat sav na khay ya savattati.

Catasso appama : idh vuso bhikkhu mett sahagatena cetas eka disa eritv viharati, tath tath tatiya, tath catuttha. Iti uddhamadho [PTS Page 224] tiriya sabbadhi sabbattat ya sabb vanta loka mett sahagatena cetas vipulena mahaggatena appam ena averena aby pajjena1 itv viharati idh vuso bhikkhu karu sahagatena cetas eka disa eritv viharati, tath duti

th tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka agatena cetas vipulena mahaggatena appam ena averena aby pajjena1 eritv viharati idh vuso bhikkhu mudit sahagatena cetas eka disa eritv viharati, tath dutiya, tath tatiya, ta uttha. Iti uddhamadho tiriya sabbadhi sabbattat ya sabb vanta loka mudit sahagatena cetas ipulena mahaggatena appam ena averena aby pajjena1 eritv viharati idh vuso bhikkhu upekk h sahagatena cetas eka disa eritv viharati, tath dutiya, tath tatiya, tath catuttha hamadho tiriya sabbadhi sabbattat ya sabb vanta loka upekkh sahagatena cetas vipulena mah ggatena appam ena averena aby pajjena1 eritv viharati

Catt ro ruppa2 idh vuso bhikkhu sabbamo rpasa na samatikkam paighasa na atthagam to k so'ti k s na c yatana upasampajja viharati, sabbaso k s na c yatana samatikkamma 'a asampajja viharati, sabbaso vi a c yatana samatikkamma 'natthi ki c'ti ki ca yatana ati, sabbaso ki ca yatana samatikkamma nevasa n sa yatana upasampajja viharati. 1. Aby pajjhena [pts] sy , kam) 2. Arp [pts] sy . Kam) [BJT Page 378]

Catt ri apassen ni: idh vuso bhikkhu sagh yeka paisevati, saakh yeka adiv seti, sakh ye sakh yeka vinodeti.

Catt ro ariyavas : idh vuso bhikkhu santuho hoti itartarena cvarena, itartaracvarasant na ca, cvarahetu anesana appairpa pajjati, aladdh ca cvara na paritassati, laddh c gathito1 amucchito anajjh panno dnavadass v nissaraapa o paribu jati. T ya ca pana itart ntuhiy nevatt nukkaseti na para vamheti so hi tattha dakkho hotianalaso sampaj no patiss to. Aya vuccat vuso [PTS Page 225] bhikkhu por e agga e ariyavase hitoti. Puna ca para vuso bhikkhu santuho hoti itartarena piap tena, piap tahotu anesana appairpa pajjati, aladdh ca piap ta ucchito anajjh panno dinavadass v nissaraapa o paribhu ajati, t evatt nukkaseti na para vamheti. So hi tattha dakkho hoti analaso aya vuccat vuso bhikkhu por e agga eariyavase hitoti. 1. Agamito (machasa) [BJT Page 380]

itartarapiap tasantuh na paritassati, laddh ca ya ca pana itartarapina sampaj no patissato,

Puna ca para vuso bhikkhu santuho hoti itartarena sen sanena, itartarapiap tasantuhi ca sen sanahotu anesana appairpa pajjati, aladdh ca sen sa na paritassati, laddh ca gathito amucchito anajjh panno dinavadass v nissaraapa o paribhu ajati, t ya ca pana itar nap tasantuhiy nevatt nukkaseti na para vamheti. So hi tattha dakkho hoti analaso sampa patissato, aya vuccat vuso bhikkhu por e agga e ariyavase hitoti.

Puna ca para vuso bhikkhupah n r mo hoti pah narato bh van r mo hoti bh van rato, t ya ca p pah naratiy bh van r mat ya bh van ratiy neva att nukkaseti na para vamehati. Yo hi tattha laso sampaj no, patissato, aya vuccat vuso bhukkhu por e agga e ariyavasehitoti.

Catt ri padh n ni: savarappadh na, pah nappadh na, bh vanappadh na1, anurakkhanappadh na

Katama c vuso savarappadh na? Idh vuso bhikkhu cakkhun rpa disv na nimittagg h hoti n v dikaraamena cakkhundriya [PTS Page 226] asavuta viharanta abhijjh domanass p pak ak anv ssaveyyu, tassa savar ya paipajjati, rakkhati cakkhundriya asavuta viharanta abhijj anass p pak akusal dhamm anv ssaveyyu, tassa savar ya paipajjati, rakkhati cakkhuvdriy andriye savara a pajjati, idh vuso bhikkhu sotena sadda sutv na nimittagg h hoti n nubya gg h yatv dikaraamena sotendriya asavuta viharanta abhijjh domanass p pak akusal dh assa savar ya paipajjati, rakkhati sotandriya asavuta viharanta abhijjh domanass p pak dhamm anv ssaveyyu, tassa savar ya paipajjati, rakkhati sotendriya, sotendriye savara jati, idh vuso bhikkhu gh nena gandha gh yitv na nimittagg h hoti n nubya janagg h yatv d endriya asavuta viharanta abhijjh domanass p pak akusal dhamm anv ssaveyyu, tassa sa ti, rakkhati gh nendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anv ssa

sa savar ya paipajjati, rakkhati gh nendriya, gh nendriye savara a pajjati, idh vuso bhi jivh ya rasa s yitv na nimittagg h hoti n nubya janagg h yatv dikaraamena jivh ndriya hijjh domanass p pak akusal dhamm anv ssaveyyu, tassa savar ya paipajjati, rakkhati ji savuta viharanta abhijjh domanass p pak akusal dhamm anv ssaveyyu, tassa savar ya pa hati jivh ndriya, jivh ndriye savara a pajjati, idh vuso bhikkhu k yena phohabba phusit ittagg h hoti n nubya janagg h yatv dikaraamena k yendriya asavuta viharanta abhijjh dhamm anv ssaveyyu, tassa savar ya paipajjati, rakkhati k yendriya asavuta viharanta a manass p pak akusal dhamm anv ssaveyyu, tassa savar ya paipajjati, rakkhati k yendriya savara a pajjati, idh vuso bhikkhu manas dhamma vi ya na nimittagg h hoti n nubya jan aamena manendriya asavuta viharanta abhijjh domanass p pak akusal dhamm anv ssaveyy paipajjati, rakkhati manendriya asavuta viharanta abhijjh domanass p pak akusal dhamm veyyu, tassa savar ya paipajjati, rakkhati manendriya, manendriye savara a pajjati, ida uccat vuso savarappadh na. 1. Bh van ppadh na (sy ), bh van padh na (machasa) 2. Anurakkhan ppadh na anurakkhan padh yanti karoti (machasa) [BJT Page 382]

Katama c vuso pah nappadh na? Idh vuso bhikkhu uppanna k mavitakka n div seti pajahati vin nttaroti anabh va gameti, uppanna py p davitakka n dhiv seti pajahati vinodeti byantkaro h va gameti uppanna vihis vitakka n dhiv seti pajahati vinodeti byantkaroti anabh va ga annppanne p pake akusale dhamme n div seti pajahati vinodeti byantkaroti anabh va gameti. da vuccat vuso pah nappadh na.

Katama c vuso bh vanappadh na? Idh vuso bhikkhu satisambejjhaga bh veti vivekanissita vir a nirodhanissita vossaggaparin mi dhammavicayasambojjhaga bh veti vivekanissita vir gani ta nirodhanissita vossaggaparin mi viriyasambojjhaga bh veti vivekanissita vir ganissit dhanissita vossaggaparin mi ptisambojjhaga bh veti vivekanissita vir ganissita nirodha vossaggaparin mi passaddhisambojjhaga bh veti vivekanissita vir ganissita nirodhanissita saggaparin mi sam dhisambojjhaga bh veti vivekanissita vir ganissita nirodhanissita vos rin mi upekkh sambojjhaga bh veti vivekanissita vir ganissita nirodhanissita vossaggapa uccat vuso bh vanappadh na.

Katama c vuso anurakkhanappadh na? Idh vuso bhikkhu uppanna bhaddaka1 sam dinimitta anurak ti ahikasa a pulavakasa a2 vinlakasa a vicchiddakasa a uddhum takasa a. Idavucc Catt ri ni: dhamme a, anvaye a, pariy ye3 ni: dukkhe na sammutiy na. " na, dukkhanirodhe

[PTS Page 227] apar ni pi catt ri hag miniy paipad ya na.

na, dukkhasamudaye

Catt ri sot pattiyag ni: sappurisasasevo, saddhammasavana, yoniso manasik ro, dhamm nudham paipatti. Ca att ri sot pannassa ag ni: idh vuso ariyas vako buddhe aveccappas dena samann gato hoti: i so bhagav araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadammas athi satth devamanuss na buddho bhagav 'ti. 1. Bhadraka (machasa) 2. Puevaka sa a (masa), puavaka sa paricchede [pts,] sy , kam) [BJT Page 384] Dhamme aveccappas dena samann gato hoti: sv kkh to bhagavat ko opanayiko1 paccatta veditabbo vi hti.

a [pts,] sy , kam) 3. Parice

dhamme sandihiko ak liko ehipa

Saghe aveccappas dena samann gato hoti: supaipanno bhagavato s vakasagho ujupaipanno bhag vato s vakasagho yapaipanno bhagavato s vakasagho s mcipaipanno bhagavato s vakasagho t ri purisayug ni, aha purisapuggal . Esa bhagavato s vakasagho hueyyo p hueyay dakkhi ayo anuttara pu akkhetta lokass ti.

Ariyakantehi slehi samann gato hoti akhaehi acchiddehi asabalehi akamm sehi bhujissehi vi ppasatthehi apar mahehi sam dhisavattanikehi. Catt ri s ma aphal ni: sot pattiphala, sakad g miphala, an g miphala, arahattaphala,

[PTS Page 228] catasso dh tuyo: pahavidh tu. podh tu, tejodh tu, v yo dh tu, Catt ro h r : kabalk ro h ro o riko v

sukhumo v , phasso dutiyo, manosa cetan tatiy , v

Catasso vi ahitiyo: rppaya v vuso vi a tiham na tihati, rp rammaa rpap Vedanpaya v vuso vi a tiham na tihati, vedan rammaa vedanappatiha nandupase a paya v vuso vi a tiham na tihati, vi rammaa vi appatiha nandupaseca , sakh rammaa sagh rappatiha nandupasecana vuddhi virhi vepulla pajjati. 1. Opaneyiyako (machasa) [BJT Page 386]

Catt ri agatigaman ni: jand gati gacchati, dos gati gacchati, moh gati gacchati, bhay gati ati.

Catt ro tahpp d : cvarahetu v vuso bhikkhuno tah uppajjam n uppajjati, piap tahetu uppajjam n uppajjati, sen sanahetu v vuso bhikkhuno tah uppajjam n uppajjati, itibhav b u v vuso bhikkhuno tah uppajjam n uppajjati, Catasso paipad : dukkh paipad dandh bi , dukkh paipad khipp bi , sukh paipad da [PTS Page 229] apar pi catasso paipad : akkham Catt ri dhammapad ni: anabhijjh dhammapada. paipad , kham paipad , dam

paipad , sa

dhammapada, aby p do dhammapada, samm sati dhammapada, sa

Catt ri dhammasam d n ni: atth vuso dhammasam d na paccuppanna dukkha ceva yati ca dukkhavi o dhammasam d na paccuppannadukkha yati sukhavip ka, atth vuso dhammasam d na paccupann kkhavip ka, atth vuso dhammasam d na paccuppannasukha cava yati ca sukhavip ka. Catt ro dhammakkhandh : slakkhavdho, sam dhikkhandho, pa Catt ri bal ni: viriyabala, satibala, sam dibala, pa Catt ri adhih n ni: pa kkhandho, vimuttikkhavdho. bala.

dih na, sacc dhih na, c g dhih na, upasam dih na.

Catt ri pa haby kara ni: ekasakhy karayo pa ho, paipucch by karayo pa ho, vibhajjaby k 1. Catat ro pa h by kara [BJT Page 388] [pts,] sy . Kam)

[PTS Page 230] catt r kamm ni: atth vuso kamma kaha kahavip ka, atth vuso kamma sukka th vuso kamma kahasukka kahasukkavip ka. Atth vuso kamma akanha asukka akanhaasukkavi hay ya savattati.

Catt ro sacchikaray dhamm : pubbeniv so satiy sacchikarayo, satt na cutpap to cakkhun ahi vimokkh k yena sacchikaray , sav na khayo pa ya sacchikarayo. Catt ro ogh : k mogho, bhavogho, dihogho, avijjogho. Catt ro yog : k mayogo, bhavayogo, dihiyogo, avijj yogo. Catt ro visa og : k mayogavi ogo, bhavayogavisa ogo, dihiyogavisa ogo, avijj yogavisa

Catt ro ganth : abhijjh

k yagantho, by p do k yaganthoslabbatapar m so k yagantho, idasacc

gavtho. Catt ri up d n ni: k mpad na, dihp d na, slabbatup d na, attav dp d na. Catasso yoniyo: aaajayoni, jal bujayoni, sasedajayoni, opap tikayoni. [BJT Page 390]

[PTS Page 231] catasso gabbh vakkanatiyo: idh vuso ekacco asampaj no m tukucchi okkamati, asampaj no m tukucchismi h ti, asampaj no m tukucchism nikkhamati. Aya paham gabbh vak

Puna ca para vuso idhekacco sampaj no m tukucci okkamati, asampaj no m tukucchismi h ti, j no m tukuccism nikkhamati. Aya dutiy gabbh vakkanti.

Puna ca para vuso idhekacco sampaj no m tukucchi okkamati, sampaj no m tukucchismi h ti, j no m tukucchism nikkhamati. Aya tatiy gabbh vakkanti.

Puna ca para vuso idhekacco sampaj no ceva m tukucchi okkamati, sampaj no m tukucchismi ampaj no m tukucchism nikkhamati. Aya catutth gabbh vakkanti.

Catt ro attabh vapail bh : atth vuso attabh vapail bho yasmi attabh vapail bheattasa ceta parasa cetan . Atth vuso attabh vapail bo yasmi attabh vapail bhe parasa cetan yeva kama a cetan . Atth vuso attabh vapail bho yasmi attabh vapail bhe attasa cetan ceva kamati pa Atth vuso attabh vapail bho yasmi attabh vapail bhe neva attasa cetan kamati no parasa c

Catasso dakkhin visuddhiyo: atth vuso dakkhin d yakato visujjhati no paigg hakato, atth vus dakkhin paigg hakato visujjhati no d yakato, atth vuso dakkhi neva d yakato visujjhati [ Page 232] no paigg hakato, atth vuso dakkhin d yakato ceva visujjhati paigg hakato ca. Catt ri sagahavatthni: d na, peyyavajja, 1 atthacariya, sam nattat . Catt ro anariyavoh r : mus v do, pusu v c , pharus 1. Piyavajja (sy . Kam) [BJT Page 392] Catt ro ariyavoh r : mus v d v c , samphappal po.

verama, 1 pusu ya v c ya verama, phar s ya v c ya verama

Apare pi catt ro anariyavoh r : adihe dihav dit , assute sutav dit , amute mutav dit , av

Apare pi catt ro ariyavohar : adiha adihav dit , assute assutav dit , amute amuttav dit ,

Apare pi catt ro: anariyavoh r . Dihe adihav dit , sute assutav dit , mute amutav dit , v Apare pi catt ro ariyavoh r : dihe dihav dit , sute sutav dit , mute mutav dit , vi te

Catt ro puggal : idh vuso ekacco puggalo attannapo hoti attaparit pan nuyogamanuyutto, idh v uso ekacce puggalo parattapo hoti paraparit pan nuyogamanuyutto, idh vuso ekacco pugga lo attantapo ca hoti attaparit pan nuyogamanuyutto parattapo ca paraparit pan nuyogamanu yutto, idha pan vuso ekacco puggalo neva attantapo hoti na attaparit pan nuyogamanuyut to na parantapo na paraparit panuyogamanuyutto. So anattantapo aparantapo [PTS Pag e 233] diheva dhamme nicch to nibbuto stbhute sukhapaisavedi brahmabhutena attan vihar . Apare pi catt ro puggal : idh vuso ekacco puggalo attahit ya paipanno hoti no parahit ya, i dh vuso ekacco puggalo parahit ya paipanno hoti noattahit ya, idh vuso ekacco puggalo nev a attahit ya paipanno hoti na parahit ya, idh vuso ekacco puggalo attahit ya ceva paipanno hoti parahit ya ca.

1. Verama (kesuci) [BJT Page 394] Apare pi catt ro puggal : tamotamapar yano, tamojotipar yano, jotitamapar yano, jotijotipa r yano. Apare pi catt ro puggal : samaamavalo, samaapadumo, samaapuariko, samaesu samaasukhum

Ime kho vuso tena bhagavat j nat passat arahat samm sambuddhena catt ro dhamm sammadakk tha sabbeheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirah tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na, Atth ya hit ya sukh ya devamanuss na. Pa cata

11. Atthi kho vuso tena bhagavat j nat passat arahat samm sambuddhena pa cadhamm sammad Tattha sabbeheva sag yitabba na vivaditaba. Yathayida brahmavariya addhaniya assa vira ka, tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss n Katame pa ca: pa cakkhandh - rpakkhavdho, vedan kkhandho, sa . kkhavdho, sakh rakkhavdho,

Pa cup d nakkhandh : rpp d nakahdho, 2 [PTS Page 234] vedanp d nakkhavdho, sa vi p d nakkhavdho,

p d nakkh

Pa ca k magu : cakkhuvi eyy rp ih kant man p piyarp k mpasahit rajany , sotav Gh avi eyy gandh ih kant man p piyarp k mpasahit rajany . Jivh vi eyy ras i man p piyarp k mpasahit rajany . 1. Stibhto(kesuci) 2. Rupup d nakakhanedha (machasa) [BJT Page 396] Pa ca gatiyo: nirayo, tiracch nayoni, pettivisayo, manuss , dev . Pa ca macchariy ni: ariya.

v samacchariya kulamacchariya, l bhamacchariya, va amacchariya, dh

Pa ca nvara ni: k macchandanvaraa, by p danvarana, thnamiddhanvaraa, uddhaccakukku aa. Pa vorambh giy ni sayojan n : sakk yadihi, vicikicch , slabbatapar m so, k macchando, by Pa cuddhamabh giy ni sayojan ni: rpar go, arpar go, m no, uddhacca, avijj .

[PTS Page 235] pa ca sikkh pad ni: p tip t verama, adinn d n verama, k mesu micch c r majjapam dahan verama. Pa ca ahabbah n ni: ahabbo vuso kh savo bhikkhu sacicca p n kh savo bhikkhu adinn theyyasath ta diyitu, ahabbo khn savo bhikkhu metuna dhamma o khn savo bhikkhu sampaj namus b situ, ahabbo kh savo bhikkhu sannidhik raka k me pari h pi pubbe ag riyakabhuto.

Pa ca pyasan ni: tibyasana, bhogabyasana, rogabyasana, slabyasana, dihibyasana, n v nahetu v bhogabyasanahetu v rogabyasanahetu v k yassa bhed parammara ap ya duggati vi aya upapajjanti. Slabyasanahetuv vuso satt dihibyasanahetu v k yassa bhed parammara i vinp ta niraya upapajjanti. " [BJT Page 398] Pa ca sampad :

tisampad , bhogasampad , rogyasampad , slasampad , dihisampad , n vuso s

hogasampad hetu v rogyasampad hetu v k yassa bhed parammara sugati sagga loka upapaj mpad hetu v vuso satt dihisamp hetu v k yassa bhed parammara sugati sagga loka up

Pa ca dn va dusslassa slavipattiy : idh vuso [PTS Page 236] dusslo slavipatto pam d dhi bhogaj ni nigacchati. Aya pahamo dnavo dusslassa slavipattiy . Punaca para vuso dusslassa slavipannassa p pako kittisaddo abbhuggacchati. Aya dutiyo dusslassa slavipattiy .

Puna ca para vuso dusslo slavipanno ya adeva parisa upasagamati yadi khattiyaparisa y r mhaaparisa yadi gahapatiparisa yadi samaaparisa avis rado upasakamati makubuto. Aya dnavo dusslassa slavipattiy .

Puna ca para vuso dusslo slavipanno sammho k la karoti. Aya catuttho dnavo dusslass y . Puna ca para vuso dudslo silavipanno k yassa bhed parammaran jjati. Aya pa camo dnavo dusslassa slavipattiy .

ap ya duggativinip ta ni

Pa ca nisas slavato slasampad ya: idh vuso slav slasampanno appam d dhikarana mahant digacchati. Aya pahamo nisaso slavato slasampad ya. Puna ca para vuso slavato slasampannassa kay o kittisaddo ababhuggacchati. Aya dutiyo o slavato slasampad ya. [BJT Page 400]

Puna ca para vuso slav slasampanno ya adeva parisa upasakamati yadi khattiyaparisa ya maaparsa yadi gahapatiparisa yadi samaaparisa vis rado upasagakamataa amagubhuto. Aya o nisaso slavato slasampad ya. Puna ca para vuso slav

slasampanno asammho k la karoti. Aya catuttho nisaso slava parammaran

Puna ca para vuso slav slasampanno k yassa bhed pa camo nisaso slavato slasampad ya.

sugati sagga loka upapaj

Vodakena vuso bhikkun para vodetuk mena pa ca dhamme ajjhatta upahepetv paro codetabbo a vakkh mi no ak lena, bhutena vakkh mino abhutena, sahena vakkh mi no pharusena, atthasah itena [PTS Page 237] vakkh mi no anatthasahitena, mettacittena1 vakkh mi no dosantare n ti. Codakena vuso bhikkhun para vodetuk mena. Ime pa ca dhamme ajjhatta upahapetv p etabbo.

Pa ca padh niyag ni: idh vuso bhikkhu saddho hoti, saddahati tath gatassa bodhi: itipi so b agav araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisadammas rati sa th devamanuss na buddho bhagav 'ti, app b dho hoti app tako samavep kiniy gahaiy samann uk ya majjhim ya padh nakkham ya, asaho hoti am y v yath bhuta atta na vikatt satthari , raddhaviriyo viharati akusal na dhamm na pah n ya kusal na dhamm na upasampad ya th ma anikkittadhuro kusalesu, dhammesu, pa av hoti udayatthag miniy pa ya samann gato ariy y dik ya samm dukkhakkhayag miniy . 1. Metat citetana (kesuci) [BJT Page 402] Pa ca suddh v s : avih atapp sudass sudass akanih .

Pa ca an g mino: antar parinibb y, upahaccaparinibb y, asakh raparinibb y sasakh raparib ihag m. Pa ca cetokhl : idh vuso bhikkhu satthari [PTS Page 238] kakhati vivikicchati n dhimuccati

na sampasdati. Yo so vuso bikkhu satthari kakhati vicikicchati n dhimuccati na sampa sdati, tassa cittana namati tapp ya anuyog ya s tacc ya padh n ya. Yassa citta na namati uyog ya s taccay padh n ya. Aya pahamo cetokhlo.

Puna ca para vuso bhikkhu dhamme kakh ti vicikicchati, punaca para vuso bhikkhu sikkh ya kakhati vicikicchati, puna ca para vuso bhikkhi sabrahmac rsu kupito hoti anattamano ha tacitto khlaj to. Yo so vuso bhikkhu sabrahmac rsu kupito hoti anattamano hatacitto khla o, tassa citta na namati tapp ya anuyog ya s tacc ya padh n ya. Yassa citta na namati tap og ya s tacc ya padh n ya, aya pa camo vetokhlo.

Pa ca cetaso vinibandh : idh vuso bhikkhu k mesu avigatar go hoti avigatachando avigatapem o avigatapip so avigataparil ho avigatataho. Yo so vuso bhikkhu k mesu avigatar go hoti av igatachavdo avigatapemo avigatapip so avigatapari ho avigatataho, tassa citta na namati tapp ya anuyog ya s kacc yapadh n ya. Yassa citta na namati tapp ya anuyog ya s tacc ya p o cetaso vinibavdho. [BJT Page 404]

Puna ca para vuso bhikkhu k ye avigatar go hoti avigatachando avigatapemo avigatapip so avigataparil ho avigatataho. Yo so vuso bhikkhu k ye avigatar go hoti avigatachavdo avi gatapemo avigatapip so avigatapari ho avigatataho, tassa citta na namati tapp ya anuyog y acc yapadh n ya. Yassa citta na namati tapp ya anuyog ya s tacc ya padh n ya, aya pahamo ndho.

Puna ca para vuso bhikkhu rpe avigatar go hoti avigatachando avigatapemo avigatapip so avigataparil ho avigatataho. Yo so vuso bhikkhu rpe avigatar go hoti avigatachavdo avig atapemo avigatapip so avigatapari ho avigatataho, tassa citta na namati tapp ya anuyog ya cc yapadh n ya. Yassa citta na namati tapp ya anuyog ya s tacc ya padh n ya, aya pahamo c dho.

Puna ca para vuso bhikkhu y vadattha udar vahedaka bhu jitv seyyasukha passasukha midd anuyutto viharati. Yo so vuso bhikkhu tassa citta na namati tapp ya auyog ya s tacc ya pa . Yassa citta na namati tapp ya anuyog ya s tacc ya padh n ya, aya pa camo cetaso viniband Puna ca para vuso [PTS Page 239] bhikkhu a atara devanik ya paid ya brahmacariya carat a slena v vatena v tapena v brahmacariyena v devo v bhaviss m deva ataro c 'ti. Yo s hu a atara devanik ya paidh ya brahmacariya carati 'imin ha slena v vatena v tapena na v devo v bhaviss mi deva ataro c ti, tassa citta na namati tapp ya anuyog ya s tacc assa citta na namati tapp ya anuyog ya s tacc ya padh n ya, aya pa camo cetaso vinibandho. Pa cindriy ni: cakkhundriya, sotindriya, gh nindriya, jivahindriya k yindriya.

Apar ni pi pa cindriy ni: sukhindriya, dukkhindriya, somanassndriya, demanassindriya, up hindriya. Apar ni pi pa cindriy ni: saddhindriya, viriyindriya, satindriya, sam dhindriya, pa

indi

Pa ca nissaraiy dh tuyo:idh vuso bhikkhuno k me manasikaroto k mesu citta na pakkhandati n asdati santihati na vimuccati nekkhamma kho panassa manasikaroto nekkhamme citta pakk handati pasdati santihati vumuccati. Tassa ta citta sugata [PTS Page 240] subh vita su a suvimutta visayutta k mehi, ye ca k mappaccay uppajjanti sav vigh t pari h 2, mutt o ta vedana vedeti, idamakkh ta k m nanissaraa. 1. Nisas raiy [pts,] say , kam) 2. Vigh ta pari bh [BJT Page 406] (sy , kam)

Puna ca para vuso bhikkhuno by pada manasikaroto by p de citta na pakkhandati nappasdati santihati na vimuccati. Aby p da ko panassa manasikaroto aby pade citta pakkhandati pas i santihati tassa ta citta sugata subh vita suvuhita suvimutta visayutta by p den

y uppajjanti sav vigh t

pari h mutto so tehi. Na so ta vedana vedeti. Idamakkh ta by

Puna ca para vuso bhikkhuno vihesa manasikaroto vihes ya citta na pakkhandati nappasdat i na santihati na vimuccati. Avihesa kho panassa manasikaroto avihes ya citta pakkhand ati pasadati santihati vimuccati tassa ta citta sugata subh vita suvuhita suvimutta vihes ya. Ye ca vibhesapaccay uppajjanti sav vigh t pari h mutto so tehi. Na so ta veda i. Idamakkh ta vihes ya nissaraa.

Puna ca para vuso bhikkhuno rpe manasikaroto rpesu citta na pakkhandati nappasdati na santihati na vimuccati. Arpa kho panassa manasikaroto arpe citta pakkhandati pasdati s ntihati vimuccati tassa ta citta sugata subh vita suvuhita suvimutta visayutta r paccay uppajjanti sav vigh t pari h mutto so tehi. Na so ta vedana vedeti. Idamakkh ta

[BJT Page 408] Puna ca para vuso bhikkhuno sakk manasikaroto sakk ye citta na pakkhandati nappasdati n santihati na vimuccati. Sakk ya nirodha kho panassa manasikaroto sakk yanirodho citta p akkhandati pasdati santihati vimuccati tassa ta citta sugata subh vita suvuhita suv ayutta sakk yena. Ye ca sakk yapaccay uppajjanti sav vigh t pari h mutto [PTS Page 241 Na so ta vedana vedeti. Idamakkh ta sakk yassa nissaraa.

Pa ca vimutt yatan ni: idh vuso bhikkhuno satth dhamma deseti a ataro v garuh niko sabr ath vuso bikkhuno satth dhamma deseti a ataro v garuh niko sabrahmac r, tath tath atthappaisaved ca hoti dhammapaisaved ca. Tassa atthappaisavedino dhammappaisavedin j yati, pamuditassa pti j yati, ptimanassa k yo passambhati. Passaddhak yo sukha vedeti, s khino citta sam dhiyati. Ida pahama vimutt yatana.

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti a ataro v garuh niko sabr pi ca kho yath suta yath pariyatta dhamma vitth rena paresa deseti. Yath yath vuso bhi th suta yath pariyatta dhamma vitth rena paresa deseti, tath tath so tasmi dhamme atth d ca tena dhammapaisaved ca. Tassa atthappaisavedino dhammappaisavedino p mujja j ya itassa pti j yati, ptimanassa k yo passambhati. Passaddhak yo sukha vedeti, sukhino citta sam dhiyati. Ida dutiya vimutt yatana [BJT Page 410]

Puna ca para vuso bikkuno na heva ko sattha dhamma deseti a ataro v garuh niko sabrahm yath suta yath pariyatta dhamma vitth rena paresa deseti, api ca ko yath suta yath pari amma vitth rena sajjh ya karoti. Yath yath vuso bikkhu yath suta yath pariyatta dhamma sajjh ya karoti, tat tath so tasmi dhamme atthapaisaved ca hoti dhammapaisaved ca. hapaisavedino dhammapaisavedino p mujja j yati, pamuditassa pti j yati, ptimanassa k y hati, [PTS Page 242] passaddhak yo sukha vedeti, sukhino citta sam dhiyati. Ida tatiya v umutt yatana.

Puna ca para vuso bhikkhuno na heva ko satth dhamma deseti a ataro v garuh niko sabra yath suta yath pariyatta dhamma vitth rena paresa deseti, n pi yath suta yath pariyatta th rena sajjh ya karot, api ca ko yath suta yath pariyatta dhamma cetas anuvitakketi an manas nupekkhati. Yath yath vuso bhikku yath suta yath pariyatta dhamma cetas anuvita nuvic reti manas nupekkhati, tath tath so tasmi dhamme atthapaisaved ca hoti dhammapai a. Tassa atthapaisavedino dhammapaisavedino p mujja j yati, pamuditassa pti j yati pti k yo passambhati passaddhak yo sukha vedeti sukino citta sam dhiyati. Ida catuttha vimut atana.

Puna ca para vuso bhikkhuno naheva ko satth dhamma deseti a ataro v garuh niko sabrah ath suta yath pariyatta dhamma vitth rena paresa doseti, n pi yath suta yath pariyatta h rena sajjh ya karoti, n pi yath suta yath pariyatta dhamma cetas anuvitakketi anuvic r upekkhati, api ca khvassa a atara sam dinimitta suggahita hoti sumanasikata, spadh rita viddha pa ya, yath yath vuso bhikkhuno a atara sam dhinimutta suggahita hoti sumana suppaividdha pa ya, tath tath so tasmi dhamme atthapaisaved ca hoti dhammapaisave

thapaisavedino dhammapaisavedino p mujja j yati, pamuditassa pti j yati ptimanassa k y hati, passaddhak yo sukha [PTS Page 243] vedeti, sukhino citta sam dhiyati. Ida pa cama v mutt yatana. [BJT Page 412] Pa ca vimutatiparipavaniy sa : aniccasa , anicce dukkhasa , dukkhe anattasa

, pah na

Ime kho vuso tena bhagavat j nat passat arahat samm sambuddhena pa ca dhamm sammadakkh a sabbeheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahit adassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Chakka

12. Atthi ko vuso tena bhagavat janat passat arahat samm sambuddhena cha dhamm sammada kh t . Tattha sabbe heva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya a irahitika, tadassa bahujanahit ya bahujanasukh ya lok nukamp yaatth ya hit ya sukh ya deva Katame cha: Cha ajjhattik ni Cha b hir ni Cha vi

yatan ni: cakkh yatana, sot yatana, gh n yatana. Jivh yatana. , K y tan

yatan ni: rp yatana, sadd yatana, gavdh yatana, ras yatana, phohabb yata aa, gh navi na jivh vi na, k yavi na, manovi na.

ak y : cakkuvi

Cha phassak y : cakkhusamphasso, sotasamphasso, gh nasamphasso, jivh samphasso, k yasampha sso, manosamphasso. Cha vedan k y : cakkh samphassaj vedan , [PTS Page 244] sotasamphassaj dan gha jivh samphassaj vedan , k yasamphassaj vedan , manosamphassaj Cha sa k y : rpasa , saddasa , gavdhasa , rasasa

vedan , gh nasamphas vedan . , dhammasa .

, phohabbasa

[BJT Page 414]

Cha sa cetan k y : rpasa cetan , saddasa cetan , gavdhasa cetan , rasasa cetan , phohabbas n . Cha tah k y : rpatah , saddatanh , gavdhatah , rasatah , phohabbatah , dhammatah . Cha ag rav : idh vuso bhikku satthari ag rave viharati appatissavo, dhamme ag ravoviharati appatissavo, saghe ag ravo viharati appatissavo, sikkh ya ag ravo viharati appatissavo , appam de ag ravo viharati appatissavo, paisanth re ag ravo viharati appatissavo. Cha g rav : idh vuso bhikkhu satthari sag ravo viharati sappatissavo, dhamme sag ravo viha rati sappatissavo, saghe sag ravo viharati sappatissavo, sikkh ya sag ravo viharati sap patissavo, appam de sag ravo viharati sappatissavo, paisavth re sag ravo viharati sappati ssavo.

Cha somanasspavic r : cakkhun rpa disv somanassah niya rpa upavicarati. Sotena sadd ah niya sadda upavicarati. Gh nena gavdha gh yitv somanassah niya gandha upavicarat tv somanassah niya rasa upavicarati. K yena phohabba phsitv somanassah niya pho s dhamma vi ya somanassah niya dhamma upavicarati.

[PTS Page 245] cha domanassupavic r : cakkhun rpa disv domanassah niya rpa upavicara sadda sutv somanassah niya sadda upavicarati. Gh nena gandha gh yitv domanassah niy ati. Jivh ya rasa s yitv demanassah niya rasa upavicarati. K yena phehabba phusitv ba upavicarati. Manas dhamma vi ya domanassah niya dhamma upavicarati. Cha upekkhpavic r : cakkhun rpa disv

upekkh h niya rpa upavicarati. Sotena sadda su

upekkh h niya upavicarati. Gh nena gandha gh yitv upekkh h niya gandha upavicarati jiv ekkh h niya rasa upavicarati k yena phohabba phusitv upekkh h niya phohabba upavi upekkh h niya dhamma upavicarati. 1. Upekakh ah niya (machasa) [BJT Page 416]

Cha s r ny dhamm : idh vuso bhikkhuno metta k yakamma paccupahita hoti sabrahmac rsu . Ayampi dhammo s r nyo piyakarao garukarano, sagah ya aviv d ya avihes ya s maggiy ekbh

Puna ca para vuso bhikkuno metta vackamma paccupahita hoti sabrahmac rsu v1 ceva r pi dhammo s r nyo piyakarano garukarao, sagah ya aviv d ya avihes ya s maggiy ekbh v ya

Metta manokamma paccupahita hoti sabrahmac rsu v ceva raho ca, ayamp dhammo s r nyo arao, sagah ya aviv d ya avihes ya s maggiya ekbh v ya savattati.

Puna ca para vuso bhikkhuno ye te l bh dhammik dhammaladdh antamaso pattapariy pannamant mpi, tath rpehi l bhehi appaivibhattabhog hoti slavantehi sabrahmac rhi s dh raabhog, mo s r nyo piyakarano garukarano, sagah ya viv d ya avihes ya s maggiy ekbh v ya savatta

Puna ca para vuso bhikkhu y ni t ni sl ni akhaa ni acchidd ni asabal ni akamm s ni bhuji apar mah ni sam dhisavattanik ni tath rpesu slesu slas ma agato [PTS Page 246] viharat veva raho ca. Ayampi dhammo s r nyo piyakarao garukarao, sagah ya aviv d ya avihes ya s m h v ya savattati.

Puna ca para vuso bhikkhu y ya dihi ariy niyy nik niyy ti takkarassa samm dukkhakkhay dihiy dis hima agato viharati sabrahmac rhi vi ceva raho ca. Ayampi dhammo s r yo rano sagah ya aviv d ya avihes ya s maggiy ekbh v ya savattati. Cha viv daml ni: idh vuso bhikkhu kodhano hoti upan h. Yo so vuso bikku kodhano hoti upan o satthar pi ag ravo viharati appatissavo, dhamme pi ag ravo viharati appatissavo, sag he pi ag ravo viharati appatissavo, sikkh ya pina pariprak r2 hoti. 1. vi (machasa) 2. Pariprik r ( sy . Kam)

[BJT Page 418] Yo so vuso bhikkhu satthari ag ravo viharati appatissavo, dhamme ag ravo viharati app atissavo, saghe ag ravo viharati appatissavo, sikkh ya na pariprak r so saghe viv da jan yo hoti viv dobahujanaahit ya bahujanaasub ya bahuno janassa anatth ya ahit ya dukkh ya deva manuss na. Evarpa ce tumhe vuso viv damla ajjhatta v bahiddh v samanupasseyy tha, t tasseva p pakassa viv damlassa pah n ya v yameyy tha. Evarpa ce tumhe vuso viv damla ajj v na samanupasseyy tha, tatra tramhe vuso tasseva p pakassa viv damlassa yati anavassav pajjeyy tha, evametassa p pakassa viv damlassa pah na hoti. Evametassa p pakassa viv damla ti anavassavo hoti.

Puna ca para vuso bhikkhu makkh hoti pal s yo so vuso bhikkhu [PTS Page 247] sandihipa ti dh nag h duppainissagg so satthari pi ag ravo viharati appatissavo, dhammepi ag ravo v rati appatissavo, saghe pi ag ravo viharati appatissavo, sikkh ya pina pariprak r hoti. Y o so vuso bhikkhu satthar ag ravo viharati appatissavo, dhamme ag ravo viharati appati ssavo, saghe ag ravo viharati appatissavo, sikkh ya na pariprak r, so saghe viv da janet hoti viv do bahujanaahit ya bahujanaasub ya bahuno janassa anatth ya ahit ya dukkh ya devam anuss na. Evarpa ce tumhe vuso viv damla ajjhatta v bahiddh v samanupasseyy tha, ta tasseva p pakassa viv damlassa pah n ya v yameyy tha. Evarpa ce tumhe vuso viv damla a dh v nasamanupasseyy tha, tatra tumhe vuso tasseva p pakassa viv damlassa yati anavassa pajjeyy tha. Evametassa p pakassa viv damlassa pah na hoti, evametassa p pakassa viv damla ti anavassavo hoti. Puna ca para vuso bhikkhi issuk hoti macchar yo so vuso bhikkhu sandihipar m s hoti nissagg so satthari pi ag ravo viharati appatissavo, dhammepi ag ravo viharati appati

ssavo, saghe pi ag ravo viharati appatissavo, sikkh ya pina pariprak r hoti. Yo so vuso b ikkhu satthar ag ravo viharati appatissavo, dhamme ag ravo viharati appatissavo, saghe ag ravo viharati appatissavo, sikkh ya na pariprak r, so saghe viv da janeti, yo hoti vi bahujanaahit ya bahujanaasub ya bahuno janassa anatth ya ahit ya dukkh ya devamanuss na. Eva a ce tumhe vuso viv damla ajjhatta v bahiddh v samanupasseyy tha, tatra tumhe vuso t kassa viv damlassa pah n ya v yameyy tha. Evarpa ce tumhe vuso viv damla ajjhatta v b passeyy tha, tatra tumhe vuso tasseva p pakassa viv damlassa yati anavassav ya paipajjey Evametassa p pakassa viv damlassa pah na hoti, evametassa p pakassa viv damlassa yati an o hoti.

Saho hoti m y vi yo so vuso bhikkhu sandihipar m s hoti dh nag h duppainissagg so sa iharati appatissavo, dhammepi ag ravo viharati appatissavo, saghe pi ag ravo viharati appatissavo, sikkh ya pina pariprak r hoti. Yo so vuso bhikkhu satthar ag ravo viharati ppatissavo, dhamme ag ravo viharati appatissavo, saghe ag ravo viharati appatissavo, sikkh ya na pariprak r, so saghe viv da janeti, yo hoti viv do bahujanaahit ya bahujanaas ahuno janassa anatth ya ahit ya dukkh ya devamanuss na. Evarpa ce tumhe vuso viv damla bahiddh v samanupasseyy tha, tatra tumhe vuso tasseva p pakassa viv damlassa pah n ya v y . Evarpa ce tumhe vuso viv damla ajjhatta v bahiddh v nasamanupasseyy tha, tatra tum sseva p pakassa viv damlassa yati anavassav ya paipajjeyy tha. Evametassa p pakassa viv d pah na hoti, evametassa p pakassa viv damlassa yati anavassavo hoti.

P piccho hoti micch dihi yo so vuso bhikkhu sandihipar m s hoti dh nag h duppainissa ag ravo viharati appatissavo, dhammepi ag ravo viharati appatissavo, saghe pi ag ravo v iharati appatissavo, sikkh ya pina pariprak r hoti. Yo so vuso bhikkhu satthar ag ravo vi arati appatissavo, dhamme ag ravo viharati appatissavo, saghe ag ravo viharati appati ssavo, sikkh ya na pariprak r, so saghe viv da janeti, yo hoti viv do bahujanaahit ya bah asub ya bahuno janassa anatth ya ahit ya dukkh ya devamanuss na. Evarpa ce tumhe vuso viv jhatta v bahiddh v samanupasseyy tha, tatra tumhe vuso tasseva p pakassa viv damlassa p ameyy tha. Evarpa ce tumhe vuso viv damla ajjhatta v bahiddh v nasamanupasseyy tha, vuso tasseva p pakassa viv damlassa yati anavassav ya paipajjeyy tha. Evametassa p paka amlassa pah na hoti, evametassa p pakassa viv damlassa yati anavassavo hoti. Sandihipar m s hoti dh nag h dussainissagg. Yo so vuso bhikkhu sandihipar m s hoti tthari pi ag ravo viharati appatissavo, dhammepi ag ravo viharati appatissavo, saghe pi ag ravo viharati appatissavo, sikkh ya pina pariprak r hoti. Yo so vuso bhikkhu sattha r Ag ravo viharati appatissavo, dhamme ag ravo viharati appatissavo, saghe ag ravo vihara ti appatissavo, sikkh ya na pariprak r, so saghe viv da janeti, yo hoti viv do bahujanaah bahujanaasub ya bahuno janassa anatth ya ahit ya dukkh ya devamanuss na. Evarpa ce tumhe viv damla ajjhatta v bahiddh v samanupasseyy tha, tatra tumhe vuso tasseva p pakassa sa pah n ya v yameyy tha. Evarpa ce tumhe vuso viv damla ajjhatta v bahiddh v nasama tra tumhe vuso tasseva p pakassa viv damlassa yati anavassav ya paipajjeyy tha. Evametas kassa viv damlassa pah na hoti, evametassa p pakassa viv damlassa yati anavassavo hoti. [BJT Page 420] Cha dh tuyo: pahavdh tu podh tu, tejodh tu, v yodh tu, k sadh tu, vi adh tu.

Cha nissaray dh tuyo: idh vuso bhikkh eva vadeyya: mett hi kho me vusocetevimutti bh v Page 248] bahulkat y nkat vatthukat anuhit paricit susam raddh . Atha ca pana me by a tihat ti, so 'm hevanti'ssa vacanyo, m 'yasm eva avaca, m bhagavanta abbh cikkhi, i s dhu bhagavato abbhakkh na, na hi bhagav eva vadeyya. Ah nameta vuso anavak soya m muttiy bh vit ya bahulkat ya y nkat ya vatthukat ya anuhit ya paricit ya susam raddh ya; o citta pariy d ya hassat ti neta h na vijjati. Nissaraa heta vuso by p dassa yadid ti.

Idha pana vuso bhikkhu eva vadeyya:- karu hi ko me vuso cetovimutti bh vit bahulkat y thukat anuhit paricit susam raddh , atha ca pana me vihes citta pariy d ya tihat ti sa vacanyo: m 'yasm eva avaca, m bhagavanta abbh cikkhi, na hi s dhu bhagavato abbhakkh hi bhagav eva vadeyya. Ah nameta vuso anavak so ya karun ya cetovimuttiy bh vit ya b vatthukat ya anuhit ya paricit ya susam raddh ya atha ca panassa vihes citta pariy d ya

a h na vijjati. Nissaraa heta [C1] abbh cikkh buja [BJT Page 422]

vuse vihes ya yadida karun cetovimutti.

Idh vuso bhikku eva vadeyya: "mudit hi kho me vuso cetovimutti bh vit bahulkat y nkat t anuhit paricit susam raddh , atha ca pana me arati citta pariy d ya tihat"ti so 'm acanyo, m yasm eva avaca. M bhagavanta abbh cikkhi, [C1] na hi s dhu bhagavato abbhakkh hi bhagav eva vadeyya. Ah nameta vuso anavak so ya mudit ya cetevimuttiy bh vit ya b vattukat ya [PTS Page 249] anuhit ya parivit ya susam raddh ya, atha ca panassa arati citta ariy d ya hassatti neta h na vijjati. Nissaraa heta vuso aratiy , yadida Ttiy bh vit ya bahulkat ya y nkat ya vatthukata Mukit cetovimutti.

Idh pan vuso bhikkhu bhikkhu eva vadeyya: upekkh hi kho me vuso cetovimutti bh vit bahul y nkat vatthkat anuhit paricit susam raddh , atha ca pana me r go citta pariy d ya t i'ssa vacanyo, m yasm evaavaca, m bhagavanta abbh cikkhi, na hi s dhu bhagavato abbhakkh a hi bhagav eva vadeyya. Ah nameta vuso anavak so ya upekkh ya cetovimuttiy bh vit ya a vatthukat ya anuhit ya paricit ya susam raddh ya, atha ca panassa r go citta pariy d ya neta h na vijjati. Nissaraa heta vuso r gassa, yadida upekkh cetovimutti. [C1] abbh cikkh buja [BJT Page 424] Idh pan vuso bhikkhu bhikkhu eva vadeyya: "animitt hi kho me vuso cetovimutti bh vit bahu at y nkat vatthkat anuhit paricit susam raddh , atha ca pana me ta nimitt nus r vi sa vacanyo, m yasm evaavaca, m bhagavanta abbh cikkhi, na hi s dhu bhagavato abbhakkh na i bhagav eva vadeyya. Ah nameta vuso anavak so ya animitt ya cetovimuttiy bh vit ya b vatthukat ya anuhit ya paricit ya susam raddh ya, atha ca panassa nimitt nus r vi a bh vijjati. Nissaraa heta vuso sabbanimitt na yadida animitt cetovimutti.

Idh pan vuso bhikkhu bhikkhu eva vadeyya: asmiti kho me vigata1 ayamahamasmiti na sama nupass mi. Atha ca pana me vicikicch kathakath salla citta pariy d ya tihat ti, so 'm sa vacanyo, 'm yasm eva avaca, m bhagavanta abbh cikkhi, na hi [PTS Page 250] s dhu bhag to abbhakkh na, na hi bhagav eva vadeyya. Ah nameta vuso anavak so ya asmiti vigate1 smiti asamanupassato, atha ca panassa vicikicch kathakath salla citta pariy d ya hassati neta h na vijjati. Nissaraa heta vuso vicikicch kathakath sallassa, yadida asmiti m h to.

Cha anuttariy ni: dassan nuttariya, savan nuttariya l bh nuttariya, skkh nuttariya p ric a, anussat nuttariya

Cha anussatih n ni: iddh nussati, dhamm nussati, sagh nussati sil nussati, c g nussati, dev i. 1. Vis ta ][pts] vigh te (sy ) [BJT Page 426]

Cha satatavih r : idh vuso bhikkhu cakkhun rpa disv neva sumano hoti na dummano, upekkhak ca viharati sato sampaj no, sotena sadda sutv neva sumano hoti na dummano, upekkhak o ca viharati sato sampaj no. Gh ena gavdha gh yitv neva sumano hoti na dummano, upekkhak o ca viharati sato sampaj no, sotena sadda sutv neva sumano hoti na dummano, upekkha ko ca viharati sato sampaj no. Jivh ya rasaja s yitv neva sumano hoti na dummano, upekk hako ca viharati sato sampaj no, sotena sadda sutv neva sumano hoti na dummano, upek khako ca viharati sato sampaj no. K yena phohabba phsitv neva sumano hoti na dummano, up kkhako ca viharati sato sampaj no, sotena sadda sutv neva sumano hoti na dummano, up ekkhako ca viharati sato sampaj no. Manas dhamma vi ya neva sumano hoti na dummano, upek khako ca viharati sato sampaj no, sotena sadda sutv neva sumano hoti na dummano, upe kkhako ca viharati sato sampaj no.

Cha hij tiyo: id vuso ekacco kanha bhija'tiko [PTS Page 251] sam no kaha dhamma abij yati

uso ekacco kanh bhij tiko sam no sukka dhamma abij yat. Idh vuso ekacco kah bhij tiko sam sukka nibba'na abhij yati. Idh vuso ekacco sukkabhij tikosam no sukka dhamma abhij yati i ekacco sukk bhij tiko sam no kaha dhamma abij yati. Idh vuso ekacco sukk bhij tiko sam no ukka nibb na abij yati. Cha nibbedhabh giy sa . Aniccasa , anicce dukkhasa , dukkhe anattasa , pah nasa ,

Ime ko vuso tena bhagavat j nat passat arahat samm sambuddhena cha dhamm samm dakkh t , abboheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika ssa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na Sattaka

13. Atti kho vuso tena bhagavat j nat passat arahat samm sambuddhena sattadhamm sammada Tattha sabbaheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cir tika, tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss Katame satta:

Satta ariyadhan ni: saddh dhana, sladhana, hiridhana, ottappadhana sutadhana c gadhana [BJT Page 428] Satta sabbojjhag : satisambojjhago, dhammavicayasambojjhago, [PTS Page 252] viriyasam bojjhago, ptisambojjhago, passaddhisambojjhago, sam disambojjhago, upekkh sambojjhago. Satta sam dhiparikk r : samm dihi, samm sakappo samm v c samm kammanto, samm jvo, samm

Satata asaddhamm : idh vuso bhikku assaddo hoti, ahiriko hoti, anottapp hoti, appassu to hoti, kusto hoti, muhassat hoti, duppa o hoti. Satata saddhamm : idh vuso bhikkhu saddho hoti, hirm hoti, ottapp hoti, bahussuto hoti, raddhaviriyo hoti, upahitasati hoti, pa av hoti. Satata sappurisadhamm : id vuso bhikkhu dhamma puggala ca. ca hoti, attha ca, atta ca, matta

Satata niddasavatthni: iddh vuso bhikkhu sukkh sam d ne tibbacchando hoti yati ca sikkh sam vigatapemo. Dhammanisantiy tibbacchavdo hoti yati ca dhammanisantiy avigatapemo. Bacc h vinaye tibbacchavdo hoti yati ca cch vinaye avigatapemo. Paisall ne tatibbacchando hoti ata ca paisall ne avigatapemo. Vriy rambhe tibbavchando hoti yati ca viriy rambhe avigatap . Satinepakketibbacchando hoti yati ca satinapakke avigatapemo. [PTS Page 253] dihipai vedhe tibbacchando hoti yati ca dihipaivedhe avigatapemo. [BJT Page 430] Satta sa : aniccasa , anattasa , asubhasa , dnavasa , pah nasa , vir gasa

, n

Satata bal ni: saddh bala, viriyabala, hiribala, ottappabala, satibala, sam dibala, pa Satata vi ahitiyo: sant vuso satt n nattak y n nattasa ino, seyyath pi manuss nip tik . Aya paham vi ahiti. Sant vuso satt n nattak y ekattasa Sant vuso satt ekattak y Sant vuso satt ekattak y ino seyyath pi dev brahmak yik

ekacce

paham bhinibbatt . Ay vi

n nattasa ino, seyyath pi dev ekattasa ino, seyyath pi dev

bhassar . Aya tatiy

ahi

subhakinh . Aya catutthi vi na atthagam n nattasa

Sant vuso satt sabbaso rpasa

na samatikkam paighasa

na am

Aya pa camivi

ahiti. k s na c yatana samatikkamma ananta vi anti vi

Sant vuso satt sabbaso

a c yatanpag

Sant vuso satt sabbaso vi [BJT Page 432]

a c yatana samatikkamma natthi ki cti ka ca

yatanpag . Ay

Satata puggal dakkieyyo: ubhatobh gavimutto, [PTS Page 254] pa , saddh vimutto, dhamm nus r, sadd nus r.

vimutto, k yasakkh, dih

Satata anusay : k mar g nusayo, paigh nusayo, dih nusayo vicikicch nusayo, m n nusayo, bha vijj nusayo.

Satata sayojan ni: anunayasayojana, 1 paighasayojana, dihisayojana, vicikicch sayo a, bhavar gasayojana, avijj sayojana.

Satata adhikaraasamath : uppannppann na adikara na samath ya vpas ya samamukh vinayo d inayo d tabbo, amhavinayo d tabbo, pai ya k retabba, yebhuyyasik , tassap piyyasik , ti

Ime kho vuso tena bhagavat j nat passat arahat samm sambuddhena satta dhamam sammadakkh ttha sabbaheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cira a, tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na Ahaka

14. Atti ko vuso tena bhagavat j nat passat arahat samm sambuddhena ahadhamm sammadak ha sabbeheva sag yitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahi tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Katame aha? Aha micchatt : micch dihi, micch sakappo, micc v c , micch kammanto, micch am dhi. (1) jvo, micch

[PTS Page 255] aha sammatat : samm dihi samm sakappo, samm v c , samm kammanto, samm i, samm sam dhi. (2)

Aha puggal dakkhieyy : sot panno, sot pattiphalasacchikiriy ya paipanno, sakad g m, sak chikiriy ya paipanno, an g m, an g miphalasacchikiriy ya paipanno, arah , arahattaphalasac y ya paipanno. (3) 1. K masa ejana (sy ) [BJT Page 434] Aha kustavatthni: idh vuso bikkun kamma k tababa hoti. Tassa eva hoti: kamma ko me sati, kamma ko pana me karontassa k yo kilamissati, hand ha nipajj m'ti so nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigam ya asaccikatassa sacchikiriy ya. Ida pahama kustavatthu.

Puna ca para vuso bikkun kamma kata hoti. Tassa eva hoti: aha ko kamma ak si, kamma me karontassa k yo kilanto, havd ha nipajj mti. So nipajjati, na viriya rabhati appattass pattiy anadhigatassa adhigam ya asaccikatassa sacchikiriy ya. Ida pahama kustavatthu. Puna ca para vuso bhikkhun maggo gantabbo hoti. Tassa eva hoti: maggo ko me gantabbo bhavissati. Magga ko pana me gacchantassa k yo kilamissati. Hand ha nipajj m'ti. So nipa jjati. Na viriya rabhati appattassa pattiy anadhigatassaadhigam ya asacchikatassa sac chikiriy ya. Ida tatiya kusitavatthu. Puna ca para vuso bhikkhun

maggo gato hoti. Tassa eva hoti: aha ko magga agam si. Magg

o pana me gacchantassa k yo kilanto. Hand ha nipajj mti. So nipajjati na viriya rabhati a pattassa pattiy anadhigatassa adigam ya asacchitakassa sacchikiriy ya. Ida catuttha kust avatthu.

Puna ca para vuso bhikkhu g ma v nigama v pi ya caranto na labhati lkhassa v patas y vadattha p ripri. Tassa eva hoti: 'aha ko g mav nigama v pi ya [PTS Page 256] ca a v pantassa v bhojanassa y vadattha p ripri. Tassa me k yo kilanto akamma o. Hand ha nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigam ya asacchikatas sa sacchikiriy ya. Ida pa cama kustavatthu. [BJT Page 436]

Puna ca para vuso bhikkhu g ma v nigama v pi ya caranto na labhati ekhassa v patas a y vadattha p ripri. Tassa eva hoti:'aha kho g ma v nigama v pi ya caranto alatth hojanassa y vadattha p ripri. Tassa me k yo garuko akamma o. M s cita ma e. Hand ha ni ati, na viriya rabhati appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacc hikiriy ya. Ida chaha kustavatthu.

Puna ca para vuso bhikkhuno uppanno hoti appamattako b dho. Tassa eva hoti: 'uppanno k o me appamattako b dho. Atti kappo nipajjitu, hand ha nipajj m'ti. So nipajjati na viriya bhati appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida sa ttama kustavatthu.

Puna ca para, vuso bhikkhu gil n vuhito1 hoti, aciravuhito gela . Tassaeva hoti: aha to acitavuhito gela . Tassa me k yo dubbalo akamma o, atthi kappo nipajjitu hand ha ni o nipajjati na viriya rabhati appattassa pattiy anadhigatassa adhigam ya asacchikatas sa sacchikiriy ya. Ida ahama kustavatthu.

Aha rambhavatthni: idh vuso bhikkhun kamma k tabba hoti. Tassa eva hot; 'Kamma ko m issati, kamma kho pana me karontena na skara buddh na s sana manasi k tu, hand ha viri pattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabh ati appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida paham a rambhavatthu, 1. Gil navuhito (machasa) [BJT Page 438] Puna ca para vuso, bhikkun [PTS Page 257] kamma kata hoti. Tassa ak si. Kamma kho pan ha karonto n sakkhi buddh na s sana manasi yattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So tassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. tthu.

eva hoti: aha ko kamm k tu. Hand ha viraya viriya rabhati appat Ida dutiya rambhava

Puna ca para vuso bhikkun maggo gantabbo hoti. Tassa eva hoti: 'maggokho me gantabbo bhavissati. Magga kho pana me gacchantena na sukara iddh na s sana manasik tu. Hand ha abh mi appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So vi riya habhati appattassa pattiy anadigatassa adigam ya asacchikatassa sacchikiriy ya. Id a tatiya rambhavatthu.

Puna ca para vuso bhikkhun maggo gato hoti tassa eva hoti: 'aha ko magga agam si. Magg o pan ha gacchanto n sakkhi buddh na s sana manasik tu. Hand ha viriya rabh mi appatt atassa adhigam ya asacchikatassa sacchikiriy ya'ti. So viriya rabhati appattassa patti y anadhigatassa adhigam ya asacchikatassa sacchikiriy ya, ida catuttha rambhavatthu.

Puna ca para vuso bhikku g ma v nigama v pin ya caranto na labhati ekhassa v patass sa y vadattha p ripri. Tassa eva hoti: 'aha kho g ma v nigama pin ya caranto n lanth v bojanassa y vadatthap ripri. Tassa me k yo lahuko kamma o. Havd ha viriya rah mi a y anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appattassa pattiy anadigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida pa cama rambhavatthu.

[BJT Page 440]

Puna ca para vuso bhikku g ma v nigama v pin ya caranto labhati khassa v patassa v ttha p ripri. Tassa eva hoti: 'aha kho g mav nigama v pin ya caranto alattha ekhas anassa y vadattha p rpri. Tassa me k yo balav kamma o. Hand ha viriya rabh mi appatt gatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida chaha rambhavatthu. Puna ca para vuso bhikkhuno uppanno hoti appamattako b do tassa eva hoti: ' uppanno kh o me aya appamattako. b dho h na kho paneta vijjati ya me b dho pavaheyya, hand ha ttassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhat i appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. [PTS Page 258] ida sattama rambhavatthu.

Puna ca para vuso bhikkhu gil n vuhito hoti aciravuhito gela . Tassa eva hoti: 'aha 1 aciravuhito gela . h na ko paneta vijjati ya me b do paccud vatteyya, hand ha vir pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appa ttassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida ahama rambha thu.

Aha d navatthni: sajja d na deti. Bhay d na deti. 'Ad si me'ti d na deti. 'Ssati me't d nanti d na deti, 'aha pac mi, ime na pacanti, n rah mi pacanto apacant na na d tu'nti d 'Ima me d na dadato kaly o kittisaddo abbhuggacchat'ti d na deti, citt lak racittaparik deti. 1. Gil navuhito (machasa) [BJT Page 442]

Aha d npapattiyo: idh vuso ekacco d na deti. Samaassa v br hamassa v anna p na vatt a seyy vasathapadpeyya. So ya det ta pacc sisati. So passati khattiyamah s la v br h mah s la v pa cahi k maguehi samppita samagbhuta paric rayam na. Tassa evahoti 'ahov mmara khattiyamah s l na v br hmaamah s l na v gahapatimah s l na v sahabyata upapa i, ta citta adih ti, ta citta bh veti. Tassa ta citta hne'dhimutta uttari abh vita attati. [PTS Page 259] ta ca kho slavato vad mi no dusslassa. Ijjhat vuso slavato cetopai hi visuddhatt . Puna ca para vuso idhekacco d na seyy vasathapadpeyya. So ya deti subbahul 'ti. Tassa eva hoti "aho pajjeyyanti". So ta citta dahati, ta uttari abh vita tatrupapattiy avato cetopaidhi visuddhatt .

deti samaassa v buhmaassa v anna p na vattha y na ta pacc sisati. 1 Tassa suta hoti 'c tummah r jik de vat ha k yassa bhed parammaran c tummah r jik na2 dev ta citta adhih ti ta citta bh veti. Tassa ta citta savattati. acca ko slavato vad mi no dusslassa. Ijjh

Puna ca para vuso idhekacco d na deti samaassa v br hmaassa v anna p na vattha y na eyy vasathapadpeyya. So ya deti ta pacc sisati. Tassa suta hoti t vatis dev dgh yuk ti. Tassa eva hoti "aho vat ha k yassa bhed parammaran t vatis na2 dev na sahaby ta u So ta citta dahati, ta citta adhih ti ta citta bh veti. Tassa ta citta hne'dhimut a tatrupapattiy savattati. acca kho slavato vad mi no dusslassa. Ijjhat vuso slavato c dhi visuddhatt .

Y m dev dgh yuk vaavanto subbahul 'ti. Tassa eva hoti "aho vat ha k yassa bhed param aby ta upapajjeyyanti". So ta citta dahati, ta citta adhih ti ta citta bh veti. Tass 'dhimutta uttari abh vita tatrupapattiy savattati. acca kho slavato vad mi no dusslas hat vuso slavato cetopaidhi visuddhatt .

Tusit dev dgh yuk vaavanto subbahul 'ti. Tassa eva hoti "aho vat ha k yassa bhed par dev na sahaby ta upapajjeyyanti". So ta citta dahati, ta citta adhih ti ta citta b a citta hne'dhimutta uttari abh vita tatrupapattiy savattati. acca kho slavato vad ssa. Ijjhat vuso slavato cetopaidhi visuddhatt .

Nimm arati dev dgh yuk vaavanto subbahul 'ti. Tassa eva hoti "aho vat ha k yassa bhed m aratik na2 dev na sahaby ta upapajjeyyanti". So ta citta dahati, ta citta adhih t assa ta citta hne'dhimutta uttari abh vita tatrupapattiy savattati. acca kho slavat dusslassa. Ijjhat vuso slavato cetopaidhi visuddhatt . Paranimmita vasavatt dev dgh yuk vaavanto subbahul 'ti. Tassa eva hoti "aho vat ha k arammaran c tummah r jik na2 dev na sahaby ta upapajjeyyanti". So ta citta dahati, ta itta bh veti. Tassa ta citta hne'dhimutta uttari abh vita tatrupapattiy savattati. ato vad mi no dusslassa. Ijjhat vuso slavato cetopaidhi visuddhatt . 1. Pacc ssati (machasa) 2. C tumah r jik na (machasa) [BJT Page 444]

Puna ca para vuso idhekacco d na deti samaassa v br hmaassa v anna p na vattha y na eyy vasathapadpeyya. So ya deti ta pacc si sati. Tassa suta hoti 'brahmak yik dev dgh subbahul 'ti. Tassa eva hoti "aho vat ha k yassa bhed parammaran brahmak yik na2 dev na pajjeyyanti". So ta citta dahati, ta citta adhih ti ta citta bh veti. Tassa ta citta ta uttari abh vita tatrupapattiy savattati. Ta ca kho [PTS Page 260] slavato vad mi no ssa. Vtar gassa no sar gassa. Ijjhat vuso slavato cetopaidhi visuddhatt . Aha paris : khattiyaparis , br hmaaparis , gahapatiparis , samaaparis m raparis , brahmaparis . Aha lokadhamm : l bho ca, al bo ca, yaso ca, ayaso ca, nind ca, pasas

c tummah r jikapar

ca, sukha ca, dukk

Aha abhih yatan ni: ajjhatta rpasa i eko bahiddh rp ni passati paritt ni suvanadubba a j n mi pass mti eva sa i hoti, ida pahama abhibh yatana.

Ajjhatta arpasa i eko bahiddh rup ni passati appam ni suvanadubba ni, t ni abibhuyya hoti. Ida dutiya abhibh yatana. Ajjhatta arpasa i eko bahiddh rp ni passati paritt ni suvaadubba ni, t ni abibhuyya e ti. Ida tatiya abhibh yatana.

Ajjhatta arpasa i eko khahiddh rp ni passati appam ni suvanadubban ni, t ni abibhuya sa hoti. Ida catuttha abibh yatana. [BJT Page 446]

Ajjhatta arpasa eko bahiddh rp ni passati nl ni nlava ni nlanidassan ni nlanibh ha nla nlavaa nlanidassana nlanih sa seyyath v jana ta vattha b r aseyyaka u a nilanibh sa evameva ajjhatta arpasa i eko bahiddh rp ni passati [PTS Page 261] nl ssan ni nlanibh s ni. T ni abibhuyya j n mi pass mti eva sa i hoti. Ida pa cama abhibh

Ajjhatta arpasa eko bahiddh rp ni passati pt ni ptava ni ptanidassan ni ptanibh ppha pta ptavaa ptanidassana ptanih sa. Seyyath v jana ta vattha b r aseyyaka sana ptanibh sa evameva ajjhatta arpasa i eko bahiddh rp ni passati pt ni ptava T ni abibhuyya j n mi pass mti eva sa i hoti. Ida jaha abhibh yatana. Ajjhatta arpasa eko bahiddh rp ni passati lohitak ni lohitakava ni lohitakanidass ni i. Seyyath pi n ma bandhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohitakani eyyath v pana ta vattha b r aseyyaka ubatobh gavimaha lohitaka lohitakavana lohit akanibh sa evameva ajjhatta arpasa ekobahiddh rp ni passati lohitak ni lohitakavan n assan ni. Lohitakanibh s ni, t ni abhibuyya j n mi pass mti eva sa hot. Ida sattama a

Ajjhatta arpasa eko bahiddh rp ni passat od t ni od tavan ni od tanidassan ni od tan ht rak od t od tava od tanidassan od tanih s seyyath v pana ta vattha b r ayeyya ssana od tanibh sa evameva ajjhatta arpasa eko bahiddh rp ni passati od t ni od tav

nibh s ni, t ni abhibhuyya j n mi pass m ti eva sa [BJT Page 448]

hoti. Ida ahama abhibh yatana.

Aha vimokkh : rp rp ni passati. Aya pahamo vimokkho. Ajjhatta arpasa [PTS Page 26 ssati. Aya dutiyo vimokkho. Suhanteva adhimutto hoti. Aya tatiyo vimokkho. Sabbaso rpasa na samatikkam paighasa harati. Aya catuttho vimokkho. Sabbaso na atthagam n nattasa anti vi na amanasik r ananto

k s n c yatana samatikkamma ananta vi

a c yatana upasampajja vihar

Sabbaso vi Sabbaso

a c yatana samatikkamma 'natthiki c'ti ki ca yatana samatikkamma nevasa n sa n sa

yatana upasampajja viharati.

ki ca

yatana upasampajja viharati. Aya satt

Sabbaso nevasa o.

yatana samatikkamma sa

vedayita nirodha upasampajja viharati. Aya

Ime ko vuso tena bhagavat j nat passat arahat samm sambuddhena aha dhamm sammadakkh t abbeheva sag yitabba na vividitabba, yathayida brahmacariya addhaniya assa cirahitika ssa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Navaka

15. Atthi ko vuso tena bhagavat j nat passat arahat samm sambuddhena navadhamm sammadak Tattha sabbeheva sag yitabba na vividitabba, yathayida brahmacariya addhaniya assa cira ika, tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss Katame nava?

Nava gh ta vatthni: anattha me acarti gh ta bavdhati, anattha me caratti gh ta band me carissatti gh ta bavdhati piyassa me man passa anattha acarirti gh ta bandhati, ana ati gh ta bavdhati, anattha carissatti gh ta bandhati, apapiyassa me aman passa attha gh ta bavdhati attha caratiti gh ta bandhati, attha carissatti gh ta bandhat. [BJT Page 450]

Nava gh tapaivinay : anatta me acarti, ta kutettha labhbh ti gh ta paivineti, anatta 63] me carissat ti ta kutettha labbh ti gh ta paivineti, an ttha me carissat ti ta k abbh ti gh ta paivineti, piyassa me man passa anattha acariti, ta kutettha labbh ti gh ti, anattha carati ta kutettha labbh ti gh ta paivineti, anattha carissatti ta kutet bh ti gh ta paivineti, appiyassa me aman passa attha acariti ta kutettha labbh t gh attha carati ta kutettha labbh ti gh ta paivineti, attha carissat ti, ta kutetthe l h ta paivineti. Nava satt v s : sant vuso, satt n nattak y ip tik . Aya pahamo satt v so. Sant vuso, satt n n ttak y n natta sa

ino seyyath pi manuss ekacce ca dev brahmak yik

ekattasa ino seyyath pi dev n nattasa ino seyyath pi dev ino seyyath pi dev

paham binibbatt . Ay

Sant vuso satt ekattak y Sant vuso, satt Sant vuso, satt

bhassar . Aya tatiyo satt v so.

ekattak y ekattasa asa

subhakih . Aya. Catuttho satt v s

ino appaisavedino seyyath pi dev asa asatt . 1 Ayapa camo satt v so

Sant vuso, satt sabbaso rpasa g . Aya chaho satt v so. Satt vuso, satt

na samatikkam

paighasa

na atthagam n nattasa naanti vi

na a

sabbaso ak k s na c yatana samatikkamma ananta vi

a c yata

1. Asa isatat (sy , kam) [BJT Page 452] Sant vuso, satt Sant vuso, satt sabbaso vi sabbaso a c yatana samatikkamma natthi ki citi yatana samatikkamma. Nevasa n sa ki

yatanpag . Aya

ki ca

yatanpag . Aya nava

Nava akkha asamay brahmacariyav s ya: [PTS Page 264] idh vuso, tath gato ca loke uppanno h ti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappav edito, aya ca puggalo niraya apapanno hoti. Aya pahamo akkhano asamayo brahmacariyav s y a.

Puna ca para vuso, tath gato ca loke uppanno hoti araha samm sambuddho. Dhammo ca desyat i opasamiko parinibb niko sambodhag mi sugatappavedito. Aya ca puggalo tiracch nayoni up apanno hoti. Aya dutiyo akkhao asamayo brahmacariyav s ya aya ca puggalo aya dutiyo akkh ano asamayo brahmacariyav s ya aya ca puggalo pettivisaya upapanno hoti aya tatuyo akkh ao asamayo brahvacariyav s ya aya ca puggalo asurak ya upapanno hoti aya ca puggalo catut tho akkhano asamayo brahmacariyav s ya aya ca puggalo a atara dgh yuka devanik ya upanno ya pacchimo akkhao asamayo brahmacariyav s ya paccannimesu janapadesu pacc j to hoti milak khesu1 avi t resu yattha natthi gati bhikkhuna bhikkhunna up sak na up sik na. Aya ch brahmacariyav s ya.

Puna ca para vuso, tath gato ca loke uppanno hoti araha samm sambuddho. Dhammo ca desyat i opasamiko parinibb ni sembodhag m sugatappavedito. Aya ca puggalo majjhimesu janapad esu pacc j to hoti, so ca hoti micch dihiko vipartadassanonatthi dinna, natthi yiha, n uta, natthi sukaadukka na2 kamm na phala vip ko, natthi aya loko, natthi paro loko, [P 265] natti m t natthi pit , natthi satt opap tik , natti loke samaabr hma sammaggat sa ima ca loka para ca loka saya abhi sacchikatv pavedentti. Aya sattamoakkhao asam ariyav s ya. 1. Milakakhakesu (sy , kam) milakakhu (katthaci) 2. Sukatadukkat na (machasa) [BJT Page 454] Puna ca para vuso, tath gato ca loke uppanno hoti araha samm sambuddodhammo ca desyati o pasamiko parinibb niko sambodhag m sugatappavedito. Aya ca puggalo majjhimesu janapade su pacc j to hoti. So cahoti duppa o jalo eamugo na paibalo subh sitadubbh sit namatthava akkhao asamayobrahmacariyav s ya.

Puna ca para vuso, tath gato ca loke na uppanno hoti araha samm sambuddho, dhammo ca na desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo majjhimesu janapadesu pacc j to hoti so ca hoti pa av ajao anelamgo paibalo subh sitadubbh sit nam a navamo akkhao asamayo brahmacariyav s ya.

Nava anupubbavih r : idh vuso, bhikkhu vivicceva k mehi vivicca akusalehi dhammehi savit akka savic ra vivekaja ptisukha pahamajh na upasampajja viharati. Vitakkavic r na v mpas dana cetaso ekodibh va avitakka avic ra sam dhija ptisukha dutiyajjh na upasampa Ptiy ca vir g upekkhako ca viharati sato ca sampaj no sukha ca k yena paisavedeti, ya ikkhanti 'upekkhako satim sukhavih r'ti ta tatiyajjh na1 upasampajja viharati. Sukhassa ca pah dukkhassa ca pah pubbeva somanassadomanass na atthaagam adukkha asuka upekk i catutthajjh na upasampajja viharati. Sabbaso rpasa harati. na samatikkam paighasa na atthagam n nattasa

na amanasik r anant

Sabbaso

k s na c yatana samatikkamma ananta vi

anti vi

a c yatana upasampajja vihar ni ca

Sabbaso vi Sabbaso

a c yatana samatikkamma [PTS Page 266] natthi ki citi yatana samatikkamma nevasa n sa

yatana upasamp

ki ca

yatana upasampajja viharati.

[BJT Page 456] Sabbaso nevasa n sa yatana samatikkamma sa vedayita nirodha upasampajja viharati.

Nava anupubbanirodh : pahama jh na sam pannassa k masa niruddh hoti, dutiya jh na sa avic r nir ddh honti, tatiya jh na sam pannassa pti niruddh hoti, catuttha jh na sam ss s niruddh honti, k s na c yatana sam pannassa rpasa niruddh hoti, vi a c yatan , ki ca yatana sam pannassa vi a c yatanasa niruddh hoti, nevasa n sa yatana irodha sam pannassa sa ca cedan ca niruddh honti.

Ime ko vuso tena bhagavat j nat passat arahat samm sambuddhena nava dhamm sammadakkh t . sabbeheva sagay tababa na vivaditabba, yathayida brahmacariyaaddhaniya assa cirahit assa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss na. Dasaka

16. Attha ko vuso, tena bhagavat j nat passat arahat samm sambuddhena dasa dhamm sammad h t . Tattha sabbeheva sag yitabba na vivaditabba, yathayida brahmacariyaaddhaniya assa tika, tadassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss Katame dasa:

Dasa n thakaran dhamm : idh vuso, bhikkhu slav hoti p timokkhasavarasavuto viharati c r mpanno anumattesu vajjesu bhayadass v. Sam d ya sikkhati sikkh padesu. Ya vuso bhikkh [PT age 267] slav hoti, p timokkhasavarasavuto viharati c ragocarasampanno anumattesu vajjes bhayadass v, sam d ya sikkhati sikkh padesu, ayampi dhammo n thakarao. [BJT Page 458]

Puna ca para vuso, bikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhamm dikaly ma jhekaly pariyes nakaly s tth sabya jan 1 kevalaparipua parisuddha brahmacariya ab a dhamm bahussut honti dhat 2 vavas parivit manas nupekkhit dihiy suppaividdh . Yamp u bahussuto hoti vavas parivit manas nupekkhit dihiy suppaividdh , ayampi dhammo n tha

Puna ca para vuso, bhikkhu kaly amitto hoti kaly asah yo kaly asampavake. Samp vuso, bh y amitto hoti kaly asah yo kaly asampavato, ayampi dhammo n thakarao.

Puna ca para vuso, bhikku suvaco hoti sovacassakaraehi dhammehi samann gato khamo pad akkhagg h anuss ni. Yamp vuso, bhikkhu suvaco hoti sovacassakaraehi dhammehi samann gato o padakkhiagg h anus sani ayampi dhamm n thakarao.

Puna ca para vuso, bhikku y ni t ni sabrahmac rna ucc vac ni kikaray ni, tattha dakko tatrp y ya vmas ya samann gatoala k tu ala savidh tu. Yamp vuso, bhikku y ni t ni sab tattha dakkho hoti analaso tatrp y ya vimas ya samann gato ala k tu ala savidh tu, aya akarao.

Puna ca para vuso, bhikku dhammak mo hoti piyasamud h ro abidhamme abivinaye u rap mojjo. p vuso, bikkhu dhammak mo hoti piyasamud h ro abidhamme ahivinaye u rap mojjo, ayampi dhammo n thakarano. 1. S ttha sabya jana [pts] sy , ] 2. Dh t [BJT Page 460] (machasa)

Puna ca para [PTS Page 268] vuso, bhikku santuho hoti batartarehi civarapiap tasen san ppaccayabhesajjaparikk rehi, yamp vuso, bhikkhu santuho hoti itartarehi cvarapinap tasen gil nappaccayabhesajjaparikkh rehi ayampi dhammo n thakarao.

Puna ca para vuso, bikkhu raddhaviriyo viharati akusal na dhamm na pah n ya kusal na dh mpad ya, th mav dahaparakkamo anikkhittaduro kusalesu dhammesu. Yamp vuso, bhikkhu raddha viriyo virahati akusal na dhamm na pah n ya kusal na dhamm na upasampad ya, th mav daha hittadhuro kusalesu dhammesu, ayampi dhammo n thakarano. Puna ca para vuso, bhikku satim hoti paramena satinepakkena samann gato cirakatampi c irah sitampi sarit anussarit . Yamp vuso, bikku satim hoti paramena satinepakkenasamann ga to cirakatampi cirah sitampi sarit anussarit ayampi dhammo n thakarao.

Puna ca para vuso bhikku pa av hoti udayatthag miniy pa ya samann gato ariy ya nibbedi akkhayag miniy , yamp vuso, bhikku pa av hoti udayatthag miniy pa ya samann gato ariy ya amm dukkhakkhayag miniy , ayampi dhammo n thakarao.

Dasa kasi yatan n: pahavkasiameko1 sa j n ti uddha ado tiriya advaya appam a. poka tiraya advaya appam a. Tejokasiameko sa j n ti uddha adho tiriya advaya appam a. V ha adho tiriya advaya appam a. Nlakasiameko sa j n ti uddha adho tiriya advaya appa uddha adho tiriya advaya appam a. Lohitakasiameko sa j n ti uddha adho tiriya advaya iameko sa j n ti uddha adho tiriya advaya appam a. k sakasiameko sa j n ti uddha adh iameko sa j n ti uddha adho tiriya advaya appam a. 1. Pathavikasiameko (machasa) [BJT Page 462] [PTS Page 269] dasa akusalakammapath : p tip to, adinn d na, k mesu micch c ro, mus v do, samphappal po, abhijjh , bay p do, micchidihi.

Dasa kusalakammapath : p tip t veramani. Adinn d n verama, k mesu micch c r verama m a, pharus ya v c ya verama, sampappal p veraman, anabhijjh , aby p do, samm dihi,

Dasa ariyav s : idh vuso, bhikkhu pa cagavippahno hoti chaagasamann gato ek rakkho catur anunnapaccekasacco samavayasahesano an vilasakappo passaddhak yasaak ro suvimuttacitto su imuttapa o.

Tatha ca vuso, bhikku pa cagavippahno hoti: idh vuso, bikkhuno k macchando pahno hoti, ba pahno hoti, thnamiddha pahna hoti, uddhaccakukkuccapahna hoti, vicikicch pahn hoti so bhikkhu pa cagavippahno hoti.

Katha ca vuso, bhikkhu jaagasamann gato hoti: idh vuso, bikku cakkhun rpa disv neva su ti na dummano, upekkhako ca viharati sato sampaj no. Sotena sadda sutv neva sumano h oti na dummano, upekkhako ca viharati sato sampaj no. Gh nena gavdha gh yitv neva sumano hoti na dummano, upekkhako ca viharati sato sampaj no. Jivh ya rasa s yitv neva sumano hoti na dummano, upekkhako ca viharati sato sampaj no. K yena phohabba phusitv neva suma no hoti na dummano, upekkhako ca viharati sato sampaj no. Manas dhamma vi ya neva sumano hoti na dummano, upekkhako ca viharati sato sampaj no. Eva ko vuso bikkhu jaagasamann g ato hoti. [BJT Page 464]

[PTS Page 270] katha ca vuso, bhikku catur passeno hoti, idh vuso, bikku sakh yeka parisev ti, sakh yeka adhiv seti, sakh yeka vinodeti, sakh yeka parivajjeti. Eva ko vuso, bhi seno hoti.

Katha ca vuso, bhikkhu panunnapaccekasacco hoti, idh vuso, bhikkuno y ni t ni putuyamaabr h a na putupaccekasacc ni sabb ni t ni nunn ni honti panunn ni catt ni vant ni mutt ni pahn

h ni. Eva kho

vuso, bhikkhu panunnapaccekasacco hoti.

Katha c vuso, bhikku samavayasahesano hoti: id vuso bhikkhuno k mesan pahn hoti, bhavesa oti, brahmacariyesan paippassaddh hoti. Eva ko vuso, bhikkhu samavayasahesano hoti, Katha c vuso, bhikkhu an vilasakappo hoti: idh vuso, bhikkuno k masakappo pahno hoti, bay ppo pahno hoti, vihis sakappo pahno hoti. Eva ko vuso, bhikkhu an vilasakappo hoti.

Katha c vuso, bhikkhu passaddhak yasaak ro hoti: idh vuso, bhikkhu sukhassa ca pah n dukkha ca pah n pubbeva somanassadomanass na atthagam adukkhamasukha upekkh satip risuddhi cat h na upasampajja viharati. Eva kho vuso, bhikkhu passaddhak ya sak ro hoti.

Katha c vuso, bhikkhu suvimuttacitto hoti: idh vuso bhikkhuno r g citta vimuttahoti dos c a vimutta hoti moh citta vimutta hoti. Eva kho vuso, bhikkhu suvimuttacitto hoti. [BJT Page 466]

Katha c vuso bhikkhu suvimuttapa o hoti: idh vuso, bhikkhu r go me pahno ucchinnamlo t l v to anab va gato yati anupp dadhammoti paj n ti, doso me pahno ucchinnamlo t l vattukato S Page 271] gato yati anupp dadhammoti paj n ti moho me pahno ucchinnamlo t l vattukato a gato yati anupp dadhammoti paj n ti. Eva ko vuso bhikkhu suvimuttapa o hoti.

Dasa asekk dhamm : asekk samm dihi, asekko samm sakappo, asekkh samm v c , asekkho samm ekkho samm jvo, asekkho samm v y mo, asekkh samm sati, asekkho samm sam dhi, asekkhasamm mutti. Ime ko vuso, tena bhagavat j nat passat arahat samm sambuddhena dasa dhamm sammadakkh t ha sabboheva sag yitabba na vivaditabba yathayida brahmacariya addhaniya assa cirahit adassa bahujanahit ya bahujanasukh ya lok nukamp ya atth ya hit ya sukh ya devamanuss nanti. 17. Atha kho bhagav vuhahitv yasmanta s riputta ta, bhikkhuna sagtipariy ya abh s"ti. Idamavoca yasm ta abhinandu s riputto. Samanu o satth

mantesi: "s du s dhu s riputta, s dhu ca te bhikkh

ahosi. Attaman

yasmato s riputta

Sagtisutta nihita dasama. [BJT Page 468] 34. [PTS Page 272] dasuttarasutta 1. Eva me suta: Eka samaya bhagav camp ya viharati gaggar ya pokkharay i bhikkhusatehi. tre mahat

bhikkhusaghena sad

Tatra ko yasm s riputto bikkh mantesi: ' vuso bikkhavo'ti. 'vuso'ti ko te bhikku yasmat iputtassa paccassosu. yasm s riputto etadavoca: Dasuttara pavakkh mi dhamma nibb napattiy , Dukkhassantakiriy ya sabbaganthappamocana. Eko dhammo 2. Eko vuso dhammo bahuk ro, eko dhammo bh vetabbo, eko dhammo pari eyyo, eko dhammo pah t abbo, eko dhammo h nah giyo, eko dhammo visesabh giyo, eko dhammo duppaivijjho, eko dha mmo upp detabbo, eko dhammo abhi eyyo, eko dhammo sacchik tabbo.

Katamo eko dhammo bahuk ro? Appam do kusalesu dhammesu aya eko dhammo bahuk ro. Katamo eko dhammo bh vetabbo? K yagat sati s tasahagat . Aya eko dhammo bh vetabbo. Katamo eko dhammo pari eyyo? Phasso s savo up d niyo. Aya eko dhammo pari [BJT Page 470] [PTS Page 273] katamo eko dhammo pah tabbo? Asamim no, aya eko dhammo pah tabbo. Katamo eko dhammo h nabh giyo? Ayoniso manasik ro aya eko dhammo h nabh giyo. Katamo eko dhammo visesabh giyo? Yoniso manasik ro aya eko dhammo visesabh giyo. Katamo eko dhammo duppaivijjho? nantariko cetosam dhi. Aya eko dhammo duppaivijjho. Katamo eko dhammo upp detabbo? Akuppa Katamo eko dhammo abhi eyyo? Sabbe satt a. Aya eko dhammo upp detabbo. h rahitik . Aya eko dhammo abhi eyyo. eyyo?

Katamo eko dhammo sacchik tabbo? Akupp cetovimutti. Aya eko dhammo sacchik tabbo. Iti ime dasa dhamm bhut Dvedhamm . tacch tath avitath ana ath samm tath gatena abhisambuddh .

3. Dve dhamm bahuk r , dve dhamm bh vetabb ? Dve dhamm pari ayyo, dve dhamm pah tabb , d h giy , dve dhamm visesabh giy . Dve dhamm duppaivijjh , dve dhamm upp detabb , dve dhamm dhamm sacchik tabb . Katame dve dhamm Katame dve dhamm [BJT Page 472] Katame dve dhamm pari eyy ? N ma ca rpa ca. Ime dve dhamm pari eyy . ca. Ime dve dhamm pah tabb h nabh giy . bahuk r ? Sati ca sampaja a ca. Ime dve dhamm bahuk r . ca. Ime dve dhamm bh vetabb .

bh vatabb ? Samatho ca vipassan

[PTS Page 274] katame dve dhamm pah tabb ? Avijj

ca bhavatah

Katame dve dhamm h nabh giy ? Devacassat ca. P pamittat ca. Ime dve dhamm Katame dve dhamm visesabh giy ? Sovacassat

ca kaly amittat ca. Ime dve dhamm

visesabh gi

Katame dve dhamm duppaivijjh ? Yo ca hetu yo ca paccayo satt na sakiles ya, yo ca hetu yo ca paccayo satt na visuddhiy . Ime dve dhamm duppaivijjh . Katame dve dhamm Katame dve dhamm Katame dve dhamm upp detabb ? Dve ni khaye a anupp de

a. Imedve dhamm upp detab

abhi eyy ? Dve dh tuyo: sakhat ca dh tu asakhat sacchik tabb ? Vijj bhut tacch tath ca vimutti ca. Ime dve dhamm avitath ana ath samm

ca d tu. Ime dve dhamm sacchik tabb .

Iti ime vsati dhamm Tayodhamm

tath gatena abhisambuddh .

4. Tayo dhamm bahuk r , tayo dhamm bh vetabb tayo dhamm bahuk r tayo dhamm bh vetabb ? ari ayyo, tayo dhamm pah tabb , pah tabb , tayo dhamm h nabh giy , tayo dhamm visesabh gi uppa ivijjh , tayo dhamm upp detabb , tayo dhamm abi eyy , tayo dhamm saccik tabb .

Piuva:474 Katame tayo dhamm bahuk r ? Sappurisasasevo, sadhammasavana dhamm nudhammappaipatti. Ime ayo dhamm bahuk r .

Katame tayo dhamm bh vetabb ? Tayo sam dh: savitakkasavic ro sam di, avitakkavic ramatto sa , avitakka avic ro sam di. Ime tayo dhamm bh vetabb . [PTS Page 275] katame tayo dhamm pari eyy ? Tisso vedan : sukh sukh ved na. Ime tayo dhamm pari eyy . vedan , dukkh

vedan , aduk

Katame tayo dhamm pah tabb ? Tisso tah : k matah , bhava tah , vibhavatah . Ime tayo dha

Katame tayo dhamm h nabh giy ? Tni akusalaml ni: lobho akusalamla, doso akusalamla moh mla. Ime tayo dhamm h nabh giy .

Katame tayo dhamm visesabh giy ? Tni kusalaml ni: alobho kusalamla, adoso kusalamla, a salamla, ime tayo dhamm visesabh giy .

Katame tayo dhamm duppaivijjh ? Tisso nissaraiy dh tuyo: k m nameta nissarana yadida n rp nameta nissarana yadida ruppa, ya ko pana ki ci bhuta sakhata paiccasamuppanna issarana. Ime tayo dhamm duppaivijjh . Katame tayo dhamm upp detabb ? Tni Katame tayo dhamm abhi ni. Atitase na, an gata se

a, paccuppanna s

eyy ? Tisso dh tuyo: k madh tu rpadh tu, arpadh tu. Ime tayo dhamm

Katame tayo dhamm sacchik tabb ? Tisso vijj : pubbeniv s nussati na vijj , satt na cutpa aye a vijj : ime tayo dhamm sacchik tabb . [BJT Page 476] [PTS Page 276] iti ime tisa dhamm bhut Catt ro dhamm tacc tath avitath ana ath samm

tath gatena ab

5. Catt ro dhamm bahuk r , catt ro dhamm b vetabb catt ro dhamm pari ayyo, catt ro dhamm dhamm h nabh giy , catt rodhamm visesabh giy . Catt ro dhamma duppaivijjh , catt ro dhamm t rodhamm abhi eyy , catt ro dhamm sacchik tabb .

Katame catt ro dhamm bahuk r ? Catt ri cakk ni: patirpadesav so, sappurispanissayo, 1 atta nidi, pubbe ca katapu at . Ime catt ro dhamm bahuk r .

Katame catt ro dhamm bh vetabb ? Catt ro satipah n : idh vuso bikku k yek y nupass vihara m vineyya loke abhijjh domanassa idh vuso bhikkhu vedan vedan supass viharati t p sampa vineyya loke abhijjh domanassa. Idh vuso bhikkhu citte citt nupass viharati t p sampaj no m vineyya loke abhijjh domanassa. Idh vuso bhikkhu dhammesu dhamm nupass viharati t p sa satim vineyya loke abijjh domanassa. Ime catt ro dhamm bh vetabb . Katame catt ro dhamm pari eyy ? Catt ro h r : kabalk ro tatiy , vi na catuttha. Ime catt ro dhamm pari eyy . Katame catt ro dhamm hamm pah tabb . Katame catt ro dhamm dhamm h nabh giy .

h ro o riko v sukhumo v , phas

pah tabb ? Catt ro ogh : k mogho bhavogho, dihogho, avijjogho. Ime ca h nab giy ? Catt ro yog : k ma yogo bhavayogo, dihiyogo, avijj yogo.

Katame catt ro dhamm visesabh giy ? Catt ro visayog : k mayogavisayogo, bhavayogavisayogo avisayogo avijj yogavisayogo. Ime catt ro dhamm visesabh giy . 1. Sapapurisupasasayo (say . Kam) [BJT Page 478]

[PTS Page 277] katame catt ro dhamm duppaivijjh ? Catt ro sam dh yo: h nabh giyo sam dhi, sam dhi, visesabh giyo sam dhi, nibbedhabh giyo sam dhi. Ime cattaro dhamm duppaivijjh . Katame catt ro dhamm tabb . upp detabb ? Catt r n ni, dhamme a, anavaye na, pariye

a,

Katame catt ro dhamm abhi eyy ? Catt ri ariyasacc ni: dukkha ariyasacca, dukkhamudayo ari ca, dukkhanirodho ariyasacca, dukkhanirodhag minpaipad ariyasacca. Ime catt ro dhamm a Katame catt ro dhamm saccik tabb ? Catt ri s ma attaphala. Ime catt ro dhamm sacchik tabb . Iti ime catt rsa dhamm Pa ca dhamm bhut tacch tath

aphal ni: sot pattiphala, sakad g miphala a eth samm tath gatena abhisambuddh

avitath

6. Pa ca dhamm bahk r , pa ca dhamm bh vetabb ? Pa ca dhamm pari ayyo, pa ca dhamm pah y , pa ca dhamm visesabh giy . Pa ca dhamm duppaivijjh , pa ca dhamm upp detabb , pa ca dh amm sacchik tabb .

Katame pa ca dhamm bahuk r ? Pa ca padh niyag ni: idh vuso bikku saddho hoti saddahati tath a bodha; Iti pi so bhagav araha samm sambuddo vijj caraasampanno sugato lokavid anuttaro purisadammas rathi satth devamanuss na buddho bhagav 'ti, appab dho hoti app tako samavep gahaiy samann gato n tist ya n ccuh ya majjhim ya padh nakkham ya, asaho hotiam y v yat ar v vi su v sabrahmac rsu, raddhaviriyo viharati akusal na dhamm na pah n ya kusal th mav dahaparakkamo anikkhittadhuro kusalesu dhammesu, pa av hoti udayatthag miniy pa n gato ariy ya nibbedhik ya samm dukkhakkhayag miniy . Ime pa ca dhamm bahuk r . [BJT Page 480]

Katame pa ca dhamm bh vetabb ? Pa cagiko samm sam di; Ptioraat , sukhapharaat , cetophara 278] lokapharaat , paccavekkhaanimitta. Ime pa ca dhamm bh vetabb . Katame pa ca dhamm pari eyy ? Pa cup d nakkhandh : seyyathida rpp d nakkhavdho, vedanp vdho, sakh rp d nakkhavdho, vi p d nakkhavdho. Ime pa ca dhamm pari eyy .

Katame pa ca dhamm pah tabb ? Pa ca nvara ni: k macchandanvaraa, by p danvarana, thn kuccanvarana, vicikicch nvarana. Ime pa ca dhamm pah tabb .

Katame pa ca dhamm h nabh giy ? Pa ca cetokhl : idh vuso bhikkhu satthari kakhati vicikicc imuccati na sampasdati yo so vuso bhikkhu satthari kakhati vicikicchati n dhimucchati na sampasdati tassa citta na namati tabb ya anuyog ya s taccay padh n ya. Yassa citta n i tapp ya anuyog ya s tacc ya padh n ya, aya pahamo cetoklo. Puna ca para vuso bhikku d i vicikicchati n dhimuccati na sampasdati tassa citta nanamati tapp ya anuyog ya s tacc ya dh n ya. Yassa citta na namati tapp ya anuyog ya s tacc ya padh n ya. Yassa citta na namat uyog ya s tacc ya padh n ya, aya pahamo cetokhlo. Puna ca para vuso saghe kaghati vici imuccati na sampasdati yo so vuso bhikkhu satthari kakhativicikicchati n dhimucchati na sampasdati tassa citta na namati tapp ya anuyog ya s cc ya padh n ya. Yassa citta na n pp ya anuyog ya s tacc ya padh n ya, aya dutiyo cetokhlo. Puna ca para vuso sikkh ya kak cchatin dhimuccati na sampasdati tassa citta nanamati tapp ya anuyog ya s tacc ya padh n y a citta na namati tapp ya anuyog ya s tacc ya padh n ya. Yassa citta na namati tapp ya an c ya padh n ya, aya tatiyo cetokhlo. Sabuhmac rsu kupito hot anattamano hatacitto khlaj

o vuso bhikkhu sabrahmac rsu kupito hoti anattamano hatacitto khlaj to, tassa citta nana ati tapp ya anuyog ya s tacc ya padh n ya. Yassa citta na namati tapp ya anuyog ya s tacc pa camo cetokhlo. Ime pa ca dhamm h nabh giy . Katame pa ca dhamm visesabh giy ? Pa cindriy ni: saddhindriya, viriyindriya. Satindriya, ndriya, pa indriya. Ime pa ca dhamm visesabh giy . [BJT Page 482]

Katame pa ca dhamm duppaivijjh ? Pa caniss ray dh tuyo: idh vuso, bhikkhuno k me manasik citta na pakkhandati nappasdati na santihati na vimuccati. Nekkhamma kho panassa mana sikaroto nekkhammecitta pakkhandati pasdati santihati vimuccati, tassa ta citta sugata subh vita suvuhita suvimutta visayutta k mehi. Yeca k mappaccay uppajjanti sav vigh ehi, na so ta vedana vedeti. Idamakkh ta k m na nissaraa.

Puna ca para vuso, bhikkuno bay p da manasikaroto by p de citta na pakkhandati, nappasda sannihati na vimuccati. Aby p da kho panassa manasik roto aby p de citta pakkhandati pas antihati vimuccati. Tassa ta citta sugata subh vita suvuhita suvimutta visa yutta a by p dapaccay uppajjanti sav vigh t pari h , mutto so tehi, na so ta vedana vedeti. assa nissarana.

Puna ca para vuso, bhikkhuno vihesa manasikaroto vihes ya citta na pakkhandati nappasda ti na santihati na vimuccati. Avihesa kho panassa manasikaroto avihes ya citta pakkhan dati pasdati santihati vimuccati. Tassa ta citta sugata subh vita suvuhita suvimutt vihes ya. Ye ca vihesappacc uppajjanti sav vigh t pari h , mutto so tehi, na so ta veda i. Idamakkh ta vihes ya nissaraa.

Puna ca para vuso bhikkhuno rpe manasik roto rpesu citta na pakkhandati nappasdati na s ntihati na vimuccati. Arupa kho panassa manasikaroto arpe citta pakkhandati pasdati sa ntihati vumuccati. Tassa ta citta sugata subh vita suvuhita suvimutta visayutta r ppaccay uppajjanti sav vigh t pari h , mutto so tehi, na so ta vedana vedeti. Idamakkh araa. [BJT Page 484]

Puna ca para vuso bhikkhuno sakk ya manasikaroto sakk ye citta na pakkhandati nappasdati na santihati na vimuccati. Sakk yanirodha kho panassa manasikaroto sakk yanirodhe citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subh vita suvuhita s isayutta sakk yena. Ye ca sakk yappaccay uppajjanti sav vigh t pari h , mutto so tehi. dana vedeti. Idamakkh ta sakk yassa nissaraa ime pa ca dhamm duppaivijjh .

Katame pa ca dhamm upp detabb ? Pa ca iko samm sam dhi. Aya sam di paccuppannasuko ceva ip ko ti paccatta eva a uppajjati, aya sam dhi ariyo nir miso ti [PTS Page 279] paccatt jjati, aya sam di ak purisasevito ti paccatta eva na uppajjati, aya sam di santo pato haladdho ekodibh v dhigato na sakh raniggayhav rit vatoti1 paccatta eva a uppajjati, so am dhi sato: ca sam pajj mi, sato vuhah m'ti paccatta eva a uppajjati. Ime pa ca dha

Katame pa ca dhamm abhi eyy ? Pa ca vimutt yatan ni: idh vuso bhikkhuno satth dhamma dese garuh niko sabrahmac r. Yath yath vuso bhikkhano satth dhamma deseti a ataro v garu tath tath so tasmidhamme atthapaisaved ca hoti dhammapaisaved ca. Tassa atthapaisa hammapaisavedino p mujja j yati, pamuditassa pti j yati, ptimanassa k yo passambhatipass k yo sukha vedeti, sukino citta sam dhiyati. Ida pahama vimutt yatana. 1. Sasaakh ranigagayahav ritagato (machas ) [BJT Page 486]

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti. A ataro v garuh niko sab api ca kho yath suta yath pariyatta dhamma vitth rena paresa deseti. Yath yath vuso bh ath suta yath pariyatta dhamma vitth rena paresa deseti, tath tath so tasmi dhamme a

saved ca hoti dhammappaisaved ca. Tassa atthapaisavedino dhammapaisavedino p mujja uditassa pti j yati, ptimanassa k yo passambhati, passaddhak yo sukhavedeti, sukhino citt a sam dhiyati. Ida dutiya vimutt yatana.

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti. A ataro v garuh niko sab n pi yath suta yath pariyatta dhamma vitth rena paresa deseti. Api ca kho yath suta yath ta dhamma vitth rena sajjh ya karoti. Tath tath vuso bhikkhu yath suta yath pariyatta d h rena sajjh ya karoti, tath tath so tasmi dhamme atthapaisavedi ca hoti dhammappaisa Tassa atthapaisavedino dhammapaisavedino p mujja j yati, pamuditassa pti j yati, ptima o passambhati, passaddhak yo sukhavedeti, sukhino citta sam dhiyati. Ida tatiya vimutt ya ana.

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti. A ataro v garuh niko sab n pi yath suta yath pariyatta dhamma vitth rena paresa deseti, n pi yath suta yath pari vitth rena sajjh ya karoti, api ca kho yath suta yath pariyatta dhamma cetas anuvitakket vic reti manas nupekkhati. Yath yath vuso bhikkhu yath suta yath pariyatta dhamma cet takketi anuvic reti manas nupekkhati, tath tath so tasmi dhamme atthappaisaved ca hoti mmappaisaved ca. Tassa atthapaisavedino dhammapaisavedino p mujja j yati, pamuditassa i, ptimanassa k yo passambhati, passaddhak yo sukhavedeti, sukhino citta sam dhiyati. Ida catuttha vimutt yatana. [BJT Page 488]

Puna ca para vuso bhikkuno na heva kho satth dhamma deset, a ataro v garuh niko sabr yath suta yath pariyatta dhamma vitth rena paresa deseti. N pi yath suta yath pariyatta h rena sajjh ya karot, n pi yath suta yath pariyatta dhamma cetas anuvitakketi anuvic r ekkhati. Api cakhvassa a atara sam dhinimitta suggahita hot sumanasikata spadh rita s a pa ya. Yath yath vuso bhikkuno a atara sam dinimitta suggahita hoti sumanasikata ddha pa ya. Tath tath so tasmi dhamme atthapaisaved ca hoti dhammapaisaved ca. Ta edino dhammapaisavedino p mujja j yati, pamuditassa pti j yati, ptimanassa k yo passambh passaddhak yo sukha vedeti, sukhino citta sam diyati. Ida pa cama vimutt yatana. Ime pa m abhi eyy . Katame pa ca dhamm sacchik tabb ? Pa ca dhammakkhandh : slakkhandho, sam dikkhavdho pa imuttikkhavdho, vimutti adassanakkhandho. Ime pa ca dhamm sacchik tabb . Iti ime pa Cha dhamm sa dhamm bhut tacch tath avitath ana ath samm

kk

tath gatena abhisambuddh .

7. Cha dhamm bahuk r cha dhamm bh vetabb ? Cha dhamm pari ayyo, cha dhamm pah tabb , ch iy , cha dhamm visesabh giy . Cha dhamm duppaivijjh , cha dhamm upp detabb , cha dhamm a hamm sacchik tabb .

Katame cha dhamm bahuk r ? Cha s r ny dhamm : idh vuso bhikkhuno metta k yakamma [PTS Pa capahita hoti sabrahmac rsu vi ceva raho ca. Ayampi dhammo s r nyo piyakarano garukara aviv d ya avihes ya s maggiy ekbh v ya savattati. [BJT Page 490]

Puna ca para vuso bhikkhuno metta vackamma paccapahita hoti sabrahmac rsu vi ceva r yampi dhammo s r nyo piyakarano garukarao sagah ya aviv d ya avihes ya s maggiy ekbh v y

Puna ca para vuso bhikkhuno metta manokamma paccapahita hoti sabrahmac rsu vi ceva r Ayampi dhammo s r nyo piyakarano garukarao sagah ya aviv d ya avihes ya s maggiy ekbh v

Puna ca para vuso bhikku ye te l b dhammik dhammaladdh antamaso pattapariy pannamattamp h rpehi l bhehi appaivihattabhog hoti slavantehi sabrahmac rhi s dh raabhog. Ayamp dh akarano garukarao sagah ya aviv d ya avihes ya s maggiy ekbh v ya savattati.

Puna ca para vuso bhikku y ni t ni sl ni akha ni acchidd ni asabal ni akamm s ni bhujiss ar mah ni sam disavattanik ni, tath rpesu slesu slas ma agato viharat sabrahmac rhi hammo s r yo piyakarano garukarao sagah ya aviv d ya avihes ya s maggiy ekbh v ya sava

Puna ca para vuso bhikku y 'ya diha ariy niyy nik niyy ti takkarassuka samm khakkhay y y dihis ma agato viharati sabrahmac rhi vi ceva raho ca. Ayampi dhammo s r nyo piyakar o sagah ya aviv d ya avihes ya s maggiy ekbh v ya savattati. Ime cha dhamm bahk r ,

Katame cha dhamm bh vetabb ? Cha anussatih nini: buddh nussati, dhamm nussati, sagh nussa sata, c g nussati, devat nussati. Ime cha dhamm bh vetabb .

Katame cha dhamm pari eyy ? Cha ajjhattik ni yatan ni: cakkh yatana, sot yatana, gh n ya a, k y yatana, man yatana. Ime cha dhamm pari eyy . [BJT Page 492]

Katame cha dhamm pah tabb ? Cha tah k y , rpatah , saddatah , gandhatah , rasatah , ph cha dhamm pah tabb .

Katame cha dhamm h nabh giy ? Cha ag rav : idh vuso bikku satthar ag ravo viharati appatiss dhamme ag ravo viharati appatissavo, saghe ag ravo viharati appatissavo, sikkh ya ag ravo viharati appatissavo, appam de ag ravo viharati appatissavo, paisanth re ag ravo viharat i appatissavo, ime cha dhamm h nabh giy .

Katame cha dhamm visesabh giy ? Cha g rav : idh vuso bhikkhu satthar sag ravo viharati sapp ssavo dhamme sag ravo viharati sappatissavo saghe sag ravo viharati sappatissavo sikk h ya sag ravo viharati sappatissavo appam de sag ravo viharati sappatissavo paisanth re sag avo viharati sappatissavo. Ime cha dhamm visesabh giy .

Katame cha dhamm duppaivijjh ? Cha nissaraniy dh tayo: idh vuso, bhikkhu eva vadeyya: met hi ko me vuso, cetovumutti bh vit bahulkat y nkat vatthukat anuhit paricit susam r na me by p do citta pariy d yatihatti, so 'm hevanti'ssa vacanyo, m 'yasm eva avaca, m h cikkhi, na hi s du bhagavato abbhakkh na, na hi bhagav eva vadeyya. Ah nameta vuso a mett ya cetovimuttiy bh vit ya bahulkat yay nkat ya vatthukat ya anuhit ya paricit ya su ca panassa by p do citta pariy d ya hassatiti neta h na vijjati. Nissaraa heta vuso tt cetovimutti. [BJT Page 494]

Idha pan vuso, bhikkhu eva vadeyya: karu hi kho me vuso cetovimutti bh vit bahulkat y n ukat anuhit paricit susam radh , atha ca pana me vihes citta pariy d ya tihat ti, s vacanyo, m 'yasm evaavaca, m bhagavanta abbh cikkhi, na hi s du bhagavato abbhakkh na, hagav eva vadeyya. Ah nameta vuso anavak so ya mett ya cetovimuttiy bh vit ya bahulk at ya anuhit ya paricit ya susam raddh ya, atha ca panassa by p do citta pariy d ya hassa jati. Nissaraa heta vuso vihes ya yadida karu cetovimutti.

Idh vuso, bhikkhu eva vadeyya: mudit hi kho me vuso cetovimutti bh vit bahulkat y nkat at anuhit paricit susam radh , atha ca pana me arati citta pariy d ya tihat ti, so'm acanyo, m 'yasm eva avaca, m bhagavanta abbh cikkhi, na hi s du bhagavato abbhakkh na, hagav eva vadeyya. Ah nameta vuso anavak so ya mett ya cetovimuttiy bh vit ya bahulk at ya anuhit ya paricit ya susam raddh ya, atha ca panassa by p do citta pariy d ya hassa jati. Nissaraa heta vuso aratiy yadida mudit cetovimutti.

Idhapana vuso, bhikkhu eva vadeyya: upekkh hi kho me vuso cetovimutti bh vit bahulkat y atthukat anuhit paricit susam radh , atha ca pana me r go citta pariy d ya tihat ti, a vacanyo, m 'yasm evaavaca, m bhagavanta abbh cikkhi, na hi s du bhagavato abbhakkh na bhagav eva vadeyya. Ah nameta vuso anavak so ya mett ya cetovimuttiy bh vit ya bahul ukat ya anuhit ya paricit ya susam raddh ya, atha ca panassa by p do citta pariy d ya has ijjati. Nissaraa heta vuso r gassa yadida upekkh cetovimutti.

Idha pan vuso, bhikkhu eva vadeyya:animitt hi kho me vuso cetovimutti bh vit bahulkat y atthukat anuhit paricit susam radh , atha ca pana me ta nimitt nus r a hot ti, so o, m 'yasm eva avaca, m bhagavanta abbh cikkhi, na hi s du bhagavato abbhakkh na, na hi v eva vadeyya. Ah nameta vuso anavak so ya mett ya cetovimuttiy bh vit ya bahulkat y anuhit ya paricit ya susam raddh ya, atha ca panassa by p do citta pariy d ya hassatiti n . Nissaraa heta vuso vihes ya yadida animitt cetovimutti. [BJT Page 496]

Idha pana vuso, bhikku eva vadeyya: asmi ti ko me vigata, ayamahasm ti na samanupass m i. Atha ca pana me vicikicc kathakath salla citta pariy d ya tihat ti. So 'm hevanti' o, m 'yasm eva avaca, m bhagavanta abbh cikkhi, na hi s dhu bhagavato abbhakkh na. Na hi av eva vadeyya. Ah nameta vuso, anavak so, ya asmti vigate ayamahamasmti asamanupass ca panassa vicikicch kathakath salla citta pariy d ya hassat ti, neta h na vijjati. a vuso vicikicc katha kath sallassa, yadida asmiti m nassa samuggh to. Ime cha dhamm d ijjh .

[PTS Page 281] katame cha dhamm upp detabb ? Cha satatavih r : idh vuso bhikkhu cakkun rpa v neva samano hoti na dummano. Upekkhako ca vharati sato sampaj no. Sotena sadda sutv neva samano hoti na dummano. Upekkhako ca vharati sato sampaj no. Gh nena ghavdha gh yit v neva samano hoti na dummano. Upekkhako ca vharati sato sampaj no. Jivh ya rasa s yitv n va samano hoti na dummano. Upekkhako ca vharati sato sampaj no. K yena phehabba phsitv a samano hoti na dummano. Upekkhako ca vharati sato sampaj no. Manas dhamma vi ya neva s mano hoti na dummano. Upekkhako ca vharati sato sampaj no. Ime cha dhamm upp detabb .

Katame cha dhamm abhi eyy ? Ca anuttariy ni: dass n nuttariya, sava nuttariya, l bh nutt tariya, p ricariy nuttariya, anussat nuttariya. Ime dhamm abi eyy .

Katame cha dhamm sacchik tabb ? Cha abi : idh vuso, bhikkhu anekavihita iddhivida paccan ekopi hutv bahud hoti, bahudh pi hutv eko hoti, vbh va tirobh va tirokuha tirop k jjam no gacchati seyyath pi k se. Pahaviy pi ummujjanimujja karoti seyyath pi udake. Udake i abijjam ne gacchati seyyath pi pahaviya, k sepi pallakena kamati seyyath pi pakki sakun Imepi candima sriye eva mahiddhike eva mah nubh ve p nin parimasati parimajjati. Y va bra lok pi k yena vasa vatteti. Dibb ya sotadh tuy visuddh ya atikkantam nusik ya ubho sadde su e ca m nuse ca ye dre santike v parasatt na parapuggal na cetas ceto paricca paj n ti sa a sar gacittanti paj n ti. Vtar ga v citta vtar ga cittanti paj n ti. Sadosa v citt Vtadosa v citta vtadosa cittanti paj n ti. Samo ha v citta samoha v cittanti paj n ta vtamoha cittanti paj n ti sakhitta v citta saakhitta cittanati paj n ti vikkhitt a v cittanti paj n ti amahaggata v citta amahaggata v cittanti paj n ti mahaggata v a cittanti paj n ti savuttara v citta savuttara v cittanti paj n ti anuttara v citta tanti paj n ti. Asam hita v citta asam hita v cittanti paj n ti sam hita v citta sam avimutta v citta avimuttav cittanti paj n ti vimutta v citta vimutta cittanti paj n ihita pubbeniv sa anussarati, seyyathida ekampi j ti dve pi j tiyo tisso pi j tiyo catass i j tiyo pa ca pi j tiyo dasa pi j tiyo visampi j tiyo tisampi j tiyo catt sampi j tiyo pa isatamp j tisahassampi j tisatasahassampi, anek nipi j tisat ni anek ni pi j tisahass ni ane j tisatasahass ni, aneke pi savaakappe aneke pi vivaakappe anekepi savaavivaakappe nn mo evagotto evavano evam h ro evasukhadukkhapaisaved evam yupariyanto. So tato cuto dap di. Tatr p si evan mo evagotto evvao evam h ro evasukhadukkhapaisaved evam yupa idhpapanno"ti. Iti s k ra sauddesa anekavihita Pubbeniv sa anussarati. Dibbena cak n visuddhena atikkantam nusakena Satte passati cavam ne upapajjam ne hne pate suvan ubbane sugate Duggate yath kammpage satte paj n ti: 'ime vata bhonto satt k ya D ccaritena samann gat vac duccaritena samann gat mano duccaritena Samann gat ariy na ak micch dihik micch dihi kamma Sam d n , te k yassabhed parammara ap ya dugga ann . Ime v pana bhonto satt k yasucaritena samann gat , Vacsucaritena samann gat , m ucaritena samann gat ariy na anupav dak Samm dihik samm dihikamma sam d n , te k Sugati sagga loka upapann ti, iti dibbona cakkhun visuddhena Atikkantam nusakena satte passati cavam ne upapajjam ne hne pate suvane Dubbae sugate duggate yath ka satte paj n ti. sav na khay An sava cetovimutti pa vimutti diheva dhamme saya upasampajja viharati. Ime cha dhamm sacchik tabb .

[BJT Page 498] Iti ime sahi dhamm Sattadhamm bhut tacch tath avitat ana ath samm tath gatena abhisambuddh .

8. [PTS Page 282] satta dhamm bahuk r , satta dhamm bh vetabb , satta dhamm pari eyy , sa mm pah tabb , satta dhamm h nabh giy , satta dhamm visesabh giy , satta dhamm duppaivijj mm upp detabb , sattadhamm abi eyy , satta dhamm sacchik tabb .

Katame satta dhamm bahuk r ? Satta ariyadhan ni: saddh dhana, sladhana, hiridhana, ottap na, sutadhana, c gadhana, pa dhana. Ime satta dhamm bahk r .

Katame satta dhamm bh vetabb ? Sattasambojjhag : Satisambojjhago, dhammavicayasamboj jhago, viriyasambojjhago, Ptisambojjhago, passaddhisambojjhago, sam disambojjhage, Upekkh sambojjhago. Ime satta dhamm bh vetabb . Katame satta dhamm pari eyy ? Satta vi ahitiyo: satt vusosatt o ca dev ekacco ca vinp tik . Aya paham vi ahiti. Sant vuso satt n nattak y ekantasa Sant vuso satt ekattak y Sant vuso satt ekattak y ino seyyath pi dev brahmak yik n nattak y n n ttasa

paham bhinibbatt , ay vi vi

n nattasa ino seyyath pi dev ekattasa

bhassar . Aya tatiy

ahit

ino seyyath pi dev subhakinh . Aya catutth k so'ti

ah

Sant vuso satt sabbaso rpasa [BJT Page 500] Sant vuso satt sabbaso Vi ahiti.

na samatikkamma -peananto

k s na c yatanpag . Ay

k s na c yatana samatikkamma ananta vi

anti vi

a c yatanpag

Sant vuso satt sabbaso vi mm pari eyy .

a c yatana samatikkamma natthi ki cti ki ca

yatanpag . Ay

Katame satta dhamm pah tabb ? Satt nusay : k mar g nusayo, paigh nusayo, dih nusayo, vici usayo, bhavar g nusayo, avijj nusayo. Ime satta dhamm pah tabb . Katame satta dhamm h nabh giy ? Satta asaddhamm : idh vuso bhikkhu assaddho hoti, ahiriko h oti, anottapp hoti, appassuto hoti, kusto hoti, muhassati hoti, duppa o hoti. Ime satta dhamm h nabh giy .

Katame satta dhamm visesabh giy ? Satta saddhamm : idh vuso bhikku saddho hoti, hirim hoti , ottapp hoti, bahussuto hoti, raddhaviriyo hoti, upahitasati hoti, pa av hoti. Ime sat a dhamm visesabh giy .

[PTS Page 283] katame satta dhamm duppaivijjh ? Satta sappurisadhamm : idh vuso bhikkhu dhamma ca hoti, attha ca, atta ca, matta ca k la ca, parisa ca, puggala c Katame satta dhamm upp detabb ? Satta sa satta dhamm upp detabb . 8 [BJT Page 502] : aniccasa , anattasa , asubhasa ,

dinavas

Katame satta dhamm abhi eyay ? Satta niddasavatthuni: idh vuso bhikkhu sikkh sam d ne tibba ndo hoti yati ca sikkh sam d ne avigatapemo, dhammanisantiy tibbachandohoti yati ca dhamma antiy avigatapemo, icch vinaye tibbachando hoti yati ca icch vinaye avigatapemo, paisall n tibbachando hoti yati ca paisall ne avigatapemo, viriy rambhe tibbachando hoti yati ca vi iy rambhe avigatapemo, satinepakke tibbachando hoti yati ca satinepakke avigatapemo,

dihipaivedhe tibbachando hoti

yati ca dihipaivedhe avigatapemo, ime satta dhamm

abhi

Katame satta dhamm saccik tabb ? Satta kh savabal ni: idh vuso kh savassa bhikkunoanicca sakh r yath bhuta sammappa ya sudih honti, yamp vuso kh savassa bhikkhuno aniccato sammappa ya sudih honti, idampi kh savassa bhikkhuno bala hoti, ya bala gamma kh aya paij n ti 'kh me sav 'ti.

Puna ca para vuso khn savassa bhikkuno ag rak spam k m yath bhuta sammappa ya sudi bhikkhuno aniccato sabbe sakh r yath bhuta sammappa ya sudih honti, idampi kh sava ala hoti, ya bala gamma kh savo bhikkhu sav na khaya paij n ti 'kh me sav 'ti.

Puna ca para vuso khn savassa bhikkhuno viveka ninta citta hoti vivekapoa vivekapabbh ekaha nekkhamm bhirata vy ntibhuta sabbaso savah niyehi dhammehi. Yamp vuso kh sava ccato sabbe sakh r yath bhuta sammappa ya sudih honti, idampi kh savassa bhikkhuno a gamma kh savo bhikkhu sav na khaya paij n ti 'kh me sav 'ti. Puna ca para vuso kh savassa bhikkhuno catt ro satipah n bh vit honti [PTS Page 284] uso kh savassa bhikkhuno aniccato sabbe sakh r yath bhuta sammappa ya sudih honti, hikkhuno bala hoti, ya bala gamma kh savo bhikkhu sav na khaya paij n ti 'kh me

Puna ca para vuso khn savassa bhikkhuno pa cindriy ni bh vit ni honti subh vit ni. Yamp vu bhikkhuno aniccato sabbe sakh r yath bhuta sammappa ya sudih honti, idampi kh sava ala hoti, ya bala gamma kh savo bikkhu sav na khaya paij n ti 'kh me sav 'ti. [BJT Page 504]

Puna ca para vuso khn savassa bhikkuno satta khe jajhag b vit honti subh vit . Yamp vus bhikkhuno aniccato sabbe sakh r yath bhuta sammappa ya sudih honti, idampi kh savas la hoti, ya bala gamma kh savo bikkhu sav na khaya paij n ti 'kh me sav 'ti.

Puna ca para vuso kh savassa bhikkuno ariyo ahagiko maggo bh vito hoti subh vito. Yamp ssa bhikkhuno ariyo ahagiko maggo bh vito hoti sub vito. Idampi kh savassa bhikkhuno bal ti, ya bala gamma kh savo bhikkhu sav na khaya paij n ti 'kh me sav 'ti. Ime satta dhamm saccik tabb . Iti me sattati dhamm bhut tacch Aha dhamm tath avitath ana ath samm tath gatena abhisambuddh .

9. Aha dhamm bahuk r , aha dhamm bh vetabb ? Aha dhamm pari ayyo, ahadhamm pah t visesabh giy , aha dhamm duppaivijjh , aha dhamm upp detabb , aha dhamm abi eyy , Katame aha dhamm bahuk r ? Aha hetu aha paccay dibrahmacariyik ya pa hiyey bh v ya vepull ya bh van ya p ripriy savattanti. Katame aha:

ya appailadd

Idh vuso bhikkhu satth ra v upaniss ya viharati a atara v garuh niya sabrahmac ra, y ottappa paccupahita hoti, pema ca g ravo ca. Aya pahamo hetu, pahamo paccayo dibrahma a pa ya appailaddh ya [PTS Page 285] pail bh ya pailaddh ya bhiyyobh v ya vepull ya bh v ti.

Ta kho pana satth ra upaniss ya viharati a atara v garuh niya sabrahmac ri yatthassa a paccupahita hoti pema ca g ravo ca, te k lena k la upasakamitv paripucchati paripa nte katha? Imassa ko attho ti? Tassa te yasmanto avivaa ceva vivaranti anutt nikata ca u tt nkaronti anekavihitesu ca kakh h nyesu dhammesu kakha paivinodenti. Aya dutiyo het paccayo dibrahmacariyik ya pa ya appailaddh ya pail bh ya pailaddh ya bhiyyobh v ya vep y savattati. [BJT Page 506]

Ta ko pana dhamma sutv dvayena vpak sena samp deti k yavpak sena ca cittavpak sena ca. hetu tatiyo paccayo dibrahmacariyik yapa ya appailaddh ya pail bh ya pailaddh ya bhiyy l ya bh van ya p ripriy savattati.

Puna ca para vuso bikkhu slav hoti, p timokkhasavarasavuto viharati c ragocarasampanno mattesu vajjesu bhayadass v, sam d ya sikkhati sikkh padesu. Aya catutto paccayo dibrahma ariyik ya pa ya appailaddh ya pail bh ya pailaddh ya bhiyey bh v ya vepull ya bh van ya Puna ca para vuso bhikku bahussto hoti sutadharo sutasananicayo. Ye te dhamm dikaly he kaly pariyos nakaly s tth saby jan kevalaparipuna parisuddha brahmacariy amm bahussut honti dhat vacas paricit manas nupekkhit dihiy suppaividdh . Aya paccayo dibrahmacariyik ya pa ya appailaddh ya pail bh ya pailaddh ya bhiyobh v ya savattati.

m abhi pa c vepu

Puna ca para vuso bhikku raddhaviriyo viharati akusal na dhamm na pah ya kusal na dha d ya th mava dahaparakkamo anikkhittadhuro kusalesu dhammesu. Aya [PTS Page 286] chaho h tu chaho paccayo dibrahmacariyik ya pa ya appailaddh pail bh ya pailaddh ya bhiyyobh ipriy savattati.

Puna ca para vuso bhikkhu satim hoti paramena sati nepakkena samann gato cirakatampi cirabh sitampi sarit anussarit . Aya sattamo hetu sattamo paccayo dibrahmacariyik ya pa pailaddh ya pail bh ya pailaddh ya bhiyyobh v ya vepull ya bh van ya p ripriy savattati [BJT Page 508]

Puna ca para vuso bhikku pa casup d nakkhavdhesu udayabbay nupass virahati iti rpa, iti samudayo, iti rpassa atthagamo, iti vedan iti vedan ya samudayo, iti vedan ya atthagamo . Iti sa . Itisa ya samudayo, iti sa ya atthagamo, iti sakh r iti sakh r na samuda Iti vi a iti vi assa samudayo, iti vi assa atthagamo ti aya ahamo hetu ahamo pa ya appailaddh ya pail bh ya pailaddh ya bhiyyobh v ya vepull ya bh van ya p ripriy hk r . Katame aha dhamm bh vetabb ? Ariyo ahagiko maggo Seyyathida: samm dihi, samm sakappo, samm v c , samm Ime ahadhamm bh vetabb . kammanto, samm jivo, samm v y mo,

Katame aha dhamm pari eyy ? Aha lokadhamm : l bho ca, al bho ca, ayasoca, yaso ca, nind as ca, sukha ca, dukkha ca. Ime aha dhamm pari eyy .

Katame aha dhamm pah tabb ? Ahamicchatt : [PTS Page 287] micch dihi, micch sakappo, m anto, micch jvo, micch v y mo, micch sati, micch sam dhi. Ime aha dhamm pab tabb .

Katame aha dhamm h nabh giy ? Aha kustavatthni: idh vuso bhikkhun kamma k tabba hot kamma ko me k tabba bhavissati, kamma kho pana me karontassa k yo kilamissati, havd ha n pajj m'ti. So nipajjati, na viriya rabhati appattassa pattiy , anadhigatassa adhigam ya, asacchikatassa sacchikiriy ya ida pahama kustavatthu. [BJT Page 510]

Puna ca para vuso bhikkun kamma kata hoti. Tassa eva hoti: aha ko kamma ak si, kamma me karontassa k yo kilanto, hand ha nipajj m'ti. So nipajjati, na viriya rabhati appatta sa pattiy , anadhigatassa adhigam ya, asacchikatassa sacchikiriy ya. Ida dutiya kustavatt hu. Puna ca para vuso bhikkh n maggo gantabbo hoti, tassa eva hoti: maggo kho me gantabbo bhavissati, magga kho pana me gacchantassa k yo kilamissati, hand ha nipajj m'ti. So nipa jjati, na viriya habhati, appattassa pattiy , anadhigatassa adhigam ya, asaccikatassa sacchikiriy ya. Ida tatiya kustavatthu.

Puna ca para vuso bhikkh n maggo hoti, tassa eva hoti: aha kho magga agam si, magga k me gacchantassa k yo kilamissati, hand ha nipajj m'ti. So nipajjati, na viriya habhati, ppattassa pattiy , anadhigatassa adhigam ya, asaccikatassa sacchikiriy ya. Ida catuttha kustavatthu.

Puna ca para vuso bhikkhu g ma v nigama vi pi ya caranto na labhati ekhassa v bhojana attha p ripri. Tassa eva hoti: "aha ko g ma v nigama v pi ya caranto n lattha ekh assa y vadattha p ripri, tassa me k yo kilanto akamma o, hand ha nipajj m"ti so nipajja ya habhati, appattassa pattiy , anadhigatassa adhigam ya, asaccikatassa sacchikiriy ya. Ida pa cama kustavatthu.

Puna ca para vuso bhikkhu g ma v nigama vi pi ya caranto labhati ekhassa v patassa y vadattha p ripri. Tassa eva hoti: "aha kho g ma v nigama v pi ya caranto alatth bhojanassa y vadattha p ripri, tassa me k yo garuko akamma o m s cita ma e. Hand ha ni ti, na viriya habhati, appattassa pattiy , anadhigatassa adhigam ya, asaccikatassa sac chikiriy ya. Ida chaaha kustavatthu.

Puna ca para vuso bhikkhuno uppanno hoti appamattako b dho, tassa evahoti: uppanno ko me aya appamattako b dho, atthi kappo nipajjitu, havd ha nipajj m'ti so nipajjati na vir abhati, appattassa pattiy , anadhigatassa adhigam ya, asaccikatassa sacchikiriy ya. Id a sattama kustavatthu.

Puna ca para vuso bhikkhu gil n vuhito hoti, aciravuhito gela , tassa eva hoti: 'ah , aciravuhito gela , tassa me k yo dubbalo akamma o, atthi kappo panijjitu, hand ha ni nipajjati, na viriya habhati, appattassa pattiy , anadhigatassa adhigam ya, asaccikata ssa sacchikiriy ya. Ida ahama kustavatthu. Ime aha dhamm h nabh giy . [BJT Page 512]

Katame aha dhamm visesabh giy ? Aha rambhavattuni: idh vuso bhikkhun kamma k tabba h hoti: 'kamma kho me k tabba bhavissati, kamma kho pana me karontena na sukara buddh na s na manasi k tu, hand ha viriya rabh mi appattassa pattiy anadhigatassa adhigam ya asacc sa sacchikiriy y 'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigam ya asacch ikatassa sacchikiriy ya. Idapahama rambhavatthu. Puna ca para vuso bhikkhun kamma kata hoti, karonto n sakkhi buddh na s sana manasik tu, adhigam ya asacchikatassa sacchikiriy y 'ti. So atassa adhigam ya asacchikatassa sacchikiriy ya.

tassa eva hoti: 'aha ko kamma k si, kam hand ha viriya rabh mi. Appattassa pattiy viriya rabhati appattassa pattiy anadhig Ida dutiya rambhavatthu.

Puna ca para vuso bhikkhun maggo gantabbo hoti. Tassa eva hoti: 'maggokho me gantabb o bhavissati, magga ko pana me gacchantena na sukara buddh na s sana manasik tu, hand ha a rabh m appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So iya rabhati appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. I da tatiya rambhavatthu.

Puna ca para vuso bhikkun maggo gato hoti. Tassa eva hoti: 'aha ko magga agam si, magg o pan ha gacchanto n sakkhi buddh na s sana manasik tu, hand ha viriya rabh mi' appat igatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appattassa patti y anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida catuttha rambhavatthu.

Puna ca para vuso bhikkhu g ma v nigama v pin ya caranto na labhati ekhassa v patas sa y vadattha p ripri. Tassa eva hoti: 'aha kho g ma v nigama v pin ya caranto n la a v bhojanassa y vadattha p ripri, tassa me k yo lahuko kamma o hand ha viriya rabh m attiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appatt assa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida pa cama rambhavat hu. [BJT Page 514]

Puna ca para vuso bhakkhu g ma v nigama v pin ya caranto labhati ekhassa v patassa v y vadattha p ripri. Tassa eva hoti 'aha ko g ma v nigama v pi ya caranto alattha janassa y vadattha p ripri, tassa me k yo balav kamma o, hand ha viriya rabh mi' appa adhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appattassa pa ttiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida chaha rambhavattu.

Puna ca para vuso bhikkuno uppanno hoti appamattako b dho. Tassa evahoti 'uppanno ko m e aya appamattako b dho, h na kho paneta vijjati ya me b dho pavaheyya, hand ha vir assa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy ya. Ida sattama ra mbhavattu.

Puna ca para vuso bhikku gil n vuhito hoti aciravuhito gela , tassa evahoti 'aha k ravuhito gela , na kho panetavijjati, ya me b do paccud vatteyya, hand ha viriya tiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y 'ti. So viriya rabhati appattas sa pattiy anadhigatassa adhigam ya asacchikatassa sacchikiriy y ti. Ida ahama rambhavat Ime aha dhamm visesabh giy .

Katame aha dhamm duppaivijjh ? Aha akkha asamay brahmacariyav s ya. Idh vuso tath ga nno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sabbodhag m suga tappavedito. Aya ca puggalo niraya upapanno hoti. Aya pahamo akkhao asamayo brahmacari yav s ya. Puna ca para vuso tath gato ca loke uppanno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo tiracch nayoni upapan no hoti. Aya dutiyo akkhao asamayo brahmacariyav s ya. [BJT Page 516] Puna ca para vuso tath gato ca loke uppanno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo pettivisaya upapann o hoti. Aya tatiyo akkhao asamayo brahmacariyav s ya. Ya. Puna ca para vuso tath gato ca loke uppanno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo dgh yuka devanik ya nno hoti. Aya catuttho akkhao asamayo brahmacariyav s ya.

Puna ca para vuso tath gato ca loke uppanno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo paccantimesu janap adesu pacc j to hoti. Milakkhesu avi t resu yattha natthi gati bhikkhuna bhikkhunna up s a. Aya pa camo akkhao asamayo brahmacariyav s ya. .

Puna ca para vuso tath gato ca loke uppanno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo macjhimesu janapad esu pacc j to hoti, soca hoti micch dihiko vipartadassano 'natthi dinna, natti diha, na uta, natthi sukaadukka na kamm na phala vip ko, natthi aya loko, natthi paro loko, nat atthi pit , natthi satt opap tik , natthi loke samaabr hma sammaggat samm paipann ye i a ca loka saya abhi sacchikatv pavedent'ti. Aya chaho akkhao asamayo brahmacariyav

Puna ca para vuso tath gato ca loke uppanno hoti araha samm sambuddho, dhammo ca desyati opasamiko parinibb niko sambodhag m sugatappavedito, aya ca puggalo aya ca puggalo majaj himesu janapadadesu pacc j to hoti, so ca hoti duppa o jao eamugo na paibalo subh sitadub t na atthama tu. Aya sattamo akkhao asamayo brahmacariyav s ya.

Puna ca para vuso dhammo ca na desyati opasamiko parinibb niko sambodhag m sugatappavedi to, aya ca puggalo majjhimesu janapadesu pacc j to hoti, so ca hoti pa v ajao aneamgo p ubh sita dubbh sit na atthama tu. Aya ahamo akkhao asamayo brahmacariyav s ya. Aya a o brahmacariyav s ya.

Ime ahadhamm duppaivijjh ba.

Katame aha dhamm upp detabb ? Ahamah purisavitakk : appicchass ya dhammo n ya dhammo m [BJT Page 518] Santuhass ya dhammo n ya dhammo asantuhassa. Pavicittass ya dhammo n ya dhammo sagaik r massa. raddhaviriyass ya dhammo n ya dhammo kusitassa. Upahitasatiss ya dhammo n ya dhammo muhassatissa. Sam hitass ya dhammo n ya dhammo asam hitassa. Pa avato aya dhammo n ya dhammo duppa assa.

Nippapa cass ya dhammo n ya dhammo papa c r massa, nippapa caratino aya dhammon ya dhammo nippapa caratino aya dhammo n ya dhammo papa caratino'ti. Ime aha dhamm upp detabb

Katame aha dhamm ahi eyy ? Aha ahibh yatan ni: ajajhatta rpasa i eko bahiddh rup ni vaadubban ni, t ni abhibhuyya j n mi pass mti eva sa i hoti. Ida pahama abhibh yatan Ajjhatta arupasa eko bahiddh . Ida dutiya abhibh yatana.

rp ni passati appam ni suvanadubba ni, t ni abhibhuyy

Ajjhatta arupasa eko bahiddh rup ni passati paritt ni suvaadubba ni, t ni abhibhuyya sa hoti. Ida tatiya abhibh yatana. Ajjhatta arpasa eko bahiddh Ida catuttha abhibh yatana. rp ni passati appam ni suvanadubban ni t niabhibhuyya

Ajjhatta arpasa eko bahiddh rp ni passati nl ni nilava ni nlanidassan ni nlanibh ha nla nlavaa nilanidassana nlanibh sa, seyyath v pana ta vattha b r aseyyaka sana nlanibh sa, evameva ajjhatta arpasa i eko bahiddh rp ni passati nl ni nlava , t ni abhibhuyya j n mi pass mti eva sa i hoti. Ida pa cama abhibh yatana. [BJT Page 520]

Ajjhatta arpasa eko bahiddh rp ni passati pt ni ptava ni ptanidassan ni ptanibh a pta ptavaa ptanidassana ptanibh sa, seyyath v pana ta vattha b r aseyyaka ana ptanibh sa evameva ajjhatta arpasa eko bahddh rp ni passati. Pt ni ptava n bibhuyya j n mi pass mti eva sa i hoti. Ida chaha abibh yatana.

Ajjhatta arpasa eko bahiddh rp ni passati lohitak ni lohitakava ni lohitakanidassan bh s niseyyath pi n ma bavdhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohati yath v pana ta vattha b r aseyyaka ubhatobh gavimaha lohitaka lohitakavaa lohita nibh sa, evameva ajjhatta arpasa eko bahiddh rp ni passati lohitak ni lohitakava n n ni lohitakanib s ni, t ni abhibhuyya j n mi pass mti eva sa hoti. Ida sattama abhibh

Ajjhatta arpasa eko bahiddh rp ni passati od t ni od tavan ni od tanidassan ni od tan osadht rak od t od tava od tanidassan od tanibh s , seyyath v pana ta vattha b r aa od tanidassana od tanibh sa evameva ajjhatta arpasa eko bahiddh rp ni passati an ni od tanibh s ni, t ni abibhuyya j n mi pass mti eva sa hoti. Ida ahama abibh ya Ebame aha dhamm abhi eyy .

[PTS Page 288] katame aha dhamm Ajjhatta arpasa eko bahiddh

saccik tabb ? Aha vimokkh : rp rp ni passati. Aya pa rp ni passati, aya dutiyo vimokkho.

Subhanteva ayimutto hoti aya tatiyo vimokkho. [BJT Page 522] Sabbaso rpasa na samatikkam harati. Aya catuttho vimokko. Sabbaso paighasa na atthagam n nattasa anti vi

na amanasik r anant

k s na c yatana samatikkamma ananta vi

a c yatana upasampajja vihar yatana upasampajja viharati.

Sabbaso vi . Sabbaso

a c yatana samatikkamma natthi ki citi ki ca yatana samatikkamma nevasa n sa n sa

ki ca

yatana upasampajja viharati. Aya satt

Sabbaso nevasa .

yatana samatikkamma sa

vedayitanirodha upasampajja viharati. Aya

Ime aha dhamm sacchik tabb . Iti ime asti dhamm bhut Nava dhamm tacch tath avitath ana ath samm tath gatena abhisambuddh .

10. Nava dhamm bahk r , nama dhamm bh vetabb . Nava dhamm pari eyy . Nava dhamm pah tab abh giy . Nava dhamm visesabh giy nava dhamm duppaivijjh . Nava dhamm upp detabb . Nava Nava dhamm sacchik tabb .

Katame nava dhamm bahuk r ? Nava yonisomanasik ramlak dhamm : yoniso manasikaroto p mojja , pamuditassa pti j yati, ptimanassa k yo passambhati, passaddhak yo sukha vedeti, sukino citta sam dhiyati, sam hite citte yath bhuta j n ti. Yath bhuta j na passa nibbindati, ajjati, vir g vimuccati. Ime nava dhamm bahuk r . [BJT Page 524]

Katame nava dhamm bh vetabb ? Nava p risuddhipadh niyag ni. Slavisuddhi P risudd iyaga, cittavisuddhi p risuddhapadh niyaga, dihivisuddhi P risuddhipadh niyaga, k suddhi p risuddhpadh niyaga, Magg magga adassanavsuddhip risuddhipadh niyagapai hi P risuddhipad niyaga, adassanavisuddhi p risuddhipadh niyaga, pa visuddhi yaga, vimuttivisuddhi p risuddhipadh niyaga. Ime nava dhamma B vetabb . Katame nava dhamm pari eyy nava satt v s . Sant vuso satt e ca dev ekacce va vinip t . Aya pahamo satt v so. Sant vuso satt n nattak y ekantasa Sant vuso satt ekattak y Sant vuso satt ekattak y Sant vuso satt asa ino, seyyath pi dev n nattak y n nattasa

ino, sey

brahmak yik

paham bhinibbatt . A

n nattasa ino, seyyath pi dev ekattasa ino, seyyath pi dev

bhassar . Aya tatiyo satt v so.

subhakinh . Aya catuttho satt v so

ino appaisavedino, seyyath pi dev . Asa asatt . Aya pa camo satt v s na samatikkam , paighasa na atth gam , n nattasa na

Sant vuso satt sabbaso rpasa npag . Aya chaho satt v so.

Sant vuso satt sabbaso

k s na c yatana samatikkamma ananta vi

anti vi

a c yatanpag

Sant vuso satt sabbaso vi [BJT Page 526] Sant vuso satt sabbaso Ime nava dhamm pari

a c yatana samatikkamma natthi ki cti ki ca

yatanpag , ay

ki ca

yatana samatikkamma nevasa

n sa

yatanpag . Aya navamo

ayy .

Katame nava dhamm pah tabb ? Nava tanh mlak [PTS Page 289] dhamm : taha esana paicca l bho, l bha paicca vinicchayo, vinicchaya paicca chandar hos na, ajjhos na paicca pariggaho. Pariggaha Paicca macchariya, macchariya paicca rakkho, rakkh dhikaraa paicca1 atuvatuvapesu amus v d , aneke p pak akusal dhamm savattanti. Ime nava

paicca pariyesa go, chandar ga

da d nasatth d dhamm pah tabb

Katame nava dhamm h nabh giy ? Nava gh tavatthuni: anattha me acarti gh ta bandhati, an aratti gh ta bandhati, anattha me carissatti gh ta bandhati, piyassa me man passa anat ti gh ta bandhati, anattha caratti gh ta bandhati, anattha carissatti gh ta bandhat aman passa attha acar'ti gh ta bandhati, attha carat'ti gh ta bandhati, attha caris dhati. Ime nava dhamm h nabh giy .

Katame nava dhamm visesabh giy ? Nava gh tapaivinay . Anattha me acarti ta kutettha lab paivineti. Anattha me caratti ta kutettha labhbh ti gh ta paivineti. Anattha me cariss ta kutettha labbh 'ti gh ta paivineti, piyssa me man passa anattha acarti ta tutettha h ta paivineti. Anattha carissatti, ta tutettha labbh ti gh ta paivineti. Anattha ca kutettha labbh 'ti gh ta paivineti, appiyassa me aman passa attha acar'ti ta kutettha l gh ta paivineti. Attha carat'ti ta kutettha labbh ti gh ta paivineti. Attha carass ha labbh 'ti gh ta paivineti. Ime nava dhamm visesabh giy . 1. rakkh dhikaraa da d na. . . . . (Machasa) [BJT Page 528]

Katame nava dhamm duppaivijjh ? Nava n n tt : dh tun natta paicca uppajjati phassan natta tta paicca uppajjati vedan n natta. Vedan n natta paiccauppajjati, sa n natta, sa n sagappan natta, sakappan natta, sakappan natta paicca uppajjati chandan natta. Chanda uppajjati pari han natta, pai han natta paicca uppajjati pariyesan n natta, pariyesan jjati l bhan natta, l bhan natta paicca uppajjati ma an n natta, ime nava dhamm duppai

Katame nava dhamm upp detabb ? Nava sa : asubhasa , maraasa , h re paikklasa , s nacce dukkhasa , [PTS Page 290] dukkhe anattasa , pah asa , vir gasa . Ime nava dham

Katame nava dhamm abhi eyy ? Nava anupubbavih r : idh vuso bhikkhu vivicceva k mehi vivicca usalehi dhammehi savitakka savic ra vivekaja ptisukha pahamajjh na upasampajjaviharati akkavic r na vpasam ajjhatta sampas dana cetaso ekodibh va avitakka avic ra sam dhija h na upasampajja viharati. Ptiy ca vir g upekkhako ca viharati sato ca sampaj no sukha c ane paisavedeti. Ya ta ariy cikkhanti 'upekkhako satim sukhavih r'ti ta tatiyajjh na jja viharati. Sukhassa ca pah dukkhassa ca pah pubbeva somanassadomanass na atthagam a asukha2 upekkh satip risuddhi catutthajjh na upasampajja viharati. Sabb so rpasa na ghasa na atthagam n nattasa na amanasik r ananto k soti k s na c yatana upasampaj samatikkamma ananta vi anti vi a c yatana upasampajja viharati, sabbaso vi a c yat ki citi ki ca yatana upasampajja viharati, sabbaso ki ca yatana samatikkamma nevasa iharati, sabbaso nevasa n sa yatana samatikkamma sa vedayitanirodha upasampajja viha ava dhamm abhi eyy . [BJT Page 530] Katame nava dhamm sacchik tabb ? Nava anupubbanirodh : pahama jh na sam pannassa k masa

, dutiya jh na sam pannassa vitakkavic r niruddh honti, tatiya jh na sam pannassa pti . Catuttha jh na sam pannassa ass sapass s niruddh honti, k s na c yatana sam pannassa na sam pannassa k s na c yatanasa niruddh hoti, ki ca yatana sam pannassa vi a c ssa ki ca yatanasa niruddh hoti, sa vedayitanirodha sam pannassa sa ca vedan ca dhamm sacchik tabb . Iti ime navut dhamm bhut tacch Dasa dhamm 11. Dasa dhamm bahuk r . Dasa dhamm bh vetabb . Dasa dhamm pabh tabb . Dasa dhamm h nabh amm visesabh giy . Dasa dhamm duppaivijjh . Dasa dhamm upp detabb . Dasa dhamm abi eyy acchik tabb . tath avitath ana ath samm tath gatena abhisambuddh .

Katame dasa dhamm bahuk r ? Dasa n thakara dhamm : idh vuso bikkhu slav hoti p timokkhas viharati c ragocarasappanno anumattesu vajjesu bhayadass v, sam d ya sikkhati sikkh padesu Ya vuso bikk slav hoti p timokkhasavarasavuto viharati c ragocarasampanno anumattesu u bhayadass v sam d ya sikkhati sikkh padesu, ayampi dhammo n thakarano.

Puna ca para vuso bhikku bahussuto hoti sutadharo sutasannivayo, ye te dhamm dikaly ma ke kaly pariyos nakaly s tth sabya jan kevalaparipuna parisuddha brahmacariya abi dhamm bahussut hont dhat vacas parivit manas nupekkhit dihis suppaividdh , yamp vu ssuto hoti sutadharo sutasannivayo ye te dhamm dikaly majjhe kaly pariyos nakaly s valaparipua parisuddha brahmacariya abivadanti tath rp 'ssa dhamm bahussut honti dha aricit manas nupekkhit dihiy suppaividdh , ayampi dhammo n thakarano. [BJT Page 532]

Puna ca para vuso bhikkhu kaly amitto hoti kaly asah yo kaly asampavako. Yamp vuso bhik tto hoti kaly asah yo kaly asampavako. Ayampi dhammo n thakarao. Puna ca para vuso bhikkhu suvaco hoti sovacassakaraehi dhammehi samann gato khamo pad akkhiagg h anus sani, yamp vuso bhikkhu suvaco hoti sovacassakaraehi dhammehi samann gato amo padakkhiagg h anus yani, ayampi dhammo n thakarao.

Puna ca para vuso bikku y ni t ni sabrahmac rna ucc vac ni kikaray ni, tattha dakkho h atralap y ya vmas ya samann gato ala k tu ala savidh tu. Yamp vuso bhakkhi y ni t ni sa aray ni, tatthadakkho hoti analaso tatrup y ya vmas ya samann gato ala k tu ala savid mo n thakarao.

Puna ca para vuso bhikkhu dhammak mo hoti piyasamud h ro abhidhamme abivinaye u rap mujjo. mp vuso bhikkhu dhammak mo rah ni piyasamud h ro, abhidhamme abhivinaye u rap mojjo. Ayampi mmo n thakarao.

Puna ca para vuso bhikku santuho hoti itartarehi civarapinap tasen sanagil nappaccayabh aparikk rehi. Yamp vuso bhikkhu santuho hoti itartarehi cvarapiap tasen sanagil napacca aparikkh rehi, ayampi dhammo n thakarao.

Puna ca para vuso bhikku raddhaviriyo viharati, akusal na dhamm na pah n ya kusal na dh mpad ya th mav dahaparakkamo, anikkhittadhuro kusalesu dhammesu. Yamp vuso bhikkhu raddha viriyo virahati, akusal na dhamm na pah n ya kusal na dhamm na upasamp daya th mav daha khittadhuro kusalesu dhammesuayampi dhammo n thakarano. [BJT Page 534]

Puna ca para vuso bikku satim hoti paramena satinepakkena samann gato cirakatampicira bh sitampi sart anussarit . Yamp vuso bhikku satim hoti paramena satinepakkena samann gato cirakatampi virah sitampi sart anussarit , ayampi dhammo n thakarao.

Puna ca para vuso bhikkhu pa av hoti udayatthag miniy pa ya samann gato ariy ya nibbed kkhakkhayag miniy . Yamp vuso bhikkhu pa av hoti udayatthag miniy pa ya samann gato ariy a samm dukkhakkhayag minay , ayampi dhammo n thakarao.

Ime dasa dhamm bahuk ra.

Kata me dasa dhamm bh vetabb ? Dasa kasi yatan ni: pahavkasiameko sa j n ti uddhaado ti am na, pokasiameko sajj n ti uddha ado tiriya advaya appam a, tejokasiameko sa j n t vaya appam a, v yokasiameko sa j n ti uddha ado tiriya advaya appam a, nlakasiamek advaya appam a, ptakasiameko sa j n ti uddha ado tiriya advaya appam a, lohitakasi o tiriya advaya appam a, od takasiameko sa j n ti uddha ado tiriya advaya appam a, ado tiriya advaya appam a, vi akasiameko sa j n ti uddha ado tiriya advaya appam

Katame dasa dhamm pari eyy ? Das yatan ni: cakkh yatana, rp yatana, sot yatana, sadd ya vdh yatana, jivh yatana, ras yatana, k y yatana, phohabb yatana. Ime dasa dhamm pari eyy .

Katame dasa dhamm pah tabb ? Dasa micchatt : micch dihi, micch sakappo, micch v c , micch cch jvo, micch v y mo, micch sati, micch sam dhi, micch a, micch vumutti. Ime dasa dham

Katame dasa dhamm h nabh giy ? Dasa akusalakammapath : p tip to, adinn d na, k mesu micch pharus v c , samphappal po, abhijjh , bay p do, micchidihi. Ime dasa dhamm h nabh giy . [BJT Page 536]

[PTS Page 291] katame dasa dhamm visesabh giy ? Dasakusalakammapath : p n tip t verama, a ma, k mesu micch c r verama, mus v d verama, pisu ya v c ya verama, pharus ya v c ijjdh , aby p do, samm dihi. Ime dasa damm visesabh giy .

Katame dasa damm duppaivijjh ? Dasa ariyav s : idh vuso bhikkhu pa cagavippahno hoti cha n gato ek rakkho catur passeno panunnapaccekasacco samavayasahesano an vilasakappo passadd ak yasak ro suvimuttacitto suvimuttapa o.

Katha ca vuso bhikkhu pa cagavippahno hoti: idh vuso bhikkhuno k macchando pahino hoti, by pahino hoti. Thnamiddha pahna hoti, uddhaccakukkuccapahna hoti, vicikicch pahn hot o vuso bhikku pa cagavippahno hoti.

Katha ca vuso bhikku chaagasamann gato hoti: idh vuse bhikkhu cakkhun rpa disv neva su ti na dummano, upekkhako ca viharati sato sampaj no, sotena sadda sutv neva sumano h oti na dummano, upekkhako ca viharati sato sampaj no, gh nena gavdha gh yitv neva sumano hoti na dummano, upekkhako ca viharati sato sampaj no, k yena phohabba phusitv neva sum ano hoti na dummano, upekkhako ca viharati sato sampaj no, manas dhamma vi ya neva suman o hoti na dummano, upekkhako ca viharati sato sampaj no, eva ko vuso bhikku chaagasama nn gato hoti. Katha ca vuso bhikku ek rakkho hoti: idh vuso bhikkhu sat rakkhena cetas va ko vuso bhikkhu ek rakkho hoti. samann gato hoti.

Katha ca vuso bhikkhu catur passeno hoti: idh vuso bhikkhu sakh yeka paisevati, sakh yek ti, sakh yeka parivajjeti, sakh yeka vinodeti. Eva kho vuso bhikkhu catur passeno hoti. [BJT Page 538]

Katha ca vuso bhikkhu panunnapaccekasacco hoti: idh vuso bhikkhuno y ni hiputhusamaabr hma utuppaccekasacc ni sabb ni t ni nunn ni honti panunn ni catt ni vant ni mutt ni pahn ni pai i, eva ko vuso bikku panunnapaccekasacco hoti.

Kata ca vuso bhikkhu samavayasahesano hoti; Idh vuso bhikkhuno k mesan pahn hoti, bhaves hoti, brahmacariyesan paippassaddh hoti. Eva kho vuso bhikkhu samavayasahesano hoti. Katha c vuso bhikkhu an vilasakappo hoti: idh vuso bhikkhuno k masakappo pahino hoti, by p

ppo pahno hoti, vihis sakappo pahno hoti eva kho vuso bhikkhu an vilasakappo hoti.

Katha ca vuso bhikkhu passaddhak yasakh ro hoti: idh vuso bikkhu sukhassa ca pah n dukkhas ca pah n pubbeva somanassadomanass na atthagam adukkhamasukha upekkh satip risuddha catu h na upasampajja viharati. Eva ko vuso bhikku passaddhak yasakh ro hoti. Katha c vuso bhikkhu suvimuttacitto hoti: idh vuso bhikkuno r g citta vimutta hoti, dos vimutta hoti, moh citta vimutta hoti. Eva ko vuso bhikkhu suvimuttacitto hoti.

ci

Katha c vuso bhikku suvimuttapa o hoti: idh vuso bhikkhu r go me pahno ucchinnamlo t l vat anabh va kato yati anupp dadhammo'ti paj n ti, doso me pahno ucchinnamlo t l vatthukato o yati anupp dadhammo'ti paj n ti, meho me pahno ucchinnamlo t l vatthukato anab va kato adhammo'ti paj n ti, eva kho vuso bikku suvimuttappa o hoti. Ime dasa dhamm duppaivijjh . [BJT Page 540] Katame dasa dhamm upp detabb ? Dasa sa : asubhasa , maraa sa a , anicce dukkhasa , dukkhe anattasa , pah nasa , vir gasa

, h re paikklasa , nirodhasa . Ime dasa

Katame dasa dhamm abi eyy ? Dasa nijjaravatthuni: samm dihissa micch dihi nijki hoti accay aneke p pak akusal dhamm sambhavanti. Tevassa nijji honti. Samm dihipccay ca dhamm bh van p ripri gacchanti.

Samm sakappassa vicch sakappo nijjio hoti, ye ca micch sakappapaccay aneke p pak akusa bhavanti, te cassa nijjin honti, samm sakappapaccay ca aneka kusal dhamm bh van p ripr i.

Samm v cassa micch v c nijjin hoti, ye ca micch v cappaccay aneke p pak akusal dhamm s cassa nijji honti, samm v cappaccay ca anekekusal dhamm bh van p ripri gacchanti.

Samm mmantassa micch kammanto nijjio hoti, ye ca micch kammantapaccay anekep pak akusal sambhavanti, te cassa nijjin honti, samm kammantapaccay ca aneke kusal dhamm bh van p r cchanti.

Samm jvassa micch jvo nijkio hoti, ye ca micch jvappaccay aneke p pak akusal dhamm ssa nijji honti, samm jvappaccay ca aneke kusal dhamm bh van p ripri gacchanti. [BJT Page 542]

Samm v y massa vicch v y mo nijjio hoti. Ye ca micch v y mapaccay aneke p pak akusal dha cassa nijjin honti. Samm v y mapaccay caaneke kusal dhamm bh van p ripri gacchanti. Samm satissa micch sati nijjin hoti, ye ca micch satipaccay aneke p pak , te cassa nijji honti, samm satipaccay ca aneke kusal dhamm bh van

akusal dhamm samb p ripri gacchant

Samm sam dhissa micch sam dhi nijjino hoti. Ye ca micch sam dhipaccay aneke p pak akusal bhavanti, te cassa nijjin honti, samm sam dhipaccay ca aneke kusal dhamm b van p ripri . Samm assa micch a nijjia hoti. Ye ca micch apaccay aneke p pak i, samm apaccay ca aneke kusal dhamm b van p ripri gacchanti. akusal dhamm

Samm vimuttissa micch vimutti nijji hoti. Ye ca micch vimuttipaccay aneke p pak akusal mbhavant, te cassa nijjin honti, samm vimuttipaccay ca anekekusal dhamm bh van p rip ti. Ime dasa dhamm abhi eyy ,

[PTS Page 292] katame dasa dhamm sacchik tabb ? Dasa asekkh dhamm : asekkh samm dihi, as samm sakappo, asekk samm v c , asekkho samm kammanto, asekkho samm jvo, asekkho samm v y mm sati, asekkho samm sam dhi, asekkha samm a, asekkh samm vimutti. Ime dasa dhamm sacchik tabb . [BJT Page 544] Iti ime sata dhamm bhut tacch tath avitath ana ath samm tath gatena abisambuddh 'ti.

Idamavoc yasm s riputto. Attaman te bhikkhu yasmato s riputtassa bh sita abhinandunti. Dasuttarasutta nihita ek dasama. P thikavaggo1 nihito. Tassudd na: P uko ca1 udumbara2 cakkavatti agga aka [PTS Page 293] sampas da ca p s da3 mah purisalakkhaa Sug l n iyaka4 sagti ca dasuttara Ek dasahi suttehi p thikavaggo'ti vuccati. Nihito dghanik yo. 1. P hikavaggo [Yts]sy ) 2. P hikaca (sy )p hikodumbar ceva ( ] 3. Samapasadanap s da (machasa) 4. Sig l naiyaka.

Das könnte Ihnen auch gefallen