Sie sind auf Seite 1von 34

Aprae]anuiU t>

aparoknubhti

Ihir< prmanNdmupdearmIrm!,
Vyapk< svRlaekana< kar[< t< nmaMyhm! . 1.
rhari paramnandamupaderamvaram |
vypaka sarvalokn kraa ta nammyaham || 1 ||

Aprae]anuiU tvER aeCyte mae]isye,


sirev yen vI][Iya mumuR>. 2.
aparoknubhtirvai procyate mokasiddhaye |
sadbhireva prayatnena vkay muhurmuhu || 2 ||

Svv[aRmxme[
R tpsa hirtae;[at!,
saxn< c veTpus
< a< vEraGyaidctuym!. 3.
svavarramadharmea tapas haritoat |
sdhana ca bhavetpus vairgydicatuayam || 3 ||

aidSwavraNte;u vEraGy< iv;ye:vnu,


ywEv kakivaya< vEraGy< ti inmRlm!. 4.
brahmdisthvarnteu vairgya viayevanu |
yathaiva kkavihy vairgya taddhi nirmalam || 4 ||

inTymaTmSvp< ih Zy< tiprItgm!,


@v< yae iny> sMyiGvvekae vStun> s vE. 5.
nityamtmasvarpa hi dya tadvipartagam |
eva yo nicaya samyagviveko vastuna sa vai || 5 ||

sdEv vasnaTyag> zmae=yimit ziBdt>,


inhae bav&Ina< dm #TyixIyte. 6.
sadaiva vsantyga amo'yamiti abdita |
nigraho bhyavttn dama ityabhidhyate || 6 ||

iv;ye_y> prav&i> prmaepritihR sa,


shn< svR>oana< itit]a sa zua mta. 7.
viayebhya parvtti paramoparatirhi s |
sahana sarvadukhn titik s ubh mat || 7 ||

ingmacayRvaKye;u i> eit ivuta,


icEka(< tu sye smaxanimit Sm&tm!. 8.
nigamcryavkyeu bhakti raddheti virut |
cittaikgrya tu sallakye samdhnamiti smtam || 8 ||

s<sarbNxinmuiR > kw< me Syat! kda ivxe,


#it ya suFa buivRVya sa mum]
u t
u a. 9.
sasrabandhanirmukti katha me syt kad vidhe |
iti y sudh buddhirvaktavy s mumukut || 9 ||

%saxnyun
e ivcar> pu;e[ ih,
ktRVyae }anis(wRmaTmn> zuimCDta. 10.
uktasdhanayuktena vicra puruea hi |
kartavyo jnasiddhyarthamtmana ubhamicchat || 10 ||

#d< saxnctuy< ydwRmp


u NySt< tiddanI dzRyit--%e
%eit,
t %ain-adITyar_y vVya sa mum]
u t
u Te yNtNwsNde[
R vi[Rtain yain vEraGyaidsaxnain
}anaepkr[ain tEyuRn
e pu;e[aixkair[a dehvta mnu:yaemen hIit ivTisTven
vyma[l[>,ya hITyVyymevawe=
R Nyin;exawR #TywR>, ivcarae ivvek> ktRVy
AavRiytVy>, ikmwRimTyt Aah--}anis(wR
}anis(wRimit,
mit AaTmnae }anis(w
aTmEKybaexaevnay, nNvaTm}anis(a k> pu;wR #Tyaz'Ky mae]aOy<
ctuwp
R
u ;awRp< )l< *aetyn! pu;aw ivizni--zu
zuimit,
imit zu< prmanNdpTven ml<
mae]suoimTywR>, #CDta awRyta, AaTmn> zuimit vaNvy>. 10.
ida sdhanacatuaya yadarthamupanyasta tadidn darayati-ukteti | uktni brahmdtyrabhya vaktvy s
mumukutetyantagranthasandarbhea varitni yni vairgydisdhanni
jnopakarani tairyuktena puruedhikri dehavat manuyottamena hti
vidvatprasiddhatvena vakyamalaka |yadv
htyavyayamevrthe'nyaniedhrtha ityartha | vicro viveka kartavya

varttayitavya | kimarthamityata ha--jnasiddhyarthamiti | tmano


jnasiddhyartha brahmtmaikyabodhodbhavanya | nanvtmajnasiddhy
ka puruartha ityakya mokkhya caturthapururtharpa phala
dyotayan pururtha viinai--ubhamiti | ubha paramnandarpatvena
magala mokasukhamityartha | icchat prrthayat | tmana ubhamiti
vnvaya || 10 ||

naeTp*te ivna }an< ivcare[aNysaxnE>,


ywa pdawRan< ih kazen ivna Kvict!. 11.
notpadyate vin jna vicrenyasdhanai |
yath padrthabhna hi prakena vin kvacit || 11 ||

nnu }anis(w ivcar @v ktRVy #it inym> kt> iyt #Tyaz'Ky


saNtmah--nae
naeTp*t #it,
R asnal][E> }an<
#it ivcare[ ivna ANysaxnE> kmaep
naeTp*te, t aNtmah--ywe
yweit,
t ywa KvicTk<ieze sUyaRidkazen ivna pdawRan<
"qaidvStukazae n vit, hIit svRjnism!, Atae inym> iyt #it av>. 11.
nanu jnasiddhyartha vicra eva kartavya iti niyama kuta kriyata
ityakya sadntamha--notpadyata iti | vicrea vin anyasdhanai
karmopsanlakaai jna notpadyate | tatra dntamha-- yatheti | yath
kvacitkaciddee srydiprakena vin padrthabhna
ghadivastuprako na bhavati | hti sarvajanaprasiddham | ato niyama
kriyata iti bhva || 11 ||

kae=h< kwimd< jat< kae vE ktaR=Sy iv*te,


%padan< ikmStIh ivcar> sae=ymIz>. 12.
ko'ha kathamida jta ko vai kart'sya vidyate |
updna kimastha vicra so'yamda || 12 ||

tihR s ivcar> kIz #Tyt Aah--kae


kae=himit,
himit Ah< ktaR suoITyaidVyviyman> k>
ik<Svp> twa #d< jgt! StavrjmaTmk< kw< kSmaatm!, ikmixanimTywR>,
twa=Sy Ty]aidma[isSy jgt> kaeTR padk> kae iv*te, vE #it ivkLp<
*aetyit, ik< jIv< kt&R ik< ver> ik< vaNydev ik<icidit ivkLp>, ik< ceh jgit
%padan< "qSy m&t! ikmiSt, AymaTma jgTkar[iv;y> $z @v<Svpae ivcar>, s
@v }ansaxnimTywR>. 12.
tarhi sa vicra kda ityata ha--ko'hamiti | aha kart
sukhtydivyavahriyamna ka kisvarpa tath ida jagat
stvarajagamtmaka katha kasmjjtam | kimadhihnamityartha |
tath'sya pratyakdipramasiddhasya jagata karttotpdaka ko vidyate | vai
iti vikalpa dyotayati | ki jvada kart ki vevara ki vnyadeva
kiciditi vikalpa | ki ceha jagati updna ghaasya mdvat kimasti |
ayamtm jagatkraaviaya da evasvarpo vicra | sa eva
jnasdhanamityartha || 12 ||

nah< Utg[ae dehae nah< ca]g[Stwa,


@til][> kiicar> sae=ymIz>. 13.
nha bhtagao deho nha ckagaastath |
etadvilakaa kacidvicra so'yamda || 13 ||

nnu cEtNyiviz> kay> pu; #it bahRSpTysUaehakare[ pir[tain


p&iwVyaidcTvair UtaNyevaTmeit cavaRka> vdiNt, s @v ktaR
suoITyaidsvRVyvharmUlimit svRjnisaE sTyamaTmiv;yae ivcarae n SyaidTyt Aah
nahimit,
nahimit Ahmh<zBdTyyalMbn> TygaTma Utg[ae yae deh> s n vaim tSy
"qaidvd ZyTvaidTywR>, thIRiNyg[STv< Sya #it cavaRkk
E deizmtmuTwaPy ;yit - nah< ceit,
t c punr]g[> aeadIiniys'"atae=Pyh< n vaim, tweitpden
dehvidiNyg[Syaip UtivkarTv< dizRtm!, s va @; pu;ae=rsmy> Amy< ih
5

saeMy mn Aapaemy> a[StjaemyI vak #Tyaiduity ma[m!, nnu yid dehy< Tv<
naiSt tihR zUNymev SyaidTyaz'Kyah @tidit,
@tidit @til][> @ta_ya< SwUlsUmdeha_ya<
ivprItxmRkae=iSm, ASwUlmn{vSvm! #Tyaidut>e , kiidit,
kiidit
jaTyaidrihtTvaNmnaevacamgaecrTv< dizRtm!, AymIz> s ivcar #it
VyaOyatawRtuw>R pad> aekctuye=ip baeVy>. 13.
nanu caitanyaviia kya purua iti brhaspatyastrddehkrea
pariatni pthivydicatvri bhtnyevtmeti crvk vadanti | sa eva kart
sukhtydisarvavyavahramlamiti sarvajanaprasiddhau satymtmaviayo
vicro na sydityata ha -- nhamiti | ahamahaabdapratyaylambana
pratyagtm bhtagao yo deha sa na bhavmi, tasya ghadivad
dyatvdityartha | tarhndriyagaastva sy iti
crvkaikadeimatamutthpya dayati-- nha ceti | ca punarakagaa =
rotrdnidriyasaghto'pyaha na bhavmi | tathetipadena
dehavadindriyagaasypi bhtavikratva daritam | sa v ea
puruo'nnarasamaya annamaya hi somya mana pomaya prastajomay
vk itydirutirubhayatra pramam | nanu yadi dehadvaya tva nsti tarhi
nyameva sydityakyha -- etaditi | etadvilakaa etbhy
sthlaskmadehbhy vipartadharmako'smi | asthlamanavahrasvam
itydirute | kaciditi | jtydirahitatvnmanovcmagocaratva daritam |
ayamda sa vicra iti vykhytrthacaturtha pda lokacatuaye'pi
boddhavya || 13 ||

A}anv< sv }anen ivlIyte,


sLpae ivivx> ktaR ivcar> sae=ymIz>. 14.
ajnaprabhava sarva jnena pravilyate |
sakalpo vividha kart vicra so'yamda || 14 ||

tdev< kae=himTyetiiTyedanI kwimd< jatimTySy iny> iyte, t


p&iwVyaidUtain kayRTvaTSvSvprmanu_yae jayNte #it taikRkadyae mNyNte, kmR[ae

jayNte #it mIma<ska>,


ka> xanadev #it saya>,
saya> tdetirakv
R ah-- A}aneit,
t sv
jgidd< nampaTmkm! A}anvm! A}anat! pUvaeRSvSvpaS)r[at! vit,
twaivxm! , At @vEtiraeixna }anen SvSvpS)r[en tm #v kazen ivlIyt,e
inZze;lIn< vtITywR>, kae vE kteTR ySy in[Rymah -- sLp #it,
#it ivivxae nanakar>
sLp> #d< kir:yamITyaidl][ae=Nt>kr[pir[am>, kar[anukl
Vyaparvan! ktaR, ze;<
pUvaeRm!. 14.
tadeva ko'hamityetannicityedn kathamida jtamityasya nicaya
kriyate | tatra pthivydibhtni kryatvtsvasvaparamnubhyo jyante iti
trkikdayo manyante | karmao jyante iti mmsak | pradhndeva iti
skhay | tadetannirkurvannha -- ajneti | sarva jagadida
nmarptmakam ajnaprabhavam ajnt prvoktasvasvarpsphurat
prabhavati | tathvidham, ata evaitadvirodhin jnena svasvarpasphuraena
tama iva prakena pravilyate, niealna bhavattyartha | ko vai
kartetyasya nirayamha -- sakalpa iti | vividho nnprakra sakalpa ida
kariymtydilakao'ntakaraaparima | kranuklavypravn kart |
ea prvoktam || 14 ||

@tyaeyRpadanmek< sUm< sdVyym!,


ywEv m&qadIna< ivcar> sae=ymIz>. 15.
etayoryadupdnameka skma sadavyayam |
yathaiva mdghadn vicra so'yamda || 15 ||

Awaepadana< ikmStITySy in[Rymah @tyaeirit, @tyaer}ansLpyaeyRpadan<


%TpiiSwitnazay krR[< tu sTkalyabaXy< Ev naNyidTywR>, At
@vaixan}aninv&
R ya=}ankayRTven imWyaUtmip jgt! yavJ}anaedy< ruspaRidvt!
s<saryVyvhar]m< veidit av>, [> sve het>u AVyyimit,
AVyymp]yrihtm!, Anent
E TpUv
R t
u a Aip jNmaidivkara inrSta> naz inrSt>,
;favivkarraihTye het>u @k< sgatIyaidedzUNym!, ti ktae n Zyte tah
7

sUmimit, sUm< mnaevagadINyagaecrm!, te;a< v&iinimjaitiyaidzUNyTvad


#TywR>, [ %padanTve aNtmah ywEvie t, ywEv m&qadInamupadan< twEvTe ywR>,
@v<kare[ kayRkar[edae nammaimit sUictm!. 15.
athopdn kimasttyasya nirayamha etayoriti |
etayorajnasakalpayoryadupdnam utpattisthitinya karraa tattu
satkalatraybdhya brahmaiva nnyadityartha | ata
evdhihnajnanirvtty'jnakryatvena mithybhtamapi jagat
yvajjnoodaya rajjusarpdivat sasrabhayavyavahrakama bhavediti
bhva | brahmaa sattve hetu avyayamiti | avyayamapakayarahitam |
anenaitatprvabhut api janmdivikr nirast naca nirasta |
abhvavikrarhitye hetu eka sagtydibhedanyam | taddhi kuto na
dyate tatrha skmamiti | skma manovgdndraygocaram | te
pravttinimittajtikriydinyatvd ityartha | brahmaa updnatve
dntamha yathaiveti | yathaiva mddhadnmupdna tathaivetyartha
| evamprakrea kryakraabhedo nmamtramiti scitam || 15 ||

Ahmekae=ip sUm }ata sa]I sdvyy>,


tdh< na sNdehae ivcar> sae=ymIz>. 16.
ahameko'pi skmaca jt sk sadavayaya |
tadaha ntra sandeho vicra so'yamda || 16 ||

nnu y*ip kayRkar[edae vacarM[maStwaip jIv[aed


Re ae vaStv>
SyaidTyaz'Kyah Ahimit, A yt #TyXyahar>, twacaymwR>
ytae=hmh<Tyyve*ae=Pyek> sjatIyaidedzUNy>,
mnu:ymae=Pyh<bure k
e TvtIteirTywR>, c pun> sUm #iNyagaecr>,
pun}aRta=haraidkazkTven cetn #TywR>, twa sa]I sa]aidiNyawRsik;
ivnEv]
e te pZyit kazytIit sa]I inivRkar #TywR>, At @v sdVyy> s<asavVyy
ivnazap]yaepli]tsvRivkarzUNy #TywR>, ySmadevMUtae=h< tSmad

Ahmh<Tyyve*> tTsTy}anaidl][< A sNdehae naStITywR>, sae=ymIzae


ivcar #it. 16.
nanu yadyapi kryakraabhedo vcrambhaamtrastathpi
jvabrahmaorbhedo vstava sydityakyha ahamiti | atra yata
ityadhyhra | tathcyamartha yato'hamahampratyayavedyo'pyeka
sajtydibhedanya | manuyamtre'pyahambuddherekatvapratterityartha
| ca puna skma indriygocara | punarjt'hakrdiprakakatvena cetana
ityartha | tath sk skdindriyrthasannikara vinaivekate payati
prakayatti sk nirvikra ityartha | ata eva sadavyaya sacsvavyayaca
vinpakayopalakitasarvavikranya ityartha | yasmdevambhto'ha
tattasmd ahamahampratyayavedya tatsatyajndilakaa brahma atra
sandeho nsttyartha | so'yamdo vicra iti || 16 ||

AaTma ivin:klae ekae dehae birav&t>,


tyaerKE y< pZyiNt ikm}anmt> prm!. 17.
tm vinikalo hyeko deho bahubhirvta |
tayoraikya prapayanti kimajnamata param || 17 ||

AaTma inyamkaNtdeh
R ae baae inyMyk>,
tyaerKE y< pZyiNt ikm}anmt> prm!. 18.
tm niymakacntardeho bhyo niyamyaka |
tayoraikya prapayanti kimajnamata param || 18 ||

AaTma }anmy> pu{yae dehae ma<smyae=suic>,


tyaerKE y< pZyiNt ikm}anmt> prm!. 19.
tm jnamaya puyo deho msamayo'suci |
tayoraikya prapayanti kimajanamata param || 19 ||

AaTma kazk> SvCDae dehStams %Cyte,


tyaerKE y< pZyiNt ikm}ant> prm!. 20.
tm prakaka svaccho dehastmasa ucyate |
tayoraikya prapayanti kimajnata param || 20 ||

AaTma inTyae ih spae dehae=inTyae sNmy>,


tyaerKE y< !pSyiNt ikm}anmt> prm!. 21.
tm nityo hi sadrpo deho'nityo hyasanmaya |
tayoraikya prpasyanti kimajnamata param || 21 ||

AaTmnStTkazTv< yTpdawaRvasnm!,
naGNyaiddIivIiRvTyaNXy< ytae iniz. 22.
tmanastatprakatva yatpadrthvabhsanam |
ngnydidptivaddptirbhavatyndhya yato nii || 22 ||

dehae=himTyy< mUFae x&Tva itTyhae jn>,


mmayimTyip }aTva "q:tev svRda. 23.
deho'hamityaya mho dhtv tihatyaho jana |
mamyamityapi jtv ghaadrateva sarvad || 23 ||

Evah< sm> zaNt> sidanNdl][>,


nah< dehae spae }animTyuCyte bux>E . 24.
brahmaivha sama nta saccidnandalakaa |
nha deho hyasadrpo jnamityucyate budhai || 24 ||

10

inivRkarae inrakarae inrv*ae=hmVyy>,


nah< dehae spae }animTyuCyte bux>E . 25.
nirvikro nirkro niravadyo'hamavyaya |
nha deho hyasadrpo jnamityucyate budhai || 25 ||

inramyae inraasae inivRkLpae=hmatt>,


nah< dehae spae }animTyuCyte bux>E . 26.
nirmayo nirbhso nirvikalpo'hamtata |
nha deho hyasadrpo jnamityucyate budhai || 26 ||

ingu[
R ae ini:yae inTyae inTymuae=hmCyut>,
nah< dehae spae }animTyuCyte bux>E . 27.
nirguo nikriyo nityo nityamukto'hamacyuta |
nha deho hyasadrpo jnamityucyate budhai || 27 ||

inmRlae inlae=nNt> zuae=hmjrae=mr>,


nah< dehae spae }animTyuCyte bux>E . 28.
nirmalo nicalo'nanta uddho'hamajaro'mara |
nha deho hyasadrpo jnamityucyate budhai || 28 ||

Svdehe zaen< sNt< pu;aOy< c sMmtm!,


ik< mUoR zUNymaTman< dehatIt< kraei; ae>. 29.
svadehe obhana santa purukhya ca sammatam |
ki mrkha nyamtmna dehtta karoi bho || 29 ||

11

SvaTman< z&[u mUoR Tv< uTya yuya c pU;m!,


dehatIt< sdakar< sudRz vazE>. 30.
svtmna u mrkha tva ruty yukty ca pruam |
dehtta sadkra sudurdara bhavdai || 30 ||

Ah<zBden ivOyat @k @v iSwt> pr>,


SwUlSTvnekta< a> kw< Syaehk> puman!. 31.
ahaabdena vikhyta eka eva sthita para |
sthlastvanekat prpta katha syddehaka pumn || 31 ||

Ah< &tya isae dehae Zytya iSwt>,


mmayimit indez
R aTkw< Syaehk> puman!. 32.
aha dratay siddho deho dyatay sthita |
mamyamiti nirdetkatha syddehaka pumn || 32 ||

Ah< ivkarhInStu dehae inTy< ivkarvan!,


#it tIyte sa]aTkw< Syaehk> puman!. 33.
aha vikrahnastu deho nitya vikravn |
iti pratyate sktkatha syddehaka pumn || 33 ||

ySmaTprimit uTya tya pu;l][m!,


ivin[IRt< ivmUFn
e kw< Syaehk> puman!. 34.
yasmtparamiti ruty tay purualakaam |
vinirta vimhena katha syddehaka pumn || 34 ||

12

sv pu; @veit sUe pu;s<i}te,


APyuCyte yt> uTya kw< Syaehk> puman!. 35.
sarva purua eveti skte puruasajite |
apyucyate yata ruty katha syddehaka pumn || 35 ||

As> pu;> aeae b&hdar{yke=ip c,


AnNtmls<i> kw< Syaehk> puman!. 36.
asaga purua prokto bhadrayake'pi ca |
anantamalasalia katha syddehaka pumn || 36 ||

tEv c smaOyat> Svy<JyaeitihR pU;>,


jf> prkaZyae=saE kw< Syaehk> puman!. 37.
tatraiva ca samkhyta svayajyotirhi prua |
jaa paraprakyo'sau katha syddehaka pumn || 37 ||

aeae=ip kmRka{fen aTma dehail][>,


inTy tT)l< ue dehpatadnNtrm!. 38.
prokto'pi karmakena hytm dehdvilakaa |
nityaca tatphala bhukte dehaptdanantaram || 38 ||

il< caneks<yu< cl< Zy< ivkair c,


AVyapkmsp< tTkw< Syat! pumanym!. 39.
liga cnekasayukta cala dya vikri ca |
avypakamasadrpa tatkatha syt pumnayam || 39 ||
13

@v< dehyadNy AaTma pu; $r>,


svaRTma svRp svaRtItae=hmVyy>. 40.
eva dehadvaydanya tm purua vara |
sarvtm sarvarpaca sarvtto'hamavyaya || 40 ||

#TyaTmdehagen pSyEv sTyta,


ywaea tkRzae[ tt> ik<p
u ;awRta. 41.
itytmadehabhgena prapacasyaiva satyat |
yathokt tarkastrea tata kimpururthat || 41 ||

#TyaTmdehedn
e dehaTmTv< invairtm!,
#danI dehedSy sv< S)qmuCyte. 42.
itytmadehabhedena dehtmatva nivritam |
idn dehabhedasya hyasattva sphuamucyate || 42 ||

cEtNySyEkpTvad edae yuae n kihRict!,


jIvTv< c m&;a }ey< raE spRhae ywa. 43.
caitanyasyaikarpatvd bhedo yukto na karhicit |
jvatva ca m jeya rajjau sarpagraho yath || 43 ||

rJJv}anat! ][env
E yuihR sipR[I,
ait tiit> sa]aiakare[ kevla. 44.
rajjvajnt kaenaiva yadvadrajjurhi sarpi |
bhti tadvacciti skdvivkrea keval || 44 ||

14

%padan< pSy [ae=Ny iv*te,


tSmaTsvRpae=y< EvaiSt n cetrt!. 45.
updna prapacasya brahmao'nyanna vidyate |
tasmtsarvaprapaco'ya brahmaivsti na cetarat || 45 ||

VyaPyVyapkta imWya svRmaTmeit zasnat!,


#it }ate pre tve edSyavsr> kt>. 46.
vypyavypakat mithy sarvamtmeti sant |
iti jte pare tattve bhedasyvasara kuta || 46 ||

uTya invairt< nUn< nanaTv< Svmuon


e ih,
kw< asae vedNy> iSwte caykar[e. 47.
ruty nivrita nna nntva svamukhena hi|
katha bhso bhavedanya sthite cdvayakrae || 47 ||

dae;ae=ip iviht> uTya m&TyaemT&R yu< s gCDit,


#h pZyit nanaTv< mayya vitae nr>. 48.
doo'pi vihita ruty mtyormtyua sa gacchati |
iha payati nntva myay vacito nara || 48 ||

[> svRt
U ain jayNte prmaTmn>,
tSmadetain Ev vNtITyvxaryet.
! 49.
brahmaa sarvabhtni jyante paramtmana |
tasmdetni brahmaiva bhavanttyavadhrayet || 49 ||

15

Ev svRnamain pai[ ivivxain c,


kmaR{yip smai[ ibtIRit uitjRgaE. 50.
brahmaiva sarvanmni rpi vividhni ca |
karmyapi samagri bibhartti rutirjagau || 50 ||

suv[aRaymanSy suv[RTv< c zatm!,


[ae jaymanSy Tv< c twa vet.
! 51.
suvarjjyamnasya suvaratva ca vatam |
brahmao jyamnasya brahmatva ca tath bhavet || 51 ||

SvLpmPyNtr< kTva jIvaTmprmaTmnae>,


y> siNtit mUFaTma y< tSyaiai;tm!. 52.
svalpamapyantara ktv jvtmaparamtmano |
ya santihati mhtm bhaya tasybhibhitam || 52 ||

ya}anaved EtimtrSt pZyit,


AaTmTven yda sv netrSt ca{vip. 53.
yatrjndbhaved dvaitamitarastatra payati |
tmatvena yad sarva netarastatra cvapi || 53 ||

yiSmn! svaRi[ Utain aTmTven ivjant>,


n vE tSy veNmaehae n c zaekae=itIyt>. 54.
yasmin sarvi bhtni hytmatvena vijnata |
na vai tasya bhavenmoho na ca oko'dvityata || 54 ||

16

AymaTma ih Ev svaRTmktya iSwt>,


#it inxaRirt< uTya b&hdar{ys<Swya. 55.
ayamtm hi brahmaiva sarvtmakatay sthita |
iti nirdhrita ruty bhadrayasasthay || 55 ||

Anut
U ae=Pyy< laekae Vyvhar]mae=ip sn!,
Aspae ywa Sv %r][baxt>. 56.
anubhto'pyaya loko vyavahrakamo'pi san |
asadrpo yath svapna uttarakaabdhata || 56 ||

Svae jagr[e=lIk> Sve=ip n ih jagr>,


ymev lye naiSt lyae=ip uyaenR c. 57.
svapno jgarae'lka svapne'pi na hi jgara |
dvayameva laye nsti layo'pi hyubhayorna ca || 57 ||

ymev veiNmWya gu[yivinimRtm!,


ASy a gu[atItae inTyae ekidaTmk>. 58.
trayameva bhavenmithy guatrayavinirmitam|
asya dra gutto nityo hyekacidtmaka || 58 ||

yNm&id "qait< zuaE va rjtiSwitm!,


t+i[ jIvTv< vIyma[e n pZyit. 59.
yadvanmdi ghaabhrti uktau v rajatasthitim |
tadvadbrahmai jvatva vkyame na payati || 59 ||

17

ywa m&id "qae nam knke k{flaixa,


zuaE ih rjtOyaitjIRvzBdStwa pre. 60.
yath mdi ghao nma kanake kualbhidh|
uktau hi rajatakhytirjvaabdastath pare || 60 ||

ywEv Vyaei nIlTv< ywa nIr< mSwle,


pu;Tv< ywa Swa[aE ti< icdaTmin. 61.
yathaiva vyomni nlatva yath nra marusthale |
puruatva yath sthau tadvadviva cidtmani || 61 ||

ywEv zUNye vetalae gNxvaR[a< pur< ywa,


ywa==kaze icNTv< tTsTye jgiTSwit>. 62.
yathaiva nye vetlo gandharv pura yath |
yath''ke dvicandratva tadvatsatye jagatsthiti || 62 ||

ywa trkaelj
E Rlmev S)rTylm!,
paepe[ ta< ih a{faE"SE twa==Tmta. 63.
yath taragakallolairjalameva sphuratyalam |
ptrerpea tmra hi brahmaughaistath''tmat || 63 ||

"qnaa ywa p&WvI pqnaa ih tNtv>,


jgaa icdaait }ey< tdavt>. 64.
ghaanmn yath pthv paanmn hi tantava |
jagannmn cidbhti jeya tattadabhvata || 64 ||

18

sve=
R ip VyvarStu [a iyte jnE>,
A}ana ivjaniNt m&dv
e ih "qaidkm! . 65.
sarve'pi vyavrastu brahma kriyate janai |
ajnnna vijnanti mdeva hi ghadikam || 65 ||

kayRkar[ta inTymaSte "qm&daeyw


R a,
twEv uityui_ya< p[aeirh. 66.
kryakraat nityamste ghaamdoryath |
tathaiva rutiyuktibhy prapacabrahmaoriha || 66 ||

g&ma[e "qe yNm&ika ait vE blat!,


vIyma[e pe=ip Evaait asurm!. 67.
ghyame ghae yadvanmttik bhti vai balt |
vkyame prapace'pi brahmaivbhti bhsuram || 67 ||

sdEvaTma ivzuae=iSt zuae ait vE sda,


ywEv iivxa ru}aRinnI=}ainnae=inzm!. 68.
sadaivtm viuddho'sti hyauddho bhti vai sad |
yathaiva dvividh rajjurjnin'jnino'niam || 68 ||

ywEv m&Nmy> kMStehae=ip icNmy>,


AaTmanaTmivagae=y< muxv
E iyte=bux>E . 69.
yathaiva mnmaya kumbhastadvaddeho'pi cinmaya |
tmntmavibhgo'ya mudhaiva kriyate'budhai || 69 ||

19

spRTven ywa rU rjtTven zuika,


ivin[IRta ivmUFn
e dehTven twa==Tmta. 70.
sarpatvena yath rajj rajatatvena uktik |
vinirt vimhena dehatvena tath''tmat || 70 ||

"qTven ywa p&WvI pqTvenv


e tNtv>,
ivin[IRta ivmUFn
e dehTven twa==Tmta. 71.
ghaatvena yath pthv paatveneva tantava |
vinirt vimhena dehatvena tath''tmat || 71 ||

knk< k{flTven trTven vE jlm!.


ivin[IRta ivmUFn
e dehTven twa=Tmta. 72.
kanaka kualatvena taragatvena vai jalam ||
vinirt vimhena dehatvena tath'atmat || 72 ||

pu;Tve ywa Swa[ujRlTven mrIicka,


ivin[IRta ivmUFn
e dehTven twa=Tmta. 73.
puruatve yath sthurjalatvena marcik |
vinirt vimhena dehatvena tath'atmat || 73 ||

g&hTvenv
e kaain ofjTvenv
e laehta,
ivin[IRta ivmUFn
e dehTven twa=Tmta. 74.
ghatveneva khni khajatveneva lohat |
vinirt vimhena dehatvena tath'atmat || 74 ||

20

ywa v&]ivpyaRsae jlavit kSyict!,


tdaTmin dehTv< pZyTy}anyaegt> . 75.
yath vkaviparyso jaldbhavati kasyacit |
tadvadtmani dehatva payatyajnayogata || 75 ||

paetn
e gCDt> pus
< > sv atIv clm!,
tdaTmin dehTv< pZyTy}anyaegt>. 76.
potena gacchata pusa sarva bhtva cacalam |
tadvadtmani dehatva payatyajnayogata || 76 ||

pItTv< ih ywa zue dae;avit kSyict!,


tdaTmin dehTv< pZyTy}anyaegt>. 77.
ptatva hi yath ubhre dodbhavati kasyacit |
tadvadtmani dehatva payatyajnayogata || 77 ||

c]u_ya mzIla_ya< sv ait maTmkm!,


tdaTmin dehTv< pZyTy}anyaegt>. 78.
cakurbhy bhramalbhy sarva bhti bhramtmakam |
tadvadtmani dehatva payatyajnayogata || 78 ||

Alat< m[env
E vtuRl< ait sUyRvt!,
tdaTmin dehTv< pZyTy}anyaegt>. 79.
alta bhramaenaiva vartula bhti sryavat |
tadvadtmani dehatva payatyajnayogata || 79 ||

21

mhve svRvStUnam[uTv< itrt>,


tdaTmin dehTv< pZyTy}anyaegt>. 80.
mahattve sarvavastnmautva hyatidrata |
tadvadtmani dehatva payatyajnayogata || 80 ||

sUmTve svRavana< SwUlTv< caepnet>,


tdaTmin dehTv< pZyTy}anyaegt>. 81.
skmatve sarvabhvn sthlatva copanetrata |
tadvadtmani dehatva payatyajnayogata || 81 ||

kacUmaE jlTv< va jlumaE ih kacta,


tdaTmin dehTv< pZyTy}anyaegt>. 82.
kcabhmau jalatva v jalabhumau hi kcat |
tadvadtmani dehatva payatyajnayogata || 82 ||

ydaE mi[Tv< ih m[aE va vita puman!,


tdaTmin dehTv< pZyTy}anyaegt>. 83.
yadvadagnau maitva hi maau v vahnit pumn|
tadvadtmani dehatva payatyajnayogata || 83 ||

Ae;u sTsu xavTsu saemae xavit ait vE,


tdaTmin dehTv< pZyTy}anyaegt>. 84 .
abhreu satsu dhvatsu somo dhvati bhti vai |
tadvadtmani dehatva payatyajnayogata || 84 ||

22

ywEv idiGvpyaRsae maehavit kSyict!,


tdaTmin dehTv< pZyTy}anyaegt>. 85.
yathaiva digviparyso mohdbhavati kasyacit |
tadvadtmani dehatva payatyajnayogata || 85 ||

ywa zzI jle ait clTven kSyict!,


tdaTmin dehTv< pZyTy}anyaegt>. 86.
yath a jale bhti cacalatvena kasyacit |
tadvadtmani dehatva payatyajnayogata || 86 ||

@vmaTmNyiv*atae dehaXyasae ih jayte,


s @vaTmpir}anaIyte c praTmin. 87.
evamtmanyavidyto dehdhyso hi jyate |
sa evtmaparijnllyate ca partmani || 87 ||

svRmaTmtya }at< jgTSwavrjmm!,


AavaTsvRavana< dehSy caTmta kt>. 88.
sarvamtmatay jta jagatsthvarajagamam |
abhvtsarvabhvn dehasya ctmat kuta || 88 ||

AaTman< stt< janNkal< ny mha*ut,


e
arBxmiol< uaeeg< ktum
R hRis. 89.
tmna satata jnankla naya mahdyute |
prrabdhamakhila bhujannodvega kartumarhasi || 89 ||

23

%Tpe=PyaTmiv}ane arBx< nEv muit,


#it yCyte zae tiraiyte=xuna. 90.
utpanne'pytmavijne prrabdha naiva mucati|
iti yacchryate stre tannirkriyate'dhun || 90 ||

tv}anaedyaXv arBx< nEv iv*te,


dehadInamsTyTva*wa Svae ivbaext>. 91.
tattvajnodaydrdhva prrabdha naiva vidyate |
dehdnmasatyatvdyath svapno vibodhata || 91 ||

kmR jNmaNtrIy< yTarBximit kIitRtm!,


tu jNmaNtraavaTpu<sae nEvaiSt kihRict!. 92.
karma janmntarya yatprrabdhamiti krtitam |
tattu janmntarbhvtpuso naivsti karhicit || 92 ||

Svdehae ywa=XyStStwEvay< ih dehk>,


AXyStSy ktae jNm jNmaave ih tTkt>. 93.
svapnadeho yath'dhyastastathaivya hi dehaka |
adhyastasya kuto janma janmbhve hi tatkuta || 93 ||

%padan< pSy m&a{fSyev kWyte,


A}an< cEv vedaNtEStiSme Kv ivta. 94.
updna prapacasya mdbhasyeva kathyate |
ajna caiva vedntaistasminnae kva vivat || 94 ||

24

ywa ru< pirTyJy sp g&ait vE mat!,


tTsTymiv}ay jgTpSyit mUFxI>. 95.
yath rajju parityajya sarpa ghti vai bhramt |
tadvatsatyamavijya jagatpasyati mhadh || 95 ||

rupe pir}ate spRaiNtnR itit,


Aixane twa }ate p> zUNyta< jet.
! 96.
rajjurpe parijte sarpabhrntirna tihati |
adhihne tath jate prapaca nyat vrajet || 96 ||

dehSyaip pTvaTarBxaviSwit> kt>,


A}ainjnbaexaw arBx< vi vE uit>. 97.
dehasypi prapacatvtprrabdhvasthiti kuta |
ajnijanabodhrtha prrabdha vakti vai ruti || 97 ||

]IyNte caSy kmaRi[ tiSmNe pravre,


bTv< ti;exaw uTya gIt< c yTS)qm!. 98.
kyante csya karmi tasminde parvare |
bahutva tanniedhrtha ruty gta ca yatsphuam || 98 ||

%Cyte=}EbRlaEtda=nwRyagm>,
vedaNtmthan< c ytae }animit uit>. 99.
ucyate'jairbalccaitattad'narthadvaygama |
vedntamatahna ca yato jnamiti ruti || 99 ||
25

ipaaNywae vye pUvaeRSy ih lBxye,


tE svE>R sda kay inidXyasnmev tu. 100.
tripacgnyatho vakye prvoktasya hi labdhaye |
taica sarvai sad krya nididhysanameva tu || 100 ||

inTya_yasate ainR veTsidaTmn>,


tSma+ inidXyasei}asu> eyse icrm!. 101.
nitybhysdte prptirna bhavetsaccidtmana |
tasmdbrahma nididhysejjijsu reyase ciram || 101 ||

ymae ih inymSTyagae maEn< dez kalta,


Aasn< mUlbNx dehsaMy< c kiSwit>. 102.
yamo hi niyamastygo mauna deaca klat |
sana mlabandhaca dehasmya ca dk sthiti || 102 ||

a[s<ymn< cEv Tyahar xar[a,


AaTmXyan< smaix aeaNyain vE mat!. 103.
prasayamana caiva pratyhraca dhra |
tmadhyna samdhica proktnyagni vai kramt || 103 ||

sv eit iv}anaidiNyams<ym>,
ymae=yimit sMaeae=_ysnIyae mumuR>. 104.
sarva brahmeti vijndindriyagrmasayama |
yamo'yamiti samprokto'bhyasanyo muhurmuhu || 104 ||

26

sjatIyvah ivjatIyitrSkit>,
inymae ih pranNdae inymaiTyte bux>E . 105.
sajtyapravhaca vijtyatiraskti |
niyamo hi parnando niyamtkriyate budhai || 105 ||

Tyag> ppSy icdaTmvavlaeknat!,


Tyagae ih mhta< pUJy> s*ae mae]myae yt>. 106.
tyga prapacarpasya cidtmattvvalokant |
tygo hi mahat pjya sadyo mokamayo yata || 106 ||

ySmaacae invtRNte AaPy mnsa sh,


yNmaEn< yaeigigRMy< tveTsvRda bux>. 107.
yasmdvaco nivartante aprpya manas saha|
yanmauna yogibhirgamya tadbhavetsarvad budha || 107 ||

vacae ySmaivtRNte t< ken zKyte,


pae yid vVy> sae=ip zBdivvijRt>. 108.
vco yasmnnivartante tadvaktu kena akyate |
prapaco yadi vaktavya so'pi abdavivarjita || 108 ||

#it va tveNmaEn< sta< shjs<i}tm!,


igra maEn< tu balana< yu< vaidi>.109.
iti v tadbhavenmauna sat sahajasajitam |
gir mauna tu bln prayukta brahmavdibhi ||109 ||

27

AadavNte c mXye c jnae yiSm iv*te,


yend
e < stt< Vya< s dezae ivjn> Sm&t>. 110.
dvante ca madhye ca jano yasminna vidyate |
yeneda satata vypta sa deo vijana smta || 110 ||

klnaTsvRt
U ana< adIna< inme;t>,
kalzBden inidRae o{fanNd Ay>. 111.
kalantsarvabhtn brahmdn nimeata |
klaabdena nirdio hyakhananda advaya || 111 ||

suon
e v
E ve*iSmj< icNtnm!,
Aasn< tijanIyaetrTsuonaznm!. 112.
sukhenaiva bhavedyasminnajasra brahmacintanam |
sana tadvijnynnetaratsukhananam || 112 ||

is< yTsvRt
U aid ivaixanmVyym!,
yiSmn! isa> smaivaStE isasn< iv>. 113.
siddha yatsarvabhtdi vivdhihnamavyayam |
yasmin siddh samvistadvai siddhsana vidu || 113 ||

yNmUl< svRt
U ana< yNmUl< icbNxnm!,
mUlbNx> sda seVyae yaeGyae=saE rajyaeignam!. 114.
yanmla sarvabhtn yanmla cittabandhanam |
mlabandha sad sevyo yogyo'sau rjayoginm || 114 ||

28

Aana< smta< iv*at! sme i[ lIyte,


nae cev
E smanTvm&juTv< zu:kv&]vt!. 115.
agn samat vidyt same brahmai lyate |
no cennaiva samnatvamjutva ukavkavat || 115 ||

i< }anmyI kTva pZyed my< jgt!,


sa i> prmaedara n nasaavlaeiknI. 116.
di jnamay ktv payed brahmamaya jagat |
s di paramodr na nsgrvalokin || 116 ||

idzRnZyana< ivramae y va vet,


!
iStEv kRVya n nasaavlaeiknI. 117.
didaranadyn virmo yatra v bhavet |
distatraiva karttavy na nsgrvalokin || 117 ||

icaidsvRave;u Tvenv
E avnat!,
inraex> svRv&Ina< a[ayam> s %Cyte. 118.
cittdisarvabhveu brahmatvenaiva bhvant |
nirodha sarvavttn pryma sa ucyate || 118 ||

in;exn< pSy reckaOy> smIr[>,


EvaSmIit ya v&i> pUrkae vayurIirt>. 119.
niedhana prapacasya recakkhya samraa |
brahmaivsmti y vtti prako vyurrita || 119 ||

29

ttStinELy< kMk> a[s<ym>,


Ay< caip buanam}ana< a[pIfnm!. 120.
tatastadvttinaicalya kumbhaka prasayama |
aya cpi prabuddhnmajn ghrapanam || 120 ||

iv;ye:vaTmta< :qva mnsiit mnm!,


Tyahar> s iv}eyae=_ysnIyae mum]
u iu >. 121.
viayevtmat dv manasaciti majjanam |
pratyhra sa vijeyo'bhyasanyo mumukubhi || 121 ||

y y mnae yait [St dzRnat!,


mnsae xar[< cEv xar[a sa pra mta. 122.
yatra yatra mano yti brahmaastatra darant |
manaso dhraa caiva dhra s par mat || 122 ||

EvaSmIit sya inralMbtya iSwit>,


XyanzBden ivOyata prmanNddaiynI. 123.
brahmaivsmti sadvtty nirlambatay sthiti |
dhynaabdena vikhyt paramnandadyin || 123 ||

inivRkartya v&ya akartya pun>,


v&iivSmr[< sMyk smaix}aRns<}k>. 124.
nirvikratay vtty brahmkratay puna |
vttivismaraa samyak samdhirjnasajaka || 124 ||

30

#m< cakimanNd< tavTsaxu sm_yset,


!
vZyae yavT][aTpu<s> yu> sMveTSvym!. 125.
ima cktrimnanda tvatsdhu samabhyaset |
vayo yvatkatpusa prayukta sambhavetsvayam || 125 ||

tt> saxninmuR> isae vit yaeigraq,


tTSvp< n cEtSy iv;yae mnsae igram!, 126.
tata sdhananirmukta siddho bhavati yogir |
tatsvarpa na caitasya viayo manaso girm | 126 ||

smaxaE iyma[e tu iva AayaiNt vE blat!,


AnusNxanraihTymalSy< aejlalsm!. 127.
samdhau kriyame tu vighn ynti vai balt |
anusandhnarhityamlasya bhojallasam || 127 ||

lyStm iv]epae rsaSvad zUNyta,


@v< yibaLy< TyaJy< ivda znE>. 128.
layastamaca vikepo rassvdaca nyat |
eva yadvighnabhulya tyjya brahmavid anai || 128 ||

avv&ya ih avTv< zUNyv&ya he zUNyta,


v&ya ih pU[TR v< tya pU[TR vm_yset.
! 129.
bhvavtty hi bhvatva nyavtty he nyat |
brahmavtty hi pratva tay pratvamabhyaset || 129 ||

31

ye ih v&i< jhTyena< aOya< pavnI pram!,


te tu v&wv
E jIviNt pzui sma nra>. 130.
ye hi vtti jahatyen brahmkhy pvan parm |
te tu vthaiva jvanti paubhica sam nar || 130 ||

ye ih v&i< ivjaniNt }aTvaip vxRyiNt ye,


te vE sTpu;a xNya vN*aSte uvnye. 131.
ye hi vtti vijnanti jtvpi vardhayanti ye |
te vai satpuru dhany vandyste bhuvanatraye || 131 ||

ye;a< v&i> sma v&a pirpKva c sa pun>,


te vE s+ta< aa netre zBdvaidn>. 132.
ye vtti sam vddh paripakv ca s puna |
te vai sadbrahmat prpt netare abdavdina || 132 ||

kzla vataRya< v&ihIna> suraig[>,


te=Py}aintya nUn< punrayaiNt yaiNt c. 133.
kual brahmavrty vttihn surgia |
te'pyajnitay nna punarynti ynti ca || 133 ||

inme;ax n itiNt v&i< myI ivna,


ywa itiNt a*a> snka*a> zukady>. 134.
nimerdha na tihanti vtti brahmamay vin |
yath tihanti brahmdy sanakdy ukdaya || 134 ||

32

kayeR kar{ta==yata kar[e nih kayRta,


kar[Tv< ttae gCDeTkayaRave ivcart>. 135.
krye krat''yt krae nahi kryat |
kraatva tato gacchetkrybhve vicrata || 135 ||

Aw zu< veStu yE vacamgaecrm!,


Vy< m&qenv
E aNten pun> pun>. 136.
atha uddha bhavedvastu yadvai vcmagocaram |
draavya mdghaenaiva dntena puna puna || 136 ||

Anenv
E kare[ v&iRaiTmka vet,
!
%deit zuicana< v&i}an< tt> prm!. 137.
anenaiva prakrea vttirbrahmtmik bhavet |
udeti uddhacittn vttijna tata param || 137 ||

kar[< Vyitrek[
e pumanadaE ivlaekyet,
!
ANvyen punSti kayeR inTye pZyit 138.
kraa vyatirekea pumndau vilokayet |
anvayena punastaddhi krye nitye prapayati 138 ||

kayeR ih kar[< pZyeTpaTkay ivsjRyt


e ,
!
kar[Tv< ttae gCDedviz< veNmuin>. 139.
krye hi kraa payetpactkrya visarjayet |
kraatva tato gacchedavaia bhavenmuni || 139 ||

33

aivt< tIvegn
e yStu inyaTmna,
puma<Sti veCDI< }ey< mrkIqvt!. 140.
bhvita tvravegena yadvastu nicaytman |
pumstaddhi bhavecchra jeya bhramarakavat || 140 ||

AZy< avp< c svRmv


e icdaTmkm!,
savxantya inTy< SvaTman< avyex
>. 141.
adya bhvarpa ca sarvameva cidtmakam |
svadhnatay nitya svtmna bhvayedbudha || 141 ||

Zy< Zyta< nITya akare[ icNtyet,


!
ivaiTysuSke iteiya icspU[y
R a. 142.
dya hyadyat nty brahmkrea cintayet |
vidvnnityasuske tiheddhiy cidrasapray || 142 ||

@irE> smayuae rajyaeg %dat>,


ikiTpKvk;aya[a< hQyaegn
e s<yt
u >. 143.
ebhiragai samyukto rjayoga udhta |
kicitpakvakay hahayogena sayuta || 143 ||

pirpKv< mnae ye;a< kevlae=y< c isid>,


gudEvtana< sve;
R a< sulae jvat!. 144.
paripakva mano ye kevalo'ya ca siddhida |
gurudaivatabhaktn sarve sulabho javt || 144 ||
. #it ImCDrgvTpadacayRivricta=prae]anuiU t> smaa.
|| iti rmacchakarabhagavatpdcryaviracit'paroknubhti sampt ||

34

Das könnte Ihnen auch gefallen