Sie sind auf Seite 1von 54

Bharavi: Kiratarjuniya

Text follows that commented on by Mallinaatha, also as regards e.g./ worddivisio


n;
note that there are often other possible worddivisions (especially in the citrav
erses
of sarga 15) and quite a few variants in the texts of other commentators.
Input by Harunaga Isaacson.

PLAIN TEXT VERSION

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:
multibyte sequence:
long a
long A
long i
long I
long u
long U
vocalic r

vocalic R

long vocalic r
vocalic l

long vocalic l
velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e
long o
l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

riya kurm adhipasya plan prajsu vtti yam ayukta veditum /


sa varilig vidita samyayau yudhihira dvaitavane vanecara // BhKir_1.1 //
ktapramasya mah mahbhuje jit sapatnena nivedayiyata /
na vivyathe tasya mano na hi priya pravaktum icchanti m hitaiia // BhKir_1.2 //
dvi vightya vidhtum icchato rahasy anujm adhigamya bhbhta /
sa sauhavaudryaviealin vinicitrthm iti vcam dadhe // BhKir_1.3 //
kriysu yuktair npa cracakuo na vacany prabhavo 'nujvibhi /
ato 'rhasi kantum asdhu sdhu v hita manohri ca durlabha vaca // BhKir_1.4 //
sa kisakh sdhu na sti yo 'dhipa hitn na ya saute sa kiprabhu /
sadnukleu hi kurvate rati npev amtyeu ca sarvasampada // BhKir_1.5 //
nisargadurbodham abodhaviklav kva bhpatn carita kva jantava /
tavnubhvo 'yam abodhi yan may nighatattva nayavartma vidvim // BhKir_1.6 //
viakamno bhavata parbhava npsanastho 'pi vandhivsina /
durodaracchadmajit samhate nayena jetu jagat suyodhana // BhKir_1.7 //
tathpi jihma sa bhavajjigay tanoti ubhra guasampad yaa /
samunnayan bhtim anryasagamd vara virodho 'pi sama mahtmabhi // BhKir_1.8 //
ktriavargajayena mnavm agamyarp padav prapitsun /
vibhajya naktadinam astatandri vitanyate tena nayena pauruam // BhKir_1.9 //
sakhn iva prtiyujo 'nujvina samnamnn suhda ca bandhubhi /
sa santata darayate gatasmaya ktdhipatym iva sdhu bandhutm // BhKir_1.10 //
asaktam rdhayato yathyatha vibhajya bhakty samapakaptay /
gunurgd iva sakhyam yivn na bdhate 'sya trigaa parasparam // BhKir_1.11 //
niratyaya sma na dnavarjita na bhri dna virahayya satkriym /
pravartate tasya viealin gunurodhena vin na satkriy // BhKir_1.12 //
vasni vchan na va na manyun svadharma ity eva nivttakraa /
gurpadiena ripau sute 'pi v nihanti daena sa dharmaviplavam // BhKir_1.13 //
vidhya rakn parita paretarn aakitkram upaiti akita /
kriypavargev anujvistkt ktajatm asya vadanti sampada // BhKir_1.14 //
anrata tena padeu lambhit vibhajya samyag viniyogasatkriym /
phalanty upy paribhityatr upetya sagharam ivrthasampada // BhKir_1.15 //
anekarjanyarathvasakula tadyam sthnaniketanjiram /

nayaty ayugmacchadagandhir rdrat bha npopyanadantin mada // BhKir_1.16 //


sukhena labhy dadhata kvalair akapacy iva sasyasampada /
vitanvati kemam adevamtk cirya tasmin kurava caksati // BhKir_1.17 //
mahaujaso mnadhan dhanrcit dhanurbhta sayati labdhakrtaya /
na sahats tasya na bhedavttaya priyi vchanty asubhi samhitum // BhKir_1.18 //
udrakrter udaya dayvata prantabdha diato 'bhirakay /
svaya pradugdhe 'sya guair upasnut vaspamnasya vasni medin // BhKir_1.19 //
mahbhuj saccaritai carai kriy sa veda niesam aeitakriya /
mahodayais tasya hitnubandhibhi pratyate dhtur ivehita phalai // BhKir_1.20 //
na tena sajya kvacid udyata dhanur na v kta kopavijihmam nanam /
gunurgea irobhir uhyate nardhipair mlyam ivsya sanam // BhKir_1.21 //
sa yauvarjye navayauvanoddhata nidhya dusanam iddhasana /
makhev akhinno 'numata purodhas dhinoti havyena hirayaretasam // BhKir_1.22 //
pralnabhplam api sthiryati prasad vridhi maala bhuva /
sa cintayaty eva bhiyas tvad eyatr aho durant balavadvirodhit // BhKir_1.23 //
kathprasagena janair udhtd anusmtkhaalasnuvikrama /
tavbhidhnd vyathate natnana sa dusahn mantrapadd ivoraga // BhKir_1.24 //
tad u kartu tvayi jihmam udyate vidhyat tatra vidheyam uttaram /
parapratni vacsi cinvat pravttisr khalu md dhiya // BhKir_1.25 //
itrayitv giram ttasatkriye gate 'tha patyau vanasanivsinm /
praviya k sadana mahbhuj tad cacake 'nujasannidhau vaca // BhKir_1.26 //
niamya siddhi dviatm apkts tatas tatasty viniyantum akam /
npasya manyuvyavasyadpinr udjahra drupadtmaj gira // BhKir_1.27 //
bhavdeu pramadjanodita bhavaty adhikepa ivnusanam /
tathpi vaktu vyavasyayanti m nirastanrsamay durdhaya // BhKir_1.28 //
akhaam khaalatulyadhmabhi cira dht bhpatibhi svavaajai /
tvay svahastena mah madacyut matagajena srag ivpavarjit // BhKir_1.29 //
vrajanti te mhadhiya parbhava bhavanti myviu ye na myina /
praviya hi ghnanti ahs tathvidhn asavtgn niit iveava // BhKir_1.30 //
gunuraktm anuraktasdhana kulbhimn kulaj nardhipa /
parais tvadanya ka ivpahrayen manoramm tmavadhm iva riyam // BhKir_1.31 //
bhavantam etarhi manasvigarhite vivartamna naradeva vartmani /
katha na manyur jvalayaty udrita amtaru ukam ivgnir ucchikha // BhKir_1.32 //
avandhyakopasya nihantur pad bhavanti vay svayam eva dehina /
amaranyena janasya jantun na jtahrdena na vidvidara // BhKir_1.33 //
paribhramal lohitacandanocita padtir antargiri reurita /
mahratha satyadhanasya mnasa dunoti te kaccid aya vkodara // BhKir_1.34 //
vijitya ya prjyam ayacchad uttarn kurn akupya vasu vsavopama /
sa valkavssi tavdhunharan karoti manyu na katha dhanajaya // BhKir_1.35 //
vanntaayykahinktkt kaccitau vivag ivgajau gajau /

katha tvam etau dhtisayamau yamau vilokayann utsahase na bdhitum // BhKir_1.36 //


imm aha veda na tvak dhiya vicitrarp khalu cittavttaya /
vicintayanty bhavadpada par rujanti ceta prasabha mamdhaya // BhKir_1.37 //
purdhirha ayana mahdhana vibodhyase ya stutigtimagalai /
adabhradarbhm adhiayya sa sthal jahsi nidrm aivai ivrutai // BhKir_1.38 //
puropanta npa rmayaka dvijtieea yad etad andhas /
tad adya te vanyaphalina para paraiti krya yaas sama vapu // BhKir_1.39 //
anrata yau maiphayinv arajayad rjairasraj raja /
nidatas tau caraau vaneu te mgadvijlnaikheu barhim // BhKir_1.40 //
dviannimitt yad iya da tata samlam unmlayatva me mana /
parair aparysitavryasampad parbhavo 'py utsava eva mninm // BhKir_1.41 //
vihya nti npa dhma tat puna prasda sadhehi vadhya vidvim /
vrajanti atrn avadhya nisph amena siddhi munayo na bhbhta // BhKir_1.42 //
purasar dhmavat yaodhan sudusaha prpya nikram dam /
bhavd ced adhikurvate parn nirray hanta hat manasvit // BhKir_1.43 //
atha kamm eva nirastasdhana cirya paryei sukhasya sdhanam /
vihya lakmpatilakma krmuka jadhara sa juhudhha pvakam // BhKir_1.44 //
na samayaparirakaa kama te niktipareu pareu bhridhmna /
ariu hi vijayrthina kit vidadhati sopadhi sadhidani // BhKir_1.45 //

vidhisamayaniyogd dptisahrajihma ithilabalam agdhe magnam patpayodhau /


riputimiram udasyodyamna dindau dinaktam iva lakms tv samabhyetu bhya // BhKir_1.4
vihit priyay manapriym atha nicitya gira garyasm /
upapattimad rjitraya npam ce vacana vkodara // BhKir_2.1 //
yad avocata vkya mnin parita snehamayena caku /
api vgadhipasya durvaca vacana tad vidadhta vismayam // BhKir_2.2 //
viamo 'pi vighyate naya ktatrtha payasm ivaya /
sa tu tatra vieadurlabha sad upanyasyati ktyavartma ya // BhKir_2.3 //
parimasukhe garyasi vyathake 'smin vacasi kataujasm /
ativryavatva bheaje bahur alpyasi dyate gua // BhKir_2.4 //
iyam iaguya rocat rucirrth bhavate 'pi bhrat /
nanu vaktvieanisph guaghy vacane vipacita // BhKir_2.5 //
catasv api te vivekin npa vidysu nirhim gat /
katham etya matir viparyaya kari pakam ivvasdati // BhKir_2.6 //
vidhura kim ata para parair avagt gamite dam imm /
avasdati yat surair api tvayi sambhvitavtti pauruam // BhKir_2.7 //
dviatm udaya sumedhas gurur asvantatara sumaraa /
na mahn api bhtim icchat phalasampatpravaa parikaya // BhKir_2.8 //
acirea parasya bhyas vipart vigaayya ctmana /
kayayuktim upekate kt kurute tatpratikram anyath // BhKir_2.9 //
anuplayatm udeyat prabhuakti dviatm anhay /

apaynty acirn mahbhuj jananirvdabhayd iva riya // BhKir_2.10 //


kayayuktam api svabhvaja dadhata dhma iva samddhaye /
praamanty anapyam utthita pratipaccandram iva praj npam // BhKir_2.11 //
prabhava khalu koadaayo ktapacgavinirayo naya /
sa vidheyapadeu dakat niyati loka ivnurudhyate // BhKir_2.12 //
abhimnavato manasvina priyam uccai padam rurukata /
viniptanivartanakama matam lambanam tmapauruam // BhKir_2.13 //
vipado 'bhibhavanty avikrama rahayaty padupetam yati /
niyat laghut niryater agaryn na pada npariya // BhKir_2.14 //
tad ala pratipakam unnater avalambya vyavasyavandhyatm /
nivasanti parkramray na videna sama samddhaya // BhKir_2.15 //
atha ced avadhi pratkyate katham viktajihmavttin /
dhtarrasutena sutyajy ciram svdya narendrasampada // BhKir_2.16 //
dviat vihita tvaythav yadi labdh punar tmana padam /
janantha tavnujanman ktam viktapauruair bhujai // BhKir_2.17 //
madasiktamukhair mgdhipa karibhir vartayati svaya hatai /
laghayan khalu tejas jagan na mahn icchati bhtim anyata // BhKir_2.18 //
abhimnadhanasya gatvarair asubhi sthsnu yaa cicata /
aciruvilsacacal nanu lakm phalam nuagikam // BhKir_2.19 //
jvalita na hirayaretasa cayam skandati bhasman jana /
abhibhtibhayd asn ata sukham ujjhanti na dhma mnina // BhKir_2.20 //
kim avekya phala payodharn dhvanata prrthayate mgdhipa /
prakti khalu s mahyasa sahate nnyasamunnati yay // BhKir_2.21 //
kuru tan matim eva vikrame npa nirdhya tama pramdajam /
dhruvam etad avehi vidvi tvadanutshahat vipattaya // BhKir_2.22 //
dviradn iva digvibhvit caturas toyanidhn ivyata /
prasaheta rae tavnujn dviat ka atamanyutejasa // BhKir_2.23 //
jvalatas tava jtavedasa satata vairiktasya cetasi /
vidadhtu ama ivetar ripunrnayanmbusantati // BhKir_2.24 //
iti daritavikriya suta maruta kopapartamnasam /
upasntvayitu mahpatir dvirada duam ivopacakrame // BhKir_2.25 //
apavarjitaviplave ucay hdayagrhii magalspade /
vimal tava vistare gir matir dara ivbhidyate // BhKir_2.26 //
sphuat na padair apkt na ca na svktam arthagauravam /
racit pthagarthat gir na ca smarthyam apohita kvacit // BhKir_2.27 //
upapattir udht bald anumnena na cgama kata /
idam dg andgaya prasabha vaktum upakrameta ka // BhKir_2.28 //
avitptatay tathpi me hdaya nirayam eva dhvati /
avasyayitu kam sukha na vidheyeu vieasampada // BhKir_2.29 //
sahas vidadhta na kriym aviveka param pad padam /

vate hi vimyakria gualubdh svayam eva sampada // BhKir_2.30 //


abhivarati yo 'nuplayan vidhibjni vivekavri /
sa sad phalalin kriy arada loka ivdhitihati // BhKir_2.31 //
uci bhayati ruta vapu praamas tasya bhavaty alakriy /
praambharaa parkrama sa naypditasiddhibhaa // BhKir_2.32 //
matibhedatamastirohite gahane ktyavidhau vivekinm /
sukta pariuddha gama kurute dpa ivrthadaranam // BhKir_2.33 //
sphayaguair mahtmabhi carite vartmani yacchat mana /
vidhihetur ahetur gas vinipto 'pi sama samunnate // BhKir_2.34 //
ivam aupayika garyas phalanipattim adityatim /
vigaayya nayanti paurua vijitakrodharay jigava // BhKir_2.35 //
apaneyam udetum icchat timira roamaya dhiy pura /
avibhidya nikta tama prabhay numatpy udyate // BhKir_2.36 //
balavn api kopajanmanas tamaso nbhibhava ruaddhi ya /
kayapaka ivaindav kal sakal hanti sa aktisampada // BhKir_2.37 //
samavttir upaiti mrdava samaye ya ca tanoti tigmatm /
adhitihati lokam ojas sa vivasvn iva medinpati // BhKir_2.38 //
kva cirya parigraha riy kva ca duendriyavjivayat /
aradabhracal calendriyair asurak hi bahucchal riya // BhKir_2.39 //
kim asmayika vitanvat manasa kobham upttarahasa /
kriyate patir uccakair ap bhavat dhrataydharkta // BhKir_2.40 //
rutam apy adhigamya ye ripn vinayante sma na arrajanmana /
janayanty acirya sampadm ayaas te khalu cpalrayam // BhKir_2.41 //
atiptitaklasdhan svaarrendriyavargatpan /
janavan na bhavantam akam nayasiddher apanetum arhati // BhKir_2.42 //
upakrakam yater bha prasava karmaphalasya bhria /
anapyi nibarhaa dvi na titiksamam asti sdhanam // BhKir_2.43 //
praatipravan vihya na sahajasnehanibaddhacetasa /
praamanti sad suyodhana prathame mnabht na vaya // BhKir_2.44 //
suhda sahajs tathetare matam e na vilaghayanti ye /
vinayd iva ypayanti te dhtarrtmajam tmasiddhaye // BhKir_2.45 //
abhiyoga imn mahbhujo bhavat tasya tata ktvadhe /
pravighayit samutpatan haridava kamalkarn iva // BhKir_2.46 //
upajpasahn vilaghayan sa vidht npatn madoddhata /
sahate na jano 'py adhakriy kim u lokdhikadhma rjakam // BhKir_2.47 //
asampitaktyasampad hatavega vinayena tvat /
prabhavanty abhimnalin madam uttambhayitu vibhtaya // BhKir_2.48 //
madamnasamuddhata npa na viyukte niyamena mhat /
atimha udasyate nayn nayahnd aparajyate jana // BhKir_2.49 //
apargasamraerita kramarkulamlasantati /

sukaras taruvat sahiun ripur unmlayitu mahn api // BhKir_2.50 //


aur apy upahanti vigraha prabhum antapraktiprakopaja /
akhila hi hinasti bhdhara tarukhntanigharajo 'nala // BhKir_2.51 //
matimn vinayapramthina samupeketa samunnati dvia /
sujaya khalu tdg antare vipadant hy avintasampada // BhKir_2.52 //
laghuvttitay bhid gata bahir anta ca npasya maalam /
abhibhya haraty anantara ithila klam ivpagraya // BhKir_2.53 //
anusatam ity ankula nayavartmkulam arjungrajam /
svayam artha ivbhivchitas tam abhyya parartmaja // BhKir_2.54 //
madhurair avani lambhayann api tiryaci ama nirkitai /
parita pau bibhrad enas dahana dhma vilokanakamam // BhKir_2.55 //
sahasopagata savismaya tapas stir astir enasm /
dade jagatbhuj muni sa vapumn iva puyasacaya // BhKir_2.56 //
athoccakair sanata parrdhyd udyan sa dhtruavalkalgra /
rarja krkapiujla gt sumeror iva tigmarami // BhKir_2.57 //
avahitahdayo vidhya sa arhm ivad ipravare gurpadim /
tadanumatam alacakra pact praama iva rutam sana narendra // BhKir_2.58 //

vyaktoditasmitamaykhavibhsitohas tihan muner abhimukha sa vikradhmna /


tanvantam iddham abhito gurum aujla lakmm uvha sakalasya akamrte // BhKir_2.59 /
tata araccandrakarbhirmair utsarpibhi prum ivujlai /
bibhram nlaruca piagr jas taitvantam ivmbuvham // BhKir_3.1 //
prasdalakm dadhata samagr vapuprakarea jantigena /
prasahya cetasu samsajantam asastutnm api bhvam rdram // BhKir_3.2 //
anuddhatkratay vivikt tanvantam antakaraasya vttim /
mdhuryavisrambhavieabhj ktopasambham ivekitena // BhKir_3.3 //
dharmtmajo dharmanibandhinn prastim enapraud rutnm /
hetu tadabhygamane parpsu sukhopavia munim babhe // BhKir_3.4 //
anptapuyopacarair durp phalasya nirdhtaraj savitr /
tuly bhavaddaranasampad e ver divo vtabalhaky // BhKir_3.5 //
adya kriy kmadugh kratn satyia samprati bhmidev /
saster asmi jagatsu jtas tvayy gate yad bahumnaptram // BhKir_3.6 //
riya vikaraty apahanty aghni reya parisnauti tanoti krtim /
sadarana lokaguror amogham amogha tavtmayoner iva ki na dhatte // BhKir_3.7 //
cyotanmaykhe 'pi himadyutau me nanirvta nirvtim eti caku /
samujjhitajtiviyogakheda tvatsanidhv ucchvasatva ceta // BhKir_3.8 //
nirspada pranakuthalitvam asmsv adhna kim u nisphm /
tathpi kalyakar gira te m rotum icch mukharkaroti // BhKir_3.9 //
ity uktavn uktiviearamya mana samdhya jayopapattau /
udracet giram ity udr dvaipyanenbhidadhe narendra // BhKir_3.10 //
cicat janmavatm alaghv yaovatasm ubhayatra bhtim /

abhyarhit bandhuu tulyarp vttir vieea tapodhannm // BhKir_3.11 //


tathpi nighna npa tvaknai prahvkta me hdaya guaughai /
vtasphm api muktibhj bhavanti bhavyeu hi pakapt // BhKir_3.12 //
sut na yya kim u tasya rja suyodhana v na guair att /
yas tyaktavn va sa vth bald v moha vidhatte viaybhila // BhKir_3.13 //
jahtu naina katham arthasiddhi saayya kardiu tihate ya /
asdyuyog hi jayntary pramthinn vipad padni // BhKir_3.14 //
patha cyuty samitau rip dharmy dadhnena dhura cirya /
tvay vipatsv apy avipatti ramyam vikta prema para gueu // BhKir_3.15 //
vidhya vidhvasanam tmanna amaikavtter bhavata chalena /
prakitatvanmatilasr ktopakr iva vidvias te // BhKir_3.16 //
labhy dharitr tava vikramea jyy ca vrystrabalair vipaka /
ata prakarya vidhir vidheya prakaratantr hi rae jayar // BhKir_3.17 //
trisaptaktvo jagatpatn hant gurur yasya sa jmadagnya /
vryvadhta sma tad viveda prakaram dhravaa gunm // BhKir_3.18 //
yasminn anaivaryaktavyalka parbhava prpta ivntako 'pi /
dhunvan dhanu kasya rae na kuryn mano bhayaikapravaa sa bhma // BhKir_3.19 //
sjantam jviusahatr va saheta kopajvalita guru ka /
parisphurallolaikhgrajihva jagaj jighatsantam ivntavahnim // BhKir_3.20 //
nirkya sarambhanirastadhairya rdheyam rdhitajmadagnyam /
asastuteu prasabha bhayeu jyeta mtyor api pakapta // BhKir_3.21 //
yay samsditasdhanena suducarm carat tapasym /
ete durpa samavpya vryam unmlitra kapiketanena // BhKir_3.22 //
mahattvayogya mahmahimnm rdhan t npa devatnm /
dtu pradnocita bhridhmnm upgata siddhim ivsmi vidym // BhKir_3.23 //
ity uktavanta vraja sdhayeti pramayan vkyam ajtaatro /
prasedivsa tam upsasda vasann ivnte vinayena jiu // BhKir_3.24 //
niryya vidy+tha dindiramyd bimbd ivrkasya mukhn mahare /
prthnana vahnikavadt dpti sphuratpadmam ivbhipede // BhKir_3.25 //
yoga ca ta yogyatamya tasmai tapaprabhvd vitatra sadya /
yensya tattveu kte 'vabhse samunmimleva cirya caku // BhKir_3.26 //
kram asitabhrilbha dadhnam antakaranurpam /
niyojayiyan vijayodaye ta tapasamdhau munir ity uvca // BhKir_3.27 //
anena yogena vivddhatej nij parasmai padavm ayacchan /
samcarcram upttaastro japopavsbhiavair munnm // BhKir_3.28 //
kariyase yatra suducari prasattaye gotrabhidas tapsi /
iloccaya cruiloccaya tam ea kan neyati guhyakas tvm // BhKir_3.29 //
iti bruvena mahendrasnu mahari tena tirobabhve /
ta rjarjnucaro 'sya skt pradeam deam ivdhitasthau // BhKir_3.30 //
ktnatir vyhtasntvavde jtaspha puyajana sa jiau /

iyya sakhyv iva samprasda vivsayaty u sat hi yoga // BhKir_3.31 //


athoabhseva sumerukujn vihyamnn udayya tena /
bhaddyutn dukhakttmalbha tama anai pusutn prapede // BhKir_3.32 //
asaaylocitakryanunna prem samnya vibhajyamna /
tulyd vibhgd iva tanmanobhir dukhtibhro 'pi laghu sa mene // BhKir_3.33 //
dhairyea vivsyatay mahares tvrd artiprabhavc ca manyo /
vrya ca vidvatsu sute maghona sa teu na sthnam avpa oka // BhKir_3.34 //
tn bhridhmna caturo 'pi dra vihya ymn iva vsarasya /
ekaughabhta tad aarma k vibhvar dhvntam iva prapede // BhKir_3.35 //
turalekhkulitotpalbhe paryaru magalabhagabhru /
aghabhvpi vilokane s na locane mlayitu viehe // BhKir_3.36 //
aktrimapremarasbhirma rmrpita divilobhi dam /
manaprasdjalin nikma jagrha ptheyam ivendrasnu // BhKir_3.37 //
dhairyvasdena htaprasd vanyadvipeneva nidghasindhu /
niruddhabpodayasannakaham uvca kcchrd iti rjaputr // BhKir_3.38 //
magn dviacchadmani pakabhte sambhavn bhtim ivoddhariyan /
dhidvim tapas prasiddher asmad vin m bham unmanbh // BhKir_3.39 //
yao 'dhigantu sukhalipsay v manuyasakhym ativartitu v /
nirutsuknm abhiyoggabhj samutsukevkam upaiti siddhi // BhKir_3.40 //
loka vidhtr vihitasya goptu kattrasya muan vasu jaitram oja /
tejasvity vijayaikavtter nighnan priya pram ivbhimnam // BhKir_3.41 //
vrnatair ptajanopanta saayya kcchrea npai prapanna /
vitnabhta vitata pthivy yaa samhann iva digvikram // BhKir_3.42 //
vryvadneu ktvamaras tanvann abhtm iva samprattim /
kurvan praymakayam yatnm arkatvim ahna ivvaea // BhKir_3.43 //
prasahya yo 'smsu parai prayukta smartu na akya kim utdhikartum /
navkariyaty upauyad rdra sa tvad vin me hdaya nikra // BhKir_3.44 //
prpto 'bhimnavyasand asahya dantva dantavyasand vikram /
dviatpratpntaritorutej aradghankra ivdir ahna // BhKir_3.45 //
savramandair iva nikriyatvn ntyartham astrair avabhsamna /
yaakayakajalravbhas tvam anyam kram ivbhipanna // BhKir_3.46 //
dusanmararajovikrair ebhir vinrthair iva bhgyanthai /
keai kadarthktavryasra kaccit sa evsi dhanajayas tvam // BhKir_3.47 //
sa kattriyas trasaha sat yas tat krmuka karmasu yasya akti /
vahan dvay yady aphale 'rthajte karoty asaskrahatm ivoktim // BhKir_3.48 //
vtaujasa sannidhimtrae bhavatkt bhtim apekam /
samnadukh iva nas tvady sarpat prtha gu bhajante // BhKir_3.49 //
kipyama ripubhi pramdn ngair ivlnasaa mgendram /
tv dhr iya yogyataydhirh dpty dinarr iva tigmaramim // BhKir_3.50 //
karoti yo 'eajantirikt sambhvanm arthavat kriybhi /

sasatsu jte purudhikre na pra ta samupaiti sakhy // BhKir_3.51 //


priyeu yai prtha vinopapatter vicintyamnai klamam eti ceta /
tava praytasya jayya te kriyd aghn maghav vightam // BhKir_3.52 //
m g ciryaikacara pramda vasann asambdhaive 'pi dee /
mtsaryargopahattman hi skhalanti sdhuv api mnasni // BhKir_3.53 //
tad u kurvan vacana maharer manorathn na saphalkuruva /
pratygata tvsmi ktrtham eva stanopapa parirabdhukm // BhKir_3.54 //
udrit tm iti yjaseny navktodgrhitaviprakrm /
sdya vca sa bha didpe khm udcm iva tigmarami // BhKir_3.55 //
athbhipayann iva vidvia pura purodhasropitahetisahati /
babhra ramyo 'pi vapu sa bhaa gata kriy mantra ivbhicrikm // BhKir_3.56 //
avilaghyavikaraa parai prathitajyravakarma krmukam /
agatv aridigocara itanistriayujau maheudh // BhKir_3.57 //
yaaseva tirodadhan muhur mahas gotrabhidyudhakat /
kavaca ca saratnam udvaha jvalitajyotir ivntara diva // BhKir_3.58 //
akaldhipabhtyadarita ivam urvdharavartma samprayn /
hdayni samvivea sa kaam udbpad tapobhtm // BhKir_3.59 //

anujagur atha divya dundubhidhvnam + surakusumaniptair vyomni lakmr vitene /


priyam iva kathayiyann liliga sphurant bhuvam anibhtavelvcibhu payodhi // BhKir_3.
tata sa kjatkalahasamekhal sapkasasyhitaputgum /
upsasdopajana janapriya priym ivsditayauvan bhuvam // BhKir_4.1 //
vinamraliprasavaughalinr apetapak sasaroruhmbhasa /
nananda payann upasma sa sthalr upyanbhtaaradguariya // BhKir_4.2 //
nirkyam iva vismaykulai payobhir unmlitapadmalocanai /
htapriydivilsavibhram mano 'sya jahru apharvivttaya // BhKir_4.3 //
tutoa payan kalamasya sa adhika savrije vrii rmayakam /
sudurlabhe nrhati ko 'bhinanditu prakaralakmm anurpasagame // BhKir_4.4 //
nunoda tasya sthalapadmingata vitarkam viktaphenasatati /
avptakijalkavibhedam uccakair vivttaphnaparhata paya // BhKir_4.5 //
ktormirekha ithilatvam yat anai anai ntarayea vri /
nirkya reme sa samudrayoit taragitakaumavipu saikatam // BhKir_4.6 //
manorama prpitam antara bhruvor alakta kesarareuun /
alaktatmrdharapallavariy samnayantm iva bandhujvakam // BhKir_4.7 //
navtaplohitam hita muhur mahniveau parita payodharau /
caksayantm aravindaja raja parirammbhapulakena sarpat // BhKir_4.8 //
kapolasalei vilocanatvi vibhayantm avatasakotpalam /
sutena po kalamasya gopik nirkya mene arada ktrthat // BhKir_4.9 //
uprat pacimartrigocard aprayanta patitu javena gm /
tam utsuk cakrur avekaotsuka gav ga prasnutapvaraudharasa // BhKir_4.10 //
partam ukvajaye jayariy nadantam uccai katasindhurodhasam /
dadara pui dadhata sa rad savigraha darpam ivdhipa gavm // BhKir_4.11 //

vimucyamnair api tasya manthara gav himnviadai kadambakai /


arannadn pulinai kuthala galadduklair jaghanair ivdadhe // BhKir_4.12 //
gatn pan sahajanmabandhut ghraya prema vaneu bibhrata /
dadara gopn upadhenu pava ktnukrn iva gobhir rjave // BhKir_4.13 //
paribhraman mrdhajaapadkulai smitodaydaritadantakesarai /
mukhai calatkualaramirajitair navtapmasarojacrubhi // BhKir_4.14 //
nibaddhanivsavikampitdhar lat iva prasphuritaikapallav /
vyapohaprvair apavartitatrik vikaraai pivihrahribhi // BhKir_4.15 //
vrajjirev ambudandaakin ikhainm unmadayatsu yoita /
muhu praunneu math vivartanair nadatsu kumbheu mdagamantharam // BhKir_4.16 //
sa mantharvalgitapvarastan pariramaklntavilocanotpal /
nirkitu nopararma ballavr abhiprantt iva vrayoita // BhKir_4.17 //
papta prv jahato vijihmat vopabhuktntikasasyasampada /
rathgasmantitasndrakardamn prasaktasamptapthakktn patha // BhKir_4.18 //
janair upagrmam anindyakarmabhir viviktabhvegitabhaair vt /
bha dadarramamaapopam sapupahs sa niveavrudha // BhKir_4.19 //
tata sa samprekya aradguariya aradgulokanalolacakuam /
uvca yakas tam acodito 'pi g na hgitajo 'vasare 'vasdati // BhKir_4.20 //
iya ivy niyater ivyati ktrthayant jagata phalai kriy /
jayariya prtha pthkarotu te arat prasannmbur anambuvrid // BhKir_4.21 //
upaiti sasya parimaramyat nadr anauddhatyam apakat mahm /
navair guai samprati sastavasthira tirohita prema ghangamariya // BhKir_4.22 //
patanti nsmin viad patattrio dhtendracp na payodapaktaya /
tathpi puti nabha riya par na ramyam hryam apekate guam // BhKir_4.23 //
vipubhir glnatay payodharai cyutcirbhguahemadmabhi /
iya kadambnilabhartur atyaye na digvadhn kat na rjate // BhKir_4.24 //
vihya vchm udite madtyayd araktakahasya rute ikhaina /
ruti rayaty unmadahasanisvana gu priyatve 'dhikt na sastava // BhKir_4.25 //
am pthustambabhta piagat gat vipkena phalasya laya /
viksi vaprmbhasi gandhascita namanti nighrtum ivsitotpalam // BhKir_4.26 //
mlinnm anurajita tvi vibhinnam ambhojapalaobhay /
paya sphuracchliikhpiagita druta dhanukhaam ivhividvia // BhKir_4.27 //
vipu savynam ivniloddhata nirundhat saptapalaja raja /
anvilonmlitabacakua sapupahs vanarjiyoita // BhKir_4.28 //
adpita vaidyutajtavedas sitmbudacchedatirohittapam /
tatntara sntaravrikarai iva nabhovartma sarojavyubhi // BhKir_4.29 //
sitacchadnm apadiya dhvat rutair am grathit patatrim /
prakurvate vridarodhanirgat parasparlpam ivmal dia // BhKir_4.30 //
vihrabhmer abhighoam utsuk arrajebhya cyutaythapaktaya /
asaktam dhsi paya karanty amr upyannva nayanti dhenava // BhKir_4.31 //

jagatprastir jagadekapvan vrajopakaha tanayair upeyu /


dyuti samagr samitir gavm asv upaiti mantrair iva sahithuti // BhKir_4.32 //
ktvadhna jitabarhiadhvanau suraktagopjanagtanisvane /
ida jighatsm apahya bhyas na sasyam abhyeti mgkadambakam // BhKir_4.33 //
asv ansthparayvadhrita saroruhiy iras namann api /
upaiti uyan kalama sahmbhas manobhuv tapta ivbhiputm // BhKir_4.34 //
am samuddhtasarojareun ht htsrakaena vyun /
upgame ducarit ivpad gati na nicetum ala ilmukh // BhKir_4.35 //
mukhair asau vidrumabhagalohitai ikh piag kalamasya bibhrat /
ukvalir vyaktairakomal dhanuriya gotrabhido 'nugacchati // BhKir_4.36 //
iti kathayati tatra ntidrd atha dade pihitoaramibimba /
vigalitajalabhrauklabhs nicaya ivmbumuc nagdhirja // BhKir_4.37 //
tam atanuvanarjiymitopatyaknta nagam upari himngauram sadya jiu /
vyapagatamadargasynusasmra lakmm asitam adharavso bibhrata srape // BhKir_4.38 //
atha jayya nu merumahbhto rabhasay nu digantadidkay /
abhiyayau sa himcalam ucchrita samudita nu vilaghayitu nabha // BhKir_5.1 //
tapanamaaladtitam ekata satatanaiatamovtam anyata /
hasitabhinnatamisracaya pura ivam ivnugata gajacarma // BhKir_5.2 //
kitinabhasuralokanivsibhi ktaniketam adaparasparai /
prathayitu vibhutm abhinirmita pratinidhi jagatm iva ambhun // BhKir_5.3 //
bhujagarjasitena nabhariy kanakarjivirjitasnun /
samudita nicayena taitvat laghayat aradambudasahatim // BhKir_5.4 //
maimaykhacayukabhsur suravadhparibhuktalatgh /
dadhatam uccailntaragopur pura ivoditapupavan bhuva // BhKir_5.5 //
aviratojjhitavrivipubhir virahitair aciradyutitejas /
uditapakam ivratanisvanai pthunitambavilambibhir ambudai // BhKir_5.6 //
dadhatam karibhi karibhi katai samavatrasamair asamais taai /
vividhakmahit mahitmbhasa sphuasarojavan javan nad // BhKir_5.7 //
navavinidrajapkusumatvi dyutimat nikarea mahmanm /
vihitasdhyamaykham iva kvacin nicitakcanabhittiu snuu // BhKir_5.8 //
pthukadambakadambakarjita grahitamlatamlavankulam /
laghuturaturajalacyuta dhtasadnasadnanadantinam // BhKir_5.9 //
rahitaratnacayn na iloccayn aphalatbhavan na darbhuva /
vipulinmburuh na saridvadhr akusumn dadhata na mahruha // BhKir_5.10 //
vyathitasindhum anraanai anair amaralokavadhjaghanair ghanai /
phaabhtm abhito vitata tata dayitaramyalatbakulai kulai // BhKir_5.11 //
sasuracpam anekamaiprabhair apapayoviada himapubhi /
avicala ikharair upabibhrata dhvanitascitam ambumuc cayam // BhKir_5.12 //
vikacavriruha dadhata sara sakalahasagaa uci mnasam /
ivam agtmajay ca kteryay sakalaha sagaa ucimnasam // BhKir_5.13 //

grahavimnagan abhito diva jvalayatauadhijena knun /


muhur anusmarayantam anukapa tripuradham uppatisevina // BhKir_5.14 //
vitatakararibhir ucchritair upalarodhavivartibhir ambubhi /
dadhatam unnatasnusamuddhat dhtasitavyajanm iva jhnavm // BhKir_5.15 //
anucarea dhandhipater atho nagavilokanavismitamnasa /
sa jagade vacana priyam darn mukharatvasare hi virjate // BhKir_5.16 //
alam ea vilokita prajn sahas sahatim ahas vihantum /
ghanavartma sahasradheva kurvan himagaurair acaldhipa irobhi // BhKir_5.17 //
iha duradhigamai kicid evgamai satatam asutara varayanty antaram /
amum ativipina veda digvypina puruam iva para padmayoni param // BhKir_5.18 //
rucirapallavapupalatghair upalasajjalajair jalaribhi /
nayati satatam utsukatm aya dhtimatr upakntam api striya // BhKir_5.19 //
sulabhai sad nayavatyavat nidhiguhyakdhiparamai paramai /
amun dhanai kitibhttibht samattya bhti jagat jagat // BhKir_5.20 //
akhilam idam amuya gairguros tribhuvanam api naiti manye tulm /
adhivasati sad yad ena janair aviditavibhavo bhavnpati // BhKir_5.21 //
vtajanmajarasa para uci brahmaa padam upaitum icchatm /
gamd iva tamopahd ita sambhavanti matayo bhavacchida // BhKir_5.22 //
divyastr sacaraalkrg rgyte nipatitapupp /
pbhja kusumacit sasa asanty asmin surataviea ayy // BhKir_5.23 //
guasampad samadhigamya para mahimnam atra mahite jagatm /
nayalini riya ivdhipatau viramanti na jvalitum auadhaya // BhKir_5.24 //
kurargaa ktaravas tarava kusumnat sakamala kamalam /
iha sindhava ca varavara kari mude sanaladnalad // BhKir_5.25 //
sdya gatam apanidractagandhair moda madajalasekaja dadhna /
etasmin madayati kokiln akle lnli surakari kapolaka // BhKir_5.26 //
sankavanita nitambarucira cira suninadair nadair vtam amum /
mat phalavato 'vato rasapar parstavasudh sudhdhivasati // BhKir_5.27 //

rmallatbhavanam oadhaya pradp ayy navni haricandanapallavni /


asmin ratiramanuda ca sarojavt smartu dianti na diva surasundarbhya // BhKir_5.28 /
rtham ambhasi cirya tapa caranty ydovilaghanavilolavilocany /
lambatgrakaram atra bhavo bhavny cyotannidghasalilgulin karea // BhKir_5.29 //

yenpaviddhasalila sphuangasadm devsurair amtam ambunidhir mamanthe /


vyvartanair ahipater ayam hitka kha vylikhann iva vibhti sa mandardri // BhKir_5.30

ntocchrya muhur aiiraramer usrair nlbhair viracitaparabhg ratnai /


jyotsnakm iva vitarati hasayen madhye 'py ahna sphaikarajatabhitticchy // BhKir_5.
dadhata iva vilsali ntya mdu patat pavanena kampitni /
iha lalitavilsinjanabhr- gatikuileu payasu pakajni // BhKir_5.32 //
asminn aghyata pinkabht sallam baddhavepathur adhravilocany /
vinyastamagalamahauadhir vary srastoragapratisarea karea pi // BhKir_5.33 //

krmadbhir ghanapadavm anekasakhyais tejobhi ucimaijanmabhir vibhinna /


usr vyabhicaratva saptasapte paryasyann iha nicaya sahasrasakhym // BhKir_5.34 //
vyadhatta yasmin puram uccagopura pur vijetur dhtaye dhandhipa /
sa ea kailsa upntasarpia karoty aklstamaya vivasvata // BhKir_5.35 //
nnratnajyoti saniptai channev antasnu vaprntareu /
baddh baddh bhittiakm amumin nvnvn mtariv nihanti // BhKir_5.36 //
ramy navadyutir apaiti na dvalebhya ymbhavanty anudina nalinvanni /
asmin vicitrakusumastabakcitn khbht pariamanti na pallavni // BhKir_5.37 //
parisaraviayeu lhamukt haritatodgamaakay mgbhi /
iha navaukakomal man ravikarasavalit phalanti bhsa // BhKir_5.38 //
utphullasthalanalinvand amumd uddhta sarasijasambhava parga /
vtybhir viyati vivartita samantd dhatte kanakamaytapatralakmm // BhKir_5.39 //
iha saniyamayo surpagym uasi sayvakasavyapdarekh /
kathayati ivayo arrayoga viamapad padav vivartaneu // BhKir_5.40 //
samrchat rajatabhittimaykhajlair lokapdapalatntaranirgatnm /
gharmadyuter iha muhu paalni dhmnm daramaalanibhni samullasanti // BhKir_5.41 //

uklair maykhanicayai parivtamrtir vaprbhightaparimaalitorudeha /


gy amuya bhajate gaabhartur uk kurvan vadhjanamanasu akaakm // BhKir_5.42 /

samprati labdhajanma anakai katham api laghuni kapayasy upeyui bhid jaladharapaale /
khaitavigraha balabhido dhanur iha vividh prayitu bhavanti vibhava ikharamairuca /
.43 //
snapitanavalattarupravlair amtalavasrutilibhir maykhai /
satatam asitayminu ambho amalayatha vanntam indulekh // BhKir_5.44 //
kipati yo 'nuvana vitat bhad bhatikm iva raucanik rucam /
ayam anekahiramayakadaras tava pitur dayito jagatdhara // BhKir_5.45 //
sakti lavd apanayaty anile latn vairocanair dviguit sahas maykhai /
rodhobhuv muhur amutra hiramayn bhsas taidvilasitni viambayanti // BhKir_5.46 //
kaaakampanirastamahhibhi kaavimattamatagajavarjitai /
iha madasnapitair anumyate suragajasya gata haricandanai // BhKir_5.47 //
jaladajlaghanair asitmanm upahatapracayeha marcibhi /
bhavati dptir adpitakadar timirasavaliteva vivasvata // BhKir_5.48 //

bhavyo bhavann api muner iha sanena ktre sthita pathi tapasya hatapramda /
pryea saty api hitrthakare vidhau hi reysi labdhum asukhni vinntaryai // BhKir_5.49
m bhvann apathahtas tavendriyv satpe diatu iva iv prasaktim /
rakantas tapasi bala ca lokapl kalym adhikaphal kriy kriyyu // BhKir_5.50 //
ity uktv sapadi hita priya priyrhe dhma sva gatavati rjarjabhtye /
sotkaha kim api pthsuta pradadhyau sadhatte bham arati hi sadviyoga // BhKir_5.51

tam anatiayanya sarvata srayogd avirahitam anekenkabhj phalena /


akam akalakm cetasasita sa svam iva puruakra ailam abhysasda // BhKir_5.52 /
rucirkti kanakasnum atho parama pumn iva pati patatm /
dhtasatpathas tripathagm abhita sa tam ruroha puruhtasuta // BhKir_6.1 //

tam anindyabandina ivendrasuta vihitlinikvaajayadhvanaya /


pavaneritkulavijihmaikh jagatruho 'vacakaru kusumai // BhKir_6.2 //
avadhtapakajapargakas tanujhnavsalilavcibhida /
parirebhire 'bhimukham etya sukh suhda sakhyam iva ta maruta // BhKir_6.3 //
uditopalaskhalanasavalit sphuahasasrasavirvayuja /
mudam asya mgalikatryakt dhvanaya pratenur anuvapram apm // BhKir_6.4 //
avarugatugasuradrutarau nicaye pura surasaritpayasm /
sa dadara vetasavancarit praati balyasi samddhikarm // BhKir_6.5 //
prababhva nlam avalokayitu parita sarojarajasruitam /
sariduttaryam iva sahatimat sa taragaragi kalahasakulam // BhKir_6.6 //
dadhati kat pariatadvirade muditliyoiti madasrutibhi /
adhik sa rodhasi babandha dhti mahate rujann api guya mahn // BhKir_6.7 //
anuhemavapram aruai samat gatam rmibhi sahacara pthubhi /
sa rathganmavanit karuair anubadhnatm abhinananda rutai // BhKir_6.8 //
sitavjine nijagad rucaya calavcirgaracanpaava /
maijlam ambhasi nimagnam api sphurita manogatam ivktaya // BhKir_6.9 //
upalhatoddhatataragadhta javin vidhtavitata marut /
sa dadara ketakaikhviada sarita prahsam iva phenam apm // BhKir_6.10 //
bahu barhicandrikanibha vidadhe dhtim asya dnapayas paalam /
avagham kitum ivaibhapati vikasadvilocanaata sarita // BhKir_6.11 //
pratibodhajmbhaavibhnamukh puline saroruhad dade /
patadacchamauktikamaiprakar galadarubindur iva uktivadh // BhKir_6.12 //
ucir apsu vidrumalatviapas tanusndraphenalavasavalita /
smaradyina smarayati sma bha dayitdharasya daanubhta // BhKir_6.13 //
upalabhya cacalataragahta madagandham utthitavat payasa /
pratidantinm iva sa sambubudhe kariydasm abhimukhn karia // BhKir_6.14 //
sa jagma vismayam udvkya pura sahas samutpipatio phaina /
prahita divi prajavibhi vasitai aradabhravibhramam ap paalam // BhKir_6.15 //
sa tatra saikatavatr abhita apharparisphuritacruda /
lalit sakhr iva bhajjaghan suranimnagm upayat sarita // BhKir_6.16 //
adhiruhya pupabharanamraikhai parita pariktatal tarubhi /
manasa prasattim iva mrdhni gire ucim sasda sa vanntabhuvam // BhKir_6.17 //
anusnu pupitalatvitati phalitorubhruhaviviktavana /
dhtim tatna tanayasya hares tapase 'dhivastum acalm acala // BhKir_6.18 //
praidhya tatra vidhintha dhiya dadhata purtanamuner munitm /
ramam dadhv asukara na tapa kim ivvasdakaram tmavatm // BhKir_6.19 //
amayan dhtendriyaamaikasukha ucibhir guair aghamaya sa tama /
prativsara suktibhir vavdhe vimala kalbhir iva taruci // BhKir_6.20 //
adharcakra ca vivekagud agueu tasya dhiyam astavata /
pratightin viayasagarati nirupaplava amasukhnubhava // BhKir_6.21 //

manas japai praatibhi prayata samupeyivn adhipati sa diva /


sahajetare jayaamau dadhat bibharbabhva yugapan mahas // BhKir_6.22 //
iras harinmainibha sa vahan ktajanmano 'bhiavaena ja /
upam yayv aruaddhitibhi parimamrdhani tamlatarau // BhKir_6.23 //
dhtahetir apy adhtajihmamati caritair munn adharaya ucibhi /
rajaycakra viraj sa mgn kam iveate ramayitu na gu // BhKir_6.24 //
anuklaptinam acaagati kirat sugandhim abhita pavanam /
avadhritrtavagua sukhat nayat ruc nicayam aumata // BhKir_6.25 //
navapallavjalibhta pracaye bhatas tarn gamayatvanatim /
stat tai pratinia mdubhi ayanyatm upayat vasudhm // BhKir_6.26 //
patitair apetajaladn nabhasa patair ap amayat ca raja /
sa dayluneva parighaka paricaryaynujaghe tapas // BhKir_6.27 //
mahate phalya tad avekya iva vikasannimittakusuma sa pura /
na jagma vismayavaa vain na nihanti dhairyam anubhvagua // BhKir_6.28 //
tad abhrivsarakta suktair upalabhya vaibhavam ananyabhavam /
upatasthur sthitavidadhiya atayajvano vanacar vasatim // BhKir_6.29 //
vidit praviya vihitnataya ithilkte 'dhiktaktyavidhau /
anapetaklam abhirmakath kathaybabhvur iti gotrabhide // BhKir_6.30 //
ucivalkavtatanur anyatamas timiracchidm iva girau bhavata /
mahate jayya maghavann anagha puruas tapasyati tapaj jagatm // BhKir_6.31 //
sa bibharti bhaabhujagabhuja pthi vidvi bhayavidhyi dhanu /
amalena tasya dhtasaccarit caritena ctiayit munaya // BhKir_6.32 //
maruta iv navat jagat vimala nabho rajasi vir apm /
guasampadnuguat gamita kurute 'sya bhaktim iva bhtagaa // BhKir_6.33 //
itaretarnabhibhavena mgs tam upsate gurum ivntasada /
vinamanti csya tarava pracaye paravn sa tena bhavateva naga // BhKir_6.34 //
uru sattvam ha vipariramat parama vapu prathayatva jayam /
amino 'pi tasya navasagamane vibhutnuagi bhayam eti jana // BhKir_6.35 //
ivaaja sa yadi daityakule yadi vnvaye mahati bhmibhtm /
caratas tapas tava vaneu sad na vaya nirpayitum asya gatim // BhKir_6.36 //
vigaayya kraam anekagua nijaythav kathitam alpatay /
asad apy ada sahitum arhati na kva vanecar kva nipu mataya // BhKir_6.37 //
adhigamya guhyakagad iti tan manasa priya priyasutasya tapa /
nijugopa haram udita maghav nayavartmag prabhavat hi dhiya // BhKir_6.38 //
praidhya cittam atha bhaktatay vidite 'py aprva iva tatra hari /
upalabdhum asya niyamasthirat surasundarr iti vaco 'bhidadhe // BhKir_6.39 //
sukumram ekam au marmabhidm atidraga yutam amoghatay /
avipakam astram apara katamad vijayya yyam iva cittabhuva // BhKir_6.40 //
bhavavtaye hatabhattamasm avabodhavri rajasa amanam /
paripyamam iva vo 'sakalair avasdam eti nayanjalibhi // BhKir_6.41 //

bahudh gat jagati bhtasj kamanyat samabhihtya pur /


upapdit vidadhat bhavat surasadmaynasumukh janat // BhKir_6.42 //
tad upetya vighnayata tasya tapa ktibhi kalsu sahit sacivai /
htavtargamanas nanu va sukhasagina prati sukhvajiti // BhKir_6.43 //
avimyam etad abhilayati sa dviat vadhena viaybhiratim /
bhavavtaye na hi tath sa vidhi kva arsana kva ca vimuktipatha // BhKir_6.44 //
pthudmni tatra paribodhi ca m bhavatbhir anyamunivad vikti /
svayasi vikramavatm avat na vadhv aghni vimyanti dhiya // BhKir_6.45 //

asitpaciticru pura surm deam ity abhimukha samavpya bhartu /


lebhe par dyutim amartyavadhsamha sambhvan hy adhiktasya tanoti teja // BhKir_6.46 /

praatim atha vidhya prasthit sadmanas t stanabharanamitgr agan prtibhja /


acalanalinalakmhri nla babhva stimitam amarabhartur draum ak sahasram // BhKir_6.
rmadbhi sarathagajai surgann guptnm atha sacivais trilokabhartu /
samrchann alaghuvimnarandhrabhinna prasthna samabhidadhe mdaganda // BhKir_7.1 //
sotkahair amaragaair anuprakrn niryya jvalitaruca purn maghona /
rmm upari vivasvata sthitn nsede caritaguatvam tapatrai // BhKir_7.2 //
dhtnm abhimukhaptibhi samrair ysd aviadalocanotpalnm /
ninye madajanit riya vadhnm uudyutijanita kapolarga // BhKir_7.3 //
tihadbhi katham api devatnubhvd kai prajavibhir yata turagai /
nemnm asati vivartana rathaughair sede viyati vimnavat pravtti // BhKir_7.4 //
kntn ktapulaka stangarge vaktreu cyutatilakeu mauktikbhas /
sampede ramasalilodgamo vibh ramy viktir api riya tanoti // BhKir_7.5 //
rjadbhi pathi marutm abhinnarpair ulkrci sphuagatibhir dhvajkunm /
tejobhi kanakanikarjigaurair yma kriyata iva sma stireka // BhKir_7.6 //
rmm avajitamlyasaukumrye samprpte vapui sahatvam tapasya /
gandharvair adhigatavismayai pratye kaly vidhiu vicitrat vidhtu // BhKir_7.7 //
sindrai ktarucaya sahemakaky srotobhis tridaagaj mada karanta /
sdya yayur aruurgabhinnair varadbhi sphuritaatahradai payodai // BhKir_7.8 //
atyartha durupasadd upetya dra paryantd ahimamaykhamaalasya /
nm uparacitm ivaikave ramyorm tridaanad yayur balni // BhKir_7.9 //
mattabhramarakulkulni dhunvann udbhtagrathitarajsi pakajni /
kntn gagananadtaragata satpa viramayati sma mtariv // BhKir_7.10 //
sambhinnair ibhaturagvaghanena prpyorvr anupadav vimnapakt /
tatprva pratividadhe surpagy vaprntaskhalitavivartana payobhi // BhKir_7.11 //
krntn grahacaritt patho rathnm akgrakatasuravemavediknm /
nisaga pradhibhir updade vivtti sampakubhitajaleu toyadeu // BhKir_7.12 //
taptnm upadadhire viabhinn prahlda surakari ghan karanta /
yuktn khalu mahat paropakre kaly bhavati rujatsv api pravtti // BhKir_7.13 //
savt muhur anilena nyamne divyastrjaghanavaruke vivttim /
paryasyatpthumaimekhalujla sajaje yutakam ivntaryam rvo // BhKir_7.14 //

pratyrdrktatilaks turaptai prahlda amitapariram dianta /


kntn bahumatim yayu payod nlpyn bahu sukta hinasti doa // BhKir_7.15 //
ytasya grathitataragasaikatbhe viccheda vipayasi vrivhajle /
tenus tridaavadhjangabhj sadhna suradhanua prabh manm // BhKir_7.16 //
sasiddhv iti karayasanibaddhair lpai pipatiat vilaghya vthm /
sede daaatalocanadhvajiny jmtair apihitasnur indrakla // BhKir_7.17 //
kr mukhanalinair vilsinnm udbhtasphuaviadtapatraphen /
s tryadhvanitagabhram patant bhbhartu irasi nabhonadva reje // BhKir_7.18 //
setutva dadhati payomuc vitne sarambhd abhipatato rath javena /
ninyur niyamitaramibhugnagho kcchrea kitim avanmitas turag // BhKir_7.19 //
mhendra nagam abhita kareuvary paryantasthitajalad diva patanta /
sdya nilayananiprakampapakair jagmur jalanidhiyibhir nagendrai // BhKir_7.20 //
utsage samaviame sama mahdre krntn viyadabhiptalghavena /
mld upanadi saikateu lebhe smagr khurapadav turagamm // BhKir_7.21 //
sadhvna nipatitanirjharsu mandrai samrchan pratininadair adhityaksu /
udgrvair ghanaravaakay mayrai sotkaha dhvanir upauruve rathnm // BhKir_7.22 //
sambhinnm aviralaptibhir maykhair nln bham upamekhala manm /
vicchinm iva vanit nabhontarle vaprmbhasrutim avalokaybabhvu // BhKir_7.23 //
sannadvipapadavmadnilya krudhyanto dhiyam avamatya dhrgatnm /
savyja nijakaribhir ttacitt prasthna surakaria kathacid u // BhKir_7.24 //
nrandhra pathiu rajo rathganunna paryasyan navasalilrua vahant /
tene vanagahanni vhin s gharmntakubhitajaleva jahnukany // BhKir_7.25 //
sambhogakamagahanm athopagaga bibhr jvalitamani saikatni /
adhyu cyutakusumcit sahy vtrrer aviraladval dharitrm // BhKir_7.26 //
bhbhartu samadhikam dadhe tadorvy rmatt harisakhavhinnivea /
sasaktau kim asulabha mahodaynm ucchrya nayati yadcchaypi yoga // BhKir_7.27 //
smod kusumataruriyo vivikt sampatti kisalayalinlatnm /
sphalya yayur amarganopabhukt s lakmr upakurute yay parem // BhKir_7.28 //
klnto 'pi tridaavadhjana purastl lnhivasitavilolapallavnm /
sevyn hatavinayair ivvtn samparka pariharati sma candannm // BhKir_7.29 //
utsadhvajakuthakaka dharitrm nt viditanayai rama vinetum /
kiptadrumagahan yugntavtai paryast giraya iva dvip vireju // BhKir_7.30 //
prasthnaramajanit vihya nidrm mukte gajapatin sadnapake /
ayynte kulamalin kaa vilna sarambhacyutam iva khala cake // BhKir_7.31 //
yasta surasaridogharuddhavartm samprptu vanagajadnagandhi rodha /
mrdhna nihitaitkua vidhunvan yantra na vigaaycakra nga // BhKir_7.32 //
rohu samavanatasya ptaee saka payasi samrite karea /
samrjann aruamadasrut kapolau sasyande mada iva kara kareo // BhKir_7.33 //
ghrya kaam atityatpi rod uttra nihitavivttalocanena /
sampkta vanakarin madmbusekair nceme himam api vri vraena // BhKir_7.34 //

pracyotanmadasurabhi nimnagy kranto gajapataya paysi ktv /


kijalkavyavahitatmradnalekhair utteru sarasijagandhibhi kapolai // BhKir_7.35 //
kra balarajas ghanruena prakobhai sapadi taragita taeu /
mtagonmathitasarojareupiga mjiha vasanam ivmbu nirbabhse // BhKir_7.36 //
rmadbhir niyamitakandharparntai sasaktair aguruvaneu sgahram /
samprpe nistamadmbubhir gajendrai prasyandipracalitagaaailaobh // BhKir_7.37 //
niea praamitareu vran srotobhir madajalam ujjhatm ajasram /
moda vyavahitabhripupagandho bhinnailsurabhim uvha gandhavha // BhKir_7.38 //
sdya dadhati gabhrameghaghoair unnidrakubhitamgdhiparutni /
tenu cakitacakoranlakahn kacchntn amaramahebhabhitni // BhKir_7.39 //
ssrvasaktakamaniyaparicchadnm adhvaramturavadhjanasevitnm /
jaje niveanavibhgapariktn lakm puropavanaj vanapdapnm // BhKir_7.40 //
atha svamyktamandirojjvala jvalanmai vyomasad santanam /
surgan gopaticpagopura pura vann vijihray jahu // BhKir_8.1 //
yathyatha t sahit nabhacarai prabhbhir udbhsitaailavrudha /
vana viantyo vanajyateka kaadyutn dadhur ekarpatm // BhKir_8.2 //
nivttavttorupayodharaklama pravttainirhrdivibharava /
nitambinn bham dadhe dhti nabhaprayd avanau parikrama // BhKir_8.3 //
ghanni kma kusumni bibhrata karapraceyny apahya khina /
puro 'bhisasre surasundarjanair yathottarecch hi gueu kmina // BhKir_8.4 //
tanr alaktruapipallav sphurannakhtkaramajarbhta /
vilsinbhulat vanlayo vilepanmodaht sievire // BhKir_8.5 //
nipyamnastabak ilmukhair aokayai calablapallav /
viambayant dade vadhjanair amandadaauhakarvadhnanam // BhKir_8.6 //
karau dhunn navapallavkt vth kth mnini m pariramam /
upeyu kalpalatbhiakay katha nv itas trasyati apadvali // BhKir_8.7 //
jahhi kopa dayito 'nugamyat purnuete tava cacala mana /
iti priya kcid upaitum icchat puro 'nuninye nipua sakhjana // BhKir_8.8 //
samunnatai kaduklalibhi parikvaatsrasapaktimekhalai /
pratradeai svakalatracrubhir vibhit kujasamudrayoita // BhKir_8.9 //
vidraptena bhidm upeyua cyut pravhd abhita prasria /
priykat ucimauktikatvio vanaprahs iva vribindava // BhKir_8.10 //
sakhjana prema gurktdara nirkam iva namramrtaya /
sthiradvirephjanaaritodarair visribhi pupavilocanair lat // BhKir_8.11 //
upeyu bhatr adhityak mansi jahru surarjayoitm /
kapolakai kari madruair uphitaymaruca ca candan // BhKir_8.12 //
svagocare saty api vittahri vilobhyamn prasavena khinm /
nabhacarm upakartum icchat priyi cakru praayena yoita // BhKir_8.13 //
prayacchatoccai kusumni mnin vipakagotra dayitena lambhit /
na kicid ce caraena kevala lilekha bpkulalocan bhuvam // BhKir_8.14 //

priye 'par yacchati vcam unmukh nibaddhadi ithilkuloccay /


samdadhe nukam hita vth viveda pupeu na pipallavam // BhKir_8.15 //
sallam saktalatntabhaa samsajanty kusumvatasakam /
stanopapa nunude nitambin ghanena kacij jaghanena kntay // BhKir_8.16 //
kalatrabhrea vilolanvin galadduklastanalinoras /
balivyapyasphuaromarjin niryatatvd udarea tmyat // BhKir_8.17 //
vilambamnkulakeapay kaycid viktabhumlay /
taruprasnny apadiya sdara manodhinthasya mana samdade // BhKir_8.18 //
vyapohitu locanato mukhnilair aprayanta kila pupaja raja /
payodhareorasi kcid unman priya jaghnonnatapvarastan // BhKir_8.19 //
imny amnty apavarjite anair yathbhirma kusumgrapallave /
vihya nisratayeva bhruhn pada vanarr vanitsu sadadhe // BhKir_8.20 //
pravlabhagruapipallava pargapktapvarastana /
mahruha pupasugandhir dade vapurguocchryam ivganjana // BhKir_8.21 //
varorubhir vraahastapvarai cirya khinnn navapallavariya /
same 'pi ytu caran anvarn madd iva praskhalata pade pade // BhKir_8.22 //
visrikcmairamilabdhay manoharocchyanitambaobhay /
sthitni jitv navasaikatadyuti ramtiriktair jaghanni gauravai // BhKir_8.23 //
samucchvasatpakajakoakomalair uphitary upanvi nbhibhi /
dadhanti madhyeu valvibhagiu stantibhrd udari namratm // BhKir_8.24 //
samnakntni turabhaai saroruhair asphuapattrapaktibhi /
citni gharmmbukaai samantato mukhny anutphullavilocanni ca // BhKir_8.25 //
viniryatn gurusvedamanthara surgannm anusnuvartmana /
savismaya rpayato nabhacarn vivea tatprvam ivekadara // BhKir_8.26 //
atha sphuranmnavidhtapakaj vipakatraskhalitormisahati /
payo 'vaghu kalahasandin samjuhveva vadh surpag // BhKir_8.27 //
prantagharmbhibhava anair vivn vilsinbhya parimapakaja /
dadau bhujlambam ivttakaras taragamlntaragocaro 'nila // BhKir_8.28 //
gatai sahvai kalahasavikrama kalatrabhrai pulina nitambibhi /
mukhai sarojni ca drghalocanai surastriya smyagun nirsire // BhKir_8.29 //
vibhinnaparyantagamnapaktaya puro vigh sakhibhir marutvata /
kathacid pa surasundarjanai sabhtibhis tatprathama prapedire // BhKir_8.30 //
vighamtre ramabhir ambhasi prayatnasavhitapvarorubhi /
vibhidyamn visasra srasn udasya treu taragasahati // BhKir_8.31 //
ilghanair nkasadm urasthalair bhanniveai ca vadhpayodharai /
tabhintena vibhinnavcin rueva bheje kaluatvam ambhas // BhKir_8.32 //
vidhtake parilolitasraja surgann praviluptacandan /
atiprasagd vihitgaso muhu prakampam yu sabhay ivormaya // BhKir_8.33 //
vipakacittonmathan nakhavras tirohit vibhramamaanena ye /
htasya en iva kukumasya tn vikatthanyn dadhur anyath striya // BhKir_8.34 //

sarojapattre nu vilnaapade vilolade svid am vilocane /


iroruh svin natapakmasantater dvirephavnda nu niabdanicalam // BhKir_8.35 //
aghahsasphuadantakesara mukha svid etad vikasan nu pakajam /
iti praln nalinvane sakh vidbabhvu sucirea yoita // BhKir_8.36 //
priyea sagrathya vipakasanidhv uphit vakasi pvarastane /
sraja na kcid vijahau jalvil vasanti hi premi gu na vastuni // BhKir_8.37 //
asaaya nyastam upntaraktat yad eva roddhu ramabhir ajanam /
hte 'pi tasmin salilena uklat nirsa rgo nayaneu na riyam // BhKir_8.38 //
dyuti vahanto vanitvatasak ht pralobhd iva vegibhir jalai /
upapluts tatkaaocanyat cyutdhikr saciv ivyayu // BhKir_8.39 //
vipattralekh niralaktakdhar nirajankr api bibhrat riyam /
nirkya rm bubudhe nabhacarair alakta tadvapuaiva maanam // BhKir_8.40 //
tath na prva ktabhadara priynurgea vilsinjana /
yath jalrdro nakhamaanariy dadha d ca vipakayoitm // BhKir_8.41 //
ubhnan smburuheu bhravo vilolahr calaphenapaktiu /
nitntagauryo htakukumev ala na lebhire t parabhgam rmiu // BhKir_8.42 //
hradmbhasi vyastavadhkarhate rava mdagadhvanidhram ujjhati /
muhustanais tlassama samdade manorama ntyam iva pravepitam // BhKir_8.43 //
riy hasadbhi kalamni sasmitair alaktmbu pratimgatair mukhai /
ktnukly surarjayoit prasdasphalyam avpa jhvan // BhKir_8.44 //
parisphuranmnavighaitorava surgans trsaviloladaya /
upyayu kampitapipallav sakhjanasypi vilokanyatm // BhKir_8.45 //
bhayd ivliya jhahate 'mbhasi priya mudnandayati sma mnin /
aktrimapremarashitair mano haranti rm ktakair aphitai // BhKir_8.46 //
tirohitntni nitntam kulair ap vighd alakai prasribhi /
yayur vadhn vadanni tulyat dvirephavndntaritai saroruhai // BhKir_8.47 //
karau dhunn navapallavkt payasy agdhe kila jtasambhram /
sakhu nirvcyam adhrhyadita priygasaleam avpa mnin // BhKir_8.48 //
priyai salla karavrivrita pravddhanivsavikampitastana /
savibhramdhtakargrapallavo yathrthatm pa vilsinjana // BhKir_8.49 //
udasya dhairya dayitena sdara prasdity karavrivritam /
mukha nimlannayana natabhruva riya sapatnvadand ivdade // BhKir_8.50 //
vihasya pau vidhte dhtmbhasi priyea vadhv madanrdracetasa /
sakhva kc payas ghankt babhra vtoccayabandham aukam // BhKir_8.51 //
nirajane scivilokita dv ayvaka vepathur ohapallavam /
natabhruvo maayadi sma vigrahe balikriy ctilaka tadspadam // BhKir_8.52 //
nimladkekaralocacaku priyopakaha ktagtravepathu /
nimajjatn vasitoddhatastana ramo nu ts madano nu paprathe // BhKir_8.53 //
priyea sikt carama vipakata cukopa kcin na tutoa sntvanai /
janasya rhapraayasya cetasa kim apy amaro 'nunaye bhyate // BhKir_8.54 //

ittha vihtya vanitbhir udasyamna pnastanorujaghanasthalalinbhi /


utsarpitormicayalaghitatradeam autsuky anunnam iva vri pura pratasthe // BhKir_8.55 /
/
trntari mithunni rathganmn ntv vilolitasarojavanariyas t /
sarejire surasarijjaladhautahrs trvitnataral iva ymavatya // BhKir_8.56 //

sakrntacandanarashitavarabheda vicchinnabhaamaiprakarucitram /
baddhormi nkavanitparibhuktamukta sindhor babhra salila ayanyalakmm // BhKir_8.57 //
vkya rantumanasa suranrr ttacitraparidhnavibh /
tatpriyrtham iva ytum athsta bhnumn upapayodhi lalambe // BhKir_9.1 //
madhyamopalanibhe lasadav ekata cyutim upeyui bhnau /
dyaur uvha parivttivilol hrayaim iva vsaralakmm // BhKir_9.2 //
aupibhir atva pipsu padmaja madhu bha rasayitv /
kbatm iva gata kitim eyal lohita vapur uvha pataga // BhKir_9.3 //
gamyatm upagate nayann lohityti sahasramarcau /
sasda virahayya dharitr cakravkahdayny abhitpa // BhKir_9.4 //
muktamlalaghur ujjhitaprva pacime nabhasi sambhtasndra /
smi majjati ravau na vireje khinnajihma iva ramisamha // BhKir_9.5 //
kntadtya iva kukumatmr syamaalam abhi tvarayantya /
sdara dadire vanitbhi saudhajlapatit ravibhsa // BhKir_9.6 //
agrasnuu nitntapiagair bhruhn mdukarair avalambya /
astaailagahana nu vivasvn vivea jaladhi nu mah nu // BhKir_9.7 //
kula calapatatrikulnm ravair anuditauasarga /
yayv aharidavavipus tulyat dinamukhena dinnta // BhKir_9.8 //
sthita sthagitavridapakty sadhyay gaganapacimabhga /
sormividrumavintnavibhs rajitasya jaladhe riyam he // BhKir_9.9 //
prjalv api jane natamrdhni prema tatpravaacetasi hitv /
sadhyaynuvidadhe viramanty cpalena sujanetaramaitr // BhKir_9.10 //
auastapabhayd apalna vsaracchavivirmapaya /
sanipatya anakair iva nimnd andhakram udavpa samni // BhKir_9.11 //
ekatm iva gatasya viveka kasyacin na mahato 'py upalebhe /
bhsvat nidadhire bhuvannm tmanva patitena vie // BhKir_9.12 //
icchat saha vadhbhir abheda yminvirahi vihagnm /
pur eva mithunni viyoga laghyate na khalu klaniyoga // BhKir_9.13 //
yacchati pratimukha dayityai vcam antikagate 'pi akuntau /
nyate sma natim ujjhitahara pakaja mukham ivmburuhiy // BhKir_9.14 //
rajit nu vividhs taruail nmita nu gagana sthagita nu /
prit nu viameu dharitr saht nu kakubhas timirea // BhKir_9.15 //
rtrirgamalinni viksa pakajni rahayanti vihya /
spaatrakam iyya nabha rr vastum icchati nirpadi sarva // BhKir_9.16 //
vynae aadharea vimukta ketakkusumakesarapu /
cramuir iva lambhitakntir vsavasya diam ausamha // BhKir_9.17 //

ujjhat ucam ivu tamisrm antika vrajati trakarje /


dikprasdaguamaanam he ramihsaviada mukham aindr // BhKir_9.18 //
nlanrajanibhe himagaura ailaruddhavapua sitarame /
khe rarja nipatatkarajla vridhe payasi ggam ivmbha // BhKir_9.19 //
dy nirundhad atinlaghanbha dhvntam udyatakarea purastt /
kipyamam asitetarabhs ambhuneva karicarma cakse // BhKir_9.20 //
antikntikagatenduvise jihmat jahati ddhitijle /
nistas timirabhranirodhd ucchvasann iva rarja diganta // BhKir_9.21 //
lekhay vimalavidrumabhs satata timiram indur udse /
daray kanakaakapiagy maala bhuva ivdivarha // BhKir_9.22 //
dpayann atha nabha kiraaughai kukumruapayodharagaura /
hemakumbha iva prvapayodher unmamajja anakais tuhinu // BhKir_9.23 //
udgatendum avibhinnatamisr payati sma rajanm avitpta /
vyaukasphuamukhm atijihm vray navavadhm iva loka // BhKir_9.24 //
na prasdam ucita gamit dyair noddhta timiram adrivanebhya /
dimukheu na ca dhma vikra bhitaiva rajan himabhs // BhKir_9.25 //
mninjanavilocanaptn uabpakalun pratighan /
mandamandam udita prayayau kha bhtabhta iva tamaykha // BhKir_9.26 //
liyata priyavadhr upakaha traks tatakarasya himo /
udvamann abhirarja samantd agarga iva lohitarga // BhKir_9.27 //
prerita aadharea karaugha sahatny api nunoda tamsi /
krasindhur iva mandarabhinna knanny aviraloccatari // BhKir_9.28 //
rat gamitay aipdai chyay viapin pratipede /
nyastauklabalicitratalbhis tulyat vasativemamahbhi // BhKir_9.29 //
tape dhtimat saha vadhv yminvirahi vihagena /
sehire na kira himaramer dukhite manasi sarvam asahyam // BhKir_9.30 //
gandham uddhatarajakaavh vikipan vikasat kumudnm /
dudhva parilnavihag yminmarud ap vanarj // BhKir_9.31 //
savidhtum abhiekam udse manmathasya lasadaujalaugha /
yminvanitay tatacihna sotpalo rajatakumbha ivendu // BhKir_9.32 //
ojaspi khalu nnam anna nsahyam upayti jayar /
yad vibhu aimaykhasakha sann dade vijayi cpam anaga // BhKir_9.33 //
sadman viracanhitaobhair gatapriyakathair api dtyam /
sanikaratibhi suradrair bhitair api vibhaam e // BhKir_9.34 //
na srajo rurucire ramabhya candanni virahe madir v /
sdhaneu hi rater upadhatte ramyat priyasamgama eva // BhKir_9.35 //
prasthitbhir adhinthanivsa dhvasitapriyasakhvacanbhi /
mninbhir apahastitadhairya sdayann iva mado 'valalambe // BhKir_9.36 //
kntavema bahu sadiatbhir ytam eva rataye ramabhi /
manmathena pariluptamatn pryaa skhalitam apy upakri // BhKir_9.37 //

u kntam abhisritavaty yoita pulakaruddhakapolam /


nirjigya mukham indum akhaa khaapatratilakkti knty // BhKir_9.38 //
ucyat sa vacanyam aea nevare paruat sakhi sdhv /
nayainam anunya katha v vipriyi janayann anuneya // BhKir_9.39 //
ki gatena na hi yuktam upaitu ka priye subhagamnini mna /
yoitm iti kathsu sametai kmibhir bahuras dhtir he // BhKir_9.40 //
yoita pulakarodhi dadhaty gharmavri navasagamajanma /
kntavakasi babhva patanty maana lulitamaanataiva // BhKir_9.41 //
dhupnavidhursu nighan mnam u ithilktalajja /
sagatsu dayitair upalebhe kminu madano nu mado nu // BhKir_9.42 //
dvri cakur adhipi kapolau kvita tvayi kuta kalaho 'sy /
kminm iti vaca punarukta prtaye navanavatvam iyya // BhKir_9.43 //
sci locanayuga namayant rundhat dayitavakasi ptam /
subhruvo janayati sma vibh sagatv upararma ca lajj // BhKir_9.44 //
savyalkam avadhritakhinna prasthita sapadi kopapadena /
yoita suhd iva sma ruaddhi prantham abhibpanipta // BhKir_9.45 //
akitya ktabpaniptm ryay vimukhit dayitya /
mninim abhimukhhitacitt asati sma ghanaromavibheda // BhKir_9.46 //
loladi vadana dayity cumbati priyatame rabhasena /
vray saha vinvi nitambd auka ithilatm upapade // BhKir_9.47 //
hrtaya agalitanvi nirasyann antaryam avalambitakci /
maalktapthustanabhra sasvaje dayitay hdayea // BhKir_9.48 //
dt nakhapadai parirambh cumbitni ghanadantaniptai /
saukumryaguasambhtakrtir vma eva suratev api kma // BhKir_9.49 //
pipallavavidhnanam anta stktni nayanrdhanime /
yoit rahasi gadgadavcm astratm upayayur madanasya // BhKir_9.50 //
ptum hitaratny abhileus tarayanty apunaruktarasni /
sasmitni vadanni vadhn sotpalni ca madhni yuvna // BhKir_9.51 //
kntasagamaparjitamanyau vrurasanantavivde /
mninjana uphitasadhau sadadhe dhanui neum anaga // BhKir_9.52 //
kupyatu bhavatnatacitt kopit ca varivasyata yna /
ity aneka upadea iva sma svdyate yuvatibhir madhuvra // BhKir_9.53 //
bhartbhi praayasambhramadatt vrum atiras rasayitv /
hrvimohavirahd upalebhe pava nu hdaya nu vadhbhi // BhKir_9.54 //
svdita svayam athaidhitamna lambhita priyatamai saha pta /
sava pratipada pramadn naikarparasatm iva bheje // BhKir_9.55 //
bhrvilsasubhagn anukartu vibhramn iva vadhnayannm /
dade mduvilokapalair utpalai caakavciu kampa // BhKir_9.56 //
ohapallavavidaarucn hdyatm upayayau ramanm /
phullalocanavinlasarojair agansyacaakair madhuvra // BhKir_9.57 //

prpyate guavatpi gun vyaktam rayavaena viea /


tat tath hi dayitnanadatta vynae madhu rastiayena // BhKir_9.58 //
vkya ratnacaakev atirikt kntadantapadamaanalakmm /
jajire bahumat pramadnm ohayvakanudo madhuvr // BhKir_9.59 //
locandharakthtarg vsitnanavieitagandh /
vru paragutmagun vyatyaya vinimaya nu vitene // BhKir_9.60 //
tulyarpam asitotpalam ako karaga nirupakri viditv /
yoita suhd iva pravibheje lambhitekaarucir madarga // BhKir_9.61 //
kayvakaraso 'py atipnai kntadantapadasambhtaobha /
yayv atitarm iva vadhv sndratm adharapallavarga // BhKir_9.62 //
rgajntanayaneu nitnta vidrumruakapolataleu /
sarvagpi dade vanitn darpaev iva mukheu madar // BhKir_9.63 //
baddhakopaviktr api rm crutbhimatatm upaninye /
vayat madhumado dayitnm tmavargahitam icchati sarva // BhKir_9.64 //
vsas ithilatm upanbhi hrnirsam apade kupitni /
yoit vidadhat guapake nirmamrja madir vacanyam // BhKir_9.65 //
bhartpasakhi nikipatnm tmano madhumadodyamitnm /
vray viphalay vanitn na sthita na vigata hdayeu // BhKir_9.66 //
rundhat nayanavkyaviksa sdito bhayakar parirambhe /
vritasya lalita yuvatn kbat bahuguair anujahre // BhKir_9.67 //
yoid uddhatamanobhavarg mnavaty api yayau dayitkam /
krayaty anibht guadoe vru khalu rahasyavibhedam // BhKir_9.68 //
hite nu madhun madhuratve ceitasya gamite nu viksam /
babhau nava ivoddhatarga kminv avasara kusumeo // BhKir_9.69 //
m gaman madavimhadhiyo na projjhya rantum iti akitanth /
yoito na madir bham u prema payati bhayny apade 'pi // BhKir_9.70 //
cittanirvtividhyi vivikta manmatho madhumada aibhsa /
sagama ca dayitai sma nayanti prema km api bhuva pramadnm // BhKir_9.71 //
dhryalaghitayathocitabhmau nirdaya vilulitlakamlye /
mninratividhau kusumeur mattamatta iva vibhramam pa // BhKir_9.72 //
dhupnavidhureu vadhn vighnatm upagateu vapuu /
hita ratirashitabhva vtalakyam api kmiu reje // BhKir_9.73 //
anyonyaraktamanasm atha bibhratn cetobhuvo harisakhpsaras nideam /
vaibodhikadhvanivibhvitapacimrdh s sahteva parivttim iyya rtri // BhKir_9.74 //
nidrvinoditanitntaratiklamnm ymimagalanindavibodhitnm /
rmsu bhvivirahkulitsu yn tatprvatm iva samdadhire ratni // BhKir_9.75 //
kntjana suratakhedanimlitka savhitu samupayn iva mandamandam /
harmyeu mlyamadirparibhogagandhn vicakra rajanparivttivyu // BhKir_9.76 //
modavsitacaldharapallaveu nidrkayitavipalalocaneu /
vymapattratilakeu vilsinn obh babandha vadaneu madvaea // BhKir_9.77 //

gatavati nakhalekhlakyatm agarge samadadayitapttmrabimbdharm /


virahavidhuram i satsakhvagann hdayam avalalambe rtrisambhogalakm // BhKir_9.78
atha parimalajm avpya lakmm avayavadpitamaanariyas t /
vasatim abhivihya ramyahv surapatisnuvilobhanya jagmu // BhKir_10.1 //
drutapadam abhiytum icchatn gamanaparikramalghavena tsm /
avaniu caraai pthustannm alaghunitambatay cira niede // BhKir_10.2 //
nihitasarasayvakair babhse caraatalai ktapaddhatir vadhnm /
aviralavitateva akragopair aruitanlatolap dharitr // BhKir_10.3 //
dhvanir agavivareu npur pthuraanguaijitnuyta /
pratiravavitato vanni cakre mukharasam utsukahasasrasni // BhKir_10.4 //
avacayaparibhogavanti hisrai sahacaritny amgi knanni /
abhidadhur abhito muni vadhbhya samuditasdhvasaviklava ca ceta // BhKir_10.5 //
npatimuniparigrahea s bh surasacivpsaras jahra ceta /
upahitaparamaprabhvadhmn na hi jayin tapasm alaghyam asti // BhKir_10.6 //
sacakitam iva vismaykulbhi ucisikatsv atimnui tbhi /
kitiu dadire padni jior upahitaketur athgalchanni // BhKir_10.7 //
atiayitavanntaradyutn phalakusumvacaye 'pi tadvidhnm /
tur iva taruvrudh samddhy yuvatijanair jaghe muniprabhva // BhKir_10.8 //
mditakisalaya surgann sasalilavalkalabhrabhugnakha /
bahumatim adhik yayv aoka parijanatpi guya sadgunm // BhKir_10.9 //
yamaniyamakktasthirga paridade vidhtyudha sa tbhi /
anupamaamadptatgaryn ktapadapaktir atharvaeva veda // BhKir_10.10 //
aadhara iva locanbhirmair gaganavisribhir aubhi parta /
ikharanicayam ekasnusadm sakalam ivpi dadhan mahdharasya // BhKir_10.11 //
surasariti para tapo 'dhigacchan vidhtapiagabhajjakalpa /
havir iva vitata ikhsamhai samabhilaann upavedi jtaved // BhKir_10.12 //
sadam atanum kte prayatna tadanugum aparai kriym alaghym /
dadhad alaghu tapa kriynurpa vijayavat ca tapasam samddhim // BhKir_10.13 //
ciraniyamako 'pi ailasra amanirato 'pi dursada prakty /
sasaciva iva nirjane 'pi tihan munir api tulyarucis trilokabhartu // BhKir_10.14 //
tanum avajitalokasradhmn tribhuvanaguptisah vilokayantya /
avayayur amarastriyo 'sya yatna vijayaphale viphala tapodhikre // BhKir_10.15 //
munidanutanayn vilobhya sadya pratanubalny adhitihatas tapsi /
alaghuni bahu menire ca t sva kuliabht vihita pade niyogam // BhKir_10.16 //
atha ktakavilobhana vidhitsau yuvatijane harisnudaranena /
prasabham avatatra cittajanm harati mano madhur hi yauvanar // BhKir_10.17 //
sapadi harisakhair vadhnided dhvanitamanoramavallakmdagai /
yugapad tugaasya sanidhna viyati vane ca yathyatha vitene // BhKir_10.18 //
sajalajaladhara nabho vireje vivtim iyya rucis taillatnm /
vyavahitarativigrahair vitene jalagurubhi stanitair digantareu // BhKir_10.19 //
parisurapatisnudhma sadya samupadadhan mukulni mlatnm /

viralam apajahra baddhabindu sarajasatm avaner ap nipta // BhKir_10.20 //


pratidiam abhigacchatbhima kakubhaviksasugandhinnilena /
nava iva vibabhau sacittajanm gatadhtir kulita ca jvaloka // BhKir_10.21 //
vyathitam api bha mano harant pariatajambuphalopabhogah /
parabhtayuvati svana vitene navanavayojitakahargaramyam // BhKir_10.22 //
abhibhavati mana kadambavyau madamadhure ca ikhain ninde /
jana iva na dhte cacla jiur na hi mahat sukara samdhibhaga // BhKir_10.23 //
dhtabisavalayvalir vahant kumudavanaikaduklam ttab /
aradamalatale sarojapau ghanasamayena vadhr ivlalambe // BhKir_10.24 //
samadaikhirutni hasandai kumudavanni kadambapupavy /
riyam atiayin sametya jagmur guamahat mahate guya yoga // BhKir_10.25 //
sarajasam apahya ketakn prasavam upntikanpareukram /
priyamadhurasanni apadl malinayati sma vinlabandhanni // BhKir_10.26 //
mukulitam atiayya bandhujva dhtajalabinduu dvalasthalu /
aviralavapua surendragop vikacapalacayariya samyu // BhKir_10.27 //
aviralaphalinvanaprasna kusumitakundasugandhigandhavha /
guam asamayaja cirya lebhe viralaturaka.as turakla // BhKir_10.28 //
nicayini lavallatvikse janayati lodhrasamrae ca haram /
viktim upayayau na pusnu calati nayn na jigat hi ceta // BhKir_10.29 //
katipayasahakrapuparamyas tanutuhino 'lpavinidrasinduvra /
surabhimukhahimgamntaas samupayayau iira smaraikabandhu // BhKir_10.30 //
kusumanagavanny upaitukm kisalayinm avalambya ctayaim /
kvaadalikulanpur nirse nalinavaneu pada vasantalakm // BhKir_10.31 //
vikasitakusumdhara hasant kurabakarjivadh vilokayantam /
dadur iva surgan niaa saaram anagam aokapallaveu // BhKir_10.32 //
muhur anupatat vidhyamna viracitasahati dakinilena /
alikulam alakkti prapede nalinamukhntavisarpi pakajiny // BhKir_10.33 //
vasanacalitapallavdharohe navanihiteryam ivvadhnayant /
madhusurabhii apadena pupe mukha iva lalatvadh cucumbe // BhKir_10.34 //
prabhavati na tad paro vijetu bhavati jitendriyat yad tmarak /
avajitabhuvanas tath hi lebhe sitaturage vijaya na pupamsa // BhKir_10.35 //
katham iva tava samatir bhavitr samam tubhir muninvadhritasya /
iti viracitamallikviksa smayata iva sma madhu nidghakla // BhKir_10.36 //
balavad api bala mithovirodhi prabhavati naiva vipakanirjayya /
bhuvanaparibhav na yat tadn tam tugaa kaam unmancakra // BhKir_10.37 //
rutisukham upavita sahyair aviralalchanahria ca kl /
avihitaharisnuvikriyi tridaavadhu manobhava vitenu // BhKir_10.38 //
na dalati nicaye tathotpaln na ca viamacchadagucchaythiksu /
abhiratum upalebhire yaths haritanayvayaveu locanni // BhKir_10.39 //
munim abhimukhat ninavo y samupayayu kamanyatguena /

madanam upadadhe sa eva ts duradhigam hi gati prayojannm // BhKir_10.40 //


praktam anusasra nbhineya pravikasadaguli pipallava v /
prathamam upahita vilsi caku sitaturage na cacla nartaknm // BhKir_10.41 //
abhinayamanasa surgany nihitam alaktakavartanbhitmram /
caraam abhipapta apadl dhutanavalohitapakajbhiak // BhKir_10.42 //
aviralam alaseu nartakn drutapariiktam alaktaka padeu /
savapum iva cittargam hur namitaikhni kadambakesari // BhKir_10.43 //
npasutam abhita samanmathy parijanagtratirohitgayae /
sphuam abhilaita babhva vadhv vadati hi savtir eva kmitni // BhKir_10.44 //
abhimuni sahas hte parasy ghanamarut jaghanukaikadee /
cakitam avasanoru satrapy pratiyuvatr api vismaya ninya // BhKir_10.45 //
dhtabisavalaye nidhya pau mukham adhiritapugaalekham /
npasutam apar smarbhitpd amadhumadlasalocana nidadhyau // BhKir_10.46 //
sakhi dayitam ihnayeti s m prahitavat kusumeubhitapt /
hdayam ahday na nma prva bhavadupakaham upgata viveda // BhKir_10.47 //
ciram api kalitny aprayanty parigaditu pariuyat mukhena /
gatagha gamitni satsakhn nayanayugai samam rdrat mansi // BhKir_10.48 //
acakamata sapallav dharitr mdusurabhi virahayya pupaayym /
bham aratim avpya tatra csys tava sukhatam upaitum akam icch // BhKir_10.49 //
tad anagha tanur astu s sakm vrajati pur hi parsut tvadarthe /
punar api sulabha tapo 'nurg yuvatijana khalu npyate 'nurpa // BhKir_10.50 //
jahihi kahinat prayaccha vca nanu karumdu mnasa munnm /
upagatam avadhrayanty abhavy sa nipuam etya kaycid evam ce // BhKir_10.51 //
salalitacalitatrikbhirm irasijasayamankulaikapi /
surapatitanaye 'par nirse manasijajaitraara vilocanrdham // BhKir_10.52 //
kusumitam avalambya ctam uccais tanur ibhakumbhapthustannatg /
tadabhimukham anagacpayair vistagueva samunnanma kcit // BhKir_10.53 //
sarabhasam avalambya nlam any vigalitanvi vilolam antaryam /
abhipatituman sasdhvaseva cyutaraanguasaditvatasthe // BhKir_10.54 //
yadi manasi ama kim aga cpa aha viays tava vallabh na mukti /
bhavatu diati nnyakminbhyas tava hdaye hdayevarvakam // BhKir_10.55 //
iti viamitacakubhidhya sphuradadharoham asyay kaycit /
agaitagurumnalajjaysau svayam urasi ravaotpalena jaghne // BhKir_10.56 //
savinayam aparbhistya sci smitasubhagaikalasatkapolalakm /
ravaaniyamitena ta nidadhya sakalam ivsakalena locanena // BhKir_10.57 //
karuam abhihita trap nirast tadabhimukha ca vimuktam aru tbhi /
prakupitam abhisrae 'nunetu priyam iyat hy abaljanasya bhmi // BhKir_10.58 //
asakalanayanekitni lajj gatam alasa pariput vida /
iti vividham iyya tsu bh prabhavati maayitu vadhr anaga // BhKir_10.59 //
alasapadamanorama prakty jitakalahasavadhgati praytam /

sthitam urujaghanasthaltibhrd uditapariramajihmitekaa v // BhKir_10.60 //


bhakusumaareuptamohd anavasitrthapadkulo 'bhilpa /
adhikavitatalocana vadhnm ayugapad unnamitabhru vkita ca // BhKir_10.61 //
rucikaram api nrthavad babhva stimitasamdhiucau pthtanje /
jvalayati mahat mansy amare na hi labhate 'vasara sukhbhila // BhKir_10.62 //

svaya sardhyaiva atamakham akhaena tapas parocchitty labhym abhilaati lakm hari
manobhi sodvegai praayavihataidhvastarucaya sagandharm dhma tridaavanit sva pratiya
Kir_10.63 //
athmarn nisargc ca jitendriyatay tay /
gajmrama jio pratta pkasana // BhKir_11.1 //
munirpo 'nurpea snun dade pura /
drghyas vayotta pariklnta kildhvan // BhKir_11.2 //
jan kray keai sahaty parita sitai /
pktayendukarair ahna paryanta iva sadhyay // BhKir_11.3 //
viadabhryugacchanna- valitpgalocana /
prleyvatatimlna- palbja iva hrada // BhKir_11.4 //
saktabharankair agai parikair api /
adyna sadghiy eva pryo yayvalambita // BhKir_11.5 //
gho 'pi vapu rjan dhmn lokbhibhvin /
aumn iva tanvabhra- paalacchannavigraha // BhKir_11.6 //
jaratm api bibhras tanum aprktkti /
cakrkrntalakmka sasdhvasam ivrayam // BhKir_11.7 //
abhitas ta pthsnu snehena paritastare /
avijte 'pi bandhau hi balt prahldate mana // BhKir_11.8 //
titheym athsdya sutdapaciti hari /
viramya viare nma vyjahreti bhratm // BhKir_11.9 //
tvay sdhu samrambhi nave vayasi yat tapa /
hriyate viayai pryo varyn api mda // BhKir_11.10 //
reyas tava samprpt guasampadam kti /
sulabh ramyat loke durlabha hi gurjanam // BhKir_11.11 //
aradambudharacchy gatvaryo yauvanariya /
ptaramy viay paryantaparitpina // BhKir_11.12 //
antaka paryavastht janmina satatpada /
iti tyjye bhave bhavyo muktv uttihate mana // BhKir_11.13 //
cittavn asi kaly yat tv matir upasthit /
viruddha kevala vea sadehayati me mana // BhKir_11.14 //
yuyutsuneva kavaca kim muktam ida tvay /
tapasvino hi vasate kevaljinavalkale // BhKir_11.15 //
prapitso ki ca te mukti nisphasya kalevare /
maheudh dhanur bhma bhtnm anabhidruha // BhKir_11.16 //

bhayakara prabht mtyor bhuja ivpara /


asis tava tapasthasya na samarthayate amam // BhKir_11.17 //
jayam atrabhavn nnam artiv abhiluka /
krodhalakma kamvanta kvyudha kva tapodhan // BhKir_11.18 //
ya karoti vadhodark nireyasakar kriy /
glnidoacchida svacch sa mha pakayaty apa // BhKir_11.19 //
mla doasya hisder arthakmau sma m pua /
tau hi tattvvabodhasya durucchedv upaplavau // BhKir_11.20 //
abhidrohea bhtnm arjayan gatvar riya /
udanvn iva sindhnm padm eti ptratm // BhKir_11.21 //
y gamy satsahyn ysu khedo bhaya yata /
ts ki yan na dukhya vipadm iva sampadm // BhKir_11.22 //
dursadn arn ugrn dhter vivsajanmana /
bhogn bhogn ivheyn adhysypan na durlabh // BhKir_11.23 //
nntaraj riyo jtu priyair s na bhyate /
sakts tsv am mh vmal hi jantava // BhKir_11.24 //
ko 'pavda stutipade yad aleu cacal /
sdhuvttn api kudr vikipanty eva sampada // BhKir_11.25 //
ktavn anyadeheu kart ca vidhura mana /
apriyair iva sayogo viprayoga priyai saha // BhKir_11.26 //
nyam kratm eti tulya vyasanam utsavai /
vipralambho 'pi lbhya sati priyasamgame // BhKir_11.27 //
tad ramyy aramyi priy alya tadsava /
tadaikk sabandhu sann iena rahito yad // BhKir_11.28 //
yukta pramdyasi hitd apeta paritapyase /
yadi netmana p m saji bhavat jane // BhKir_11.29 //
janmino 'sya sthiti vidvl lakmm iva calcalm /
bhavn m sma vadhn nyyya nyydhr hi sdhava // BhKir_11.30 //
vijahhi raotsha m tapa sdhi nnaa /
uccheda janmana kartum edhi ntas tapodhana // BhKir_11.31 //
jyant durjay dehe ripava cakurdaya /
jiteu nanu loko 'ya teu ktsnas tvay jita // BhKir_11.32 //
paravn arthasasiddhau ncavttir apatrapa /
avidheyendriya pus gaur ivaitei vidheyatm // BhKir_11.33 //
vas tvay sukhasavitti smaraydhuntan /
iti svapnopamn matv kmn m gs tadagatm // BhKir_11.34 //
raddhey vipralabdhra priy vipriyakria /
sudustyajs tyajanto 'pi km ka hi atrava // BhKir_11.35 //
vivikte 'smin nage bhya plvite jahnukanyay /
pratysdati muktis tv pur m bhr udyudha // BhKir_11.36 //
vyhtya marut patyv iti vcam avasthite /

vaca prarayagambhram athovca kapidhvaja // BhKir_11.37 //


prasdaramyam ojasvi garyo lghavnvitam /
skkam anupaskra vivaggati nirkulam // BhKir_11.38 //
nyyanirtasratvn nirapekam ivgame /
aprakampyataynyem mnyavacanopamam // BhKir_11.39 //
alaghyatvj janair anyai kubhitodanvadrjitam /
audryd arthasampatte nta cittam er iva // BhKir_11.40 //
idam dgguopeta labdhvasarasdhanam /
vykuryt ka priya vkya yo vakt nedgaya // BhKir_11.41 //
na jta tta yatnasya paurvparyam amuya te /
situ yena m dharma munibhis tulyam icchasi // BhKir_11.42 //
avijtaprabandhasya vaco vcaspater iva /
vrajaty aphalatm eva nayadruha ivehitam // BhKir_11.43 //
reyaso 'py asya te tta vacaso nsmi bhjanam /
nabhasa sphuatrasya rtrer iva viparyaya // BhKir_11.44 //
katriyas tanaya por aha prtho dhanajaya /
sthita prstasya dydair bhrtur jyehasya sane // BhKir_11.45 //
kadvaipyanded bibharmi vratam dam /
bham rdhane yatta svrdhyasya marutvata // BhKir_11.46 //
durakn dvyat rj rjyam tm vaya vadh /
ntni paat nnam d bhavitavyat // BhKir_11.47 //
tennujasahyena draupady ca may vin /
bham ymiymsu yminv abhitapyate // BhKir_11.48 //
htottary prasabha sabhym gatahriya /
marmacchid no vacas niratakann artaya // BhKir_11.49 //
updhatta sapatneu ky gurusanidhau /
bhvam nayane saty satyakram ivntaka // BhKir_11.50 //
tm aikanta kaa sabhy dusanapurasarm /
abhisyrkam vtt chym iva mahtaro // BhKir_11.51 //
ayathrthakriyrambhai patibhi ki tavekitai /
arudhyetm itvsy nayane bpavrie // BhKir_11.52 //
sohavn no dam anty jyyn eva guapriya /
sulabho hi dvi bhago durlabh satsv avcyat // BhKir_11.53 //
sthityatikrntibhri svacchny kulitny api /
toyni toyarn mansi ca manasvinm // BhKir_11.54 //
dhrtarrai saha prtir vairam asmsv asyata /
asanmaitr hi doya klacchyeva sevit // BhKir_11.55 //
apavdd abhtasya samasya guadoayo /
asadvtter ahovtta durvibhva vidher iva // BhKir_11.56 //
dhvaseta hdaya sadya paribhtasya me parai /

yady amara pratkra bhujlamba na lambhayet // BhKir_11.57 //


avadhyribhir nt hariais tulyavttitm /
anyonyasypi jihrma ki puna sahavsinm // BhKir_11.58 //
aktivaikalyanamrasya nisratvl laghyasa /
janmino mnahinasya tasya ca sam gati // BhKir_11.59 //
alaghya tat tad udvkya yad yad uccair mahbhtm /
priyat jyyas m gn mahat kena tugat // BhKir_11.60 //
tvad ryate lakmy tvad asya sthira yaa /
puruas tvad evsau yvan mnn na hyate // BhKir_11.61 //
sa pumn arthavaj janm yasya nmni purasthite /
nnym agulim abhyeti sakhyym udyatguli // BhKir_11.62 //
dursadavanajyyn gamyas tugo 'pi bhdhara /
na jahti mahaujaska mnaprum alaghyat // BhKir_11.63 //
gurn kurvanti te vayn anvarth tair vasudhar /
ye yasi ubhri hrepayantndumaalam // BhKir_11.64 //
udharaam u prathame te manasvinm /
uke 'anir ivmaro yair artiu ptyate // BhKir_11.65 //
na sukha prrthaye nrtham udanvadvcicacalam /
nnityatanes trasyan vivikta brahmaa padam // BhKir_11.66 //
pramrum ayaapakam iccheya chadman ktam /
vaidhavyatpitrti- vanitlocanmbubhi // BhKir_11.67 //
apahasye 'thav sadbhi pramdo vstu me dhiya /
asthnavihitysa kma jihretu v bhavn // BhKir_11.68 //
vaalakmm anuddhtya samucchedena vidvim /
nirvam api manye 'ham antarya jayariya // BhKir_11.69 //
ajanm puruas tvad gatsus tam eva v /
yvan neubhir datte viluptam aribhir yaa // BhKir_11.70 //
anirjayena dviat yasymara pramyati /
puruokti katha tasmin brhi tva hi tapodhana // BhKir_11.71 //
kta puruaabdena jtimtrvalambin /
yo 'gktaguai lghya savismayam udhta // BhKir_11.72 //
grasamnam ivaujsi sadas gauraveritam /
nma yasybhinandanti dvio 'pi sa pumn pumn // BhKir_11.73 //
yathpratija dviat yudhi praticikray /
mamaivdhyeti npatis tyann iva jaljale // BhKir_11.74 //
sa vaasyvadtasya akasyeva lchanam /
kcchreu vyarthay yatra bhyate bhartur jay // BhKir_11.75 //
katha vdyatm arv munit dharmarodhin /
ramnukrama prvai smaryate na vyatikrama // BhKir_11.76 //
sakt dhr iya rh janan drag ca me /

tiraskaroti svtantrya jyy ccravn npa // BhKir_11.77 //


svadharmam anurundhante ntikramam artibhi /
palyante ktadhvas nhavn mnalina // BhKir_11.78 //
vicchinnbhravilya v vilye nagamrdhani /
rdhya v sahasrkam ayaaalyam uddhare // BhKir_11.79 //
ity uktavanta parirabhya dorbhy tanjam viktadivyamrti /
aghopaghta maghav vibhtyai bhavodbhavrdhanam didea // BhKir_11.80 //
prte pinkini may saha lokaplair lokatraye 'pi vihitprativryavrya /
lakm samutsukayitsi bha parem uccrya vcam iti tena tirobabhve // BhKir_11.81 //
atha vsavasya vacanena ruciravadanas trilocanam /
klntirahitam abhirdhayitu vidhivat tapsi vidadhe dhanajaya // BhKir_12.1 //
abhiramimli vimalasya dhtajayadhter anua /
tasya bhuvi bahutiths tithaya pratijagmur ekacaraa nidata // BhKir_12.2 //
vapurindriyopatapaneu satatam asukheu pava /
vypa nagapatir iva sthirat mahat hi dhairyam avibhvyavaibhavam // BhKir_12.3 //
na papta sanihitapakti- surabhiu phaleu mnasam /
tasya ucini iire ca payasy amtyate hi sutapa sukarmam // BhKir_12.4 //
na visismiye na viasda muhur alasat nu cdade /
sattvam urudhti rajastamas na hata sma tasya hataaktipelave // BhKir_12.5 //
tapas ka vapur uvha sa vijitajagattrayodayam /
trsajananam api tattvavid kim ivsti yan na sukara manasvibhi // BhKir_12.6 //
jvalato 'nald anunitham adhikarucir ambhas nidhe /
dhairyaguam avajayan vijay dade samunnatatara sa ailata // BhKir_12.7 //
japata sad japam upu vadanam abhito visribhi /
tasya daanakiraai uubhe pariveabhaam ivrkamaalam // BhKir_12.8 //
kavaca sa bibhrad upavta- padanihitasajyakrmuka /
ailapatir iva mahendradhanu- parivtabhmagahano vididyute // BhKir_12.9 //
pravivea gm iva kasya niyamasavanya gacchata /
tasya padavinamito himavn gurut nayanti hi gu na sahati // BhKir_12.10 //
parikram udyatabhujasya bhuvanavivare dursadam /
jyotir upari iraso vitata jaghe nijn munidivaukas patha // BhKir_12.11 //
rajanu rjatanayasya bahulasamaye 'pi dhmabhi /
bhinnatimiranikara na jahe airamisagamayuj nabha riy // BhKir_12.12 //
mahat maykhanicayena amitaruci jiujanman /
hrtam iva nabhasi vtamale na virjate sma vapur aumlina // BhKir_12.13 //
tam udritruajaum adhiguaarsana jan /
rudram anuditalalada dadur mimanthium ivsur pur // BhKir_12.14 //
marut pati svid ahimur uta pthuikha ikh tapa /
taptum asukaram upakramate na jano 'yam ity avayaye sa tpasai // BhKir_12.15 //
na dadha bhruhavanni haritanayadhma dragam /

na sma nayati parioam apa susaha babhva na ca siddhatpasai // BhKir_12.16 //


vinaya gu iva vivekam apanayabhida nay iva /
nyyam avadhaya ivara araa yayu ivam atho maharaya // BhKir_12.17 //
parivtam aubhir udasta- dinakaramaykhamaalai /
ambhum upahatada sahas na ca te nicyitum abhiprasehire // BhKir_12.18 //
atha bhtabhavyabhavadam abhimukhayitu ktastav /
tatra mahasi dadu purua kamanyavigraham ayugmalocanam // BhKir_12.19 //
kakude vasya ktabhum akaparihalini /
sparasukham anubhavantam um- kucayugmamaala ivrdracandane // BhKir_12.20 //
sthitam unnate tuhinaaila- irasi bhuvantivartin /
sdrijaladhijalavhapatha sadiganuvnam iva vivam ojas // BhKir_12.21 //
anujnumadhyamavasakta- vitatavapu mahhin /
lokam akhilam iva bhmibht ravitejasm avadhindhiveitam // BhKir_12.22 //
parihin tuhinari- viadam upavtastratm /
ntam uragam anurajayat itin galena vilasanmarcin // BhKir_12.23 //
plutamlatsitakapla- kamudam uparuddhamrdhajam /
eam iva surasaritpayas iras visri aidhma bibhratam // BhKir_12.24 //
munayas tato 'bhimukham etya nayanavinimeanodit /
putanayatapas janita jagatm aarma bham cacakire // BhKir_12.25 //
tarasaiva ko 'pi bhuvanaika- purua puruas tapasyati /
jyotiramalavapuo 'pi raver abhibhya vtra iva bhmavigraha // BhKir_12.26 //
sa dhanurmaheudhi nibharti kavacam asitam uttama ja /
valkam ajinam iti citram ida munitvirodhi na ca nsya rjate // BhKir_12.27 //
calane 'vani calati tasya karaaniyame sadimukham /
stambham anubhavati ntamarud- grahatrakgaayuta nabhastalam // BhKir_12.28 //
sa tadojas vijitasram amaraditijopasahitam /
vivam idam apidadhti pur kim ivsti yan na tapasm adukaram // BhKir_12.29 //
vijigate yadi jaganti yugapad atha sajihrati /
prptum abhavam abhivchati v vayam asya no viahitu kam ruca // BhKir_12.30 //
kim upekase kathaya ntha na tava vidita na kicana /
trtum alam abhayadrhasi nas tvayi m sma sati bhavatparbhava // BhKir_12.31 //
iti g vidhya virateu muniu vacana samdade /
bhinnajaladhijalandaguru dhvanayan di vivaram andhakntaka // BhKir_12.32 //
badartapovananivsa- niratam avagta mnyath /
dhtur udayanidhane jagat naram aam dipuruasya g gatam // BhKir_12.33 //
dviata parsisiur ea sakalabhuvanbhitpina /
krntakuliakaravryabaln madupsana vihitavn mahat tapa // BhKir_12.34 //
ayam acyuta ca vacanena sarasiruhajanmana praj /
ptum asuranidhanena vibh bhuvam abhyupetya manujeu tihata // BhKir_12.35 //
suraktyam etad avagamya nipuam iti mkadnava /
hantum abhipatati pusuta tvaray tad atra saha gamyat may // BhKir_12.36 //

vivare 'pi nainam anigham abhibhavitum ea prayan /


ppaniratir aviakitay vijaya vyavasyati varhamyay // BhKir_12.37 //
nihate viambitakirta- npativapu ripau may /
muktaniitaviikha prasabha mgayvivdam ayam cariyati // BhKir_12.38 //
tapas nipitakasya virahitasahyasampada /
sattvavihitam atula bhujayor balam asya payata mdhe 'dhikupyata // BhKir_12.39 //
iti tn udram anunya viamaharicandanlin /
gharmajanitapulakena lasad- gajamauktikvaliguena vakas // BhKir_12.40 //
vadanena pupitalatnta- niyamitavilambitamaulin /
bibhrad aruanayanena ruca ikhipicchalchitakapolabhittin // BhKir_12.41 //
bhadudvaha jaladandi dhanur upahitaikamrgaam /
meghanicaya iva savavte rucira kirtaptanpati iva // BhKir_12.42 //
anuklam asya ca vicintya gaapatibhir ttavigrahai /
laparauaracpabhtair mahat vanecaracamr vinirmame // BhKir_12.43 //
viracayya knanavibhgam anugiram athevarjay /
bhmaninadapihitorubhuva parito 'padiya mgay pratasthire // BhKir_12.44 //
kubhitbhinistavibhinna- akunimgaythanisvanai /
prapthuvanaguhvivara sahas bhayd iva rarsa bhdhara // BhKir_12.45 //
na virodhin ruam iyya pathi mgavihagasahati /
ghnanti sahajam api bhribhiya samam gat sapadi vairam pada // BhKir_12.46 //
camargaair gaabalasya balavati bhaye 'py upasthite /
vaavitatiu viaktapthu- priyablavladhibhir dade dhti // BhKir_12.47 //
harasainik pratibhaye 'pi gajamadasugandhikesarai /
svastham abhidadire sahas pratibodhajmbhamukhair mgdhipai // BhKir_12.48 //
bibharbabhvur apavtta- jaharaapharkulkul /
pakaviamitata sarita karirugacandanarasrua paya // BhKir_12.49 //
mahiakatgurutamla- naladasurabhi sadgati /
vyastaukanibhailkusuma praudan vavau vanasad pariramam // BhKir_12.50 //
mathitmbhaso rayavikra- mditakadalgavedhuk /
klntajalaruhalat sarasr vidadhe nidgha iva sattvasamplava // BhKir_12.51 //
iti clayann acalasnu- vanagahanajn umpati /
prpa muditaharidaana- katavrudha vasatim aindrasnavm // BhKir_12.52 //
sa tam sasda ghananlam abhimukham upasthita mune /
pitranikaaavibhinnabhuva danuja dadhnam atha saukara vapu // BhKir_12.53 //
kacchnte surasarito nidhya senm anvati sakatipayai kirtavaryai /
pracchannas tarugahanai sagulmajlair lakmvn anupadam asya sampratasthe // BhKir_12.54
//
vapu paramea bhdharm atha sambhvyaparkrama vibhede /
mgam u vilokaycakra sthiradarogramukha mahendrasnu // BhKir_13.1 //
sphuabaddhasaonnati sa drd abhidhvann avadhritnyaktya /

jayam icchati tasya jtaake manasma muhur dade vitarkam // BhKir_13.2 //


ghanapotravidralamlo nibiaskandhanikarugavapra /
ayam ekacaro 'bhivartate m samaryeva samjuhama // BhKir_13.3 //
iha vtabhays taponubhvj jahati vylamg pareu vttim /
mayi t sutarm aya vidhatte vikti ki nu bhaved iya nu my // BhKir_13.4 //
athavaia ktajayeva prva bham sevitay ru na mukta /
avadhya virodhin kim rn mgajtr abhiyti m javena // BhKir_13.5 //
na mga khalu ko 'py aya jighsu skhalati hy atra tath bha mano me /
vimala kalubhavac ca ceta kathayaty eva hitaiia ripu v // BhKir_13.6 //
munir asmi nirgasa kuto me bhayam ity ea na bhtaye 'bhimna /
paravddhiu baddhamatsar kim iva hy asti durtmanm alaghyam // BhKir_13.7 //
danuja svid aya kapcaro v vanaje neti bala bad asti sattve /
abhibhya tath hi meghanla sakala kampayatva ailarjam // BhKir_13.8 //
ayam eva mgavyasattrakma prahariyan mayi myay amasthe /
pthubhir dhvajinsravair akrc cakitodbhrntamgi knanni // BhKir_13.9 //
bahua ktasatkter vidhtu priyam icchann athav suyodhanasya /
kubhita vanagocarbhiyogd gaam iriyad kula tiracm // BhKir_13.10 //
avalhasanbhir avasena prasabha khavajtavedas v /
pratikartum upgata samanyu ktamanyur yadi v vkodarea // BhKir_13.11 //
balalitay yath tath v dhiyam ucchedaparmaya dadhna /
niyamena may nibarhaya parama lbham artibhagam hu // BhKir_13.12 //
kuru tta tapsy amrgady vijayyety alam anvan munir mm /
balina ca vadhd te 'sya akya vrasarakaam anyath na kartum // BhKir_13.13 //
iti tena vicintya cpanma prathama pauruacihnam lalambe /
upalabdhagua parasya bhede saciva uddha ivdade ca ba // BhKir_13.14 //
anubhvavat guru sthiratvd avisavdi dhanur dhanajayena /
svabalavyasane 'pi pyamna guavan mitram ivnati prapede // BhKir_13.15 //
pravikaranindabhinnarandhra padaviambhanipitas tadnm /
adhirohati giva maheau sakala saayam ruroha aila // BhKir_13.16 //
dade 'tha savismaya ivena sthirapryatacpamaalastha /
racitas tis pur vidhtu vadham tmeva bhaynaka parem // BhKir_13.17 //
vicakara ca sahiteur uccai caraskandananmitcalendra /
dhanuryatabhogavsukijy- vadanagranthivimuktavahni ambhu // BhKir_13.18 //
sa bhavasya bhavakayaikaheto sitasapte ca vidhsyato sahrtham /
ripur pa parbhavya madhya praktipratyayayor ivnubandha // BhKir_13.19 //
atha dpitavrivhavartm ravavitrsitavrad avrya /
nipapta javdiu pinkn mahato 'bhrd iva vaidyuta knu // BhKir_13.20 //
vrajato 'sya bhat patattrajanm ktatrkyopaniptavegaaka /
pratindamahn mahorag hdayarotrabhid utpapta nda // BhKir_13.21 //
nayand iva lina pravttair manaso 'py utara yata piagai /

vidadhe vilasattaillatbhai kiraair vyomani mrgaasya mrga // BhKir_13.22 //


apayan dhanua ivntikasthair vivaresadbhir abhikhyay jihna /
yugapad dade vian varha tadupohai ca nabhacarai patka // BhKir_13.23 //
sa tamlanibhe ripau sur ghananhra ivviaktavega /
bhayaviplutam kito nabhasthair jagat grha ivpag jaghe // BhKir_13.24 //
sapadi priyarpaparvarekha sitalohgranakha kham sasda /
kupitntakatarjangulirr vyathayan prabhta kapidhvajeu // BhKir_13.25 //
paramstraparigrahoruteja sphuradulkkti vikipan vaneu /
sa javena patan paraatn patat vrta ivrava vitene // BhKir_13.26 //
avibhvitanikramapraya amityma ivtirahas sa /
saha prvatara nu cittavtter apatitv nu cakra lakyabhedam // BhKir_13.27 //
sa vadhvajasyakvabhinna jayahetu pratikyam eayam /
laghu sdhayitu ara prasehe vidhinevrtham udrita prayatna // BhKir_13.28 //
avivekavthramv ivrtha kayalobhv iva saritnurgam /
vijigum ivnayapramdv avasda viikhau vininyatus tam // BhKir_13.29 //
atha drghatama tama pravekyan sahas rugraya sa sambhramea /
nipatantam ivoaramim urvy valaybhtataru dhar ca mene // BhKir_13.30 //
sa gata kitim uaoitrdra khuradargraniptadritm /
asubhi kaam kitendrasnir vihitmaragurudhvanir nirse // BhKir_13.31 //
sphuapauruam papta prthas tam atha prjyaara ara jighku /
na tath ktavedin kariyan priyatm eti yath ktvadna // BhKir_13.32 //
upakra ivsati prayukta sthitim aprpya mge gata praam /
ktaaktir avmukho gurutvj janitavra ivtmapauruea // BhKir_13.33 //
sa samuddharat vicintya tena svaruca krtim ivottam dadhna /
anuyukta iva svavrtam uccai parirebhe nu bha vilocanbhym // BhKir_13.34 //
tatra krmukabhta mahbhuja payati sma sahas vanecaram /
sanikayitum agrata sthita sana kusumacpavidvia // BhKir_13.35 //
sa prayujya tanaye mahpater tmajtisad kilnatim /
sntvaprvam abhintihetuka vaktum ittham upacakrame vaca // BhKir_13.36 //
ntat vinayayogi mnasa bhridhma vimala tapa rutam /
prha te nu sad divaukasm anvavyam avadtam kti // BhKir_13.37 //
dpitas tvam anubhvasampad gauravea laghayan mahbhta /
rjase munir apha krayann dhipatyam iva tamanyavam // BhKir_13.38 //
tpaso 'pi vibhutm upeyivn spada tvam asi sarvasampadm /
dyate hi bhavato vin janair anvitasya sacivair iva dyuti // BhKir_13.39 //
vismaya ka iva v jayariy naiva muktir api te davyas /
psitasya na bhaved upraya kasya nirjitarajastamogua // BhKir_13.40 //
hrepayann ahimatejasa tvi sa tvam ittham upapannapaurua /
hartum arhasi varhabhedina nainam asmadadhipasya syakam // BhKir_13.41 //
smaryate tanubht santana nyyyam caritam uttamair nbhi /

dhvasate yadi bhavdas tata ka praytu vada tena vartman // BhKir_13.42 //


kumram upadeum icchava sanivttim apathn mahpada /
yogaaktijitajanmamtyava layanti yataya sulatm // BhKir_13.43 //
tihat tapasi puyam sajan sampado 'nuguayan sukhaiim /
yogin pariaman vimuktaye kena nstu vinaya sat priya // BhKir_13.44 //
nnam atrabhavata arkti sarvathyam anuyti syaka /
so 'yam ity anupapannasaaya kritas tvam apathe pada yay // BhKir_13.45 //
anyadyaviikhe na kevala nisphasya bhavitavyam hte /
nighnata paranibarhita mga vritavyam api te sacetasa // BhKir_13.46 //
satata niamayanta utsuk yai praynti mudam asya sraya /
krtitni hasite 'pi tni ya vrayanti caritni mninam // BhKir_13.47 //
anyadoam iva sa svaka gua khypayet katham adhatjaa /
ucyate sa khalu kryavattay dhig vibhinnabudhasetum arthitm // BhKir_13.48 //
durvaca tad atha m sma bhn mgas tvv asau yad akariyad ojas /
nainam u yadi vhinpati pratyapatsyata itena pattri // BhKir_13.49 //
ko nv ima harituragam yudha- stheyas dadhatam agasahatim /
vegavattaramte campater hantum arhati area dariam // BhKir_13.50 //
mitram iam upakri saaye medinpatir aya tath ca te /
ta virodhya bhavat nirsi m sajjanaikavasati ktajat // BhKir_13.51 //
labhyam ekasuktena durlabh rakitram asurakyabhtaya /
svantam antaviras jigat mitralbham anu lbhasampada // BhKir_13.52 //
cacala vasu nitntam unnat medinm api haranty artaya /
bhdharasthiram upeyam gata mvamasta suhda mahpatim // BhKir_13.53 //
jetum eva bhavat tapasyate nyudhni dadhate mumukava /
prpsyate ca sakala mahbht sagatena tapasa phala tvay // BhKir_13.54 //
vjibhmir ibharjaknana santi ratnanicay ca bhria /
kcanena kim ivsya pattri kevala na sahate vilaghanam // BhKir_13.55 //
svalepam upalipsate parair abhyupaiti vikti rajasy api /
arthitas tu na mahn samhate jvita kimu dhana dhanyitum // BhKir_13.56 //
tat tadyaviikhtisarjand astu v guru yadcchaygatam /
rghavaplavagarjayor iva prema yuktam itaretarrayam // BhKir_13.57 //
nbhiyoktum anta tvam iyate kas tapasviviikheu cdara /
santi bhbhti ar hi na pare ye parkramavasni vajria // BhKir_13.58 //
mrgaair atha tava prayojana nthase kimu pati na bhbhta /
tvadvidha suhdam etya sa arthina ki na yacchati vijitya medinm // BhKir_13.59 //
tena srir upakritdhana kartum icchati na ycita vth /
sdatm anubhavann ivrthin veda yat praayabhagavedanm // BhKir_13.60 //
aktir arthapatiu svayagraha prema krayati v niratyayam /
kraadvayam ida nirasyata prrthandhikabale vipatphal // BhKir_13.61 //
astravedam adhigamya tattvata kasya ceha bhujavryalina /
jmadagnyam apahya gyate tpaseu caritrtham yudham // BhKir_13.62 //

abhyaghni municpalt tvay yan mga kitipate parigraha /


akamia tad aya pramdyat savoti khalu doam ajat // BhKir_13.63 //
janmaveatapas virodhin m kth punar amm apakriym /
pad ety ubhayalokada vartamnam apathe hi durmatim // BhKir_13.64 //
yaum icchasi pitn na smprata savto 'rcicayiur divaukasa /
dtum eva padavm api kama ki mge 'ga viikha nyavvia // BhKir_13.65 //
sajjano 'si vijahhi cpala sarvad ka iva v sahiyate /
vridhn iva yugntavyava kobhayanty anibht gurn api // BhKir_13.66 //
astravedavid aya mahpati parvatya iti mvajgaa /
gopitu bhuvam im marutvat ailavsam anunya lambhita // BhKir_13.67 //
tat titikitam ida may muner ity avocata vaca campati /
bam atrabhavate nija diann pnuhi tvam api sarvasampada // BhKir_13.68 //
tmannam upatihate gu sambhavanti viramanti cpada /
ity anekaphalabhji m sma bhd arthit katham ivryasagame // BhKir_13.69 //
dyatm ayam anokahntare tigmahetiptanbhir anvita /
shivcir iva sindhur uddhato bhpati samayasetuvrita // BhKir_13.70 //
sajya dhanur vahati yo 'hipatisthavya sthey jayan harituragamaketulakmm /
asynuklaya mati matimann anena sakhy sukha samabhiysyasi cintitni // BhKir_13.71 //
tata kirtasya vacobhir uddhatai parhata aila ivravmbubhi /
jahau na dhairya kupito 'pi pava sudurgrahntakara hi sdhava // BhKir_14.1 //
saleam ulligitatravegita kt gir vistaratattvasagrahe /
aya pramktaklasdhana prantasarambha ivdade vaca // BhKir_14.2 //
viviktavarbhara sukharuti prasdayant hdayny api dvim /
pravartate nktapuyakarma prasannagambhrapad sarasvat // BhKir_14.3 //
bhavanti te sabhyatam vipacit manogata vci niveayanti ye /
nayanti tev apy upapannanaipu gambhram artha katicit prakatm // BhKir_14.4 //
stuvanti gurvm abhidheyasampada viuddhimukter apare vipacita /
iti sthity pratiprua rucau sudurlabh sarvamanoram gira // BhKir_14.5 //
samasya sampdayat guair im tvay samropitabhra bhratm /
pragalbham tm dhuri dhurya vgmin vanacarepi satdhiropita // BhKir_14.6 //
prayujya smcarita vilobhana bhaya vibhedya dhiya pradaritam /
tathbhiyukta ca ilmukhrthin yathetaran nyyyam ivvabhsate // BhKir_14.7 //
virodhi siddher iti kartum udyata sa vrita ki bhavat na bhpati /
hite niyojya khalu bhtim icchat sahrthanena npo 'nujvin // BhKir_14.8 //
dhruva praa prahitasya pattria iloccaye tasya vimrgaa naya /
na yuktam atrryajantilaghana diaty apya hi satm atikrama // BhKir_14.9 //
attasakhy vihit mamgnin ilmukh khavam attum icchat /
andtasymarasyakev api sthit katha ailajanuge dhti // BhKir_14.10 //
yadi pramktam ryaceita kim ity adoea tiraskt vayam /
aytaprv parivdagocara sat hi v guam eva bhate // BhKir_14.11 //

gupavdena tadanyaropad bhdhirhasya samajasa janam /


dvidheva ktv hdaya nighata sphurad asdhor vivoti vgasi // BhKir_14.12 //
vanray kasya mg parigrah ti yas tn prasabhena tasya te /
prahyatm atra npea mnit na mnit csti bhavanti ca riya // BhKir_14.13 //
na vartma kasmaicid api pradyatm iti vrata me vihita mahari /
jighsur asmn nihato may mgo vratbhirak hi satm alakriy // BhKir_14.14 //
mgn vinighnan mgayu svahetun ktopakra katham icchat tapa /
kpeti ced astu mga kata kad anena prva na mayeti k gati // BhKir_14.15 //
anyudhe sattvajighsite munau kpeti vttir mahatm aktrim /
arsana bibhrati sajyasyaka ktnukampa sa katha pratyate // BhKir_14.16 //
atho aras tena madartham ujjhita phala ca tasya pratikyasdhanam /
avikate tatra maytmastkte ktrthat nanv adhik campate // BhKir_14.17 //
yad ttha kma bhavat sa ycyatm iti kama naitad analpacetasm /
katha prasahyharaaii priya parvanaty malinkt riya // BhKir_14.18 //
abhtam sajya viruddham hita bald alabhya tava lipsate npa /
vijnato 'pi hy anayasya raudrat bhavaty apye parimohin mati // BhKir_14.19 //
asi ar varma dhanu ca noccakair vivicya ki prrthitam varea te /
athsti akti ktam eva ycay na dita aktimat svayagraha // BhKir_14.20 //
sakh sa yukta kathita katha tvay yadcchaysyati yas tapasyate /
gurjanocchryaviruddhabuddhaya praktyamitr hi satm asdhava // BhKir_14.21 //
vaya kva varramarakaocit kva jtihn mgajvitacchida /
sahpakair mahat na sagata bhavanti gomyusakh na dantina // BhKir_14.22 //
paro 'vajnti yad ajatjaas tad unnatn na vihanti dhratm /
samnavrynvayapaurueu ya karoty atikrntim asau tiraskriy // BhKir_14.23 //
yad vighti hata tad yaa karoti maitrm atha dit gu /
sthiti samkyobhayath parkaka karoty avajopahata pthagjanam // BhKir_14.24 //
may mgn hantur anena hetun viruddham kepavacas titikitam /
arrtham eyaty atha lapsyate gati iromai divij jighkata // BhKir_14.25 //
itritktam anlavjina jayya dta pratitarjya tejas /
yayau sampa dhvajinm upeyua prasannarpasya virpacakua // BhKir_14.26 //
tato 'pavdena patkinpate cacla nirhrdavat mahcam /
yugntavtbhihateva kurvat nindam ambhonidhivcisahati // BhKir_14.27 //
raya jaitra pradiann iva tvar taragitlambitaketusatati /
puro baln saghanmbukara anai pratasthe surabhi samraa // BhKir_14.28 //
jayravakveitandamrchita arsanajytalavraadhvani /
asambhavanbhdhararjakukiu prakampayan gm avatastare dia // BhKir_14.29 //
nitaraudreu viksat gatai pradpayadbhi kakubhm ivntaram /
vanesad hetiu bhinnavigrahair vipusphure ramimato marcibhi // BhKir_14.30 //
udhavakasthagitaikadimukho vikavisphritacpamaala /
vitatya pakadvayam yata babhau vibhur gunm uparva madhyaga // BhKir_14.31 //

sugeu durgeu ca tulyavikramair javd ahaprvikay yiysubhi /


gaair avicchedaniruddham babhau vana nirucchvsam ivkulkulam // BhKir_14.32 //
tirohitavabhranikucarodhasa samanuvn sahastiriktatm /
kirtasainyair apidhya recit bhuva kaa nimnatayeva bhejire // BhKir_14.33 //
pthruparyastabhallattatir javnilghritalacandan /
gadhipn parita prasri vanny avcva cakra sahati // BhKir_14.34 //
tata sadarpa pratanu tapasyay madasrutikmam ivaikavraam /
parijvalanta nidhanya bhbht dahantam iva jtavedasam // BhKir_14.35 //
andaropttadhtaikasyaka jaye 'nukle suhdva saspham /
anair aprapratikrapelave niveayanta nayane balodadhau // BhKir_14.36 //
niaam patpratikrakrae arsane dhairya ivnapyini /
alaghanya praktv api sthita nivtanikampam ivpagpatim // BhKir_14.37 //
upeyu bibhratam antakadyuti vadhd adre patitasya daria /
pura samveitasatpau dvijai pati panm iva htam adhvare // BhKir_14.38 //
nijena nta vijitnyagaurava gabhrat dhairyaguena bhyas /
vanodayeneva ghanoruvrudh samandhakrktam uttamcalam // BhKir_14.39 //
maharabhaskandham annakadhara bhacchilvapraghanena vakas /
samujjihru jagat mahbhar mahvarha mahato 'ravd iva // BhKir_14.40 //
harinmaiymam udagravigraha prakamna paribhya dehina /
manuyabhve purua purtana sthita jaldara ivumlinam // BhKir_14.41 //
gurukriyrambhaphalair alakta gati pratpasya jagatpramthina /
ga samsedur anlavjina taptyaye toyaghan ghan iva // BhKir_14.42 //
yathsvam asitavikram pur muniprabhvakatatejasa pare /
yayu kad apratipattimhat mahnubhva pratihanti pauruam // BhKir_14.43 //
tata prajahre samam eva tatra tair apekitnyonyabalopapattibhi /
mahodaynm api saghavttit sahyasdhy pradianti siddhaya // BhKir_14.44 //
kirtasainyd urucpanodit sama samutpetur upttarahasa /
mahvand unmanasa khag iva pravttapattradhvanaya ilmukh // BhKir_14.45 //
gabhrarandhreu bha mahbhta pratisvanair unnamitena snuu /
dhanurnindena javd upeyu vibhidyamn iva dadhvanur dia // BhKir_14.46 //
vidhnayant gahanni bhruh tirohitopntanabhodigantar /
mahyas vir ivnilerit rava vitene gaamrgavali // BhKir_14.47 //
traym tnm anilina sata prayti poa vapui prahyata /
raya jior vidueva satvara ghanatvam ye ithilena varma // BhKir_14.48 //
patatsu astreu vitatya rodas samantatas tasya dhanur dudhata /
saroam ulkeva papta bha baleu dir viniptaasin // BhKir_14.49 //
dia samhann iva vikipann iva prabh raver kulayann ivnilam /
muni cacla kayakladrua kiti saail calayann iveubhi // BhKir_14.50 //
vimuktam asitaatrunirjayair anekam ekvasara vanecarai /
sa nirjaghnyudham antar arai kriyphala kla ivtiptita // BhKir_14.51 //

gatai parem avibhvanyat nivrayadbhir vipada vidragai /


bha babhvopacito bhatphalai arair upyair iva punandana // BhKir_14.52 //
diva pthivy kakubh nu maalt patanti bimbd uta tigmatejasa /
sakd vikd atha krmukn mune ar arrd iti te 'bhimenire // BhKir_14.53 //
gadhipnm avidhya nirgatai parsut marmavidraair api /
javd atye himavn adhomukhai ktpardhair iva tasya pattribhi // BhKir_14.54 //
dvi katr y prathame ilmukh vibhidya dehvarani cakrire /
na tsu pete viikhai punar muner arutudatva mahat hy agocara // BhKir_14.55 //
samujjhit yvadarti niryat sahaiva cpn munibasahati /
prabh himor iva pakajvali ninya sakocam umpate camm // BhKir_14.56 //
ajihmam ojiham amogham aklama kriysu bahvu ptha niyojitam /
prasehire sdayitu na sdit araugham utsham ivsya vidvia // BhKir_14.57 //
ivadhvajinya pratiyodham agrata sphurantam ugeumaykhamlinam /
tam ekadeastham anekadeag nidadhyur arka yugapat praj iva // BhKir_14.58 //
mune araughea tadugrarahas bala prakopd iva vivag yat /
vidhnita bhrntim iyya sagin mahnileneva nidghaja raja // BhKir_14.59 //
tapobalenaia vidhya bhyass tanr ady svid in nirasyati /
amuya myvihata nihanti na pratpam gatya kim u svam yudham // BhKir_14.60 //
ht guair asya bhayena v munes tirohit svit praharanti devat /
katha nv am satatam asya syak bhavanty aneke jaladher ivormaya // BhKir_14.61 //
jayena kaccid viramed aya rad bhaved api svasti carcarya v /
tatpa kr npasnumrgaair iti pratarkkulit patkin // BhKir_14.62 //
amari ktyam iva kamraya madoddhateneva hita priya vaca /
balyas tad vidhineva paurua bala nirasta na rarja jiun // BhKir_14.63 //
pratidia plavagdhipalakma viikhasahatitpitamrtibhi /
ravikaraglapitair iva vribhi ivabalai parimaalat dadhe // BhKir_14.64 //

pravitataarajlacchannavivntarle vidhuvati dhanur vir maala pusnau /


katham api jayalakmr bhtabht vihtu viamanayanasenpakapta viehe // BhKir_14.65 //
atha bhtni vrtraghna- arebhyas tatra tatrasu /
bheje dia parityakta- mahevs ca s cam // BhKir_15.1 //
apayadbhir ivena ran nivavte gaai /
muhyatva hi kcchreu sambhramajvalita mana // BhKir_15.2 //
khaitasay te parmukhatay tay /
vivea kp ketau ktoccairvnara naram // BhKir_15.3 //
sthm lambya nteu vaa kudrev artiu /
vyaktim yti mahat mhtmyam anukampay // BhKir_15.4 //
sa ssi ssus sso yeyyeyyayyaya /
lalau ll lalo 'lola aaiu aan // BhKir_15.5 //
trsajihma yata caitn mandam evnviyya sa /
ntipayitu bhagnn icchanti hi mahaujasa // BhKir_15.6 //

athgre hasat sci- sthitena sthirakrtin /


senny te jagadire kicidyastacetas // BhKir_15.7 //
m vihsia samara samarantavyasayata /
kata kusuragaair agaair iva ki yaa // BhKir_15.8 //
vivasvadausalea- dviguktatejasa /
am vo mogham udgr hasantva mahsaya // BhKir_15.9 //
vane 'vane vanasad mrga mrgam upeyum /
vair bai samsakta ake 'a kena myati // BhKir_15.10 //
ptitottugamhtmyai sahtyatakrtibhi /
gurv km pada hantu ktam vttishasam // BhKir_15.11 //
nsuro 'ya na v ngo dharasastho na rkasa /
n sukho 'ya navbhogo dharaistho hi rjasa // BhKir_15.12 //
mandam asyann iulat ghay munir ea va /
praudaty gatvaja jaghaneu pan iva // BhKir_15.13 //
na nonanunno 'nunneno na n nnnan nanu /
nunno 'nunno na nunneno nnennunnanun na nut // BhKir_15.14 //
vara ktadhvastagud atyantam agua pumn /
prakty hy amai reyn nlakra cyutopala // BhKir_15.15 //
syandan no caturag surebh vvipattaya /
syandan no ca turag surebhv vipattaya // BhKir_15.16 //
bhavadbhir adhunrti- parihpitapauruai /
hradair ivrkaniptai prpta pako durutsaha // BhKir_15.17 //
vetrakakuje aile 'leaije 'kukatrave /
yta ki vidio jetu tujeo divi kitay // BhKir_15.18 //
aya va klaibyam pannn daphn artin /
icchata cyutcrn drn iva nigopitum // BhKir_15.19 //
nanu ho mathan rgho ghor nthamaho nu na /
tayadtavad bhm mbhd bata dyata // BhKir_15.20 //
ki tyaktpstadevatva- mnuyakaparigrahai /
jvalitnyaguair gurv sthit tejasi mnyat // BhKir_15.21 //
niitsirato 'bhko nyejate 'mara ruc /
srato na virodh na svbhso bharavn uta // BhKir_15.22 //
tanuvrabhaso bhsvn adhro 'vinatoras /
cru ramate janye ko 'bhto rasitini // BhKir_15.23 //
nirbhinnaptitvya- niruddharathavartmani /
hatadvipanagahyta- rudhirmbunadkule // BhKir_15.24 //
devknini kvde vhiksvasvakhi v /
kkrebhabhare kk nisvabhavyavyabhasvani // BhKir_15.25 //
pranttaavavitrasta- turagkiptasrathau /
mrutpratra- vikruahatasdini // BhKir_15.26 //

sasattvaratide nitya sadarmaranini /


tvardhikakasannde ramakatvam akarati // BhKir_15.27 //
sure lokavitrsa- vidhyini mahhave /
yumbhir unnati nta nirastam iha pauruam // BhKir_15.28 //
iti sati senny gacchatas tn anekadh /
niidhya hasat kicit tatra tasthe 'ndhakri // BhKir_15.29 //
munudahantaptl lajjay nivivtsata /
iva prahldaymsa tn niedhahimmbun // BhKir_15.30 //
dns te 'ribald n nirebh bahu menire /
bht itaarbht akara tatra akaram // BhKir_15.31 //
maheujaladhau atror vartamn duruttare /
prpya pram ivenam avsa patkin // BhKir_15.32 //
sa babhra rapet cam pacd avasthitm /
pura sryd upvtt chym iva mahtaru // BhKir_15.33 //
mucate ar jiau pinkasvanaprita /
dadhvna dhvanayann sphuann iva dhardhara // BhKir_15.34 //
tadga dadur bhma citrasasth ivcal /
vismayena tayor yuddha citrasasth ivcal // BhKir_15.35 //
parimohayamena iklghavallay /
jaiav viikhare parijahre pinkin // BhKir_15.36 //
avadyan patria ambho syakair avasyakai /
pava paricakrma ikay raaikay // BhKir_15.37 //
cracucu cirrec cacaccraruc ruca /
cacra rucira cru crair cracacura // BhKir_15.38 //
sphuratpiagamaurvka dhunna sa bhaddhanu /
dhtolknalayogena tulyam aumat babhau // BhKir_15.39 //
prthab paupater vavrur viikhvalim /
payomuca ivrandhr svitrm ausahatim // BhKir_15.40 //
aravi vidhyorvm udast savyascin /
rurodha mrgaair mrga tapanasya trilocana // BhKir_15.41 //
tena vytenire bhm bhmrjanaphalnan /
na nnukampya viikh ikhdharajavsasa // BhKir_15.42 //
dyuviyadgmin tra- sarvavihataruti /
haimuml uubhe vidyutm iva sahati // BhKir_15.43 //
vilaghya patri pakti bhinna ivailmukhai /
jyyo vrya samritya na cakampe kapidhvaja // BhKir_15.44 //
jagatarae yukto hariknta sudhsita /
dnavarktaso ngarja ivbabhau // BhKir_15.45 //
viphalktayatnasya katabasya ambhun /
gvadhanvana khebhyo nicacra hutana // BhKir_15.46 //

sa piagajavali kirann uruteja paramea manyun /


jvalitauadhijtavedas himaailena sama vididyute // BhKir_15.47 //
atao viikhn avadyate bham asmai raavegaline /
prathayann anivryavryat prajigyeum aghtuka iva // BhKir_15.48 //
ambho dhanurmaalata pravtta ta maald aum ivubhartu /
nivrayiyan vidadhe sitva ilmukhacchyavt dharitrm // BhKir_15.49 //
ghana vidryrjunabapga sasrabo 'yug alocanasya /
ghana vidryrjunabapga sasra bo 'yugalocanasya // BhKir_15.50 //
rujan paren bahudhuptino muhu araughair apavrayan dia /
calcalo 'neka iva kriyvan maharisaghair bubudhe dhanajaya // BhKir_15.51 //
vikam yur jagatamrga vikam yur jagatamrga /
vikam yur jagatamrga vikam yur jagatamrga // BhKir_15.52 //
sampayatm iti ivena vityamna lakmvata kitipates tanayasya vryam /
agny abhinnam api tattvavid munn romcam acitatara bibharmbabhvu // BhKir_15.53
tata kirtdhipater alaghvm jikriy vkya vivddhamanyu /
sa tarkaymsa viviktatarka cira vicinvann iti krani // BhKir_16.1 //
madasrutiymitagaalekh krmanti vikrntanardhirh /
sahiavo neha yudhm abhij ng nagocchryam ivkipanta // BhKir_16.2 //
vicitray citrayateva bhinn ruca rave ketanaratnabhs /
mahrathaughena na saniruddh payodamandradhvanin dharitr // BhKir_16.3 //
samullasatprsamahormimla parisphuraccmaraphenapakti /
vibhinnamarydam ihtanoti nvyam jaladher ivmbha // BhKir_16.4 //
hathatety uddhatabhmaghoai samujjhit yoddhbhir abhyamitram /
na hetaya prptataittvia khe vivasvadaujvalit patanti // BhKir_16.5 //
abhyyata satatadhmadhmra vypi prabhjlam ivntakasya /
raja pratrvarathganunna tanoti na vyomani mtariv // BhKir_16.6 //
bhreun rsabhadhsarea tirohite vartmani locannm /
nsty atra tejasvibhir utsuknm ahni pradoa surasundarm // BhKir_16.7 //
rathgasakritam avahe bhanti mattadvipabhitni /
sagharayogd iva mrchitni hrda nighanti na dundubhnm // BhKir_16.8 //
asmin yaapaurualolupnm artibhi pratyurasa katnm /
mrchntarya muhur ucchinatti nsrata karikarmbha // BhKir_16.9 //
asnadnm upacyamnair vidrayadbhi padav dhvajiny /
ucchryam ynti na oitaughai pakair ivynaghanais tani // BhKir_16.10 //
parikate vakasi dantidantai priykat nabhasa patant /
neha pramoha priyashasn mandraml viralkaroti // BhKir_16.11 //
nidisanhamaiprabhaughe paryame karikarea /
arkatvionmlitam abhyudeti na khaam khaalakrmukasya // BhKir_16.12 //
mahbht pakavateva bhinn vighya madhya paravraena /
nvartamn ninadanti bhmam ap nidher pa iva dhvajinya // BhKir_16.13 //

mahrathn pratidantyankam adhisyadasyandanam utthitnm /


mlalnair atimanyuneva mtagahastair vriyate na panth // BhKir_16.14 //
dhtotpalpa iva priyy iroruh ithila kalpa /
na barhabhra patitasya akor nidivakasthalam tanoti // BhKir_16.15 //
ujjhatsu sahra ivstasakhyam ahnya tejasviu jvitni /
lokatraysvdanalolajihva na vydadty nanam atra mtyu // BhKir_16.16 //
iya ca durvramahrathnm kipya vrya mahat balnm /
aktir mamvasyati hnayuddhe saurva trdhipadhmni dpti // BhKir_16.17 //
my svid e mativibhramo v dhvasta nu me vryam utham anya /
gvamukt hi yath pur me parkramante na ar kirte // BhKir_16.18 //
pusa pada madhyamam uttamasya dvidheva kurvan dhanua pradai /
nna tath nai yathsya vea pracchannam apy hayate hi ce // BhKir_16.19 //
dhanu prabandhadhvanita rueva sakd vik vitateva maurv /
sadhnam utkaram iva vyudasya muer asambheda ivpavarge // BhKir_16.20 //
asv avaabdhanatau samdhi irodhary rahitapraysa /
dht vikrs tyajat mukhena prasdalakm aalchanasya // BhKir_16.21 //
prahyate kryavagateu sthneu viabdhatay na deha /
sthitaprayteu sasauhava ca lakyeu pta sada arm // BhKir_16.22 //
parasya bhyn vivare 'bhiyoga prasahya sarakaam tmarandhre /
bhme 'py asambhvyam ida gurau v na sambhavaty eva vanecareu // BhKir_16.23 //
aprktasyhavadurmadasya nivryam asystrabalena vryam /
alpyaso 'py mayatulyavtter mahpakrya ripor vivddhi // BhKir_16.24 //
sa sampradhryaivam ahryasra sra vineyan sagaasya atro /
prasvpanstra drutam jahra dhvnta ghannaddha ivrdhartra // BhKir_16.25 //
prasaktadvnaladhmadhmr nirundhat dhma sahasrarame /
mahvannva mahtamisr chy tatneabalni kl // BhKir_16.26 //
sdit tatprathama prasahya pragalbhaty padav harant /
sabheva bhm vidadhe gan nidr nirsa pratibhguasya // BhKir_16.27 //
gurusthiry uttamavaajatvd vijtasry anulanena /
kecit samritya gun vitni suhtkulnva dhani tasthu // BhKir_16.28 //
ktntadurvtta ivpare pura pratidvandvini pavstre /
atarkita pitaln nipetu kriyphalnva tadyudhni // BhKir_16.29 //
asasthalai kecid abhinnadhairy skandheu saleavat tarm /
madena mlannayan salla ng iva srastakar niedu // BhKir_16.30 //
tirohitendor atha ambhumrdhna praamyamna tapas nivsai /
sumerugd iva bimbam rka piagam uccair udiyya teja // BhKir_16.31 //
chy vinirdhya tamomay t tattvasya savittir ivpavidym /
yayau viksa dyutir indumauler lokam abhydiat gaebhya // BhKir_16.32 //
tvi tati palitmbuvh s sarvata prvasarva sadhy /
ninya te drutam ullasant vinidrat locanapakajni // BhKir_16.33 //
pthagvidhny astravirmabuddh astri bhya pratipedire te /

mukt vitnena balhakn jyoti ramy iva digvibhg // BhKir_16.34 //


dyaur unnanmeva dia prasedu sphua visasre savitur maykhai /
kaya gatym iva ymavaty puna samyya dina dinar // BhKir_16.35 //
mahstradurge ithilaprayatna digvraeneva parea ruge /
bhujagapn bhujavryal prabandhanya prajighya jiu // BhKir_16.36 //
jihvatny ullasayanty ajasra lasattaillolavinalni /
trsn nirast bhujagendrasen nabhacarais tatpadav vivavre // BhKir_16.37 //
dingahastktim udvahadbhir bhogai praastsitaratnanlai /
rarja sarpvalir ullasant taragamleva nabhoravasya // BhKir_16.38 //
nivsadhmai sthagitujla phavatm utphaamaalnm /
gacchann ivsta vapur abhyuvha vilocann sukham uarami // BhKir_16.39 //
prataptacmkarabhsurea dia prakena piagayantya /
nicakramu praharekan jvl maholk iva locanebhya // BhKir_16.40 //
kiptasamptam apetaobham udvahni dhmkkuladigvibhgam /
vta nabho bhogikulair avasth paroparuddhasya purasya bheje // BhKir_16.41 //
tam u cakuravas samha mantrea trkyodayakraena /
net nayeneva paropajpa nivraymsa pati panm // BhKir_16.42 //
pratighnatbhi ktamlitni dyulokabhjm api locanni /
garutmat sahatibhir vihya kaaprakbhir ivvatene // BhKir_16.43 //
tata suparavrajapakajanm nngatir maalaya javena /
jarattnva viyan ninya vanaspatn gahanni vyu // BhKir_16.44 //
manailbhaganibhena pacn nirudhyamna nikarea bhsm /
vyhair urobhi ca vinudyamna nabha sasarpeva pura khagnm // BhKir_16.45 //
darmukhair savargatmra viksi rukmacchadadhma ptv /
javnilghritasnujlo himcala kba ivcakampe // BhKir_16.46 //
pravttanaktadivasadhidptair nabhastala g ca piagayai /
antarhitrkai parita patadbhi chy samcikipire vannm // BhKir_16.47 //
sa bhogasagha amam ugradhmn sainyena ninye vinatsutnm /
mahdhvare vidhyapacradoa karmntareeva mahodayena // BhKir_16.48 //
sphalyam astre ripupauruasya ktv gate bhgya iavpavargam /
anindhanasya prasabha samanyu samdade 'stra jvalanasya jiu // BhKir_16.49 //
rdhva tiracnam adha ca krair jvlsaair laghitameghapakti /
yastasihktir utpapta pryantam icchann iva jtaved // BhKir_16.50 //
bhittveva bhbhi savitur maykh jajvla vivag vistasphuliga /
vidryammanindadhra dhvani vitanvann aka knu // BhKir_16.51 //
cayn ivdrn iva tugagn kvacit purva hiramayni /
mahvannva ca kiuknm attna vahni pavannuvtty // BhKir_16.52 //
muhu calatpallavalohinbhir uccai ikhbhi ikhino 'valh /
taleu muktviad babhvu sndrjjanaymaruca payod // BhKir_16.53 //
lilikatva kayaklaraudre loka vilolrcii rohitve /

pinkin htamahmbuvham astra puna pabhta prainye // BhKir_16.54 //


tato dharitrdharatulyarodhasas taillatligitanlamrtaya /
adhomukhkasarinniptinr apa prasakta mumucu payomuca // BhKir_16.55 //
parhatadhvastaikhe ikhvato vapuy adhikiptasamiddhatejasi /
ktspads tapta ivyasi dhvani payonipt prathame vitenire // BhKir_16.56 //
mahnale bhinnasitbhraptibhi sametya sadya kathanena phenatm /
vrajadbhir rdrendhanavat parikaya jalair vitene divi dhmasatati // BhKir_16.57 //
svaketubhi puranlapalai samgat akradhanuprabhbhida /
asasthitm dadhire vibhvasor vicitracnukacrut tvia // BhKir_16.58 //
jalaughasamrchanamrchitasvana prasaktavidyullasitaidhitadyuti /
prantim eyan dhtadhmamaalo babhva bhyn iva tatra pvaka // BhKir_16.59 //
pravddhasindhrmicayasthavyas cayair vibhinn payas prapedire /
upttasadhyrucibhi sarpat payodavicchedalavai knava // BhKir_16.60 //
upaity anantadyutir apy asaaya vibhinnamlo 'nudayya sakayam /
tath hi toyaughavibhinnasahati sa havyavha prayayau parbhavam // BhKir_16.61 //

atha vihitavidheyair u mukt vitnair asitanaganitambaymabhs ghannm /


vikasadamaladhmn prpa nlotpaln riyam adhikaviuddh vahnidhd iva dyau // BhKir_1

iti vividham udse savyasc yad astra bahusamaranayaja sdayiyann artim /


vidhir iva viparta paurua nyyavtte sapadi tad upaninye riktat nlakaha // BhKir_1
vtaprabhvatanur apy atanuprabhva pratycakka jayin bhujavryalakmm /
astreu bhtapatinpahteu jiur variyat dinakteva jaleu loka // BhKir_16.64 //
athpadm uddharaakameu mitrev ivstreu tirohiteu /
dhti gururr gurubhipuyan svapaurueeva arsanena // BhKir_17.1 //
bhriprabhvea rabhiyogt prto vijihma ca tadyavddhy /
spao 'py avispaavapupraka sarpanmahdhma ivdrivahni // BhKir_17.2 //
teja samritya parair ahrya nija mahanmitram ivorudhairyam /
sdayann askhalitasvabhva bhme bhujlambam ivridurge // BhKir_17.3 //
vaocitatvd abhimnavaty samprptay sampriyatm asubhya /
samakam ditsitay parea vadhveva krty paritapyamna // BhKir_17.4 //
pati nagnm iva baddhamlam unmlayiyas taras vipakam /
laghuprayatna nightavryas trimrgagvega ivevarea // BhKir_17.5 //
saskravattvd ramayatsu ceta prayogaikguabhaeu /
jaya yathrtheu areu prtha abdeu bhvrtham ivaase // BhKir_17.6 //
bhya samdhnavivddhatej naiva pur yuddham iti vyathvn /
sa nirvavmsram amaranunna via mahnga ivekabhym // BhKir_17.7 //
tasyhavysavilolamaule sarambhatmryatalocanasya /
nirvpayiyann iva roatapta prasnpaymsa mukha nidgha // BhKir_17.8 //
krodhndhakrntarito raya bhrbhedarekh sa babhra tisra /
ghanoparuddha prabhavya ver rdhvurjr iva tigmarami // BhKir_17.9 //
sa pradhvanayymbudandi cpa hastena dinga ivdrigam /

balni ambhor iubhis tatpa cetsi cintbhir ivarra // BhKir_17.10 //


sadvditevbhiniviabuddhau gubhyasyeva vipakapte /
agocare vg iva copareme akti ar itikahakye // BhKir_17.11 //
umpati pusutapraunn ilmukh na vyathaybabhvu /
abhyutthitasydripater nitambam arkasya pd iva haimanasya // BhKir_17.12 //
sampryamo 'nubabhva tvra parkrama tasya patir ganm /
viabheda himavn asahya vaprnatasyeva suradvipasya // BhKir_17.13 //
tasmai hi bhroddharae samartha pradsyat bhum iva pratpam /
cira viehe 'bhibhavas tadn sa kranm api kraena // BhKir_17.14 //
pratyhatauj ktasattvavega parkrama jyyasi yas tanoti /
tejsi bhnor iva nipatanti yasi vryajvalitni tasya // BhKir_17.15 //
dvadnd vyathate 'riloka pradhvasam eti vyathitc ca teja /
tejovihna vijahti darpa ntrcia dpam iva praka // BhKir_17.16 //
tata praytyastamadvalepa sa jayyaty padav jigo /
gandhena jetu pramukhgatasya pratidvipasyeva matagajaugha // BhKir_17.17 //
eva pratidvandviu tasya krti maulndulekhviad vidhsyan /
iyea paryyajayvasd raakriy ambhur anukramea // BhKir_17.18 //
muner vicitrair iubhi sa bhyn ninye vaa bhtapater balaugha /
sahtmalbhena samutpatadbhir jtisvabhvair iva jvaloka // BhKir_17.19 //
vitanvatas tasya arndhakra trastni sainyni rava niemu /
pravarata satatavepathni kapghanasyeva gav kulni // BhKir_17.20 //
sa syakn sdhvasaviplutn kipan parem atisauhavena /
ava dovtalocann vibhidyamna pthag babhse // BhKir_17.21 //
kobhea tentha gadhipn bheda yayav ktir varasya /
taragakampena mahhradn chymayasyeva dinasya kartu // BhKir_17.22 //
prasedivsa na tam pa kopa kuta parasmin purue vikra /
kravaiamyam ida ca bheje durlakyacihn mahat hi vtti // BhKir_17.23 //
visphryamasya tato bhujbhy bhtni bhartr dhanur antakasya /
bhinnkti jy dadu sphurant kruddhasya jihvm iva takakasya // BhKir_17.24 //
svypasavyadhvanitogracpa prtha kirtdhipam aake /
paryyasampditakaratla yant gaja vylam ivparddha // BhKir_17.25 //
nijaghnire tasya hareujlai patanti vndni ilmukhnm /
rjasvibhi sindhumukhgatni ydsi ydobhir ivmbure // BhKir_17.26 //
vibhedam anta padavnirodha vidhvasana cviditaprayoga /
netrilokeu karoti yad yat tat tac cakrsya areu ambhu // BhKir_17.27 //
sohvagtaprathamyudhasya krodhojjhitair vegitay patadbhi /
chinnair api trsitavhinkai pete ktrthair iva tasya bai // BhKir_17.28 //
alaktnm jutguena gurpadi gatim sthitnm /
satm ivparvai mrgan bhaga sa jior dhtim unmamtha // BhKir_17.29 //
bacchidas te viikh smarrer avmukhbhtaphal patanta /

akhaita pavasyakebhya ktasya sadya pratikram pu // BhKir_17.30 //


citryamn atilghavena pramthinas tn bhavamrganm /
samkuly nicakhna dra bn dhvajiny hdayev arti // BhKir_17.31 //
tasytiyatnd atiricyamne parkrame 'nyonyavieaena /
hant pur bhri patkavara nirsa naidgha ivmbu megha // BhKir_17.32 //
anmanta kvacid eva marma priyaiinuprahit ivena /
suhtprayukt iva narmavd ar mune prtikar babhvu // BhKir_17.33 //
astrai samnm atireki v payanm api tasya aktim /
vidavaktavyabala pramth svam lalambe balam indumauli // BhKir_17.34 //
tapas tapovryasamuddhatasya pra yiyso samarravasya /
maheujlny akhilni jior arka paysva samcacma // BhKir_17.35 //
rikte savisrambham ath+arjunasya niagavaktre nipatta pi /
anyadvipptajale satara matagajasyeva nagmarandhre // BhKir_17.36 //
cyute sa tasminn iudhau arrthd dhvastrthasre sahaseva bandhau /
tatklamoghapraaya prapede nirvcyatkma ivbhimukhyam // BhKir_17.37 //
ghaaymsa gatgatbhy svegam agrgulir asya tau /
vidheyamrge matir utsukasya nayaprayogv iva g jigo // BhKir_17.38 //
babhra nyktir arjunas tau maheudh vtamaheujlau /
yugntasaukajalau vijihma prvparau loka ivmbur // BhKir_17.39 //
tentimittena tath na prthas tayor yath riktataynutepe /
svm pada projjhya vipattimagna ocanti santo hy upakripakam // BhKir_17.40 //
pratikriyyai vidhura sa tasmt kcchrea vileam iyya hasta /
parmukhatve 'pi ktopakrt tmukhn mitrakuld ivrya // BhKir_17.41 //
pactkriy tayugasya bhartur jaje tadnm upakriva /
sambhvanym adharkty patyu pura shasam sitavyam // BhKir_17.42 //
ta ambhur kiptamaheujla lohai arair marmasu nistutoda /
httottara tattvavicramadhye vakteva doair gurubhir vipakam // BhKir_17.43 //
jahra csmd acirea varma jvalanmaidyotitahaimalekham /
caa patagn marudekanla taitvata khaam ivmbudasya // BhKir_17.44 //
vikoanirdhautatanor mahse phavata ca tvaci vicyutym /
pratidvipbaddharua samaka ngasya ckiptamukhacchadasya // BhKir_17.45 //
vibodhitasya dhvanin ghann harer apetasya ca ailarandhrt /
nirastadhmasya ca rtrivahner vin tanutrea ruci sa bheje // BhKir_17.46 //
acittatym api nma yuktm anrdhvat prpya tadyakcchre /
mah gatau tv iudh tadn vivavratu cetanayeva yogam // BhKir_17.47 //
sthita viuddhe nabhasva sattve dhmn tapovryamayena yuktam /
astrbhightais tam ajasram as tva vivasvantam ivollilekha // BhKir_17.48 //
sarambhavegojjhitavedaneu gtreu bhiryam upgateu /
muner babhvgaiteurer lauhas tiraskra ivtmamanyu // BhKir_17.49 //
tato 'nuprvyatavttabhu rmn karallohitadigdhadeha /
skandya vegena vimuktanda kiti vidhunvann iva prightai // BhKir_17.50 //

smya gatenanin maghona akakhaktipurea /


ambhu bibhitsur dhanu jaghna stamba viena mahn ivebha // BhKir_17.51 //
rayea s sanidadhe patant bhavodbhaventmani cpayai /
samuddhat sindhur anekamrg pare sthitenaujasi jahnuneva // BhKir_17.52 //
vikrmuka karmasu ocanya paricyutaudrya ivopacra /
vicikipe labht salla sa patribhir dram adraptai // BhKir_17.53 //
upohakalyaphalo 'bhirakan vravrata puyararamastha /
japopavsair iva sayattm tepe munis tair iubhi ivasya // BhKir_17.54 //
tato 'grabhmi vyavasyasiddhe smnam anyair atidustara sa /
tejariym rayam uttamsi skd ahakram ivlalambe // BhKir_17.55 //
arn avadyann anavadyakarm cacra citra pravicramrgai /
hastena nistriabht sa dpta srkun vridhir rmieva // BhKir_17.56 //
yath nije vartmani bhti bhbhi cyymaya cpsu sahasrarami /
tath nabhasy u raasthalu spaadvimrtir dade sa bhtai // BhKir_17.57 //
ivapraunnena ilmukhena tsarupraded apavarjitga /
jvalann asis tasya papta per ghanasya vaprd iva vaidyuto 'gni // BhKir_17.58 //
kiptacpvaraeujla chinnottamsi sa mdhe 'vadhta /
rikta praka ca babhva bhmer utsditodyna iva pradea // BhKir_17.59 //
sa khaana prpya pard amaravn bhujadvityo 'pi vijetum icchay /
sasarja vi parirugapdap dravetare payasm ivmanm // BhKir_17.60 //
nrandhra parigamite kaya patkair bhtnm adhipatin ilvitne /
ucchryasthagitanabhodigantarla cikepa kitiruhajlam indrasnu // BhKir_17.61 //
niea akalitavalkalgasrai kurvadbhir bhuvam abhita kayacitrm /
na sakusumapallavair nagais tair tene balim iva ragadevatbhya // BhKir_17.62 //
unmajjan makara ivmrpagy vegena pratimukham etya banady /
gv kanakailnibha bhujbhym jaghne viam avilocanasya vaka // BhKir_17.63 //

abhilaata upya vikrama krtilakmyor asugamam arisainyair akam abhygatasya /


janaka iva iutve supriyasyaikasnor avinayam api sehe pavasya smarri // BhKir_17.64 //
tata udagra iva dvirade munau raam upeyui bhmabhujyudhe /
dhanur apsya sabadhi akara pratijaghna ghanair iva muibhi // BhKir_18.1 //
harapthsutayor dhvanir utpatann amdusavalitgulipija /
sphuadanalpailravadrua pratinanda daru darbhta // BhKir_18.2 //
ivabhujhatibhinnapthukat sukham ivnubabhva kapidhvaja /
ka iva nma bhanmanas bhaved anukter api sattvavat kama // BhKir_18.3 //
vraamukhacyutaoitakara- sthagitaailatabhabhujntara /
abhinavauasargabht babhau jaladharea samnam umpati // BhKir_18.4 //
urasi labhta prahit muhu pratihati yayur arjunamuaya /
bharay iva sahyamahbhta pthuni rodhasi sindhumahormaya // BhKir_18.5 //
nipatite 'dhiirodharam yate samam aratniyuge 'yugacakua /
tricatureu padeu kirin lulitadi madd iva caskhale // BhKir_18.6 //

abhibhavoditamanyuvidpita samabhistya bha javam ojas /


bhujayugena vibhajya samdade aikalbharaasya bhujadvayam // BhKir_18.7 //
pravavte 'tha mahhavamallayor acalasacalanharao raa /
karaakhalasakalangurur gurubhujyudhagarvitayos tayo // BhKir_18.8 //
ayam asau bhagavn uta pava sthitam av munin aimaulin /
samadhirham ajena nu jiun svid iti vegavan mumuhe gaai // BhKir_18.9 //
pracalite calita sthitam sthite vinamite natam unnatam unnatau /
vakapidhvajayor asahiun muhur abhvabhayd iva bhbht // BhKir_18.10 //
karaakhalanistayos tayo ktabhujadhvani valgu vivalgato /
caraaptaniptitarodharasa prasaspu sarita parita sthal // BhKir_18.11 //
viyati vegapariplutam antar samabhistya rayea kapidhvaja /
caraayo caranamitakitir nijaghe tis jayina purm // BhKir_18.12 //
vismita sapadi tena karma karma kayakara para pumn /
keptukmam avanau tam aklama nipipea parirabhya vakas // BhKir_18.13 //
tapas tath na mudam asya yayau bhagavn yath vipulasattvatay /
guasahate samatiriktam aho nijam eva sattvam upakri satm // BhKir_18.14 //
atha himaucibhasmabhita irasi virjitam indulekhay /
svavapur atimanohara hara dadhatam udkya nanma pava // BhKir_18.15 //
sahaaradhi nija tath krmuka vapur atanu tathaiva savarmitam /
nihitam api tathaiva payann asi vabhagatir upyayau vismayam // BhKir_18.16 //
siicur avanim ambuvh anai surakusumam iyya citra diva /
vimalaruci bha nabho dundubher dhvanir akhilam anhatasynae // BhKir_18.17 //
sedu gotrabhido 'nuvtty gopyakn bhuvanatrayasya /
rociuratnvalibhir vimnair dyaur cit trakiteva reje // BhKir_18.18 //
has bhanta surasadmavh sahrdikahbhara patanta /
cakru prayatnena vikryamair vyomna parivagam ivgrapakai // BhKir_18.19 //
muditamadhuliho vitnkt sraja upari vitatya stnik /
jalada iva niedivsa ve marudupasukhaybabhvevaram // BhKir_18.20 //
ktadhti parivanditenoccakair gaapatibhir abhinnaromodgamai /
tapasi ktaphale phalajyyas stutir iti jagade hare snun // BhKir_18.21 //
araa bhavantam atikruika bhava bhaktigamyam adhigamya jan /
jitamtyavo 'jita bhavanti bhaye sasursurasya jagata araam // BhKir_18.22 //
vipad eti tvad avasdakar na ca kmasampad abhikmayate /
na namanti caikapurua purus tava yvad a na nati kriyate // BhKir_18.23 //
sasevante dnal vimuktya sampayanto janmadukha pumsa /
yannisagas tva phalasynatebhyas tat kruya kevala na svakryam // BhKir_18.24 //
prpyate yad iha dram agatv yat phalaty aparalokagatya /
trtham asti na bhavravabhya srvakmikam te bhavatas tat // BhKir_18.25 //
vrajati uci pada tv ati prtimn pratihatam atir eti ghor gatim /
iyam anagha nimittaakti par tava varada na cittabheda kvacit // BhKir_18.26 //

daki praatadakia mrti tattvata ivakarm aviditv /


rgipi vihit tava bhakty sasmtir bhava bhavaty abhavya // BhKir_18.27 //

dv dyny carayni vidhya prekkr yti pada muktam apyai /


samyagdis tasya para payati yas tv ya copsti sdhu vidheya sa vidhatte // BhKir_18.
yukt svaakty munaya prajn hitopadeair upakravanta /
samucchinatsi tvam acintyadhm karmy upetasya duruttari // BhKir_18.29 //
sanibaddham apahartum ahrya bhri durgatibhaya bhuvannm /
adbhutktim imm atimyas tva bibhari karumaya mym // BhKir_18.30 //
na rgi ceta param vilsit vadh arre 'sti na csti manmatha /
namaskriy coasi dtur ity aho nisargadurbodham ida tavehitam // BhKir_18.31 //
tavottarya karicarma sgaja jvalanmai sraana mahnahi /
srag syapakti avabhasma candana kal himo ca sama caksati // BhKir_18.32 //
avigrahasypy atulena hetun sametabhinnadvayamrti tihata /
tavaiva nnyasya jagatsu dyate viruddhavebharaasya kntat // BhKir_18.33 //
tmalbhaparimanirodhair bhtasagha iva na tvam upeta /
tena sarvabhuvantiga loke nopamnam asi npy upemaya // BhKir_18.34 //
tvam antaka sthvarajagamn tvay jagat priti deva vivam /
tva yogin hetuphale ruatsi tva kraa kraakranm // BhKir_18.35 //
rakobhi suramanujair dite sutair v yal lokev avikalam ptam dhipatyam /
pviny araagatrtihrie tan mhtmya bhava bhavate namaskriyy // BhKir_18.36 //
taras bhuvanni yo bibharti dhvanati brahma yata para pavitram /
parito duritni ya punte iva tasmai pavantane namas te // BhKir_18.37 //
bhavata smarat sadsane jayini brahmamaye niedum /
dahate bhavabjasatati ikhine 'nekaikhya te nama // BhKir_18.38 //
bdhmaraabhayrci cirya pluebhyo bhava mahat bhavnalena /
nirva samupagamena yacchate te bjn prabhava namo 'stu jvanya // BhKir_18.39 //
ya sarvem vart varyn sarvair bhvair nvto 'ndiniha /
mrgttyendriy namas te 'vijeyya vyomarpya tasmai // BhKir_18.40 //
ayase vivavidhrie namo namo 'ntikasthya namo davyase /
attya vc manas ca gocara sthitya te tatpataye namo nama // BhKir_18.41 //
asavidnasya mamea savid titikitu ducarita tvam arhasi /
virodhya moht punar abhyupeyu gatir bhavn eva durtmanpi // BhKir_18.42 //

stikyauddham avata priyadharma dharma dharmtmajasya vihitgasi atruvarge /


samprpnuy vijayam a yay samddhy t bhtantha vibhut vitarhaveu // BhKir_18.43 /

iti nigaditavanta snum uccair maghona praatairasam a sdara sntvayitv /


jvaladanalaparta raudram astra dadhna dhanurupapadam asmai vedam abhydidea // BhKir_18
44 //

sa pigka rmn bhuvanamahanyena mahas tanu bhm bibhrat triguaparivrapraharaa /


partyena tri stutibhir upagta suragaai suta por vra jaladam iva bhsvn abhiya
atha aadharamauler abhyanujm avpya tridaapatipurog prakmya tasmai /

avitathaphalam irvdam ropayanto vijayi vividham astra lokapl viteru // BhKir_18.46 //

asahryotsha jayinam udaya prpya taras dhura gurv vohu sthitam anavasdya jagata
svadhmn lokn tam upari ktasthnam amars tapolakmy dpta dinaktam ivoccair upajagu
//

vraja jaya ripuloka pdapadmnata san gadita iti ivena lghito devasaghai /
nijagham atha gatv sdara puputro dhtagurujayalakmr dharmasnu nanma // BhKir_18.4

Das könnte Ihnen auch gefallen