Sie sind auf Seite 1von 2

bhadracarpraidhnastotram

yvata keci daaddii loke sarvatriyadhvagat narasih |


tnahu vandami sarvi aen kyatu vca manena prasanna || 1 ||

ketrarajopamakyapramai sarvajinna karomi pramam |


sarvajinbhimukhena manena bhadracarpraidhnabalena || 2 ||

ekarajgri rajopamabuddh buddhasutna niaaku madhye |


evamaeata dharmatadhtu sarvadhimucyami prajinebhi || 3 ||

teu ca akayavarasamudrn sarvasvargasamudrarutebhi |


sarvajinna gun bhaamnastn sugatn stavam ahu sarvn || 4 ||

pupavarebhi ca mlyavarebhirvdyavilepanachatravarebhi |
dpavarebhi ca dhpavarebhi pjana tea jinna karomi || 5 ||

vastravarebhi ca gandhavarebhicrapuebhi ca merusamebhi |


sarvaviiaviyhavarebhi pjana tea jinna karomi || 6 ||
1

y ca anuttarapja udr tnadhimucyami sarvajinnm |


bhadracar adhimuktibalena vandami pjayam jinasarvn || 7 ||

yacca kta mayi ppu bhaveyy rgatu dveatu mohavaena |


kyatu vca manena tathaiva ta pratideayam ahu sarvam || 8 ||

yacca daaddii puya jagasya aika aaikapratyekajinnm |


buddhasutnatha sarvajinn ta anumodayam ahu sarvam || 9 ||

ye ca daaddii lokapradp bodhivibuddha asagataprpt |


tnahu sarvi adhyeami nthn cakru anuttaru vartanatyai || 10 ||

ye'pi ca nirvti daritukmstnabhiycami prjalibhta |


ketrarajopamakalpa nihantu sarvajagasya hitya sukhya || 11 ||

vandanapjanadeanatya modanadhyeaaycanatya |
yacca ubha mayi sacitu kicidbodhayi nmayam ahu sarvam || 12 ||

Das könnte Ihnen auch gefallen