Sie sind auf Seite 1von 179

वाc1यायन का कामसू³

राजे=5 üसाq पा=दे य्


शाUसंTहः
१.१.१> धम अथ कामे¹यो नमः/ /
१.१.२> शाUे üकृ तcवात् / /
१.१.३> तcसमयअवबोधके ¹यश चआचाय¹यः ् / /
१.१.४> तcसंब=धात् / /
१.१.५> üजापितर Íह üजाः सृ *çवा ताषां Í1थितिनब=धनं ͳवग 1य साधनम अºयायानां शतसहPेणअTे ् ्
üोवाच/ /
१.१.६> त1यएकदे िशकं मनुः 1वायंभुवो धम अिधकाÍरकं पृ थक चकार ् / /
१.१.७> बृ ह1पितर अथ अिधकाÍरकम ् ् / /
१.१.८> महादे वअनुचरश च न=द| सहPेणअºयायानां पृ थक कामसू³ं üोवाच ् ् / /
१.१.९> तq एव तु प¯चिभर अºयायशतैर औ£ालÍकः +ेतके तुः संिचHेप ् ् / /
१.१.१०> तq एव तु पुनर अºयधनअºयायशतेन साधारणसांüयोिगकक=यासंüयुñकभाया अिधकाÍरकपारदाÍरकवैिश ्
कऔपिनषÍदकः सBिभर अिधकरणैर बाH¯यः पा¯चालः संिचHेप ् ् / /
१.१.११> त1य ष8ं वैिशकम अिधकरणं पाटिलपुͳकाणां गÍणकानां िनयोगाq दdकः पृ थक चकार ् ् / /
१.१.१२> तcüसýगाच चारायणः साधारणम अिधकरणं पृ थक üोवाच ् ् ् / सुवण नाभः सांüयोिगकम् / घोटकमुखः
क=यासंüयुñकम् / गोनद|यो भाया अिधकाÍरकम् / गोÍणकापु³ः पारदाÍरकम् / कु चुमार औपिनषÍदकम इित ् /
१.१.१३> एवं बहिभर आचायस त¯छाUं खÞडशः üणीतम उcस=नक~पम अभूत
ु ् ् ् ् ् /
१.१.१४> त³ दdकआÍदिभः üणीतानां शाUअवयवानाम एकदे शcवात ् ् , महq इित च बाHवीय1य दरºयेयcवात ु ् ,
संÍH!य सव म अथ म अ~पेन T=थेन कामसू³म इदं üणीतम ् ् ् ् / /
१.१.१५> त1यअयं üकरणअिधकरणसमु£े शः
१.१.१६> शाUसंTहः/ ͳवग üितपÍdः/ Íव²ासमु£े शः/ नागÍरकवृ dम् / नायकसहायदतीकम Íवमश ः ू / इित साधारणं
üथमम अिधकरणम ् ् / अºयायाः प¯च/ üकरणािन प¯च/
१.१.१७> üमाणकालभावे¹यो रतअव1थापनम् / üीितÍवशे षाः/ आिलýगनÍवचाराः/ चु¹बनÍवक~पाः/
नखरदनजातयः/ दशन¯छे ²Íवधयः/ दे ?या उपचाराः/ संवेशनüकाराः/ िच³रतािन/ üहणनयोगाः/ त²ुñाश च ्
सीcकृ तौपHमाः/ पु³षाियतम् / पु³षोपसृ Bािन/ औपÍरPकम् / रतआर¹भअवसािनकम् / रतÍवशे षाः/ üणयकलहः/
इित सांüयोिगकं ͧतीयम अिधकरणम ् ् / अºयाया दश/ üकरणािन सBदश/
१.१.१८> वरणÍवधानम् / संब=धिनण यः/ क=याÍवP¹भणम् / * बालाया[अ=य³ : बालायाः] उपHमाः/
इÍýगतआकारसूचनम् / एकपु³षअिभयोगः/ üयो7य1यौपावत नम् / अिभयोगतश च क=यायाः üितपÍdः ् /
Íववाहयोगः/ इित क=यासंüयुñकं तृ तीयम अिधकरणम ् ् / अºयायाः प¯च/ üकरणािन नव/
१.१.१९> एकचाÍरणीवृ dम् / üवासचया / सपHीषु 7ये8ावृ dम् / किन8ावृ dम् / पुनभू वृ dम् / दभ गावृ dम ु ् /
* आ=तःपुÍरकम् [अ=य³ : =तःपुÍरकम् ]/ पु³ष1य ब(|षु üितपÍdः/ इित भाया अिधकाÍरकं चतुथ म अिधकरणम ् ् /
अºयायौ §ौ/ üकरणा=य अPौ ् /
१.१.२०> Uीपु³षशीलअव1थापनम् / ¯यावत नकारणािन/ Uीषु िस@ाः पु³षाः/ अयHसाºया योÍषतः/
पÍरचयकारणािन/ अिभयोगाः/ भावपर|Hा/ दतीकमा Íण ू / ई+रकािमतम् / आ=तःपुÍरकं दाररÍHतकम् / इित
पारदाÍरकं प¯चमम अिधकरणम ् ् / अºयायाः षç/ üकरणािन दश/
१.१.२१> ग¹यिच=ता/ गमनकारणािन/ उपावत नÍविधः/ का=तअनुवत नम् / अथ आगमौपायाः/ Íवरñिलýगािन/
ÍवरñüितपÍdः/ िन*कासनüकाराः/ Íवशीण üितसंधानम् / लाभÍवशे षः/ अथ अनथ अनुब=धसंशयÍवचारः/
वे?याÍवशे षाश च ् / इित वैिशकं ष8म अिधकरणम ् ् / अºयायाः षç/ üकरणािन §ादश/
१.१.२२> सुभगंकरणम् / वशीकरणम् / वृ *याश च योगाः ् / नPरागücयानयनम् / वृ Í@Íवधयः/ िच³ाश च योगाः ् /
इcय औपिनषÍदकं सBमम अिधकरणम ् ् ् / अºयायौ §ौ/ üकरणािन षç/
१.१.२३> एवं षÍç³ंशq अºयायाः/ चतुःषÍPः üकरणािन/ अिधकरणािन सB/ सपादं HोकसहPम् / इित शाU1य
संTहः/ /
१.१.२४क > संHेपम इमम उ4cवाअ1य Íव1तरो ् ् +अतः üव+यते/
१.१.२४ख > इPं Íह Íवदषां लोके समास¯यासभाषणम ु ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
ͳवग üितपÍdः
१.२.१> शतआयुर वै पु³षो Íवभ7य कालम अ=यो=यअनुब@ं पर1पर1यअनुपघातकं ͳवग सेवेत ् ् / /
१.२.२> बा~ये Íव²ाTहणआद|न अथा न ् ् / /
१.२.३> कामं च यौवने/ /
१.२.४> 1थाÍवरे धम मोHं च/ /
१.२.५> अिनcयcवाq आयुषो यथाउपपादं वा सेवेत/ /
१.२.६> ü(चय म एव cव आ Íव²ाTहणात ् ् ् / /
१.२.७> अलौÍककcवाq अ7Pअथ cवाq अüवृ dानां य7ाआद|नां शाUात üवत नम ् ् , * लौÍककcवाq[अ=य³ :
लौÍकcवाq] 7Pअथ cवाच च üवृ dे¹यश च मांसभHणआÍद¹यः शाUाq एव िनवारणं धम ः ् ् / /
१.२.८> तं ÷ु तेर धम 7समवायाच च üितप²ेत ् ् / /
१.२.९> Íव²ाभूिमÍहरÞयपशु धा=यभाÞडौप1करिम³आद|नाम अज नम अÍज त1य Íववध नम अथ ः ् ् ् / /
१.२.१०> तम अºयHüचाराq वाता समयÍवq¹यो वÍण¹¹यश चैित ् ् / /
१.२.११> Pो³cव4चHुÍज (ाUाणानाम आcमसंयुñे न मनसाअिधÍ8तानां 1वेषु 1वेषु Íवषये*व आनुकू ~यतः üवृ Ídः ् ्
कामः/ /
१.२.१२> 1पश Íवशे षÍवषयात cव अ1यअिभमािनकसुखअनुÍव@ा फलवcय अथ üतीितः üाधा=यात कामः ् ् ् ् / /
१.२.१३> तं कामसू³ान नागÍरकजनसमवायाच च üितप²ेत ् ् / /
१.२.१४> एषां समवाये पूव ः पूव| गर|यान् / /
१.२.१५> अथ श च रा7ः ् / त=मूलcवाल लोकया³ायाः ् / वे?यायाश चैित ͳवग üितपÍdः ् / /
१.२.१६> धम 1यअलौÍककcवात तदिभधायकं शाUं युñम ् ् / उपायपूव कcवाq अथ िस@े ः/ उपायüितपÍdः शाUात् / /
१.२.१७> ितय ¹योिन*व अÍप तु 1वयं üवृ dcवात काम1य िनcयcवाच च न शाUेण कृ cयम अÍ1तइcय ् ् ् ् ्
आचाया ः/ /
१.२.१८> संüयोगपराधीनcवात Uीपुंसयोर उपायम अपेHते ् ् ् / /
१.२.१९> सा चौपायüितपÍdः कामसू³ाq इित वाc1यायनः/ /
१.२.२०> ͳय¹योिनषु पुनर अनावृ तcवात Uीजातेश च ् ् ् , ऋतौ यावq अथ üवृ dेर अबुÍ@पूव कcवाच च üवृ dीनाम ् ् ्
अनुपायः ücययः/ /
१.२.२१> न धमा श चरे त ् ् / ए*यcफलcवात् , सांशियकcवाच च ् / /
१.२.२२> को H अबािलशो ह1तगतं परगतं कु या त ् ् / /
१.२.२३> वरम अ² कपोतः +ो मयूरात ् ् / /
१.२.२४> वरं सांशियकान िन*काq असांशियकः काषा पणः ् / इित * लौकायितकाः[अ=य³ : लौकायाितकाः]//
१.२.२५> शाU1यअनिभशý4यcवाq अिभचारअनु¯याहारयोश च 4विचत फलदश नान नH³च=5सूय ताराTहचH1य ् ् ्
लोकअथ बुÍ@पूव कम इव üवृ dेर दश नाq वण आ÷मआचारÍ1थितलHणcवाच च लोकया³ाया ह1तगत1य च ् ् ्
बीज1य भÍव*यतः स1यअथ cयागदश नाच चरे q धमा न इित वाc1यायनः ् ् / /
१.२.२६> नअथा श चरे त ् ् / üयHतो +अÍप H एते ् +अनु8ीयमाना नएव कदािचत 1युः ् / / अननु8ीयमाना अÍप
य7¯छया भवेयुः/ /
१.२.२७> तcसव कालकाÍरतम इित ् / /
१.२.२८> काल एव Íह पु³षान अथ अनथ योर जयपराजययोः सुखदःखयोश च 1थापयित ् ् ् ु / /
१.२.२९> कालेन बिलर इ=5ः कृ तः ् / कालेन * ¯यवरोÍपतः[अ=य³ : ¯यपरोÍपतः]/ काल एव पुनर अ!य एनं ् ्
कता इित कालकारÍणकाः/ /
१.२.३०> पु³षकारपूव कcवात सव üवृ dीनाम उपायः ücययः ् ् / /
१.२.३१> अव?यं भाÍवनो +अ!य अथ 1यौपायपूव कcवाq एव ् / न िन*कम णो भ5म अÍ1तइित वाc1यायनः ् / /
१.२.३२> न कामांश चरे त ् ् / धम अथ योः üधानयोर एवम अ=येषां च सतां ücयनीकcवात ् ् ् / अनथ जनसंसग म ्
असq¯यवसायम अशौचम अनायितं चएते पु³ष1य जनयÍ=त ् ् / /
१.२.३३> तथा üमादं लाघवम अücययम अTाHतां च ् ् /
१.२.३४> बहवश च कामवशगाः सगणा एव ÍवनPाः ÷ूय=ते ् / /
१.२.३५> यथा दाÞड4यो नाम भोजः कामाq üा(णक=याम अिभम=यमानः सब=धुरा¶ो Íवननाश ् / /
१.२.३६> दे वराजश चअह~याम अितबलश च क|चको 5ौपद|ं रावणश च सीताम अपरे चअ=ये च बहवो 7?य=ते ् ् ् ् ्
कामवशगा ÍवनPा इcय अथ िच=तकाः ् / /
१.२.३७> शर|रÍ1थितहे तुcवाq आहारसधमा णो Íह कामाः/ फलभूताश च धम अथ योः ् / /
१.२.३८> बो@¯यं तु दोषे*व इव ् / न Íह िभHुकाः सÍ=तइित 1था~यो नअिध÷ीय=ते/ न Íह मृ गाः सÍ=तइित यवा
नौपय=त इित वाc1यायनः/ / भवÍ=त चअ³ Hोकाः॒ ---
१.२.३९कख> एवम अथ च कामं च धम चौपाचरन नरः ् ् /
१.२.३९गघ> इहअमु³ च िनःश~यम अcय=तं सुखम अ÷ु ते ् ् / /
१.२.४०कख> Íकं 1यात पर³ैcय आशýका काय यÍ1मन न जायते ् ् ् /
१.२.४०गघ> न चअथ ¯नं सुखं चैित िशPास त³ ¯यवÍ1थताः ् / /
१.२.४१कख> ͳवग साधकं यत 1याq §योर एक1य वा पुनः ् ् /
१.२.४१गघ> काय तq अÍप कु व|त न cव एकअथ ͧबाधकम ् ् / /
वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
Íव²ासमु£े शः
१.३.१> धम अथ अýगÍव²ाकालान अनुपरोधयन कामसू³ं तदýगÍव²ाश च पु³षो ् ् ् +अधीयीत/ /
१.३.२> üा¹यौवनात Uी ् / üdा च पcयुर अिभüायात ् ् /
१.३.३> योÍषतां शाUTहण1यअभावाq अनथ कम इह शाUे Uीशासनम इcय आचाया ः ् ् ् / /
१.३.४> üयोगTहणं cव आसाम ् ् / üयोग1य च शाUपूव कcवाq इित वाc1यायनः/ /
१.३.५> तन न के वलम इहएव ् ् / सव ³ Íह लोके कित िचq एव शाU7ाः/ सव जनÍवषयश च üयोगः ् / /
१.३.६> üयोग1य च दर1थम अÍप शाUम एव हे तुः ू ् ् / /
१.३.७> अÍ1त ¯याकरणम इcय अवैयाकरणा अÍप याÍ7का ऊहं Hतुषु üयु¯जते ् ् / /
१.३.८> अÍ1त 7यौितषम इित पुÞयअहे षु कम कु व ते ् / /
१.३.९> तथाअ+आरोहा गजआरोहाश चअ+ान गजांश चअनिधगतशाUा अÍप Íवनय=ते ् ् ् / /
१.३.१०> तथाअÍ1त राजाइित दर1था अÍप जनपदा न मया दाम अितवत =ते त§q एतत ू ् ् / /
१.३.११> स=cय अÍप खलु शाUüहतबु@यो गÍणका राजपु¯यो महामा³दÍहतरश च ् ् ु / /
१.३.१२> त1माq वै+ािसकाज जनाq रहिस üयोगाञ छाUम एकदे शं वा Uी गृ (|यात ् ् ् ् / /
१.३.१३> अ¹यासüयो7यांश च चातुःषÍPकान योगान क=या रह1य एकाÍक=य अ¹यसेत ् ् ् ् ् ् / /
१.३.१४> आचाया स तु क=यानां üवृ dपु³षसंüयोगा सहसंüवृ @ा धा³ेियका ् / तथाभूता वा िनरcययसंभाषणा सखी/
सवयाश च मातृ *वसा ् / ÍवP¯धा तc1थानीया वृ @दासी/ पूव संसृ Pा वा िभHुक|/ 1वसा च Íव+ासüयोगात् / /
१.३.१५> गीतं , वा²ं , नृ cयं , आलेFयं, Íवशे षक¯छे ²ं , तÞडु लकु सुमविलÍवकाराः, पु*पआ1तरणं ,
दशनवसनअýगरागः, मÍणभूिमकाकम , शयनरचनम् , उदकवा²म् , उदकआघातः, िच³ाश च योगाः ् ,
मा~यTथनÍवक~पाः, शे खरकापीडयोजनं , नेप°यüयोगाः, कण पc³भýगाः, ग=धयुÍñः, भूषणयोजनम् , ऐ=5जालाः,
कौचुमाराश च योगाः ् , ह1तलाघवं , Íविच³शाकयूषभ+यÍवकारÍHया, पानकरसरागआसवयोजनं , सूचीवानकमा Íण,
सू³H|डा, वीणाडम³कवा²ािन, üहे िलका, üितमाला, दवा चकयोगाः ु , पु1तकवाचनं , नाटकआFयाियकादश नं ,
का¯यसम1यापूरणं, पÍçटका* वे³वान[अ=य³ : वान.वे³]Íवक~पाः, तHकमा Íण, तHणं, वा1तुÍव²ा, F!य* रH[
ओिमcस् ]पर|Hा, धातुवादः, मÍणरागआकर7ानं, वृ Hायुवदयोगाः, मेषकु 4कु टलावकयु@Íविधः, शु कसाÍरकाüलापनम् ,
उcसादने संवाहने के शमद ने च कौश~यं[अ=य³ : कौशलं ], अHरमुÍPकाकथनं , ¹लेͯछतÍवक~पाः, दे शभाषाÍव7ानं,
पु*पशकÍटका, िनिमd7ानं, य=³मातृ का, धारणमातृ का, संपा°यं , मानसी, का¯यÍHया, अिभधान* कोषः[अ=य³ :
काषः], छ=दो7ानं , ÍHयाक~पः, छिलतकयोगाः, वUगोपनािन, * ²ूितÍवशे षाः[अ=य³ : ²ूतÍवशे षः], आकष H|डा,
बालH|डनकािन, वैनियक|नां वैजियक|नां ¯यायािमक|नां च Íव²ानां 7ानम् , इित चतुःषÍPर अýगÍव²ाः ्
कामसू³1यअवयÍव=यः/ /
१.३.१६> पा¯चािलक| च चतुःषÍPर अपरा ् / त1याः üयोगान अ=ववेcय सांüयोिगके व+यामः ् / काम1य
तदाcमकcवात् / /
१.३.१७क > आिभर अ¹युͯQता वे?या शीलFपगुणअÍ=वता ् /
१.३.१७ख > लभते गÍणकाश¯दं 1थानं च जनसंसÍद/ /
१.३.१८क > पूÍजता सा सदा रा7ा गुणवÍ{श च सं1तुता ् /
१.३.१८ख > üाथ नीयाअिभग¹या च ल+यभूता च जायते / /
१.३.१९क > योग7ा राजपु³ी च महामा³सुता तथा/
१.३.१९ख > सहP* अ=तःपुनर् [अ=य³ : =तःपुरम् ] अÍप 1ववशे कु ³ते पितम् / /
१.३.२०क > तथा पितÍवयोगे च ¯यसनं दा³णं गता/
१.३.२०ख > दे शअ=तरे +अÍप Íव²ािभः सा सुखेनएव जीवित/ /
१.३.२१क > नरः कलासु कु शलो वाचालश चाटकारकः ् ु /
१.३.२१ख > असं1तुतो +अÍप नार|णां िचdम आ+ एव Íव=दित ् ् / /
१.३.२२क > कलानां Tहनाq एव सौभा¹यम उपजायते ् /
१.३.२२ख > दे शकालौ cव अपे+यआसां üयोगः संभवेन न वा ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
नागरकवृ dम्
१.४.१> गृ ह|तÍव²ः üितTहजयHयिनवशअिधगतैर अथर अ=वयआगतैर उभयैर वा गाह 1°यम अिधग¹य ् ् ् ् ्
नागरकवृ dं वतत/ /
१.४.२> नगरे पdने खव टे महित वा स7जनआ÷ये 1थानम् / या³ावशाq वा/ /
१.४.३> त³ भवनम आस=नौदकं वृ HवाÍटकावq Íवभñकम कHं ͧवासगृ हं कारयेत ् ् / /
१.४.४> बाHे च वासगृ हे सुH+णम उभयौपधानं मºये Íवनतं शु 4लौdर¯छदं शयनीयं 1यात ् ् / üितशͳयका च/
त1य िशरोभागे कू च 1थानम् , वेÍदका च/ त³ राͳशे षम अनुलेपनं मा~यं िस4थकरÞडकं सौगÍ=धकपुÍटका ्
मातुलुýगcवचस ता¹बूलािन च 1युः ् / भूमौ पतqTहः/ नागद=तअवसñा वीणा/ िच³फलकम् / वित कासमुÿकः/
यः कÍ°त पु1तकः ् / कु रÞटकमालाश च ् / नाितदरे भूमौ वृ dआ1तरणं सम1तकम ू ् / आकष फलकं ²ूतफलकं च/
त1य बÍहः H|डाशकु िनप¯जराÍण/ एका=ते च तHतHण1थानम अ=यासां च H|डानाम ् ् / 1वा1तीणा üेýखादोला
वृ HवाÍटकायां सü¯छाया/ 1थÍÞडलपीÍठका च सकु सुमेित भवनÍव=यासः/ /
१.४.५> स üातर उcथाय कृ तिनयतकृ cयः ् , गृ ह|तद=तधावनः, मा³याअनुलेपनं धूपं Pजम इित च गृ ह|cवा ् , दïवा
िस4थकम अलñकं च ् , 7*çवाआदश मुखम् , गृ ह|तमुखवासता¹बूलः, काया Þय अनुित8ेत ् ् / /
१.४.६> िनcयं 1नानम् / ͧतीयकम उcसादनम ् ् / तृ तीयकः फे नकः/ चतुथ कम आयु*यम ् ् / प¯चमकं दशमकं वा
ücयायु*यम इcय अह|नम ् ् ् / सातcयाच च संवृ तकHा1वेदअपनोदः ् /
१.४.७> पूवा (अपरा(योर भोजनम ् ् / सायं चारायण1य/
१.४.८> भोजनअन=तरं शु कसाÍरकाüलापन¯यापाराः/ लावक* कु 4कट[अ=य³ : कु 4कु ट]मेषयु@ािन/ तास ताश च ् ्
कलाH|डाः/ पीठमद ÍवटÍवदषकआयdा ¯यापाराः ू / Íदवाश³या च/
१.४.९> गृ ह|तüसाधन1यअपरा(े गो8ीÍवहाराः/
१.४.१०> üदोषे च संगीतकािन/ तq अ=ते च üसािधते वासगृ हे संचाÍरतसुरिभधूपे ससहाय1य श³यायाम ्
अिभसाÍरकाणां üतीHणम् ,
१.४.११> दतीनां üेषणम ू ् , 1वयं वा गमनम् /
१.४.१२> आगतानां च मनोहरै र आलापैर उपचारै श च ससहाय1यौपHमाः ् ् ् /
१.४.१३> वष üमृ Pने प°यानां दÍद नाअिभसाÍरकाणां 1वयम एव पुनर मÞडनम ु ् ् ् , िम³जनेन वा पÍरचरणम इcय ् ्
आहोराͳकम् / /
१.४.१४> घटािनब=धनम् , गो8ीसमवायः, समापानकम् , उ²ानगमनम् , सम1याः H|डाश च üवत येत ् ् /
१.४.१५> पH1य मास1य वा ü7ाते +अहिन सर1वcया भवने िनयुñानां िनcयं समाजः/
१.४.१६> कु शीलवाश चआग=तवः üेHणकम एषां द²ुः ् ् / ͧतीये +अहिन ते¹यः पूजा िनयतं लभेरन् / ततो
यथा÷@म एषां दश नम उcसग| वा ् ् / ¯यसनौcसवेषु चएषां पर1पर1यएककाय ता/
१.४.१७> आग=तूनां च कृ तसमवायानां पूजनम अ¹युपपÍdश च ् ् / इित गणधम ः/
१.४.१८> एतेन तं तं दे वताÍवशे षम उÍ£?य संभाÍवतÍ1थतयो घटा ¯याFयाताः ् / /
१.४.१९> वे?याभवने सभायाम अ=यतम1य ् * उदविसते[अ=य³ : ◌ु§िसते] वा समानÍव²ाबुÍ@शीलÍवdवयसां सह
वे?यािभर अनुFपैर आलापैर आसनब=धो गो8ी ् ् ् /
१.४.२०> त³ चएषां का¯यसम1या कलासम1या वा/
१.४.२१> त1याम उ77वला लोकका=ताः पू7याः ् / üीितसमानाश ् * चाहाÍरताः[अ=य³ : चाहाÍरतः]//
१.४.२२> पर1परभवनेषु चआपानकािन/ /
१.४.२३> त³ मधुमैरे यसुराआसवान ÍवÍवधलवणफलहÍरतशाकितñकटकअ¹लौपदं शान वे?याः पाययेयुर ् ् ु

अनुÍपबेयुश च ् /
१.४.२४> एतेनौ²ानगमनं ¯याFयातम् / /
१.४.२५> पूवा ( एव 1वलंकृ तास तुरगअिधFढा वे?यािभः सह पÍरचारकअनुगता ग¯छे युः ् / दै विसक|ं च या³ां
त³अनुभूय कु 4कु टयु@²ूतैः üेHािभर अनुकू लैश च चेÍPतैः कालं गमियcवा अपरा(े गृ ह|ततद²ानौपभोगिच(ास ् ु ् ्
तथाएव ücयाüजेयुः/
१.४.२६> एतेन रिचतौqTाहौदकानां Tी*मे जलH|डागमनं ¯याFयातम् / /
१.४.२७> यHराͳः/ कौमुद|जागरः/ सुवस=तकः/ /
१.४.२८> सहकारभͯजका, अ¹यूषखाÍदका, ÍवसखाÍदका, नवपͳका, उदक+वेÍडका, पा¯चालअनुयानम् ,
एकशा~मली, कद¹बयु@ािन, तास ताश च माÍहमा=यो दे ?याश च H|डा जने¹यो ÍविशPम आचरे युः ् ् ् ् / इित संभूय
H|डाः/ /
१.४.२९> एकचाÍरणश च Íवभवसाम°या q ्
१.४.३०> गÍणकाया नाियकायाश च सखीिभर नागरकै श च सह चÍरतम एतेन ¯याFयातम ् ् ् ् ् / /
१.४.३१> अÍवभवस तु शर|रमा³ो मÍ~लकाफे नककषायमा³पÍर¯छदः पू7याq शाq आगतः कलासु ÍवचHणस ् ्
तदपदे शे न गो*çयां वेशौिचते च वृ dे साधयेq आcमानम इित पीठमद ः ु ् / /
१.४.३२> भुñÍवभवस तु गुणवान सकल³ो वेशे गो*çयां च बहमतस तq उपजीवी च Íवटः ् ् ् ु
/ /
१.४.३३> एकदे शÍव²स तु H|डनको Íव+ा1यश च Íवदषकः ् ् ू / वैहािसको वा/
१.४.३४> एते वे?यानां नागरकाणां च मÍ=³णः संिधÍवTहिनयुñाः/ /
१.४.३५> तैर िभHु4यः कलाÍवद¹धा मुÞडा वृ ष~यो वृ @गÍणकाश च ¯याFयाताः ् ् / /
१.४.३६> Tामवासी च सजातान ÍवचHणान कौतूहिलकान üोcसाH नागरकजन1य वृ dं वण यञ ÷@ां च जनयंस ् ् ् ् ्
तq एवअनुकु व|त/ गो8ीश च üवत येत ् ् / संगcया जनम अनुर¯जयेत ् ् / कम सु च साहा³येन चअनुगृ (|यात् /
उपकारयेच च ् / इित नागरकवृ dम् / /
१.४.३७क > नअcय=तं सं1कृ तेनएव नअcय=तं दे शभाषया/
१.४.३७ख > कथां गो8ीषु कथयंल लोके बहमतो भवेत ् ् ु
/ /
१.४.३८क > या गो8ी लोकÍवͧPा या च 1वैरÍवसÍप णी/
१.४.३८ख > परÍहं साआÍcमका या च न ताम अवतरे q बुधः ् / /
१.४.३९क > लोकिचdअनुवित =या H|डामा³एककाय या/
१.४.३९ख > गो*çया सहचरन Íव§ांल लोके िसÍ@ं िनय¯छित ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
नायकसहायदतीकम Íवमश ः ू
१.५.१> कामश चतुषु वणषु सवण तः शाUतश चअन=यपूवा यां üयु7यमानः पु³ीयो यश1यो लौÍककश च ् ् ्
भवित/ /
१.५.२> तͧपर|त उdमवणा सु परपÍरगृ ह|तासु च/ üितÍष@ो +अवरवणा 1व अिनरविसतासु ् / वे?यासु पुनभू षु च
न िशPो न üितÍष@ः/ सुखअथ cवात् / /
१.५.३> त³ नाियकास ितPः क=या पुनभू र वे?या च ् ् / इित/ /
१.५.४> अ=यकारणवशात परपÍरगृ ह|ताÍप पाÍHक| चतुथ|इित गोÍणकापु³ः ् / /
१.५.५> स यदा म=यते 1वैÍरणीयम् / /
१.५.६> अ=यतो +अÍप बहशो ¯यविसतचाÍर³ा त1यां वे?यायाम इव गमनम उdमवÍण =याम अÍप न धम पीडां
ु ् ् ्
कÍर*यित/ पुनभू र इयम ् ् / /
१.५.७> अ=यपूवा अव³@ा नअ³ शýकाअÍ1त/ /
१.५.८> पितं वा महा=तम ई+रम अ1मदिम³संसृ Pम इयम अवगृ H üभुcवेन चरित ् ् ् ् / सा मया संसृ Pा 1नेहाq
एनं ¯यावत िय*यित/ /
१.५.९> Íवरसं वा मिय शñम अपकतु कामं च üकृ ितम आपादिय*यित ् ् / /
१.५.१०> तया वा िम³ीकृ तेन िम³काय म अिम³üतीघातम अ=यq वा द*üितपादकं काय साधिय*यािम ् ् ु / /
१.५.११> संसृ Pो वाअनया हcवाअ1याः पितम अ1म{ा¯यं तq ऐ+य म एवम अिधगिम*यािम ् ् ् / /
१.५.१२> िनरcययं वाअ1या गमनम अथ अनुब@म ् ् / अहं च िनःसारcवात Hीणवृ ïयुपायः ् / सो +अहम ्
अनेनौपायेन त@नम अितमहq अकृ ¯Qाq अिधगिम*यािम ् /
१.५.१३> मम 7ा वा मिय 7धम अिभकामा सा माम अिन¯छ=तं दोषÍवFयापानेन दषिय*यित ् ् ू / /
१.५.१४> अस{तं वा दोषं ÷@े यं द*पÍरहारं मिय Hे!1यित येन मे Íवनाशः 1यात ू ु ् / /
१.५.१५> आयितम=तं वा व?यं पितं मdो Íविभ² ͧषतः संTाहिय*यित/ /
१.५.१६> 1वयं वा तैः सह संसृ 7येत/ मदवरोधानां वा दषियता पितर अ1यास तq अ1याहम अÍप दारान एव ू ् ् ् ्
दषयन üितकÍर*यािम ू ् / /
१.५.१७> राजिनयोगाच चअ=तव ित नं श³ुं वा1य िनह िन*यािम ् / /
१.५.१८> याम=यां कामिय*ये सा1या वशगा/ ताम अनेन संHमेणअिधगिम*यािम ् /
१.५.१९> क=याम अल¹यां वाcमाधीनाम अथ Fपवतीं मिय संHामिय*यित ् ् /
१.५.२०> ममअिम³ो वा1याः पcया सहै क|भावम उपगतस तम अनया रसेन योजिय*यािमइcय एवम आÍदिभः ् ् ् ् ्
कारणैः परÍUयम अÍप üकु व|त ् / /
१.५.२१> इित साहिस4यं न के वलं रागाq एव/ इित परपÍरTहगमनकारणािन/
१.५.२२> एतैर एव कारणैर महामा³संब@ा राजसंब@ा वा त³एकदे शचाÍरणी का िचq अ=या वा काय संपाÍदनी ् ्
Íवधवा प¯चमीइित चारायणः/
१.५.२३> सैव üüÍजता ष8ीइित सुवण नाभः/
१.५.२४> गÍणकाया दÍहता पÍरचाÍरका वान=यपूवा सBमीइित घोटकमुखः ु /
१.५.२५> उcHा=तबालभावा कु लयुवितर उपचारअ=यcवाq अPमीइित गोनद|यः ् /
१.५.२६> काय अ=तरअभावाq एतासाम अÍप पूवा 1व एवौपलHणम ् ् ् , त1माच चतP एव नाियका इित ्
वाc1यायनः/
१.५.२७> िभ=नcवात तृ तीया üकृ ितः प¯चमीइcय एके ् ् / /
१.५.२८> एक एव तु साव लौÍकको नायकः/ ü¯छ=नस तु ͧतीयः ् / Íवशे षालाभात् / उdमअधममºयमतां तु
गुणअगुणतो Íव²ात् / तांस तुउभयोर अÍप गुणअगुणान वैिशके व+यामः ् ् ् / /
१.५.२९> अग¹यास cव एवएताः ् ् ---कु Í8=य उ=मdा पितता िभ=नरह1या üकाशüािथ नी ्
गतüाययौवनाअित+ेताअितकृ *णा दग =धा संबÍ=धनी सखी üüÍजता संबÍ=धसÍख÷ोͳयराजदाराश च ु ् / /
१.५.३०> 7Pप¯चपु³षा नअग¹या का िचq अÍ1तइित बाHवीयाः/ /
१.५.३१> संबÍ=धसÍख÷ोͳयराजदारवज म इित गोÍणकापु³ः ् / /
१.५.३२> सह पांसुH|Íडतम उपकारसंब@ं समानशील¯यसनं सहअºयाियनं यश चअ1य ममा Íण रह1यािन च ् ्
Íव²ात् , य1य चअयं Íव²ाq वा धा³पcयं सहसंवृ @ं िम³म् / /
१.५.३३> Íपतृ पैतामहम अÍवसंवादकम अ7Pवैकृ तं व?यं ºुवम अलोभशीलम अपÍरहाय म अम=³ÍवPाÍवइित ् ् ् ् ्
िम³संपत् / /
१.५.३४> रजकनाÍपतमालाकारगाÍ=धकसौÍरकिभHुकगोपालकता¹बूिलकस औवÍण कपीठमद ÍवटÍवदषकादयो ् ू
िम³ाÍण/ त²ोÍषÍ=म³ाश च नागरकाः 1युर इित वाc1यायनः ् ् / /
१.५.३५> यq उभयोः साधारणम उभय³ोदारं Íवशे षतो नाियकायाः सुÍवP¯धं त³ दतकम ् ू / /
१.५.३६> पटता धा*çय म इÍýगताकार7ता üतारणकाल7ता ÍवषHबुÍ@cवं ल¯वी üितपÍdः सौपाया चैित ु ्
दतगुणाः ू / / भवित चअ³ Hोकः ---
१.५.३७कख> आcमवान िम³वान युñो भाव7ो दे शकालÍवत ् ् ् /
१.५.३७गघ> अल¹याम अ!य अयHेन ÍUयं संसाधयेन नरः ् ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
üमाणकालभावे¹यो रतअव1थापनम्
२.१.१> शशो वृ षो +अ+ इित िलýगतो नायकÍवशे षाः/ नाियका पुनमृ गी वडवा हÍ1तनी चैित/ /
२.१.२> त³ स7शसंüयोगे समरतािन ³ीÍण/ /
२.१.३> Íवपय येण ÍवषमाÍण षç/ Íवषमे*व अÍप पु³षआिध4यं चेq अन=तरसंüयोगे §े उ¯चरते ् / ¯यवÍहतम ्
एकम उ¯चतररतम ् ् / Íवपय ये पुनर §े नीचरते ् / ¯यवÍहतम एकं नीचतररतं च ् / तेषु समािन ÷े 8ािन/
तरश¯दअÍýकते §े किन8े / शे षाÍण मºयमािन/ /
२.१.४> सा¹ये +अ!य उ¯चअýकं नीचअýकाज 7यायः ् ् / इित üमाणतो नवरतािन/ /
२.१.५> य1य संüयोगकाले üीितर उदासीना वीय म अ~पं Hतािन च न सहते स म=दवेगः ् ् / /
२.१.६> तq Íवपय यौ मºयमचÞडवेगौ भवतस तथा नाियकाअÍप ् / /
२.१.७> त³अÍप üमाणवq एव नवरतािन/ /
२.१.८> त§त कालतो ् +अÍप शीUमºयिचरकाला नायकाः/ /
२.१.९> त³ ÍUयां Íववादः/ /
२.१.१०> न Uी पु³षवq एव भावम अिधग¯छित ् / /
२.१.११> सातcयात cव अ1याः पु³षेण कÞडूितर अपनु²ते ् ् ् / /
२.१.१२> सा पुनर आिभमािनके न सुखेन संसृ Pा रसअ=तरं जनयित ् / तÍ1मन सुखबुÍ@र अ1याः ् ् /
२.१.१३> पु³ष* üतीतेश् [अ=य³ : üीतेश् ] चअनिभ7cवात कथं ते सुखम इित üPु म अश4यcवात ् ् ् ् /
२.१.१४> कथम एतq उपल¹यत इित चेत पु³षो Íह रितम अिधग¹य 1वे¯छया Íवरमित ् ् ् , न ÍUयम अपेHते ् , न
cव एवं Uीइcय औ£ालÍकः ् ् / /
२.१.१५> त³एतत 1यात ् ् / िचरवेगे नायके ÍUयो +अनुर7य=ते शीUवेग1य भावम अनासा²अवसाने ्
+अ¹यसूिय=यो * भवित[अ=य³ : भवÍ=त]/ तत सव भावüाBेर अüाBेश च लHणम ् ् ् ् / /
२.१.१६> तच च न ् / कÞडूितüतीकारो +अÍप Íह द|घ कालं Íüय इित/ एतq उपप²त एव/ त1मात संÍद¹धcवाq ्
अलHणम इित ् / /
२.१.१७क > संयोगे योÍषतः पुंसा कÞडूितर अपनु²ते ् /
२.१.१७ख > तच च अिभमानसंसृ Pं सुखम इcय अिभधीयते ् ् ् / /
२.१.१८> सातcयाq युवितर आर¹भात üभृ ित भावम अिधग¯छित ् ् ् / पु³षः पुनर अ=त एव ् / एतq उपप=नतरम् /
न H असcयां भावüाBौ गभ संभव इित बाHवीयाः ् / /
२.१.१९> अ³अÍप ताव एवअशýकापÍरहारौ भूयः ् / /
२.१.२०> त³एतत 1यात ् ् --- सातcयेन रसüाBाव आर¹भकाले मºय1थिचdता नअितसÍह*णुता च ् / ततः
Hमेणअिधको रागयोगः शर|रे िनरपेHcवम् / अ=ते च Íवरामअभी!साइcय एतq उपप=नम इित ् ् / /
२.१.२१> तच च न ् / सामा=ये +अÍप HाÍ=तसं1कारे कु लालचH1य Hमरक1य वा Hा=ताव एव वत मान1य ्
üार¹भे म=दवेगता ततश च Hमेण पूरणम वेग1याइcय उपप²ते ् ् ् / धातुHयाच च Íवरामअभी!साइित ् / त1माq
अनाHेपः/ /
२.१.२२क > सुरताअ=ते सुखं पुंसां Uीणां तु सततं सुखम् /
२.१.२२ख > धातुHयिनिमdा च Íवरामै¯छाउपजायते / /
२.१.२३> त1मात पु³षवq एव योÍषतो ् +अÍप रस¯यÍñर 5P¯या ् / /
२.१.२४> कथं Íह समानायाम एवआकृ ताव एकअथ म अिभüप=नयोः काय वैलHÞयं 1याq ् ् ्
२.१.२५> उपायवैलHÞयाq अिभमानवैलHÞयाच च ् / /
२.१.२६> कथम उपायवैलHÞयं तु सगा त ् ् / कता Íह पु³षो +अिधकरणं युवितः/ अ=यथा Íह कता ÍHयां
üितप²ते +अ=यथा चआधारः/ त1माच चौपायवैलHÞयात सगा q अिभमानवैलHÞयम अÍप भवित ् ् ् /
अिभयोñाअहम इित पु³षो ् +अनुर7यते / अिभयुñाअहम अनेनैित युवितर इित वाc1यायनः ् ् / /
२.१.२७> त³एतत 1याq उपायवैलHÞयवq एव Íह काय वैलHÞयम अÍप क1मान न 1याq इित ् ् ् / तच च न ् /
हे तुमq उपायवैलHÞयम् / त³ क³ा धारयोर िभ=नलHणcवाq अहे तुमत काय वैलHÞयम अ=या³यं 1यात ् ् ् ् / आकृ तेर ्
अभेदाq इित/ २.१.२८> त³एतत 1यात ् ् / संहcय कारकै र एको ् +अथ| +अिभिनव cय ते / पृ थक पृ थक ् ्
1वाथ साधकौ पुनर इमौ तq अयुñम इित ् ् / /
२.१.२९> तच च न ् / युगपq अनेकअथ िसÍ@र अÍप 7?यते ् / यथा मेषयोर अिभघाते कÍपcथयोर भेदे म~लयोर ् ् ्
यु@ इित/ न त³ कारकभेद इित चेq इहअÍप न व1तुभेद इित/ उपायवैलHÞयं तु सगा q इित तq अिभÍहतं
पुर1तात् / तेनौभयोर अÍप स7शी सुखüितपÍdर इित ् ् / /
२.१.३०क > जातेर अभेदाq दं पcयोः स7शं सुखम इ*यते ् ् /
२.१.३०ख > त1मात तथाउपचया Uी यथाअTे üा!नुयाq रितम ् ् / /
२.१.३१> स7शcव1य िस@cवात् , कालयोिग=य अÍप भावतो ् +अÍप कालतः üमाणवq एव नव रतािन/ /
२.१.३२> रसो रितः üीितर भावो रागो वेगः समािBर इित रितपया याः ् ् / संüयोगो रतं रहः शयनं मोहनं
सुरतपया याः/ /
२.१.३३> üमाणकालभावजानां संüयोगाणाम एकै क1य नवÍवधcवात तेषां ¯यितकरे सुरतसंFया न श4यते कतु म ् ् ् /
अितबहcवात
ु ् / /
२.१.३४> तेषु तका q उपचारान üयोजयेq इित वाc1यायनः ् / /
२.१.३५> üथमरते चÞडवेगता शीUकालता च पु³ष1य, तq Íवपर|तम उdरे षु ् / योÍषतः पुनर एतq एव ्
Íवपर|तम् / आ धातुHयात् /
२.१.३६> üाक च UीधातुHयात पु³षधातुHय इित üायोवादः ् ् / /
२.१.३७क > मृ दcवाq उपमृ ²cवान िनसगा च चएव योÍषतः ु ् ् /
२.१.३७ख > üा!नुव=cय आशु ताः üीितम इcय आचाया ¯यवÍ1थताः ् ् ् / /
२.१.३८क > एतावq एव युñानां ¯याFयातं सांüयोिगकम् /
२.१.३८ख > म=दानाम अवबोधअथ Íव1तरो ् +अतः üव+यते/ /
२.१.३९क > अ¹यासाq अिभमानाच च तथा संücययाq अÍप ्
२.१.३९ख > Íवषये¹यश च त=³7ाः üीितम आहश चतुÍव धाम ् ् ् ् ु
/ /
२.१.४०क > श¯दआÍद¹यो बÍहभू ता या कम अ¹यासलHणा/
२.१.४०ख > üीितः सा¹यािसक| 7ेया मृ गयाआÍदषु कम सु / /
२.१.४१क > अन¹य1ते*व अÍप पुरा कम 1व अÍवषयआÍcमका ् ् /
२.१.४१ख > संक~पाज जायते üीितर या सा 1याq आिभमािनक| ् ् / /
२.१.४२क > üकृ तेर या तृ तीय1याः ÍUयाश चएवौपÍरPके ् ् /
२.१.४२ख > तेषु तेषु च Íव7ेया चु¹बनआÍदषु कम सु / /
२.१.४३क > नअ=यो +अयम इित य³ 1याq अ=यÍ1मन üीितकारणे ् ् /
२.१.४३ख > त=³7ैः क°यते साअÍप üीितः संücययआÍcमका/ /
२.१.४४क > ücयHा लोकतः िस@ा या üीितर ÍवषयआÍcमका ् /
२.१.४४ख > üधानफलवïवात सा तq अथा श चैतरा अÍप ् ् / /
२.१.४५क > üीतीर एताः परामृ ?य शाUतः शाUलHणाः ् /
२.१.४५ख > यो यथा वत ते भावस तं तथाएव üयोजयेत ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
आिलýगनÍवचारा
२.२.१> संüयोगअýगं चतुःषÍPर इcय आचHते ् ् / चतुःषÍPüकरणcवात् / /
२.२.२> शाUम एवैदं चतुःषÍPर इcय आचाय वादः ् ् ् / /
२.२.३> कलानां चतुःषÍPcवात तासां च संüयोगअýगभूतcवात कलासमूहो वा चतुःषÍPर इित ् ् ् / ऋचां दशतयीनां
च संÍ7तcवात् / इहअÍप तदथ संब=धात् / प¯चालसंब=धाच च ब(चैर एषा पूजाअथ सं7ा üवित ता इcय एके ् ्
ृ ् / /
२.२.४> आिलýगनचु¹बननख¯छे ²दशन¯छे ²संवेशनसीcकृ तपु³ षआियतऔपÍरPकानाम अPानाम अPधा ् ्
Íवक~पभेदाq अPाव अPकाश चतुःषÍPर इित बाHवीयाः ् ् ् / /
२.२.५> Íवक~पवगा णाम अPानां =यूनअिधकcवदश नात üहणनÍव³तपु³षोपसृ Bिच³रतआद|नाम अ=येषाम अÍप ् ् ् ्
वगा णाम इह üवेशनात üायोवादो ् ् +अयम् / यथा सBपण| वृ Hः प¯चवण| बिलर इित वाc1यायनः ् / /
२.२.६> त³असमागतयोः üीितिलýग²ोतनअथ म आिलýगनचतुPयम ् ् ---1पृ Pकम् , Íव@कम् , उ@Pकम ृ ् ,
पीÍडतकम् , इित/ /
२.२.७> सव ³ सं7ाअथनएव कम अितदे शः/ /
२.२.८> संमुखआगतायां üयो7यायाम अ=यअपदे शे न ग¯छतो गा³ेण गा³1य 1पश नं 1पृ Pकम ् ् / /
२.२.९> üयो7यं Í1थतम उपÍवPं वा Íवजने Íकं िचq गृ (ती पयोधरे ण ् * Íवºयेत् [अ=य³ : Íवqºयेत् ]/ नायको +अÍप
ताम अवपीçय गृ (|याq इित Íव@कम ् ् / /
२.२.१०> तदभयम अनितüवृ dसंभाषणयोः ु ् / /
२.२.११> तमिस जनसंबाधे Íवजने वाअथ शनकै र ग¯छतोर नअित(1वकालम उ@ष णं पर1पर1य गा³ाणाम ् ् ् ्
उ@Pकम ृ ् / /
२.२.१२> तq एव कु çयसंदं शे न 1त¹भसंदं शे न वा 1फु टकम अवपीडयेq इित पीÍडतकम ् ् / /
२.२.१३> तq उभयम अवगतपर1परआकारयोः ् / /
२.२.१४> लतावेÍPतकं वृ HअिधFढकं ितलतÞडु लकं Hीरनीरकम इित चcवाÍर संüयोगकाले ् / /
२.२.१५> लताइव शालम आवेPय=ती चु¹बनअथ मुखम अवनमयेत ् ् ् / उ@cय म=दसीcकृ ता तम आि÷ता वा ृ ्
Íकं िचq रामणीयकं प?येत त~लताआवेÍPतकम ् ् / /
२.२.१६> चरणेन चरणम आH¹य ͧतीयेनऊ³दे शम आHम=ती वेPय=ती वा तcपृ 8सñएकबाहर ͧतीयेनअंसम ् ् ् ु ्
अवनमय=ती ईष=म=दसीcकृ तकू Íजता चु¹बनअथ म एवअिधरोढम इ¯छे q इित वृ HअिधFढकम ् ् ् ु / /
२.२.१७> तq उभयं Í1थतकम / /
२.२.१८> शयनगताव एवऊF¯यcयासं भुज¯यcयासं च ससंघष म इव घनं सं1वजेते तÍdलतÞडु लकम ् ् ् / /
२.२.१९> रागअ=धाव अनपेÍHतअcययौ पर1परम अनुÍवशत इवौcसýगगतायाम अिभमुखौपÍवPायां शयने वाइित ् ् ्
Hीरजलकम् / /
२.२.२०> तदभयं रागकाले ु / /
२.२.२१> इcय उपसूहनयोगा बाHवीयाः ् / /
२.२.२२> सुवण नाभ1य cव अिधकम एकअýगौपगूहनचतुPयम ् ् ् / /
२.२.२३> त³ऊ³संदं शे नएकम ऊ³म ऊ³§यं वा सव üाणं पीडयेत इcय ऊ³उपगूहनम ् ् ् ् ् / /
२.२.२४> जघनेन जघनम अवपीçय üक|य माणके शह1ता नखदशनüहणनचु¹बनüयोजनाय तदपÍर लýघयेत ् ् ु
त7जघनौपगूहनम् / /
२.२.२५> 1तना¹याम उरः üÍव?य त³एव भारम आरोपयेq इित 1तनआिलýगनम ् ् ् / /
२.२.२६> मुखे मुखम आस7यअÍHणी अ+णोर ललाटे न ललाटम आह=यात सा ललाÍटका ् ् ् ् / /
२.२.२७> संवाहनम अ!य उपगूहनüकारम इcय एके म=य=ते ् ् ् ् / सं1पश cवात् / /
२.२.२८> पृ थक कालcवाq िभ=नüयोजनcवाq असाधारणcवान नैित वाc1यायनः ् ् / /
२.२.२९क > पृ ¯छतां शृ Þवतां वाअÍप तथा कथयताम अÍप ् /
२.२.२९ख > उपगूहÍविधं कृ c1नं Íररं सा जायते नृ णाम् / /
२.२.३०क > ये +अÍप H अशाÍUताः के िचत संयोगा रागवध नाः ् ् /
२.२.३०ख > आदरे णएव ते +अ!य अ³ üयो7याः सांüयोिगकाः ् / /
२.२.३१क > शाUाणां Íवषयस तावq यावन म=दरसा नराः ् ् /
२.२.३१ख > रितचHे üवृ dे तु नएव शाUं न च Hमः/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
चु¹बनÍवक~पास्
२.३.१> चु¹बननखदशन¯छे ²ानां न पौव अपय म अÍ1त ् / रागयोगात् / üा4संयोगाq एषां üाधा=येन üयोगः/
üहणनसीcकृ तयोश च संüयोगे ् / /
२.३.२> सव सव ³/ राग1यान अपेÍHतcवात ् ् / इित वाc1यायनः/ /
२.३.३> तािन üथमरते नअित¯यñािन Íव÷ͯधकायां Íवक~पेन च üयु¯जीत/ तथाभूतcवाq राग1य/ ततः परम ्
अितcवरया Íवशे षवcसम उ¯चयेन रागसंधुHणअथ म ् ् / /
२.३.४> ललाटअलककपोलनयनवHः1तनओ8अ=तमु खेषु चु¹बनम् /
२.३.५> ऊ³संिधबाहनािभमूलयोर लाटानाम
ु ् ् /
२.३.६> रागवशाq दे शüवृ dेश च सÍ=त तािन तािन 1थानािन ् , न तु सव जनüयो7यािनइित वाc1यायनः/ /
२.३.७> तq यथा --- िनिमतकं 1फु Íरतकं घÍçटतकम इित ³ीÍण क=याचु¹बनािन ् / /
२.३.८> बलात कारे ण िनयुñा मुखे मुखम आधdे न तु ÍवचेPत इित िनिमतकम ् ् ् / /
२.३.९> वदने üवेिशतं चओ8ं मनागप³पावTह|तुम इ¯छ=ती ् * 1य=दयित[अ=य³ : 1प=दयित] 1वम ओ8ं नौdरम ् ्
उcसहत इित 1फु Íरतकम् / /
२.३.१०> ईषcपÍरगृ H Íविनमीिलतनयना करे ण च त1य नयने अव¯छादय=ती Íज(ाअTेण घçटयित इित
घÍçटतकम् / /
२.३.११> समं ितय ग उqHा=तम अवपीÍडतकम इित चतुÍव धम अपरे ् ् ् ् / /
२.३.१२> अýगुिलसंपुटे न ÍपÞड|कृ cय िनद शनम ओ8पुटे नअवपीडयेq इcय अवपीÍडतकं प¯चमम अÍप करणम ् ् ् ् / /
२.३.१३> ²ूतं चअ³ üवत येत् / /
२.३.१४> पूव म अधरसंपादनेन Íजतम इदं 1यात ् ् ् / /
२.३.१५> त³ Íजता सअध ³Íदतं करं Íवधुनुयात üणुदे q दशे त पÍरवत येq बलाq आ(ता Íववदे त पुनर अ!य अ1तु ् ् ् ् ्
पण इित üूयात् / त³अÍप Íजता ͧगुणम आय1येत ् ् / /
२.३.१६> Íव÷¯ध1य üमd1य वाअधरम अवगृ H दशनअ=तग तम अिनग मं कृ cवा हसेq उcHोशे त तज येq व~गेq ् ् ्
* आ(येन् [अ=य³ : ◌ा§येन् ] नृ cयेत üनित तHुणा च Íवचलनयनेन मुखेन Íवहस=ती तािन तािन च üूयात ् ् / इित
चु¹बन²ूतकलहः/ /
२.३.१७> एतेन नखदशन¯छे ²üहणन²ूतकलहा ¯याFयाताः/ /
२.३.१८> चÞडवेगयोर एव cव एषां üयोगः ् ् / तcसाc¹यात् / /
२.३.१९> त1यां चुब=cय आमयम अ!य उdरं गृ (|यात ् ् ् ् / इcय उdरचु͹बतम ् ् / /
२.३.२०> ओ8संदं शे नअवगृ Hओ8§यम अÍप चु¹बेत ् / इित संपुटकं ÍUयाः, पुंसो वा +अजात¯यञ जन1य ् / /
२.३.२१> तÍ1म=न इतरो ् +अÍप Íज(याआ1या दशनान घçटयेत तालु Íज(ां चैित Íज(ायु@म ् ् ् / /
२.३.२२> एतेन बलाq वदनरदनTहणं दानं च ¯याFयातम् / /
२.३.२३> समं पीÍडतम अͯचतं मृ द शे षअýगेषु चु¹बनं 1थानÍवशे षयोगात ् ् ु / इित चु¹बनÍवशे षाः/ /
२.३.२४> सुB1य मुखम ् * अवलोकय=cयाः[अ=य³ : वलोकय=cया] 1वअिभüायेण चु¹बनं रागद|पनम् / /
२.३.२५> üमd1य Íववदमान1य वा +अ=यतो +अिभमुख1य सुBअिभमुख1य वा िन5ा¯याघातअथ चिलतकम् / /
२.३.२६> िचररा³ाव आगत1य शयनसुBायाः 1वअिभüायचु¹बनं üाितबोिधकम ् ् / /
२.३.२७> साÍप तु भावÍज7ासअिथ नी नायक1यअगमनकालं संल+य ¯याजेन सुBा 1यात् / /
२.३.२८> आदश कु çये सिलले वा üयो7यायाश छायाचु¹बनम आकारüदश नअथ म एव काय म ् ् ् ् / /
२.३.२९> बाल1य िच³कम णः üितमायाश च चु¹बनं संHा=तकम आिलýगनं च ् ् / /
२.३.३०> तथा िनिश üेHणके 1वजनसमाजे वा समीपे गत1य üयो7याया ह1तअýगुिलचु¹बनं संÍवP1य वा
पादअýगुिलचु¹बनम् / /
२.३.३१> संवाÍहकायास तु नायकम आकारय=cया िन5ावशाq अकामाया इव त1यऊव|र वदन1य िनधानम ् ् ् ्
ऊ³चु¹बनं पादअýगु8* चु¹बनं [अ=य³ : ◌ोिमcस् ] चैcय आिभयोिगकािन ् / / भवित चअ³ Hोकः ---
२.३.३२कख> कृ ते üितकृ तं कु या त ताÍडते üितताÍडतम ् ् / /
२.३.३२गघ> करणेन च तेनएव चु͹बते üितचु͹बतम् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
नखरदनजातयः
२.४.१> रागवृ @ौ संघष आcमकं नखÍवलेखनम् / /
२.४.२> त1य üथमसमागमे üवासücयागमने üवासगमने Hु @üस=नायां मdायां च üयोगः/ न िनcयम ्
अचÞडवेगयोः/ /
२.४.३> तथा दशन¯छे ²1य साc¹यवशाq वा/ /
२.४.४> तदा¯छु Íरतकम अध च=5ो मÞडलं रे खा ¯याUनखं मयूरपदकं शश!लुतकम उcपलप³कम इित Fपतो ् ् ्
+अPÍवक~पम् / /
२.४.५> कHौ 1तनौ गलः पृ 8ं जघनम ऊF च 1थानािन ् / /
२.४.६> üवृ dरितचHाणां न 1थानम अ1थानं वा Íव²त इित सुवण नाभः ् / /
२.४.७> त³ स¯यह1तािन ücयTिशखराÍण ͧͳिशखराÍण चÞडवेगयोर नखािन 1युः ् / /
२.४.८> अनुगतराÍज समम उ77वलम अमिलनम अÍवपाÍटतं Íवविध *णु मृ दÍ1न¹धदश नम इित नखगुणाः ् ् ् ् ु / /
२.४.९> द|घा Íण ह1तशोभी=य आलोके च योÍषतां िचdTाह|Íण गौडानां नखािन 1युः ् / /
२.४.१०> (1वािन कम सÍह*णूिन Íवक~पयोजनासु च 1वे¯छापातीिन दाÍHणाcयानाम् / /
२.४.११> मºयमा=य उभयभाͯज महारा¶काणाम इित ् ् / /
२.४.१२> तैः सुिनयिमतैर हनुदे शे 1तनयोर अधरे वा लघुकरणम अनुÿतलेखं 1पश मा³जननाq रोमाञ चकरम=ते ् ् ् ्
संिनपातवध मानश¯दम आ¯छु Íरतकम ् ् / /
२.४.१३> üयो7यायां च त1यअýगसंवाहने िशरसः कÞडूयने Íपटकभेदने ¯याकु लीकरणे भीषणेन üयोगः/ /
२.४.१४> Tीवायां 1तनपृ 8े च वHो नखपदिनवेशो +अध च=5कः/ /
२.४.१५> ताव एव §ौ पर1परअिभमुखौ मÞडलम ् ् / /
२.४.१६> नािभमूलककु =दरवýHणेषु त1य üयोगः/ /
२.४.१७> सव 1थानेषु नअितद|घा लेखा/ /
२.४.१८> सएव वHा ¯याUनखकमा1तनमुखम् / /
२.४.१९> प¯चिभर अिभमुखैर लेखा चूचुकअिभमुखी मयूरपदकम ् ् ् / /
२.४.२०> तcसंüयोगHाघायाः 1तनचूचुके संिनकृ Pािन प¯चनखपदािन शश!लुतकम् / /
२.४.२१> 1तनपृ 8े मेखलापथे चौcपलपc³आकृ ितइcय उcपलप³कम ् ् / /
२.४.२२> ऊव|ः 1तनपृ 8े च üवासं ग¯छतः 1मारणीयकं संहताश चतPस ितPो वा लेखाः ् ् / इित नखकमा Íण/ /
२.४.२३> आकृ ितÍवकारयुñािन चअ=या=य अÍप कु व|त ् / /
२.४.२४> Íवक~पानाम अन=तcवाq आन=cयाच च कौशलÍवधेर अ¹यास1य च सव गािमcवाq रागआcमकcवाच ् ् ् ्
छे ²1य üकारान को ् +अिभसमीÍHतुम अह ितइcय आचाया ः ् ् / /
२.४.२५> भवित Íह रागे +अÍप िच³अपेHा/ वैिच¯याच च पर1परं रागो जनियत¯यः ् / वैचHÞययुñाश च ्
गÍणकास तcकािमनश च पर1परं üाथ नीया भवÍ=त ् ् / धनुवदाq इ*व अÍप Íह शUकम शाUेषु वैिच¯यम ् ्
एवअपे+यते Íकं पुनर इहै ित वाc1यायनः ् / /
२.४.२६> न तु परपÍरगृ ह|ता1व एवं ् * कु था त् [अ=य³ : कु या त् ]/ ü¯छ=नेषु üदे शे षु तासाम अनु1मरणअथ ्
रागवध नाच च Íवशे षान दश येत ् ् ् / /
२.४.२७क > नखHतािन प?य=cया गूढ1थानेषु योÍषतः/
२.४.२७ख > िचरौcसृ Pअ!य अिभनवा पीितर भवित पेशला ् ् / /
२.४.२८क > िचरौcसृ Pेषु रागेषु üीितर ग¯छे त पराभवम ् ् ् /
२.४.२८ख > रागआयतनसं1माÍर यÍद न 1यान नखHतम ् ् / /
२.४.२९क > प?यतो युवितं दरान नखौͯछPपयोधराम ू ् ् /
२.४.२९ख > बहमानः पर1यअÍप रागयोगश च जायते
ु ् / /
२.४.३०क > पु³षश च üदे शे षु नखिच(ै र ÍविचÍ(तः ् ् /
२.४.३०ख > िचdं Í1थरम अÍप üायश चलयcय एव योÍषतः ् ् ् / /
२.४.३१क > नअ=यत पटतरं Íकं िचq अÍ1त रागÍववध नम ् ् ु /
२.४.३१ख > नखद=तसमुcथानां कम णां गतयो यथा/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
दशन¯छे ²Íवहयो
२.५.१.> उdरौ8म अ=तमु खं नयनम इित मु4cवा चु¹बनवq दशनरदन1थानािन ् ् / /
२.५.२> समाः Í1न¹ध¯छाया रागTाÍहणो युñüमाणा िनÍ?छ5ास ती+णअTा इित दशनगुणाः ् / /
२.५.३> कु Þठा रा7युÿताः प³षाः Íवषमाः H+णाः पृ थवो Íवरला इित च दोषाः/ /
२.५.४> गूढकम उ¯छू नकं Íब=दर Íब=दमाला ् ु ् ु * üवास[अ=य³ : üवाल]मÍणर मÍणमाला खÞडअHकं ्
वराहचÍव तकम इित दशन¯छे दनÍवक~पाः ् / /
२.५.५> नअितलोÍहतेन रागमा³ेण Íवभावनीयं गूढकम् / /
२.५.६> तq एव पीडनाq उ¯छू नकम् / /
२.५.७> तq उभयं Íब=दर अधरमºय इित ु ् / /
२.५.८> उ¯छू नकं üवालमÍणश च कपोले ् / /
२.५.९> कण पूरचु¹बनं नखदशन¯छे ²म इित स¯यकपोलमÞडनािन ् / /
२.५.१०> द=तओ8संयोगअ¹यासिन*पादनात üवालमÍणिसÍ@ः ् / /
२.५.११> सव 1यैयं मÍणमालायाश च ् / /
२.५.१२> अ~पदे शायाश च cवचो दशन§यसंदं शजा Íब=दिसÍ@ः ् ु / /
२.५.१३> सवर Íब=दमालायाश च ् ु ् / /
२.५.१४> त1मान माला§यम अÍप गलकHवýHणüदे शे षु ् ् / /
२.५.१५> ललाटे चऊव|र Íब=दमाल ् ु / /
२.५.१६> मÞडलम इव Íवषमकू टकयुñं खÞडअHकं 1तनपृ 8 एव ् / /
२.५.१७> संहताः üद|घा बë¯यो दशनपदराजयस ताPअ=तराला वराहचÍव तकम ् ् / 1तनपृ 8 एव/ /
२.५.१८> तदभयम अÍप च चÞडवेगयोः ु ् / इित दशन¯छे ²ािन/ /
२.५.१९> Íवशे षके कण पूरे पु*पआपीडे ता¹बूलपलाशे तमालपc³े चैित üयो7यआगािमषु नखदशन¯छे ²आद|=य ्
आिभयोिगकािन/ /
२.५.२०> दे शसाc¹याच च योÍषत उपचरे त ् ् / /
२.५.२१> मºयदे ?या आय üायाः शु ¯युपचराश चु¹बननखद=तपद§े ÍषÞयः ् / /
२.५.२२> बा§|कदे ?या आवÍ=तकाश च ् / /
२.५.२३> िच³रतेषु cव आसाम अिभिनवेशः ् ् / /
२.५.२४> पÍर*वýगचु¹बननखद=तचूषणüधानाः HतवÍज ताः üहणनसाºया माल¯य आभीय श च ् / /
२.५.२५> िस=धुष8ानां च नद|नाम अ=तरालीया औपÍरPकसाc¹याः ् / /
२.५.२६> चÞडवेगा म=दसीcकृ ता आपराÍ=तका लाçयश च ् / /
२.५.२७> 7ढüहणनयोिग=यः खरवेगा एव, अप5¯यüधानाः Uीरा7ये कोशलायां च/ /
२.५.२८> üकृ cया मृ q¯यो रितÍüया अशु िच³चयो िनराचाराश चआ=ºयः ् / /
२.५.२९> सकलचतुःषÍPüयोगरािगÞयो +अHीलप³षवा4यÍüयाः शयने च सरभसौपHमा महाराͶकाः/ /
२.५.३०> तथाÍवधा एव रहिस üकाश=ते नागÍरकाः/ /
२.५.३१> मृ ²मानाश चअिभयोगान म=दं म=दं üिस¯च=ते 5Íवçयः ् ् / /
२.५.३२> मºयमवेगाः सव सहाः 1वाýगü¯छाÍद=यः पराýगहािस=यः कु ÍcसतअHीलप³षपÍरहाÍरÞयो
वानवािसकाः/ /
२.५.३३> मृ दभाÍषÞयो ु +अनुरागवcयो मृ q¯यý¹यश च गौçयः ् / /
२.५.३४> दे शसाc¹यात üकृ ितसाc¹यं बलीय इित सुवण नाभः ् / न त³ दे ?या उपचाराः/ /
२.५.३५> कालयोगाच च दे शाq दे शअ=तरम उपचारवेषलीलाश च ् ् ् * अनुग¯छÍ=त[अ=य³ : नु¯छÍ=त]/ तच च ्
Íव²ात् / /
२.५.३६> उपगूहनआÍदषु च रागवध नं पूव पूव Íविच³म उdरम उdरं च ् ् / /
२.५.३७क > वाय माणश च पु³षो यत कु या त तq अनु Hतम ् ् ् ् /
२.५.३७ख > अमृ *यमाणा ͧगुणं तq एव üितयोजयेत् / /
२.५.३८क > Íब=दोः üितÍHया माला मालायाश चअHखÞडकम ् ् /
२.५.३८ख > इित HोधआÍदवाÍवPा कलहान üितयोजयेत ् ् / /
२.५.३९क > सकचTहम उ=न¹य मुखं त1य ततः Íपबेत ् ् /
२.५.३९ख > िनलीयेत दशे च चएव त³ त³ मदे Íरता ् / /
२.५.४०क > उ=न¹य कÞठे का=त1य संि÷ता वHसः 1थलीम् /
२.५.४०ख > मÍणमालां üयु¯जीत यच चअ=यq अÍप लÍHतम ् ् / /
२.५.४१क > ÍदवाअÍप जनसंबाधे नायके न üदिश तम् /
२.५.४१ख > उÍ£?य 1वकृ तं िच(ं हसेq अ=यैर अलÍHता ् / /
२.५.४२क > Íवकू णयÍ=तइव मुखं कु cसयÍ=तइव नायकम् /
२.५.४२ख > 1वगा³1थािन िच(ािन सासूयैव üदश येत् / /
२.५.४३क > पर1परअनुकू ~येन तq एवं ल7जमानयोः/
२.५.४३ख > संवcसरशतेनअÍप üीितर न पÍरह|यते ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
संवेशनüकाराÍ°³रतािन
२.६.१> रागकाले Íवशालय=cय एव जघनं मृ गी संÍवशे q उ¯चरते ् / /
२.६.२> अव(ासय=तीइव हÍ1तनी नीचरते / /
२.६.३> =या³यो य³ योगस त³ समपृ 8म ् ् / /
२.६.४> आ¹यां वडवा ¯याFयाता/ /
२.६.५> त³ जघनेन नायकं üितगृ (|यात् / /
२.६.६> अप5¯याÍण च सÍवशे षं नीचरते / /
२.६.७> उcफु ~लकं Íवजृ ͹भतकम इ=5ाÍणकं चैित ͳतयं मृ ¹याः üायेण ् / /
२.६.८> िशरो Íविनपाcयऊºव जघनम उcफु ~लकम ् ् / /
२.६.९> त³अपसारं द²ात् / /
२.६.१०> अनीचे सÍ4थनी ितय ग अवस7य üती¯छे q इित Íवजृ ͹भतकम ् ् / /
२.६.११> पा+ योः समम ऊF Íव=य1य पा+ योर जानुनी िनदºयाq इcय अ¹यासयोगाq इ=5ाणी ् ् ् / /
२.६.१२> तयाउ¯चतररत1यअÍप पÍरTहः/ /
२.६.१३> संपुटे न üितTहो नीचरते / /
२.६.१४> एतेन नीचतररते +अÍप हÍ1त=याः/ /
२.६.१५> संपुटकं पीÍडतकं वेÍPतकं वाडवकम इित ् / /
२.६.१६> ऋजुüसाÍरताव उभाव अ!य उभयोश चरणाव इित संपुटः ् ् ् ् ् / /
२.६.१७> स ͧÍवधः --- पा+ संपुट उdानसंपुटश च ् / तथा कम योगात् /
२.६.१८> पा+ण तु शयानो दÍHणेन नार|म अिधशयीतेित साव ͳकम एतत ् ् ् / /
२.६.१९> संपुटकüयुñय=³ेणएव 7ढम ऊF पीडयेq इित पीÍडतकम ् ् / /
२.६.२०> ऊF ¯यcय1येq इित वेÍPतकम् / /
२.६.२१> वडवाइव िन8ु रम अवगृ (|याq इित वाडवकम आ¹यािसकम ् ् ् / /
२.६.२२> तदाअ=ºीषु üायेण/ इित संवेशनüकारा बाHवीयाः/ /
२.६.२३> सौवण नाभास तु ् /
२.६.२४> उभाव अ!य ऊF ऊºवा व इित त{¹नकम ् ् ् ् ु / /
२.६.२५> चरणाव ऊºव नायको ् +अ1या धारयेq इित जृ ͹भतकम् / /
२.६.२६> तcकु ͯचताव उcपीÍडतकम ् ् / /
२.६.२७> तq एकÍ1मन üसाÍरते ् +अध पीÍडतकम् / /
२.६.२८> नायक1यअंस एको ͧतीयकः üसाÍरत इित पुनः पुनर ¯यcयासेन वेणुदाÍरतकम ् ् / /
२.६.२९> एकः िशरस उपÍर ग¯छे q ͧतीयः üसाÍरत इित शूलिचतकम आ¹यािसकम ् ् / /
२.६.३०> संकु िचतौ * 1वबÍ1तदे शे [अ=य³ : 1वÍ1तदे शे ] िनदºयाq इित काक टकम् / /
२.६.३१> ऊºवा व ऊF ¯यcय1येq इित पीÍडतकम ् ् / /
२.६.३२> जýघा¯यcयासेन पVआसनवत् / /
२.६.३३> पृ 8ं पÍर*वजमानायाः परा%ुखेण परावृ dकम आ¹यािसकम ् ् / /
२.६.३४> जले च संÍवPौपÍवPÍ1थतआcमकांश िच³ान योगान उपलHयेत ् ् ् ् / तथा सुकरcवाq इित सुवण नाभः/ /
२.६.३५> वात तु तत् / िशPैर अप1मृ तcवाq इित वाc1यायनः ् / /
२.६.३६> अथ िच³रतािन/ /
२.६.३७> ऊºव Í1थतयोर यूनोः पर1परअपा÷ययोः कु çय1त¹भअपाि÷तयोर वा Í1थतरतम ् ् ् /
२.६.३८> कु çयअपाि÷त1य कÞठअवसñबाहपाशायास त@1तप¯जरौपÍवPाया ऊ³पाशे न जघनम अिभवेPय=cया
ु ् ्
कु çये चरणHमेण वल=cया अवल͹बतकं रतम् / /
२.६.३९> भूमौ वा चतु*पदवq आÍ1थताया वृ षलीलयाअव1क=दनं धेनुकम् / /
२.६.४०> त³ पृ 8म उरःकमा Íण लभते ् / /
२.६.४१> एतेनएव योगेन शौनमैणेयं छागलं गद भआHा=तं माजा रलिलतकं ¯याUअव1क=दनं गजौपमÍद तं
वराहघृ Pकं तुरगअिधFढकम इित य³ य³ Íवशे षो योगो ् +अपूव स तत तq उपलHयेत ् ् ् / /
२.६.४२> िम÷ीकृ तस{ावा¹यां §ा¹यां सह संघाटकं रतम् / /
२.६.४३> ब(|िभश च सह गोयूिथकम ् ् / /
२.६.४४> वाÍरH|Íडतकं छागलमैणेयम इित तcकम अनुकृ ितयोगात ् ् / /
२.६.४५> TामनाÍरÍवषये Uीरा7ये च बा§|के बहवो युवानो +अ=तःपुरसधमा ण एकै क1याः पÍरTहभूताः/
२.६.४६> तेषाम एकै कशो युगपच च यथासाc¹यं यथायोगं च र¯जयेयुः ् ् / /
२.६.४७> एको धारयेq एनाम अ=यो िनषेवेत ् / अ=यो * जघनमुखम् [अ=य³ : जघनं मुखम् ] अ=यो मºयम अ=य ्
इित वारं वारे ण ¯यितकरे ण चअनुित8ेयुः/ /
२.६.४८> एतया गो8ीपÍरTहा वे?या राजयोषा* पÍरTहश् [अ=य³ : पÍरTहाश् ] च ¯याFयातः/ /
२.६.४९> अघोरतं पायाव अÍप दाÍHणाcयानाम ् ् / इित िच³रतािन/ /
२.६.५०> पु³षोपसृ Bकािन पु³षाियते व+यामः/ / भवतश चअ³ Hोकौ ् --- २.६.५१कख> पशूनां मृ गजातीनां
पतýगानां च ÍवHमैः/
२.६.५१गघ> तैस तैस उपायैश िचd7ो रितयोगान Íववध येत ् ् ् ् ् / /
२.६.५२कख> तcसाc¹याq दे शसाc¹याच च तैस तैर भावैः üयोÍजतैः ् ् ् /
२.६.५२गघ> Uीणां 1नेहश च रागश च बहमानश च जायते ् ् ् ु
/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
üहणनüयोगास त²ुñाश च सीcकृ तHमाः ् ्
२.७.१> कलहFपं सुरतम आचHते ् / Íववादआcमकcवाq वामशीलcवाच च काम1य ् / /
२.७.२> त1मात üहणन1थानम अýगम ् ् ् / 1क=धौ िशरः 1तनअ=तरं पृ 8ं जघनं पा+ इित 1थानािन/ /
२.७.३> तच चतुÍव धम ् ् --- अपह1तकं üसृ तकं मुÍPः समतलकम इित ् / /
२.७.४> तq उ{वं च सीcकृ तम् / त1य* अितFपcवात् [अ=य³ : ◌ाित Fपcवात् ]/ तq अनेकÍवधम् / /
२.७.५> Íव³तािन चअPौ/ /
२.७.६> Íहं कार1तिनतकू Íजत³Íदतसूcकृ तदcकृ तफू cकृ तािन ू / /
२.७.७> अ¹वाथा ः श¯दा वारणअथा मोHणअथा श चालम अथा स ते ते चअथ योगात ् ् ् ् / /
२.७.८> पारावतपरभृ तहार|तशु कमधुकरदात यूहहं सकारÞडवलावकÍव³तािन सीcकृ तभूिय8ािन Íवक~पशः ्
üयु¯जीत/ /
२.७.९> उcसýगौपÍवPायाः पृ 8े मुÍPना üहारः/ /
२.७.१०> त³ सासूयाया इव 1तिनत³Íदतकू Íजतािन üतीघातश च 1यात ् ् / /
२.७.११> युñय=³ायाः 1तनअ=तरे +अपह1तके न üहरे त् / /
२.७.१२> म=दौपHमं वध मानरागमा * पÍरसमाBेः[अ=य³ : पÍरसमाBः]//
२.७.१३> त³ Íहं कारआद|नाम अिनयमेनअ¹यासेन Íवक~पेन च तcकालम एव üयोगः ् ् / /
२.७.१४> िशरिस Íकं िचq आकु ͯचतअýगुिलना करे ण Íववद=cयाः फू cकृ cय üहणनं तcüसृ तकम् / /
२.७.१५> त³अ=तमु खेन कू Íजतं फू cकृ तं च/ /
२.७.१६> रतअ=ते च +िसत³Íदते /
२.७.१७> वेणोर इव 1फु टतः श¯दअनुकरणं दcकृ तम ् ू ् / /
२.७.१८> अ!सु बदर1यैव िनपततः (श¯दअनुकरणं ) फू cकृ तम् / /
२.७.१९> सव ³ चु¹बनआÍद*व अपHा=तायाः ससीcकृ तं तेनएव ücयुdरम ् ् / /
२.७.२०> रागवशात üहणनअ¹यासे वारणमोHणालम अथा नां श¯दानाम अ¹बअथा नां च ् ् ्
सता=त+िसत³Íदत1तिनतिम÷ीकृ तüयोगा Íव³तानां च/ रागअवसानकाले जघनपा+ योस ताडनम इcय ् ् ्
अितcवरया चअपÍरसमाBेः/ /
२.७.२१> त³ लावकहं सÍवकू Íजतं cवरयाएव/ इित 1तननüहणनयोगाः/ /
२.७.२२क > पा³*यं रभसcवं च पौ³षं तेज उ¯यते/
२.७.२२ख > अशÍñर आित ¯या वृ Ídर अबलcवं च योÍषतः ् ् / /
२.७.२३क > रागात üयोगसाc¹याच च ¯यcययो ् ् +अÍप 4व िचq भवेत् /
२.७.२३ख > न िचरं त1य चएवअ=ते üकृ तेर एव योजनम ् ् / /
२.७.२४> क|लाम उरिस कत र|ं िशरिस Íव@ां कपोलयोः संदं िशकां 1तनयोः पा+ योश चैित पूवः सह üहणनम ् ् ्
अPÍवधम इित दाÍHणाcयानाम ् ् / त²ुवतीनाम उरिस क|लािन च तcकृ तािन 7*य=ते ् / दे शसाc¹यम एतत ् ् / /
२.७.२५> कPम अनाय वृ dम अना7तम इित वाc1यायनः ् ् ् / /
२.७.२६> तथाअ=यq अÍप दे शसाc¹यात üयुñम अ=य³ न üयु¯जीत ् ् ् / / छे ¯के q
२.७.२७> आcयियकं तु त³अÍप पÍरहरे त् / /
२.७.२८> रितयोगे Íह क|लया गÍणकां िच³सेणां चोलराजो जघान/
२.७.२९> कत या कु =तलः शातकÍण ः शातवाहनो महादे वीं मलयवतीम् / /
२.७.३०> नरदे वः कु पाÍणर Íव@या द*üयुñया नट|ं काणां चकार ् ु / / भवÍ=त चअ³ Hोकाः ---
२.७.३१कख> ना1cय अ³ गणना का िचन न च शाUपÍरTहः ् ् /
२.७.३१गघ> üवृ dे रितसंयोगे राग एवअ³ कारणम् / /
२.७.३२कख> 1व!ने*व अÍप न 7?य=ते ते भावास ते च ÍवHमाः ् ् /
२.७.३२गघ> सुरत¯यवहारे षु ये 1युस तcHणकÍ~पताः ् / /
२.७.३३कख> यथा Íह प¯चमीं धाराम आ1थाय तुरगः पिथ ् /
२.७.३३गघ> 1थाणुम +Hं दर|ं वाअÍप वेगअ=धो न समीHते ् / /
२.७.३३ग> एवं सुरतसंमद रागअ=धौ कािमनाव अÍप ् / २.७.३३घ> चÞडवेगौ üवतते समीHेते न चअcययम् / /
२.७.३४कख> त1मान मृ दcवं चÞडcवं युवcया बलम एव च ् ् ु /
२.७.३४गघ> आcमनश च बलं 7ाcवा तथा यु¯जीत शाUÍवत ् ् / /
२.७.३५कख> न सव दा न सवा सु üयोगाः सांüयोिगकाः/
२.७.३५गघ> 1थाने दे शे च काले च योग एषां Íवधीयते / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
पु³षोपसृ Bािन पु³षाियतं
२.८.१> नायक1य संततआ¹यासात पÍर÷मम उपल¹य राग1य चअनुपशमम ् ् ् , अनुमता तेन तमधो +अवपाcय
पु³षआियतेन साहा³यं द²ात् /
२.८.२> 1वअिभüायाq वा Íवक~पयोजनअिथ नी
२.८.३> नायककु तूहलाq वा/ /
२.८.४> त³ युñय=³ेणएवैतरे णौcथा!यमाना तमधः पातयेत् / एवं च रतम अÍवͯछ=नरसं तथा üवृ dम एव ् ्
1यात् / इcय एको ् +अयं माग ः/
२.८.५> पुनर आर¹भेणआÍदत एवौपHमेत ् ् / इित ͧतीयः/ /
२.८.६> सा üक|य माणके शकु सुमा +ासÍवͯछ=नहािसनी व4³संसग अथ 1तना¹याम उरः पीडय=ती पुनः पुनः ्
िशरो नामय=ती याश चेPाः पूव म ् ् * अंसौ[अ=य³ : सौ] दिश तवांस ता एव üितकु व|त ् / पाितता üितपातयािमइित/
हस=ती तज य=ती üित¯नती च üूयात् / पुनश च üीडां दश येत ् ् / ÷मं Íवरामअभी!सां च/ पु³षोपसृ Bैर ्
एवौपसपत् / /
२.८.७> तािन च व+यामः/ /
२.८.८> पु³षः शयन1थाया योÍषतस तq वचन¯याÍHBिचdाया इव नीवीं ÍवHेषयेत ् ् / त³ Íववदमानां
कपोलचु¹बनेन पया कु लयेत् /
२.८.९> Í1थरिलýगश च त³ त³एनां पÍर1पृ शे त ् ् /
२.८.१०> üथमसंगता चेत संहतऊव|र अ=तरे घçटनम ् ् ् /
२.८.११> क=यायाश च ् /
२.८.१२> तथा 1तनयोः संहतयोर ह1तयोः कHयोर अंसयोर Tीवायाम इित च ् ् ् ् /
२.८.१३> 1वैÍरÞयां यथासाc¹यं यथायोगं च/ अलके चु¹बनअथ म एनां िनद यम अवल¹बेत ् ् ् / हनुदे शे
चअýगुिलसंपुटे न/
२.८.१४> त³ैतर1या üीडा िनमीलनं च/ üथमसमागमे क=यायाश च ् / /
२.८.१५> रितसंयोगे चएनां कथम अनुर7यत इित üवृ ïया पर|Hेत ् / /
२.८.१६> युñय=³ेणौपसृ !यमाणा यतो 7ÍPम आवत येत तत एवएनां पीडयेत ् ् ् / / एतq रह1यं युवतीनाम इित ्
सुवण नाभः/ /
२.८.१७> गा³ाणां Pंसनं ने³िनमीलनं üीडानाशः समिधका च रितयोजनाइित Uीणां भावलHणम् / /
२.८.१८> ह1तौ Íवधुनोित Í1व²ित दशcय उcथातुं न ददाित पादे नआहÍ=त रतअवमाने च पु³षअितवित नी ् / /
२.८.१९> त1याः üा¹य=³योगात करे ण संबाधं गज एव Hोभयेत ् ् / आ मृ दभावात ु ् / ततो य=³योजनम् / /
२.८.२०> उपसृ Bकं म=थनं हलो

+अवमद नं पीÍडतकं िनघा तो वराहघातो वृ षआघातश चटकÍवलिसतं संपुट इित ्
पु³षोपसृ Bािन/
२.८.२१> =या³यम ऋजुसंिम÷णम उपसृ Bकम ् ् ् /
२.८.२२> ह1तेन िलýगं सव तो Hामयेत इित म=थनम ् ् /
२.८.२३> नीचीकृ cय जघनम उपÍरPाq घçटयेq इित हलः ् ु
/
२.८.२४> तq एव Íवपर|तं सरभसमवमद नम् /
२.८.२५> िलýगेन समाहcय पीडयंश िचरम ् ् * अवित8ेq[अ=य³ : वित8ेत] इित पीÍडतकम् /
२.८.२६> सुदरम उcकृ *य वेगेन 1वजघनम अवपातयेq इित िनघा तः ू ् ् /
२.८.२७> एकत एव भूिय8म अविलखेq इित वराहघातः ् /
२.८.२८> स एवौभयतः पया येण वृ षआघातः/
२.८.२९> सकृ Í=मि÷तम अिन*Hम³य ͧÍUश चतुर इित घçटयेq इित चटकÍवलिसतम ् ् ् ् /
२.८.३०> रागअवसािनकं ¯याखातं करणं संपुटम इित ् / /
२.८.३१> तेषां Uीसाc¹याq Íवक~पेन üयोगः/ /
२.८.३२> पु³षाियते तु संदं शो Hमरकः üेýखोिलतम इcय अिधकािन ् ् / /
२.८.३३> वाडवेन िलýगम अवगृ H िन*कष =cयाः पीडय=cया वा िचरअव1थानं संदं शः ् / /
२.८.३४> युñय=³ा चHवq Hमेq इित Hमरक आ¹यािसकः/ /
२.८.३५> त³ैतरः 1वजघनम उÍcHपेत ् ् / /
२.८.३६> जघनम एव दोलायमानं सव तो Hामयेq इित üेýखोिलतकम ् ् / /
२.८.३७> युñय=³एव ललाटे ललाटे िनधाय Íव÷ा¹येत/ /
२.८.३८> Íव÷ा=तायां च पु³ष1य पुनर आवत नम ् ् / इित पु³षआियतािन/ / भवÍ=त चअ³ Hोकाः ---
२.८.३९कख> ü¯छाÍदत1वभावाअÍप गूढआकाराअÍप कािमनी/
२.८.३९गघ> Íववृ णोcय एव भावं 1वं रागाq उपÍरवित नी ् / /
२.८.४०कख> यथाशीला भवेन नार| यथा च रितलालसा ् /
२.८.४०गघ> त1या एव ÍवचेPािभस तcसव म उपलHयेत ् ् ् / /
२.८.४१कख> न cव एवत| न üसूतां न मृ गीं न च गिभ णीम ् ्
२.८.४१गघ> न चअित¯यायतां नार|ं योजयेत पु³षआियते ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
सांüयोिगकं नाम ͧतीयम अिधकरणम ् ्
रतअर¹भअवसािनकं रतÍवशे षाः üणयकलहश च ्
२.१०.१> नागरकः सह िम³जनेन पÍरचारकै श च कृ तपु*पौपहारे संचाÍरतसुरिभधूपे रcयावासे üसािधते वासगृ हे ्
कृ त1नानüसाधनां यु4cया पीतां ÍUयं सा=cवनैः पुनः पानेन चौपHमेत् /
२.१०.२> दÍHणतश चअ1या उपवेशनम ् ् / के शह1ते वUअ=ते नी¯याम इcय अवल¹बनम ् ् ् / रcयथ स¯येन
बाहनाअनु@तः पÍर*वýगः

/
२.१०.३क > पूव üकरणसंब@ै ः पÍरहासअनुरागैर वचोिभर अनुवृ Ídः ् ् /
२.१०.३ख > गूढअHीलानां च व1तूनां सम1यया पÍरभाषणम् /
२.१०.४> सनृ dम अनृ dं वा गीतं वाÍद³म ् ् / कलासु संकथाः/ पुनः पानेनौप¯छ=दनम् /
२.१०.५> जातअनुरागायां कु सुमअनुलेपनता¹बूल दानेन च शे षजनÍवसृ ÍPः/ Íवजने च यथाउñै र ्
आिलýगनआÍदिभर एनाम उ@ष येत ् ् ् / ततो नीवीÍवHेषणआÍद यथाउñम उपHमेत ् / इcय अयं रतआर¹भः ् / /
२.१०.६> रतअवसािनकं रागम अितवाHअसं1तुतयोर इव सüीडयोः पर1परम अप?यतोः पृ थक पृ थग ् ् ् ् ्
आचारभूिमगमनम् / üितिनवृ ïय चआüीडायमानयोर उिचतदे शौपÍवPयोस ता¹बूलTहणम अ¯छ|कृ तं च=दनम ् ् ् ्
अ=यq वाअनुलेपनं त1या गा³े 1वयम एव िनवेशयेत ् ् /
२.१०.७> स¯येन बाहना चएनां पÍरर¹य चषकह1तः सा=cवयन पाययेत
ु ् ् / जलअनुपानं वा खÞडखा²कम अ=यq ्
वा üकृ ितसाc¹ययुñम उभाव अ!य उपयु¯जीयाताम ् ् ् ् /
२.१०.८> अ¯छरसकयूषम अ¹लयवागूं भृ Pमांसौपदं शािन पानकािन चूतफलािन शु *कमांसं मातुलुýगचुHकाÍण ्
सशक राÍण च यथादे शसाc¹यं च/ त³ मधुरम इदं मृ द Íवशदम इित च Íवद?य Íवद?य तत तq उपाहरे त ् ् ् ् ु /
२.१०.९> ह¹य तलÍ1थतयोर वा चÍ=5कासेवनअथ म आसनम ् ् ् / त³अनुकू लािभः कथािभर अनुवतत ् /
तदýकसंलीनायाश च=5मसं प?य=cया नH³पÍýñ¯यñ|करणम ् ् / अ³=धतीºुवसBÍष मालादश नं च/ इित
रतअवसािनकम् / /
२.१०.१०क > अवसाने +अÍप च üीितर उपचारै र उप1कृ ता ् ् /
२.१०.१०ख > सÍवP¹भकथायोगै रितं जनयते पराम् / /
२.१०.११क > पर1परüीितकरै र आcमभावअनुवत नैः ् /
२.१०.११ख > Hणात Hोधपरावृ dैः Hणात üीितÍवलोÍकतैः ् ् / /
२.१०.१२क > ह~लीसकH|डनकै र गायनैर लाटरासकै ः ् ् /
२.१०.१२ख > रागलोलआ5 नयनैश च=5मÞडलवीHणैः ् / / २.१०.१३क > आ²े संदश ने जाते पूव ये 1युर ्
मनोरथाः/
२.१०.१३ख > पुनÍव योगे दःखं च त1य सव 1य क|त नैः ु / /
२.१०.१३ग> क|त नअ=ते च रागेण पÍर*वýगैः सचु¹बनैः/
२.१०.१३घ> तैस तैश च भावैः संयुñो यूनो रागो Íववध ते ् ् / /
२.१०.१४> रागवq आहाय रागं कृ ͳमरागं ¯यवÍहतरागं पोटारतं खलरतम अयÍ=³तरतम इित रतÍवशे षाः ् ् / /
२.१०.१५> संदश नात üभृ cय उभयोर अÍप üवृ @रागयोः üयHकृ ते समागमे üवासücयागमने वा कलहÍवयोगयोगे ् ् ्
त5ागवत् / /
२.१०.१६> त³आcमअिभüायाq यावq अथ च üवृ Ídः/ /
२.१०.१७> मºय1थरागयोर आर¯धं यq अनुर7यते तq आहाय रागम ् ् / /
२.१०.१८> त³ चातुःषÍPकै र योगैः साc¹यअनुÍव@ै ः संधु+य संधु+य रागं üवतत ् /
२.१०.१९> तcकाय हे तोर अ=य³ सñयोर वा कृ ͳमरागम ् ् ् / /
२.१०.२०> त³ समु¯चयेन योगाञ शाUतः प?येत ् ् / /
२.१०.२१> पु³षस तु (दयÍüयाम अ=यां मनिस िनधाय ¯यवहरे त ् ् ् / संüयोगात üभृ ित रितं यावत ् ् / अतस ्
तq¯यवÍहतरागम् / /
२.१०.२२> =यूनायां कु ¹भदा1यां पÍरचाÍरकायां वा यावq अथ संüयोगस तcपोटारतम ् ् / /
२.१०.२३> त³ौपचारान नआÍ5येत ् / /
२.१०.२४> तथा वे?याया Tामीणेन सह यावq अथ खलरतम् / /
२.१०.२५> Tामüजücय=तयोÍषÍ{श च नागरक1य ् / /
२.१०.२६> उcप=नÍवP¹भयोश च पर1परअनुकू ~याq अयÍ=³तरतम ् ् / इित रतािन/ /
२.१०.२७> वध मानüणया तु नाियका सपHीनाम अTहणं तदा÷यम आलापं वा गो³1खिलतं वा न मष येत ् ् ् /
नायक¯यलीकं च/ /
२.१०.२८> त³ सुभृ शः कलहो ³Íदतम आयासः िशरो³हाणाम अवHोदनं üहणनम आसनाच छयनाq वा मHां ् ् ् ्
पतनं मा~यभूषणअवमोHो भूमौ श³या च/ /
२.१०.२९> त³ युñFपेण सा¹ना पादपतनेन वा üस=नमनास ताम अनुनय=न उपH¹य शयनम आरोहयेत ् ् ् ् ् / /
२.१०.३०> त1य च वचनम उdरे ण योजय=ती Íववृ @Hोधा सकचTहम अ1यआ1यम उ=नम³य पादे न बाहौ ् ् ्
िशरोिस वHिस पृ 8े वा सकृ q ͧस ͳर अवह=यात ् ् ् / §ारदे शं ग¯छे त् / त³ौपÍव?यअ÷ु करणम इित ् /
२.१०.३१> अितHु @ाअÍप तु न §ारदे शाq भूयो ग¯छे त् / दोषवïवात् / इित दdकः/ त³ युÍñतो +अनुनीयमाना
üसादम आकाýHेत ् ् / üस=नाअÍप तु सकषायैर एव वा4यैर एनं तुदतीइव üस=नरितकाÍýHणी नायके न ् ्
पÍरर¹येत/ /
२.१०.३२> 1वभवन1था तु िनिमdात कलÍहता तथाÍवधचेPाएव नायकम अिभग¯छे त ् ् ् / २.१०.३३> त³
पीठमद ÍवटÍवदषकै र नायकüयुñै र उपशिमतरोषा तैर एवअनुनीता तैः सहएव त{वनम अिधग¯छे त ू ् ् ् ् ् / त³ च
वसेत् / इित üणयकलहः/ / भवÍ=त चअ³ Hोकाः ---
२.१०.३४कख> एवम एतां चतुःषÍPं बाH¯येण üक|ित ताम ् ् /
२.१०.३४गघ> üयु¯जानो वरUीषु िसÍ@ं ग¯छित नायकः/ /
२.१०.३५कख> üुव=न अ!य अ=यशाUाÍण चतुःषÍPÍववÍज तः ् ् / २.१०.३५गघ> Íव§cसंसÍद नअcयथ कथासु
पÍरपू7यते / /
२.१०.३६कख> वÍज तो +अ!य अ=यÍव7ानैर एतया यस cव अलंकृ तः ् ् ् ् /
२.१०.३६गघ> स गो*çयां नरनार|णां कथा1व अTं Íवगाहते ् / /
२.१०.३७कख> Íव§Í{ः पूÍजताम एनां खलैर अÍप सुपूÍजताम ् ् ् /
२.१०.३७गघ> पूÍजतां गÍणकासंघैर नÍ=दनीं को न पूजयेत ् ् / /
२.१०.३८कख> नÍ=दनी सुभगा िस@ा सुभगंकरणीइित च/
२.१०.३८गघ> नार|Íüयाइित चआचायः शाUे*व एषा िन³¯यते ् / /
२.१०.३९कख> क=यािभः परयोÍषÍ{र गÍणकािभश च भावतः ् ् /
२.१०.३९गघ> वी+यते बहमानेन चतुःषÍPÍवचHणः

/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
क=यासंüयुñकं
वरणसंÍवधानम संब=धिन°यः च ्
३.१.१> सवणा याम अन=यपूवा यां शाUतो ् +अिधगतायां धम| +अथ ः पु³ाः संब=धः पHवृ Í@र अनुप1कृ ता रितश ् ्
च/ /
३.१.२> त1मात क=याम अिभजनौपेतां माताÍपतृ मतीं ͳवषा त üभृ ित =यूनवयसं Hा¯यआचारे धनवित पHवित ् ् ्
कु ले संबÍ=धÍüये संबÍ=धिभर आकु ले üसूतां üभूतमातृ Íपतृ पHां FपशीललHणसंप=नाम ् ्
अ=यूनअिधकाÍवनPद=तनखकण के शअÍH1तनीम अरोिगüकृ ितशर|रां तथाÍवध एव ÷ु तवाञ शीलयेत ् ् ् / /
३.१.३> यां गृ ह|cवा कृ ितनम आcमानं म=येत न च समानैर िन=²ेत त1यां üवृ Ídर इित घोटकमुखः ् ् ् / /
३.१.४> त1या वरणे माताÍपतरौ संबÍ=धनश च üयतेरन ् ् / िम³ाÍण च गृ ह|तवा4या=य उभयसंब@ािन ् / /
३.१.५> ता=य अ=येषां वरियतॄणां दोषान ücयHअनागिमकांश च ÷ावयेयुः ् ् ् / कौलान पौ³षेयान ् ्
अिभüायसंवध कांश च नायकगुणान ् ् / Íवशे षतश च क=यामातुर अनुकू लांस तदाcवआयितयुñान दश येयुः ् ् ् ् / /
३.१.६> दै विच=तकFपश च शकु निनिमdTहल¹नबललHणदश नेन नायक1य भÍव*य=तम अथ संयोगं क~याणम ् ् ्
अनुवण येत् / /
३.१.७> अपरे पुनर अ1यअ=यतो ÍविशPेन क=यालाभेन क=यामातरम उ=मादयेयुः ् ् / /
३.१.८> दै विनिमdशकु नौप÷ु तीनाम आनुलो¹येन क=यां वरयेq द²ाच च ् ् / /
३.१.९> न य7¯छया के वलमानुषायैित घोटकमुखः/ /
३.१.१०> सुBां ³दतीं िन*Hा=तां वरणे पÍरवज येत् /
३.१.११> अüश1तनामधेयां च गुBां दdां घोनां पृ षताम ऋषभां Íवनतां Íवकटां ÍवमुÞडां शु िचदÍषतां सांकÍरक|ं राकां ् ू
फलीनीं िम³ां 1वनुजाम वष कर|ं च वज येत ् ् / /
३.१.१२क > नH³आFयां नद|ना¹नीं वृ Hना¹नीं च गÍह ताम् /
३.१.१२ख > लकाररे फौपा=तां च वरणे पÍरवज येत् / /
३.१.१३> य1यां मन°Hुषोर िनब=धस त1याम ऋÍ@ः ् ् ् / नैतराम आÍ5येत ् / इcय एके ् / /
३.१.१४> त1मात üदानसमये क=याम उदारवेषां 1थापयेयुः ् ् / अपराÍ(कं च िनcयं üसािधतायाः सखीिभः सह
H|डा/ य7ÍववाहआÍदषु जनसं5ावेषु üायÍHकं दश नम् / तथौcसवेषु च/ पÞयसधम cवात् / /
३.१.१५> वरणअथ म उपगतांश च भ5दश नान üदÍHणवाचश च तcसंबÍ=धसंगतान पु³षान मýगलैः üितगृ (|युः ् ् ् ् ् ् /
३.१.१६> क=यां चएषाम अलंकृ ताम अ=यअपदे शे न दश येयुः ् ् /
३.१.१७> दै वं पर|Hणं चअविधं 1थापयेयुः/ आ üदानिन°यात् / /
३.१.१८> 1नानआÍदषु िनयु7यमाना वरियतारः सव भÍव*यितइcय उ4cवा न तदहरे वअ¹युपग¯छे युः ् / /
३.१.१९> दे शüवृ Ídसाc¹याq वा üा(üाजापcयआष दै वानाम अ=यतमेन Íववाहे न शाUतः पÍरणयेत ् ् / इित
वरणÍवधानम् / / भवÍ=त चअ³ Hोकाः ---
३.१.२०कख> सम1यआ²ाः सहH|डा Íववाहाः संगतािन च/
३.१.२०गघ> समानैर एव काया Íण नौdमैर नअÍप वाअधमैः ् ् / /
३.१.२१कख> क=यां गृ ह|cवा वतत üे*यवq य³ नायकः/
३.१.२१गघ> तं Íव²ाq उ¯चसंब=धं पÍरcयñं मनÍ1विभः/ /
३.१.२२कख> 1वािमवq Íवचरे q य³ बा=धवैः 1वैः पुर1कृ तः/
३.१.२२गघ> अHा¯यो ह|नसंब=धः सो +अÍप सÍ{र Íविन=²ते ् / /
३.१.२३कख> पर1परसुखआ1वादा H|डा य³ üयु7यते/
३.१.२३गघ> Íवशे षय=ती चअ=यो=यं संब=धः स Íवधीयते / /
३.१.२४कख> कृ cवाअÍप चौ¯चसंब=धं प°ाज 7ाितषु संनमेत ् ् /
३.१.२४गघ> न cव एव ह|नसंब=धं कु या त सÍ{र ÍविनÍ=दतम ् ् ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
क=यासंüयुñकं
क=याÍवP¹भणम्
३.२.१> संगतयोस ͳरा³म अधः श³या ü(चय Hारलवणवज म आहारस तथा सBाहं सतूय मýगल1नानं üसाधनं ् ् ् ्
सहभोजनं च üेHा संबÍ=धनां च पूजनम् / इित साव वÍण कम् / /
३.२.२> तÍ1म=न एतां िनिश Íवजने मृ दिभर उपचारै र उपHमेत ् ु ् ् / /
३.२.३> ͳरा³म अवचनं Íह 1त¹भम इव नायकं प?य=ती क=या िनÍव ²ेत पÍरभवेच च तृ तीयाम इव üकृ ितम ् ् ् ् ् /
इित बाHवीयाः/ /
३.२.४> उपHमेत ÍवP¹भयेच च ् , न तु ü(चय म अितवतत ् / इित वाc1यायनः/ /
३.२.५> उपHममाणश च न üसH Íकं िचq आचरे त ् ् / /
३.२.६> कु सुमसधमा णो Íह योÍषतः सुकु मारौपHमाः/ तास cव अनिधगतÍव+ासैः üसभम उपH¹यमाणाः ् ् ्
संüयोग§े ÍषÞयो भवÍ=त/ त1मात सा¹नाएवौपचरे त ् ् / /
३.२.७> यु4cयाअÍप तु यतः üसरम उपलभेत तेनएवअनु üÍवशे त ् ् ् / /
३.२.८> तÍcüयेणआिलýगनेनआचÍरतेन/ नअितकालcवात् / /
३.२.९> पूव कायेण चौपHमेत् / ÍवषHcवात् / /
३.२.१०> द|पआलोके Íवगाढयौवनायाः पूव सं1तुतायाः/ बालाया अपूवा याश चअ=धकारे ् / /
३.२.११> अýगीकृ तपÍर*वýगायाश च वदनेन ता¹बूलदानम ् ् / तदüितप²मानां च सा=cवनैर वा4यैः शपथैः ्
üितयािचतैः पादपतनैश च Tाहयेत ् ् / üीडायुñाअÍप योÍषदcय=तHु @ाअÍप न पादपतनम अितवत ते इित ्
साव ͳकम् / /
३.२.१२> त£ानüसýगेण मृ द Íवशदम अकाहलम अ1याश चु¹बनम ु ् ् ् ् /
३.२.१३> त³ िस@ाम आलापयेत ् ् /
३.२.१४> त¯Qवणअथ यत Íकं िचq अ~पअHरअिभधेयम अजान=न इव पृ ¯छे त ् ् ् ् /
३.२.१५> त³ िन*üितपÍdम अनु§े जयन सा=cवना युñं बहश एव पृ ¯छे त ् ् ् ु
/
३.२.१६> * त³[अ=य³ : य³]अ!य अवद=तीं िनब ºनीयात ् ् / /
३.२.१७> सवा एव Íह क=याः पु³षेण üयु7यमानं वचनं Íवषह=ते / न तु लघुिम÷ाम अÍप वाचं वदÍ=त ् / इित
घोटकमुखः/ /
३.२.१८> िनब ºयमाना तु िशरःक¹पेन üितवचनािन योजयेत् / कलहे तु न िशरः क¹पयेत् / /
३.२.१९> इ¯छिस मां नै¯छिस वा Íकं ते +अहं ³िचतो न ³िचतो वाइित पृ Pा िचरं Í1थcवा िनब ºयमाना
तदाअनुकू ~येन िशरः क¹पयेत् / üप¯¯यमाना तु Íववदे त् / /
३.२.२०> सं1तुता चेत सखीम अनुकू लाम उभयतो ् ् ् +अÍप ÍवP¯धां ताम अ=तरा कृ cवा कथां योजयेत ् ् / तÍ1म=न ्
अधोमुखी Íवहसेत् / तां चअितवाÍदनीम अिधÍHपेq Íववदे च च ् ् / सा तु पÍरहासअथ म इदम अनयाउñम इित ् ् ्
चअनुñम अÍप üूयात ् ् / त³ ताम अपनु² üितवचनअथ म अ¹य°य माना तू*णीम आसीत ् ् ् / िनब ºयमाना तु
नअहम एवं üवीिमइcय अ¯यñअHरम अनविसतअथ वचनं üूयात ् ् ् ् / नायकं च Íवहस=ती कदा िचत कटाHैः ्
üेHेत/ इcय आलापयोजनम ् ् / / ३.२.२१> एवं जातपÍरचया चअिनव द=ती तcसमीपे यािचतं ता¹बूलं Íवलेपनं Pजं
िनदºयात् / उdर|ये वाअ1य िनबºनीयात् /
३.२.२२> तथा युñाम आ¯छु Íरतके न 1तनमुकु लयोर उपÍर 1पृ शे त ् ् ् /
३.२.२३> वाय माणश च cवम अÍप मां पÍर*वज1व ततो नएवम आचÍर*यािमइित Í1थcया पÍर*व¯जयेत ् ् ् ् / 1वं
च ह1तम आ नािभदे शात üसाय िनव त येत ् ् ् / Hमेण चएनाम उcसýगम आरो!यअिधकम अिधकम उपHमेत ् ् ् ् ् /
अüितप²मानां च भीषयेत् / /
३.२.२४> अहं खलु तव द=तपदा=य अधरे कÍर*यािम 1तनपृ 8े च नखपदम ् ् / आcमनश च 1वयं कृ cवा cवया ्
कृ तम इित ते सखीजन1य पुरतः कथिय*यािम ् / सा cवं Íकम अ³ व+यिसइित बालÍवभीÍषकै र बालücयायनैश च ् ् ्
शनैर एनां üतारयेत ् ् /
३.२.२५> ͧतीय1यां तृ तीय1यां च रा³ौ Íकं िचq अिधकं ÍवP͹भतां ह1तेन योजयेत् / /
३.२.२६> सव अÍýगकं चु¹बनम उपHमेत ् / /
३.२.२७> ऊव|श चौपÍर Íव=य1तह1तः संवाहनÍHयायां िस@ायां Hमेणऊ³मूलम अÍप संवाहयेत ् ् ् / िनवाÍरते
संवाहने को दोष इcय आकु लयेq एनाम ् ् / तच च Í1थर|कु या त ् ् / त³ िस@ाया गुHदे शअिभमश नं
३.२.२८> रशनाÍवयोजनं नीवी* ÍवPंसनं[अ=य³ : ÍवPसनं] वसनपÍरवत नम ऊ³मूलसंवाहनं च ् / एते
चअ1यअ=यअपदे शाः/ युñय=³ां र¯जयेत् / न cव अकाले üतखÞडनम ् ्
३.२.२९> अनुिश*याच च ् / आcमअनुरागं दश येत् / मनोरथांश च पूव कािलकान अनुवण येत ् ् ् / आयcयां च
तदाअनुकू ~येन üवृ Ídं üितजानीयात् / सपHी¹यश च साºवसम अवͯछ=²ात ् ् ् / कालेन च Hमेण
Íवमुñक=याभावाम अनु§े जय=न उपHमेत ् ् / इित क=याÍवP¹भणम् / / भवÍ=त चअ³ Hोकाः ---
३.२.३०कख> एवं िचdअनुगो बालाम उपायेन üसाधयेत ् ् /
३.२.३०गघ> तथाअ1य सानुरñा च सुÍवP¯धा üजायते / /
३.२.३१कख> नअcय=तम आनुलो¹येन न चअितüाितलो¹यतः ् /
३.२.३१गघ> िसÍ@ं ग¯छित क=यासु त1मान मºयेन साधयेत ् ् / /
३.२.३२कख> आcमनः üीितजननं योÍषतां मानवध नम् /
३.२.३२गघ> क=याÍवP¹भणं वेÍd यः स तासां Íüयो भवेत् / /
३.२.३३कख> अितल7जाअÍ=वताइcय ् * एयं[अ=य³ : ◌ेवं] यस तु क=याम उपेHते ् ् /
३.२.३३गघ> सो +अनिभüायवेÍदइित पशु वत पÍरभूयते ् / /
३.२.३४कख> सहसा वाअ!य उपHा=ता क=यािचdम अÍव=दता ् ् / ३.२.३४गघ> भयं Íव³ासम उ§े गं स²ो §े षं च ्
ग¯छित/ /
३.२.३५कख> सा üीितयोगम अüाBा तेनौ§े गेन दÍषता ् ू /
३.२.३५गघ> पु³ष§े Íषणी वा 1याq ÍवͧPा वा ततो +अ=यगा/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
क=यासंüयुñकं
बालायाम उपHमाः इÍýगताकारसूचनम च ् ्
३.३.१> धनह|नस तु गुणयुñो ् +अÍप, मºय1थगुणो ह|नअपदे शो वा, सधनो वा üाितवे?यः, मातृ Íपतृ Hातृ षु च
परत=³ः, बालवृ Ídर उिचतüवेशो वा क=याम अल¹यcवान न वरयेत ् ् ् ् /
३.३.२> बा~यात üभृ ित चएनां 1वयम एवअनुर¯जयेत ् ् ् /
३.३.३> तथायुñश च मातुलकु लअनुवत| दÍHणापथे बाल एव मा³ा च Íप³ा च Íवयुñः पÍरभूतक~पो ्
धनौcकषा दल¹यां मातुलदÍहतरम अ=य1मै वा पूव दdां साधयेत ु ् ् /
३.३.४> अ=याम अÍप बाHां 1पृ हयेत ् ्
३.३.५> बालायाम एवं सित धम अिधगमे संवननं Hा¯यम इित घोटकमुखः ् ् / /
३.३.६> तया सह पु*पअवचयं Tथनं गृ हकं दÍहतृ काH|डायोजनं भñपानकरणम इित कु व|त ु ् / पÍरचय1य वयसश ्
चअनुF!यात् /
३.३.७> आकष H|डा पÍçटकाH|डा मुÍP²ूतHु~लकआÍद²ूतािन मºयमअýगुिलTहणं षçपाषाणकआद|िन च
दे ?यािन तcसाc¹यात तदाBदासचेÍटकािभस तया च सहअनुH|डे त ् ् /
३.३.८> +वेÍडतकािन सुिनमीिलतकाम आरͯधकां लवणवीिथकाम अिनलताÍडतकां गोधूमपुͯजकाम ् ् ्
अýगुिलताÍडतकां सखीिभर अ=यािन च दे ?यािन ् / /
३.३.९> यां च Íव+ा1याम अ1यां म=येत तया सह िनर=तरां üीितं कु या त ् ् / पÍरचयांश च बुºयेत ् /
३.३.१०> धा³ेियकां चअ1याः ÍüयÍहता¹याम अिधकम उपगृ (|यात ् ् ् / सा Íह üीयमाणा ÍवÍदतआकाराअ!य ्
अücयाÍदश=ती तं तां च योजियतुं श4नुयात् / अनिभÍहताअÍप ücयाचाय कम् /
३.३.११> अÍवÍदतआकाराअÍप Íह गुणान एवअनुरागात üकाशयेत ् ् ् / यथा üयो7याअनुर7येत/
३.३.१२> य³ य³ च कौतुकं üयो7यायास तq अनु üÍव?य साधयेत ् ् /
३.३.१३> H|डनक5¯याÍण या=य अपूवा Íण या=य अ=यासां Íवरलशो Íव²ेरं स ता=य अ1या अयHेन संपादयेत ् ् ् ् ् /
३.३.१४> त³ क=दकम अनेकभÍñिच³म अ~पकालअ=तÍरतम अ=यq अ=यच च संदश येत ु ् ् ् ् ् / तथा
सू³दा³गवलगजद=तमयीर दÍहतृ का मधुउͯछPÍपPमृ Þमयीश च ् ु ् /
३.३.१५> भñपाकअथ म अ1या महान अिसक1य च दश नम ् ् ् /
३.३.१६> का8मेºकयोश च संयुñयोश च Uीपुंसयोर अजएडकानां दे वकु लगृ हकानां मृ ͧदलका8Íविनिम तानां ् ् ्
शु कपरभृ तमदनसाÍरकालावककु 4कु टितÍdÍरप¯जरकाणां च Íविच³आकृ ितसंयुñानां जलभाजनानां च यÍ=³काणां
वीÍणकानां पटोिलकानाम अलñकमनःिशलाहÍरतालÍहýगुलक?यामवण कआद|नां तथा च=दनकु ýकु मयोः पूगफलानां ्
पc³ाणां कालयुñानां च शÍñÍवषये ü¯छ=नं दानं üकाश5¯याणां च üकाशम् / यथा च सव अिभüायसंवध कम एनं ्
म=येत तथा üयितत¯यम् /
३.३.१७> वीHणे च ü¯छ=नम अथ येत ् ् / तथा कथायोजनम् /
३.३.१८> ü¯छ=नदान1य तु कारणम आcमनो गु³जनाq भयं Fयापयेत ् ् / दे य1य चअ=येन 1पृ हणीयcवम इित ् /
३.३.१९> वध मानअनुरागं चआFयानके मनः कु व तीम अ=वथा िभः कथािभश िचdहाÍरणीिभश च र¯जयेत ् ् ् ् /
३.३.२०> Íव1मयेषु üसHमानाम इ=5जालैः üयोगैर Íव1मापयेत ् ् ् / कलासु कौतुÍकनीं तcकौशलेन गीतÍüयां
÷ु ितहरै र गीतैः ् / आ+यु7याम अPमीच=5के कौमु²ाम उcसवेषु या³ायां Tहणे गृ हआचारे वा Íविच³ैर आपीडै ः ् ् ्
* कण [अ=य³ : कण ]पc³भýगैः िस4थकüधानैर वUअýगुलीयकभूषणदानैश च ् ् / नो चेq दोषकराÍण म=येत/
३.३.२१> अ=यपु³षÍवशे षअिभ7तया धा³ेियकाअ1याः पु³षüवृ dौ चातुःषÍPकान योगान Tाहयेत ् ् ् /
३.३.२२> तqTहणौपदे शे न च üयो7यायां रितकौशलम आcमनः üकाशयेत ् ् /
३.३.२३> उदारवेषश च 1वयम अनुपहतदश नश 1यात ् ् ् ् / भावं च कु व तीम इÍýगतआकारै ः सूचयेत ् ् /
३.३.२४> युवतयो Íह संसृ Pम अभी+णदश नं च पु³षं üथमं कामय=ते ् / कामयमाना अÍप तु नअिभयु¯जत इित
üायोवादः/ इित बालायाम उपHमाः ् / /
३.३.२५> तान इÍýगतआकारान व+यामः ् ् / /
३.३.२६> संमुखं तं तु न वीHते/ वीÍHता üीडां दश यित/ ³¯यम आcमनो ् +अýगम अपदे शे न üकाशयित ् /
üमdं ü¯छ=नं नायकम अितHा=तं च वीHते ् /
३.३.२७> पृ Pा च Íकं िचत सÍ1मतम अ¯यñअHरम अनविसताअथ च म=दं म=दम अधोमुखी कथयित ् ् ् ् /
तcसमीपे िचरं 1थानम अिभन=दित ् / दरे Í1थता प?यतु माम इित म=यमाना पÍरजनं सवदनÍवकारम आभाषते ू ् ् /
तं दे शं न मु¯चित/
३.३.२८> यत Íकं िचq 7*çवा Íवहिसतं करोित ् / त³ कथाम अव1थानअथ म अनुबºनाित ् ् /
बाल1यअýकगत1यआिलýगनं चु¹बनं च करोित/ पÍरचाÍरकायास ितलकं च रचयित ् / पÍरजनानवP¹य तास ्
ताश च लीला दश यित ् /
३.३.२९> तÍ=म³ेषु Íव+िसित/ वचनं चएषां बह म=यते करोित च

/ तcपÍरचारकै ः सह üीितं संकथां ²ूतम इित ्
च करोित/ 1वकम सु च üभÍव*णुर इवएतान िनयु¯ñे ् ् / तेषु च नायकसंकथाम अ=य1य कथयc1व अवÍहता तां ् ्
शृ णोित/
३.३.३०> धा³ेियकया चोÍदता नायक1यौदविसतं üÍवशित/ ताम अ=तरा कृ cवा तेन सह ²ूतं H|डाम आलापं ् ्
चआयोजियतुम इ¯छित ् / अनलंकृ ता दश नपथं Íरहरित/ कण पc³म अýगुलीयकं Pजं वा तेन यािचता सधीरम ् ्
एव गा³ाq अवताय सFया ह1ते ददाित/ तेन च दdं िनcयं धारयित/ अ=यवरसंकथासु ÍवषÞणा भवित/
तcपHकै श च सह न संसृ 7यत इित ् / / भवतश चअ³ Hोकौ ् ---
३.३.३१कख> 7*çवाएतान भावसंयुñान आकारान इÍýगतािन च ् ् ् /
३.३.३१गघ> क=यायाः संüयोगअथ तांस तान योगान Íविच=तयेत ् ् ् ् / /
३.३.३२कख> बालH|डनकै र बाला कलािभर यौवने Í1थता ् ् /
३.३.३२गघ> वcसला चअÍप संTाHा Íव+ा1यजनसंTहात् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
क=यासंüयुñकं
Íववाहयोग
३.५.१> üाचुयण क=याया ÍवÍवñदश न1यआलाभे धा³ेियकां ÍüयÍहता¹याम उपगृ Hौपसपत ् ् / /
३.५.२> सा चएनाम अÍवÍदता नाम नायक1य भूcवा तÿणैर अनुर¯जयेत ् ् ु ् / त1याश च ³¯यान नायकगुणान ् ् ्
भूिय8म उपवण येत ् ् /
३.५.३> अ=येषां वरÍपतॄणां दोशान अिभüायÍव³@ान üितपादयेत ् ् ् /
३.५.४> माताÍप³ोश च गुणान अिभ7तां लु¯धतां च चपलतां च बा=धवानाम ् ् ् /
३.५.५> याश चअ=या अÍप समानजातीयाः क=याः शकु =तलाआ²ाः 1वबुqºया भता रं üा!य संüयुñा मोद=ते 1म ्
ताश चअ1या िनदश येत ् ् /
३.५.६> महाकु लेषु सअपHकै र बाºयामाना ् * ÍवͧPा[अ=य³ : ÍवͧPाः] दःÍखताः पÍरcयñाश च 7?य=ते ु ् /
३.५.७> आयितं चअ1य वण येत् /
३.५.८> सुखम अनुपहतम एकचाÍरतायां ् ् * नाियका[अ=य³ : नायका]अनुरागं च वण येत् /
३.५.९> समनोरथायाश चअ1या अपायं साºवसं üीडां च हे तुिभर अवͯछ=²ात ् ् ् /
३.५.१०> दतीक~पं च सकलम आचरे त ू ् ् /
३.५.११> cवाम अजानतीम इव नायको बलाq Tह|*यितइित तथा सुपÍरगृ ह|तं 1याq इित योजयेत ् ् ् / /
३.५.१२> üितप=नाम अिभüेतअवकाशवित नीं नायकः ÷ोͳयआगाराq अ͹नम आना³य कु शान आ1तीय ् ् ्
यथा1मृ ित हcवा च ͳः पÍरHमेत
ु ् /
३.५.१३> ततो मातÍर ÍपतÍर च üकाशयेत् /
३.५.१४> अ͹नसाÍHका Íह Íववाहा न िनवत =त इcय आचाय समयः ् / /
३.५.१५> दषियcवा चएनां शनैः 1वजने üकाशयेत ू ् /
३.५.१६> त§ा=धवाश च यथा कु ल1यअधं पÍरहर=तो दÞडभयाच च त1मा एवएनां द²ुस तथा योजयेत ् ् ् ् /
३.५.१७> अन=तरं च üीcयुपTहे ण रागेण त§ा=धवान üीणयेq इित ् /
३.५.१८> गा=धवण Íववाहे न वा चेPेत/ /
३.५.१९> अüितप²मानायाम अ=तश चाÍरणीम अ=यां कु लüमदां पूव संसृ Pां üीयमाणां चौपगृ H तया सह ÍवषHम ् ् ् ्
अवकाशम एनाम अ=यकाय अपदे शे नआनययेत ् ् ् /
३.५.२०> ततः ÷ोͳयआगाराq अ͹नम इित समानं पूवण ् / /
३.५.२१> आस=ने च Íववाहे मातरम अ1यास तq अिभमतदोषैर अनुशयं Tाहयेत ् ् ् ् /
३.५.२२> ततस तदनुमतेन üाितवे?यअभवने िनिश नायकम आना³य ÷ोͳयआगाराq अ͹नम इित समानं ् ् ्
पूवण/ /
३.५.२३> Hातरम अ1या वा समानवयसं वे?यासु परUीषु वा üसñम असुकरे ण साहायदानेन ÍüयौपTहै श च ् ् ्
सुद|घ कालम अनुर¯जयेत ् ् / अ=ते च 1वअिभüायं Tाहयेत् /
३.५.२४> üायेण Íह युवानः समानशील¯यसनवयसां वय1यानाम अथ जीÍवतम अÍप cयजÍ=त ् ् / ततस ्
तेनएवअ=यकाया त ताम आनाययेत ् ् ् / ÍवषHं साअवकाशम इित समानं पूवण ् / /
३.५.२५> अPमीचÍ=5कआÍदषु च धा³ेियका मदनीयम एनां पायियcवा Íकं िचq आcमनः काय म उÍ£?य ् ्
नायक1य ÍवषHं दे शम आनयेत ् ् / त³एनां मदात सं7ाम अüितप²मानां दषियcवाइित समानं पूवण ् ् ू / /
३.५.२६> सुBां चएकचाÍरणीं धा³ेियकां वारियcवा सं7ाम अüितप²मानां दषियcवाइित समानं पूवण ् ू / /
३.५.२७> Tामअ=तरम उ²ानं वा ग¯छ=तीं ÍवÍदcवा सुसंभृ तसहायो नायकस तदा रÍHणो Íव³ा1य हcवा वा ् ्
क=याम अपहरे त ् ् / इित Íववाहयोगाः/ /
३.५.२८क > पूव ः पूव ः üधानं 1याq Íववाहो धम तः Í1थतेः/
३.५.२८ख > पूव अभावे ततः काय| यो य उdर उdरः/ /
३.५.२९क > ¯यूढानां Íह Íववाहानाम अनुरागः फलं यतः ् /
३.५.२९ख > मºयमो +अÍप Íह स²ोगो गा=धव स तेन पूÍजतः ् / /
३.५.३०क > सुखcवाq अबह4लेशाq अÍप चअवरणाq इह

/
३.५.३०ख > अनुरागआcमकcवाच च गा=धव ः üवरो मतः ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
क=यासंüयुñकं
बालायाम उपHमाः इÍýगताकारसूचनम च ् ्
३.३.१> धनह|नस तु गुणयुñो ् +अÍप, मºय1थगुणो ह|नअपदे शो वा, सधनो वा üाितवे?यः, मातृ Íपतृ Hातृ षु च
परत=³ः, बालवृ Ídर उिचतüवेशो वा क=याम अल¹यcवान न वरयेत ् ् ् ् /
३.३.२> बा~यात üभृ ित चएनां 1वयम एवअनुर¯जयेत ् ् ् /
३.३.३> तथायुñश च मातुलकु लअनुवत| दÍHणापथे बाल एव मा³ा च Íप³ा च Íवयुñः पÍरभूतक~पो ्
धनौcकषा दल¹यां मातुलदÍहतरम अ=य1मै वा पूव दdां साधयेत ु ् ् /
३.३.४> अ=याम अÍप बाHां 1पृ हयेत ् ्
३.३.५> बालायाम एवं सित धम अिधगमे संवननं Hा¯यम इित घोटकमुखः ् ् / /
३.३.६> तया सह पु*पअवचयं Tथनं गृ हकं दÍहतृ काH|डायोजनं भñपानकरणम इित कु व|त ु ् / पÍरचय1य वयसश ्
चअनुF!यात् /
३.३.७> आकष H|डा पÍçटकाH|डा मुÍP²ूतHु~लकआÍद²ूतािन मºयमअýगुिलTहणं षçपाषाणकआद|िन च
दे ?यािन तcसाc¹यात तदाBदासचेÍटकािभस तया च सहअनुH|डे त ् ् /
३.३.८> +वेÍडतकािन सुिनमीिलतकाम आरͯधकां लवणवीिथकाम अिनलताÍडतकां गोधूमपुͯजकाम ् ् ्
अýगुिलताÍडतकां सखीिभर अ=यािन च दे ?यािन ् / /
३.३.९> यां च Íव+ा1याम अ1यां म=येत तया सह िनर=तरां üीितं कु या त ् ् / पÍरचयांश च बुºयेत ् /
३.३.१०> धा³ेियकां चअ1याः ÍüयÍहता¹याम अिधकम उपगृ (|यात ् ् ् / सा Íह üीयमाणा ÍवÍदतआकाराअ!य ्
अücयाÍदश=ती तं तां च योजियतुं श4नुयात् / अनिभÍहताअÍप ücयाचाय कम् /
३.३.११> अÍवÍदतआकाराअÍप Íह गुणान एवअनुरागात üकाशयेत ् ् ् / यथा üयो7याअनुर7येत/
३.३.१२> य³ य³ च कौतुकं üयो7यायास तq अनु üÍव?य साधयेत ् ् /
३.३.१३> H|डनक5¯याÍण या=य अपूवा Íण या=य अ=यासां Íवरलशो Íव²ेरं स ता=य अ1या अयHेन संपादयेत ् ् ् ् ् /
३.३.१४> त³ क=दकम अनेकभÍñिच³म अ~पकालअ=तÍरतम अ=यq अ=यच च संदश येत ु ् ् ् ् ् / तथा
सू³दा³गवलगजद=तमयीर दÍहतृ का मधुउͯछPÍपPमृ Þमयीश च ् ु ् /
३.३.१५> भñपाकअथ म अ1या महान अिसक1य च दश नम ् ् ् /
३.३.१६> का8मेºकयोश च संयुñयोश च Uीपुंसयोर अजएडकानां दे वकु लगृ हकानां मृ ͧदलका8Íविनिम तानां ् ् ्
शु कपरभृ तमदनसाÍरकालावककु 4कु टितÍdÍरप¯जरकाणां च Íविच³आकृ ितसंयुñानां जलभाजनानां च यÍ=³काणां
वीÍणकानां पटोिलकानाम अलñकमनःिशलाहÍरतालÍहýगुलक?यामवण कआद|नां तथा च=दनकु ýकु मयोः पूगफलानां ्
पc³ाणां कालयुñानां च शÍñÍवषये ü¯छ=नं दानं üकाश5¯याणां च üकाशम् / यथा च सव अिभüायसंवध कम एनं ्
म=येत तथा üयितत¯यम् /
३.३.१७> वीHणे च ü¯छ=नम अथ येत ् ् / तथा कथायोजनम् /
३.३.१८> ü¯छ=नदान1य तु कारणम आcमनो गु³जनाq भयं Fयापयेत ् ् / दे य1य चअ=येन 1पृ हणीयcवम इित ् /
३.३.१९> वध मानअनुरागं चआFयानके मनः कु व तीम अ=वथा िभः कथािभश िचdहाÍरणीिभश च र¯जयेत ् ् ् ् /
३.३.२०> Íव1मयेषु üसHमानाम इ=5जालैः üयोगैर Íव1मापयेत ् ् ् / कलासु कौतुÍकनीं तcकौशलेन गीतÍüयां
÷ु ितहरै र गीतैः ् / आ+यु7याम अPमीच=5के कौमु²ाम उcसवेषु या³ायां Tहणे गृ हआचारे वा Íविच³ैर आपीडै ः ् ् ्
* कण [अ=य³ : कण ]पc³भýगैः िस4थकüधानैर वUअýगुलीयकभूषणदानैश च ् ् / नो चेq दोषकराÍण म=येत/
३.३.२१> अ=यपु³षÍवशे षअिभ7तया धा³ेियकाअ1याः पु³षüवृ dौ चातुःषÍPकान योगान Tाहयेत ् ् ् /
३.३.२२> तqTहणौपदे शे न च üयो7यायां रितकौशलम आcमनः üकाशयेत ् ् /
३.३.२३> उदारवेषश च 1वयम अनुपहतदश नश 1यात ् ् ् ् / भावं च कु व तीम इÍýगतआकारै ः सूचयेत ् ् /
३.३.२४> युवतयो Íह संसृ Pम अभी+णदश नं च पु³षं üथमं कामय=ते ् / कामयमाना अÍप तु नअिभयु¯जत इित
üायोवादः/ इित बालायाम उपHमाः ् / /
३.३.२५> तान इÍýगतआकारान व+यामः ् ् / /
३.३.२६> संमुखं तं तु न वीHते/ वीÍHता üीडां दश यित/ ³¯यम आcमनो ् +अýगम अपदे शे न üकाशयित ् /
üमdं ü¯छ=नं नायकम अितHा=तं च वीHते ् /
३.३.२७> पृ Pा च Íकं िचत सÍ1मतम अ¯यñअHरम अनविसताअथ च म=दं म=दम अधोमुखी कथयित ् ् ् ् /
तcसमीपे िचरं 1थानम अिभन=दित ् / दरे Í1थता प?यतु माम इित म=यमाना पÍरजनं सवदनÍवकारम आभाषते ू ् ् /
तं दे शं न मु¯चित/
३.३.२८> यत Íकं िचq 7*çवा Íवहिसतं करोित ् / त³ कथाम अव1थानअथ म अनुबºनाित ् ् /
बाल1यअýकगत1यआिलýगनं चु¹बनं च करोित/ पÍरचाÍरकायास ितलकं च रचयित ् / पÍरजनानवP¹य तास ्
ताश च लीला दश यित ् /
३.३.२९> तÍ=म³ेषु Íव+िसित/ वचनं चएषां बह म=यते करोित च

/ तcपÍरचारकै ः सह üीितं संकथां ²ूतम इित ्
च करोित/ 1वकम सु च üभÍव*णुर इवएतान िनयु¯ñे ् ् / तेषु च नायकसंकथाम अ=य1य कथयc1व अवÍहता तां ् ्
शृ णोित/
३.३.३०> धा³ेियकया चोÍदता नायक1यौदविसतं üÍवशित/ ताम अ=तरा कृ cवा तेन सह ²ूतं H|डाम आलापं ् ्
चआयोजियतुम इ¯छित ् / अनलंकृ ता दश नपथं Íरहरित/ कण पc³म अýगुलीयकं Pजं वा तेन यािचता सधीरम ् ्
एव गा³ाq अवताय सFया ह1ते ददाित/ तेन च दdं िनcयं धारयित/ अ=यवरसंकथासु ÍवषÞणा भवित/
तcपHकै श च सह न संसृ 7यत इित ् / / भवतश चअ³ Hोकौ ् ---
३.३.३१कख> 7*çवाएतान भावसंयुñान आकारान इÍýगतािन च ् ् ् /
३.३.३१गघ> क=यायाः संüयोगअथ तांस तान योगान Íविच=तयेत ् ् ् ् / /
३.३.३२कख> बालH|डनकै र बाला कलािभर यौवने Í1थता ् ् /
३.३.३२गघ> वcसला चअÍप संTाHा Íव+ा1यजनसंTहात् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
क=यासंüयुñकं
Íववाहयोग
३.५.१> üाचुयण क=याया ÍवÍवñदश न1यआलाभे धा³ेियकां ÍüयÍहता¹याम उपगृ Hौपसपत ् ् / /
३.५.२> सा चएनाम अÍवÍदता नाम नायक1य भूcवा तÿणैर अनुर¯जयेत ् ् ु ् / त1याश च ³¯यान नायकगुणान ् ् ्
भूिय8म उपवण येत ् ् /
३.५.३> अ=येषां वरÍपतॄणां दोशान अिभüायÍव³@ान üितपादयेत ् ् ् /
३.५.४> माताÍप³ोश च गुणान अिभ7तां लु¯धतां च चपलतां च बा=धवानाम ् ् ् /
३.५.५> याश चअ=या अÍप समानजातीयाः क=याः शकु =तलाआ²ाः 1वबुqºया भता रं üा!य संüयुñा मोद=ते 1म ्
ताश चअ1या िनदश येत ् ् /
३.५.६> महाकु लेषु सअपHकै र बाºयामाना ् * ÍवͧPा[अ=य³ : ÍवͧPाः] दःÍखताः पÍरcयñाश च 7?य=ते ु ् /
३.५.७> आयितं चअ1य वण येत् /
३.५.८> सुखम अनुपहतम एकचाÍरतायां ् ् * नाियका[अ=य³ : नायका]अनुरागं च वण येत् /
३.५.९> समनोरथायाश चअ1या अपायं साºवसं üीडां च हे तुिभर अवͯछ=²ात ् ् ् /
३.५.१०> दतीक~पं च सकलम आचरे त ू ् ् /
३.५.११> cवाम अजानतीम इव नायको बलाq Tह|*यितइित तथा सुपÍरगृ ह|तं 1याq इित योजयेत ् ् ् / /
३.५.१२> üितप=नाम अिभüेतअवकाशवित नीं नायकः ÷ोͳयआगाराq अ͹नम आना³य कु शान आ1तीय ् ् ्
यथा1मृ ित हcवा च ͳः पÍरHमेत
ु ् /
३.५.१३> ततो मातÍर ÍपतÍर च üकाशयेत् /
३.५.१४> अ͹नसाÍHका Íह Íववाहा न िनवत =त इcय आचाय समयः ् / /
३.५.१५> दषियcवा चएनां शनैः 1वजने üकाशयेत ू ् /
३.५.१६> त§ा=धवाश च यथा कु ल1यअधं पÍरहर=तो दÞडभयाच च त1मा एवएनां द²ुस तथा योजयेत ् ् ् ् /
३.५.१७> अन=तरं च üीcयुपTहे ण रागेण त§ा=धवान üीणयेq इित ् /
३.५.१८> गा=धवण Íववाहे न वा चेPेत/ /
३.५.१९> अüितप²मानायाम अ=तश चाÍरणीम अ=यां कु लüमदां पूव संसृ Pां üीयमाणां चौपगृ H तया सह ÍवषHम ् ् ् ्
अवकाशम एनाम अ=यकाय अपदे शे नआनययेत ् ् ् /
३.५.२०> ततः ÷ोͳयआगाराq अ͹नम इित समानं पूवण ् / /
३.५.२१> आस=ने च Íववाहे मातरम अ1यास तq अिभमतदोषैर अनुशयं Tाहयेत ् ् ् ् /
३.५.२२> ततस तदनुमतेन üाितवे?यअभवने िनिश नायकम आना³य ÷ोͳयआगाराq अ͹नम इित समानं ् ् ्
पूवण/ /
३.५.२३> Hातरम अ1या वा समानवयसं वे?यासु परUीषु वा üसñम असुकरे ण साहायदानेन ÍüयौपTहै श च ् ् ्
सुद|घ कालम अनुर¯जयेत ् ् / अ=ते च 1वअिभüायं Tाहयेत् /
३.५.२४> üायेण Íह युवानः समानशील¯यसनवयसां वय1यानाम अथ जीÍवतम अÍप cयजÍ=त ् ् / ततस ्
तेनएवअ=यकाया त ताम आनाययेत ् ् ् / ÍवषHं साअवकाशम इित समानं पूवण ् / /
३.५.२५> अPमीचÍ=5कआÍदषु च धा³ेियका मदनीयम एनां पायियcवा Íकं िचq आcमनः काय म उÍ£?य ् ्
नायक1य ÍवषHं दे शम आनयेत ् ् / त³एनां मदात सं7ाम अüितप²मानां दषियcवाइित समानं पूवण ् ् ू / /
३.५.२६> सुBां चएकचाÍरणीं धा³ेियकां वारियcवा सं7ाम अüितप²मानां दषियcवाइित समानं पूवण ् ू / /
३.५.२७> Tामअ=तरम उ²ानं वा ग¯छ=तीं ÍवÍदcवा सुसंभृ तसहायो नायकस तदा रÍHणो Íव³ा1य हcवा वा ् ्
क=याम अपहरे त ् ् / इित Íववाहयोगाः/ /
३.५.२८क > पूव ः पूव ः üधानं 1याq Íववाहो धम तः Í1थतेः/
३.५.२८ख > पूव अभावे ततः काय| यो य उdर उdरः/ /
३.५.२९क > ¯यूढानां Íह Íववाहानाम अनुरागः फलं यतः ् /
३.५.२९ख > मºयमो +अÍप Íह स²ोगो गा=धव स तेन पूÍजतः ् / /
३.५.३०क > सुखcवाq अबह4लेशाq अÍप चअवरणाq इह

/
३.५.३०ख > अनुरागआcमकcवाच च गा=धव ः üवरो मतः ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
भाया िधकाÍरकं
एकचाÍरणीवृ dं üवासचया च
४.१.१> भाया एकचाÍरणी गूढÍव÷¹भा दे ववत पितम आनुकू ~येन वतत ् ् / /
४.१.२> त=मतेन कु ट¹बिच=ताम आcमिन संिनवेशयेत ु ् ् / /
४.१.३> वे?म च शु िच सुसंमृ P1थानं ÍवरिचतÍवÍवधकु सुमं H+णभूिमतलं (²दश नं ͳषवणआचÍरतबिलकम
पूÍजतदे वआयतनं कु या त् / /
४.१.४> न H अतो ् +अ=यÿह1थानां िचdTाहकम अÍ1तइित गोनद|यः ृ ् / /
४.१.५> गु³षु भृ cयवगषु नायकभिगनीषु तcपितषु च यथाअह üितपÍdः/ /
४.१.६> पÍरपूतेषु च हÍरतशाकवüान इHु1त¹बाञ जीरकसष पअजमोदशतपु*पातमालगु~मांश च कारयेत ् ् ् ् / /
४.१.७> कु ¯जकआमलकमÍ~लकाजातीकु रÞटकनवमािलकातगरन=²ावत ज अपागु~मान अ=यांश च बहपु*पान ् ् ् ् ु
बालकौशीरकपातािलकांश च वृ HवाÍटकायां च 1थÍÞडलािन मनो7ािन कारयेत ् ् / /
४.१.८> मºये कू पं वापीं द|िघ कां वा खानयेत् / /
४.१.९> िभHुक|÷मणाHपणाकु लटाकु हकाईHÍणकामूलकाÍरकािभर न संसृ 7येत ् / /
४.१.१०> भोजने च ³िचतम इदम अ1मै §े *यम इदं प°यम इदम अप°यम इदम इित च Íव=²ात ् ् ् ् ् ् ् ् / /
४.१.११> 1वरं बÍहर उप÷ु cय भवनम आग¯छतः Íकं कृ cयम इित üुवती स7जा भवनमºये ित8ेत ् ् ् ् / /
४.१.१२> पÍरचाÍरकाम अपनु² 1वयं पादौ üHालयेत ् ् / /
४.१.१३> नायक1य च न Íवमुñभूषणं Íवजने संदश ने ित8ेत् / /
४.१.१४> अित¯ययम असq¯ययं वा कु वा णां रहिस बोधयेत ् ् / /
४.१.१५> आवाहे Íववाहे य7े गमनं सखीिभः सह गो8ीं दे वताअिभगमनम इcय अनु7ाता कु या त ् ् ् / /
४.१.१६> सव H|डासु च तदानुलो¹येन üवृ Ídः/ /
४.१.१७> प°ात संवेशनं पूव म उcथानम अनवबोधनं च सुB1य ् ् ् / /
४.१.१८> महानसं च सुगुBं 1याq दश नीयं च/ /
४.१.१९> नायकअपचारे षु Íकं िचत कलुÍषता नअcयथ िनव दे त ् ् / /
४.१.२०> सािधHेपवचनं cव एनं िम³जनमºय1थम एकाÍकनं वाअ!य उपालभेत ् ् ् / न च मूलकाÍरका 1यात् / /
४.१.२१> न H अतो ् +अ=यq अücययकारणम अÍ1तइित गोनद|यः ् / /
४.१.२२> द¯या (तं दिन र|ÍHतम अ=यतो म=³णं §ारदे शअव1थानं िनर|Hणं वा िन*कु टे षु म=³णं ÍवÍवñे षु िचरम ु ु ् ्
अव1थानम इित वज येत ् ् / /
४.१.२३> 1वेदद=तपýकदग =धांश च बुºयेतैित Íवरागकारणम ु ् ् / /
४.१.२४> बहभूषणं ÍवÍवधकु सुमअनुलेपनं ÍवÍवधअýगरागसमु77वलं वास इcय आिभगािमको वेषः
ु ् /
४.१.२५> üतनुH+णअ~पदकू लता पÍरिमतम आभरणं सुगÍ=धता नअcयु~बणम अनुलेपनम ु ् ् ् / तथा शु 4ला=य ्
अ=यािन पु*पाÍणइित वैहाÍरको वेषः/ /
४.१.२६> नायक1य üतम उपवासं च 1वयम अÍप करणेनअनुवतत ् ् / वाÍरतायां च नअहम अ³ िनब =धनीयैित ्
त§चसो िनवत नम् / /
४.१.२७> मृ ͧदलका8चम लोहभाÞडानां च काले समघ Tहणम् / /
४.१.२८> तथा लवण1नेहयोश च ग=ध5¯यकटकभाÞडओषधानां च दल भानां भवनेसु ü¯छ=नं िनधानम ् ् ु
ु / /
४.१.२९> मूलकआलुकपालýक| दमनकआPातकएवा ³क³पुसवाता ककू *माÞडआलाबुसूरणशु कनासा
1वयंगुBाितलपण|कअ͹नम=थलशु नपलाÞडु üभृ तीनां सव ओषधीनां च बीजTहणं काले वापश च ् / /
४.१.३०> 1व1य च सार1य परे ¹यो नआFयानं भतृ मÍ=³त1य च/ /
४.१.३१> समानाश च ÍUयः कौशलेनौ77वलतया पाके न मानेन तथाउपचारै र अितशयीत ् ् / /
४.१.३२> सांवcसÍरकमायं संFयाय तदनुFपं ¯ययं कु या त् / /
४.१.३३> भोजनअविशPाq गोरसाq घृ तकरणम तथा तैलगुडयोः ् / कपा स1य च सू³कत नम सू³1य वानम ् ् /
िश4यर7जुपाशव~कलसंTहणम् / कु çटनकÞडनअवेHणम् / * आचाम[अ=य³ : ◌ामचा]मÞडतुष* कण[अ=य³ : कख]
कु çयýगाराणाम उपयोजनम ् ् / भृ cयवेतनभरण7ानम् / कृ Íषपशु पालनिच=तावाहनÍवधानयोगाः/ मेश* कु 4कट[अ=य³
: कु 4कु ट]लावकशु कशाÍरकापरभृ तमयूरवानरमृ गा णाम अवेHणम ् ् / दै विसकाय¯ययÍपÞड|करणम इित च Íव²ात ् ् / /
४.१.३४> त7जघ=यानां च जीण वाससां संचयस तैर ÍवÍवधरागैः शु @ै र वा कृ तकम णां पÍरचारकाणाम अनुTहो ् ् ् ्
मानअथषु च दानम अ=य³ वाउपयोगः ् / /
४.१.३५> सुराकु ¹भीनाम आसवकु ¹भीनां च 1थापनं तदपयोगः HयÍवHयाव आय¯ययाअवेHणम ् ् ् ु / /
४.१.३६> नायकिम³ाणां च Pगनुलेपनता¹बूलदानैः पूजनं =यायतः/
४.१.३७> +÷ू+शु रपÍरचया तcपारत=¯यम अनुdरवाÍदता पÍरिमतअüचÞडआलापकरणम अनु¯चैर हासः ् ् ् /
तÍcüयअÍüयेषु 1वÍüयअÍüये*व इव वृ Ídः ् /
४.१.३८> भोगे*व अनुcसेकः ् /
४.१.३९> पÍरजने दाÍHÞयम् /
४.१.४०> नायक1यअिनवे² न क1मै q दानम् /
४.१.४१> 1वकम सु भृ cयजनिनयमनम उcसवेषु चअ1य पूजनम इcय एकचाÍरणीवृ dम ् ् ् ् / /
४.१.४२> üवासे मýगलमा³आभरणा दे वताउपवासपरा वाता यां Í1थता गृ हान अवेHेत ् / /
४.१.४३> श³या च गु³जनमूले/ तq अिभमता काय िन*पÍdः/ नायकअिभमतानां चअथा नाम अज ने üितसं1कारे ्
च यHः/ /
४.१.४४> िनcयनैिमÍdके षु कम सुउिचतो ¯ययः/ तदार¯धानां च कम णां समापने मितः/ /
४.१.४५> 7ाितकु ल1यअनिभगमनम अ=य³ ¯यसनौcसवा¹याम ् ् / त³अÍप नायकपÍरजनअिधÍ8ताया नअितकालम ्
अव1थानम अपÍरवित तüवासवेषता च ् / /
४.१.४६> गु³जनअनु7ातानां करणम उपवासानाम ् ् / पÍरचारकै ः शु िचिभर आ7ाअिधÍ8तैर अनुमतेन ् ्
HयÍवHयकम णा सार1यआपूरणं तनूकरणं च श4cया ¯ययानाम् / /
४.१.४७> आगते च üकृ ित1थाया एव üथमतो दश नं दै वतपूजनम उपहाराणां चआहरणम इित üवासचया ् ् / /
भवतश चअ³ Hोकौ ् /
४.१.४८कख> * सq[अ=य³ : तq]वृ dम अनुवतत नायक1य ÍहतएÍषणी ् /
४.१.४८गघ> कु लयोषा पुनभू र वा वे?या वाअ!य एकचाÍरणी ् ् / /
४.१.४९कख> धम म अथ तथा कामं लभ=ते 1थानम एव च ् ् /
४.१.४९गघ> िनःसपHं च भता रं नाय ः स§dम आि÷ताः ृ ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
भाया िधकाÍरकं
7ये8ाÍदवृ d
४.२.१> जाçयदौःशी~यदौभा ¹ये¹यः üजान उcपdेर आभी+Þयेन दाÍरकौcपdेर नायकचापलाq वा ् ् ्
सपõयिधवेदनम् / /
४.२.२> तदाआÍदत एव भÍñशीलवैद¹ºयFयापनेन पÍरÍजह|षत् / üजान उcपdौ च 1वयम एव सापHके ् ्
चोदयेत् / /
४.२.३> अिधÍव²माना च यावच छÍñयोगाq आcमनो ् +अिधकcवेन Í1थितं कारयेत् / /
४.२.४> आगतां चएनां भिगनीवq ईHेत/ नायकÍवÍदतं च üादोÍषकं Íविधम अतीव यHाq अ1याः कारयेत ् ्
सौभा¹यजं वैकृ तम उcसेकं वाअ1या नअÍ5येत ् / / ४.२.५> भत Íर üमा²=तीम उपेHेत ् / य³ म=येतअथ म इयं ्
1वयम अÍप üितपc1यत इित त³एनाम आदरत एवअनुिश*यात ् ् ् / /
४.२.६> नायकसं÷वे च रहिस Íवशे षान अिधकान दश येत ् ् ् / /
४.२.७> तदपcये*व अÍवशे षः ् / पÍरजनवग +अिधकअनुक¹पा/ िम³वग üीितः/ आcम7ाितषु नअcयादरः/
त77ाितषु चअितसंHमः/ /
४.२.८> ब(|िभस cव अिधÍव=ना अ¯यवÍहतया संसृ 7येत ् ् / /
४.२.९> यां तु नायको +अिधकां िचक|षत तां भूतपूव सुभगया üोcसाH कलहयेत ् ् / /
४.२.१०> ततश चअनुक¹पेत ् / /
४.२.११> तािभर एकcवेनअिधकां िचक|Íष तां 1वयम अÍववदमाना दज नी कु या त ् ु ् ् / /
४.२.१२> नायके न तु कलÍहताम एनां पHपाताव अल¹बनौपबृ ंÍहताम आ+ासयेत ् ् ् ् / /
४.२.१३> कलहं च वध येत् / /
४.२.१४> म=दं वा कलहम उपल¹य 1वयम एव संधुHयेत ् ् ् / /
४.२.१५> यÍद नायको +अ1याम अ²अÍप सानुनय इित म=येत तदा 1वयम एव संधौ üयतेतैित 7ये8ावृ dम ् ् ् / /
४.२.१६> किन8ा तु मातृ वत सपHीं प?येत ् ् / /
४.२.१७> 7ाितदायम अÍप त1या अÍवÍदतं नौपयु¯जीत ् / /
४.२.१८> आcमवृ dान तांस तदिधÍ8तान कु या त ् ् ् ् / /
४.२.१९> अनु7ाता पितम अिधशयीत ् / /
४.२.२०> न वा त1या वचनम अ=य1याः कथयेत ् ् / /
४.२.२१> तदपcयािन 1वे¹यो +अिधकािन प?येत् / /
४.२.२२> रहिस पितम अिधकम उपचरे त ् ् ् / /
४.२.२३> आcमनश च सपHीÍवकारजं दःखं नआचHीत ् ु / /
४.२.२४> पcयुश च सÍवशे षकं गूढं मानं िल!सेत ् ् / /
४.२.२५> अनेन खलु प°यदानेन जीवािमइित üूयात् / /
४.२.२६> तत तु Hाघया रागेण वा बÍहर नअचHीत ् ् / /
४.२.२७> िभ=नरह1या Íह भतु र अव7ां लभते ् / /
४.२.२८> 7ये8ाभयाच च िनगूढसंमानाअिथ नी 1याq इित गोनद|यः ् / /
४.२.२९> दभ गाम अनपcयां च 7ये8ाम अनुक¹पेत नायके न चअनुक¹पयेत ु ् ् ् / /
४.२.३०> üसH cव एनाम एकचाÍरणीवृ dम अनुित8ेq इित किन8ावृ dम ् ् ् ् / /
४.२.३१> Íवधवा cव इÍ=5यदौब ~याq आतुरा भोिगनं गुणसंप=नं च या पुनर Íव=दे त सा पुनभू ः ् ् ् / /
४.२.३२> यतस तु 1वे¯छया पुनर अÍप िन*Hमणं िनगु णो ् ् +अयम इित तदा अ=यं काýHेq इित बाHवीयाः ् / /
४.२.३३> सौFयाअिथ नी सा Íकलअ=यं पुनर Íव=दे त ् / /
४.२.३४> गुणेषु सोपभोगेषु सुखसाक~यं त1मात ततो Íवशे ष इित गोनद|यः ् / /
४.२.३५> आcमनश िचdअनुकू ~याq इित वाc1यायनः ् / /
४.२.३६> सा बा=धवैर नायकाq आपानकौ²ान÷@ादानिम³पूजनआÍद ¯ययसÍह*णु कम िल!सेत ् / /
४.२.३७> आcमनः सारे ण वालंकारं तद|यम आcमीयं वा Íबभृ यात ् ् / /
४.२.३८> üीितदाये*व अिनयमः ् / /
४.२.३९> 1वे¯छया च गृ हान िनग ¯छ=ती üीितदायाq अ=यन नायकदdं जीयेत ् ् / िन*का1यमाना तु न Íकं िचq
द²ात् / /
४.२.४०> सा * üभुÍव*णुर् [अ=य³ : üभÍव*णुर् ] इव त1य भवनम आ!नुयात ् ् / /
४.२.४१> कु लजासु तु üीcया वतत/ /
४.२.४२> दाÍHÞयेन पÍरजने सव ³ सपÍरहासा िम³ेषु üितपÍdः/ कलासु कौशलम अिधक1य च 7ानम ् ् / /
४.२.४३> कलह1थानेषु च नायकं 1वयम उपालभेत ् / / ४.२.४४> रहिस च कलया चतुःष*çयाअनुवतत/
सपHीनां च 1वयम उपकु या त ् ् / तासाम अपcये*व आभरणदानम ् ् ् / तेषु * 1वािमवq[अ=य³ : 1वामीवq] उपचारः/
मÞडनकािन वेषान आदरे ण कु व|त ् / पÍरजने िम³वग चअिधकं Íव÷ाणनम् / समाजआपानकौ²ानया³ाÍवहारशीलता
चैित पुनभू वृ dम् / /
४.२.४५> दभ गा तु सापHकपीÍडता या तासाम अिधकम इव पcयाव उपचरे त ताम आ÷येत ु ् ् ् ् ् ् / * üका?यािन
[अ=य³ : üका¹यािन] च कलाÍव7ानािन दश येत् / दौभा ¹याq रह1यानाम अभावः ् / /
४.२.४६> नायकअपcयानं धा³ेियकािन कु या त् / /
४.२.४७> तन िम³ाÍण चौपगृ H तैर भÍñम आcमनः üकाशयेत ् ् ् ् / /
४.२.४८> धम कृ cयेषु च पुर°ाÍरणी 1याq üतौपवासयोश च ् / /
४.२.४९> पÍरजने दाÍHÞयम् / न चअिधकम आcमानं प?येत ् ् / /
४.२.५०> शयने तcसाc¹येनआcमनो +अनुरागücयानयनम् / /
४.२.५१> न चौपालभेत वामतां च न दश येत् / /
४.२.५२> यया च कलÍहतः 1यात कामं ताम आवत येत ् ् ् / /
४.२.५३> यां च ü¯छ=नां कामयेत ताम अनेन सह संगमयेq गोपयेच च ् ् ् / /
४.२.५४> यथा च पितüताcवम अशाçयं नायको म=येत तथा üितÍवq अºयाq इित दभ गावृ dम ् ् ु / /
४.२.५५> अ=तःपुराणां च वृ dम एते*व एव üकरणेषु लHयेत ् ् ् / /
४.२.५६> मा~याअनुलेपनवासांिस चआसां क¯चुक|या महdÍरका वा रा7ो िनवेदयेयुर दे वीिभः üÍहतम इित ् ् /
४.२.५७> तदादाय राजा िनमा ~यम आसां üितüाभृ तकं द²ात ् ् /
४.२.५८> अलंकृ तश च 1वलंकृ तािन चअपरा(े सवा Þय अ=तःपुराÞयएकºयेन प?येत ् ् ् / /
४.२.५९> तासां यथाकालं यथाअह च 1थानमानअनुवृ Ídः सपÍरहासाश च कथाः कु या त ् ् / /
४.२.६०> तदन=तरं पुनभु वस तथाएव प?येत ् ् / /
४.२.६१> ततो वे?या आ¹य=तÍरका नाटक|याश च ् / /
४.२.६२> तासां यथोñकHाÍण 1थानािन/ /
४.२.६३> वासकपा~यस तु य1या वासको य1याश चअतीतो य1याश च ऋतुस तcपÍरचाÍरकअनुगता Íदवा ् ् ् ्
श³याउÍcथत1य रा7स ता¹यां üÍहतम अýगुलीयकअýकम अनुलेपनम ऋतुं वासकं च िनवेदयेयुः ् ् ् ् /
४.२.६४> त³ राजा यq गृ (|यात त1या वासकम आ7ापयेत ् ् ् / /
४.२.६५> उcसवेषु च सवा साम अनुFपेण पूजाआपानकं च ् / संगीतदश नेषु च/ /
४.२.६६> अ=तःपुरचाÍरणीनां बÍहर अिन*Hमो बाHानां चअüवेशः ् / अ=य³ ÍवÍदतशौचा¹यः/ अपÍरÍ4लPश च ्
कम योग इcय आ=तःपुÍरकम ् ् / / भवÍ=त चअ³ Hोकाः ---
४.२.६७कख> पु³षस तु बहन दारान समा(cय समो भवेत ् ् ् ् ू
/
४.२.६७गघ> न चअव7ां चरे q आसु ¯यलीकान न सहे त च ् / /
४.२.६८कख> एक1यां या रितH|डा वैकृ तं वा शर|रजम् /
४.२.६८गघ> ÍवP¹भाq वाअ!य उपाल¹भस तम अ=यासु न क|त येत ् ् ् ् / /
४.२.६९कख> न द²ात üसरं Uीणां सपõयाः कारणे 4व िचत ् ् /
४.२.६९गघ> तथाउपालभमानां च दोषैस ताम एव योजयेत ् ् ् / /
४.२.७०कख> अ=यां रहिस ÍवP¹भैर अ=यां ücयHपूजनैः ् /
४.२.७०गघ> बहमानैस तथा चअ=याम इcय एवं र¯जयेत ÍUयः
ु ् ् ् ् / /
४.२.७१कख> उ²ानगमनैर भोगैर दानैस त77ाितपूजनैः ् ् ् /
४.२.७१गघ> रह1यैः üीितयोगैश चैcय एकै काम अनुर¯जयेत ् ् ् ् / /
४.२.७२कख> युवितश च ÍजतHोधा यथाशाUüवित नी ् /
४.२.७२गघ> करोित व?यं भता रं सपHीश चअिधित8ित ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
पारदाÍरकं
Uीपु³षशीलव1थापनं ¯यावत नकारणाÍण Uीषु िस@ाः पु³षा अयHसाºया योÍषतः
५.१.१> ¯याFयातकारणाः परपÍरTहौपगमाः/ /
५.१.२> तेषु साºयcवम अनcययं ग¹यcवम आयितं वृ Ídं चआÍदत एव पर|Hेत ् ् / /
५.१.३> यदा तु 1थानात 1थानअ=तरं कामं üितप²मानं प?येत तदाcमशर|रौपघात³ाणअथ परपÍरTहान ् ् ्
अ¹युपग¯छे त् / /
५.१.४> दश तु काम1य 1थानािन/ /
५.१.५> चHुःüीितर मनःसýगः संक~पौcपÍdर िन5ाआ¯छे दस तनुता Íवषये¹यो ¯यावृ Ídर ल7जाüणाश उ=मादो ् ् ् ्
मूछा मरणम इित तेषां िलýगािन ् / /
५.१.६> त³आकृ िततो लHणतश च युवcयाः शीलं सcयं शौचं साºयतां चÞडवेगतां च लHयेq इcय आचाया ः ् ् / /
५.१.७> ¯यिभचाराq आकृ ितलHणयोगानाम इÍýगतआकारा¹याम एव üवृ Ídर बो@¯या योÍषत इित ् ् ्
वाc1यायनः/ /
५.१.८> यं कं िचq उ77वलं पु³षं 7*çवा Uी कामयते/ तथा पु³षो +अÍप योÍषतम् / अपेHया तु न * üवत त
[अ=य³ : üवत ते ] इित गोÍणकापु³ः/ /
५.१.९> त³ ÍUयं üित Íवशे षः/ /
५.१.१०> न Uी धम म अधम चअपेHते कामयत एव ् / काय अपेHया तु नअिभयुýñे /
५.१.११> 1वभावाच च पु³षेणअिभयु7यमाना िचक|ष =cय अÍप ¯यावत ते ् ् /
५.१.१२> पुनः पुनर अिभयुñा िसqºयित ् /
५.१.१३> पु³षस तु धम Í1थितम आय समयं चअपे+य कामयमानो ् ् +अÍप ¯यावत ते /
५.१.१४> तथाबुÍ@श चअिभयु7यमानो ् +अÍप न िसqºयित/
५.१.१५> िन*कारणम अिभयुýñे ् / अिभयु7याÍप पुनर नअिभयुýñे ् / िस@ायां च माºय1°यं ग¯छित/
५.१.१६> सुलभाम अवम=यते ् / दल भाम आकाýHत इित üायोवादः ु ् / /
५.१.१७> त³ ¯यावत नकारणािन ---
५.१.१८> पcयावनुरागः/
५.१.१९> अपcयअपेHा/
५.१.२०> अितHा=तवय1cवम् /
५.१.२१> दःखअिभभवः ु /
५.१.२२> Íवरहन उपल¹भः ् /
५.१.२३> अव7याउपम=³यत इित Hोधः/
५.१.२४> अüत4य इित संक~पवज नम् /
५.१.२५> गिम*यितइcय अनायितर अ=य³ üसñमितर इित च ् ् ् /
५.१.२६> असंवृ तआकार इcय उq§े गः ् /
५.१.२७> िम³ेषु िनसृ Pभाव इित ते*व अपेHा ् /
५.१.२८> शु *कअिभयोगीcयअशýका/
५.१.२९> तेज1वीइित साºवसम् /
५.१.३०> चÞडवेगः समरथो वाइित भयं मृ ¹याः/
५.१.३१> नागरकः कलासु ÍवचHण इित üीडा/
५.१.३२> सÍखcवेनौपचÍरत इित च/
५.१.३३> अदे शकाल7 इcय असूया ् /
५.१.३४> पÍरभव1थानम इcय अबहमानः ् ् ु
/
५.१.३५> आकाÍरतो +अÍप नअवबुºयत इcय अव7ा ् /
५.१.३६> शशो म=दवेग इित च हÍ1त=याः/
५.१.३७> मdो +अ1य मा भूq अिनPम इcय अनुक¹पा ् ् / ५.१.३८> आcमिन दोषदश नान िनवदः ् /
५.१.३९> ÍवÍदता सती 1वजनबÍह*कृ ता भÍव*यािमइित भयम् /
५.१.४०> पिलत इcय अनादरः ् /
५.१.४१> पcया üयुñः पर|Hत इित Íवमश ः/
५.१.४२> धम अपेHा चाइित/ /
५.१.४३> तेषु यदाcमिन लHयेत तदाÍदत एव पÍरͯछ=²ात ् ् / /
५.१.४४> आय cवयुñािन रागवध नात् /
५.१.४५> अशÍñजा=य उपायüदश नात ् ् /
५.१.४६> बहमानकृ ता=य अितपÍरचयात
ु ् ् /
५.१.४७> पÍरभवकृ ता=य अितशौÞड|या q वैचHÞयाच च ् ् /
५.१.४८> तcपÍरभवजािन üणcया/
५.१.४९> भययुñा=य आ+ासनाq इित ् / /
५.१.५०> पु³षअ1cव अमी üायेण िस@ाः ् --- कामसू³7ः/ कथाआFयानकु शलो बा~यात üभृ ित संसृ Pः ्
üवृ @यौवनः H|डनकम आÍदनाआगतÍव+ासः üेषण1य कता उिचतसंभाषणः Íüय1य कता अ=य1य भूतपूव| दतो ू
मम 7 उdमया üािथ तः सFया ü¯छ=नं संसृ Pः सुभगअिभFयातः सह संवृ @ः üाितवे?यः कामशीलस तथाभूतश च ् ्
पÍरचाÍरको धा³ेियकापÍरTहो नववरकः üेHौ²ानcयागशीलो वृ ष इित िस@üतापः साहिसकः शूरो
Íव²ाFपगुणौपभोगैः पcयुर अितशियता महाह वेषौपचारश चैित ् ् / /
५.१.५१> यथाआcमनः िस@तां प?येq एवं योÍषतो +अÍप/ /
५.१.५२> अयHसाºया योÍषतस cव इमाः ् ् --- अिभयोगमा³साºयाः/ §ारदे शअव1थाियनी/ üासादाq
राजमाग अवलोÍकनी/ त³णüाितवे?यगृ हे गो8ीयोÍजनी/ सततüेÍHणी/ üेÍHता पा+ ÍवलोÍकनी/ िन*कारणं
सपõयािधÍव=ना/ भतृ §े Íषणी ÍवͧPा च/ पÍरहारह|ना/ िनरपcया/
५.१.५३> 7ाितकु लिनcया/ Íवप=नअपcया/ गो8ीयोÍजनी/ üीितयोÍजनी/ कु शीलवभाया / मृ तपितका बाला/
दÍर5ा बहउपभोगा

/ 7ये8भाया बहदे वरका

/ बहमािननी =यूनभतृ का

/ कौशलअिभमािननी भतु र मौFयणौͧ¹ना ् /
अÍवशे षतया लोभेन/
५.१.५४> क=याकाले यHेन वÍरता कथं िचq अल¯धअिभयुñा च सा तदानीं समानबुÍ@शीलमेधाüितपÍdसाc¹या/
üकृ cया पHपाितनी/ अनपराधे Íवमािनता/ तु~यFपािभश चअधः कृ ता ् / üोÍषतपितकाइित/
ई*या लुपूितचोH4लीबद|घ सू³कापु³षकु ¯जवामनÍवFपमÍणकार अTा¹यदग Í=धरोिगवृ @भाया श चैित ् ु ् / / Hोकाव अ³ ्
भवतः --- ५.१.५५कख> इ¯छा 1वभावतो जाता ÍHयया पÍरबृ ंÍहता/ ५.१.५५गघ> बुqºया संशोिधताउ§े गा
Í1थरा 1याq अनपाियनी/ /
५.१.५६कख> िस@ताम आcमनो 7ाcवा िलýगा=य उ=नीय योÍषताम ् ् ् /
५.१.५६गघ> ¯यावृ Ídकारणौ¯छे द| नरो योÍषcसु िसºयित/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
पारदाÍरकं
Uीपु³षशीलव1थापनं ¯यावत नकारणाÍण Uीषु िस@ाः पु³षा अयHसाºया योÍषतः
५.१.१> ¯याFयातकारणाः परपÍरTहौपगमाः/ /
५.१.२> तेषु साºयcवम अनcययं ग¹यcवम आयितं वृ Ídं चआÍदत एव पर|Hेत ् ् / /
५.१.३> यदा तु 1थानात 1थानअ=तरं कामं üितप²मानं प?येत तदाcमशर|रौपघात³ाणअथ परपÍरTहान ् ् ्
अ¹युपग¯छे त् / /
५.१.४> दश तु काम1य 1थानािन/ /
५.१.५> चHुःüीितर मनःसýगः संक~पौcपÍdर िन5ाआ¯छे दस तनुता Íवषये¹यो ¯यावृ Ídर ल7जाüणाश उ=मादो ् ् ् ्
मूछा मरणम इित तेषां िलýगािन ् / /
५.१.६> त³आकृ िततो लHणतश च युवcयाः शीलं सcयं शौचं साºयतां चÞडवेगतां च लHयेq इcय आचाया ः ् ् / /
५.१.७> ¯यिभचाराq आकृ ितलHणयोगानाम इÍýगतआकारा¹याम एव üवृ Ídर बो@¯या योÍषत इित ् ् ्
वाc1यायनः/ /
५.१.८> यं कं िचq उ77वलं पु³षं 7*çवा Uी कामयते/ तथा पु³षो +अÍप योÍषतम् / अपेHया तु न * üवत त
[अ=य³ : üवत ते ] इित गोÍणकापु³ः/ /
५.१.९> त³ ÍUयं üित Íवशे षः/ /
५.१.१०> न Uी धम म अधम चअपेHते कामयत एव ् / काय अपेHया तु नअिभयुýñे /
५.१.११> 1वभावाच च पु³षेणअिभयु7यमाना िचक|ष =cय अÍप ¯यावत ते ् ् /
५.१.१२> पुनः पुनर अिभयुñा िसqºयित ् /
५.१.१३> पु³षस तु धम Í1थितम आय समयं चअपे+य कामयमानो ् ् +अÍप ¯यावत ते /
५.१.१४> तथाबुÍ@श चअिभयु7यमानो ् +अÍप न िसqºयित/
५.१.१५> िन*कारणम अिभयुýñे ् / अिभयु7याÍप पुनर नअिभयुýñे ् / िस@ायां च माºय1°यं ग¯छित/
५.१.१६> सुलभाम अवम=यते ् / दल भाम आकाýHत इित üायोवादः ु ् / /
५.१.१७> त³ ¯यावत नकारणािन ---
५.१.१८> पcयावनुरागः/
५.१.१९> अपcयअपेHा/
५.१.२०> अितHा=तवय1cवम् /
५.१.२१> दःखअिभभवः ु /
५.१.२२> Íवरहन उपल¹भः ् /
५.१.२३> अव7याउपम=³यत इित Hोधः/
५.१.२४> अüत4य इित संक~पवज नम् /
५.१.२५> गिम*यितइcय अनायितर अ=य³ üसñमितर इित च ् ् ् /
५.१.२६> असंवृ तआकार इcय उq§े गः ् /
५.१.२७> िम³ेषु िनसृ Pभाव इित ते*व अपेHा ् /
५.१.२८> शु *कअिभयोगीcयअशýका/
५.१.२९> तेज1वीइित साºवसम् /
५.१.३०> चÞडवेगः समरथो वाइित भयं मृ ¹याः/
५.१.३१> नागरकः कलासु ÍवचHण इित üीडा/
५.१.३२> सÍखcवेनौपचÍरत इित च/
५.१.३३> अदे शकाल7 इcय असूया ् /
५.१.३४> पÍरभव1थानम इcय अबहमानः ् ् ु
/
५.१.३५> आकाÍरतो +अÍप नअवबुºयत इcय अव7ा ् /
५.१.३६> शशो म=दवेग इित च हÍ1त=याः/
५.१.३७> मdो +अ1य मा भूq अिनPम इcय अनुक¹पा ् ् / ५.१.३८> आcमिन दोषदश नान िनवदः ् /
५.१.३९> ÍवÍदता सती 1वजनबÍह*कृ ता भÍव*यािमइित भयम् /
५.१.४०> पिलत इcय अनादरः ् /
५.१.४१> पcया üयुñः पर|Hत इित Íवमश ः/
५.१.४२> धम अपेHा चाइित/ /
५.१.४३> तेषु यदाcमिन लHयेत तदाÍदत एव पÍरͯछ=²ात ् ् / /
५.१.४४> आय cवयुñािन रागवध नात् /
५.१.४५> अशÍñजा=य उपायüदश नात ् ् /
५.१.४६> बहमानकृ ता=य अितपÍरचयात
ु ् ् /
५.१.४७> पÍरभवकृ ता=य अितशौÞड|या q वैचHÞयाच च ् ् /
५.१.४८> तcपÍरभवजािन üणcया/
५.१.४९> भययुñा=य आ+ासनाq इित ् / /
५.१.५०> पु³षअ1cव अमी üायेण िस@ाः ् --- कामसू³7ः/ कथाआFयानकु शलो बा~यात üभृ ित संसृ Pः ्
üवृ @यौवनः H|डनकम आÍदनाआगतÍव+ासः üेषण1य कता उिचतसंभाषणः Íüय1य कता अ=य1य भूतपूव| दतो ू
मम 7 उdमया üािथ तः सFया ü¯छ=नं संसृ Pः सुभगअिभFयातः सह संवृ @ः üाितवे?यः कामशीलस तथाभूतश च ् ्
पÍरचाÍरको धा³ेियकापÍरTहो नववरकः üेHौ²ानcयागशीलो वृ ष इित िस@üतापः साहिसकः शूरो
Íव²ाFपगुणौपभोगैः पcयुर अितशियता महाह वेषौपचारश चैित ् ् / /
५.१.५१> यथाआcमनः िस@तां प?येq एवं योÍषतो +अÍप/ /
५.१.५२> अयHसाºया योÍषतस cव इमाः ् ् --- अिभयोगमा³साºयाः/ §ारदे शअव1थाियनी/ üासादाq
राजमाग अवलोÍकनी/ त³णüाितवे?यगृ हे गो8ीयोÍजनी/ सततüेÍHणी/ üेÍHता पा+ ÍवलोÍकनी/ िन*कारणं
सपõयािधÍव=ना/ भतृ §े Íषणी ÍवͧPा च/ पÍरहारह|ना/ िनरपcया/
५.१.५३> 7ाितकु लिनcया/ Íवप=नअपcया/ गो8ीयोÍजनी/ üीितयोÍजनी/ कु शीलवभाया / मृ तपितका बाला/
दÍर5ा बहउपभोगा

/ 7ये8भाया बहदे वरका

/ बहमािननी =यूनभतृ का

/ कौशलअिभमािननी भतु र मौFयणौͧ¹ना ् /
अÍवशे षतया लोभेन/
५.१.५४> क=याकाले यHेन वÍरता कथं िचq अल¯धअिभयुñा च सा तदानीं समानबुÍ@शीलमेधाüितपÍdसाc¹या/
üकृ cया पHपाितनी/ अनपराधे Íवमािनता/ तु~यFपािभश चअधः कृ ता ् / üोÍषतपितकाइित/
ई*या लुपूितचोH4लीबद|घ सू³कापु³षकु ¯जवामनÍवFपमÍणकार अTा¹यदग Í=धरोिगवृ @भाया श चैित ् ु ् / / Hोकाव अ³ ्
भवतः --- ५.१.५५कख> इ¯छा 1वभावतो जाता ÍHयया पÍरबृ ंÍहता/ ५.१.५५गघ> बुqºया संशोिधताउ§े गा
Í1थरा 1याq अनपाियनी/ /
५.१.५६कख> िस@ताम आcमनो 7ाcवा िलýगा=य उ=नीय योÍषताम ् ् ् /
५.१.५६गघ> ¯यावृ Ídकारणौ¯छे द| नरो योÍषcसु िसºयित/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
पारदाÍरकं
भावपर|Hा
५.३.१> अिभयु¯जानो योÍषतः üवृ Ídं पर|Hेत/ तया भावः पर|ÍHतो भवित/ अिभयोगांश च üितगृ (|यात ् ् / /
५.३.२> म=³म अवृ Þवानां दcयाएनां साधयेत ् ् ू / /
५.३.३> अüितगृ Hअिभयोगं पुनर अÍप संसृ 7यमानां ͧधा भूतमानसां Íव²ात ् ् / तां Hमेण साधयेत् / /
५.३.४> अüितगृ Hअिभयोगं सÍवशे षम अलंकृ ता च पुनर 7?येत तथाएव तम अिभग¯छे च च ÍवÍवñे बलाq ् ् ् ्
Tहणीयां Íव²ात् / /
५.३.५> बहन अÍप Íवषहते
ू ् +अिभयोगान न च िचरे णअÍप üय¯छcय आcमानं सा शु *कüितTाÍहणी ् ्
पÍरचयÍवघटनसाºया/ /
५.३.६> मनु*यजातेश िचdअिनcयcवात ् ् / /
५.३.७> अिभयुñअÍप पÍरहरित/ न च संसृ 7यते / न च ücयाचPे/ तÍ1म=न आcमिन च गौरवअिभमानात ् ् /
सअितपÍरचयात कृ ¯Qसाºया ् / मम 7या दcया तां साधयेत ू ् / /
५.३.८> सा चेq अिभयु7यमाना पा³*येण ücयाÍदशcय उपे+या ् / /
५.३.९> प³षियcवाअÍप तु üीितयोÍजनीं साधयेत् / /
५.३.१०> कारणात सं1पश नं सहते नअवबुºयते नाम ͧधाभूतमानसा सातcयेन Hा=cया वा साºया ् /
५.३.११> समीपे शयानायाः सुBो नाम करम उपÍर Íव=यसेत ् ् / साÍप सुBाइवौपेHते/ जाTती cव अपनुदे q भूयो ्
+अिभयोगआकाÍýHणी/ /
५.३.१२> एतेन पाद1यौपÍर पाद=यासो ¯याFयातः/
५.३.१३> तÍ1मन üसृ ते भूयः सुBसंHेषणम उपHमेत ् ् ् /
५.३.१४> तदसहमानाम उÍcथतां ͧतीये ् +अहिन üकृ ितवित नीम अिभयोगअिथ नीं Íव²ात ् ् / अ7?यमानां तु
दतीसाºयाम ू ् / /
५.३.१५> िचरम अ7PाअÍप üकृ ित1थाएव संसृ 7यते कृ तलHणां तां दिश तआकाराम उपHमेत ् ् ् / /
५.३.१६> अनिभयुñाअ!य आकारयित ् / ÍवÍवñे चआcमानं दश यित/ सवेपथुगÿदं वदित/
Í1व=नकरचरणअýगुिलः Í1व=नमुखी च भवित/ िशरःपीडने संवाहने चऊव|र आcमानं नायके िनयोजयित ् /
५.३.१७> आतुरा संवाÍहका चएके न ह1तेन संवाहय=ती ͧतीयेन बाहना 1पश म आवेदयित Hेषयित च
ु ् /
ÍवÍ1मतभावा/
५.३.१८> िन5ाअ=धा वा पÍर1पृ ?यऊ³¹यां बाह¹याम अÍप ित8ित
ु ् / अिलकै कदे शम ऊव|र उपÍर पातयित ् ् /
ऊFमूलसंवाहने िनयुñा न üितलोमयित/ त³एव ह1तम एकम अÍवचलं =य1यित ् ् / अýगसंदं शे न च पीÍडतं
िचराq अपनयित/
५.३.१९> üितगृ Hएवं नायकाअिभयोगान पुनर ͧतीये ् ् +अहिन संवाहनायौपग¯छित/
५.३.२०> नअcयथ संसृ 7यते / न च पÍरहरित/
५.३.२१> ÍवÍवñे भावं दश यित िन*कारणं चअगूढम अ=य³ ü¯छ=नüदे शात ् ् /
५.३.२२> संिनकृ PपÍरचारकौपभो¹या सा चेq आकाÍरताअÍप तथाएव 1यात सा मम 7या दcया साºया ् ू /
५.३.२३> ¯यावत माना तु तक णीयाइित भावपर|Hा/ / भवÍ=त चअ³ Hोकाः ---
५.३.२४कख> आदौ पÍरचयं कु या त ततश च पÍरभाषणम ् ् ् /
५.३.२४गघ> पÍरभाषणसंिम÷ं िमथश चआकारवेदनम ् ् / /
५.३.२५कख> ücयुdरे ण प?येच चेq आकार1य पÍरTहम ् ् /
५.३.२५गघ> ततो +अिभयु¯जीत नरः ÍUयं Íवगतसाºवसः/ /
५.३.२६कख> आकारे णआcमनो भावं या नार| üाक üयोजयेत ् ् /
५.३.२६गघ> ÍHüम एवअिभयो7या सा üथमे cव एव दश ने ् ् / /
५.३.२७कख> H+णम आकाÍरता या तु दश येत 1फु टम उdरम ् ् ् ् /
५.३.२७गघ> साअÍप तcHणिस@ाइित Íव7ेया रितलालसा/ /
५.३.२८कख> धीरआयामüग~भायां पर|ÍHÞयां च योÍषित/
५.३.२८गघ> एष सू+मो Íविधः üोñः िस@ा एव 1फु टं ÍUयः/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
पारदाÍरकं
दतीकमा Íण ू
५.४.१> दिश तैÍýगतआकारां तु üÍवरलदश नाम अपूवा च दcयाउपसप येत ् ् ू /
५.४.२> साएनां शीलतो +अनुüÍव?यआFयानकपटै ः सुभगंकरणयोगैर लोकवृ dअ=तैः कÍवकथािभः ्
पारदाÍरककथािभश च त1याश च FपÍव7ानदाÍHÞयशीलअनुüशं सािभश च तां र¯जयेत ् ् ् ् /
५.४.३> कथम एवं Íवधायास तवअयम इथंभूतः पितÍरित चअनुशयं Tाहयेत ् ् ् ् /
५.४.४> न तव सुभगे दा1यम अÍप कतु युñ इित üूयात ् ् /
५.४.५> म=दवेगताम ई*या लुतां शठताम अकृ त7तां चअसंभोगशीलतां कदय तां चपलताम अ=यािन च यािन ् ् ्
तÍ1मन गुBा=य अ1या अ¹याशे सित स{ावे ् ् +अितशयेन भाषेत/
५.४.६> येन च दोषेणौͧ¹नां Hयेत तेनएवअनुüÍवशे त ् ् /
५.४.७> यदाअसौ मृ गी तदा नएव शशतादोषः/
५.४.८> एतेनएव वडवाहÍ1तनीÍवषयश चौñः ् / /
५.४.९> नाियकाया एव तु Íव+ा1यताम उपल¹य दतीcवेनौपसप येत üथमसाहसायां सू+मभावायां चैित ् ् ू
गोÍणकापु³ः/ /
५.४.१०> सा नायक1य चÍरतम अनुलोमतां कािमतािन च कथयेत ् ् / ५.४.११> üसृ तस{ावायां च यु4cया
काय शर|रम इcथं वदे त ् ् /
५.४.१२> शृ णु Íविच³म इदं सुभगे ् , cवां Íकल 7*çवाअमु³असाव इcथं गो³पु³ो नायकश िचdौ=मादम ् ् ्
अनुभवित/ üकृ cया सुकु मारः कदा िचq अ=य³अपÍरÍ4लPपूव स तप1वी ् / ततो +अधुना श4यम अनेन मरणम ् ्
अ!य अनुभÍवतुम इित वण येत ् ् ् /
५.४.१३> त³ िस@ा ͧतीये +अहिन वािच व4³े 7*çयां च üसादम उपल+य पुनर अÍप कथां üवत येत ् ् ् /
५.४.१४> शृ Þवcयां चअह~याअÍवमारकशाकु =तलाआद|=य अ=या=य अÍप लौÍककािन च कथयेत त²ुñािन ् ् ् /
५.४.१५> वृ षतां चतुःषÍPÍव7तां सौभा¹यं च नायक1य/ Hाघनीयतां (या) चअ1य ü¯छ=नं संüयोगं भूतम ्
अभूतपूव वा वण येत् /
५.४.१६> आकारं चअ1या लHयेत् / /
५.४.१७> सÍवहिसतं 7*çवा संभाषते/
५.४.१८> आसने चौपिनम=³यते/
५.४.१९> 4वािसतं 4व शियतं * 4व[अ=य³ : ◌ोिमcस् ] भुñं 4व चेÍPतं Íकं वा कृ तम इित पृ ¯छित ् /
५.४.२०> ÍवÍवñे दश यcय आcमानम ् ् /
५.४.२१> आFयानकािन िनयुýñे /
५.४.२२> िच=तय=ती िनः+िसित Íवजृ ¹भते च/
५.४.२३> üीितदायं च ददाित/
५.४.२४> इPेषुउcसवेषु च 1मरित/
५.४.२५> पुनर दश नअनुब=धं Íवसृ जित ् /
५.४.२६> साधुवाÍदनी सती Íकम इदम अशोभनम अिभधcस इित कथाम अनुबºनाित ् ् ् ् /
५.४.२७> नायक1य शाçयचाप~यसंब@ान दोशान ददाित ् ् /
५.४.२८> पूव üवृ dं च तcसंदश नं कथाअिभयोगं च 1वयम अकथय=ती तयाउ¯यमानम आकाýHित ् ् /
५.४.२९> नायकमनोरथेषु च क°यमानेषु सपÍरभवं नाम हसित/ न च िनव दितइित/ /
५.४.३०> दcय एनां दिश तआकारां नायकअिभ7ानैर उपबृ ंहयेत ू ् ् ् /
५.४.३१> असं1तुतां तु गुणकथनैर अनुरागकथािभश चआवज येत ् ् ् / /
५.४.३२> नअसं1तुतअ7Pआकारयोर दcयम अÍ1तइcय औ£ालÍकः ् ू ् ् /
५.४.३३> असं1तुतयोर अÍप संसृ Pआकारयोर अÍ1तइित बाHवीयाः ् ् /
५.४.३४> सं1तुतयोर अ!य असंसृ Pआकारयोर अÍ1तइित गोÍणकापु³ः ् ् ् /
५.४.३५> असं1तुतयोर अ7Pआकारयोर अÍप दतीücययाq इित वाc1यायनः ् ् ू / /
५.४.३६> तासां मनोहराÞय उपायनािन ता¹बूलम अनुलेपनं Pजम अýगुलीयकं वासो वा तेन üÍहतं दश येत ् ् ् ् /
५.४.३७> तेषु नायक1य यथाअथ नखदशनपदािन तािन तािन च िच(ािन 1युः/
५.४.३८> वासिस च कु ýकु मअýकम अ¯जिलं िनदºयात ् ् /
५.४.३९> पc³छे ²ािन नानाअिभüायआकृ ितिन दश येत् / लेखप³गभा Íण कण पc³ाÞय आपीडांश च ् ्
५.४.४०> तेषु 1वमनोरथआFयापनम् / üितüाभृ तदाने चएनां िनयोजयेत् /
५.४.४१> एवं कृ तपर1परपÍरTहयोश च दतीücययः समागमः ् ू / /
५.४.४२> स तु दे वताअिभगमने या³ायाम उ²ानH|डायां जलअवतरणे Íववाहे य7¯यसनौcसवे*व अ¹=युcपाते ् ्
चौरÍवHमे जनपद1य चHआरोहणे üेHा¯यापारे षु तेषु तेषु च काय*व इित बाHवीयाः ् /
५.४.४३> सखीिभHुक|HपÍणकातापसीभवनेषु सुखौपाय इित गोÍणकापु³ः/
५.४.४४> त1या एव तु गेहे ÍवÍदतिन*Hमüवेशे िचÍ=तताअcययüतीकारे üवेशनम उपप=नं िन*Hमणम ् ्
अÍव7ातकालं च तन िनcयं सुखौपायं चैित वाc1यायनः ् / /
५.४.४५> िनसृ Pअथा पÍरिमतअथा प³हार| 1वयंदती मूढदती भाया दती मूकदती वातदती चैित दतीÍवशे षाः ू ू ू ू ू ू / /
५.४.४६> नायक1य नाियकायाश च यथामनीÍषतम अथ म उपल¹य 1वबुqºया काय संपाÍदनी िनसृ Pअथा ् ् ् / /
५.४.४७> सा üायेण सं1तुतसंभाषणयोः/
५.४.४८> नाियकया üयुñा असं1तुतसंभाषनयोर अÍप ् /
५.४.४९> कौतुकाच चअनुFपौ युñाव इमौ पर1पर1यैcय असं1तुतयोर अÍप ् ् ् ् / /
५.४.५०> काय एकदे शम अिभयोगएकदे शं चौपल¹य शे षं संपादयितइित पÍरिमतअथा ् / /
५.४.५१> सा 7Pपर1परआकारयोः üÍवरलदश नयोः/ /
५.४.५२> संदे शमा³ं üापयितइित प³हार|/ /
५.४.५३> सा üगाढस{ावयोः संसृ Pयोश च दे शकालसंबोधनअथ म ् ् / /
५.४.५४> दौcयेन üÍहतअ=यया 1वयम एव नायकम अिभग¯छे q अजानती नाम तेन सहौपभोगं 1व!ने वा ् ्
कथयेत् / गो³1खिलतं भाया चअ1य िन=दे त् / तq¯यपदे शे न 1वयम ई*या दश येत ् ् / नखदशनिचÍ(तं वा Íकं िचq
द²ात् / भवते +अहम अदौ दातुं संकÍ~पताइित चअिभदधीत ् / मम भाया या का रमनीयाइित ÍवÍवñे पय नुयु¯जीत
सा 1वयंदती ू /
५.४.५५> त1या ÍवÍवñे दश नं üितTहश च ् /
५.४.५६> üितTह¯छलेनअ=याम अिभसंधायअ1याः संदे श÷ावण§ारे ण नायकं साधयेत तां चौपह=यात साअÍप ् ् ्
1वयंदती ू /
५.४.५७> एतया नायको +अ!य अ=यदतश च ¯याFयातः ् ् ू / /
५.४.५८> नायकभाया मु¹धां Íव+ा1यअय=³णयाअनुüÍव?य नायक1य चेÍPतािन पृ ¯छे त् / योगाञ िशHयेत ् ् /
साकारं मÞडयेत् / कोपम एनां Tाहयेत ् ् / एवं च üितप²1वैित ÷ावयेत् / 1वयं चअ1यां नखदशनपदािन
िनव त येत् / तेन §ारे ण नायकम आकारयेत सा मूढदती ् ् ू / /
५.४.५९> त1यास तयाएव ücयुdराÍण योजयेत ् ् / /
५.४.६०> 1वभाया वा मूढां üयो7य तया सह Íव+ासेन योजियcवा तयाएवआकारयेत् / आcमनश च वैचHÞयं ्
üकाशयेत् / सा भाया दती ू / त1यास तयाएवआकारTहणम ् ् / /
५.४.६१> बालां वा पÍरचाÍरकाम अदोष7ाम अदPेनौपायेन üÍहणुयात ् ् ् ु / त³ PÍज कण पc³े वा गूढलेखिनधानं
नखदशनपदं वा सा मूकदती ू / त1यास तया एव ücयुdरüाथ नम ् ् / /
५.४.६२> पूव ü1तुतअथ िलýगसंब@म अ=यजनअTहणीयं लौÍककअथ q¯यथ वा वचनम उदासीना या ÷ावयेत सा ् ् ्
वातदती ू / त1या अÍप तयाएव ücयुdरüाथ नम इित तासां Íवशे षाः ् / / भवÍ=त चअ³ Hोकाः ---
५.४.६३कख> ÍवधवाईHÍणका दासी िभHुक| िश~पकाÍरका/
५.४.६३गघ> üÍवशcय आशु Íव+ासं दतीकाय च Íव=दित ् ू / /
५.४.६४कख> Íव§े षं Tाहयेत पcयौ रमणीयािन वण येत ् ् /
५.४.६४गघ> िच³ान सुरतसंभोगान अ=यासाम अÍप दश येत ् ् ् ् / /
५.४.६५कख> नायक1यअनुरागं च पुनश च रितकौशलम ् ् /
५.४.६५गघ> üाथ नां चअिधकUीिभर अवP¹भं च वण येत ् ् / /
५.४.६६कख> असंकÍ~पतम अ!य अथ म उcसृ Pं दोषकारणात ् ् ् ् /
५.४.६६गघ> पुनर आवत यcय एव दती वचनकौशलात ् ू ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
पारदाÍरकं
ई+रकािमतं
५.५.१> न रा7ां महामा³ाणां वा परभवनüवेशो Íव²ते/ महाजनेन Íह चÍरतम एषां 7?यते ् +अनुÍवधीयते च/ /
५.५.२> सÍवतारम उ²=तं ³यो लोकाः प?यÍ=त अनू²=ते च ् / ग¯छ=तम अÍप प?य=cय अनुüित8=ते च ् ् / /
५.५.३> त1माq अश4यcवाq गह णीयcवाच चैित न ते वृ था Íकं िचq आचरे युः ् / /
५.५.४> अव?यं cव आचÍरत¯ये योगान üयु¯जीरन ् ् ् / /
५.५.५> Tामअिधपतेर अयुñक1य हलौcथवृ Ídपु³1य यूनो TामीणयोÍषतो वचनमा³साºयाः ् / ताश चष Þय इcय ् ्
आचHते Íवटाः/ /
५.५.६> तािभः सह ÍवÍPकम सु को8आगारüवेशे 5¯याणां िन*Hमणüवेशनयोर भवनüितसं1कारे Hे³कम Íण ्
कपा सऊण अतसीशणव~कलआदाने सू³üितTहे 5¯याणां HयÍवHयÍविनमयेषु तेषु तेषु च कम सु संüयोगः/ /
५.५.७> तथा üजयोÍषÍ{ः सह गवअºयH1य/ /
५.५.८> Íवधवानाथा üüÍजतािभः सह सू³अºयH1य/ /
५.५.९> मम 7cवाq रा³अवटने चाट=तीिभर नागर1य ् / /
५.५.१०> HयÍवHये पÞयअºयH1य/ /
५.५.११> अPमीच=5कौमुद|सुवस=तकआÍदषु पdननगरखव टयोÍषताम ई+रभवने ् * सह[अ=य³ : सट]
अ=तःपुÍरकािभः üायेण H|डा/ /
५.५.१२> त³ चअपानकअ=ते नगरÍUयो यथापÍरचयम अ=तःपुÍरकाणां पृ थक पृ थग भोगअवासकान üÍव?य ् ् ् ्
कथािभर आिसcवा पूÍजताः üपीताश चौपüदोषं िन*Hामयेयुः ् ् / /
५.५.१३> त³ üÍणÍहता राजदासी üयो7यायाः पूव संसृ Pा तां त³ संभाषेत/
५.५.१४> रामनीयकदश नेन योजयेत् /
५.५.१५> üाग एव 1वभवन1थां üूयात ् ् / अमु*यां H|डायां तव राजभवन1थानािन रामनीयकािन दश िय*यािमइित
काले च योजयेत् / बÍहः üवालकु Íçटमं ते दश िय*यािम/
५.५.१६> मÍणभूिमकां वृ HवाÍटकां मृ §|कामÞडपं समु5गृ हüासादान गूढिभÍdसंचारांश िच³कमा Íण H|डामृ गान ् ् ्
य=³ाÍण शकु नान ¯याUिसंहप¯जरआद|िन च यािन पुर1ताq वÍण तािन 1युः ् /
५.५.१७> एका=ते च तÿतम ई+रअनुरागं ÷ावयेत ् ् /
५.५.१८> संüयोगे चातुय चअिभवण येत् /
५.५.१९> अम=³÷ावं च üितप=नां योजयेत् / /
५.५.२०> अüितप²मानां 1वयम एवई+र आगcयौपचारै ः साÍ=वतां र¯जियcवा संभूय च सअनुरागं Íवसृ जेत ् ् /
५.५.२१> üयो7यायाश च पcयुर अनुTहौिचत1य दारान िनcयम अ=तःपुरम औिचcयात üवेशयेत ् ् ् ् ् ् ् / त³ üÍणÍहता
राजदासीइित समानं पूवण/
५.५.२२> अ=तःपुÍरका वा üयो7यया सह 1वचेÍटका संüेषणेन üीितं कु या त् / üसृ तüीितं च सअपदे शं दश ने
िनयोजयेत् / üÍवPां पूÍजतां पीतवत|म üÍणÍहता राजदासीइित समानं पूवण ् /
५.५.२३> यÍ1मन वा Íव7ाने üयो7या ÍवFयाता 1यात तq दश नअथ म अ=तःपुÍरका सौपचारं ताम आ(येत ् ् ् ् ् /
üÍवPां üÍणÍहता राजदासीइित समानं पूवण/
५.५.२४> उ{तान अथ 1य भीत1य वा भाया िभHुक| üूयात असाव अ=तःपुÍरका राजिन िस@ा गृ ह|तवा4या मम ू ् ् ्
वचनं शृ णोित/ 1वभावतश च कृ पाशीला ताम अनेनौपायेनअिधगिम*यािम ् ् / अहम एव ते üवेशं कारिय*यािम ् /
सा च ते भतु र महाअ=तम अनथ िनवत िय*यितइित üितप=नां ͧस ͳर इित üवेशयेत ् ् ् ् ् / अ=तःपुÍरका चअ1या
अभयं द²ात् / अभय÷वणाच च संü(Pां üÍणÍहता राजदासीइित समानं पूवण ् /
५.५.२५> एतया वृ ïयिथ नां महामा³अिभतBानां बलाq Íवगृ ह|तानां ¯यवहारे दब लानां 1वभोगेनअसंतुPानां राजिन ु
üीितकामानां रा7यजनेषु पÍýñ(¯यÍñ)म इ¯छतां सजातैर बाºयमानानां सजातान बािधतुकामानां सूचकानाम ् ् ् ्
अ=येषां काय विशनां जाया ¯याFयाताः/ /
५.५.२६> अ=येन वा üयो7यां सह संसृ Pां संTाH दा1यम उपनीतां Hमेणअ=तःपुरं üवेशयेत ् ् /
५.५.२७> üÍणिधना चआयितम अ1याः संद*य राजिन ÍवͧP इित कल³अवTहौपायेनएनाम अ=तःपुरं üवेशयेq ् ् ू
इित ü¯छ=नयोगाः/ एते राजपु³ेषु üायेण/ /
५.५.२८> न cव एवं परभवनम ई+रः üÍवशे त ् ् ् / /
५.५.२९> आभीरं Íह कोçटराजं परभवनगतं Hातृ üयुñो रजको जघान/ कािशराजं जयसेनम अ+अºयH इित ् / /
५.५.३०> üकाशकािमतािन तु दे शüवृ Ídयोगात् / /
५.५.३१> üdा जनपदक=या दशमे +अहिन Íकं िचq औपायिनकम उपगृ H üÍवश=cय अ=तःपुरम उपभुñा एव ् ् ्
Íवसृ 7य=त इcय आ=ºाणाम ् ् /
५.५.३२> महामा³ै*वराणाम अ=तःपुराÍण िनिश सेवाअथ राजानम उपग¯छÍ=त वाcसगु~मकानाम ् ् ् /
५.५.३३> Fपवतीर जनपदयोÍषतः üीcयपदे शे न मासं मासाअध वाअितवासय=cय अ=तःपुÍरका वैदभा णाम ् ् ् /
५.५.३४> दश नीयाः 1वभाया ः üीितदायाम एव महामा³राज¹यो ददcय अपरा=तकानाम ् ् ् /
५.५.३५> राजH|डाअथ नगरÍUयो जनपदÍUयश च सýघश एकशश च राजकु लं üÍवशÍ=त सौरा¶काणाम ् ् ्
इित/ / Hोकाव अ³ भवतः ्
५.५.३६कख> एते चअ=ये च बहवः üयोगाः पारदाÍरकाः/
५.५.३६गघ> दे शे दे शे üवत =ते राजिभः संüवित ताः/ /
५.५.३७कख> न cव एवएतान üयु¯जीत राजा लोकÍहते रतः ् ् /
५.५.३७गघ> िनगृ ह|ताÍरषçवग स तथा Íवजयते मह|म ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
पारदाÍरकं
आ=तःपुÍरकं दाररÍHतकं
५.६.१> नअ=तःपुराणां रHणयोगात पु³षसंदश नं Íव²ते पcयुश चएकcवाq अनेकसाधारणcवाच चअतृ िBः ् ् ् /
त1मात तािन üयोगत एव पर1परं र¯जयेयुः ् / /
५.६.२> धा³ेियकां सखीं दासीं वा पु³षवq अलंकृ cयआकृ ितसंयुñै ः क=दमूलफलअवयवैर अप5¯यैर ् ्
वाआcमअिभüायां िनव त येयुः/ /
५.६.३> पु³षüितमा अ¯यñिलýगाश चअिधशयीरन ् ् / /
५.६.४> राजानश च कृ पाशीला ÍवनाअÍप भावयोगाq आयोÍजतअप5¯या यावq अथ म एकया रा¯या ब(|िभर अÍप ् ् ्
ग¯छÍ=त/ य1यां तु üीितर वासक ऋतुव वा त³अिभüायतः üवत =त इित üा¯यौपचाराः ् ् / /
५.६.५> Uीयोगेणएव पु³षाणाम अ!य अल¯धवृ dीनां Íवयोिनषु Íवजाितषु Uीüितमासु के वलौपमद नाच ् ् ्
चअिभüायिनवृ Ídर ¯याFयाता ् / /
५.६.६> योषव एषांश च नागरकान üयेण अ=तःपुÍरकाः पÍरचाÍरकािभः सह üवेशयÍ=त ् ् ् /
५.६.७> तेषाम उपावत ने धा³ेियकाश च अ¹य=तरसंसृ Pा आयितं दश य=cयः üयतेरन ् ् ् /
५.६.८> सुखüवेिशताम अपसारभूिमं Íवशालतां वे?मनः üमादं रÍHणाम अिनcयतां पÍरजन1य वण येयुः ् ् /
५.६.९> न चअस{तेनअथन üवेशियतुं जनम आवत येयुर दोषात ू ् ् ् / /
५.६.१०> नागारकस तु सुüापम अ!य अ=तःपुरम अपायभूिय8cवान न üÍवशे q इित वाc1यायनः ् ् ् ् ् / /
५.६.११> सअपसारं तु üमदवनअवगाढं Íवभñद|घ क+यम अ~पüमdरHकं üोÍषताराजकं कारणािन समी+य बहश ् ु
आहयमानो

+अथ बुqºया क+याüवेशं च 7*çवा तािभर एव ÍवÍहतौपायः üÍवशे त ् ् /
५.६.१२> शÍñÍवषये च üितÍदनं िन*Hामेत् / /
५.६.१३> बÍहश च रÍHिभर अ=यq एव कारणम अपÍद?य संसृ 7येत ् ् ् /
५.६.१४> अ=त°ाÍरÞयां च पÍरचाÍरकायां ÍवÍदतअथा यां सñम आcमानं Fपयेत ् ् / तq अलाभाच च शोकम ् ्
अ=तःüवेिशनीिभश च दतीक~पं सकलम आचरे त ् ् ् ू / ५.६.१५> राजüÍणधींश च बुºयेत ् /
५.६.१६> दcयास cव असंचारे य³ गृ ह|तआकारायाः üयो7याया दश नयोगस त³अव1थानम ू ् ् ् ् / ५.६.१७> तÍ1म=न ्
अÍप तु रÍHषु पÍरचाÍरका¯यपदे शः/
५.६.१८> चHुरनुबºनcयाम इÍýगतआकारिनवेदनम ् ् /
५.६.१९> य³ संपातो +अ1यास त³ िच³कम णस तq युñ1य ¯यथा नां गीतव1तुकानां H|डनकानां कृ तिच(ानाम ् ् ्
आपीनकाना(क1य)म अýगुलीयक1य च िनधानम ् ् /
५.६.२०> ücयुdरं तया दdं üप?येत् / ततः üवेशने यतेत/ /
५.६.२१> य³ चअ1या िनयतं गमनम इित Íव²ात त³ ü¯छ=न1य üाग एवअव1थानम ् ् ् ् /
५.६.२२> रÍH(त)पु³षFपो वा तदनु7ातवेलायां üÍवशे त् /
५.६.२३> आ1तरणüावरणवेÍPत1य वा üवेशिनहा रौ/
५.६.२४> पुटअपुटयोगैर वा नP¯छायाFपः ् /
५.६.२५> त³अयं üयोगः --- नकु ल(दयं चोरकतु¹बीफलािन सपा HीÍण चअ=तधू मेन पचेत् / ततो +अ¯जनेन
समभागेन पेषयेत् / अनेनअ¹यñनयनो नP¯छायाFपश चरित ् / (अ=यैश च जलü(Hेमिशरःüणीतैर बाHपानकै र ् ् ्
वा)
५.६.२६> राͳकौमुद|षु च द|Íपकासंबाधे सुरýगया वा/ / त³एतq भवित ---
५.६.२७क > 5¯याणाम अÍप िनहा रे पानकानां üवेशने ् /
५.६.२७ख > आपानकौcसवअथ +अÍप चेÍटकानां च संHमे/ /
५.६.२७ग> ¯यcयासे वे?मनां चैव रÍHणां च Íवपय ये /
५.६.२७घ> उ²ानया³ागमने या³ातश च üवेशने ् / /
५.६.२७ए> द|घ कालौदयां या³ां üोÍषते चाÍप राजिन/
५.६.२७छ> üवेशनं भवेत üायो यूनां िन*Hमणं तथा ् / /
५.६.२८क > पर1पर1य काया Íण 7ाcवा चअ=तःपुरआलयाः/
५.६.२८ख > एककाया स ततः कु यु ः शे षाणाम अÍप भेदनम ् ् ् / /
५.६.२८ग> दषियcवा ततो ू +अ=यो=यम एककाय अप णे Í1थरः ् /
५.६.२८घ> अभे²तां गतः स²ो यथेPं फलम अ÷ु ते ् / /
५.६.२९> त³ राजकु लचाÍरÞय एव लHÞयान पु³षान अ=तःपुरं üवेशयÍ=त नअितसुरHcवाq आपराÍ=तकानाम ् ् ् /
५.६.३०> Hͳयसं7कै र अ=तःपुररÍHिभर एवअथ साधय=cय आभीरकाणाम ् ् ् ् /
५.६.३१> üे*यािभः सह त§े षान नागरकपु³ान üवेशयÍ=त वाcसगु~मकानाम ् ् ् /
५.६.३२> 1वैर एव पु³ैर अ=तःपुराÍण कामचारै र जननीवज म उपयु7य=ते वैदभ काणाम ् ् ् ् ् /
५.६.३३> तथा üवेिशिभर एव 7ाितसंबÍ=धिभर नअ=यैर उपयु7य=ते Uैराजकानाम ् ् ् ् /
५.६.३४> üा(णैर िम³ैर भृ cयैर दासचेटै श च गौडानाम ् ् ् ् ् /
५.६.३५> पÍर1प=दाः कम कराश चअ=तःपुरे *व अिनÍष@ा अ=ये ् ् +अÍप त5पाश च सै=धवानाम ू ् ् /
५.६.३६> अथन रÍHणम उपगृ H साहिसकाः संहताः üÍवशÍ=त है मवतानाम ् ् /
५.६.३७> पु*पदानिनयोगान नगरüा(णा राजÍवÍदतम अ=तःपुराÍण ग¯छÍ=त ् ् / पटअ=तÍरतैश चएषाम आलापः ् ् /
तेन üसýगेन ¯यितकरो भवित वýगअýगकिलýगकानाम् /
५.६.३८> संहcय नवदशै cय एकै कं वानं ü¯छादयÍ=त üा¯यानाम इित ् ् / एवं परÍUयः üकु व|त/ इcय ्
अ=तःपुÍरकावृ dम् / /
५.६.३९> ए¹य एव च कारणे¹यः 1वदारान रHेत ् ् / /
५.६.४०> कामौपधाशु @ान रÍHणो ् +अ=तःपुरे 1थापयेq इcय आचाया ः ् /
५.६.४१> ते Íह भयेन चअथन चअ=यं üयोजयेयुस त1मात कामभयअथ|पधाशु @ान इित गोÍणकापु³ः ् ् ् /
५.६.४२> अ5ोहो धम स तम अÍप भयाज जHाq अतो धम भयौपधाशु @ान इित वाc1यायनः ् ् ् ् / /
५.६.४३> परवा4यअिभधाियनीिभश च गूढआकारािभः üमदािभर आcमदारान उपदºयाच छौचअशौचपÍर7ानअथ म ् ् ् ् ्
इित बाHवीयाः/
५.६.४४> दPानां युवितषु िस@cवान नअक1माq अदPदषणम आचरे q इित वाc1यायनः ु ु ू ् ् / /
५.६.४५> अितगो8ी िनरýकु शcवं भतु ः 1वैरता पु³षैः सहअिनय=³णता/ üवासे +अव1थानं Íवदे शे िनवासः
1ववृ ïयुपघातः 1वैÍरणीसंसग ः पcयुर ई*या लुता चैित Uीणां Íवनाशकारणािन ् / /
५.६.४६क > सं7?य शाUतो योगान पारदाÍरकलÍHतान ् ् /
५.६.४६ख > न याित ¯छलनां कÍ°त 1वदारान üित शाUÍवत ् ् ् / /
५.६.४७क > पाÍHकcवात üयोगाणाम अपायानां च दश नात ् ् ् /
५.६.४७ख > धम अथ योश च वैलो¹यान नअचरे त पारदाÍरकम ् ् ् ् /
५.६.४८क > तq एतq दारगुJयथ म आर¯धं ÷े यसे नृ णाम ् ् /
५.६.४८ख > üजानां दषणायएव न Íव7ेयो ू +अ1य संÍविधः/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
वैिशकं
सहायग¹याग¹यिच=ता गमनकारणं ग¹योपावत नं
६.१.१> वे?यानां पु³षअिधगमे रितर वृ Ídश च सगा त ् ् ् /
६.१.२> रिततः üवत नं 1वाभाÍवकं कृ ͳमम अथ अथ म ् ् /
६.१.३> तq अÍप 1वाभाÍवकवq Fपयेत् /
६.१.४> कामपरासु Íह पुंसां Íव+ासयोगात् /
६.१.५> अलु¯धतां च Fयापयेत त1य िनदश नअथ म ् ् /
६.१.६> न चअनुपायेनअथा न साधयेq आयितसंरHणअथ म ् ् /
६.१.७> िनcयम अलंकारयोिगनी राजमाग अवलोÍकनी 7?यमाना न चअितÍववृ ता ित8ेत ् ् / पÞयसधम cवात् / /
६.१.८> यैर नायकम आवज येq अ=या¹यश चअवͯछ=²ाq आcमनश चअनथ üितकु या q अथ च साधयेन न च ् ् ् ् ्
ग¹यैः पÍरभूयेत तान सहायान कु या त ् ् ् /
६.१.९> ते cव आरHकपु³षा धम अिधकरण1था दै व7ा ÍवHा=ताः शूराः समानÍव²ाः कलाTाÍहणः ्
पीठमद ÍवटÍवदषकमालाकारगÍ=धकशौÍÞडकरजकनाÍपतिभHुक आस ते च ते च काय योगात ू ् ् ् / /
६.१.१०> के वलअथा स cव अमी ग¹याः ् ् --- 1वत=³ः पूव वयिस वत मानो Íवdवान अपरोHवृ Ídर अिधकरणवान ् ् ्
अकृ ¯QअिधगतÍवdः/ संघष वान संततायः सुभगमानी Hाघनकः षÞडकश च पुंश¯दअथ| ् ् / समान1पध| 1वभावतस ्
cयागी/ राजिन महामा³े वा िस@ो दै वüमाणो Íवdअवमानी गुFणां शासनअितगः सजातानां ल+यभूतः सÍवd
एकपु³ो िलýगी ü¯छ=नकामः शूरो वै²श चैित ् / / ६.१.११> üीितयशोअथा स तु गुणतो ् +अिधग¹याः/ /
६.१.१२> महाकु लीनो Íव@ान सव समय7ः कÍवर आFयानकु शलो वा¹¹मी ग~भो ÍवÍवधिश~प7ो वृ @दश| ् ्
1थूललHो महाउcसाहो 7ढभÍñर अनसूयकस cयागी िम³वcसलो घटागो8ीüेHणकसमाजसम1याH|डनशीलो ् ्
नी³जो +अ¯यýगशर|रः üाणवानम²पो वृ षो मै³ः Uीणां üणेता लालियता च/ न चआसां वशगः 1वत=³वृ Ídर ्
अिन8ु रो +अनी*या लुर अनवशýक| चैित नायकगुणाः ् / /
६.१.१३> नाियकायाः पुना FपयौवनलHणमाधुय योिगनी गुणे*व अनुरñा न तथाअथषु üीितसंयोगशीला Í1थरम ् ्
अितरे कजातीया Íवशे षअिथ नी िनcयम अकदय वृ Ídर गो8ीकलाÍüया चैित ् ् [नाियकागुणाः]//
६.१.१४> नाियका पुनबु Í@शीलआचार आज वं कृ त7ता द|घ दरदिश cवं अÍवसंवाÍदता दे शकाल7ता नागरकता ू
दै =यअितहासपैशु =यपÍरवादHोधलोभ1त¹भचापलवज नं पूव अिभभाÍषता कामसू³कौशलं तदýगÍव²ासु चैित
साधारणगुणाः/
६.१.१५> गुणÍवपय ये दोषाः/ /
६.१.१६> Hयी रोगी कृ िमशकृ §ायसा1यः Íüयकल³ः प³षवा4कदय| िनघृ णो गु³जनपÍरcयñः 1तेनो द¹भशीलो
मूलकम Íण üसñो मानअपमानयोर अनपेHी §े *यैर अ!य अथ हाय| Íवल7ज इcय अग¹याः ् ् ् ् / /
६.१.१७> रागो भयम अथ ः संघष| वैरिनया तनं Íज7ासा पHः खेदो घम| यशो ् +अनुक¹पा सु(§ा4यं (|ः
Íüयसा7?यं ध=यता रागअपनयः साजाcयं साहवे?यं सातcयम आयितश च गमनकारणािन भवÍ=तइcयआचाया ् ् :/
६.१.१८> अथ| +अनथ üतीघातः üीितश चैित वाc1यायनः ् /
६.१.१९> अथ स तु üीcया न बािधतः ् / अ1य üाधा=यात् /
६.१.२०> भयआÍदषु तु गु³लाघवं पर|+यम इित सहायग¹यअग¹य ् (गमन)कारणिच=ता/ /
६.१.२१> उपमÍ=³ताअÍप ग¹येन सहसा न üितजानीयात् / पु³षाणां सुलभअवमािनcवात् /
६.१.२२> भावÍज7ासाअथ üैचारकमुखान संवाहकगायनवैहािसकान ग¹ये त{ñान वा üÍणदºयात ् ् ् ् /
६.१.२३> तदभावे पीठमद आद|न् / ते¹यो नायक1य शौचअशौचं रागअपरागौ सñअसñां दानअदाने च Íव²ात् /
६.१.२४> संभाÍवतेन च सह Íवटपुरोगां üीितं योजयेत् / /
६.१.२५> लावककु 4कु टमेषयु@शु कशाÍरकाüलापनüेHणककला ¯यपदे शे न पीठमद| नायकं त1या उदविसतम ्
आनयेत् /
६.१.२६> तां वा त1य/
६.१.२७> आगत1य üीितकौतुकजननं Íकं िचq 5¯यजातं 1वयम इदम असाधारणौपभो¹यम इित üीितदायं ् ् ्
द²ात् /
६.१.२८> य³ च रमते तया गो*çयएनम उपचारै श च र¯जयेत ् ् ् / /
६.१.२९> गते च सपÍरहासüलापां सौपायनां पÍरचाÍरकाम अिभ+णं üेषयेत ् ् /
६.१.३०> सपीठमदा याश च कारणअपदे शे न 1वयं गमनम इित ग¹यौपावत नम ् ् ् / / भवÍ=त चअ³ Hोकाः ---
६.१.३१कख> ता¹बूलािन Pजश चैव सं1कृ तं चअनुलेपनम ् ् /
६.१.३१गघ> आगत1यआहरे त üीcया कलागो8ीश च योजयेत ् ् ् / /
६.१.३२कख> 5¯याÍण üणये द²ात कु या च च पÍरवत नम ् ् ् /
६.१.३२गघ> संüयोग1य चअकू तं िनजेनएव üयोजयेत् / /
६.१.३३कख> üीितदायैर उप=यासैर उपचारै श च के वलैः ् ् ् /
६.१.३३गघ> ग¹येन सह संसृ Pा र¯जयेत तं ततः परम ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
वैिशकं
का=तानुवृ dं
६.२.१> संयुñा नायके न त5¯जनअथ म एकचाÍरणीवृ dम अनुित8ेत ् ् ् /
६.२.२> र¯जयेन न तु स7जेत सñवच च ÍवचेPेतैित संHेपौÍñः ् ् /
६.२.३> मातÍर च Hू रशीलायाम अथ परायां चायdा 1यात ् ् /
६.२.४> तदभावे मातृ कायाम् /
६.२.५> सा तु ग¹येन नअितüीयेत/
६.२.६> üसH च दÍहतरम आनयेत ु ् ् /
६.२.७> त³ तु नाियकायाः संततम अरितर िनवदो üीडाभयं च ् ् /
६.२.८> न cव एव शासनअितवृ Ídः ् /
६.२.९> ¯यािधं चएकम अिनिमdम अजुगुÍ!सतम अचHुTा Hम अिनcयं च Fयापयेत ् ् ् ् ् /
६.२.१०> सित कारणे तदपदे शं च नायकान अिभगमनम ् ् /
६.२.११> िनमा ~य1य तु नाियका चेÍटकां üेषयेत ता¹बूल1य च ् / /
६.२.१२> ¯यवाये तदपचारे षु Íव1मयश ु ्
६.२.१३> चतुःष*çयां िश*यcवं
६.२.१४> तदपÍदPानां च योगानाम अभी+Þयेनअनुयोगस ु ् ्
६.२.१५> तcसाc¹याq रहिस वृ Ídर्
६.२.१६> मनोरथानाम आFयानं ्
६.२.१७> गुHानां वैकृ तü¯छादनं
६.२.१८> शयने परावृ d1यअनुपेHणम्
६.२.१९> आनुलो¹यं गुH1पश ने
६.२.२०> सुB1य चु¹बनम आिलýगनं च ् / /
६.२.२१> üेHणम अ=यमन1क1य ् / राजमाग च üासाद1थायास त³ ÍवÍदताया üीडाशाçयनाशः ् /
६.२.२२> तq§े *ये §े *यता/ तÍcüये Íüयता/ त5¹ये ितः/ तम अनु हष शोकौ ् / Uीषु Íज7ासा/ कोपश ्
चअद|घ ः/
६.२.२३> 1वकृ ते*व अÍप नखदशनिच(े *व अ=याशýका ् ् / /
६.२.२४> अनुराग1यअवचनम्
६.२.२५> आकारतस तु दश येत ् ् /
६.२.२६> मद1व!न¯यािधषु तु िनव चनम् / ६.२.२७> Hा¯यानां नायककम णां च/
६.२.२८> तÍ1मन üुवाणे वा4यअथ Tहणम ् ् / तदवधाय üशं साÍवषये भाषणम् / त§ा4य1य चौdरे ण योजनम् /
भÍñमांश चेत ् ् /
६.२.२९> कथा1व अनुवृ Ídर अ=य³ सपõयाः ् ् /
६.२.३०> िनः+ासे जृ ͹भते 1खिलते पितते वा त1य चआित म आशं सीत ् /
६.२.३१> Hुत¯या(तÍवÍ1मतेषु जीवैcय उदाहरणम ् ् /
६.२.३२> दौम न1ये ¯यािधदौ( दअपदे शः/
६.२.३३> गुणतः पर1यआक|त नम् /
६.२.३४> न िन=दा समानदोष1य/
६.२.३५> दd1य धारणम् /
६.२.३६> वृ थाअपराधे तq¯यसने वाअलंकार1यअTहणम अभोजनं च ् /
६.२.३७> त²ुñाश च Íवलापाः ् /
६.२.३८> तेन सह दे शमोHं रोचयेq राजिन िन*Hयं च/
६.२.३९> साम°य म आयुषस तदवाBौ ् ् /
६.२.४०> त1यअथ अिधगमे +अिभüेतिस@ौ शर|रौपचये वा पूव संभाÍषत इPदे वताउपहारः/
६.२.४१> िनcयम अलंकारयोगः ् / पÍरिमतो +अ¹यवहारः/
६.२.४२> गीते च नामगो³योर Tहणम ् ् / ¹ला=याम उरिस ललाटे च करं कु व|त ् / तcसुखम उपल¹य िन5ालाभः ् /
६.२.४३> उcसýगे चअ1यौपवेशनं 1वपनं च/ गमनं Íवयोगे/
६.२.४४> त1मात पु³अिथ नी 1यात ् ् / आयुषो नआिध4यम इ¯छे त ् ् / /
६.२.४५> एत1यअÍव7ातम अथ रहिस न üूयात ् ् /
६.२.४६> üतम उपवासं चअ1य िनव त येत मिय दोष इित ् ् / अश4ये 1वयम अÍप त5पा 1यात ् ् ू /
६.२.४७> Íववादे तेनअ!य अश4यम इcय अथ िनद शः ् ् ् /
६.२.४८> तद|यम आcमीयं वा 1वयम अÍवशे षेण प?येत ् ् ् /
६.२.४९> तेन Íवना गो*çयाद|नाम अगमनम इित ् ् /
६.२.५०> िनमा ~यधारणे Hाघा उͯछPभोजने च/
६.२.५१> कु लशीलिश~पजाितÍव²ावण Íवdदे शिम³गुणवयोमाध उय पूजा ् /
६.२.५२> गीतआÍदषु चोदनम अिभ71य ् /
६.२.५३> भयशीतौ*णवषा Þय अनपे+य तदिभगमनम ् ् /
६.२.५४> स एव च मे 1याq इcय औºव दे Íहके षु वचनम ् ् /
६.२.५५> तÍदPरसभावशीलाअनुवत नम् /
६.२.५६> मूलकम अिभशýका/
६.२.५७> तदिभगमने च जन=या सह िनcयो Íववादः/
६.२.५८> बलात कारे ण च य¶ अ=य³ तया नीयेत तदा Íवषमनशनं शUं र7जुम इित कामयेत ् ् /
६.२.५९> ücयायनं च üÍणिधिभर नायक1य ् / 1वयं वाआcमनो वृ ÍdTहणम् /
६.२.६०> न cव एवअथषु Íववादः ् /
६.२.६१> मा³ा Íवना Íकं िचन न चेPेत ् / /
६.२.६२> üवासे शीUाआगमनाय शापदानम् /
६.२.६३> üोÍषते मृ जािनयमश चअलंकार1य üितषेधः ् / मýगलं cव अपे+यम ् ् / एकं शýखवलयं वा धारयेत् /
६.२.६४> 1मरणम अतीतानाम ् ् / गमनम ईHÍणकौप÷ु तीनाम ् ् / नH³च=5सूय तारा¹यः 1पृ हणम् /
६.२.६५> इP1व!नदश ने तcसंगमो ममअ1cव इित वचनम ् ् /
६.२.६६> उ§े गो +अिनPे शाÍ=तकम च/
६.२.६७> ücयागते कामपूजा/
६.२.६८> दे वताउपहाराणां करणम् /
६.२.६९> सखीिभः पूण पा³1यआहरणम् /
६.२.७०> वायसपूजा च/
६.२.७१> üथमसमागमअन=तरं चएतq एव वायसपूजावज म् /
६.२.७२> सñ1य चअनुमरणं üूयात् / /
६.२.७३> िनसृ Pभावः समानवृ Ídः üयोजनकार| िनराशýको िनरपेHो +अथ*व इित सñलHणािन ् / /
६.२.७४> तq एतन िनद श नअथ दdकशासनाq उñम ् ् / अनुñं च लोकतः शीलयेत पु³षüकृ िततश च ् ् / / भवतश ्
चअ³ Hोकौ ---
६.२.७५कख> सू+मcवाq अितलोभाच च üकृ cया7ानतस तथा ् ् /
६.२.७५गघ> कामल+म तु द7ा नं Uीणां त{ाÍवतैर अÍप ु ् / /
६.२.७६कख> कामय=ते Íवर7य=ते र¯जयÍ=त cयजÍ=त च/
६.२.७६गघ> कष य=cयो +अÍप सव अथा ञ 7ाय=ते नएव योÍषतः ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
वैिशकं
Íवशीण üितसंधानं
६.४.१> वत मानं िन*पीÍडतअथ म उcसृ ज=ती पूव संसृ Pेन सह संदºयात ् ् / /
६.४.२> स चेq अविसतअथ| Íवdवान सानुरागश च ततः संधेयः ् ् / /
६.४.३> अ=य³ गतस तक ियत¯यः ् / स काय यु4cया षÍçवधः/ /
६.४.४> इतः 1वयम अपसृ तस ततो ् ् +अÍप 1वयम एवअपसृ तः ् /
६.४.५> इतस ततश च िन*कािसतअपसृ तः ् ् /
६.४.६> इतः 1वयम अपसृ तस ततो िन*कािसतअपसृ तः ् ् /
६.४.७> इतः 1वयम अपसृ तस त³ Í1थतः ् ् /
६.४.८> इतो िन*कािसतअपसृ तस ततः 1वयम अपसृ तः ् ् /
६.४.९> इतो िन*कािसतअपसृ तस त³ Í1थतः ् / /
६.४.१०> इतस ततश च 1वयम एवअपसृ cयौपजपित चेq उभयोर गुणान अपेHी चलबुÍ@र असंधेयः ् ् ् ् ् ् / /
६.४.११> इतस ततश च िन*कािसतअपसृ तः Í1थरबुÍ@ः ् ् / स चेq अ=यतो बहलभमानया िन*कािसतः 1यात
ु ्
ससारो +अÍप तया रोÍषतो ममअमषा q बह दा1यितइित संधेयः

/ /
६.४.१२> िनःसारतया कदय तया वा cयñो न ÷े यान् / /
६.४.१३> इतः 1वयम अपसृ तस ततो िन*कािसतअपसृ तो य¶ अितÍरñम आदौ च द²ात ततः üितTाHः ् ् ् ् / /
६.४.१४> इतः 1वयम अपसृ cय त³ Í1थत उपजपंस तक ियत¯यः ् ् / /
६.४.१५> Íवशे षअथ| चआगतस ततो Íवशे षम अप?य=न आग=तुकामो ् ् ् [मिय] मां Íज7ािसतुकामः स आगcय
सअनुरागcवाq दा1यित/ त1यां वा दोषान 7*çवा मिय भूिय8ान गुणान अधुना प?यित स गुणदश| भूिय8ं ् ् ्
दा1यित/ /
६.४.१६> बालो वा नएक³7ÍPर अितसंधानüधानो वा हÍर5ारागो वा यत Íकं चनकार| वा इcय अवेcय संदºयान न ् ् ् ्
वा/ /
६.४.१७> इतो िन*कािसतअपसृ तस ततः 1वयम अपसृ त उपजपंस तक ियत¯यः ् ् ् / ६.४.१८> अनुरागाq
आग=तुकामः स बह दा1यित

/ मम गुनैर भाÍवतो यो ् +अ=य1यां न रमते/ /
६.४.१९> पूव म अयोगेन वा मया िन*कािसतः स मां शीलियcवा वैरं िनया तियतुकामो धनम अिभयोगाq वा ् ्
मयाअ1यअप(तं तͧ+ा1य üतीपम आदातुकामो िनवPु कामो वा मां वत मानौ{े दियcवा cयñु काम इcय ् ्
अक~याणबुÍ@र असंधेयः ् / /
६.४.२०> अ=यथाबुÍ@ः कालेन ल¹भियत¯यः/ /
६.४.२१> इतो िन*कािसतस त³ Í1थत उपजप=न एतेन ¯याFयातः ् ् / /
६.४.२२> तेषु उपजपc1व अ=य³ Í1थतः 1वयम उपजपेत ् ् ् / /
६.४.२३> ¯यलीकअथ िन*कािसतो मयासावन य³ गतो यHाq आनेत¯यः ् /
६.४.२४> इतः üवृ dसंभाषो वा ततो भेदम अवा!1यित ् /
६.४.२५> * वत मान1य * चेq अथ Íवघातं [अ=य³ : तदथ अिभघातं ] कÍर*यित/
६.४.२६> अथ आगमकालो वाअ1य/ 1थानवृ Í@र अ1य जाता ् / ल¯धम अनेनअिधकरणम ् ् / दारै र Íवयुñः ् /
पारत=¯याq ¯यावृ dः/ Íप³ा Hा³ा वा Íवभñः/
६.४.२७> अनेन वा üितब@म अनेन संिधं कृ cवा नायकं धिननम अवा!1यािम ् ् /
६.४.२८> Íवमािनतो वा भाय या तम एव त1यां ÍवHमिय*यािम ् /
६.४.२९> अ1य वा िम³ं मq§े Íषणीं सपHीं कामयते तq अमुना भेदिय*यािम/
६.४.३०> चलिचdतया वा लाघवम एनम आपादिय*यािमइित ् ् / /
६.४.३१> त1य पीठमद आदयो मातुर दौःशी~येन नाियकायाः सcय अ!य अनुरागे वशायाः पूव िन*कासनं ् ् ्
वण येयुः/
६.४.३२> वत मानेन चअकामायाः संसग Íव§े षं च/
६.४.३३> त1याश च सअिभ7ानैः पूव अनुरागैर एनं ücयापयेयुः ् ् /
६.४.३४> अिभ7ानं च तcकृ तौपकारसंब@ं 1याq इित Íवशीण üितसंधानम् / /
६.४.३५> अपूव पूव संसृ Pयोः पूव संसृ Pः ÷े यान् / स Íह ÍवÍदतशीलो 7Pरागश च सूपचारो भवितइcय आचाया ः ् ् /
६.४.३६> पूव संसृ Pः सव तो िन*पीÍडतअथ cवान नअcयथ म अथ दो दःखं च पुनÍव +ासियतुम ् ् ् ु / अपूव स तु ्
सुखेनअनुर7यत इित वाc1यायनः/
६.४.३७> तथाअÍप पु³षüकृ िततो Íवशे षः/ / भवÍ=त चअ³ Hोकाः---
६.४.३८अख > अ=यां भेदियतुं ग¹याq अ=यतो ग¹यम एव वा ् /
६.४.३८गघ> Í1थत1य चौपघाताअथ पुनः संधानम इ*यते ् / /
६.४.३९कख> Íबभेcय=य1य संयोगाq ¯यलीकािन च नईHते/
६.४.३९गघ> अितसñः पुमान य³ भयाq बह ददाित च ् ु
/ /
६.४.४०कख> असñम अिभन=दे त सñं पÍरभवेत तथा ् ् /
६.४.४०गघ> अ=यदतअनुपाते च यः 1याq अितÍवशारदः ू / /
६.४.४१कख> त³ौपयाियनं पूव नार| कालेन योजयेत् /
६.४.४१गघ> भवेच चअͯछ=नसंधाना न च सñं पÍरcयजेत ् ् / / (यु¹मम् )
६.४.४२कख> सñं तु विशनं नार| संभा*यअ!य अ=यतो üजेत ् ् /
६.४.४२गघ> ततश चअथ म उपादाय सñम एवअनुर¯जयेत ् ् ् ् / /
६.४.४३कख> आयितं üसमी+याआदौ लाभं üीितं च पु*कलाम् /
६.४.४३गघ> सौ(दं üितसंदºयाq Íवशीण Uी ÍवचHणा/ /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
वैिशकं
लाभÍवशे षाः
६.५.१> ग¹यबाह~ये बह üितÍदनं च लभमाना नएकं üितगृ (|यात
ु ु ् / /
६.५.२> दे शं कालं Í1थितम आcमनो गुणान सौभा¹यं चअ=या¹यो =यूनअितÍरñतां चअवे+य रज=याम अथ ् ् ्
1थापयेत् / /
६.५.३> ग¹ये दतांश च üयोजयेत ू ् ् / तcüितब@ांश च 1वयं üÍहणुयात ् ् / /
६.५.४> ͧस ͳश चतुर इित लाभाअितशयTहअथ म एक1यअÍप ग¯छे त ् ् ् ् ् / पÍरTहं च चरे त् / /
६.५.५> ग¹ययौगप²े तु लाभसा¹ये यq 5¯यअिथ नी 1यात तq दाियिन Íवशे षः ücयH इcय आचाया ः ् ् / /
६.५.६> अücयादे यcवात सव काया णां त=मूलcवाq िधरÞयद इित वाc1यायनः ् / /
६.५.७> सुवण रजतताPकां1यलोहभाÞडौप1करआ1तरणüावरणवास ्
ओÍवशे षग=ध5¯यकटकभाÞडघृ ततैलधा=यपशु जातीनां पूव पूव तो Íवशे षः ु /
६.५.८> यत त³ सा¹याq वा 5¯यसा¹ये िम³वा4याq अितपाितcवाq आयिततो ग¹यगुणतः üीिततश च ् ्
Íवशे षः/ /
६.५.९> रािगcयािगनोस cयािगिन Íवशे षः ücयH इcय आचाया ः ् ् / /
६.५.१०> श4यो Íह रािगÍण cयाग आधातुम् / /
६.५.११> लु¯धो +अÍप Íह रñस cयजित न तु cयागी िनब =धाq र7यत इित वाc1यायनः ् / /
६.५.१२> त³अÍप धनवदधनवतोर धनवित Íवशे षः ् / cयािगüयोजनक³|ः üयोजनकत Íर Íवशे षः ücयH इcय ्
आचाया ः/ /
६.५.१३> üयोजनकता सकृ त कृ cवा कृ ितनम आcमानं म=यते cयागी पुनर अतीतं नअपेHत इित वाc1यायनः ् ् ् / /
६.५.१४> त³अ!य आcयियकतो Íवशे षः ् /
६.५.१५> कृ त7cयािगनोस cयािगिन Íवशे षः ücयH इcय आचाया ः ् ् / /
६.५.१६> िचरम आरािधतो ् +अÍप cयागी ¯यलीकम एकम उपल¹य üितगÍणकया वा िम°यादÍषतः ÷मम अतीतं ् ् ् ू
नअपेHते /
६.५.१७> üायेण Íह तेजÍ1वन ऋजवो +अना7ताश च cयािगनो भवÍ=त ् /
६.५.१८> कृ त7स तु पूव ÷मअपेHी न सहसा Íवर7यते ् / पर|ÍHतशीलcवाच च न िम°या द*यत इित ् ू
वाc1यायनः/ /
६.५.१९> त³अ!य आयिततो Íवशे षः ् / /
६.५.२०> िम³वचनअथ आगमयोर अथ आगमे Íवशे षः ücयH इcय आचाया ः ् ् / /
६.५.२१> सो +अÍप H अथ आगमो भÍवता ् / िम³ं तु सकृ q वा4ये üितहते कलुÍषतं 1याq इित वाc1यायनः/ /
६.५.२२> त³अ!य अितपाततो Íवशे षः ् / /
६.५.२३> त³ काय संदश नेन िम³म अनुनीय +ोभूते वचनम अ1cव इित ततो ् ् ् +अितपाितनम अथ ्
üितगृ (|यात् / /
६.५.२४> अथ आगमअनथ üतीघातयोर अथ आगमे Íवशे षः ücयH इcय आचाया ः ् ् / /
६.५.२५> अथ ः पÍरिमतअव¯छे दः, अनथ ः पुनः सकृ cüसृ तो न 7ायते 4वअवित8त इित वाc1यायनः/ /
६.५.२६> त³अÍप गु³लाघवकृ तो Íवशे षः/ /
६.५.२७> एतेनअथ संशयाq अनथ üतीकारे Íवशे षो ¯याFयातः/ /
६.५.२८> दे वकु लतडागआरामाणाम करणम ् ् , 1थलीनाम अ͹नचैcयानां िनब=धनम ् ् , गोसहPाणां पा³अ=तÍरतं
üा(णे¹यो दानम् , दे वतानां पूजाउपहारüवत नम् , तq¯ययसÍह*णोर वा धन1य पÍरTहणम इcय उdमगÍणकानां ् ् ्
लाभअितशयः/ /
६.५.२९> साव अÍýगको +अलंकारयोगो गृ ह1यौदार1य करणम् / महाह र भाÞडै ः पÍरचारकै श च ् ्
गृ हपÍर¯छद1यौ77वलतैित Fपआजीवानां लाभाअितशयः/ /
६.५.३०> िनcयं शु 4लम आ¯छादनम अपHुधम अ=नपानं िनcयं सौगÍ=धके न ता¹बूलेन च योगः सÍहरÞयभागम ् ् ् ्
अलंकरणम इित कु ¹भदासीनां लाभअितशयः ् / /
६.५.३१> एतेन üदे शे न मºयमअधमानाम अÍप लाभअितशयान सवा साम एव योजयेq इcय आचाया ः ् ् ् ् / /
६.५.३२> दे शकालÍवभवसाम°य अनुरागलोकüवृ Ídवशाq अिनयतलाभआÍदयमवृ Ídर इित वाc1यायनः ् / /
६.५.३३> ग¹यम अ=यतो िनवारियतुकामा सñम अ=य1याम अपहतु कामा वा अ=यां वा लाभतो ् ् ्
ÍवयुयुHमाणअग¹यसंसगा q आcमनः 1थानं वृ Í@म आयितम अिभग¹यतां च म=यमाना अनथ üतीकारे वा ् ्
साहायम एनं कारियतुकामा सñ1य वा अ=य1य ¯यलीकअिथ नी पूव|पकारम अकृ तम इव प?य=ती के वल ् ् ्
üीcयिथ नी वा क~याणबु@े र अ~पम अÍप लाभं üितगृ (|यात ् ् ् / /
६.५.३४> आयcयिथ नी तु तम आि÷cय चअनथ üितिचक|ष =ती नैव üितगृ (|यात ् ् / /
६.५.३५> cय+या¹य एनम अ=यतः üितसंधा1यािम ् ् , गिम*यित दारै र यो+यते नाशिय*यcय अनथा न ् ् ् ,
अýकु शभूत उdरअºयHो +अ1यआगिम*यित 1वामी Íपता वा, 1थानHंशो वाअ1य भÍव*यित चलिचdश चैित ्
म=यमाना तदाcवे त1माल लाभम इ¯छे त ् ् ् / /
६.५.३६> üित7ातम ई+रे ण üितTहं ल!1यते अिधकरणं 1थानं वा üा!1यित वृ Ídकालो ् +अ1य वा आस=नः
वाहनम अ1या गिम*यित 1थलपc³ं वा स1यम अ1य प+यते कृ तम अÍ1मन न न?यित िनcयम अÍवसंवादको ् ् ् ् ्
वाइcय आयcयाम इ¯छे त ् ् ् / पÍरTहक~पं वाआचरे त् / / भवÍ=त चअ³ Hोकाः---
६.५.३७कख> कृ ¯QअिधगतÍवdांश च राजव~लभिन8ु रान ् ् /
६.५.३७गघ> आयाcयां च तदाcवे च दराq एव Íववज येत ू ् / /
६.५.३८कख> अनथ| वज ने येषां गमने +अ¹युदयस तथा ् /
६.५.३८गघ> üयHेनअÍप तान गृ H सअपदे शम उपHमेत ् ् ् / /
६.५.३९कख> üस=ना ये üय¯छÍ=त 1व~पे +अ!य अगÍणतं वसु ् /
६.५.३९गघ> 1थूललHान महोcसाहांस तान ग¯छे त 1वैर अÍप ¯ययैः ् ् ् ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
वैिशकं
अथा नथ नुब=धसंशयÍवचारा वे?याÍवशे षाश च ्
६.६.१> अथा न आचय माणान अनथा अ!य अनू{व=cय अनुब=धाः संशयाश च ् ् ् ् ् / /
६.६.२> ते बुÍ@दौब ~याq अितरागाq अcयिभमानाq अितद¹भाq अcयाज वाq अितÍव+ासाq अितHोधात üमादात ् ्
साहसाq दै वयोगाच च 1युः ् / /
६.६.३> तेषां फलं कृ त1य ¯यय1य िन*फलcवम अनायितरागम इ*यतो ् ् +अथ 1य िनवत नम आB1य िन*Hमणं ्
पा³*य1य üािBर ग¹यता शर|र1य üघातः के शानां छे दनं पातनम अýगवैक~यापÍdः ् ् /
६.६.४> त1मात तान आÍदत एव पÍरÍजह|षq अथ भूिय8ांश चौपेHेत ् ् ् / /
६.६.५> अथ| धम ः काम इcय अथ ͳवग ः ् /
६.६.६> अनथ| +अधम| §े ष इcय अनथ ͳवग ः ् /
६.६.७> ते*व आचय माणे*व अ=य1यअÍप िन*पÍdर अनुब=धः ् ् ् /
६.६.८> संÍद¹धायां तु फलüाBौ 1याq वा न वाइित शु @संशयः/
६.६.९> इदं वा 1याq इदं वाइित स¹क|ण ः/
६.६.१०> एकÍ1मन ÍHयमाणे काय काय §य1यौcपÍdर उभयतो योगः ् ् /
६.६.११> सम=ताq उcपÍdः सम=ततोयोग इित तान उदाहÍर*यामः ् / /
६.६.१२> ÍवचाÍरतFपो +अथ ͳवग ः/ तͧपर|त एवअनथ ͳवग ः/ /
६.६.१३> य1यौdम1यअिभगमने ücयHतो +अथ लाभो Tहणीयcवम आयितर आगमः üाथ नीयcवं चअ=येषां ् ्
1यात सो ् +अथ| +अथ अनुब=धः/ /
६.६.१४> लाभमा³े क1य िचq अ=य1य गमनं सो +अथ| िनरनुब=धः/ /
६.६.१५> अ=यअथ पÍरTहे सñाq आयित¯छे दनम अथ 1य िन*Hमणं लोकÍवͧP1य वा नीच1य गमनम ् ्
आयित¯नम अथ| ् +अनथ अनुब=धः/ /
६.६.१६> (1वेन ¯ययेन शूर1य महामा³1य üभवतो वा लु¯ध1य गमनं िन*फलम अÍप ¯यसनüतीकारअथ ्
महतश चअथ ¯न1य िनिमd1य üशमनम आयितजननं वा सो ् ् +अनथ| +अथ अनुब=धः/ / )
६.६.१७> कदय 1य सुभगमािननः कृ त¯न1य वाअितसंधानशील1य 1वैर अÍप ¯ययैस तथाआराधनम अ=ते ् ् ्
िन*फलं सो +अनथ| िनरनुब=धः/ /
६.६.१८> त1यएव राजव~लभ1य Hौय üभावअिधक1य तथाएवआराधनम अ=ते िन*फलं िन*कासनं च दोषकरं सो ्
+अनथ| +अनथ अनुब=धः/ /
६.६.१९> एवं धम कामयोर अ!य अनुब=धान योजयेत ् ् ् ् / /
६.६.२०> पर1परे ण च यु4cया संÍकरे q इcय अनुब=धाः ् / /
६.६.२१> पÍरतोÍषतो +अÍप दा1यित न वाइcय अथ संशयः ् /
६.६.२२> िन*पीÍडतअथ म अफलम उcसृ ज=cया अथ म अलभमानाया धम ः 1यान न वाइित धम संशयः ् ् ् ् /
६.६.२३> अिभüेतम उपल¹य पÍरचारकम अ=यं वा Hु5ं गcवा कामः 1यान न वाइित कामसंशयः ् ् ् /
६.६.२४> üभाववान Hु5ो ् +अनिभमतो +अनथ कÍर*यित न वाइcय अनथ संशयः ् /
६.६.२५> अcय=तिन*फलः सñः पÍरcयñः Íपतृ लोकं यायात त³अधम ः 1यान न वाइcय अधम संशयः ् ् ् /
६.६.२६> राग1यअÍप ÍववHायाम अिभüेतम अनुपल¹य Íवरागः ् ् / 1यान न वाइित §े षसंशयः ् / इित
शु @संशयाः/ /
६.६.२७> अथ संक|णा ः/ /
६.६.२८> आग=तोर अÍवÍदतशील1य व~लभसं÷य1य üभÍव*णोर वा समुपÍ1थत1यआराधनम अथ| ् ् ् +अनथ इित
संशयः/
६.६.२९> ÷ोͳय1य ü(चाÍरणो द|ÍHत1य üितनो िलÍýगनो वा मां 7*çवा जातराग1य मुमूष|र िम³वा4याq ्
आनृ शं 1याच च गमनं धम| ् +अधम इित संशयः/
६.६.३०> लोकाq एवआकृ तücययाq अगुणो गुणवान वाइcय अनवे+य गमनं कामो §े ष इित संशयः ् ् /
६.६.३१> संÍकरे च च पर1परे णैित संक|ण संशयाः ् / /
६.६.३२> य³ पर1यअिभगमने +अथ ः सñाच च संघष तः स उभययो ् +अथ ः/
६.६.३३> य³ 1वेन ¯ययेन िन*फलम अिभगमनं सñाच चअमÍष ताq Íवdücयादानं स उभयतो ् ् +अनथ ः/
६.६.३४> य³अिभगमने +अथ| भÍव*यित न वाइcय आशýका सñो ् +अÍप संघषा q दा1यित न वाइित स
उभयतो +अथ संशयः/
६.६.३५> य³अिभगमने ¯ययवित पूव| Íव³@ः Hोधाq अपकारं कÍर*यित न वाइित सñो वामÍष तो दdं
ücयादा1यित न वाइित स उभयतो +अनथ संशयः/ इcय औ£ालके र उभयतोयोगाः ् ् / /
६.६.३६> बाHवीयास तु ् ---
६.६.३७> य³अिभगमने +अथ| +अनिभगमने च सñाq अथ ः स उभयतो +अथ ः/
६.६.३८> य³अिभगमने िन*फलो ¯ययो +अनिभगमने च िन*üतीकारो +अनथ ः स उभयतो +अनथ ः/
६.६.३९> य³अिभगमने िन¯य यो दा1यित न वाइित संशयो +अनिभगमने सñो दा1यित न वाइित स उभयतो
+अथ संशयः/
६.६.४०> य³अिभगमने ¯ययवित पूव| Íव³@ः üभाववान üा!1यते न वाइित संशयो ् +अनिभगमने च Hोधाq
अनथ कÍर*यित न वाइित स उभयतो +अनथ संशयः/ /
६.६.४१> एतेषाम एव ¯यितकरे ् +अ=यतो +अथ| +अ=यतो +अनथ ः, अ=यतो +अथ| +अ=यतो +अथ संशयः,
अ=यतो +अथ| +अ=यतो +अनथ संशय इित षçसंक|ण योगाः/ /
६.६.४२> तेषु सहायैः सह Íवमृ ?य यतो +अथ भूिय8ो +अथ संशयो गु³र अनथ üशमो वा ततः üवतत ् / /
६.६.४३> एवं धम कामव अ!य अनयाएव यु4cयाउदाहरे त ् ् ् / संÍकरे च च पर1परे ण ¯यितष¯जयेच चैcय ् ् ्
उभयतोयोगाः/ /
६.६.४४> संभूय च Íवटाः पÍरगृ (=cय एकाम असौ गो8ीपÍरTहः ् ् /
६.६.४५> सा तेषाम इतस ततः संसृ 7यमाना ücयेकं संघषा q अथ िनव त येत ् ् ् /
६.६.४६> सुवस=तकआÍदषु च योगे यो मे इमम अमुं च संपादिय*यित त1यआ² गिम*यित मे दÍहताइित मा³ा ् ु
वाचयेत् /
६.६.४७> तेषां च संघष जे +अिभगमने काया Íण लHयेत् /
६.६.४८> एकतो +अथ ः सव तो +अथ ः एकतो +अनथ ः सव तो +अनथ ः अध तो +अथ ः सव तो +अथ ः अध तो
+अनथ ः सव तो +अनथ ः/ इित सम=ततो योगाः/ /
६.६.४९> अथ संशयम अनथ संशयं च पूव वq योजयेत ् ् / संÍकरे च च तथा धम कामाव अÍप ् ् / इcय ्
* अनुब=धअथ अनथ [अ=य³ : थ अनथ अनुब=ध]संशयÍवचाराः/ /
६.६.५०> कु ¹भदासी पÍरचाÍरका कु लटा 1वैÍरणी नट| िश~पकाÍरका üकाशÍवनPा Fपआजीवा गÍणका चैित
वे?याÍवशे षाः/ /
६.६.५१> सवा सां चअनुFपेण ग¹याः सहायास तq उपर¯जनम अथ आगमौपाया िन*कासनं पुनः सधानं ् ्
लाभÍवशे षअनुब=धा अथ अनथ अनुब=धसंशयÍवचाराश चैित वैिशकम ् ् / / भवतश चअ³ Hोकौ ् ---
६.६.५२कख> रcयथा ः पु³षा येन रcयथा श चएव योÍषतः ् / /
६.६.५२गघ> शाU1यअथ üधानcवात तेन योगो ् +अ³ योÍषताम् / /
६.६.५३कख> सÍ=त रागपरा नाय ः सÍ=त चअथ परा अÍप/
६.६.५३गघ> üाक त³ वÍण तो रागो वे?यायोगाश च वैिशके ् ् / /

वाc1यायन का कामसू³
राजे=5 üसाq पा=दे य्
औपिनषÍदकं
सुभगंकरणं वशीकरणं वृ *याश च योगाः ्
७.१.१> ¯याFयातं च कामसू³ं/
७.१.२> त³ौñै स तु Íविधिभर अिभüेतम अथ म अनिधग¯छन ् ् ् ् ् * औपिनषÍदकम् [अ=य³ : पिनषÍदकम् ] आचरे त् /
७.१.३> Fपं गुणो वय1cयाग इित सुभगंकरणम् /
७.१.४> तगरकु 8तालीसप³कअनुलेपनं सुभगंकरणम् /
७.१.५> एतैर एव सुÍपPैर वित म आिल!यअHतैलेन नरकपाले सािधतम अ¯जनं च ् ् ् ् /
७.१.६> पुनन वासहदे वीसाÍरवाकु रÞटौcपलप³ैश च िस@ं तैलम अ¹य¯जनम ् ् ् /
७.१.७> तq युñा एव Pजश च ् /
७.१.८> पVौcपलनागके सराणां शोÍषतानां चूण मधुघृ ता¹याम अविलH सुभगो भवित ् /
७.१.९> ता=य एव तगरतालीसतमालप³युñा=य ् ् * अनुलेपनम् [अ=य³ : नुिल!य]/
७.१.१०> मयूर1यअÍHतरHोर वा सुवणन ् * आिल!य[अ=य³ : विल!य] दÍHणह1तेन धारयेq इित सुभगंकरणम् /
७.१.११> तथा * बादरं मÍणं[अ=य³ : बादरमÍणं] शýखमÍणं च तेषां [अ=य³ üÍवशयतु , तथाएव तेषु ]चआथव णान ्
योगान गमयेत ् ् /
७.१.१२> Íव²ात=³ाच च Íव²ायोगात üाBयौवनां पÍरचाÍरकां 1वामी संवcसरमा³म अ=यतो ् ् ् * धारयेत् [अ=य³ :
वारयेत् ]/ ततो * धाÍरतां [अ=य³ : वाÍरतां ] बालां * मcवा[अ=य³ : वामcवाल् ] लालसीभूतेषु ग¹येषु यो +अ* अ1याः
[अ=य³ : 1यै] *संह(घ)षण[अ=य³ : संघषण] बह द²ात त1मै Íवसृ जेq इित सौभा¹यवध नम
ु ् ् /
७.१.१३> गÍणका üाBयौवनां 1वां दÍहतरं त1या Íव7ानशीलFपअनुF!येण तान अिभिनम=¯य सारे ण यो ु ् * +अ1यै
[अ=य³ : +अ1य] इदम इदं च द²ात स पाÍणं गृ (|याq इित ् ् * संसाºय[अ=य³ : संभा*य] रHयेq इित/
७.१.१४> सा च मातुरÍवÍदता नाम नागÍरकपु³ैर धिनिभर अcयथ üीयेत ् ् /
७.१.१५> तेषां कलाTहणे ग=धव शालायां िभHुक|भवने त³ त³ च संदश नयोगाः/
७.१.१६> तेषां यथाउñदाियनां माता पाÍणं Tाहयेत् /
७.१.१७> * तत् [अ=य³ : ◌ोम् .] तावq अथ म अलभमाना तु 1वेनअ!य एकदे शे न ् ् * दÍह³े ु [अ=य³ : दÍह³ ु ] एतq
दdम अनेनैित Fयापयेत ् ् / [अ=य³ : ि◌=स् .७.१.१८> ऊढाया वा क=याभावं Íवमोचयेत् / / ]
७.१.१९> ü¯छ=नं वा तैः संयो7य 1वयम अजानती भूcवा ततो ÍवÍदते*व ् ् * एवं[अ=य³ : ◌ेतं ] धम 1थेषु
िनवेदयेत् /
७.१.२०> सFयाएव तु दा1या वा मोिचतक=या* भावाम उपगृ ह|त ् [अ=य³ : भावां सुगृ हात]कामसू³ाम आ¹यािसके षु ्
योगेषु üितÍ8तां üितÍ8तेवयिस सौभा¹ये च दÍहतरम अवसृ जÍ=त गÍणका इित ु ् * üा!य[अ=य³ : üा¯य]उपचाराः/
७.१.२१> पाÍणTहश च संवcसरम अ¯यिभचाय स ततो यथा कािमनी 1यात ् ् ् ् /
७.१.२२> ऊºव म अÍप संवcसरात पÍरणीतेन िनम=¯यमाणा लाभम अ!य उcसृ 7य तां राͳं त1यआग¯छे q इित ् ् ् ्
वे?यायाः * पाÍण[अ=य³ : पाण]TहणÍविधः सौभा¹यवध नं च/
७.१.२३> एतेन रýगौपजीÍवनां क=या ¯याFयाताः/
७.१.२४> त1मै तु तां द²ुर य एषां ् * तूय ÍविशPम् [अ=य³ : तूय ÍविशPम् ] उपकु या त् / इित सुभगंकरणम् /
(एकोनषÍPतमं üकरणम् / / )
७.१.२५> धdूरकमÍरचÍप!पलीचूणर मधुिम÷ै र िलBिलýग1य ् ् * üयोगो[अ=य³ : संüयोगो] वशीकरणम् /
७.१.२६> वातो{ा=तप³ं मृ तकिनमा ~यं मयूरअÍ1थचूण अवचूण वशीकरणम् /
७.१.२७> 1वयंमृ ताया मÞडलकाÍरकायाश चूण मधुसंयुñं सहआमलकै ः 1नानं वशीकरणम ् ् /
७.१.२८> वH1नुह|गÞडकािन खÞडशः कृ तािन मनःिशलाग=धपाषाणचूणनअ¹य7य सBकृ cवः शोÍषतािन
चूण ियcवा मधुना िलBिलýग1य संüयोगो वशीकरणम् /
७.१.२९> एतेनएव रा³ौ धूमं कृ cवा त@मितर1कृ तं सौवण च=5मसं दश यित ू /
७.१.३०> एतैर एव चूÍण तैर वानरपुर|षिमि÷तैर यां क=याम अवÍकरे त सअ=य1मै न द|यते ् ् ् ् ् /
७.१.३१> वचागÞडकािन सहकारतैलिलBािन िशं शपावृ H1क=धम उcक|य ् [अ=य³ üÍवशयतु , षÞमासं] िनदºयात् /
[अ=य³ üÍवशयतु , ततः] षÍçभर मासैर अपनीतािन दे वका=तम अनुलेपनं वशीकरणं चैcय आचHते ् ् ् ् /
७.१.३२> तथा खÍदरसारजािन शकलािन तनूिन यं वृ Hम उcक|य ् [अ=य³ üÍवशयतु , षÞमासं] िनदºयात ्
तcपु*पग=धािन भवÍ=त/ ग=धव का=तम अनुलेपनं वशीकरणं चैcय आचHते ् ्
७.१.३३> Íüयंगवस तगरिम÷ाः सहकारतैलÍद¹धा ् * नागके सर[अ=य³ : नाग]वृ Hम उcक|य ् * षÞमास[अ=य³ :
षÞमासं]िनÍहता नागका=तम अनुलेपनं वशीकरणम इcय आचHते ् ् ् /
७.१.३४> * उ¶1य[अ=य³ : ◌ु¶]अÍ1थ भृ ýगराजरसेन भाÍवतं द¹धम ् * अ¯जनम उ¶अ1°य ् ् * अ¯जिनकायां [अ=य³
: ¯जनं निलकायां ] िनÍहतम उ¶अÍ1थशलाकयाएव Pोतो ् +अ¯जनसÍहतं पुÞयं चHु*यं वशीकरणं चैcय आचHते ् /
७.१.३५> एतेन ?येनभासमयूरअÍ1थमया=य अ¯जनािन ¯याखातािन ् / (इित वशीकरणम् / षÍPतमं üकरणम् / / )
७.१.३६> उ¯चटाक=दश ् * च[अ=य³ : च¯या] यPीमधुकं च सशक रे ण पयसा पीcवा * वृ षो[अ=य³ : वृ षी] भवित/
७.१.३७> मेष* ब1त[अ=य³ : व1त]मु*किस@1य पयसः सशक र1य पानं वृ षcवयोगः/
७.१.३८> तथा Íवदाया ः HीÍरकायाः * 1वयंगुBायाश् [अ=य³ : 1वयगुBायाश् ] च Hीरे ण पानम् /
७.१.३९> तथा * Íपयाल[अ=य³ : Íüयाल]बीजानां मोरटा* Hीर[Ç ओिमcस् ]Íवदाय|श च Hीरे णएव ् /
७.१.४०> शृ ýगाटककसे³* मधूकािन[अ=य³ : कामधूिलकािन] Hीरकाको~या सह ÍपPािन सशक रे ण पयसा घृ तेन
म=दअ͹ननाउcकÍरकां प4cवा यावq अथ भÍHतवान अन=ताः ÍUयो ग¯छितइcय ् ् * आचHते [अ=य³ : आचाया :
üचHते ]/
७.१.४१> माषकमिलनीं पयसा धौताम उ*णेन घृ तेन मृ दकृ cयौ@तां वृ @वcसायाः गोः पयः िस@ं पायसं ् ू ृ
मधुसÍप ¹या म अिशcवा ् +अन=ताः ÍUयो ग¯छितइcय ् * आचHते [अ=य³ : आचाया : üचHते ]/ ७.१.४२> Íवदार|
1वयंगुBा शक रामधुसÍप ¹या गोधूमचूणन पोिलकां कृ cवा यावq अथ भÍHतवान अन=ताः ÍUयो ग¯छितइcय ् ्
* आचHते [अ=य³ : आचाया : üचHते ]/
७.१.४३> चटकअÞडरसभाÍवतैस तÞडु लैः पायसं िस@ं मधुसÍप ¹या !लाÍवतं यावq अथ म इित समानं पूवण ् ् /
७.१.४४> चटकअÞडरसभाÍवतान अपगतcवचस ितलान शृ ýगाटककसे³क1वयंगुBाफलािन गोधूममाषचूणः ् ् ्
सशक रे ण पयसा सÍप षा च प4वं * पायसं[अ=य³ : संयावं] यावq अथ * üािशतम् [अ=य³ : üािशतवान् ] इित समानं
पूवण/
७.१.४५> सÍप षो मधुनः शक राया मधुक1य च §े §े पले मधुरसायाः कष ः ü1थं पयस इित षडýगम अमृ तं ्
मेºयं वृ *यम आयु*यं युñरसम इcय ् ् ् * आचHते [अ=य³ : आचाया : üचHते ]/
७.१.४६> शतावर|+दं ¶ागुडकषाये Íप!पलीमधुक~के गोHीर¯छागघृ ते प4वे त1य पु*प[अ=य³ : पु*य]
आर¹भेणअ=वहं üाशनं मेºयं वृ *यम आयु*यं युñरसम इcय ् ् ् * आचHते [अ=य³ : आचाया : üचHते ]/
७.१.४७> शतावया ः +दं ¶ायाः ÷ीपण|फलानां च HुÞणानां चतुर् * गुणे जले[अ=य³ : गुÍणतजलेन] पाक आ
üकृ cयव1थानात् / त1य * पु*प[अ=य³ : पु*य]आर¹भेण üातः üाशनं मेºयं वृ *यम आयु*यं युñरसम इcय ् ् ्
* आचHते [अ=य³ : आचाया : üचHते ]/
७.१.४८> +दं ¶ाचूण समÍ=वतं तcसमम एव यवचूण üातर उcथाय ͧ ् ् * पिलकम् [अ=य³ : पलकम् ] अनुÍदनं
üा÷ीयान मेºयं वृ *यम ् ् * आयु*यं[Ç ओिमcस् ] युñरसम इcय ् ् * आचHते [अ=य³ : आचाया : üचHते ]/ (इित
वृ *यायोगाः/ एकषÍPतमं üकरणम् / / )
७.१.४९क > आयुवदाच च वेदाच च Íव²ात=³े¹य एव च ् ् /
७.१.४९ख > आBे¹यश चअवबो@¯या योगा ये üीितकारकाः ् / /
७.१.५०अ> न üयु¯जीत संÍद¹धान न शर|रअcययअवहान ् ् /
७.१.५०ख > न जीवघातसंब@ान नअशु िच5¯यसंयुतान ् ् / /
७.१.५१क > * तथा युñान् [अ=य³ : तपोयुñः] üयु¯जीत िशPैर ् * अÍप न िनÍ=दतान् [अ=य³ : नुगतान Íवधीन ् ् ]/
७.१.५१ख > üा(णैश च सु(Í{श च मýगलैर अिभनÍ=दतान ् ् ् ् / /

वाc1याराजे=5 üसाq पा=दे य्
यन का कामसू³
औपिनषÍदकं
नPरागücयानयनं वृ Í@Íवधयश िच³ाश च योगा ् ्
७.२.१> च=डवेगां र¯जियतुम अश4नुवन योगान आचरे त ् ् ् ् /
७.२.२> रत1यौपHमे संबाध1य करे णौपमद नं त1या रसüािBकाले च रतयोजनम इित रागücयानयनम ् ् /
७.२.३> औपÍरPकं म=दवेग1य गतवयसो ¯यायत1य ÷ा=त1य च रागücयानयनम् /
७.२.४> अप5¯याÍण वा योजयेत् /
७.२.५> तािन सुवण रजतताPकालआयसगजद=तगवल5¯यमयाÍण
७.२.६> ³ापुषाÍण सैसकािन च मृ दिन शीतवीया Íण ू * वृ *याÍण कम सÍह*णूिन[अ=य³ : कमा Íण च धृ *णूिन]
भवÍ=तइित बाHवीया योगाः/
७.२.७> दा³मयािन सा¹यतश चैित वाc1यायनः ् /
७.२.८> िलýगüमाणअ=तरं Íब=दिभः कक शपय =तं ु * बहलैः

[अ=य³ : बहलं

] 1यात् /
७.२.९> एत एव §े संघाट|/
७.२.१०> ͳüभृ ित यावत üमाणं वा चूडकः ् /
७.२.११> एकाम एव लितकां üमाणवशे न वेPयेq इcय एकचूडकः ् ् /
७.२.१२> उभयतोमुखͯछ5ः 1थूलकक श* पृ षत[अ=य³ : वृ षण]गुÍटकायुñः üमाण* योगी[अ=य³ : वशयोगी] कçयां
ब@ः क¯चुको जालकं वा/
७.२.१३> तदभावे +अलाबूनालकं वेणुश च तैलकषायैः सुभाÍवतः ् * सू³जýघा[अ=य³ : सू³ेणकçयाम् ]ब@ः H+णा
का8मालाल वा Tिथता बहिभर आमलकअÍ1थिभः संयुñै cय अपÍव@योगाः ् ् ु ् /
७.२.१४> न cव ् * अपÍव@1य[अ=य³ : Íव@1य] क1य िचq ¯यव(ितर अÍ1तइित ्
७.२.१५> दाÍHणाcयानां िलýग1य कण योर इव ¯यधनं बाल1य ् /
७.२.१६> युवा तु शUेण ¯छे दियcवा यावq ³िधर1यआगमनं तावq उदके ित8ेत् /
७.२.१७> वैश²अथ च त1यां रा³ौ िनब =धाq ¯यवायः/
७.२.१८> ततः कषायैर एकÍदनअ=तÍरतं शोधनम ् ् /
७.२.१९> वेतसकु टजशýकु िभः Hमेण वध मान1य वध नैर ब=धनम ् ् /
७.२.२०> यPीमधुके न मधुयुñे न शोधनम् /
७.२.२१> ततः * सीस[अ=य³ : सीसक]प³कÍण कया वध येत् / ७.२.२२> PHयेq भ~लातकतैलेनैित ¯यधनयोगाः/
७.२.२३> तÍ1म=न अनेकआकृ ितÍवक~पा=य अप5¯याÍण योजयेत ् ् ् /
७.२.२४> वृ dम एकतो वृ dम उदखलकं कु सुमकं कÞटÍकतं कýकअÍ1थगज ् ् ू * üहाÍरकम् [अ=य³ : करकम् ]
अP* मÞडिलकं [अ=य³ : मÞडलकं ] Hमरकं शृ ýगाटकम अ=यािन वाउपायतः कम तश च बहकम सहता चएषां ् ् ु
मृ दकक शता यथा साc¹यम इित नPरागücयानयनम ु ् ् / (* §ाषÍPतमं[अ=य³ : ͧषÍPतमं] üकरणम् / / )
७.२.२५> एवं वृ Hजानां ज=तूनं शूकै र ् * उपिलBं[अ=य³ : पÍहतं ] िलýगं दशरा³ं तैलेन मृ Íदतं पुनः * पुनर उपिलBं ्
[अ=य³ : ◌ुपतृ ंÍहतं ] पुनः üमृ Íदतम इित जातशोफं खçवायाम अधोमुखस तq अ=तरे ल¹बयेत ् ् ् ् /
७.२.२६> * ततः[अ=य³ : त³] शीतैः कषायैः कृ तवेदनािनTहं सौपHमेण िन*पादयेत् /
७.२.२७> स यावज जीवं शूकजो नाम शोफो Íवटानाम ् ् /
७.२.२८> अ+ग=धाशबरक=दजलशूकबृ हतीफलमाÍहषनवनीतहÍ1तकण अवHव~लीरसैर एकै के न पÍरमद नं मािसकं ् ्
वध नम् /
७.२.२९> एतैर एव कषायैः प4वेन तैलेन पÍरमद नं षÞमा1यम ् ् /
७.२.३०> दाÍडम* ³पुस[अ=य³ : ³पुष]बीजािन * बालुकं [अ=य³ : बालुका] बृ हतीफलरसश चैित मृ §Í¹नना प4वेन ्
तैलेन पÍरमद नं पÍरषेको वा/
७.२.३१> तास तांश च योगान आBे¹यो बुºयेतैित वध नयोगाः ् ् ् / (ͳषÍPतमं üकरणम् / / )
७.२.३२> [अ=य³ : थ]1नुह|कÞटकचूणः पुनन वावानरपुर|षलाýगिलकामूलिम÷ै या म अवÍकरे त सा नअ=यं ् ्
कामयेत/
७.२.३३> तथा सोमलता* अव~गुज[अ=य³ : व~गुजा]भृ ýगलोहौपÍजÍ(काचूणर ¯यािधघातकज¹बूफलरसिनया सेन ्
घनीकृ तेन िलBसंबाधां ग¯छतो रागो न?यित/
७.२.३४> गोपािलकाबहपाÍदकाÍजÍ(काचूणर माÍहषतHयुñै ः
ु ् * 1नायायां [अ=य³ : 1नातां ] ग¯छतो रागो न?यित/
७.२.३५> नीपआPातकज¹बूकु सुमयुñम अनुलेपनं दौभा ¹यकरं Pजश च ् ् /
७.२.३६> कोÍकलाH* फल[Ç ओिमcस् ]üलेपो हÍ1त=याः संहतम एक ् * रा³ं [अ=य³ : रा³े ] करोित/
७.२.३७> पVौcपल* क=द[अ=य³ : कद¹ब]सज कसुग=धचूणा िन मधुना ÍपPािन लेपो मृ ¹या Íवशालीकरणम् /
७.२.३८> 1नुह|सोमअक * Hीरै र् [अ=य³ : Hारै र् ] अव~गुजाफलैर भाÍवता=य आमलकािन के शानां +ेतीकरणम ् ् ् /
७.२.३९> मदयÍ=तकाकु टजकअ¯जिनकािगÍरकÍण काH+णपण|मूलैः * 1नानां [अ=य³ : 1नानं] *के श[अ=य³ :
के शाणां ]ücयानयनम् /
७.२.४०> एतैर एव सुप4वेन तैलेनअ¹यýगात कृ *णी ् ् * करणं [अ=य³ : करणात् ] Hमेणअ1य ücयानयनम् /
७.२.४१> +ेता+1य मु*क1वेदै ः सBकृ cवो भाÍवतेनअलñके न रñो +अधरः +ेतो भवित/
७.२.४२> मदयÍ=तकाआद|=य एव ücयानयनम ् ् /
७.२.४३> बहपाÍदकाकु 8तगरतालीसदे वदा³वHक=दकै र उपिलBं वंशं वादयतो या श¯दं शृ णोित सा व?या भवित
ु ् /
७.२.४४> धdूरफलयुñो +अ¹यवहार उ=माद* करः[अ=य³ : कः]/
७.२.४५> * गुड|[अ=य³ : गुडो] जीÍण तश च ücयानयनम ् ् /
७.२.४६> हÍरतालमनःिशलाभÍHणो मयूर1य पुर|षेण िलBह1तो यq 5¯यं 1पृ शित तन न 7?यते ् /
७.२.४७> अýगारतृ णभ1मना तैलेन Íविम÷म उदकं Hीरवण भवित ् /
७.२.४८> * हर|त4य् [अ=य³ : हर|तक]आPातकयोः ÷वणÍüयंगुकािभश च ÍपPािभर िलBािन लोहभाÞडािन ् ्
ताPीभवÍ=त/
७.२.४९> ÷वणÍüयंगुकातैलेन दकू लसप िनम|के ण वcया द|पं ü7वा~य पा+ द|घ|कृ तािन का8ािन सप वq ु
7?य=ते /
७.२.५०> +ेतायाः +ेतवcसाया गोः Hीर1य पानं यश1यम आयु*यम ् ् /
७.२.५१> üा(णानां üश1तान आमािशषः ् / (इित िच³ा योगाः/ चतुःषÍPतमं üकरणम् / /
७.२.५२क > पूव शाUाÍण सं7?य üयोगान ् * उपसृ cय[अ=य³ : =सृ cय] च/
७.२.५२ख > कामसू³म इदं यHात संHेपेण िनविशतम ् ् ् [िनवेÍदतम् ]//
७.२.५३क > धम म अथ च कामं च ücययं लोकम एव च ् ् /
७.२.५३ख > प?यcय एत1य तïव7ो न च रागात üवत ते ् ् / /
७.२.५४क > अिधकारवशाq उñा ये िच³ा रागवध नाः/
७.२.५४ख > तदन=तरम अ³एव ते यHाq ÍविनवाÍरताः ् / /
७.२.५५क > न शाUम अÍ1तइcय एतेन üयोगो Íह समी+यते ् ् /
७.२.५५ख > शाUअथा न ¯याÍपनो Íव²ात üयोगांस cव एकदे िशकान ् ् ् ् ् / /
७.२.५६क > बाHवीयांश च सू³अथा न ् ् * आगमं सुÍवमृ ?य[अ=य³ : ◌ागम³य Íवमृ ?य] च/
७.२.५६ख > वाc1यायनश चकारै दं कामसू³ं यथाÍविध ् / /
७.२.५७क > तq एतq üमचयण परे ण च समािधना/
७.२.५७ख > ÍवÍहतं * लोकया³ायै [अ=य³ : लोकया³ाअथ ] न रागाथ| +अ1य संÍविधः/ /
७.२.५८क > रH=धम अथ कामानां Í1थितं 1वां लोकवित नीम् /
७.२.५८ख > अ1य शाU1य तïव7ो भवcय एव ÍजतेÍ=5यः ् / /
७.२.५९क > तq एतत कु शलो Íव§ान धम अथाव अवलोकयन ् ् ् ् /
७.२.५९ख > नअितरागआcमकः कामी üयु¯जानः üिसºयित/ /

Das könnte Ihnen auch gefallen