Sie sind auf Seite 1von 7

.. saundarya laharI ..

shivaH shaktyA yukto yadi bhavati shaktaH prabhavituM


na cedevaM devo na khalu kushalaH spanditumapi.
atastvAmArAdhyAM hariharaviri~ncAdibhirapi
praNantuM stotuM vA kathamakR^itapuNyaH prabhavati.. 1 ..
tanIyAMsaM pAMsuM tava caraNapa~NkeruhabhavaM
viri~nciH sa~ncinvanviracayati lokAnavikalam.
vahatyenaM shauriH kathamapi sahasreNa shirasAM
haraH saMkSudyainaM bhajati bhasitoddhUlana vidhim.. 2 ..
avidyAnAmantastimiramihiradvIpanagarI
jaDAnAM caitanyastabakamakarandasrutijharI.
daridrANAM cintAmaNiguNanikA janmajaladhau
nimagnAnAM daMSTrA muraripu varAhasya bhavati.. 3 ..
tvadanyaH pANibhyAmabhayavarado daivatagaNaH
tvamekA naivAsi prakaTitavarAbhItyabhinayA.
bhayAttrAtuM dAtuM phalamapiu ca vA~nchhAsamadhikaM
sharaNye lokAnAM tava hi caraNAveva nipuNau.. 4 ..
haristvAmArAdhya praNatajanasaubhAgyajananIM
purA nArI bhUtvA puraripumapi kSobhamanayat.
smaro.api tvAM natvA ratinayanalehyena vapuSA
munInAmapyantaH prabhavati hi mohAya mahatAm.. 5 ..
dhanuH pauSpaM maurvI madhukaramayI pa~ncavishikhA
vasantaH sAmanto malayamarudAyodhanarathaH.
tathA.apyekaH sarvaM himagirisute kAmapi kR^ipAM
apA~NgAtte labdhvA jagadidamana~Ngo vijayate.. 6 ..
kvaNatkA~ncIdAmA karikalabhakumbhastananatA
parikSINA madhye pariNatasharaccandravadanA.
dhanurbANAnpAshaM sR^iNimapi dadhAnA karatalaiH
purastAdAstAM naH puramathiturAhopuruSikA.. 7 ..
sudhAsindhormadhye suraviTapivATIparivR^ite
maNidvIpe nIpopavanavati cintAmaNigR^ihe.
shivA.a.akAre ma~nce paramashivaparya~NkanilayAM
bhajanti tvAM dhanyAH katicana cidAnandalaharIm.. 8 ..
mahIM mUlAdhAre kamapi maNipUre hutavahaM
sthitaM svAdhiSThAne hR^idi marutamAkAshamupari.
mano.api bhrUmadhye sakalamapi bhitvA kulapathaM
sahasrAre padme saha rahasi patyA viharase.. 9 ..
sudhAdhArA.a.asAraishcaraNayugalAntarvigalitaiH
prapa~ncaM si~ncantI punarapi rasAmnAyamahasaH.
avApya svAM bhUmiM bhujaganibhamadhyuSTavalayaM
svamAtmAnaM kR^itvA svapiSi kulakuNDe kuhariNi.. 10 ..
caturbhiH shrIkaNThaiH shivayuvatibhiH pa~ncabhirapi
prabhinnAbhiH shambhornavabhirapi mUlaprakR^itibhiH.
trayashcatvAriMshadvasudalakalAshratrivalayatrirekhAbhiH sArdhaM tava caraNakoNAH pariNatAH.. 11 ..
tvadIyaM saundaryaM tuhinagirikanye tulayituM
kavIndrAH kalpante kathamapi viri~nciprabhR^itayaH.
yadAlokautsukyAdamaralalanA yAnti manasA
tapobhirduSprApAmapi girishasAyujyapadavIm.. 12 ..
naraM varSIyAsaM nayana-virasaM narmasujaDaM
tavApA~NgAloke patitamanudhAvanti shatashaH.
galadveNIbandhAH kucakalashavisrastasicayA
haThAttruTyatkA~ncyo vigalitadukUlA yuvatayaH.. 13 ..
kSitau SaTpa~ncAshaddvisamadhikapa~ncAshadudake
hutAshe dvASaSTishcaturadhikapa~ncAshadanile.
divi dviHSaTtriMshanmanasi ca catuHSaSTiriti ye
mayUkhAsteSAmapyupari tava pAdAmbujayugam.. 14 ..
sharajjyotsnAshuddhAM shashiyutajaTAjUTamakuTAM
varatrAsatrANasphaTikaghuTikApustakakarAm.
sakR^inna tvAM natvA kathamiva satAM saMnidadhate

madhukSIradrAkSmadhurimadhurINA bhaNitayaH.. 15 ..
kavIndrANAM cetaHkamalavanabAlAtaparuciM
bhajante ye santaH katicidaruNAmeva bhavatIm.
viri~ncipreyasyAstaruNatarashR^i~NgAralaharIgabhIrAbhirvAgbhiH vidadhati satAM ra~njanamamI.. 16 ..
sAvitrIbhirvAcAM shashimaNishilAbha~NgarucibhiH
vashinyAdyAbhistvAM saha janani saMcintayati yaH.
sa kartA kAvyAnAM bhavati mahatAM bha~NgirucibhirvacobhirvAgdevIvadanakamalAmodamadhuraiH.. 17 ..
tanucchhAyAbhiste taruNataraNishrIsaraNibhiH
divaM sarvAmurvImaruNimanimagnAM smarati yaH.
bhavantyasya trasyadvanahariNashAlInanayanAH
sahorvashyA vashyAH kati kati na gIrvANagaNikAH.. 18 ..
mukhaM binduM kR^itvA kucayugamadhastasya tadadho
harArdhaM dhyAyedyo haramahiSi te manmathakalAm.
sa sadyaH saMkSobhaM nayati vanitA ityatilaghu
trilokImapyAshu bhramayati ravIndustanayugAm.. 19 ..
kirantIma~NgebhyaH kiraNanikurumbAmR^itarasaM
hR^idi tvAmAdhatte himakarashilAmUrtimiva yaH.
sa sarpANAM darpaM shamayati shakuntAdhipa iva
jvarapluSTAndR^iSTyA sukhayati sudhA.a.adhArasirayA.. 20 ..
taDillekhAtanvIM tapanashashivaishvAnaramayIM
niSaNNAM SaNNAmapyupari kamalAnAM tava kalAm.
mahApadmATavyAM mR^iditamalamAyena manasA
mahAntaH pashyanto dadhati paramAhlAdalaharIm.. 21 ..
bhavAni tvaM dAse mayi vitara dR^iTiM sakaruNAmiti stotuM vA~nchhankathayati bhavAni tvamiti yaH.
tadaiva tvaM tasmai dishasi nijasAyujyapadavIM
mukundabrahmedrasphuTamakuTanIrAjitapadAm.. 22 ..
tvayA hR^itvA vAmaM vapuraparitR^iptena manasA
sharIrArdhaM shambhoraparamapi sha~Nke hR^itamabhUt.
yadetattvadrUpaM sakalamaruNAbhaM trinayanaM
kucAbhyAmAnamraM kuTilashashicUDAlamakuTam.. 23 ..
jagatsUte dhAtA hariravati rudraH kSapayate
tiraskurvannetatsvamapi vapurIshastirayati.
sadApUrvaH sarvaM tadidamanugR^ihNAti ca shivaH
tavAGYAmAlambya kSaNacalitayorbhrUlatikayoH.. 24 ..
trayANAM devAnAM triguNajanitAnAM tava shive
bhavetpUjA pUjA tava caraNayoryA viracitA.
tathA hi tvatpAdodvahanamaNipIThasya nikaTe
sthitA hyete shashvanmukulitakarottaMsamakuTAH.. 25 ..
viri~nciH pa~ncatvaM vrajati harirApnoti viratiM
vinAshaM kInAsho bhajati dhanado yAti nidhanam.
vitandrI mAhendrI vitatirapi saMmIlita dR^ishA
mahAsaMhAre .asminviharati sati tvatpatirasau.. 26 ..
japo jalpaH shilpaM sakalamapi mudrAviracanA
gatiH prAdakSiNyakramaNamashanAdyAhutividhiH.
praNAmaH saMveshaH sukhamakhilamAtmArpaNadR^ishA
saparyAparyAyastava bhavatu yanme vilasitam.. 27 ..
sudhAmapyAsvAdya pratibhayajarAmR^ityuhariNIM
vipadyante vishve vidhishatamakhAdyA diviSadaH.
karAlaM yatkSvelaM kabalitavataH kAlakalanA
na shambhostanmUlaM tava janani tATa~NkamahimA.. 28 ..
kirITaM vairi~ncaM pariharapuraH kaiTabhabhidaH
kaThore koTIre skhalasi jahi jambhArimakuTam.
praNamreSveteSu prasabhamupayAtasya bhavanaM
bhavasyAbhyutthAne tava parijanoktirvijayate.. 29 ..
svadehodbhUtAbhirghR^iNibhiraNimA.a.adyAbhirabhito
niSevye nitye tvAmahamiti sadA bhAvayati yaH.
kimAshcaryaM tasya trinayanasamR^iddhiM tR^iNayato

mahAsaMvartAgnirviracayati nIrAjanavidhim.. 30 ..
catuHSaSTyA tantraiH sakalamatisaMdhAya bhuvanaM
sthitastattatsiddhiprasavaparatantraiH pashupatiH.
punastvannirbandhAdakhilapuruSArthaikaghaTanAsvatantraM te tantraM kSititalamavAtItaradidam.. 31 ..
shivaH shaktiH kAmaH kSitiratha raviH shItakiraNaH
smaro haMsaH shakrastadanu ca parAmAraharayaH.
amI hR^illekhAbhistisR^ibhiravasAneSu ghaTitA
bhajante varNAste tava janani nAmAvayavatAm.. 32 ..
smaraM yoniM lakSmIM tritayamidamAdau tava manornidhAyaike nitye niravadhimahAbhogarasikAH.
bhajanti tvAM cintAmaNiguNanibaddhAkSavalayAH
shivA.agnau juhvantaH surabhighR^itadhArA.a.ahutishataiH.. 33 ..
sharIraM tvaM shambhoH shashimihiravakSoruhayugaM
tavAtmAnaM manye bhagavati navAtmAnamanagham.
ataH sheSaH sheSItyayamubhayasAdhAraNatayA
sthitaH saMbandho vAM samarasa parAnanda parayoH.. 34 ..
manastvaM vyomatvaM marudasi marutsArathirasi
tvamApastvaM bhUmistvayi pariNatAyAM na hi param.
tvameva svAtmAnaM pariNamayituM vishvavapuSA
cidAnandAkAraM shivayuvati bhAvena bibhR^iSe.. 35 ..
tavAGYAcakrasthaM tapanashashikoTidyutidharaM
paraM shambhuM vande parimilitapArshvaM paracitA.
yamArAdhyanbhaktyA ravishashishucInAmaviSaye
nirAloke loke nivasati hi bhAlokabhuvane.. 36 ..
vishuddhau te shuddhasphaTikavishadaM vyomajanakaM
shivaM seve devImapi shivasamAnavyavasitAm.
yayoH kAntyA yAntyA shashikiraNasArUpyasaraNeH
vidhUtAntardhvAntA vilasati cakorIvajagatI.. 37 ..
samunmIlatsamvitkamalamakarandaikarasikaM
bhaje haMsadvandvaM kimapi mahatAM mAnasacaram.
yadAlApAdaSTAdashaguNitavidyApariNatiH
yadAdatte doSAdguNamakhilamadbhyaH paya iva.. 38 ..
tava svAdhiSThAne hutavahamadhiSThAya nirataM
tamIDe saMvartaM jananIM mahatIM tAM ca samayAm.
yadAloke lokAndahati mahati krodhakalite
dayArdrA yA dR^iSTiH shishiramupacAraM racayati.. 39 ..
taTitvantaM shaktyA timiraparipanthisphuraNayA
sphurannAnAratnAbharaNapariNaddhendradhanuSam.
tava shyAmaM meghaM kamapi maNipUraikasharaNaM
niSeve varSantaM haramihirataptaM tribhuvanam.. 40 ..
tavAdhAre mUle saha samayayA lAsyaparayA
navAtmAnaM manye navarasa mahAtANDava naTam.
ubhAbhyAmetAbhyAmudayavidhimuddishyadayayA
sanAthAbhyAM jaGYe janakajananImajjagadidam.. 41 ..
gatairmANikyatvaM gaganamaNibhiH sAndraghaTitam
kirITaM te haimaM himagirisute kIrtayati yaH.
sa nIDeyacchhAyAcchhuraNashabalaM candrashakalaM
dhanuH shauNAsIraM kimiti na nibadhnAti dhiSaNAm.. 42 ..
dhunotu dhvAntaM nastulitadalitendIvaravanaM
ghanasnigdhashlakSNaM cikuranikurumbaM tava shive.
yadIyaM saurabhyaM sahajamupalabdhuM sumanaso
vasantyasminmanye valamathanavATIviTapinAm.. 43 ..
tanotu kSemaM nastava vadana saundaryalaharIparIvAhasrotaH saraNiriva sImantasaraNiH.
vahantI sindUraM prabalakabarIbhAratimiradviSAM bR^indairbandIkR^Itamiva navInArkakiraNam.. 44 ..
arAlaiH svAbhAvyAdalikalabhasashrIbhiralakaiH
parItaM te vaktraM parihasati pa~Nkeruharucim.
darasmere yasmindashanaruciki~njalkarucire

sugandhau mAdyanti smaradahanacakSurmadhulihaH.. 45 ..


lalATaM lAvaNyadyutivimalamAbhAti tava yaddvitIyaM tanmanye makuTaghaTitaM candrashakalam.
viparyAsanyAsAdubhayamapi saMbhUya ca mithaH
sudhAlepasyUtiH pariNamati rAkAhimakaraH.. 46 ..
bhruvau bhugne ki~ncidbhuvanabhayabha~Ngavyasanini
tvadIye netrAbhyAM madhukararucibhyAM dhR^itaguNam.
dhanurmanye savyetarakaragR^ihItaM ratipateH
prakoSThe muSTau ca sthagayati nigUDhAntaramume.. 47 ..
ahaH sUte savyaM tava nayanamarkAtmakatayA
triyAmAM vAmaM te sR^ijati rajanInAyakatayA.
tR^itIyA te dR^iSTirdaradalitahemAmbujaruciH
samAdhatte saMdhyAM divasanishayorantaracarIm.. 48 ..
vishAlA kalyANI sphuTarucirayodhyA kuvalayaiH
kR^ipAdhArA dhArA kimapi madhurA bhogavatikA.
avantI dR^iSTiste bahunagaravistAravijayA
dhruvaM tattannAmavyavaharaNayogyA vijayate.. 49 ..
kavInAM saMdarbhastabakamakarandaikarasikaM
kaTAkSavyAkSepabhramarakalabhau karNayugalam.
amu~ncantau dR^iSTvA tava navarasAsvAdataralauasUyAsaMsargAdalikanayanaM kiMcidaruNam.. 50 ..
shive shR^i~NgArArdrA taditarajane kutsanaparA
saroSA ga~NgAyAM girishacarite vismayavatI.
harAhibhyo bhItA sarasiruhasaubhAgyajananI
sakhISu smerA te mayi janani dR^iSTiH sakaruNA.. 51 ..
gate karNAbhyarNaM garuta iva pakSmANi dadhatI
purAM bhettushcittaprashamarasavidrAvaNaphale.
ime netre gotrAdharapati kulottaMsakalike
tavAkarNAkR^iSTasmarasharavilAsaM kalayataH.. 52 ..
vibhaktatraivarNyaM vyatikaritalIlA~njanatayA
vibhAti tvannetratritayamidamIshAnadayite.
punaH sraSTuM devAndruhiNaharirudrAnuparatAnrajaH sattvaM bibhrattama iti guNAnAM trayamiva.. 53 ..
pavitrIkartuM naH pashupatiparAdhIna hR^idaye
dayAmitrairnetrairaruNadhavalashyAmarucibhiH.
nadaH shoNo ga~NgA tapana tanayeti dhruvamamuM
trayANAM tIrthAnAmupanayasi saMbhedamanagham.. 54 ..
nimiSonmeSAbhyAM pralayamudayaM yAti jagatI
tavetyAhuH santo dharaNidhararAjanyatanaye.
tvadunmeSAjjAtaM jagadidamasheSaM pralayataH
paritrAtuM sha~Nke parihR^itanimeSAstava dR^ishaH.. 55 ..
tava aparNe karNejapanayanapaishunyacakitA
nilIyante toye niyatamanimeSAH shapharikAH.
iyaM ca shrIrbaddhacchhadapuTakavATaM kuvalayaM
jahAti pratyUSe nishi ca vighaTayya pravishati.. 56 ..
dR^ishA drAghIyasyA daradalitanIlotpalarucA
davIyAMsaM dInaM snapayakR^ipayA mAmapi shive.
anenAyaM dhanyo bhavati na ca te hAniriyatA
vane vA harmye vA samakaranipAto himakaraH.. 57 ..
arAlaM te pAlIyugalamagarAjanyatanaye
na keSAmAdhatte kusumasharakodaNDa kutukam.
tirashcIno yatra shravaNapathamulla~Nghya vilasanapA~NgavyAsa~Ngo dishati sharasandhAnadhiSaNAm.. 58 ..
sphuradgaNDAbhogapratiphalitatATa~NkayugalaM
catushcakraM manye tava mukhamidaM manmatharatham.
yamAruhyadruhyatyavanirathamarkenducaraNaM
mahAvIro mAraH pramathapataye sajjitavate.. 59 ..
sarasvatyAH sUktIramR^italaharIkaushalaharIH
pibantyAH sharvANi shravaNaculukAbhyAmaviralam.
camatkArashlAghAcalitashirasaH kuNDalagaNo

jhaNatkAraistAraiH prativacanamAcaSTa iva te.. 60 ..


asau nAsAvaMshastuhinagirivaMshadhvajapaTi
tvadIyo nedIyaH phalatu phalamasmAkamucitam.
vahatyantarmuktAH shishirataranishvAsagalitaM
samR^iddhyA yattAsAM bahirapi ca muktAmaNidharaH.. 61 ..
prakR^ityA.a.araktAyAstava sudati dantacchhadaruceH
pravakSye sAdR^ishyaM janayatu phalaM vidrumalatA.
na bimbaM tadbimbapratiphalanarAgAdaruNitaM
tulAmadhyAroDhuM kathamiva vilajjeta kalayA.. 62 ..
smitajyotsnAjAlaM tava vadana candrasya pibatAM
cakorANAmAsIdatirasatayA ca~ncujaDimA.
ataste shItAMshoramR^italaharImAmlarucayaH
pibanti svacchhandaM nishi nishi bhR^ishaM kA~njikadhiyA.. 63 ..
avishrAntaM patyurguNagaNakathA.a.amreDanajapA
japApuSpacchhAyA tava janani jihvA jayati sA.
yadagrAsInAyAH sphaTikadR^iSadacchhacchhavimayI
sarasvatyA mUrtiH pariNamati mANikyavapuSA.. 64 ..
raNe jitvA daityAnapahR^itashirastraiH kavacibhiH
nivR^ittaishcaNDAMsha tripuraharanirmAlyavimukhaiH.
vishAkhendropendraiH shashivishadakarpUrashakalA
vilIyante mAtastava vadanatAmbUlakabalAH.. 65 ..
vipa~ncyA gAyantI vividhamapadAnaM pashupatestvayA.a.arabdhe vaktuM calitashirasA sAdhuvacane.
tadIyairmAdhuryairapalapitatantrIkalaravAM
nijAM vINAM vANI niculayati colena nibhR^itam.. 66 ..
karAgreNa spR^iSTaM tuhinagiriNA vatsalatayA
girIshenodastaM muhuradharapAnAkulatayA.
karagrAhyaM shaMbhormukhamukuravR^intaM girisute
kathaMkAraM brUmastava cubukamaupamyarahitam.. 67 ..
bhujAshleSAnnityaM puradamayituH kaNTakavatI
tavagrIvA dhatte mukhakamalanAlashriyamiyam.
svataH shvetA kAlAgurubahulajambAlamalinA
mR^iNAlIlAlityaM vahati yadadho hAralatikA.. 68 ..
gale rekhAstisro gatigamakagItaikanipuNe
vivAhavyAnaddhapraguNaguNasaMkhyApratibhuvaH.
virAjante nAnAvidhamadhurarAgAkarabhuvAM
trayANAM grAmANAM sthitiniyamasImAna iva te.. 69 ..
mR^iNAlImR^idvInAM tava bhujalatAnAM catasR^iNAM
caturbhiH saundaryaM sarasijabhavaH stauti vadanaiH.
nakhebhyaH saMtrasyanprathamamathanAdandhakariposhcaturNAM shIrSANAM samamabhayahastArpaNadhiyA.. 70 ..
nakhAnAmudyotairnavanalinarAgaM vihasatAM
karANAM te kAntiM kathaya kathayAmaH kathamume.
kayAcidvA sAmyaM bhajatu kalayA hanta kamalaM
yadi krIDallakSmIcaraNatalalAkSArasacaNam.. 71 ..
samaM devi skandadvipavadanapItaM stanayugaM
tavedaM naH khedaM haratu satataM prasnutamukham.
yadAlokyAsha~NkA.a.akulitahR^idayo hAsajanakaH
svakumbhau herambaH parimR^ishati hastena jhaTiti.. 72 ..
amU te vakSojAvamR^itarasamANikyakutupau
na sandehaspando nagapatipatAke manasi naH.
pibantau tau yasmAdaviditavadhUsa~Ngarasikau
kumArAvadyApi dviradavadanakrau~ncadalanau.. 73 ..
vahatyamba stamberamadanujakumbhaprakR^itibhiH
samAramdhAM muktAmaNibhiramalAM hAralatikAm.
kucAbhogo bimbAdhararucibhirantaH shabalitAM
pratApavyAmishrAM puradamayituH kIrtimivate.. 74 ..
tava stanyaM manye dharaNidharakanye hR^idayataH
payaHpArAvAraH parivahati sArasvatamiva.
dayAvatyA dattaM draviDashishurAsvAdya tava yat

kavInAM prauDhAnAmajani kamanIyaH kavayitA.. 75 ..


harakrodhajvAlA.avalibhiravalIDhena vapuSA
gabhIre te nAbhIsarasi kR^itasa~Ngo manasijaH.
samuttasthau tasmAdacalatanaye dhUmalatikA
janastAM jAnIte tava janani romAvaliriti.. 76 ..
yadetatkAlindItanutaratara~NgAkR^iti shive
kR^ishe madhye kiMcijjanani tava tadbhAti sudhiyAm.
vimardAdanyo.anyaM kucakalashayorantaragataM
tanUbhUtaM vyoma pravishadiva nAbhiM kuhariNIm.. 77 ..
sthiro ga~NgA.a.avartaH stanamukularomAvalilatAkalAvAlaM kuNDaM kusumasharatejohutabhujaH.
raterlIlA.agAraM kimapi tava nAbhirgirisute
biladvAraM siddhergirishanayanAnAM vijayate.. 78 ..
nisargakSINasya stanataTabhareNa klamajuSo
namanmUrternArItilaka shanakaistruTyata iva.
ciraM te madhyasya truTitataTinItIrataruNA
samAvasthAsthemno bhavatu kushalaM shailatanaye.. 79 ..
kucau sadyaHsvidyattaTaghaTikakUrpAsabhidurau
kaSantau dormUle kanakakalashAbhau kalayatA.
tava trAtuM bha~NgAdalamiti valagnaM tanubhuvA
tridhA naddhaM devi trivali lavalIvallibhiriva.. 80 ..
gurutvaM vistAraM kSitidharapatiH pArvati nijAt
nitambAdAcchhidya tvayi haraNarUpeNa nidadhe.
ataste vistIrNo gururayamasheSAM vasumatIM
nitambaprAgbhAraH sthagayati laghutvaM nayati ca.. 81 ..
karIndrANAM shuNDAn kanakakadalIkANDapaTalIMubhAbhyAmUrubhyAmubhayamapi nirjitya bhavatI.
suvR^ittAbhyAM patyuH praNatikaThinAbhyAM girisute
vidhiGYe jAnubhyAM vibudhakarikumbhadvayamasi.. 82 ..
parAjetuM rudraM dviguNasharagarbhau girisute
niSa~Ngau ja~Nghe te viSamavishikho bADhamakR^ita.
yadagre dR^ishyante dasha sharaphalAH pAdayulInakhAgracchhadmAnaH suramakuTashANaikanishitAH.. 83 ..
shrutInAM mUrdhAno dadhati tava yau shekharatayA
mamApyetau mAtaH shirasi dayayA dhehi caraNau.
yayoH pAdyaM pAthaH pashupatijaTAjUTataTinI
yayorlAkSAlakSmIraruNaharicUDAmaNiruciH.. 84 ..
namovAkaM brUmo nayanaramaNIyAya padayostavAsmai dvandvAya sphuTarucirasAlaktakavate.
asUyatyatyantaM yadabhihananAya spR^ihayate
pashUnAmIshAnaH pramadavanaka~Nkelitarave.. 85 ..
mR^iSA kR^itvA gotraskhalanamatha vailakSyanamitaM
lalATe bhartAraM caraNakamale tADayati te.
cirAdantaHshalyaM dahanakR^itamunmUlitavatA
tulAkoTikkvANaiH kilikilitamIshAnaripuNA.. 86 ..
himAnIhantavyaM himagirinivAsaikacaturau
nishAyAM nidrANaM nishi caramabhAge ca vishadau.
varaM lakSmIpAtraM shriyamatisR^ijantau samayinAM
sarojaM tvatpAdau janani jayatashcitramiha kim.. 87 ..
padaM te kIrttInAM prapadamapadaM devi vipadAM
kathaM nItaM sadbhiH kaThinakamaThIkharparatulAm.
kathaMcidbAhubhyAmupayamanakAle purabhidA
yadAdAya nyastaM dR^iSadi dayamAnena manasA.. 88 ..
nakhairnAkastrINAM karakamalasaMkocashashibhiH
tarUNAM divyAnAM hasata iva te caNDi caraNau.
phalAni svaHsthebhyaH kisalayakarAgreNa dadatAM
daridrebhyo bhadrAM shriyamanishamahnAya dadatau.. 89 ..
dadAne dInebhyaH shriyamanishamAshA.anusadR^ishIMamandaM saundaryaprakaramakarandaM vikirati.
tavAsminmandArastabakasubhage yAtu caraNe

nimajjanmajjIvaH karaNacaraNaH SaTcaraNatAm.. 90 ..


padanyAsakrIDAparicayamivArabdhumanasaH
carantaste khelaM bhavanakalahaMsA na jahati.
atasteSAM shikSAM subhagamaNima~njIraraNitacchhalAdAcakSANaM caraNakamalaM cArucarite.. 91 ..
gatAste ma~ncatvaM druhiNaharirudreshvarabhR^itaH
shivaH svacchhacchhAyAghaTitakapaTapracchhadapaTaH.
tvadIyAnAM bhAsAM pratiphalanarAgAruNatayA
sharIrI shR^i~NgAro rasa iva dR^ishAM dogdhi kutukum. 92 ..
arAlA kesheSu prakR^itisaralA mandahasite
shirISAbhA citte dR^iSadupalashobhA kucataTe.
bhR^ishaM tanvI madhye pR^ithururasi jArohaviSaye
jagattrAtuM shaMbhorjayati karuNA kAcidaruNA.. 93 ..
kala~NkaH kastUrI rajanikarabimbaM jalamayaM
kalAbhiH karpUrairmarakatakaraNDaM nibiDitam.
atastvadbhogena pratidinamidaM riktakuharaM
vidhirbhUyo bhUyo nibiDayati nUnaM tava kR^ite.. 94 ..
purArAterantaHpuramasi tatastvaccaraNayoH
saparyAmaryAdA taralakaraNAnAmasulabhA.
tathA hyete nItAH shatamakhamukhAH siddhimatulAM
tava dvAropAntasthitibhiraNimA.a.adyAbhiramarAH.. 95 ..
kalatraM vaidhAtraM kati kati bhajante na kavayaH
shriyo devyAH ko vA na bhavati patiH kairapi dhanaiH.
mahAdevaM hitvA tava sati satInAmacarame
kucAbhyAmAsa~NgaH kuravakatarorapyasulabhaH.. 96 ..
girAmAhurdevIM druhiNagR^ihiNImAgamavido
hareH patnIM padmAM harasahacarImadritanayAm.
turIyA kA.api tvaM duradhigamaniHsImamahimA
mahAmAyA vishvaM bhramayasi parabrahmamahiSi.. 97 ..
kadA kAle mAtaH kathaya kalitAlaktakarasaM
pibeyaM vidyArthI tava caraNanirNejanajalam.
prakR^ityA mUkAnAmapi ca kavitAkAraNatayA
yadAdhatte vANImukhakamalatAmbUlarasatAm.. 98 ..
sarasvatyA lakSmyA vidhiharisapatno viharate
rateH pAtivratyaM shithilayati ramyeNa vapuSA.
ciraM jIvanneva kSapitapashupAshavyatikaraH
parAnandAbhikhyaM rasayati rasaM tvadbhajanavAn.. 99 ..
pradIpajvAlAbhirdivasakaranIrAjanavidhiH
sudhAsUteshcandropalajalalavairarghyaracanA.
svakIyairambhobhiH salilanidhisauhityakaraNaM
tvadIyAbhirvAgbhistava janani vAcAM stutiriyam.. 100 ..

Das könnte Ihnen auch gefallen