Sie sind auf Seite 1von 4

suvaraprabhsastram || suvaraprabhsottamastrendrarja || || nidnaparivarta || om nama rsarvabuddhabodhisattvebhya | om nama rbhagavatyai ryaprajpramityai || tadyath | om rutismtigativijaye svh || yasmin pramit daottamagustaistairnayai scit

sarvajena jagaddhitya daa ca prakhypit bhmaya | ucchedadhruvavarjit ca vimal prokt gatirmadhyam tatstra svaraprabhnigadita vantu bodhyarthina || ruta mayaikasamaye gdhrake tathgata || vijahra dharmadhtau gambhre buddhagocare || 1 || bodhisattvasamuccayay mahkuladevatay, sarasvaty ca mahdevatay, riy ca mahdevatay, dhay ca mahpthivdevatay, hrty ca mahdevatay, eva pramukhbhirmahdevatbhiranekadevangayakarkasagandharvsuragaruakinnaramahoragamanuymanuyai srdham | athyumnnando bhagavantametadavocat | ki ts bhagavandharmavinaya bhaviyatti ? bhagavnha gthbhi | bhvana ca na dupcchay virajaska samdhi dharmasra pratihi tam | uddheu virajaskeu bodhisattvottameu ca | nidna strarjendra svaraprabhsottamamidam || 2 || tato gambhraravaena gambhravyupaparkaena | diku catasu buddhairadhihnamadhihitam || 3 || akobhyarja prvasmindakie ratnaketun | pacimymamitbha uttare dundubhisvara || 4 ||

ta pravakymyadhihna mgalyadeanottamam | sarvappavinrtha sarvappakayakaram || 5 || sarvasaukhyapradtra sarvadukhavinanam | mla sarvajatattvasya sarvarsamalaktam || 6 || upahatendriy ye hi sattv na hatyua | alakmy parivi hi devatsu parmukh || 7 || kntay te jan dvi kuumbdivapadrut | parasparaviruddh v arthanairupadrut || 8 || okysevanarthe ca bhaye vyasana eva ca | grahanakatrapy kkhordadruagrahai || 9 || ppaka payati svapna okysasamucchritam | tena ca snnaucin rotavya stramuttamam || 10 || vanti ya ida stra gambhra buddhagocaram | prasannacitt sumanasa ucivastrairalakt || 11 || te sarve tath nityamupasarg sudru | tejas csya strasya myante sarvaprinm || 12 || svaya te lokaplca smty sagaevar | te rak kariyanti hyanekairyakakoibhi || 13 || sarasvat mahdev tath nairajanavsin | hrt bhtamt ca dh pthivdevat || 14 || brahmendraistridaendraica maharddhikinnarevarai |

garuendraistath srdha yakagandharvapannagai || 15 || te ca tatropasakramya sasainyabalavhan | te rak kariyanti divrtrau samhit || 16 || ida stra prakiye gambhra buddhagocaram | rahasya sarvabuddhn durlabha kalpakoibhi || 17 || vanti ya ida stra ye cnye rvayanti ca | ye kecidanumodante ye ca pj karonti hi || 18 || te pjit bhaviyanti hyanekai kalpakoibhi | devangamanuyaica kinnarsuraguhyakai || 19 || puyaskandhamaparyantamasakhyeyamacintitam | yatte prasta bhoti ktapuyna prinm || 20 || praght bhaviyanti sarvabuddhairdio daa | gambhracaritebhica bodhisattvaistathaiva ca || 21 || caukacvaraprvtya sugandhajalapvanai | maitrcitta samutthpya pjitavyamatandritai || 22 || vipula vimala cittamtmna prakariyati | prasdayaca cetsi udhva stramuttamam || 23 || svgata ca manuyeu sulabdha manua phalam | sujvitca jvanti stra vanti ye tvidam || 24 || uptakualamlste bahubuddhaprakit | yemida karapue deita sapraviyatti || 25 ||

iti rsuvaraprabhsottamastrendrarje nidnaparivartto nma prathama || Technical Details Text Version: Romanized Input Personnel: DSBC Staff Input Date: 2004 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West

Das könnte Ihnen auch gefallen