Sie sind auf Seite 1von 4

Nlakaha Dhra

nama ratnatrayya
namo ryvalokitevarya bodhisattvya mahsattvya mahkaruikya
o sarvabhaye odhanya tasya namaskta imu ryvalokitevara tava namo nlakaha.
hdaya vartayiymo sarvtha-sdhana ubha. ajeyam sarvabhtn bhava-margeviodhakam tadyath:
o lokdhipati loktikrnta ehymahbodhisattva sarpa-sarpa smara smara hdayam kuru kuru
karma dhuru dhuru vijayate mahvijayate dhara dhara dhrarja, cala cala mama vimalamrtte, ehi ehi chinda chinda arapracali viam viam praaya hulu hulu smara hulu hulu sara
sara siri siri suru suru bodhiya bodhiya bodhata bodhaya maitriya nlakaha dehi me darana.
Praharyamya svh siddhya svh mahsiddhya svh siddhayogvarya svh
nlakahya svh varhamukhya svh narasimhamukhya svh gadhastya svh
cakrahastya svh padmahathya svh nlakahaparya svh mahtali-akarya svh
namo ratnatrayya nama ryvalokitevarya bodhisattvya svh

Vajrapani
o vajrapi h

Prajna Paramita
o dh h sv h

o namo bhagavatyai ryaprajpramityai

Maitreya
o maitri mahmaitri maitriye svh

Ksitigarbha
o kitigarbha bodhisattva ya

Avalokitevara
o maipadme h

kagarbha
o vajra ratna o tr svh

namo kagarbhaya o rya kamari mauli svh

Vajrasttva
o vajrasattva h

o vajrasattva samayam anuplaya


vajrasattvatvenopatiha
dho me bhava
sutoyo me bhava
supoyo me bhava
anurakto me bhava
sarva siddhi me prayaccha
sarvakarmasu ca me citta reya kuru h
ha ha ha ha ho
bhagavan sarvatathgatavajra m me muca
vajr bhava mahsamayasattva

Bhaiajyaguru - the Medicine Buddha


o bhaiajye bhaiajye mahbhaiajya-samudgate svh

namo bhagavate bhaiajyaguru


vairyaprabharjya tathgatya
arhate samyaksambuddhya tadyath
o bhaiajye bhaiajye mahbhaiajya samudgate svh

kyamuni Buddha
o muni muni mahmuni kyamuni svh

Tara
o tre tuttre ture svh

White Tr
o tre tuttre ture mama yu-puya-jna-pui kuru svh

Majur
o a ra pa ca na dh

o vagivara mu

o vkyeda nama

Vajrayogin
o vajrayogin h pha svh

o o o sarvabuddhakiye vajra varanye vajra vairocanye h h h pha pha pha


svh

Kurukull
o kurukulle h hr svh

Milarepa
o guru hasavajra sarvasiddhi h

Padmasambhava
o h vajraguru padmasiddhi h

7-Line Prayer/Invocation
h To the North-west of the land of Urgyen,
On the calyx of a lotus flower,
O wondrous, the highest siddhi has been attained!
Thus Padmasambhava declares
O thou who art encircled with an entourage of kins
Following thy example will I work
Thou must come here to give me thy blessing
guru padma siddhi h

Acala Vidyrja
nama samantavajrn caa-mahroaa-sphoaya h tra h m

Paravsin
o padmadevi pupadevi pa svh

Mmak
o ratne suratne m svh

Locan
o vajra locane lo svh

kadhtvvar
o sarva buddha jna a svh

Das könnte Ihnen auch gefallen