Sie sind auf Seite 1von 13

Nti-atakam

Bharthari
(This text is not critically edited. It is taken from the Chaukhamba Vidya Bhavan edition by
Srhirkrishnanamani Tripathi, 1990)
dik-kldyanavacchinnnanta-cin-mtra-mrtaye |
svnubhty-eka-mnya nama ntya tejase ||1||
boddhro matsara-grast
prabhava smaya-dit |
abodhopahat cnye
jram age subhitam ||2||
aja sukham rdhya
sukhataram rdhyate vieaja |
jna-lava-durvidagdha
brahmpi ta nara na rajayati ||3||
prasahya maim uddharen makara-vaktra-darntart
samudram api santaret pracalad rmi-mlkulam |
bhujagam api kopita irasi pupavad dhrayet
na tu pratinivia-mkha-jana-cittam rdhayet ||4||
labheta sikatsu tailam api yatnata payan
pibec ca mga-tiksu salila pipsrdita |
kvacid api paryaan aa-viam sdayet
na tu pratinivia-mrkha-cittam rdhayet ||5||
vyla bla-mla-tantubhir asau roddhu samujjmbhate
chettu vajra-mai ira-kusuma-prntena sannahyati |
mdhurya madhu-bindun racayitu krmudher hate
netu vchanti ya khaln pathi sat sktai sudh-syandibhi ||6||
svyattam eknta-gua vidhtr
vinirmita chdanam ajaty |
vieata sarva-vid samje
vibhaa maunam apaitnm ||7||
yad kicij-jo'ha dvipa iva madndha samabhava
tad sarvajo'smty abhavad avalipta mama mana
yad kicit kicid budhajana-sakd avagata

tad mrkho'smti jvara iva mado me vyapagata ||8||


kmi-kula-citta ll-klinna vigandhi-jugupsita
nirupama-rasa prty khdan narsthi nirmiam |
surapatim api v prvastha vilokya na akate
na hi gaayati kudro jantu parigraha-phalgutm ||9||
ira rva svargt paupati-irasta kitidhara
mhdhrd uttugd avanim avane cpi jaladhim |
adho'dho gageya padam upagat stokam athavviveka-bhran bhavati vinipta
atamukha ||10||
akyo vrayitu jalena hutabhuk cchatrea srytapo
ngendro niitgkuena samado daena go-gardabhau |
vydhir bheaja-sagrahai ca vividhair mantra-prayogair via
sarvasyauadham asti stra-vihita mrkhasya nasty auadhim ||11||
shitya-sagta-kal-vihna
skt pau puccha-via-hna |
ta na khdann api jvamnas
tad bhga-dheya parama panm ||12||
ye na vidy na tapo na dna
jna na la na guo na dharma |
te martya-loke bhuvi bhra-bht
manuya-rpea mg caranti ||13||
vara parvata-durgeu
bhrnta vanacarai saha
na mrkha-jana-samparka
surendra-bhavanev api ||14||
stropaskta-abda-sundara-gira iya-pradeygam
vikhyt kavayo vasanti viaye yasya prabhor nirdhan |
taj-jya vasudhdipasya kavayas tv artha vinpvar
kutsy syu kuparkak hi maayo yair arghata ptit ||15||
hartur yti na gocara kim api a puti yat sarvad'py
arthibhya pratipdyamnam ania prpnoti vddhi parm |
kalpntev api na prayti nidhana vidykhyam antardhana
ye tn prati mnam ujjhata np kas tai saha spardhate ||16||
adhigata-paramrthn paitn mvamasths
tam iva laghu lakmr naiva tn saruaddhi |
abhinava-mada-lekh-yma-gaa-sthaln

na bhavati bisatantur vraa vranm ||17||


ambhojin-vana-vihra-vilsam eva
hasasya hanti nitar kupito vidht |
na tv asya dugdha-jala-bheda-vidhau prasiddh
vaidagdh-krtim apahartum asau samartha ||18||
keyri na bhayanti purua hr na candrojjval
na snna na vilepana na kusuma nlakt mrdhaj |
vy ek samalakaroti purua y saskt dhryate
kyante khalu bhani satata vg-bhaa bhaam ||19||
vidy nma narasya rpam adhika pracchanna-gupta dhana
vidy bhogakar yaa-sukhakar vidy gur guru |
vidy bandhujano videa-gamane vidy par devat
vidy rjasu pjyate na tu dhana vidy-vihna pau ||20||
knti cet kavacena ki kim aribhi krodho'sti ced dehin
jti ced analena ki yadi suhd divyauadha ki phalam |
ki sarpair yadi durjan kim u dhanair vidy'navady yadi
vr cet kim u bhaai sukavit yady asti rjyena kim ||21||
dkiya svajane day parijane hya sad durjane
prti sdhujane nayo npa-jane vidvaj-jane crjavam |
aurya atru-jane kam guru-jane knt-jane dhat
ye caiva puru kalsu kuals tev eva loka-sthiti ||22||
jya dhiyo harati sicati vci satya
mnonnati diati ppam apkaroti |
ceta prasdayati diku tanoti krti
sat-sagati kathaya ki na karoti pusm ||24||
jayanti te suktino
rasa-siddh kavvar |
nsti ye yaakye
jar-maraa-ja bhayam ||24||
snu sac-carita sat priyatam svm prasdonmukha
snigdha mitram avacaka parijano niklea-lea mana |
kro rucira sthira ca vibhavo vidyvadta mukha
tue viapa-kaa-hrii harau samprpyate dehin ||25||
prghtn nivtti para-dhana-harae sayama satya-vkya
kle akty pradna yuvati-jana-kath-mka-bhva parem |
t-sroto vibhago guruu ca vinaya sarva-bhtnukamp

smnya sarva-strev anupahata-vidhi reyasm ea panth ||26||


prrabhyate na khalu vighna-bhayena ncai
prrabhya vighna-vihat viramanti madhy |
vighnai puna punar api pratihanyamn
prrabdham uttama-jan na parityajanti ||27||
asanto nbhyarthy suhd api na ycya ka-dhana
priy nyyy vttir malinam asubhage'py asukaram |
vipady uccai stheya padam anuvidheya ca mahat
sat kenoddia viamam asidhr-vratam idam ||28||
kut-kmo=pi jar-ko=pi ithila-pro=pi ka dam
panno=pi vipanna-ddhitir iti preu nayatsv api |
mattebhendra-vibhinna-kumbha-piita-grsaika-baddha-spha
ki jra tam atti mna-mahatm agresara kesar ||29||
svalpa-snyu-vasvaea-malina nirmsam apy asthi go
v labdhv paritoam eti na tu tat tasya kudh-ntaye |
siho jambukam akam gatam api tyaktv nihanti dvipa
sarva kcchra-gato=pi vchanti jana sattvnurpa phalam ||30||
lgla-clanam adha-caravapta
bhmau nipatya vadanodara-darana ca |
v piadasya kurute gaja-pugavas tu
dhra vilokayati cu-atai ca bhukte ||31||
parivartini sasre
mta ko v na jyate |
sa jto yena jtena
yti vaa samunnatim ||32||
kusuma-stavakasyeva
dvay vttir manasvina |
mrdhni v sarva-lokasya
ryate vana eva v ||33||
santy anye'pi bhaspati-prabhtaya sambhvit pacas
tn praty ea viea-vikrama-ruc rhur na vairyate |
dvv eva grasate divkara-ni-prevarau bhskarau
bhrta parvai paya dnava-pati rvaekti ||34||
vahati bhuvana-rei ea phaphalaka-sthit
kamaha-patin madhye-pha sad sa ca dhryate |
tam api kurute krodhna payodhir andard

ahaha mahat nismna caritra-vibhtaya ||35||


vara paka-ccheda samadamaghavan-mukta-kuliaprahrair udgacchad-bahula-dahanodgra-gurubhi |
turdre snor ahaha pitari klea-vivae
na csau sampta payasi payas patyur ucita ||36||
siha iur api nipatati
mada-malina-kapola-bhittiu gajeu |
praktir iya sattvavat
na khalu vayas tejaso hetu ||37||
jtir ytu rastala gua-gaais tatrpy adho gamyat
la aila-tat patatv abhijana sandahyat vahnin |
aurye vairii vajram u nipatatv artho'stu na kevala
yenaikena vin guas ta-lava-pry samast ime ||38||
dhanam arjaya kkutstha
dhana-mlam ida jagat |
antara nbhijnmi
nirdhanasya mtasya ca ||39||
tnndriyy avikalni tad eva nma
s buddhir apratihat vacana tad eva |
arthoma virahita purua kaena
so'py anya eva bhavatti vicitram etat ||40||
yasysti vitta sa nara kulna
sa paita sa rutavn guaja |
sa eva vakt sa ca daranya
sarve gu kcanam rayanti ||41||
daurmantryn npatir vinayati yati sagt suto llant
vipro'nadhyayant kula kutanayc chla khalopsant |
hrr madyd anavekad api ki sneha pravsrayn
maitr cpraayt samddhir anayt tyga-pramdd dhanam ||42||
dna bhogo nas tisro
gatayo bhavanti vittasya |
yo na dadti na bhukte
tasya tty gatir bhavati ||43||
mai ollha samara-vijay heti-dalito
mada-ko nga aradi sarita yna-pulin |
kal-ea candra surata-mdit bla-vanit

tan-nimn obhante galita-vibhav crthiu nar ||44||


parika kacit sphayati yavn prastaye
sa pact sampra kalayati dharitr ta-samm |
ata cnaikntyd guru-laghutay'rtheu dhaninm
avasth vastni prathayati ca sakocayati ca ||45||
rjan dudhukasi yadi kiti-dhenum et
tendya vatsam iva lokam amu pua
tasmi ca samyag ania paripoyame
nn-phalai phalati kalpalateva bhmi ||46||
satynt ca paru priya-vdin ca
hisr daylur api crthapar vadny |
nitya-vyay pracura-nitya-dhangam ca
vrganeva npa-ntir aneka-rp ||47||
j krti plana brhman
dna bhogo mitra-sarakaa ca
yem ete agu na pravtt
ko'rthas te prthivoprayea ||48||
yad dhtr nija-bhla-paa-likhita stoka mahad v dhana
tat prpnoti marusthale'pi nitar merau tato ndhikam |
tad dhro bhava vittavatsu kpa vtti vth s kth
kpe paya payonidhv api ghao ghti tulya jalam ||49||
tvam eva ctakdhro'
sti ke na gocara |
kim ambhoda-varsmka
krpayokta pratkase ||50||
re re ctaka svadhna-manas mitra kaa ryatm
ambhod bahavo vasanti gagane sarve'pi naitd |
kecid vibhir rdrayanti vasudh garjanti kecid vth
ya ya payasi tasya tasya purato m brhi dna vaca ||51||
akaruatvam akraa-vigraha
paradhane parayoiti ca sph |
sujana-bandhujanev asahiut
prakti-siddham ida hi durtmanm ||52||
durjana parihartavyo
vidyay'lakto'pi san |

main bhita sarpa


kim asau na bhayakara ||53||
jya hrmati gayate vrata-rucau dambha ucau kaitava
re nirghat munau vimatit dainya priylpini |
tejasviny avaliptat mukharat vaktary aakti sthire
tat ko nma guo bhavet sa guin yo durjanair nkita ||54||
lobha ced aguena ki piunat yady asti ki ptakai
satya cet tapas ca ki uci mano yady asti trthena kim |
saujanya yadi ki guai sumahim yady asti ki maanai
sad-vidy yadi ki dhanair apayao yady asti ki mtyun ||55||
a divasa-dhsaro galita-yauvan kmin
saro vigata-vrija mukham anakara svkte |
prabhur dhana-paryaa satata-durgata sajjano
npgaa-gata khalo manasi sapta alyni me ||56||
na kacic caa-kopnm
tmyo nma bhbhujm |
hotram api juhvna
spo vahati pvaka ||57||
maunomka pravacana-paur bulo jalpako v
dha prve vasati ca sad drata cpragalbha |
knty bhrur yadi na sahate pryao nbhijta
sevdharma parama-gahano yoginm apy agamya ||58||
udbhsitkhila-khalasya vikhalasya
prg-jta-vistta-nijdhama-karma-vtte |
daivd avpta-vibhavasya gua-dvio'sya
ncasya gocara-gatai sukham pyate ||59||
rambha-gurv kayi kramea
laghv pur vddhimat ca pact |
dinasya prvrdha-parrdha-bhinn
chyeva maitr khala-saj-jannm ||60||
mga-mna-sajjann ta-jala-santoa-vihita-vttnm |
lubdhaka-dhvara-piun nikraa-vairio jagati ||61||
vch sajjana-sagame para-gue prtir gurau namrat
vidyy vyasana sva-yoiti ratir lokpavdd bhayam |
bhakti lini aktir tma-damane sasarga-mukti khale
yev ete nivasanti nirmala-gus tebhyo narebhyo nama ||62||

vipadi dhairyam athbhyudaye kam


sadasi vkya-paut yudhi vikrama |
yaasi cbhirucir vyasana rutau
prakti-siddham ida hi mahtmanm ||63||
pradna pracchanna gham upagate sambhrama-vidhi
priya ktv mauna sadasi kathana cpy upakte |
anutseko lakmym anabhibhava-gandh para-kath
sat kenoddia viamam asidhr-vratam idam ||64||
kare lghyas tyga irasi guru-pda-praayit
mukhe saty v vijayi bhujayor vryam atulam |
hdi svacch vtti rutim adhigata ca ravaayor
vinpy aivaryea prakti-mahat maanam idam ||65||
sampatsu mahat citta
bhavaty utpala-komalam |patsu ca mahailail-saghta-karkaam ||66||
santaptyasi sasthitasya payaso nmpi na jyate
muktkratay tad eva nalin-patra-sthita rjate |
svty sgara-ukti-madhya-patita tan-mauktika jyate
pryedhama-madhyamottama-gua sasargato jyate ||67||
prti ya sucaritai pitara sa putro
yad bhartur eva hitam icchati tat kalatram |
tan mitram padi sukhe ca sama-kriya yad
etat traya jagati puya-kto labhante ||68||
eko deva keavo v ivo v
hy eka mitra bhpatir v yatir v |
eko vsa pattane v vane v
hy ek bhry sundar v dar v ||69||
namratvenonnamanta para-gua-kathanai svn gun khypayanta
svrthn sampdayanto vitata-pthutarrambha-yatn parrthe |
kntyaivkepa-rukkara-mukhara-mukhn durjann dayanta
santa scarya-cary jagati bahu-mat kasya nbhyarcany ||70||
bhavanti namrs tarava phalodgamair
navmbubhir drvalambino ghan |
anuddhat sat-puru samddhibhi
svabhva ea paropakrim |71||

rotra rutenaiva na kualena


dnena pir na tu kakaena |
vibhti kya karua-par
paropakrair na tu candanena ||72||
ppn nivrayati yojayate hitya
guhya nighati gun prakakaroti |
pad-gata ca na jahti dadti kle
san-mitra-lakaam ida pravadanti santa ||73||
padmkara dinakaro vikackaroti
camdrp volsayati kairava-cakravlam |
nbhyarthito jaladharo'pi jala dadti
santa svaya parahite vihitbhiyog ||74||
eke sat-puru parrtha-ghaak svrtha parityajanti ye
smnys tu parrtham udyama-bhta svrthvirodhena ye |
te'm mnua-rkas parahita svrthya nighnanti ye
ye tu ghnanti nirarthaka parahita te ke na jnmahe ||75||
kretmagatodakya hi gu datt pur te'khil
krottpam avekya tena payas svtm knau huta |
gantu pvakam unmanas tad abhavad dv tu mitrpada
yukta tena jalena myati sat maitr punas tv d ||76||
ita svapiti keava kulam itas tadya-dvim
ita ca ararthin ikhari ga erate |
ito'pi baavnala saha samasta-savartakai
aho vitatam rjita bhara-saha sindhor vapu ||77||
t chindhi bhaja kam jahi mada ppe rati m kth
satya brhy anuyhi sdhu-padav sevasva vidvaj-janam |
mnyn mnaya vidvio'py anunaya prakhypaya praraya
krti playa dukhite kuru daym etat sat ceitam ||78||
manasi vacasi kye puya-pya-prs
tribhuvanam upakra-reibhi prayanta |
para-gua-paramn parvatktya nitya
nija-hdi vikasanta santa santa kiyanta ||79||
ki tena hema-giri rajatdri v
yatrrit ca taravas taravas ta eva |
manymahe malayam eva yad-rayea
kakola-nimba-kauj api candan syu ||80||

ratnair mahrhais tutuur na dev


na bhejire bhma-viea bhtim |
sudh vin na parayur virma
na nicitrthd viramanti dhr ||81||
kvacit pthvayya kvacid api ca paraka-ayana
kvacic chkhra kvacid api ca lyodana-ruci |
kvacit kanthdhr kvacid api ca divymbaradharo
manasv kryrth na gaayati dukha na ca sukham ||82||
aivaryasya vibhaa sujanat auryasya vk-sayamo
jnasyopaama rutasya vinayo vittasya ptre vyaya |
akrodhas tapasa kam prabhavitur dharmasya nirvjat
sarvem api sarva-kraam ida la para bhaam ||83||
nindantu nti-nipu yadi v stuvantu
lakm samviatu gacchatu v yatheham |
adyaiva v maraam astu yugntare v
nyyyt patha pravicalanti pada na dhr ||84||
bhagnasya karaa-piita-tanor mlnendriyasya kudh
ktvkhur vivara svaya nipatito nakta mukhe bhogina |
tptas tat-piitena satvaram asau tenaiva yta yath
lok payata daivam eva hi n vddhau kaye kraam ||85||
lasya hi manuy
arrastho mahn ripu |
nsty udyama-samo bandhu
kurvo nvasdati ||86||
chinno'pi rohati tar ko'py upacyate puna candra |
iti vimanta santa santapyante na dukheu ||87||
net yasya bhaspati praharaa vajra sur sainik
svargo durgam anugraha kila harer airvato vraa |
ity aivarya-balnvito'pi balabhid bhagna parai sagare
tad vyakta nanu daivam eva araa dhig dhig vth pauruam ||88||
karmyatta phala pus
buddhi karmnusri |
tathpi sudhiy bhvya
suvicryaiva kurvat ||89||
khalv to divasevarasya kiraai santito mastake
vchan deam antapa vidhi-vat tlasya mla gata |

tatrpy asya mahphalena patat bhagna saabda ira


pryo gacchati yatra bhgya-rahitas tatraiva ynty pada ||90||
ravi-nikarayor graha-pana
gaja-bhujagamayor api bandhanam |
matimat ca vilokya daridrat
vidhir aho balavn iti me mati ||91||
sjati tvad aea-guakara
purua-ratnam alakaraa bhuva |
tad api tat-kaa-bhagi karoti
ced ahaha kaam apaitat vidhe ||92||
patra naiva yad karra-viape doo vasantasya kim
nolko'py avaokate yadi div sryasya ki daam |
dhr naiva patanti ctaka-mukhe meghasya ki daam
yat prva vidhin lala-likhita tan mrjitu ka kama ||93||
namasymo devn nanu hatavidhes te'pi vaag
vidhir vandya so'pi pratiniyata-karmaika-phalada |
phala karmyatta yadi kim amarai ki ca vidhin
namas tat-karmabhyo vidhir api na yebhya prabhavati ||94||
brahm yena kullavan niyamito brahma-bhodare
viur yena davatra-gahane kipto mah-sakae |
rudro yena kapla-pi-puake bhikana krita
sryo bhrmyati nityam eva gagane tasmai nama karmae ||95||
naivkti phalati naivaa kula na la
vidypi naiva na ca yatna-ktpi sev |
bhgyni prva-tapas khalu sacitni
kle phalanti puruasya yathaiva vk ||96||
vane rae atru-jalgni-madhye
mahrave parvata-mastake v |
supta pramatta viama-sthita v
rakanti puyni purktni ||97||
y sdh ca khaln karoti viduo mrkhn hitn dveia
pratyaka kurute parkam amta hlhala tat-kat |
tm rdhaya sat-kriy bhagavat bhoktu phala vchita
he sdho vyasanair gueu vipulev sth vth m kth ||98||
guavad aguavad v kurvat krya-jta
pariatir avadhry yatnata paitena |

atirabhasa-ktn karmam vipatter


bhavati hdaya-dh alya-tulyo vipka ||99||
sthly vaidryamayy pacati tilaka candanair indhanaughai
sauvarair lgalgrair vilikhati vasudhm arka-mlasya heto |
ktv karpra-khan vttim iha kurute kodrav samantt
prpyem karm-bhmi na carati manujo yas topa manda-bhgya ||100||
majjatv ambhasi ytu meru-ikhara atru jayatv have
vijya ki-sevane ca sakal vidy kal ikatm |
ka vipula praytu khagavat ktv prayatna para
nbhvya bhavatha karma-vaato bhvyasya na kuta ||101||
bhma vana bhavati tasya pura pradhna
sarvo jana svajanatm upayti tasya |
ktsn ca bhr bhavati sannidhi-ratna-pr
yasysti prva-sukta vipula narasya ||102||
ko lbho guisagama kim asukha prjetarai sagati
k hni samaya-cyutir nipuat k dharma-tattve rati |
ka ro vijitendriya priyatam k'nuvrat ki dhana
vidy ki sukham apravsa-gamana rjya kim j-phalam ||103||
apriya-vacana-daridrai priya-vacana-dhanhyai sva-dra-parituai |
para-parivda-nivttai kvacit kvacin mait vasudh ||104||
kadarthitasypi hi dhairya-vtter
na akyate dhairya-gua pramrum |
adhomukhasypi ktasya vahner
ndha ikh yti kadcid eva ||105||
kntkaka-viikh na lunanti yasya
citta na nirdahati kipa-knutpa |
karanti bhri-viay ca na lobha-pair
loka-traya jayati ktsnam ida sa dhra ||106||
ekenpi hi rea
pdkrnta mahtalam |
kriyate bhskareaiva
sphra-sphurita-tejas ||107||
vahnis tasya jalyate jala-nidhi kulyyate tat-kan
meru svalpa-ilyate mgapati sadya kuragyate |
vylo mlya-guyate via-rasa pya-varyate
yasyge'khila-loka-vallabhatama la samunmlati ||108||

lajj-guaugha-janan jananm iva svm


atyanta-uddha-hdaym anuvartamnm |
tejasvina sukham asn api santyajanati
satya-vrata-vyasanino na puna pratijm ||109||

Das könnte Ihnen auch gefallen