Sie sind auf Seite 1von 15

! !

-
- / !
- -

5 5 -
! 9 - < -

! !

! E
-

H 5 H H H ! H
L 5

- H

H - P P
T U

5 5 - Z -

-
- ! ! ! ! 5 ! -
5 ! - _ -

< E
-
-
-

5
! <E
- ! !

! ! -
- !
E Z
- - -

- 5i ! !
m -

doas vta cakra svdhisnthna lask sveda pncaka rajaka sdhaka locaka bhrjaka
bhakti sra kitta tarpaka bodhaka avalambaka kledaka leaka prvati gandhari hastajihva
cakua alambua sarasvati kuhu ankhini mrga dhaman anusrotas atyanu srotas
prnana jvana lepana dhrana snehana prana prajanana ndparik park mtra
parka pura mala park jihva park abda park spara park drig netra park
kruti park duhkha gati pingal d hd yukta triveni triveni dalini akti iva svarodaya
klama sma jihv roma ruj sarvanga sda moha marmagatama atipravrutti siragranthi
vimrgagamanam virecana vamana nasya raktamoka snehana svedana vhvaigunyas

jthargni bhtgni klomgni otoagni marmgni dhtuagni kyacikits sukma


srotorodha balabhrama gaurava anilamdhata lasya apakti sanga aruci ruci citta prno
raktnudhavati samados'ah samgnisca samadhtu malakriyh prasanntmendriyamanh
svastha ityabhidhyate kriy indriya manas samprpti bheda prakopa prasara sthna
samraya vyakti maya nandamaya vijmayakoa manomaya prnamaya annamaya
mladhra svdhithna manipra anhata viuddhi ja sahasrra kundaliniakti
suumn aktipat darana sparana mantraya citaka smarana daranam sparanam
pranam krpara jnu trik bhaga srya nbhi snyu kaka sprij jatru kantha apastambha
khvaiguhya angula anguli tada prjpardha sacaya prakopa prasara sthna vyakti
bheda prvarpa khavaigunya vyadhimrga vyadhi bhyamrga madhyamamrga
abhyantara mrga abhyantara vikruti basti vruana yonijihv kalntaraprnaharamarmni
vaikalyakra sadyahprnahara rujakaraprnahara yogsana manas buddhi vibhu anu
mano vaha koas abhyanga sanas prnyma sir snyu sandhi sadyah mrdhni
sadyahmarmni bhahmarandhra ivarandhra j anka hridayam nbhi guda kantha
grv vialyaprnahara

H oE
! ! !
-
-
5

!
- 9- !
-
-

!
! u v
- <
-
-
! 5 - <

!- 9- -
-

! <
-
5 5
5 !
~ - P
- ! !

! - ! !
!
-

- 5 ! ! !
o

-
- -- 5
5 ! m 5 ! ! -

! ! - - - !

5 !

5 H E-9

U- 9 9 !
- o ! 9- 59
H

5

-
-

5 U5 Z

!o o ! - !

-
-


- <
- ! H
! 5!
!
- !
-

oE oE ! ! <
- < ! m
! 5
!

! P 5 ! <
<
- 5

vrukkagranthi mtra kleda sveda prnamayakoa annamayakoa manomayakoa


nandamayakoa vijnamayakoa manoagni sadyahphaladaicikits yuj yama niyama
pururthas dharma kma artha moka ptajali yogastra atnga dhyna samdhi ahar
vajrsana salabhsana bhujangsana irsana pvanmuktsana halsana
pascimottnsana yogamudr rdhvapadmsana jnuirasana dhanursana
ardhanvsana setubandhasarvnfsana menta tulsi candana campa srotomukha
anusrotas antahkarana srotmsi srotascikits mrga udaka kloma tlu romakpa jvana
kandara snyu tvak khamala upadhthus pdamadhya r aka avagandha gandha bala
avinimudr jnu gulpha nirgundi tanmntrcikits gandhacikits rasa virya vipka vaca
kadamba khus hina mitti ravadhthus mayrsana sana mayra bhujangsana
krcaira pda kipra lohitka medhra yonijihv vruana yoniotha sakthirv jnu
carana indrabasta gulpha pdacarana pdakipra prni hastakipra tarjani kanthika
skandha rdhvaskandha ganea murga krttikeya subhramanyam adhahskandha
kakadharamarma bahu n ambu tapasy krpara mani jatamms rdhvapadmsana
atvari artava vankana lohita vankri amsa phalak prutna vrukka kukundara kati trikon
trikonsana anguthamla bahyamanibandha manibandha krcaira talahrida krca
prva kevr krut bhringarja ghrita tikta mandala maya aparaojas hara undukamarma
malayamarma garbhaupaniad mayursana uddiyanabandha bhagasthi mithuna
kundalin brahmacarya vydhi kamtva ojagranthi jatrrdhavagranthi bhtgni

daivakrutacidra dhrana kakadhara sthambha hrarasa ringaunthilepa rudraka aka


dravana iva stanyaprva cusna antahphala vrdhinimudra mdra vidhuram
mahnryana kriktik avabhuka vajrsana bhrmriprnayma manymani pithargni
kantha mantha manthana srmanta ujayiprnyma akaka jatr
satyaloka moka brahma suumn irodhra jyothis atmajyothis bhrh antar ar apnga
siddhi tarpakakapha avalambhakakapha ganda urdhva adhahganda pncakapitta
snyumarma otna rma sta tiktaghrita brahm cumbana cibu ci buka
mahnryana alk musta hina hing khus virya vipka agnidpana dpana alk
ahims gharana bhrjaka hum adhi pati adhipati mrcana ambuvahasrotas utklita
apunarbhava dncrya sadyahphaladai phaladai apnga kannakamarmni
nbhimarmni sukha duhkha bja prnacrya talahrida mardana pdana vetana trasana
sci ustrsana matsysana sarvngsana tdasana simhsana ardhamatsyendrsana
vrikssana pariprnanvsana adhomukhasvnsana gomukhsana mayrsana
padmsana balsana avsana

! P
athato varasvarymandriyam vyravysyma |1|

athto

! P

varasvarymandriyam

vyravysyma
| |
iti ha smha bhagavntreyaH |

iti
ha
smha
bhagavntreyaH
< ! !

- !
L
! L P L
-

5! 9
!
L
- -
-
- E - |
iha khalu varakca svaraca gandhaca rasaca sparaca cauca kotraca dhraca
rasanaca sparanaca sattvaca bhaktikca aucaca la ccrakca
smutikckutikca prakutikca vikutikca balaca glnikca medhca harakca
raukyaca strehakca tandr crambhakca gauravaca ldhavaca gurkchrakca
vihrakchraparimakcopyakcpyakca vydhikca vydhiprvarupaca
vedankcopadravkca cchyca praticchyca svanpadaranaca dtdhikrakca
pathi cautptika cturakule bhvvasthntaraica bheajasavuttikca
bheajavikrayutktikceti parkyi pratyajnumnopadeairyua pramvaea
jijsamnena bhiaj|3 |

iha
< khalu
!

varakca

svaraca
gandhaca
rasaca
! sparaca

- cauca
kotraca
dhraca

rasanaca

!
sparanaca
sattvaca
bhaktikca
L aucaca
la
ccrakca
smutikckutikca
prakutikca
vikutikca
balaca
glnikca
medhca
! harakca
L raukyaca
strehakca
P

tandr

crambhakca
L gauravaca
ldhavaca

- gukchrakca

vihrakchraparimakcopyakcpyakca
vydhikca
5! vydhiprvarupaca
9 vedankcopadravkca
cchyca
praticchyca
!
svanpadaranaca
dtdhikrakca
pathi
L

cautptika


- - cturakule

bhvvasthntaraica

bheajasavuttikca
- bheajavikrayutktikceti

parkyi

- E - pratyajnumnopadeairyua

pramvaea

jijsamnena

bhiaj

- <


-


U
-

tatra tu khalve parky knicit puruamankitni knicicca puruasakayi


tatra yni puruanritni tnyupadeato yuktitakca parketa puruasakayi puna
prakutito vikutitakca|4|

- tatra tu

< khalve
parky
knicit

puruamankitni
-

knicicca

puruasakayi
tatra

yni

U puruanritni

-

tnyupadeato

- yuktitakca
parketa

puruasakayi

- puna

prakutito

vikutitakca
!

- - -

-
-


tatra prakutijartiprasaktca kulaprasaktaca denuptinca klpuptinca vayo
aptinca pratytmaniyat ceti jtikuladeaklavaya pratytmaniyat hite te
puru te te bhvavie bhavanti|5|

tatra
!

prakutijartiprasaktca

- kulaprasaktaca

- denuptinca

- klpuptinca

vayoaptinca

pratytmaniyat

ceti
- jtikuladeaklavaya

pratytmaniyat

hite
te

puru

te te

bhvavie

bhavanti
!
-
-

vikuti punarlakaanimitta lakyanimittca nimittnurupca|6|

vikuti
!
-

punarlakaanimitta

lakyanimittca

- nimittnurupca
- - E

tatra lakaanimitta nma s yasy arre lakanyeva hetubhutni bhavanti daivt


lakani hi kniciccharropanibadhdni bhavanti ynihi tasmistasmin kle
tatrdhinamsdya t t vikutimutpdayanti|1|

tatra

lakaanimitta

nma s

yasy
arre

lakanyeva

- - hetubhutni
bhavanti
E daivt
lakani hi
kniciccharropanibadhdni
bhavanti
ynihi
tasmistasmin
kle

tatrdhinamsdya
t t

- vikutimutpdayanti

-
-

lakyanimitta tu s ysy upalabhyate nimitta yathokta nidneu|2|

- lakyanimitta tu

s ysy

upalabhyate
nimitta

yathokta

- nidneu.


- -
-! -

5 -
- - ! !

- 5 !

nimittnurup tu nimitttharnukri y tmanimitt nimittamyua


pramknasyecchanti bhiajo bhyakcyua kayanimitt pretalignurup
ymyuo antargatasya knrthamupadianti dhr y cdhikutya
puruasakayi mumrat lakanyupadekyma ityuhdea ta
vistarenuvyravysyma|7|


- - nimittnurup tu

-!

nimitttharnukri y

tmanimitt
- nimittamyua

pramknasyecchanti

bhiajo

5 - bhyakcyua
kayanimitt


- pretalignurup
-

ymyuo

! antargatasya

!- knrthamupadianti
dhr y
cdhikutya

puruasakayi
- 5 ! mumrat


lakanyupadekyma

ityuhdea ta
-


- vistarenuvyravysyma.
! - !

5
E


- ! E
5 ! -
tatrdita eva vardhikra tadyath-kua yma ymvadta avadtakceti
prakutivara arrasya bhavanti ykcparnupekamo vidydankato anyath v
api nirdiyamnstajkai nilayvatmraharitauklkca vara arrasya vaikrik
bhavanti ykcparnupekamo vidyt prgvikutnabhtvotpannn iti
prakutivikutivara bhavantyukt arrasya|8|

tatrdita

eva
! vardhikra
- tadyath-kua
yma
ymvadta
avadtakceti
! prakutivara
arrasya

ykcparnupekamo

vidydankato
anyath v

api

E nirdiyamnstajkai

- nilayvatmraharitauklkca
! vara
arrasya
E

vaikrik

bhavanti

vidyt

ykcparnupekamo

5 prgvikutnabhtvotpannn
! iti prakutivikutivara
- bhavantyukt
arrasya
! ! !
! !

5 !
!!
- ! <
- !

tatra prakutivaramardhaarre vikutivaramardhaarre dvvapi varo


marydvibhaktoav yadheva savyadakiavibhgena yadheva
prnapakcimavibhgena yadhuttaradharavibhgena yadhantarbahirvibhgena
turasyriamiti vidht evameva varabhedo mukheapyanyatra vartamno maraya
bhavati|6|

tatra
! ! prakutivaramardhaarre
!
! vikutivaramardhaarre
dvvapi
varo
!

marydvibhaktoav

yadheva
savyadakiavibhgena
yadheva
5 ! prnapakcimavibhgena

yadhuttaradharavibhgena
!! yadhantarbahirvibhgena

- turasyriamiti

vidht

evameva
!

varabhedo

<
- mukheapyanyatra
!

vartamno

maraya
bhavati
! !
varabhedena glnihararokyastreh vyravyt|10|

! varabhedena
!

glnihararokyastreh

vyravyt

-

tath pipluvyagatilaklakapiaknmanyatamasynane
janmturasyevamevprapraasta vidht|11|

tath

pipluvyagatilaklakapiaknmanyatamasynane

- janmturasyevamevprapraasta
vidht

Das könnte Ihnen auch gefallen