Sie sind auf Seite 1von 5

vigrahavyvartan

sarve bhvn sarvatra na vidyate svabhvacet|


tvadvacanamasvabhva na nivartayitu svabhvamalam||1||
atha sasvabhvametadvkya rutv hat pratij te|
vaiamikatva tasmin vieahetuca vaktavya||2||
m abdavadityetat sytte buddhirna caitadupapannam|
abdentra sat bhaviyato vraa tasya||3||
pratiedha pratieddhyo'pyevamiti mata bhavet tadasadeva|
eva tava pratij lakaato duyate na mama||4||
pratyakea hi tvan yadyupalabhya vinivartayasi bhvn|
tannsti pratyaka bhv yenopalabhyante||5||
anumna pratyukta pratyakegamopamne ca|
anumngamasdhy ye'rth dntasdhyca||6||
kualn dharm dharmvasthvidaca manyante|
kuala janasvabhva eevapyea viniyoga||7||
nairyikasvabhvo dharmo nairyikca ye tem|
dharmvasthoktnmeva ca nairyikdnm||8||
yadi ca na bhavet svabhvo dharm nisvabhva ityevam|
nmpi bhavennaiva nmpi nirvastuka nsti||9||
atha vidyate svabhva sa ca dharm na vidyate tasmt|
dharmairvin svabhva sa yasysti tad yuktamupadeum||10||
sata eva pratiedho nsti ghao geha ityaya yasmt|
da pratiedho'ya sata svabhvasya te tasmt||11||
atha nsti sa svabhva ki nu pratividhyate tvaynena|
vacanenarte vacant pratiedha sidhyate hyasata||12||
blnmiva mithy mgaty yath jalagrha|
eva mithygrha sytte pratiidhyato hyasata||13||
nanveva satyasti grho grhya ca tagdhta ca|
pratiedha pratiedhya pratieddh ceti aka tat||14||
atha naivsti grho na ca grhya na ca grahtra|

pratiedha pratiedhya pratieddhro'sya tu na santi||15||


pratiedha pratiedhya pratieddhraca yadyuta na santi|
siddh hi sarvabhv yemeva svabhvaca||16||
hetostato na siddhirnaisvbhvyt kuto hi te hetu|
nirhetukasya siddhirna copapannsya te'rthasya||17||
yadi cheto siddhi svabhvavinivartanasya te bhavati|
svbhvyasystitva mampi nirhetuka siddham||18||
atha hetorastitva bhvanaisvbhvyamityanupapannam|
loke naisvbhvynna hi kacana vidyate bhva||19||
prva cet pratiedha pact pratiedhyamiti ca nopapannam|
pacdanupapanno yugapacca yata svabhvo'san||20||
hetupratyayasmagry pthagbhve'pi madvaco na yadi|
nanu nyatva siddha bhvnmasvabhvatvt||21||
yaca prattya bhvo bhvn nyateti s hyukt|
yaca prattya bhvo bhavati hi tasysvabhvatvam||22||
nirmitako nirmitaka mypurua svamyay sam|
pratisedhayase yadvat pratiedho'ya tathaiva syt||23||
na svbhvikametad vkya tasmnna vdahnirme|
nsti ca vaiamikatva vieahetuca na nigadya||24||
m abdavaditi nya dnto yastvay mamrabdha|
abdena hi tacca abdasya vraa naiva me vaca||25||
naisvbhvyn cennaisvbhvyena vraa yadi hi|
naisvbhvyanivttau svbhvya hi prasiddha syt||26||
athav nirmitaky yath striy striyamityasagrham|
nirmitaka pratihanyt kasyacideva bhavedetat||27||
athav sdhyasamo'ya heturna hi vidyate dhvane satt|
savyavahra ca vaya nnabhyupagamya kathayma||28||
yadi kcana pratij tatra sydea me bhaveddoa|
nsti ca mama pratij tasmnnaivsti me doa||29||
yadi kicidupalabheya pravartayeya nivartayeya v|

pratyakdibhirarthaistadabhvnme'nuplambha||30||
yadi ca pramataste te prasiddhirarthnm|
te puna prasiddhi brhi katha te pramnm||31||
anyairyadi pramai pramasiddhirbhavatyanavasth|
nde siddhistatrsti naiva madhyasya nntasya||32||
tematha pramairvin prasiddhirvihyate vda|
vaiamikatva tasmin vieahetuca vaktavya||33||
viamopanyso'ya na hytmna prakayatyagni|
na hi tasynupalabdhird tamasva kumbhasya||35||
yadi svtmnamaya tvadvacanena prakayatyagni|
paramiva na tvtmna paridhakyatyapi huta||36||
yadi ca svapartmnau tvadvacanena prakayatyagni|
pracchdayiyati tama svapartmnau huta iva||37||
nsti tamaca jvalane yatra ca tihati sadtmani jvalana|
kurute katha praka sa hi prako'ndhakravadha||38||
utpadyamna eva prakayatyagnirityasadvda|
utpadyamna eva prpnoti tamo na hi huta||39||
aprpto'pi jvalano yadi v punarandhakramupahanyt|
sarveu lokadhtuu tamo'yamihasasthita upahanyt||40||
yadi ca svatapramasiddhiranapekya te prameyi|
bhavati pramasiddhirna parpek hi siddhiriti||41||
anapekya hi prameynarthn yadi te pramasiddhi|
bhavati na bhavati kasyacidevamimni pramni||42||
atha matamapekya siddhistemityatra ko doa|
siddhasya sdhana synnsiddho'pekate hyanyat||43||
sidhyanti hi prameyyapekya yadi sarvath pramni|
bhavati prameyasiddhiranapekyaiva pramni||44||
yadi ca prameyasiddhiranapekyaiva bhavati pramni|
ki te pramasiddhy tni yadartha prasiddha tat||45||
atha tu pramasiddhirbhavatyapekyaiva te prameyi|

vyatyaya eva sati te dhruva pramaprameym||46||


atha tai pramasiddhy prameyasiddhi prameyasiddhy c
bhavati pramasiddhirnstyubhayasypi te siddhi||47||
sidhyanti hi pramairyadi prameyi tni taireva|
sdhyni ca prameyaistni katha sdhayiyanti||48||
sidhyanti ca prameyairyadi pramni tni taireva|
sdhyni ca prameyaistni katha sdhayiyanti||49||
pitr yadyutpdya putro yadi tena caiva putrea|
utpdya sa yadi pit vada tatrotpdayati ka kam||50||
kaca pit ka putrastatra tva brhi tvubhvapi ca|
pitputralakaadharau yato na putrasadeha||51||
naiva svataprasiddhirna parasparata pramairv|
bhavati na ca prameyairna cpyakasmt pramnm||52||
kualn dharm dharmvasthvidho brvate yat|
kualasvabhvameva pravibhgenbhidheya syt||53||
yadi ca prattya kuala svabhva utpadyate sa kualnm|
dharm parabhva svabhva eva katha bhavati||54||
atha na prattya kicit svabhva utpadyate sa kualnm|
dharmmeva syda vso na brahmacaryasya||55||
ndharmo dharmo v savyavahrca laukik na syu|
nityca sarvabhv syurnityatvdahetumata||56||
ea ckualevavykteu nairydiu ca doa|
tasmt sarva sasktamasaskta te bhavatyevam||57||
ya sadbhta nma bryt sa svabhva ityevam|
bhavat prativaktavyo nma brmaca na vya sat||58||
nmsaditi ca yadida tatki nu sato bhavatyutsata|
yadi hi sato yadyasato dvidhpi te hyate vda||59||
sarve bhvn nyatva copapdita prvam|
sa uplambhastasmd bhavatyaya ca pratijy||60||
atha vidyate svabhva sa ca dharm na vidyata iti|

idamakita yadukta bhavatyanakita tacca||61||


sata eva pratiedho yadi nyatva nanvapratiiddhamidam|
pratiedhayate hi bhavn bhvn nisvabhvatvam||62||
pratiedhayase'tha tva nyatva tacca nsti nyatvam|
pratiedha sata iti te nanveva hyate vda||63||
pratiedhaymi nha kicit pratiedhyamasti na ca kicit|
tasmt pratiedhayastyadhilaya eva tvay kriyate||64||
yaccha te vacandasata pratiedhavacanasiddhiriti|
atra jpayate vgasaditi tanna pratinihanti||65||
mgatdnte ya punarukta tvay mahcarya|
tatrpi niraya u yath sa dnta upapanna||66||
sa yadi svabhvata syt bhvo na syt prattyasamudbhta|
yaca prattya bhavati grho nanu nyat saiva||67||
yadi ca svabhvata syd grha kasta nivartayed grhyam|
eevapyea vidhistasmd doo'nuplambha||68||
etena hetvabhva pratyukta prvameva sa samatvt|
mgatdntavyvttividhau ya ukta prk||69||
yastraiklye hetu pratyukta prvameva sa samatvt|
traiklyapratihetuca nyatvdin prpta||70||
prabhavati ca nyateya yasya prabhavanti tasya sarvrth|
prabhavati na tasya ki na bhavati nyat yasyeti||71||
ya nyat prattyasamutpda madhyam pratipadamanekrthm|
nijagda praammi tamapratimasabuddham||72|| iti||

Das könnte Ihnen auch gefallen