Sie sind auf Seite 1von 526

[PTS Vol D - 1] [\z D /] [\f I /] [PTS Page 001] [\q 1/] [BJT Vol D - 1] [\z D /] [\w I /] [BJT Page

age 002] [\x 2/] Suttantapiake Dghanikyo Slakkhandhavaggo Namo tassa bhagavato arahato sammsambuddhassa. 1. Brahmajlasutta 1. Eva me suta eka samaya bhagav antar ca rjagaha antar ca nlanda addhnamaggapaipanno hoti mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Suppiyo'pi kho paribbjako antar ca rjagaha antar ca nlanda addhnamaggapaipanno hoti saddhi antevsin brahmadattena mavena. Tatra suda suppiyo paribbjako anekapariyyena buddhassa avaa bhsati, dhammassa avaa bhsati, saghassa avaa bhsati. Suppiyassa pana paribbjakassa antevs brahmadatto mavo anekapariyyena buddhassa vaa bhsati, dhammassa vaa bhsati, saghassa vaa bhsati. Itiha te ubho cariyantevs aamaassa ujuvipaccankavd bhagavanta pihito pihito anubaddh1 honti bhikkhusagha ca. 2. Atha kho bhagav ambalahikya rjgrake ekarattivsa upagachi saddhi bhikkhusaghena. Suppiyo'pi kho paribbjako ambalahikya rjgrake ekarattivsa upagachi saddhi antevsin brahmadattena mavena. Tatra'pi suda suppiyo paribbjako anekapariyyena buddhassa avaa bhsati, dhammassa avaa bhsati, saghassa avaa bhsati. Suppiyassa [PTS Page 002] [\q 2/] pana paribbjakassa antevs brahmadatto mavo buddhassa vaa bhsati, dhammassa vaa bhsati, saghassa vaa bhsati. Itiha te ubho cariyantevs aamaassa ujuvipaccankavd viharanti. -------------------------- 1. Anubandh, ma cha sa. [BJT Page 004] [\x 4/]

3. Atha kho sambahulna bhikkhna rattiy paccsasamaya paccuhitna maalame sannisinnna sannipatitna aya sakhiydhammo udapdi: "acchariya vuso, abbhuta vuso, yvacida tena bhagavat jnat passat arahat sammsambuddhena sattna nndhimuttikat suppaividit. Aya hi suppiyo paribbjako anekapariyyena buddhassa avaa bhsati, dhammassa avaa bhsati, saghassa avaa bhsati. Suppiyassa pana paribbjakassa antevs brahmadatto mavo buddhassa vaa bhsati, dhammassa vaa bhsati, saghassa vaa bhsati. Itiha'me ubho cariyantevs aamaassa ujuvipaccankavd bhagavanta pihito pihito anubaddh honti bhikkhusagha c"ti. 4. Atha kho bhagav tesa bhikkhna ima sakhiydhamma viditv yena maalamo tenupasakami. Upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi: "kya nu'ttha bhikkhave etarahi kathya sannisinn sannipatit? K ca pana vo antar kath vippakat?"Ti. Eva vutte te bhikkh bhagavanta etadavocu: "idha bhante amhka rattiy paccsasamaya paccuhitna maalame sannisinnna sannipatitna aya sakhiydhammo udapdi "acchariya vuso, abbhuta vuso yvacida tena bhagavat arahat sammsambuddhena sattna nndhimuttikat suppaividit. Aya hi suppiyo paribbjako anekapariyyena buddhassa avaa bhsati, dhammassa avaa bhsati, saghassa avaa bhsati. Suppiyassa pana paribbjakassa antevs brahmadatto mavo buddhassa vaa bhsati, dhammassa vaa bhsati, saghassa vaa bhsati. Itiha'me ubho cariyantevs aamaassa ujuvipaccankavd bhagavanta pihito pihito anubaddh honti bhikkhusaghac'ti. Aya kho no bhante antarkath vippakat. Atha bhagav anuppatto"ti. 5. "Mama v bhikkhave pare avaa bhseyyu, dhammassa v avaa bhseyyu, saghassa v [PTS Page 003] [\q 3/] avaa bhseyyu, tatra tumhehi na ghto na appaccayo na cetaso anabhiraddhi karay. Mama v bhikkhave pare avaa bhseyyu, dhammassa v avaa bhseyyu, saghassa v avaa bhseyyu, tatra ce tumhe assatha kupit v anattaman v, tumha yevassa tena

D.N. 1/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

antaryo. Mama v bhikkhave pare avaa bhseyyu, dhammassa v avaa bhseyyu, saghassa v avaa bhseyyu, tatra tumhe assatha kupit v anattaman v, api nu paresa subhsita dubbhsita tumhe jneyyth?"Ti. "No heta bhante. " "Mama v bhikkhave pare avaa bhseyyu, dhammassa v avaa bhseyyu, saghassa v avaa bhseyyu, tatra tumhehi abhta abhtato nibbehetabba: 'iti'peta abhta. Iti'peta ataccha. Natthi ceta amhesu. Na ca paneta amhesu savijjat'ti. " [BJT Page 006] [\x 6/]

Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 11. "Musvda pahya musvd paivirato samao gotamo saccavd saccasandho theto paccayiko avisavdako lokass"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 1. Ubbillvitatta, ma cha sa. 2. Ubbillvino, ma cha sa. [BJT Page 008] [\x 8/]

6. "Mama v bhikkhave pare vaa bhseyyu, dhammassa v vaa bhseyyu, saghassa v vaa bhseyyu, tatra tumhehi na nando na somanassa na cetaso ubbilvitatta1 karaya. Mama v bhikkhave pare vaa bhseyyu, dhammassa v vaa bhseyyu, saghassa v vaa bhseyyu, tatra ce tumhe assatha nandino suman ubbilvino2, tumha yevassa tena antaryo. Mama v bhikkhave pare vaa bhseyyu, dhammassa v vaa bhseyyu, saghassa v vaa bhseyyu, tatra v tumhehi bhta bhtato paijnitabba: "iti'peta bhta, iti'peta taccha. Atthi ceta amhesu. Savijjati ca paneta amhes'ti. " 7. "Appamattaka kho paneta bhikkhave oramattaka slamattaka, yena puthujjano tathgatassa vaa vadamno vadeyya. Katamaca ta bhikkhave appamattaka oramattaka slamattaka, yena puthujjano tathgatassa vaa vadamno vadeyya. ? 8. [PTS Page 004] [\q 4/] "ptipta pahya ptipt paivirato samao gotamo nihitadao nihitasattho lajj daypanno sabbapabhtahitnukamp viharat"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 9. "Adinndna pahya adinndn paivirato samao gotamo dinndy dinnapikakh athenena sucibhtena attan viharat"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 10. "Abrahmacariya pahya brahmacr samao gotamo rcr virato methun gmadhamm"ti.

12. "Pisua vca pahya pisuya vcya paivirato samao gotamo. Ito sutv na amutra akkht imesambhedya. Amutra v sutv na imesa akkht amsambhedya. Iti bhinnna v sandht sahitna v anuppadt. Samaggrmo samaggarato samagganand samaggakarai vca bhsit"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 13. "Pharusa vca pahya pharusya vcya paivirato samao gotamo. Y s vc ne kaasukh pemany hadayagam por bahujanakant bahujanamanp, tathrpi vca bhsit"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 14. "Samphappalpa pahya samphappalp paivirato samao gotamo, klavd bhtavd atthavd dhammavd vinayavd, nidhnavati vca bhsit klena [PTS Page 005] [\q 5/] spadesa pariyantavati atthasahitanti" iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 15. "Bjagmabhtagmasamrambh paivirato samao gotamo. Ekabhattiko samao gotamo rattparato virato viklabhojan. Naccagtavditaviskadassan paivirato samao gotamo. Mlgandhavilepanadhraamaanavibhsana hn paivirato samao gotamo. Uccsayanamahsayan paivirato samao gotamo. Jtarparajatapaiggaha paivirato samao gotamo. makadhaapaiggaha paivirato samao gotamo. makamasapaiggaha paivirato samao gotamo. Itthikumrikapaiggaha paivirato samao gotamo. Dsidsapaiggaha paivirato samao gotamo. Ajeakapaiggaha paivirato samao gotamo. Kukkuaskarapaiggaha paivirato samao gotamo.

D.N. 2/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Hatthigavssavaavapaiggaha paivirato samao gotamo. Khettavatthupaiggaha paivirato samao gotamo. Dteyya pahiagamannuyog paivirato samao gotamo. Kayavikkay paivirato samao gotamo. Tulka - kasaka - mnak paivirato samao gotamo. Ukkoana - vacananikati sciyog paivirato samao gotamo. Chedana vadhabandhana - viparmosa - lopasahaskr paivirato samao gotamo "ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. Cullasla nihita. [BJT Page 010] [\x 10/]

[BJT Page 012] [\x 12/]

19. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka [PTS Page 007] [\q 7/] dhanuka akkharika manesika yathvajja. Iti v itievarp jtappamdahnnuyog paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 20. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti. Seyyathda: sandi pallaka gonaka1 cittaka paika paalika tulika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v itievarp uccsayanamahsayan paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 21. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti - seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka mukhalepana hatthabandha sikhbandha daaka nika asi chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v itievarp maanavibhusanahnnuyog paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 1. Goaka, katthaci. [BJT Page 014] [\x 14/]

16. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha anuyutt viharanti seyyathda: mlabja khandhabja phalubja aggabja bjabjameva pacama. Iti v itievarp bjagmabhtagmasamrambh paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 17. [PTS Page 006] [\q 6/] "yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti. Seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 18. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti. Seyyathda: nacca gta vdita pekkha akkhna pissara vetla1 kumbhathna sobhanaka2 cala vasa dhovana3 hatthiyuddha assayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga senbyuha ankadassana. Iti v itievarp viskadassan paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 1. Vetla, [P T S.] 2. Sobhaa garaka, [P T S.] 3. Dhopana, [P T S.] 4. Meakayuddha, katthaci.

22. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti. Seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha

D.N. 3/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha1 [PTS Page 008] [\q 8/] srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 23. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa vigghikakatha anuyutt viharanti. Seyyathda: na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi, ahamasmi samm paipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia2 te viparvatta. ropito te vdo. Niggahito tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos'ti. Iti v itievarpya vigghikakathya paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 24. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyoga anuyutt viharanti. Seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna 'idha gaccha. Amutrgaccha. Ida hara. Amutra ida har'ti. Iti v itievarp dteyyapahiagamannuyog paivirato samao gotamo'ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 25. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena lbha nijigisitro. Iti v itievarp kuhanalapan paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. Majjhimasla nihita. 1. Itthi katha purisa katha, machasa. 2. Adhicia, machasa. [BJT Page 016] [\x 16/]

26. [PTS Page 009] [\q 9/] "yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: aga nimitta uppta supina lakkhaa msikacchinna aggihoma dabbihoma thusahoma kaahoma taulahoma sappihoma telahoma homa lohitahoma agavijj vatthuvijj khattavijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna1 saraparitta migapakkha. Iti v itievarpya tiracchnavijjya micchjv paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 27. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: mailakkhaa daalakkhaa vatthalakkhaa asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kumralakkhaa kumrlakkhaa dsalakkhaa dslakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa kukkualakkhaa vaalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato samao gotamo'ti. Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 28. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: 'raa niyyna bhavissati. Raa atiyna bhavissati. Abbhantarna raa upayna bhavissati. Bhirna [PTS Page 010] [\q 10/] raa apayna bhavissati. Bhirna raa upayna bhavissati. Abbhantarna raa apayna bhavissati. Abbhantarna raa jayo bhavissati. Bhirna raa parjayo bhavissati. Bhirna raa jayo bhavissati. Abbhantarna raa parjayo bhavissati'. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato samao gotamo'ti. Iti v bhikkhave puthujjano tathgatassa vaaa vadamno vadeyya. 1. Pakkhajjhna, katthaci

D.N. 4/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 018] [\x 18/]

29. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: candaggho bhavissati, suriyaggho bhavissati, nakkhattaggho bhavissati, candimasuriyna pathagamana bhavissati, candimasuriyna uppathagamana bhavissati, nakkhattna pathagamana bhavissati, nakkhattna uppathagamana bhavissati, ukkpto bhavissati, disho bhavissati, bhmiclo bhavissati, devadundubhi bhavissati, candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Evavipko candaggho bhavissati, evavipko suriyaggho bhavissati, evavipko nakkhattaggho bhavissati, evavipka candimasuriyna pathagamana bhavissati, evavipka candimasuriyna uppathagamana bhavissati, eva vipka nakkhattna pathagamana bhavissati, evavipka nakkhattna uppathagamana bhavissati, evavipko ukkpto bhavissati, evavipko disho bhavissati, evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati, evavipka candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v [PTS Page 011] [\q 11/] itievarpya tiracchnavijjya micchjv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 30. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: subbuhik bhavissati, dubbuhik bhavissati, subhikkha bhavissati, dubbhikkha bhavissati, khema bhavissati, bhaya bhavissati, rogo bhavissati, rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 31. "Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana1 hanusahanana hatthbhijappana hanujappana

kaajappana dsapaha kumrikapaha devapaha diccupahna mahatupahna abbhujjalana sirivhna. Iti v itievarpya tiracchnavijjya micchjv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 1. Nitthaddhana. Bahsu. [BJT Page 020] [\x 20/]

32. [PTS Page 012] [\q 12/] "yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: santikamma paidhikamma bhrikamma1 vassakamma vossakamma vatthukamma vatthuparikamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tathgatassa vaa vadamno vadeyya. 33. Ida kho ta bhikkhave appamattaka oramattaka slamattaka yena puthujjano tathgatassa vaa vadamno vadeyya. Mahsla nihita. 34. Atthi bhikkhave aeva dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany, ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. Katame ca te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu? 35. Santi bhikkhave eke samaabrhma pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni [PTS Page 013] [\q 13/] adhivuttipadni abhivadanti ahdasahi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni

D.N. 5/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

adhivuttipadni abhivadanti ahrasahi vatthhi? 1. Bhtakamma. Kesci. [BJT Page 022] [\x 22/]

36. Santi bhikkhave eke samaabrhma sassatavd sassata attnaca lokaca papenti cathi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha sassatavd sassata attnaca lokaca papenti cathi vatthhi? 37. Idha bhikkhave ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte anekavihita pubbenivsa anussarati. Seyyathda: "ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsatimpi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi anekni'pi jtisatni anekni'pi jtisahassni anekni'pi jtisatasahassni amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto amutra upapdi1 tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. " Iti skra sauddesa anekavihita pubbenivsa [PTS Page 014] [\q 14/] anussarati. So evamha: 'sassato att ca loko ca vajho kaho esikahyihito. Teva satt sandhvanti sasaranti cavanti upapajjanti, atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusmi yathsamhite citte anekavihita pubbenivsa anussarmi. Seyyathda: "ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsatimpi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi anekni'pi jtisatni anekni'pi jtisahassni anekni'pi jtisatasahassni amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto amutra

upapdi tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarmi. Iminmaha eta jnmi: yath sassato att ca loko ca vajho kaho esikahyihito. Teva satt sandhvanti sasaranti cavanti upapajjanti atthitveva sassatisama"nti. Ida bhikkhave pahama hna ya gamma ya rabbha eke samaabrhma sassatavd ssasata attnaca lokaca papenti. 1. Udapdi s mu. [BJT Page 24] [\x 24/]

38. Dutiye ca bhonto samaabrhma kimgamma kimrabbha sassatavd sassata attnaca lokaca papenti? Idha bhikkhave ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrupa cetosamdhi phusati yath samhite citte anekavihita pubbenivsa anussarati seyyathda: ekampi savaavivaa dve'pi savaavivani ti'pi savaavivani cattri'pi savaavivani paca'pi savaavivani' dasa'pi savaavivani 'amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved [PTS Page 015] [\q 15/] evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. " Iti skra sauddesa anekavihita pubbenivsa anussarati. So evamha: 'sassato att ca loko ca vajho kuaho esikahyihito. Teva satt sandhvanti sasaranti cavanti upapajjanti atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrupa cetosamdhi phusmi yath samhite citte anekavihita pubbenivsa anussarmi seyyathda: ekampi savaavivaa dve'pi savaavivani ti'pi savaavivani cattri'pi savaavivani paca'pi savaavivani' dasa'pi savaavivani

D.N. 6/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

'amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. " Iti skra sauddesa aneka vihita pubbenivsa anussarmi. Imin'pha eta jnmi yath sassato att ca loko ca vajho kuaho esikahyihito. Teva satt sandhvanti sasaranti cavanti upapajjanti. Atthitveva sassatisama'ti. " Ida bhikkhave dutiya hna ya gamma ya rabbha eke samaabrhma sassatavd sassat attnaca lokaca papenti. 39. Tatiye ca bhonto samaabrhma kimgamma kimrabbha sassatavd sassata attnaca lokaca papenti? [BJT Page 26] [\x 26/]

evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarmi. Imin maha eta jnmi. Yath sassato att ca loko ca vajho kaho esikahyihito teva satt sandhvanti sasaranti cavanti upapajjanti atthitveva sassatisama'ti. " Ida bhikkhave tatiya hna ya gamma ya rabbha eke samaabrhma sassatavd sassata attna ca loka ca papenti. 40. Catutthe ca bhonto samaabrhma kimgamma kimrabbha sassatavd sassata attnaca lokaca papenti. ? Idha bhikkhave ekacco samao v brhmao v takk hoti vmas. So takkapariyhata vmasnucarita sayampaibhna evamha: 'sassato att ca loko ca vajho kaho esikahyihito. Teva satt sandhvanti sasaranti cavanti upapajjanti atthitveva sassatisamanti. 1. Udapdi, s mu. [BJT Page 28] [\x 28/]

Idha bhikkhave ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte anekavihita pubbenivsa anussarati seyyathda: dasa'pi savaavivaa vsatimpi savaavivani tisampi savaavivani cattrsampi savaavivani "amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. 1 Tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. " Iti skra sauddesa aneka vihita pubbenivsa anussarati. So evamha: "sassato att ca 016 loko ca vajho kaho esikahyihito. Teva satt sandhvanti sasaranti cavanti upapajjanti atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusmi yath samhite citte anekavihita pubbenivsa anussarmi seyyathda: dasa'pi savaavivani vsatimpi savaavivani tisampi savaavivani cattrsampi savaavivani "amutrsi evannmo evagotto evavao evamhro

Ida bhikkhave catuttha hna ya gamma ya rabbha eke samaabrhma sassatavd sassata attna ca loka ca papenti. 41. Imehi kho te bhikkhave samaabrhma sassatavd sassata attnaca lokaca papenti cathi vatthhi. Ye hi keci bhikkhave sama v brhma v sassatavd sassata attnaca lokaca papenti, sabbe te imeheva cathi etesa v aatarena natthi ito bahiddh. 42. Tayida bhikkhave tathgato pajnti: 'ime kho dihihn evagahit evaparmah evagatik bhavissanti evaabhisampary'ti. Taca tathgato pajnti tato ca uttaritara pajnti. Ta ca pajnana [PTS Page 017] [\q 17/] na parmasati. Aparmasato cassa paccattaeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato.

D.N. 7/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

43. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat1 atakkvacar nipu paita vedany2 ye tathgato saya abhi sacchikatv pavedeti yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. Pahamakabhavra 44. Santi bhikkhave eke samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti cathi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti cathi vatthhi. ? 1. Pant, ma cha sa 2. Vedany, ma cha sa [BJT Page 30] [\x 30/]

ae'pi satt itthatta gaccheyyunti. Iti mamaca2 manopaidhi. Ime ca satt itthatta gat'ti. Ye'pi te satt pacch upapann3 tesampi eva hoti: aya kho bhava brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit vas pit bhtabhavyna. Imin maya bhot brahmu nimmit. Ta kissa hetu? Mama hi maya addasma idha pahama upapanna. Maya panamh pacch upapann'ti. 1. Sajit. [PTS.] 2. Mama ca. Machasa. 3. Upapann. S mu. 1. [BJT Page 32] [\x 32/]

45. Hoti kho so bhikkhave samayo ya kadci karahaci dghassa addhuno accayena aya loko savaati. Savaamne loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti manomay ptibhakkh sayampabh antalikkhacar subhahyino cira dghamaddhna tihanti. Hoti kho so bhikkhave samayo ya kadci karahaci dghassa addhuno accayena aya loko vivaati. Vivaamne loke sua brahmavimna ptubhavati. Athaataro satto yukkhay v puakkhay v bhassaraky cavitv sua brahmavimna upapajjati. So tattha hoti manomayo ptibhakkho sayampabho antalikkhacaro subhahy cira dghamaddhna tihati. Tassa tattha ekakassa dgharatta nibbusitatt anabhirati paritassan uppajjati: 'aho vata ae'pi satt itthatta gaccheyyunti'. Atha aatare'pi satt yukkhay [PTS Page 018] [\q 18/] v puakkhay v bhassaraky cavitv brahmavimna upapajjanti tassa sattassa sahavyata. Te'pi tattha honti manomay ptibhakkh sayampabh antalikkhacar subhahyino cira dghamaddhna tihanti. Tatra bhikkhave yo so satto pahama upapanno tassa eva hoti: 'ahamasmi brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit1 vas pit bhtabhavyna. May ime satt nimmit. Ta kissa hetu? Mama hi pubbe etadahosi: aho vata

46. Tatra bhikkhave yo so satto pahama upapanno, so dghyukataro ca hoti vaavantataro ca mahesakkhataro ca. Ye pana te satt pacch upapann, te appyukatar ca honti dubbaatar ca appesakkhatar ca. hna kho paneta bhikkhave vijjati ya aataro satto tamh ky cavitv itthatta gacchati. Itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte ta pubbenivsa anussarati, tato para nnussarati. So evamha: 'Yo kho so bhava brahm mahbrahm abhibhu anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit vas pit bhtabhavyna, yena maya bhot brahmu nimmit, so nicco dhuvo sassato aviparimadhammo sassatisama tatheva hassati. Ye pana maya ahumh tena bhot [PTS Page 019] [\q 19/] brahmu nimmit, te maya anicc addhuv appyuk cavanadhamm itthatta gat'ti. Ida bhikkhave pahama hna ya gamma ya rabbha eke samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti. 47. Dutiye ca bhonto samaabrhma kimgamma kimrabbha ekaccasassatik

D.N. 8/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti? [BJT Page 34] [\x 34/]

[BJT Page 36] [\x 36/]

Santi bhikkhave khipadosik nma dev. Te ativela hassakhiratidhammasampann vibharanti. Tesa ativela hassakhiratidhammasampannna viharata sati mussati. Satiy sammos te dev tamh ky cavanti. hna kho paneta bhikkhave vijjati ya aataro satto tamh ky cavitv itthatta gacchati. Itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yathsamhite citte ta pubbenivsa anussarati, tato para nnussarati. So evamha: ye kho te bhonto dev na khipadosik, te na ativela hassakhiratidhammasampann viharanti. Tesa na ativela hassakhiratidhammasampannna viharata sati na mussati. Satiy asammos te dev tamh ky na cavanti, nicc dhuv sassat aviparimadhamm sassatisama tatheva [PTS Page 020] [\q 20/] hassati. Ye pana maya ahumbha khipadosik, te maya ativela hassakhiratidhammasampann viharimbha. Tesa no ativela hassakhiratidhammasampannna viharata sati mussi. Satiy sammos eva maya tambh ky cut anicc addhuv appyuk cavanadhamm itthatta gat'ti. Ida bhikkhave dutiya hna ya gamma ya rabbha eke samaa brhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti. 48. Tatiye ca bhonto samaabrhma kimgamma kimrabbha ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti? Santi bhikkhave manopadsik nma dev. Te ativela aamaa upanijjhyanti. Te ativela aamaa upanijjhyant aamaamhi cittni padsenti. Te aamaamhi paduhacitt kilantaky kilantacitt. Te dev tamh ky cavanti.

hna kho bhikkhave vijjati ya aataro satto tamh ky cavitv itthatta gacchati. Itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yathsamhite citte ta pubbenivsa anussarati tato para nnussarati. So evamha: ye kho te bhonto dev na manopadosik, te na ativela aamaa upanijjhyanti. Te na ativela aamaa upanijjhyant aamaamhi appaduhacitt akilantaky akilantacitt. Te dev tamh ky na cavanti nicc dhuv sassat aviparimadhamm sassatisama [PTS Page 021] [\q 21/] tatheva hassanti. Ye pana maya ahumha manopadosik, te maya ativela aamaa upanijjhyimha. Te maya ativela aamaa upanijjhyant aamaamhi1 cittni padsimha. Te maya aamaamhi paduhacitt kilantaky kilantacitt eva tamh ky cut anicc addhuv appyuk cavanadhamm itthatta gat'ti. Ida bhikkhave tatiya hna ya gamma ya rabbha eke samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti. 49. Catutthe ca bhonto samaabrhma kimgamma kimrabbha ekaccasassatik ekacca asassatik ekacca sassata ekacca asassata attataca lokaca papenti? Idha bhikkhave ekacco samao v brhmao v takk hoti vmas. So takkapariyhata vimasnucarita sayampaibhna evamha: ya kho ida vuccati cakkhunti'pi sotanti'pi gha'ti'pi kyo'ti'pi, aya att anicco addhuvo asassato viparimadhammo. Ya ca kho ida vuccati cittanti v mano'ti v vianti v aya att nicco dhuvo sassato aviparimadhammo sassatisama tatheva hassat ti. Ida bhikkhave catuttha hna ya gamma ya rabbha eke samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti.

D.N. 9/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Aamaa. Smu. [BJT Page 38] [\x 38/]

Ida bhikkhave pahama hna ya gamma ya rabbha eke samaabrhma antnantik antnanta lokassa papenti. [BJT Page 40] [\x 40/]

Ime hi kho te bhikkhave samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti cathi vatthhi. Ye hi keci bhikkhave sama v brhma v ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti, sabbe te imeheva cathi vatthhi, etesa v aatarena. Natthi ito bahiddh. 50. Tayida bhikkhave tathgato pajnti: "ime [PTS Page 022] [\q 22/] dihihn eva gahit eva parmah evagatik bhavissanti eva abhisampary"ti. Ta ca tathgato pajnti. Tato ca uttaritara pajnti. Ta ca pajnana na parmasati. Aparmasato cassa paccattayeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. 51. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany, ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 52. Santi bhikkhave eke samaabrhma antnantik antnanta lokassa papenti cathi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha antnantik antnanta lokassa papenti cathi vatthhi? Idha bhikkhave ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yathsamhite citte antasa lokasmi viharati. So evamha: "antav aya loko parivaumo. Ti kissa hetu? Aha hi tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusmi yath samhite citte antasa lokasmi viharmi. Imin maha eta jnmi: yath antav aya loko parivaumo"ti.

53. Dutiye ca bhonto samaabrhma kimgamma kimrabbha antnantik antnanta lokassa papenti? Idhe bhikkhave ekacco samao v brhmao v tappamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati, yathsamhite citte anantasa lokasmi viharati. So evamha: "ananto aya loko apariyanto. Ye te samaabrhma evamhasu: antav aya loko parivaumo'ti, tesa mus. Ananto aya loko apariyanto. Ta kissa hetu? Aha hi tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusmi yathsamhite citte antasa lokasmi viharmi. Iminmaha eta jnmi yath ananto aya loko apariyanto'ti. " Ida bhikkhave dutiya hna ya gamma ya rabbha eke samaabrhma antnantik antnanta lokassa papenti. 54. Tatiye ca bhonto samaabrhma kimgamma kimrabbha antnantik antnanta lokassa papenti? Idha bhikkhave ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa [PTS Page 023] [\q 23/] cetosamdhi phusati, yath samhite citte uddhamadho antasa lokasmi viharati tiriya anattasa. So evamha: "antav ca aya loko ananto ca. Ye te samaabrhma evamhasu: 'antav aya loko parivaumo'ti, tesa mus. Ye'pi te samaabrhma evamhasu: 'ananto aya loko apariyanto'ti, tesampi mus. Antav ca aya loko ananto ca. Ta kissa hetu? Aha hi tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusmi yath samhite citte uddhamadho antasa lokasmi viharmi tiriya anantasa. Iminmaha eta jnmi: yath antav ca aya loko ananto" cti.

D.N. 10/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ida bhikkhave tatiya hna ya gamma ya rabbha eke samaabrhma antnantik antnanta lokassa papenti. 55. Catutthe ca bhonto samaabrhma kimgamma kimrabbha antnantik antnanta lokassa papenti? [BJT Page 42] [\x 42/]

amarvikkhepa cathi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa cathi vatthhi? 60. Idha bhikkhave ekacco samao v brhmao v ida kusalanti yathbhta nappajnti. Ida akusalanti yathbhta nappajnti. Tassa eva hoti: "aha kho ida kusalanti yathbhta nappajnmi. Ida [PTS Page 025] [\q 25/] akusalanti yathbhta nappajnmi. Ahaceva kho pana ida kusalanti yathbhta nappajnanto, ida akusalanti yathbhta nappajnanto, ida kusalanti v vykareyya, ida akusalanti v vykareyya, tattha me assa chando v rgo v doso v paigho v. Yattha me assa chando v rgo v doso v paigho v. Ta mamassa mus. Ya mamassa mus, so mamassa vighto. Yo mamassa vighto, so mamassa antaryo"ti. Iti so musvdabhay musvdaparijegucch nevida kusalanti vykaroti. Na panida akusalanti vykaroti. Tattha tattha paha puho samno vcvikkhepa pajjati amarvikkhepa: "evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave pahama hna ya gamma ya rabbha eke samaabrhma amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa. 61. Dutiye ca bhonto samaabrhma kimgamma kimrabbha amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa? Idha bhikkhave ekacco samao v brhmao v ida kusalanti yathbhta nappajnti. Ida akusalanti yathbhta nappajnti. Tassa eva hoti: "aha kho ida kusalanti yathbhta nappajnmi. Ida akusalanti yathbhta nappajnmi. Ahaceva kho pana ida kusalanti yathbhta nappajnanto, ida akusalanti yathbhta nappajnanto, ida kusalanti v vykareyya, ida akusalanti v vykareyya, tattha me assa chando v rgo v doso v paigho v. Yattha me assa chando v rgo v doso v paigho v. Ta mamassa updna. Ya mamassa updna, so mamassa vighto. Yo mamassa vighto, so mamassa antaryo"ti.

Idha bhikkhave ekacco samao v brhmao v takk hoti vmas. So takkapariyhata vmasnucarita sayampaibhna evamha: "nevya loko antav na pannanto. Ye te samaabrhma evamhasu: 'antav aya loko parivaumo'ti, tesa mus. Ye'pi te samaabrhma [PTS Page 024] [\q 24/] evamhasu: 'ananto aya loko apariyanto'ti, tesampi mus. Ye'pi te samaabrhma evamhasu: 'antav ca aya loko ananto c'ti tesampi mus. Nevya loko antav na pannanto"ti. Ida bhikkhave catuttha hna ya gamma ya rabbha eke samaabrhma antnantik antnanta lokassa papenti. 56. Imehi kho te bhikkhave samaabrhma antnantik antnanta lokassa papenti cathi vatthhi. Ye hi keci bhikkhave sama v brhma v antnantik antnanta lokassa papenti, sabbe te imeheva cathi vatthhi, etesa v aatarena. Natthi ito bahiddh. 57. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti eva abhisampary"ti. Taca tathgato pajnti, tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccattaeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. 58. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, ye hi tathgatassa yathbhucca vaa samm vadamn vadeyyu. [BJT Page 44] [\x 44/]

59. Santi bhikkhave eke samaabrhma amarvikkhepik tattha tattha paha puha samn vcvikkhepa pajjanti

D.N. 11/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 46] [\x 46/] [PTS Page 026] [\q 26/] Iti so updnabhay updnaparijegucch nevida kusalanti vykaroti. Na panida akusalanti vykaroti. Tattha tattha paha puho samno vcvikkhepa pajjati amarvikkhepa: "evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave dutiya hna ya gamma ya rabbha eke samaabrhma amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa. 62. Tatiye ca bhonto samaabrhma kimgamma kimrabbha amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa? Idha bhikkhave ekacco samao v brhmao v ida kusalanti yathbhta nappajnti. Ida akusalanti yathbhta nappajnti. Tassa eva hoti: "aha kho ida kusalanti yathbhta nappajnmi. Ida akusalanti yathbhta nappajnmi. Ahaceva kho pana ida kusalanti yathbhta nappajnanto, ida akusalanti yathbhta nappajnanto, ida kusalanti v vykareyya, ida akusalanti v vykareyya, santi hi kho pana samaabrhma pait nipu kataparappavd vlavedhirp vobhindant mae caranti pagatena dihigatni, te ma tattha samanuyujeyyu samanugheyyu samanubhseyyu, tesha na sampyeyya. Yesha na sampyeyya, so mamassa vighto. Yo mamassa vighto, so mamassa antaryo"ti. Iti so anuyogabhay anuyogaparijegucch nevida kusalanti vykaroti. Na panida akusalanti vykaroti. Tattha tattha paha puho samno vcvikkhepa pajjati amarvikkhepa: "evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave tatiya hna ya gamma ya [PTS Page 27] [\q 27/] rabbha eke samaabrhma amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa. [BJT Page 48] [\x 48/]

tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa? Idha bhikkhave ekacco samao v brhmao v mando hoti momuho. So mandatt momuhatt tattha tattha paha puho samno vcvikkhepa pajjati amarvikkhepa: "atthi paro loko'ti iti ce ma pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natthi paro loko'ti? Iti ce ma pucchasi, natthi paro loko'ti iti ce me assa, natthi paro loko'ti iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce ma pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi satt opaptik? Iti ce ma pucachasi, atthi satt opaptik iti ce ma assa, atthi satt opaptik iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi satt opaptik iti ce ma pucchasi, natthi satt opaptik iti ce me assa, natthi satth opaptik iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca satt opaptik iti ce ma pucchasi, atthi ca natthi ca satt opaptik iti ce me assa, atthi ca natthi ca satt opaptik iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi satt opaptik? Iti ce ma pucchasi, nevatthi na natthi satt opaptik iti ce me assa, nevatthi na natthi satt opaptik iti ce na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi satt opaptik iti ce ma pucchasi, nevatthi na natthi satt opaptik iti ce me assa, nevatthi na natthi satt opaptik iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sukaadukkana kammna phala vipko? Iti ce ma pucchasi, atthi sukaadukkana kammna phala vipko iti ce me assa, atthi sukaadukkana kammna phala vipko iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaadukkana kammna phala vipko? Iti ce ma pucchasi, natthi sukaadukkana kammna phala vipko iti ce me assa, natthi sukaadukkana

63. Catutthe ca bhonto samaabrhma kimgamma kimrabbha amarvikkhepik

D.N. 12/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kammna phala vipko iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sukaadukkana kammna phala vipko? Iti ce ma pucchasi, atthi ca natthi ca sukaadukkana kammna phala vipko iti ce me assa, atthi ca natthi ca sukaadukkana kammna phala vipko iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Nevatthi na natthi sukaadukkana kammna phala vipko? Iti ce ma pucchasi, nevatthi na natthi sukaadukkana kammna phala vipko iti ce me assa, nevatthi na natthi sukaadukkana kammna phala vipko iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Hoti tathgato parammara iti ce ma pucchasi, hoti tathgato parammara iti ce me assa, hoti tathgato parammara iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tathgato parammara na hoti tathgato parammara iti ce ma pucchasi, na hoti tathgato parammara iti ce me assa, na hoti tathgato parammara iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Na hoti tathgato parammara? Hoti ca na hoti ca tathgato parammara iti ce ma pucchasi, hoti ca na hoti ca tathgato parammara iti ce me assa, hoti ca na hoti ca tathgato parammara iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathgato parammara? Neva hoti na na hoti tathgato parammara iti ce ma pucchasi, iti ce me assa, neva hoti na na hoti tathgato parammara iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na hoti tathgato parammara ti? Iti ce ma pucchasi "neva hoti na na hoti tathgato parammara'ti iti ce me assa, neva hoti na na hoti tathgato parammara'ti iti te na vykareyya. Evampi me no. Tath'ti'pi me no. Aath'ti'pi me no. No'ti'pi me no. No no 'ti'pi me no"ti. Ida bhikkhave catuttha hna ya gamma ya rabbha eke samaabrhma amarvikkhepik tattha tattha puh samn vcvikkhepa pajjanti amarvikkhepa. 64. Imehi kho te bhikkhave samaabrhma amarvikkhepik [PTS Page 28] [\q 28/]

tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa cathi vatthhi. Ye hi keci bhikkhave sama v brhma v amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti, amarvikkhepa, sabbe te imeheva cathi vatthhi, etesa v aatarena. Natthi ito bahiddh. [BJT Page 50] [\x 50/]

65. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 66. Santi bhikkhave eke samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti dvhi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti dvhi vatthhi? Santi bhikkhave asaasatt nma dev. Sauppd ca pana te dev tamh ky cavanti. hna kho paneta bhikkhave vijjati ya aataro satto tamh ky cavitv itthatta gacchati. Itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati, yathsamhite citte sauppda anussarati tato [PTS Page 029] [\q 29/] para nnussarati. So evamha: "adhiccasamuppanno att ca loko ca. Ta kissa hetu? Aha hi pubbe nhosi. So'mhi etarahi ahutv santattya1 pariato"ti. Ida bhikkhave pahama hna ya gamma ya rabbha eke samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti.

D.N. 13/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Sattattya, katthaci. [BJT Page 52] [\x 52/]

67. Dutiye ca bhonto samaabrhma kimgamma kimrabbha adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti? Idha bhikkhave ekacco samao v brhmao v takk hoti vmas. So takkapariyhata vmasnucarita sayampaibhna evamha: "adhiccasamuppanno att ca loko c"ti. Ida bhikkhave dutiya hna ya gamma ya rabbha eke samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti. 68. Imehi kho te bhikkhave samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti dvhi vatthhi. Ye hi keci bhikkhave sama v brhma v adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti, sabbe te imeheva dvhi vatthhi, etesa v aatarena. Natthi ito bahiddh. 69. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv [PTS Page 030] [\q 30/] pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 70. Imehi kho te bhikkhave samaabrhma pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni adhivuttipadni abhivadanti ahrasahi vatthhi. Ye hi keci bhikkhave sama v brhma v pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni adhivuttipadni abhivadanti, sabbe te imeheva ahrasahi vatthhi, etesa v aatarena. Natthi ito bahiddh.

71. Tayida bhikkhave tathgato pajnti "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. [BJT Page 54] [\x 54/]

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 72. Santi bhikkhave eke samaabrhma aparantakappik aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti catucattrsya vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha aparantakappik aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti catucattrsya vatthhi? 73. Santi bhikkhave eke samaabrhma uddhamghtanik [PTS Page 031] [\q 31/] savd uddhamghtan sai attna papenti soasahi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha uddhamghtanika saivd uddhamghtan sai attna papenti soasahi vatthhi? Rp att hoti arogo parammara sati na papenti. Arp att hoti arogo parammara sati na papenti. Rp ca arp ca att hoti arogo parammara sati na papenti. Neva rp na rp att hoti arogo parammara sati na papenti. Antav att hoti arogo parammara sati na papenti. Anantav att hoti arogo parammara sati na papenti. Antav ca anantav ca att hoti arogo parammara sati na papenti. Nevantav1 ca nnantav ca att hoti arogo parammara sati na papenti. Ekattasa att hoti arogo parammara sati na papenti. Nnattasa att hoti arogo parammara sati na papenti. Parittasa att hoti arogo parammara sati na papenti. Appamasa att hoti arogo parammara

D.N. 14/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sati na papenti. Ekantasukh att hoti arogo parammara sati na papenti. Ekantadukkh att hoti arogo parammara sati na papenti. Sukhadukkh att hoti arogo parammara sati na papenti. Adukkhamasukh att hoti arogo parammara sati na papenti. 1. Nevantav ca. Katthaci [BJT Page 56] [\x 56/]

na papenti. 'Anantav att hoti arogo parammara asa'ti na papenti. 'Antav ca anantav ca att hoti arogo parammara asa'ti na papenti. 'Nevantav nnantav att hoti arogo parammara asa'ti na papenti. [BJT Page 58] [\x 58/]

74. Imehi kho te bhikkhave samaabrhma uddhamghtanik saivd uddhamghtan sai attna papenti soasahi vatthhi. Ye hi keci bhikkhave sama v brhma v uddhamghtanik saivd uddhamghtan sai attna papenti sabbe te imeheva soasahi vatthhi, etesa v aatarena. Natthi ito bahiddh. 75. Tayida bhikkhave tathgato pajnti "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccattaeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. 76. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany, ye tathgato saya abhi sacchikatv [PTS Page 032] [\q 32/] pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. Dutiyabhavra. 77. Santi bhikkhave eke samaabrhma uddhamghtanik asavd uddhamghtan asai attna papenti ahahi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha uddhamghtanik asavd uddhamghtan asai attna papenti ahahi vatthhi? 78. 'Rp att hoti arogo parammara asa'ti na papenti. 'Arp att hoti arogo parammara asa'ti na papenti. 'Rp ca arp ca att hoti arogo parammara asa'ti na papenti. 'Neva rpi nrp att hoti arogo parammara asa'ti na papenti. 'Antav att hoti arogo parammara asa'ti

79. Imehi kho te bhikkhave samaabrhma uddhamghtanik asavd uddhamghtan asai attna papenti ahahi vatthhi. Ye hi keci bhikkhave sama v brhma v uddhamghtanik asavd uddhamghtan asai attna papenti, sabbe te imeheva ahahi vatthhi, etesa v aatarena. Natthi ito bahiddh. 80. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv [PTS Page 033] [\q 33/] pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 81. Santi bhikkhave eke samaabrhma uddhamghtanik nevasansavd uddhamghtan nevasansai attna papenti ahahi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha uddhamghtanik nevasansavd uddhamghtan nevasansai attna papenti ahahi vatthhi? 82. "Rpi att hoti arogo parammara nevasa nsa'ti na papenti. 'Arp att hoti arogo parammara nevasa nsa'ti na papenti. 'Rp ca arp ca att hoti arogo parammara nevasa nsa'ti na papenti. 'Nevarp nrp att hoti arogo parammara nevasa nsa'ti na papenti. 'Antav att hoti arogo parammara nevasa nsa'ti na papenti. 'Anantav att hoti arogo parammara nevasa nsa'ti na papenti. 'Antav ca anantav ca att hoti

D.N. 15/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

arogo parammara nevasa nsa'ti na papenti. 'Nevantav nnantav att hoti arogo parammara nevasa nsa"ti na papenti. 83. Imehi kho te bhikkhave samaabrhma uddhamghtanik nevasansavd uddhamghtan nevasansai attna papenti ahahi vatthhi. Ye hi keci bhikkhave sama v brhma v uddhamghtanik nevasansavd uddhamghtan nevasansai attna papenti, sabbe te imeheva ahahi vatthhi, etesa v aatarena. Natthi ito bahiddh. 84. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. [BJT Page 60] [\x 60/]

passasi. Tamaha jnmi passmi. So kho bho att yato kyassa bhed ucchijjati vinassati na hoti parammara. Ettvat kho bho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa vibhava papenti. 88. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Na so natthti vadmi. No ca kho bho aya att ettvat samm samucchinno hoti. Atthi kho bho ao att dibbo rp manomayo sabbagapaccag ahnindriyo. Ta tva na jnsi na passasi. Tamaha jnmi passmi. So kho bho att yato kyassa bhed ucchijjati vinassati na hoti parammara. Ettvat kho bho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa vibhava papenti. 89. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Neso natthiti vadmi. No ca kho bho aya att ettvat samm samucchinno hoti. Atthi kho bho ao att sabbaso rpasana samatikkam paighasana atthagam2 nnttasana amanasikr ananto ksoti ksnacyatanpago. Ta tva na [PTS Page 035] [\q 35/] jnsi na passasi. Tamaha jnmi passmi. So kho bho att yato kyassa bhed ucchijjati vinassati na hoti parammara. Ettvat kho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa vibhava papenti. 1. Kabalkrhra bhakkho, machasa 2. Atthagam, machasa. [BJT Page 62] [\x 62/]

85. [PTS Page 034] [\q 34/] santi bhikkhave eke samaabrhma ucchedavd sato sattassa uccheda vinsa vibhava papenti sattahi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha ucchedavd sato sattassa uccheda vinsa vibhava papenti sattahi vatthhi? 86. Idha bhikkhave ekacco samao v brhmao v evavd hoti evadihi: 'yato kho bho aya att rp ctummahbhtiko mtpettikasambhavo kyassa bhed ucchijjati vinassati na hoti parammara. Ettvat kho bho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa vibhava papenti. 87. Tamao evamha: 'atthi kho bho eso att ya tva vadesi neso natthti vadmi. No ca kho bho aya att ettvat samm samucchinto hoti. Atthi kho bho ao att dibbo rp kmvacaro kabalikr1 hrabhakkho, ta tva na jnsi na

90. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vadmi. No ca kho bho aya att ettvat samm samucchinno hoti. Atthi kho bho ao att sabbaso ksnacyatana samatikkamma ananta vianti viaacyatanpago. Ta tva na jnsi na passasi. Tamaha jnmi passmi. So kho bho att yato kyassa bhed ucchijjati vinassati na hoti parammara. Ettvat kho bho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa vibhava papenti. 91. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Na so natthti vadmi. No ca kho bho aya att ettvat samm samucchinno hoti. Atthi kho bho a att sabbaso viacyatana samatikkamma natthi kicti kicayatanpago ta tva na jnsi na

D.N. 16/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

passasi. Tamha jnmi passmi. So kho bho att yato kyassa bhed ucchijjati vinassati na hoti parammara. Ettvat kho bho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa viditv papenti. 92. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vadmi. No ca kho bho aya att ettvat samm samucchinno hoti. Atthi kho bho ao att sabbaso kicayatana samatikkamma santameta patametanti nevasansayatanpago. Ta tva na jnsi na passasi. Tamaha jnmi passmi. So kho bho att yato kyassa bhed ucchijjati vinassat na hoti parammara. Ettvat kho bho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vinsa vibhava papenti. 93. Imehi kho te bhikkhave samaabrhma ucchedavd sato sattassa uccheda vinsa vibhava papenti sattahi vatthhi. Ye hi keci bhikkhave sama v [PTS Page 36] [\q 36/] brhma v ucchedavd sato sattassa uccheda vinsa vibhava papenti, sabbe te imeheva sattahi vatthhi, etesa v aatarena. Natthi ito bahiddh. 94. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 95. Santi bhikkhave eke samaabrhma dihadhammanibbnavd sato sattassa paramadihadhammanibbna papenti pacahi vatthhi. Te ca bhonto samaabrhma kimgamma kimrabbha dihadhamma nibbnavd sato sattassa paramadihadhammanibbna papenti pacahi vatthhi? [BJT Page 64] [\x 64/]

Idha bhikkhave ekacco samao v brhmao v evavd hoti evadihi ' yato kho bho aya att pacahi kmaguehi samappito samagibhto paricreti, ettvat kho bho aya att paramadihadhammanibbna patto hot'ti. Ittheke sato sattassa paramadihadhammanibbna papenti. 97. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vadmi. No ca kho bho aya att ettvat paramadihadhammanibbna patto hoti ta kissa hetu? Km hi bho anicc dukkh viparimadhamm tesa viparimaathbhv uppajjanti sokaparidevadukkhadomanassupys yato [PTS Page 037] [\q 37/] kho bho aya att vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. Ettvat kho bho aya att paramadihadhammanibbna patto hot'ti. Ittheke sato sattassa paramadihadhammanibbna papenti. 98. Tamao evamha: ' atthi kho bho eso att ya tva vadesi. Neso natthiti vadmi. No ca kho bho aya att ettvat paramadihadhammanibbna patto hoti. Ta kissa hetu? Yadeva tattha vitakkita vicrita eteneta orika akkhyati. Yato kho bho aya att vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodbhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Ettvat kho bho aya att paramadihadhammanibbna patto hot'ti. Ittheke sato sattassa paramadihadhammanibbna papenti. 99. Tamao evamha: 'atthi kho bho eso att ya tva vadesi. Neso natthiti vadmi. No ca kho bho aya att ettvat paramadihadhammanibbna patto hoti. Ta kissa hetu? Yadeva tattha ptigata cetaso ubbillvitatta eteneta orika akkhyati. Yato kho bho aya att ptiy ca virg upekkhako ca viharati sato ca sampajno sukha ca kyena paisavedeti, yanta ariy cikkhanti upekkhako satim sukhavihrti ta tatiya jhna upasampajja viharati. Ettvat kho bho aya att paramadihadhammanibbna patto hot'ti. Ittheke sato sattassa paramadihadhammanibbna papenti. [BJT Page 66] [\x 66/]

D.N. 17/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

100. Tamao evamha: 'atthi kho bho eso att, ya tva vadesi, neso natthiti vadmi. No ca kho bho aya att ettvat paramadihadhammanibbna patto hoti. Ta kissa hetu? Yadeva tattha sukhamiti cetaso bhogo eteneta orika akkhyati. Yato kho bho aya att sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam1 adukkhamasukha [PTS Page 038] [\q 38/] upekkhsatiprisuddhi catuttha jhna upasampajja viharati, ettvat kho bho aya att paramadihadhammanibbna patto hot'ti. Ittheke sato sattassa paramadihadhammanibbna papenti. 101. Imehi kho te bhikkhave samaabrhma dihadhammanibbnavd sato sattassa paramadihadhammanibbna papenti pacahi vatthhi. Ye hi keci bhikkhave sama v brhma v dihadhammanibbnavd sato sattassa paramadihadhammanibbna papenti, sabbe te imeheva pacahi vatthhi, etesa v aatarena. Natthi ito bahiddh. 102. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 103. Imehi kho te bhikkhave samaabrhma aparantakappik aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti catucattrsya vatthhi. Ye hi keci bhikkhave sama v brhma v aparantakappik aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti, sabbe te imeheva catucattrsya vatthhi, etesa v aatarena. Natthi ito bahiddh. 104. Tayida bhikkhave tathgato pajnti: "ime dihihn eva gahit eva parmah evagatik bhavissanti evaabhisampary"ti. Taca tathgato pajnti. Tato ca uttaritara

pajnti. Taca pajnana [PTS Page 039] [\q 39/] na parmasati. Aparmasato cassa paccatta yeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto bhikkhave tathgato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakkvacar nipu paitavedany ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 105. Imehi kho te bhikkhave samaabrhma pubbantakappik ca aparantakappik ca pubbantparantakappik ca pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti dvsahiy vatthhi. Ye hi keci bhikkhave sama v brhma v pubbantakappik ca aparantakappik ca pubbantparantakappik ca pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti, sabbe te imeheva dvsahiy vatthhi, etesa v aatarena. Natthi ito bahiddh. 1. Atthagam, kesuci potthakesu. [BJT Page 68] [\x 68/]

106. Tayida bhikkhave tathgato pajnti: ime dihihn eva gat eva parmah evagatik bhavissanti evaabhisampary'ti. Taca tathgato pajnti tato ca uttaritara pajnti. Taca pajnana na parmasati. Aparmasato cassa paccattaeva nibbuti vidit. Vedanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupdvimutto bhikkhave tathgato. 107. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pan atakkvacar nipu paitavedany, ye tathgato saya abhi sacchikatv pavedeti, yehi tathgatassa yathbhucca vaa samm vadamn vadeyyu. 108. Tatra bhikkhave ye te samaabrhma sassatavd sassata attnaca lokaca papenti cathi [PTS Page 040] [\q 40/] vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata

D.N. 18/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vedayita tahgatna paritasitavipphanditameva. 109. Tatra bhikkhave ye te samaabrhma ekaccasassatik ekaccaasassatik ekacca asassata attnaca lokaca papenti cathi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita taahgatna paritasitavipphanditameva. 110. Tatra bhikkhave ye te samaabrhma antnantik antnanta lokassa papenti cathi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita tahgatna paritasitavipphanditameva. 111. Tatra bhikkhave ye te samaabrhma amarvikkhepik tattha1 tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa cathi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita tahgatna paritasitavipphanditameva. 1. Tatra tatra. Kesuci potthakesu [BJT Page 070] [\x 70/]

ajnata apassata vedayita, tahgatna paritasitavipphanditameva. 116. [PTS Page 041] [\q 41/] tatra bhikkhave ye te samaabrhma uddhamghtanik nevasainsavd uddhamghtan nevasai nsai attna papenti ahahi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphanditameva. 117. Tatra bhikkhave ye te samaabrhma ucchedavd sato sattassa uccheda vinsa vibhava papenti sattahi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphandimeva. 118. Tatra bhikkhave ye te samaabrhma dihadhammanibbnavd sato sattassa paramadihadhammanibbna papenti pacahi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphanditameva. 119. Tatra bhikkhave ye te samaabrhma aparantakappik aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti catucattrsya vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphanditameva. [BJT Page 72] [\x 72/]

112. Tatra bhikkhave ye te samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti dvhi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna parisitavipphanditameva. 113. Tatra bhikkhave ye te samaabrhma pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni adhivuttipadni abhivadanti ahrasahi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphanditameva. 114. Tatra bhikkhave ye te samaabrhma uddhamghtanik savd uddhamghtan sai attna papenti soasahi vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphanditameva. 115. Tatra bhikkhave ye te samaabrhma uddhamghtanik asavd uddhamghtan asai attna papenti ahahi vatthhi, tadapi tesa bhavata samaabrhmana

120. Tatra bhikkhave ye te samaabrhma pubbantakappik ca aparantakappik ca pubbantparantakappik ca pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti dvsahiy vatthhi, tadapi tesa bhavata samaabrhmana ajnata apassata vedayita, tahgatna paritasitavipphanditameva. 121. Tatra bhikkhave ye te samaabrhma sassatavd [PTS Page 042] [\q 42/] sassata attnaca lokaca papenti cathi vatthhi, tadapi phassapaccay. 122. Tatra bhikkhave ye te samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca

D.N. 19/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

papenti cathi vatthhi, tadapi phassapaccay. 123. Tatra bhikkhave ye te samaabrhma antnantik antnanta lokassa papenti cathi vatthhi, tadapi phassapaccay. 124. Tatra bhikkhave ye te samaabrhma amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa cathi vatthuhi, tadapi phassapaccay. 125. Tatra bhikkhave ye te samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti dvhi vatthhi, tadapi phassapaccay. 126. Tatra bhikkhave ye te samaabrhma pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni adhivuttipadni abhivadanti ahrasahi vatthhi, tadapi phassapaccay. 127. Tatra bhikkhave ye te samaabrhma uddhamghtanik savd uddhamghtan sai attna papenti soasahi vatthhi, tadapi phassapaccay. 128. Tatra bhikkhave ye te samaabrhma uddhamghtanik asavd uddhamghtan asai attna papenti ahahi vatthhi, tadapi phassapaccay. [BJT Page 74] [\x 74/]

catucattrsya vatthhi, tadapi phassapaccay. 133. Tatra bhikkhave ye te samaabrhma pubbantakappik ca aparantakappik ca pubbantparantakappik ca pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti dvsahiy vatthhi, tadapi phassapaccay. 134. Tatra bhikkhave ye te samaabrhma sassatavd sassata attnaca lokaca papenti cathi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 135. Tatra bhikkhave ye te samaabrhma ekaccasassatik ekaccaasassatik ekacca sassata ekacca asassata attnaca lokaca papenti cathi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 136. Tatra bhikkhave ye te samaabrhma antnantik antnanta lokassa papenti cathi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 137. Tatra bhikkhave ye te samaabrhma amarvikkhepik tattha tattha paha puh samn vcvikkhepa pajjanti amarvikkhepa cathi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. [BJT Page 76] [\x 76/]

129. Tatra bhikkhave ye te samaabrhma uddhamghtanik nevasainsaivd uddhamghtan nevasai nsai attna papeti ahahi vatthhi, tadapi phassapaccay. 130. Tatra bhikkhave ye te samaabrhma ucchedavd sato sattassa uccheda vinsa vibhava papenti sattahi vatthhi, tadapi phassapaccay. 131. Tatra bhikkhave ye te samaabrhma dihadhammanibbnavd sato sattassa paramadihadhammanibbna papenti pacahi vatthhi, tadapi phassapaccay. 132. Tatra bhikkhave ye te samaabrhma aparantakappik [PTS Page 043] [\q 43/] aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti

138. Tatra bhikkhave ye te samaabrhma adhiccasamuppannik adhiccasamuppanna attnaca lokaca papenti dvhi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 139. Tatra bhikkhave ye te samaabrhma pubbantakappik pubbantnudihino pubbanta rabbha anekavihitni adhivuttipadni abhivadanti ahrasahi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 140. Tatra bhikkhave ye te samaabrhma uddhamghtanik [PTS Page 044] [\q 44/] savd uddhamghtan sai attna papenti soasahi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 141. Tatra bhikkhave ye te samaabrhma uddhamghtanik asavd uddhamghtan

D.N. 20/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

asai attna papenti ahahi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 142. Tatra bhikkhave ye te samaabrhma uddhamghtanik nevasansavd uddhamghtan nevasai nsai attna papenti ahahi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 143. Tatra bhikkhave ye te samaabrhma ucchedavd sato sattassa uccheda vinsa vibhava papenti sattahi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 144. Tatra bhikkhave ye te samaabrhma dihadhammanibbnavd sato sattassa paramadihadhammanibbna papenti pacahi vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 145. Tatra bhikkhave ye te samaabrhma aparantakappik aparantnudihino aparanta rabbha anekavihitni adhivuttipadni abhivadanti catucattrsya vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. 146. Tatra bhikkhave ye te samaabrhma pubbantakappik ca aparantakappik ca pubbantparantakappik ca pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti dvsahiy vatthhi, te vata aatra phass paisavedissantti neta hna vijjati. [BJT Page 78] [\x 78/]

ye'pi te samaabrhma aparantakappik, ye'pi te samaabrhma pubbantakappik ca aparantakappik ca pubbantparantakappik ca, pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti dvsahiy vatthhi, sabbe te chahi phassyatanehi phussa phussa paisavedenti. Tesa vedanpaccay tah, tahpaccay updna, updnapaccay bhavo, bhavapaccay jti, jtipaccay jarmaraa sokaparidevadukkhadomanassupys sambhavanti. Yato kho bhikkhave bhikkhu channa phassyatanna samudaya ca atthagama ca assda ca dnava ca nissaraa ca yathbhta pajnti, aya imehi sabbeheva uttaritara pajnti. 148. Ye hi keci bhikkhave sama v brhma v pubbantakappik v aparantakappik v pubbantparantakappik v pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti, sabbe te imeheva dvsahiy vatthhi antojlkat ettha sit'va ummujjamn ummujjanti, (nimujjamn nimujjanti. ) Ettha pariypann antojlkat'va ummujjamn ummujjanti, (nimujjamn nimujjanti. )* Seyyathpi bhikkhave dakkho kevao v kevaantevs v sukhumacchikena jlena paritta udakadaha otthareyya, tassa evamassa: "ye kho keci imasmi udakadahe orik p, sabbe te antojlkat ettha sit'va ummujjamn ummujjanti, (nimujjamn nimujjanti). Ettha pariypann [PTS Page 046] [\q 46/] antojlkat 'va ummujjamn ummujjanti, (nimujjamn nimujjant"ti)* evameva kho bhikkhave ye hi keci sama v brhma v pubbantakappik v aparantakappik v pubbantparantakappik v pubbantparantnudihino pubbantparanta rabbha anekavihitni adhivuttipadni abhivadanti, sabbe te imeheva dvsahiy vatthhi antojlkat ettha sit'va ummujjamn ummujjanti, (nimmujjamn nimujjanti. )* Ettha pariypann antojlkat'va ummujjamn ummujjanti, (nimujjamn nimujjanti. )* *()Cihantarita padni potthakesu na dissanti. [BJT Page 80] [\x 80/]

147. Tatra bhikkhave ye te samaabrhma sassatavd sassata attnaca lokaca papenti catuhi vatthhi, ye'pi te samaabrhma ekaccasassatik ekaccaasassatik, ye'pi te samaabrhma antnantik, ye'pi te samaabrhma amarvikkhepik, ye'pi te [PTS Page 045] [\q 45/] samaabrhma adhiccasamuppannik, ye'pi te samaabrhma pubbantakappik, ye'pi te samaabrhma uddhamghtanik savd, ye'pi te samaabrhma uddhamghtanik asavd, ye'pi te samaabrhma uddhamghtanik nevasansavd, ye'pi te samaabrhma ucchedavd, ye'pi te samaabrhma dihadhammanibbnavd,

149. Ucchinnabhavanettiko bhikkhave tathgatassa kyo tihati. Yvassa kyo hassati, tva na dakkhinti devamanuss. Kyassa bhed uddha jvitapariydn na na dakkhinti devamanuss.

D.N. 21/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Seyyathpi bhikkhave ambapiiy vaacchinnya yni knici ambni vaapaibaddhni, sabbni tni tadanvayni bhavanti, evameva kho bhikkhave ucchinnabhavanettiko tathgatassa kyo tihati. Yvassa kyo hassati, tva na dakkhinti devamanuss. Kyassa bhed uddha jvitapariydn na na dakkhinti devamanuss'ti. 150. Eva vutte yasm nando bhagavanta etadavoca: 'acchariya bhante, abbhuta bhante, ko nmya bhante dhammapariyyo?'Ti. "Tasmtiha tva nanda ima dhammapariyya atthajlanti'pi na dhrehi. Dhammajlanti'pi na dhrehi. Brahmajlanti'pi na dhrehi. Dihijlanti'pi na dhrehi. Anuttaro sagmavijayo'ti'pi na dhreh"ti. Idamavoca bhagav. Attaman te bhikkh bhagavato bhsita abhinandunti. Imasmi ca pana veyykaraasmi bhaamne dasasahass lokadhtu akampitthti. Brahmajlasutta nihita pahama. [BJT Page 82] [\x 82/] 2 [PTS Page 047] [\q 47/] Smaaphalasutta

2. Eva vutte aataro rjmacco rjna mgadha ajtasattu vedehiputta etadavoca: 'aya deva prao kassapo sagh ceva ga ca gacariyo ca to yasass titthakaro1 sdhusammato bahujanassa ratta cirapabbajito addhagato vayo anuppatto. Ta devo praa kassapa payirupsatu. Appevanma devassa praa kassapa payirupsato citta pasdeyy'ti. Eva vutte rj mgadho ajtasattu vedehiputto tuh ahosi. 3. Aataro'pi kho rjmacco rjna mgadha ajtasattu vedehiputta etadavoca: 'aya deva [PTS Page 048] [\q 48/] makkhal goslo sagh ceva ga ca gacariyo ca to yasass titthakaro sdhusammato bahujanassa ratta cirapabbajito addhagato vayo anuppatto. Ta devo makkhali gosla payirupsatu. Appevanma devassa makkhali gosla payirupsato citta pasdeyy'ti. Eva vutte rj mgadho ajtasattu tuh ahosi. 1. Titthakaro, bahusu. [BJT Page 84] [\x 84/]

4. Aataro'pi kho rjmacco rjna mgadha ajtasattu vedehiputta etadavoca: 'aya deva ajito kesakambalo sagh ceva ga ca gacariyo ca to yasass titthakaro sdhusammato bahujanassa ratta cirapabbajito addhagato vayo anuppatto. Ta devo ajita kesakambala payirupsatu. Appevanma devassa ajita kesakambala payirupsato citta pasdeyy'ti. Eva vutte rj mgadho ajtasattu tuh ahosi. 5. Aataro'pi kho rjmacco rjna mgadha ajtasattu vedehiputta etadavoca: 'aya deva pakudho kaccyano1 sagh ceva ga ca gacariyo ca to yasass titthakaro sdhusammato bahujanassa ratta cirapabbajito addhagato vayo anuppatto. Ta devo pakudha kaccyana payirupsatu. Appevanma devassa pakudha kaccyana payirupsato citta pasdeyy'ti. Eva vutte rj mgadho ajtasattu tuh ahosi. 6. Aataro'pi kho rjmacco rjna mgadha ajtasattu vedehiputta etadavoca: 'aya deva sajayo beahaputto sagh ceva ga ca gacariyo ca to yasass titthakaro sdhusammato bahujanassa ratta cirapabbajito addhagato vayo anuppatto. Ta devo sajaya beahaputta payirupsatu. Appevanma devassa sajaya beahaputta

1. Eva me suta. Eka samaya bhagav rjagahe viharati jvakassa komrabhaccassa ambavane mahat bhikkhusaghena saddhi ahateasehi bhikkhusatehi. Tena kho pana samayena rj mgadho ajtasattu vedehiputto tadahuposathe paarase komudiy ctumsiniy puya puamya rattiy rjmaccaparivuto uparipsdavaragato nisinno hoti. Atha kho rj mgadho ajtasattu vedehiputto tadahuposathe udna udnesi: "Ramay vata bho dosin ratti, abhirp vata bho dosin ratti, dassany vata bho dosin ratti, psdik vata bho dosin ratti, lakkha vata bho dosin ratti. Kannu khvajja samaa v brhmaa v payirupseyyma yanno payirupsato citta pasdeyy"ti

D.N. 22/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

payirupsato citta pasdeyy'ti. Eva vutte rj mgadho ajtasattu tuh ahosi. 7. Aataro'pi kho rjmacco rjna mgadha ajtasattu vedehiputta etadavoca: 'aya deva [PTS Page 049] [\q 49/] nigaho ntaputto sagh ceva ga ca gacariyo ca to yasass titthakaro sdhusammato bahujanassa ratta cirapabbajito addhagato vayo anuppatto. Ta devo nigaha ntaputta payirupsatu. Appevanma devassa nigaha ntaputta payirupsato citta pasdeyy'ti. Eva vutte rj mgadho ajtasattu tuh ahosi. 8. Tena kho pana samayena jvako komrabhacco rao mgadhassa ajtasattussa vedehiputtassa avidre tuhbhto nisinno hoti. Atha kho rj mgadho ajtasattu vedehiputto jvaka komrabhacca etadavoca: 'tva pana samma jvaka ki tuh?'Ti. 1. Kaccno, katthaci. [BJT Page 86] [\x 86/]

10. Atha kho rao mgadhassa ajtasattussa vedehiputtassa avidre ambavanassa ahudeva bhaya ahu chambhitatta ahu lomahaso. Atha kho rj mgadho [PTS Page 050] [\q 50/] ajtasattu vedehiputto bhto saviggo lomahahajto jvaka komrabhacca etadavoca: 'kacci ma samma jvaka na vacesi? Kacci ma samma jvaka na palambhesi? Kacci ma samma jvaka na paccatthikna desi? Katha hi nma tva mahato bhikkhusaghassa ahateasna bhikkhusatna neva khipitasaddo bhavissati na ukksitasaddo na nigghoso?'Ti. "M bhyi mahrja3 na ta deva vacemi. Na ta deva palambhemi. Na ta deva paccatthikna demi. Abhikkama mahrja, abhikkama mahrja. Ete maalame4 dp jhyant"ti. 1. Paissuitv, machasa. 2. Hatthik, s. Hatthiniy, katthaci. 3. M hyi mahrja m bhyi mahrja, sitri. 4. Maalase, machasa. [BJT Page 88] [\x 88/]

"Aya deva bhagav araha sammsambuddho amhka ambavane viharati mahat bhikkhusaghena saddhi ahateasehi bhikkhusatehi. Ta kho pana bhagavanta gotama eva kalyo kittisaddo abbhuggato: 'iti pi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. Ta devo bhagavanta payirupsatu. Appevanma devassa bhagavanta payirupsato citta pasdeyy"ti. "Tena hi samma jvaka hatthiynni kapppeh"ti. 9. 'Eva dev'ti kho jvako komrabhacco rao mgadhassa ajtasattussa vedehiputtassa paissutv1 pacamattni hatthiniksatni2 kapppetv rao ca rohanya nga, rao mgadhassa ajtasattussa vedehiputtassa paivedesi: 'kappitni kho te deva hatthiynni yassa'dni kla maas'ti. Atha kho rj mgadho ajtasattu vedehiputto pacasu hatthiniksatesu paccek itthiyo ropetv rohaya nga abhirhitv ukksu dhriymnsu rjagahamh niyysi mahacca rjnubhvena. Yena jvakassa komrabhaccassa ambavana tena pysi.

11. Atha kho rj mgadho ajtasattu vedehiputto yvatik ngassa bhmi ngena gantv ng paccorohitv pattiko'va yena maalamassa dvra tenupasakami. Upasakamitv jvaka komrabhacca etadavoca: kaha pana samma jvaka bhagav?Ti. "Eso mahrja bhagav. Eso mahrja bhagav majjhima thambha nissya puratthbhimukho nisinno purakkhato bhikkhusaghass"ti. 12. Atha kho rj mgadho ajtasattu vedehiputto yena bhagav tenupasakami. Upasakamitv ekamanta ahsi. Ekamanta dhito kho rj mgadho ajtasattu vedehiputto tuhbhta tuhbhta bhikkhusagha anuviloketv rahadamiva vippasanna, udna udnesi: 'imin me upasamena udyibhaddo1 kumro samanngato hotu yenetarahi upasamena bhikkhusagho samanngato'ti. "gam kho tva mahrja yathpema"ti? "Piyo me bhante udyibhaddo1 kumro. Imin me bhante upasamena udyibhaddo1 kumro samanngato hotu yenetarahi upasamena bhikkhusagho samanngato"ti.

D.N. 23/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

13. Atha kho rj mgadho ajtasattu vedehiputto bhagavanta abhivdetv bhikkhusaghassa ajalimpametv [PTS Page 051] [\q 51/] ekamanta nisdi. Ekamanta nisinno kho rj mgadho ajtasattu vedehiputto bhagavanta etadavoca: "puccheyymaha bhante bhagavanta kicideva desa, sace me bhagav oksa karoti pahassa veyykaray"ti. "Puccha mahrja yadkakhas"ti. 14. "Yath nu kho imni bhante puthusippyatanni seyyathda2: hatthroh assroh rathik dhanuggah3 celak calak piadyak4 ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt5 rik6 kappak nahpak7 sd8 mlkr9 rajak pesakr naakr10 kumbhakr gaak muddik, yni v panani'pi evagatikni11 puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. 12 Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu13 uddhaggika dakkhia patihpenti14 sovaggika sukhavipka saggasavattanika. Sakk nu kho bhante evameva15 diheva dhamme sandihika smaaphala papetunti". 16 1. Udayabhaddo, kesuvi. 2. Seyyathda, machasa. 3. Dhanuggh, sitri. 4. Dosik, sitira. Dsaka [PTS.] 5. Dsika, machasa. 6. lrik, sitira. 7. Nahpaka, machasa. Nahpik, sy. 8. Sr, machasa. 9. Mla, machasa. 10. Nla, sy. 11. Gatni, s. [I.] 12. Pinenti, machasa. Penti, sy (sabbattha) 13. Samaabrhmaesu, s. [I.] Stira. 14. Patiha, s. [I] 15. Evameva, (katthaci. ) 16. Papenti, s. [I.] [BJT Page 90] [\x 90/]

"Yathkatha pana te mahrja bykarisu, sace te agaru bhsass"ti. "Na kho me bhante garu yatthassa bhagav v nisinno bhagavantarpo v"ti. [PTS Page 052] [\q 52/] "tena hi mahrja bhsass"ti. 16. "Ekamidha bhante samaya yena prao kassapo tenupasakami. Upasakamitv praena kassapena saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho aha bhante praa kassapa etavoca: yath nu kho imni bho kassapa puthusippyatanni seyyathda hatthroh assroh rathik dhanuggah celak calak piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu uddhaggika dakkhia patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu kho kassapa evameva diheva dhamme sandihika smaaphala papetunti". 17. Eva vutte bhante prao kassapo ma etadavoca: karoto kho mahrja krayato chindato chedpayato pacato pcayato socayato socpayato kilamayato1 kilampayato phandayato phandpayato pamatiptayato adinna diyato sandhi chindato nillopa harato ekgrika karoto paripanthe tihato paradra gacchato mus bhaato karoto na karyati ppa. Khurapariyantena ce'pi cakkena yo imiss pahaviy2 pe ekamasakhala ekamasapuja kareyya, natthi tato nidna ppa, natthippassa gamo. Dakkhiace'pi gagya3 tra gaccheyya hananto ghtento chindanto chedpento pacanto pcento, natthi tato nidna ppa, natthi ppassa gamo. Uttarace'pi gagya3 tra gaccheyya dadanto dpento yajanto yajpento, natthi tato nidna pua, natthi puassa gamo. [PTS Page 053] [\q 53/] dnena damena sayamena saccavajjena natthi pua natthi puassa gamo'ti. 1. Kilamato, kesuci. 2. Karato phandato, [PTS.] 3. Gagtra, [PTS.]

15. "Abhijnsi no tva mahrja ima paha ae samaabrhmae pucchit"ti. "Abhijnmaha bhante ima paha ae samaabrhmae pucchit"ti.

D.N. 24/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 92] [\x 92/]

chassevbhijtisu sukhadukkha paisavedenti. Cuddasa [PTS Page 054] [\q 54/] kho panimni yonippamukhasatasahassni sahi ca satni cha ca satni, paca ca kammuno satni, paca ca kammni, ti ca kammni, kamme ca ahakamme ca. 1. Puro, machasa. 2. Vy, [PTS.] 3. Napaikkosi, [PTS.] 4. Anugahanto, [PTS.] 5. Anikkujjanto, machasa. Sy. 6. Pakkmi, machasa. 7. Makkhaligoslena, [PTS.] 8. Sraya, machasa 9. Makkhaligosla, [PTS.] 10. Etadavoca, [PTS] 11. Papenti [PTS.] [BJT Page 94] [\x 94/]

Ittha kho me bhante prao1 kassapo sandihika smaaphala puho samno akiriya byksi. 2 Seyyathpi bhante amba v puho labuja bykareyya2 labuja v puho amba bykareyya2, evameva kho me bhante prao1 kassapo sandihika smaaphala puho samno akiriya byksi. 2 Tassa mayha etadahosi: 'katha hi nma mdiso samaa v brhmaa v vijite vasanta apasdetabba maeyy'ti. So kho aha bhante praassa kassapassa bhsita neva abhinandi nappaikkosi. 3 Anabhinanditv appaikkositv anattamano anattamanavca anicchretv tameva vca anuggahanto4 anikujjanto5 uhysan pakkmi. 6 18. Ekamidha bhante samaya yena makkhal goslo tenupasakami. Upasakamitv makkhalin goslena7 saddhi sammodi. Sammodanya katha sriya8 vtisretv ekamanta nisdi. Ekamanta nisinno kho aha bhante makkhali gosla9 etadavoca:10 'yath nu kho imni bho gosla puthusippyatanni seyyathda: hatthroh assroh rathik dhanuggah celak calak piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu13 uddhaggika dakkhia patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu kho bhante evameva diheva dhamme sandihika smaaphala papetunti". 19. Eva vutte bhante makkhali goslo ma etadavoca: 'natthi mahrja hetu natthi paccayo sattna sakilesya. Ahetu appaccay satt sakilissanti. Natthi hetu natthi paccayo sattna visuddhiy. Ahetu appaccay satt visujjhanti. Natthi attakre natthi parakre natthi purisakre natthi bala natthi viriya natthi purisathmo natthi purisaparakkamo. Sabbe satt sabbe p sabbe bht sabbe jv avas abal aviriy niyatisagatibhvapariat

Dvahi paipad, dvahantarakappo, chaabhijtiyo, aha purisabhmiyo, eknapasa jvakasate, eknapasa paribbjakasate, eknapasa ngvsasate, vse indriyasate, tisa nirayasate, chattisa rajodhtuyo, satta sagabbh, satta asagabbh, satta nigahigabbh, satta dev, satta mnus, satta pesc, satta sar, satta pavu, satta pavuasatni, satta papt, satta paptasatni, satta supin, satta supinasatni, csti mahkappuno satasahassni yni ble ca paite ca sandhvitv sasaritv dukkhassanta karissanti. Tattha natthi iminha slena v vatena v tapena v brahmacariyena v aparipakka v kamma paripcessmti paripakka v kamma phussa phussa byant karissmti heva natthi. Doamite sukhadukkhe pariyantakate. Sasre natthi hyanavahane, natthi ukkasvakase. Seyyathpi nma suttague khitte nibbehiyamnameva paeti, evameva ble ca paite ca sandhvitv sasaritv dukkhassanta karissantti. Ittha kho me bhante makkhal goslo sandihika smaaphala puho samno sasrasuddhi byksi. Seyyathpi bhante amba v puho labuja bykareyya, labuja v puho amba bykareyya, evameva kho me bhante makkhal goslo sandihika smaaphala puho samno sasrasuddhi byksi. Tassa mayha bhante etadahosi: katha

D.N. 25/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

hi nma mdiso samaa v brhmaa v vijite vasanta apasdetabba maeyyti. So kho aha bhante makkhalissa [PTS Page 055] [\q 55/] goslassa bhsita neva abhinandi nappaikkosi. Anabhinanditv appaikkositv anattamano anattamanavca anicchretv tameva vca anuggahanto anikujjanto uhysan pakkmi. 20. Ekamidha bhante samaya yena ajito kesakambalo1 tenupasakami. Upasakamitv ajitena kesakambalena2 saddhi sammodi. Sammodanya katha srya3 vtisretv ekamanta nisdi. Ekamanta nisinno kho aha bhante ajita kesakambala4 etadavoca:5 'yath nu kho imni bho ajita puthusippyatanni seyyathda hatthroh assroh rathik dhanuggah celak calak piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu uddhaggika dakkhia patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu kho bhante evameva diheva dhamme sandihika smaaphala papetunti?"8. 1. Kesakambal, katthaci. 2. Kesakambalin, katthaci 3. Sraya. Machasa. 4. Kesakambali, katthaci 5. Etadavoca, katthaci. 6. Seyyathda, machasa. 7. Kho ajito, katthaci 8. Papenti, machasa. [BJT Page 96] [\x 96/]

anupagacchati. po pokya anupeti anupagacchati. Tejo tejokya anupeti anupagacchati. Vyo vyokya anupeti anupagacchati, ksa induyni sakamanti. sandipacam puris mata dya gacchanti. Yva ahan padni payanti. Kpotakni ahni bhavanti. Bhasmant hutiyo. Dattupaatta yadida dna. Tesa tuccha mus vilpo ye keci atthikavda vadanti. Ble ca paite ca kyassa bhed ucchijjanti vinassanti na honti parammara"ti. Ittha kho me bhante ajito kesakambalo sandihika smaaphala puho samno uccheda byksi. Seyyathpi bhante amba v puho labuja [PTS Page 056] [\q 56/] bykareyya, labuja v puho amba bykareyya, evameva kho bhante ajito kesakambalo sandihika smaaphala puho samno uccheda byksi. Tassa mayha bhante etadahosi: 'katha hi nma mdiso samaa v brhmaa v vijite vasanta apasdetabba maeyy'ti so kho aha bhante ajitassa kesakambalassa bhsita neva abhinandi nappaikkosi. Anabhinanditv appaikkositv anattamano anattamanavca anicchretv tameva vca anuggahanto anikujjanto uhysan pakkmi. 1. Kesakambali, [PTS.] 2. Paraloko, katthaci. 3. Samaggat, samaggagat, machasa. [BJT Page 98] [\x 98/]

Eva vutte bhante ajito kesakambalo1 ma etadavoca: "natthi mahrja dinna. Natthi yiha. Natthi huta. Natthi sukaadukkana kammna phala vipko. Natthi aya loko. Natthi paro2 loko. Natthi mt. Natthi pit. Natthi satt opaptik. Natthi loke samaabrhma sammaggat3 sammpaipann ye imaca loka paraca loka saya abhi sacchikatv pavedenti. Ctummahbhtiko aya puriso yad kla karoti, pahav pahavikya anupeti

21. Ekamidha bhante samaya yena pakudho kaccyano tenupasakami. Upasakamitv pakudhena kaccyanena saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho aha bhante pakudha kaccyana etadavoca: yath nu kho imni bho kaccyana puthusippyatanni, seyyathda: hatthroh assroh rathik dhanuggah celak calak piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu uddhaggika dakkhia

D.N. 26/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu kho kaccyana evameva diheva dhamme sandihika smaaphala papetu?Nti. Eva vutte bhante pakudho kaccyano ma etadavoca: "sattime mahrja ky aka akaavidh animmit animmt vajh kuah esikahyihit. Te na ijanti, na vipariamanti, na aamaa vybdhenti, nla aamaassa sukhya v dukkhya v sukhadukkhya v. Katame satta? Pahavikyo pokyo tejokyo vyokyo sukhe dukkhe jve sattame. Ime satta ky aka akaavidh animmit animmt vajh kuah esikahyihit. Te na ijanti, na vipariamanti, na aamaa vybdhenti, nla aamaassa sukhya v dukkhya v sukhadukkhya v. Tattha natthi hant v ghtet v sot v svet v vit v vipet v. Yo'pi tihena satthena ssa chindati, na koci kaci jvit voropeti. Sattanna yeva kynamantarena sattha vivaramanupatat"ti. [PTS Page 057] [\q 57/] ittha kho me bhante pakudho kaccyano sandihika smaaphala puho samno aena aa byksi. Seyyathpi bhante amba v puho labuja bykareyya, labuja v puho amba bykareyya, evameva kho me bhante pakudho kaccyano sandihika smaaphala puho samno aena aa byksi. Tassa mayha bhante etadahosi: katha hi nma mdiso samaa v brhmaa v vijite vasanta apasdetabba maeyy?Ti. So kho aha bhante pakudhassa kaccyanassa bhsita neva abhinandi. Nappaikkosi. Anabhinanditv appaikkositv anattamano anattamanavca anicchretv tameva vca anuggahanto anikkujjanto uhysan pakkmi. 22. Ekamidha bhante samaya yena nigaho ntaputto tenupasakami. Upasakamitv nigahena ntaputtena saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho aha bhante nigaha ntaputta etadavoca: [BJT Page 100] [\x 100/]

piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu uddhaggika dakkhia patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu kho bho aggivessana evameva diheva dhamme sandihika smaaphala papetu"?Nti Eva vutte bhante nigaho ntaputto ma etadavoca: "idha mahrja nigaho ctuymasavarasavuto hoti. Kathaca mahrja nigaho ctuymasavarasavuto hoti? Idha mahrja nigaho sabbavrivrito ca hoti, sabbavriyuto ca, sabbavridhuto ca, sabbavriphuo 1ca. Eva kho mahrja nigaho ctuymasavarasavuto hoti. Yato kho mahrja nigaho eva ctuymasavarasavuto hoti, aya vuccati mahrja nigaho gatatto ca yatatto ca hitatto c"ti. [PTS Page 058] [\q 58/] ittha kho me bhante nigaho ntaputto sandihika smaaphala puho samno ctuymasavara byksi. Seyyathpi bhante amba v puho labuja bykareyya, labuja v puho amba bykareyya, evameva kho bhante nigaho ntaputto sandihika smaaphala puho samno ctuymasavara byksi. Tassa mayha bhante etadahosi: katha hi nma mdiso samaa v brhmaa v vijite vasanta apasdetabba maeyy?'Ti. So kho aha bhante nigahassa ntaputtassa bhsita neva abhinandi. Nappaikkosi. Anabhinanditv appaikkositv anattamano anattamanavca anicchretv tameva vca anuggahanto anikkujjanto uhysan pakkmi. 23. Ekamidha bhante samaya yena sajayo belahiputto2 tenupasakami. Upasakamitv sajayena belahiputtena saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho aha bhante sajaya belahiputta etadavoca: "yath nu kho imni bho sajaya puthusippyatanni, seyyathda hatthroh

"Yath nu kho imni bho aggivessana puthusippyatanni, seyyathda: hatthroh assroh rathik dhanuggah celak calak

D.N. 27/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

assroh rathik dhanuggah celak calak piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu uddhaggika dakkhia patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu kho sajaya evameva diheva dhamme sandihika smaaphala papetu"?Nti 1. Phuho, [PTS.] Phuo (jenamgadh). 2. Belahaputto, katthaci. [BJT Page 102] [\x 102/]

Eva vutte bhante sajayo belahiputto ma etadavoca: 'atthi paro loko?'Ti iti ce ma pucchasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi paro loko?'Ti iti ce ma pucchasi, 'natthi paro loko'ti iti ce me assa, 'natthi paro loko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?'Ti iti ce ma pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'Ti iti ce ma pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi satt opaptik?'Ti iti ce ma pucchasi, 'atthi satt opaptik'ti iti ce me assa, 'atthi satt opaptik'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca satt opaptik?'Ti iti ce ma pucchasi, 'atthi ca natthi ca satt opaptik'ti iti ce me assa, 'atthi ca natthi ca satt opaptik'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi satt opaptik?'Ti iti ce ma pucchasi, 'nevatthi na natthi satt opaptik'ti iti ce me assa, 'nevatthi na natthi satt opaptik'ti iti te na

bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaadukkana kammna phala vipko?'Ti iti ce ma pucchasi, 'atthi sukaadukkana kammna phala vipko'ti iti ce me assa, 'atthi sukaadukkana kammna phala vipko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaadukkana kammna phala vipko?'Ti iti ce ma pucchasi, 'natthi sukaadukkana kammna phala vipko'ti iti ce me assa, 'natthi sukaadukkana kammna phala vipko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sukaadukkana kammna phala vipko?'Ti iti ce ma pucchasi, 'atthi ca natthi ca sukaadukkana kammna phala vipko'ti iti ce me assa, 'atthi ca natthi ca sukaadukkana kammna phala vipko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaadukkana kammna phala vipko?'Ti iti ce ma pucchasi, 'nevatthi na natthi sukaadukkana kammna phala vipko'ti iti ce me assa, 'nevatthi na natthi sukaadukkana kammna phala vipko'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tathgato [PTS Page 059] [\q 59/] parammara?'Ti iti ce ma pucchasi, 'hoti tathgato parammara'ti iti ce me assa, 'hoti tathgato parammara'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. ' Na hoti tathgato parammara?'Ti iti ce ma pucchasi, 'na hoti tathgato parammara'ti iti ce me assa, 'na hoti tathgato paramara'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti ca na hoti ca tathgato parammara?'Ti iti ce ma pucchasi, 'hoti ca na hoti ca tathgato parammara'ti iti ce me assa, 'hoti ca na hoti ca tathgato parammara'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Neva hoti na na hoti tathgato parammara?'Ti iti ce ma pucchasi, 'neva hoti na na hoti tathgato parammara'ti iti ce me assa, 'neva hoti na na hoti tathgato parammara'ti iti te na bykareyya. Evanti'pi me no. Tath'ti'pi me no. Aath'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no'ti.

D.N. 28/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ittha kho me bhante sajayo belahiputto sandihika smaaphala puho samno vikkhepa byksi. Seyyathpi bhante amba v puho labuja bykareyya, labuja v puho amba bykareyya, evameva kho bhante sajayo belahiputto sandihika smaaphala puho samno vikkhepa byksi. Tassa mayha bhante etadahosi: ayaca imesa samaabrhmana sabbablo sabbamho. Katha hi nma sandihika smaaphala puho samno vikkhepa bykarissati?Ti. Tassa mayha bhante etadahosi: katha hi nma mdiso samaa v brhmaa v vijite vasanta apasdetabba maeyy?Ti. So kho aha bhante sajayassa belahiputtassa bhsita neva abhinandi. Nappaikkosi. Anabhinanditv appaikkositv anattamano anattamanavca anicchretv tameva vca anuggahanto anikkujjanto uhysan pakkmi. [BJT Page 104] [\x 104/]

Ahampi manusso. Aya hi rj mgadho ajtasattu vedehiputto pacahi kmaguehi samappito samagbhto parivreti devo mae. Ahampanambhi'ssa dso kammakaro pubbuhy pacchnipt kikrapaissv manpacr piyavd mukhullokako. So vatassha puni kareyya. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. So aparena samayena kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya. So eva pabbajito samno kyena savuto vihareyya, vcya savuto vihareyya, manas savuto vihareyya, ghsacchdanaparamatya santuho abhirato paviveke. Tace te puris evamroceyyu: 'yagghe deva jneyysi, yo te puriso dso kammakaro pubbuhy pacchnipt kikrapaissv manpacr piyavd mukhullokako, so deva kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito. So eva pabbajito samno kyena savuto viharati, vcya savuto viharati, manas savuto viharati, ghsacchdanaparamatya santuho abhirato paviveke'ti. Api nu tva eva vadeyysi: etu me bho so puriso. Punadeva hotu dso kammakaro pubbuhy pacchnipt kikrapaissv manpacr piyavd mukhullokako"ti. [BJT Page 106] [\x 106/]

24. So 'ha bhante bhagavantampi pucchmi: yath nu kho imni bhante puthusippyatanni, seyyathda: hatthroh assroh rathik dhanuggah celak calak piadyak ugg rjaputt pakkhandino mahng sr cammayodhino dsakaputt rik kappak nahpak sd mlkr rajak pesakr naakr kumbhakr gaak muddik, yni v panani'pi evagatikni puthusippyatanni, te diheva dhamme sandihika sippaphala upajvanti. Te tena attna sukhenti pnenti. Mtpitaro sukhenti pnenti. Puttadra sukhenti pnenti. Mittmacce sukhenti pnenti. Samaesu brhmaesu uddhaggika dakkhia patihpenti sovaggika sukhavipka saggasavattanika. Sakk nu [PTS Page 060] [\q 60/] kho me bhante evameva diheva dhamme sandihika smaaphala papetu"?Nti "Sakk mahrja ". Tena hi mahrja taevettha paipucchissmi. Yath te khameyya, tath na bykareyysi". 25. "Ta kimmaasi, mahrja, idha te assa puriso dso kammakaro pubbuhy pacchnipt kikrapaissv manpacr piyavd mukhullokako. Tassa evamassa: 'acchariya vata bho, abbhuta vata bho, puna gati puna vipko. Aya hi rj mgadho ajtasattu vedehiputto manusso.

"No heta bhante. Atha kho na mayameva [PTS Page 061] [\q 61/] abhivdeyymapi, paccuheyymapi, sanenapi nimanteyyma. Abhinimanteyymapi na cvarapiaptasensanagilnapaccayabhesajjap arikkhrehi. Dhammikampi'ssa rakkhvaraagutti savidaheyym"ti. "Ta kimmaasi mahrja, yadi eva sante hoti v sandihika smaaphala no v?"Ti. "Addh kho bhante eva sante hoti sandihika smaaphala"ti. "Ida kho te mahrja may pahama diheva dhamme sandihika smaaphala paatta"nti.

D.N. 29/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

26. "Sakk pana bhante aampi evameva diheva dhamme sandihika smaaphala paapetu?"Nti. "Sakk mahrja. Tena hi mahrja, taevettha paipucchissmi. Yath te khameyya tath na bykareyysi. Ta kimmaasi mahrja idha te assa puriso kassako gahapatiko krakrako rsivahako, tassa evamassa: "acchariya vata bho abbhuta vata bho puna gati puna vipko. Aya hi rj mgadho ajtasattu vedehiputto manusso. Ahampi manusso. Aya hi rj mgadho ajtasattu vedehiputto pacahi kmaguehi samappito samagbhto parivreti devo mae. Ahampanambhi'ssa kassako gahapatiko krakrako rsivahako. So vatassha puni kareyya. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya. So eva pabbajito samno kyena savuto vihareyya, vcya savuto vihareyya, manas savuto vihareyya, ghsacchdanaparamatya santuho abhirato paviveke. Ta ce te puris evamroceyyu: 'yagghe deva jneyysi. Yo te puriso kassako gahapatiko krakrako rsivahako, so deva kesamassu ogretv ksyni vatthni acchdetv agrasm anagriya pabbajito. So eva pabbajito samno kyena savuto viharati vcya savuto viharati, manas savuto viharati, [PTS Page 062] [\q 62/] ghsacchdanaparamatya santuho abhirato paviveke'ti. Api nu tva eva vadeyysi: 'etu me bho so puriso. Punadeva hotu kassako gahapatiko krakrako rsivahako'ti? [BJT Page 108] [\x 108/]

"Addh kho bhante eva sante hoti sandihika samaphala"nti. "Ida kho te mahrja may dutiya diheva dhamme sandihika smaaphala paattanti". 27. "Sakk pana bhante aampi diheva dhamme sandihika smaaphala papetu imehi sandihikehi smaaphalehi abhikkantataraca paitatarac?"Ti "Sakk mahrja. Tena hi mahrja suohi sdhuka manasi karohi bhsissm"ti. "Eva bhante"ti kho rj mgadho ajtasattu vedehiputto bhagavato paccassosi. 28. Bhagav etadavoca: "idha mahrja tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. 29. Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma [PTS Page 063] [\q 63/] sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 110] [\x 110/]

"No hota bhante. Atha kho na mayameva abhivdeyymapi paccuheyymapi, sanenapi nimanteyyma, abhinimanteyymapi na cvarapiaptasensanagilnapaccayabhesajjap arikkhrehi. Dhammikampi'ssa rakkhvaraagutti savidaheyym"ti. "Ta kimmaesi mahrja, yadi eva sante hoti v sandihika smaaphala no v?"Ti.

So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu

D.N. 30/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato sattuho. 29. Kathaca mahrja bhikkhu slasampanno hoti? Idha mahrja bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. [PTS Page 064] [\q 64/] amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 112] [\x 112/]

30. Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 31. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 [PTS Page 065] [\q 65/] paivirato hoti. Idampi'ssa hoti slasmi. 32. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa.

D.N. 31/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. [BJT Page 114] [\x 114/]

[BJT Page 116] [\x 116/]

33. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 34. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 35. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti [PTS Page 066] [\q 66/] evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci.

36. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 37. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 38. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 39. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt [PTS Page 067] [\q 67/] viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp

D.N. 32/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. [BJT Page 118] [\x 118/]

40. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 41. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 42. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 43. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya [PTS Page 068] [\q 68/] micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna

bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 120] [\x 120/]

44. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundbhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhumivlo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v evarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi.

D.N. 33/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

45. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya [PTS Page 069] [\q 69/] micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 46. Yath pana paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. [BJT Page 122] [\x 122/]

paisavedeti. Eva kho mahrja bhikkhu slasampanno hoti. 49. Kathaca mahrja bhikkhu indriyesu guttadvro hoti? Idha mahrja bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghindriya ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho mahrja bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. [BJT Page 124] [\x 124/]

47. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 48. Sa kho1 so mahrja bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi mahrja khattiyo muddhvasitto2 nihatapaccmitto na [PTS Page 070] [\q 70/] kutoci bhaya samanupassati yadida paccatthikato, evameva kho mahrja bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha

50. Kathaca mahrja bhikkhu satisampajaena samanngato hoti? Idha mahrja bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite

D.N. 34/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho [PTS Page 071] [\q 71/] mahrja bhikkhu satisampajaena samanngato hoti. 51. Kathaca mahrja bhikkhu santuho hoti? Idha mahrja bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi mahrja pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho mahrja bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho mahrja bhikkhu santuho hoti. 52. So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya padhya parimukha sati upahapetv. 53. So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasannacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 126] [\x 126/]

ia dya kammante payojesi. [PTS Page 072] [\q 72/] tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 55. Seyyathpi mahrja puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 56. Seyyathpi mahrja puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 57. Seyyathpi mahrja puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So [PTS Page 073] [\q 73/] tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] [BJT Page 128] [\x 128/]

54. Seyyathpi mahrja puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe

59. Seyyathpi mahrja puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna

D.N. 35/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

labhetha pmojja adhigaccheyya somanassa 60. Evameva kho mahrja bhikkhu yath gua yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi mahrja naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho mahrja bhikkhu ime paca nvarae pahe attani samanupassati. 61. Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 62. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti1 parisanneti2 paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 63. [PTS Page 074] [\q 74/] seyyathpi mahrja dakkho nahpako v nahpakantevs v kasathle nahnyacuni kiritv udakena paripphosaka paripphosaka sanneyya3 sya nahnyapii snehnugat snehaparet santarabhir phu snehena na ca pagghara Evameva kho mahrja bhikkhu imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 1. Abhisandeti smu, machasa. 2. Parisandeti. Smu, machasa. 3. Sandeyya. Smu, machasa. [BJT Page 130] [\x 130/]

paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 65. Seyyathpi mahrja udakarahado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa - Evameva kho mahrja bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti [PTS Page 075] [\q 75/] paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 66. Puna ca para mahrja bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 67. Seyyathpi mahrja uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni antonimuggaposni1 tni yva cagg yva ca ml stena vrin abhisannni2 parisannni3 pariprni, paripphuni nss4 kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa. 1. Anto nimugga posin, bau. Sa. Sa. 2. Abhisandni, bau. Sa. Sa. 3. Parisandni, lau. Sa. Sa. 4. Nssa, bahusu. [BJT Page 132] [\x 132/]

64. Puna ca para mahrja bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti

D.N. 36/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Evameva kho mahrja bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 68. Puna ca para mahrja bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena [PTS Page 076] [\q 76/] pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi mahrja puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho mahrja bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 69. Puna ca para mahrja so bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. 70. Seyyathpi mahrja mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta

nla v pta v lohita v odta v pausutta v"ti. [BJT Page 134] [\x 134/]

Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. [PTS Page 077] [\q 77/] ida ca pana me via ettha sita ettha paibaddhanti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 71. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya1 citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya, Seyyathpi mahrja puriso mujamh isika2 pavheyya3. Tassa evamassa: aya mujo aya isik ao mujo a isik mujamhtveva isik pavhti4. Seyyathpi v pana mahrja puriso asi kosiy pavheyya. Tassa evamassa: "aya asi aya kosi, ao asi a kosi, kosiytveva asi pavho"ti. Seyyathpi v pana mahrja puriso aha kara uddhareyya. Tassa evamassa: "aya ahi aya karao, ao ahi ao karao, karatveva ahi ubbhato"ti5. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca.

D.N. 37/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Abhinimminya. Bausasa. 2. sika. Bausasa. 3. Pabbbheyya. Bausasa. 4. Pabbah. Bausasa. 5. Uddharito. Sy. [BJT Page 136] [\x 136/]

evamahiddhike evamahnubhve [PTS Page 079] [\q 79/] pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. [BJT Page 138] [\x 138/]

72. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. [PTS Page 078] [\q 78/] so anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. 73. Seyyathpi mahrja dakkho kumbhakro v kumbhakrantevs v suparikammakatya mattikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana mahrja dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana mahrja dakkho suvaakro v suvaakrantevs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya - Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye

Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 74. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. 75. Seyyathpi mahrja puriso addhnamaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 76. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittanti pajnti. [PTS Page 080] [\q 80/] sadosa v citta sadosa cittatanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti

D.N. 38/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. 77. Seyyathpi mahrja itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakaikanti jneyya, akaika v akaikanti jneyya - [BJT Page 140] [\x 140/]

savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. 79. Seyyathpi mahrja puriso sakamh gm aa gma gaccheyya tamh'pi gm aa gma gaccheyya. So tamh gm sakaeva gma paccgaccheyya. Tassa evamassa: 'aha kho sakamh gm amu gma agacchi tatra eva ahsi eva nisdi eva abhsi eva tuah ahosi. Tamhpi gm agacchi tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mpi tamh [PTS Page 082] [\q 82/] gm sakaeva gma paccgato'ti. [BJT Page 142] [\x 142/]

Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti*. [PTS Page 081] [\q 81/] anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 78. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tsampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi

Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 80. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati

D.N. 39/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena [PTS Page 083] [\q 83/] satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti. [BJT Page 144] [\x 144/]

dubbae sugate duggate yathkammpage satte pajnti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 82. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta [PTS Page 084] [\q 84/] pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta Pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta vimuccati avijjsavpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaiya npara itthattyti pajnti. [BJT Page 146] [\x 146/]

81. Seyyathpi mahrja majjhe sighake psdo. Tattha cakkhum puriso hito passeyya manusse geha pavisante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe sighake nisinn'ti. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae

83. Seyyathpi mahrja pabbatasakhepe udakarahado accho vippasanno anvilo. Tattha cakkhum puriso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatrime sippisambk'pi sakkharakahal'pi macchagumb'pi carantipi tihantipti. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati, bhavsav'p citta vimuccati, avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti, vusita

D.N. 40/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

brahmacariya, kata karaya npara itthattyti pajnti. [PTS Page 085] [\q 85/] ida kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. Imasm ca pana mahrja sandihik smaaphal aa sandihika smaaphala uttaritara v patatara v natthti. 84. Eva vutte rj mgadho ajtasattu vedehiputto bhagavanta etadavoca: 'abhikkanta bhante, abhikkanta bhante. Seyyathpi bhante nikujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhante bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi, dhammaca bhikkhusaghaca. Upsaka ma bhagav dhretu ajjatagge pupeta saraa gata. Accayo ma bhante accagam yathbla yathmha yathakusala yo'ha ptara dhammika dhammarjna issariyassa kra jvit voropesi. Tassa me bhante bhagav accaya accayato paiggahtu yati savary'ti. [BJT Page 148] [\x 148/]

khatya bhikkhave rj, upahatya bhikkhave rj. Sacya bhikkhave rj pitara dhammika dhammarjna jvit na voropessatha imasmi yeva sane viraja vtamala dhammacakkhu uppajjissathti. Idamavoca bhagav. Attaman te bhikkh bhagavato bhsita abhinandunti. Smaaphalasutta nihita dutiya. [BJT Page 150] [\x 150/] 3 [PTS Page 087] [\q 87/] Ambahasutta

1. Eva me1 suta eka samaya bhagav kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena icchnagala2 nma kosalna brhmaagmo tadavasari. Tatra suda bhagav icchnagale3 viharati icchnagalavanasae. 2. Tena kho pana samayena brhmao pokkharast4 ukkaha ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra pasenadin5 kosalena dinna rjadya brahmadeyya. Assosi kho brhmao pokkharasti: "Samao khalu bho gotamo sakyaputto sakyakul pabbajito kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi icchnagala anuppatto icchnagale viharati icchnagalavanasae. Ta kho pana bhagavanta gotama eva kalyo kittisaddo abbhuggato: "itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath6 satth devamanussna buddho bhagav. 7 So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana8 kevalaparipua parisuddha [PTS Page 088] [\q 88/] brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hot"ti. 3. Tena kho pana samayena brhmaassa pokkharastissa ambaho nma mavo9 antevs hoti ajjhyako mantadharo tia

85. Taggha tva mahrja accayo accagam yathbla yathmha yathakusala yo tva pitara dhammika dhammarjna jvit coropesi. Yato ca kho tva mahrja accaya accayato disv yathdhamma paikarosi. Tante maya paigahma. Vuddhi hes mahrja ariyassa vinaye yo accaya accayato disv yathdhamma paikaroti yati savara pajjatti. 86. Eva vutte rj mgadho ajtasattu vedehiputto bhagavanta etadavoca: handa ca dni maya bhante gacchmi bahukicc maya bahukaray'ti. "Yassa 'dni tva mahrja kla maas"ti. Atha kho rj mgadho ajtasattu vedehiputto bhagavato bhsita abhinanditv anumoditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. 87. Atha kho bhagav acirapakkantassa rao mgadhassa [PTS Page 086] [\q 86/] ajtasattussa vedehiputtassa bhikkh mantesi:

D.N. 41/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vedna prag sanighaukeubhna skkharappabhedna itihsapacamna padako veyykarao lokyatamahpurisalakkhaesu anavayo anutapaito sake cariyake tevijjake pvacane yamaha jnmi ta tva jnsi, ya tva jnsi tamaha jnmti. 1. Evamema, [PTS.] 2. Nakala, [PTS.] Icchnakalantipi pho, a. 3. Icchnakalo, [PTS.] Sabbattha. 4. Sdi, sabbattha. Pokkharast itipi vuccati, a. 5. Pasenadi, [PTS.] Passenadin, smu. 6. Srath, smu. Sy. 7. Bhagavti, machasa. Sy. 8. Savyajana, [PTS.] 9. Ambaho mavo, [PTS.] Mnavo, [PTS - n.] [BJT Page 152] [\x 152/]

6. "gatni kho tta ambaha amhka mantesu dvattisamahpurisalakkhani yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana: sace agra ajjhvasati rj hoti cakkavatti dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. [PTS Page 089] [\q 89/] tassimni sattaratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati araha hoti sammsambuddho loke vivattacchado1. Aha kho pana tta ambaha mantna dt tva mantna paiggahet"ti. 1. Vivittacchaddo. Bau. Sa. Sa. Vivaacchado. Sy. Vivaacchado. Machasa. [BJT Page 154] [\x 154/]

4. Atha kho brhmao pokkharasti ambaha mava mantesi: "aya tta ambaha samao gotamo sakyaputto sakyakul pabbajito kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi icchnagala anuppatto icchnagale viharati icchnagalavanasae. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: "itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hot"ti. Ehi tva tta ambaha yena samao gotamo tenupasakama. Upasakamitv samaa gotama jnhi yadi v ta bhavanta gotama tathsantayeva saddo abbhuggato, yadi v no tath, yadi v so bhava gotamo tdiso, yadiv na tdiso, tath maya ta bhavanta gotama vedissmti. 5. "Yath katha panha bho ta bhavanta gotama jnissmi yadi v ta bhavanta gotama tathsantayeva saddo abbhuggato, yadi v no tath, yadi v so bhava gotamo tdiso yadi v na tdiso"ti.

"Eva bho'ti kho ambaho mavo brhmaassa pokkharastissa paissutv uhysan brhmaa pokkharasti abhivdetv padakkhia katv vaavrathamruyha sambahulehi mavehi1 saddhi yena icchnagalavanasao tena pysi. Yvatik ynassa bhmi ynena gantv yn paccorohitv pattiko'va rma pvisi. 7. Tena kho pana samayena sambahul bhikkh abbhokse cakamanti. Atha kho ambaho mavo yena te bhikkh tenupasakami. Upasakamitv te bhikkh etadavoca: "kahannu kho bho etarahi so bhava gotamo viharati? Ta hi maya bhavanta gotama dassanya idhpasakant"ti. 8. Atha kho tesa bhikkhna etadahosi: "aya kho ambaho mavo abhitakolao ceva abhitassa ca brhmaassa pokkharastissa antevs. Agaru kho pana bhagavato evarpehi kulaputtehi saddhi kathsallpo hot"ti. Te ambaha mava etadavocu: "eso ambaha vihro savutadvro. Tena appasaddo upasakamitv ataramno linda pavisitv ukksitv aggaa koehi. Vivarissati te bhagav dvranti. " 9. Atha kho ambaho mavo yena so vihro savutadvro tena appasaddo upasakamitv

D.N. 42/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ataramno linda pavisitv ukksitv aggaa koesi. Vivari bhagav dvra. Pvisi ambaho mavo. Mavak'pi pavisitv bhagavat saddhi sammodisu. Sammodanya katha srya vtisretv ekamanta nisdisu. Ambaho pana mavo cakamanto'pi nisinnena bhagavat [PTS Page 090] [\q 90/] kaci kaci katha srya vtisreti. hito'pi nisinnena bhagavat kaci kaci katha srya vtisreti. 10. Atha kho bhagav ambaha mava etadavoca: evannu kho te2 ambaha brhmaehi vuddhehi mahallakehi cariyapcariyehi saddhi kathsallpo hoti yathayida cara tiha nisinnena may kaci kaci katha srya vtisres?"Ti. "Nohida bho gotama. Gacchanto v hi bho gotama gacchantena brhmao brhmaena saddhi sallapitumarahati. hito v hi bho gotama hitena brhmao brhmaena saddhi sallapitumarahati. Nisinno v hi bho gotama nisinnena brhmao buhmaena saddhi sallapitumarahati. Sayno v hi bho gotama saynena brhmao brhmaena saddhi sallapitumarahati. Ye ca kho te bho gotama muak samaak ibbh kah2 bandhupdpacc, tehipi me saddhi eva kathsallpo hoti yathariva bhot gotamen"ti. 1. Mnavakehi, katthavi. 2. Kiah, machasa. [BJT Page 156] [\x 156/]

yadime saky ibbh sant ibbh samn na brhmae sakkaronti na brhmae garu karonti na brhmae mnenti na brhmae pjenti na brhmae apacyantti. Itiha ambaho mavo ida pahama sakkesu ibbhavda niptesi. 13. "Kimpana te ambaha saky aparaddhunti?" "Eka midha bho gotama samaya cariyassa brhmaassa pokkharastissa kenavideva karayena kapilavatthu agamsi. Yena sakyna santhgra tenupasakami. Tena kho pana samayena sambahul saky ceva sakyakumr ca santhgre uccesu sanesu nisinn honti aamaa agulipatodakehi sajagghant sakant aadatthu mamaeva mae anujagghant. Na ma koci sanena'pi nimantesi. Tayida bho gotama nacchanna, tayida nappairpa, yadime saky ibbh sant ibbh samn na brhmae sakkaronti na brhmae garukaronti na brhmae mnenti na brhmae pjenti na brhmae apacyant"ti. 1. Kareyytha, smu. [II] 2. Vsitavmn, smu. [II.] [BJT Page 158] [\x 158/]

Itiha ambaho mavo ida dutiya sakkesu ibbhavda niptesi. 14. "Laukikpi kho ambaha sakuik sake kulvake kmalpin hoti. Saka kho paneta ambaha sakyna yadida kapilavatthu. Na arahatyasm ambaho imya appamattya abhisajjitunt. " 15. "Cattro'me bho gotama va: khattiy brhma vess sudd. Imesa hi bho gotama catunna vana tayo va khattiy ca vess ca sudd ca aadatthu brhmaasseva paricrik sampajjanti. Tayida bho [PTS Page 092] [\q 92/] gotama nacchanna tayida nappairpa yadi me saky ibbh sant ibbh samn na brhmae sakkaronti na brhmae karukaronti na brhmae mnenti na brhmae pjenti na brhmae apacyant"ti. Itiha ambaho mavo ida tatiya sakkesu ibbhavda niptesi. 16. Atha kho bhagavato etadahosi: atibha kho aya ambaho mavo sakkesu ibbhavdena

11. "Atthikavato kho pana te ambaha idhgamana ahosi. Yyeva kho panatthya gaccheyytho tameva attha sdhuka manasi kareyytho1. Avusitav yeva kho pana bho aya ambaho mavo, vusitamn2 kimaatra avusitatt"ti. 12. Atha kho ambaho mavo bhagavat avusitavdena vuccamno kupito anattamano bhagavantayeva khusento bhagavantayeva vambhento bhagavantayeva upavadamno samao ca me bho gotamo ppito bhavissatti bhagavanta etadavoca: "ca bho gotama sakyajti, pharus bho gotama sakyajti, lahus [PTS Page 091] [\q 91/] bho gotama sakyajti, rabhas bho gotama sakyjti. Ibbh sant ibbh samn na brhmae sakkaronti na brhmae garukaronti na brhmae mnenti na brhmae pjenti na brhmae apacyanti. Tayida bho gotama nacchanna tayida nappairpa

D.N. 43/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nimmneti1. Yannnha gotta puccheyyenti. Atha kho bhagav ambaha mava etadavoca: 'katha gottosi ambah?Ti' "kahyano'hamasmi bho gotam"ti. 17. "Pora kho pana te ambaha mtpettika nmagotta anussarato ayyaputt saky bhavanti, dsiputto tvamasi sakyna. Saky kho pana ambaha rjna okkka pitmaha dahanti. "Bhtapubba ambaha rj okkko y s mahes piy manp tass puttassa rajja parimetukmo jehakumre rahasm pabbjesi ukkmukha2 karakaa3 hatthinika nipura4. Te rahasm pabbjit himavantapasse pokkharaiy tre mahskasao tattha vsa kappesu. Te jtisambhedabhay sakhi bhaganhi saddhi savsa kappesu. 1. Nimmdeti, katthaci. 2. Ekmukha, katthaci. 3. Karakau, katthaci. 4. Sinipura bau. Sa. Sa. Sinupura, [PTS.] [BJT Page 160] [\x 160/]

'kah'ti sajnanti. Te evamhasu: aya jto pabyhsi: 'kaho jto pisco jto'ti. Tadagge kho pana ambaha kahyan payanti. So ca kahyanna pubbapuriso. Iti kho te ambaha pora mtpettika nmagotta anussarato ayyaputt saky bhavanti. Dsiputto tvamasi sakynanti. 18. Eva vutte te mavak bhagavanta etadavocu: "m bhava gotamo ambaha mava atibha dsiputtavdena nimmnesi. Sujto ca bho gotama ambaho mavo kulaputto ca ambaho mavo bahussuto ca ambaho mavo kalyavkkarao ca ambaho mavo paito ca ambaho mavo. Pahoti ca ambaho mavo bhot gotamena saddhi asmi vacane paimantetu"nti. 1. Soca. Smu. 1. 2. Kaa. Smu. [II.] [BJT Page 162] [\x 162/]

Atha kho ambaha rj okkko amacce prisajje mantesi: "kahannu kho bho etarahi kumr sammantti"? "Atthi deva himavantapasse pokkharaiy tre mahskasao tatthetarahi kumr sammanti. Te jtisambhedabhay sakhi bhaganhi saddhi savsa kappenti"ti. Atha kho ambaha rj okkko udna udnesi: [PTS Page 093] [\q 93/] "saky vata bho kumr paramasaky vata bho kumr"ti. Tadagge kho pana ambaha saky payanti. So'va1 nesa pubbapuriso. Rao ca kho pana ambaha okkkassa dis nma ds ahosi. S kaha2 nma janesi. Jto kaho pabyhsi: "dhovatha ma amma, nahpetha ma amma, imasm ma amma asucism parimocetha, atthya vo bhavissm"ti. Yath kho pana ambaha etarahi manuss pisce disv 'pisc'ti sajnanti. Evameva kho ambaha tena samayena manuss pisce

19. Atha kho bhagav te mavake etadavoca: "sace kho tumhka mavak eva hoti 'dujjto ca ambaho mavo, akulaputto ca ambaho mavo, appassuto [PTS Page 094] [\q 94/] ca ambaho mavo, akalyavkkarao ca ambaho mavo, duppao ca ambaho mavo, na ca pahoti ambaho mavo samaena gotamena saddhi asmi vacane paimantetunti, tihatu ambaho mavo, tumhe may saddi mantayavho1 asmi vacane. Sace pana tumhka mavak eva hoti: sujto ca ambaho mavo, kulaputto ca ambaho mavo, bahussuto ca ambaho mavo, kalyavkkarao va ambaho mavo, paito ca ambaho mavo, pahoti ca ambaho mavo samaena gotamena saddhi asmi vacane paimantetunti, tihatha tumhe, ambaho mavo may saddhi paimantetu"ti. 20. "Sujto ca bho gotama ambaho mavo, kulaputto ca ambaho mavo, bahussuto ca ambaho mavo, kalyavkkarao va ambaho mavo, paito ca ambaho mavo, pahoti ca ambaho mavo bhot gotamena saddhi asmi vacane paimantetu. Tuh maya bhavissma. Ambaho mavo bhot gotamena saddhi asmi vacane paimantet"ti. 21. Atha kho bhagav ambaha mava etadavoca: aya kho pana te ambaha

D.N. 44/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sahadhammiko paho gacchati. Akmpi vyktabbo. Sace tva na vykarissasi aena v aa paicarissasi, tuh v bhavissasi, pakkamissasi v, ettheva te sattadh muddh phalissati. Ta ki maasi ambaha? Kinti te suta brhmana vuddhna mahallakna cariyapcariyna kutopabhtik kahyan? Ko ca kahyanna pubbapuriso?Ti. Eva vutte ambaho mavo tuh ahosi. Dutiyampi kho bhagav ambaha mava etadavoca: ta kimmaasi ambaha? Kinti te suta brhmana vuddhna mahallakna cariyapcariyna kukopabhtik kahyan? Ko ca kahyanna [PTS Page 095] [\q 95/] pubbapuriso?Ti dutiyampi kho ambaho mavo tuh ahosi. Atha kho bhagav ambaha mava etadavoca: vykarohi 'dni ambaha, na 'dni te tuhbhvassa klo. Yo kho ambaha tathgatena yvatatiyaka sahadhammika paha puho na vykaroti etthevassa sattadh muddh phalissati. 1. Mantaveha. Machasa. [BJT Page 164] [\x 164/]

24. Eva vutte te mavak unndino uccsaddamahsadd ahesu: "dujjto kira bho ambaho mavo, akulaputto kira bho ambaho mavo, dsiputto kira bho ambaho mavo sakyna, ayyaputt kira bho ambahassa mavassa saky bhavanti. Dhammavdi yeva kira maya samaa gotama apasdetabba amaimh"ti. 25. Atha kho bhagavato etadahosi: "atibha kho [PTS Page 096] [\q 96/] ime mavak ambaha mava dsiputtavdena nimmnenti. Yannnha parimoceyyanti. " Atha kho bhagav te mavake etadavoca: "m kho tumhe mavak ambaha mava atibha dsiputtavdena nimmnetha. Uro so kaho isi ahosi. So dakkhia janapada gantv brahme mante adhyitv rjna okkna upasakamitv maharpi1 dhtara yci. Tassa rj okkko 'ko neva re aya mayha dsiputto samno maharpi dhtara ycat'ti kupito anattamano khurappa sannayhi. So ta khurappa neva asakkhi mucitu, no paisaharitu. 1. Maddarpi, machasa. [BJT Page 166] [\x 166/]

22. Tena kho pana samayena vajirapi yakkho mahanta ayoka dya ditta sampajjalita sajotibhta ambahassa mavassa uparivehsa hito hoti: sacya ambaho mavo bhagavat yvatatiyaka sahadhammika paha puho na vykarissati etthevassa sattadh muddha phlessmti. Ta kho pana vajirapi yakkha bhagav ceva passati ambaho ca mavo. 23. Atha kho ambaho mavo bhto saviggo lomahahajto bhagavantayeva tagaves bhagavantayeva leagaves bhagavantayeva saraagavesi upanisditv bhagavanta etadavoca: "ki me ta bhava gotamo ha? Puna bhava gotamo bravt"ti. "Ta kimmaas ambaha? Kinti te suta brhmana vuddhna mahallkna cariyapcariyna bhsamnna, kutoppabhtik kahyan? Ko ca kahyanna pubbapuriso?Ti. " "Evameva me bho gotama suta, yatheva bhava gotamo ha. Tatoppabhtik kahyan. So ca kahyanna pubbapuriso"ti.

Atha kho mavak amacc prisajj kaha isi upasakamitv etadavocu: "sotthi bhadante hotu rao, sotthi bhadante hotu rao"ti. "Sotthi bhavissati rao, api ca rj yadi adho khurappa mucissati yvat rao vijita ettvat pahav udryissat"ti. "Sotthi bhadante hotu rao, sotthi janapadass"ti. "Sotthi bhavissati rao, sotthi janapadassa. Api ca rj yadi uddha khurappa mucissati yvat rao vijita ettvat sattavassni devo na vassissat"ti. "Sotthi bhadante hotu rao, sotthi janapadassa, devo ca vassat"ti. "Sotthi bhavissati rao, sotthi janapadassa, devo ca vassissati. Api ca rj jehakumre khurappa patihpetu, sotthi kumro, pallomo bhavissat"ti. Atha kho mavak, amacc okkkassa rocesu: "devo jehakumre khurappa patihpetu, sotthi kumro pallomo bhavissat"ti. Atha kho

D.N. 45/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rj okkko jehakumre khurappa patihpesi. Sotthi kumro pallomo bhavi. Atha kho tassa rj okkko bhto saviggo lomahahajto brahmadaena [PTS Page 097] [\q 97/] tajjito maharpi dhtara adsi. M kho tumhe mavak ambaha mava atibha dsiputtavdena nimmnetha. Uro so kaho isi ahosi. 26. Atha kho bhagav ambaha mava mantesi: "ta kimmaasi ambaha? Idha khattiyakumro brhmaakaya saddhi savsa kappeyya, tesa savsamanvya putto jyetha, yo so khattiyakumrena brhmaakaya putto uppanno, api nu so labhetha brhmaesu sana v udaka v?'Ti, "Labhetha bho gotama". "Api nu na brhma bhojeyyu saddhe v thlipke v yae v phune v?"Ti. [BJT Page 168] [\x 168/]

"Api nu na brhma bhojeyyu saddhe v thlipke v yae v phune v?"Ti "Bhojeyyu bho gotama. " "Api nu na brhma mante vceyyu v no v?"Ti "Vceyyu bho gotama. " [PTS Page 098] [\q 98/] "apinu'ssa itthisu vaa v assa anvaa v?"Ti "Anvaa hi'ssa bho gotama. " "Api nu na khattiy khattiybhisekena abhisiceyyunti?" "No hida bho gotama. " "Ta kissa hetu?" "Pitito hi bho gotama anuppanno"ti. 28. "Iti kho ambaha itthiy v itthi karitv purisena v purisa karitv khattiy 'va seh, hn brhma. Ta kimmaasi ambaha? Idha brhma brhmaa kismicideva pakarae khuramua karitv assapuena vadhitv rah v nagar v pabbjeyyu, api nu so labhetha brhmaesu sana v udaka v?"Ti [BJT Page 170] [\x 170/] "No hida bho gotama. " "Api nu na brhma bhojeyyu saddhe v thlipke v yae v phune v?"Ti "No hida bho gotama. " "Api nu na brhma mante vceyyu v no v?"Ti. "No hida bho gotama. " "Api nu'ssa itthsu vaa v assa anvaa v? Ti" "vaa hi'ssa bho gotama. " 29. "Ta kimmaasi ambaha? Idha khattiy khattiya kismicideva pakarae khuramua karitv assapuena vadhitv rah v nagar v pabbjeyyu, api nu so labhetha brhmaesu sana v udaka v?Ti"

"Bhojeyyu bho gotama. " "Api nu na brhma mante vceyyu v no v?"Ti "Vceyyu bho gotama. " "Apinu'ssa itthisu vaa v assa anvaa v?"Ti "Anvaa hi'ssa bho gotama". "Api nu na khattiy khattiybhisekena abhisiceyyunti?" "No hida bho gotama. " "Ta kissa hetu?" "Mtito hi bho gotama anuppanno"ti. 27. "Ta kimmaasi ambaha? Idha brhmaakumro khattiyakaya saddhi savsa kappeyya, tesa savsamanvya putto jyetha, yo so brhmaakumrena khattiyakaya putto uppanno, api nu so labhetha brhmaesu sana v udaka v?"Ti "Labhetha bho gotama. "

D.N. 46/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Labhetha bho gotama" "Api nu na brhma bhojeyyu saddhe v thlipke v yae v phune v?Ti" "Bhojeyyu bho gotama. " "Api nu na brhma mante vceyyu v no v?"Ti "Vceyyu bho gotama. " "Api nu'ssa ithsu vaa v assa anvaa v?"Ti "Anvaa hi'ssa bho gotama. " "Ettvat kho ambaha khattiyo paramanihnata [PTS Page 099] [\q 99/] patto hoti, yadeva na khattiy khuramua karitv assapuena vadhitv rah v nagar v pabbjenti. Iti kho ambaha yad khattiyo paramanihnata patto hoti, tadpi khattiy'va seh hn brhma. 30. Brahmun'pi ambaha sanakumrena gth bhsit: 'Khattiyo seho janetasmi Ye gottapaisrino, Vijjcaraasampanno So seho devamnuse'ti S kho panes ambaha brahmun sanakumrena gth sugt no duggt, subhsit no dubbhsit, atthasahit no anatthasahit, anumat may. Ahampi1 ambaha eva vadmi: 'Khattiyo seho janetasmi Ye gottapaisrino, Vijjcaraasampanno So seho devamnuse'ti. Bhvro pahamo. 1. Ahampibhi, machasa. [BJT Page 172] [\x 172/]

arahas'ti. Yattha kho ambaha vho v hoti, vivho v hoti, vhavivho v hoti, ettheta vuccati jtivdo v itipi, gottavdo v itipi, mnavdo v itipi:'arahasi v ma tva na v ma tva arahas'ti. Ye hi keci ambaha jtivdavinibaddh v gottavdavinibaddh v mnavdavinibaddh v vhavivhavinibaddh v, rak te anuttarya vijjcaraasampadya. Pahya kho ambaha jtivdavinibaddhaca gottavdavinibaddhaca mnavdavinibaddhaca vhavivhavinibaddhaca [PTS Page 100] [\q 100/] anuttarya vijjcaraasampadya sacchikiriy hot"ti. 32. "Katama pana ta bho gotama caraa? Katam ca s vijj?"Ti "idha ambaha tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. 33. Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: "sambdho gharvso rajopatho abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu, yannnha kesamassu ohretth ksyni vatthni acchdetv agrasm anagriya pabbajeyya"nti. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena, parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaena samanngato santuho.

31. "Katama pana ta bho gotama caraa, katam ca pana s vijj?"Ti. "Na kho ambaha anuttarya vijjcaraasampadya jtivdo v vuccati gottavdo v vuccati mnavdo v vuccati: 'arahasi v ma tva na v ma tva

D.N. 47/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 174] [\x 174/]

34. Kathaca ambaha bhikkhu slasampanno hoti? Idha ambaha bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti. Dinndy dinnapikakh athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca pahya pisuya vcya paivirato hoti, ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht sahitna v anuppadt samaggrmo samaggarato samagganand samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca pahya pharusya vcya paivirato hoti. Y s vc nel kaasukh pemany hadayagam por bahujanakant bahujanamanp tathrpi vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita idampi'ssa hoti slasmi. 35. Bjagmabhtagmasamrambh paivirato hoti. Ekabhattiko hoti rattparato paivirato viklabhojan. Naccagtavditaviskadassan paivirato hoti. Mlgandhavilepanadhraamaanavibhsana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha paivirato hoti. makadhaapaiggaha paivirato hoti. makamasapaiggaha paivirato hoti. Itthikumrikapaiggaha paivirato hoti. Dsidsapaiggaha paivirato

hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato hoti. Hatthigavssavaavapaiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahiagamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak paivirato hoti. Ukkoanavacananikatisciyog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 176] [\x 176/]

36. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp bjagmabhtagmasamrambha anuyutt viharanti, seyyathda: mlabja khandhabja phaubja aggabja bjabjameva pacama. Iti evarp bjagmabhtagmasamrambh paivirato hoti idampi'ssa hoti slasmi. 37. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 38. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp viskadassana anuyutt viharanti seyyathda: nacca gta vdita pekkha akkhna pissara vetla kumbhathna sobhanagaraka cala vasa dhovana hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkuayuddha vaakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga senbyuha akadassana. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 39. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp jtappamdahnnuyoga anuyutt viharanti. Seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi.

D.N. 48/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

40. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tulika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakupadhna - iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 178] [\x 178/]

v sace pahosti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 44. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna: idha gaccha, amutrgaccha, ida hara, amutra ida harti. Iti v evarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Sahitamme asahita te. Kesuci. [BJT Page 180] [\x 180/]

41. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: uccdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka mukhlepana hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vavjani odtni vatthni dghadasni. Iti v itievarp maanavibhsanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 42. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha kumrakatha kumrkatha srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 43. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa vigghikakatha anuyutt viharanti, seyyathda: na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi, ahamasmi sammpainno. Sahitamme1 asahitanne. Pure vacanya pacch avaca, pacchvacanya pure avaca. cia te viparvatta. ropito te vdo niggahito'si. Cara vdappamokkhya. Nibbehehi

45. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena lbha nijigisitro ca. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. 46. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: aga nimitta uppda supina lakkhaa msikacchinna aggihoma dabbihoma thusahoma kaahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj sivavijj bhtavijj bhrivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 47. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: mailakkhaa vatthalakkhaa daalakkhaa asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v iti evarpya

D.N. 49/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 48. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati. Abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati. Bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati. Abbhantarna raa jayo bhavissati, bhirna raa parjayo bhavissati. Bhirna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati, imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 182] [\x 182/]

bhavissati. Subhikkha bhavissati dubbhikkha bhavissati. Khema bhavissati bhaya bhavissati. Rogo bhavissati rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v iti evarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 51. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 184] [\x 184/]

49. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: candaggho bhavissati suriyaggho bhavissati nakkhattaggho bhavissati. Candimasuriyna pathagamana bhavissati candimasuriyna uppathagamana bhavissati nakkhattna pathagamana bhavissati nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Disho bhavissati. Bhmiclo bhavissati. Eva vipko devadundubhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati. Evavipka candimasuriyanakkhattna uggamana ogamana sakileso vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 50. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: subbuhik bhavissati dubbuhik

52. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: santikamma paidhikamma bhrikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettapatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v iti evarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 53. Atha kho so ambaha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi ambaha khattiyo muddhvasitto nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho ambaha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho ambaha bhikkhu slasampanno hoti. 54. Kathaca ambaha bhikkhu indirayesu gutatadvro hoti? Idha ambaha bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta cakkhundriya asavuta viharanta abhijjhdomanass ppak akusal dhamm

D.N. 50/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

anvssaveyyu tassa savarya paipajjati rakkhati cakkhundriya, cakkhundriya savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta sotendriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu tassa savarya paipajjati rakkhati sotendriya, sotendriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta ghnindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu tassa savarya paipajjati rakkhati ghindriya, ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta jivhindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu tassa savarya paipajjati rakkhati jivhindriya, jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta kyindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu tassa savarya paipajjati rakkhati kyindriya, kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta manindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu tassa savarya paipajjati rakkhati manindriya, manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho ambaha bhikkhu indriyesu guttadvro hoti. [BJT Page 186] [\x 186/]

piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathp ambaha pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho ambaha bhikkhu santuho hoti kyaparihrikena cvarena kucchiparihrikena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho ambaha bhikkhu santuho hoti. 57. So imin ca ariyena slakkhandhena samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. 58. So abhijjha loke pahya vigatbhijjhena cetas viharati abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukampi, bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno, thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto, uddhaccakukkucca citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu, vicikicchya citta parisodheti. [BJT Page 188] [\x 188/]

55. Kathaca ambaha bhikkhu satisampajaena samanngato hoti? Idha ambaha bhikkhu abhikkante paikkante sampajnakr hoti, lokite vilokite sampajnakr hoti, samijite pasrite sampajnakr hoti, saghipattacvaradhrae sampajnakr hoti, asite pte khyite syite sampajnakr hoti, uccrapassvakamme sampajnakr hoti, gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho ambaha bhikkhu satisampajaena samanngato hoti. 56. Kathaca ambaha bhikkhu santuho hoti? Idha ambaha bhikkhu santuho hoti kyaparihrikena cvarena kucchiparihrikena

59. Seyyathpi ambaha puriso ia dya kammante payojeyya tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: 'aha kho pubbe ia dya kammante payojesi tassa me te kammant samijjhisu so'ha yni ca porni iamlni tni ca byantaksi. Atthi ca me uttari avasiha drabharay'ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa. 60. Seyyathpi ambaha puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt. So aparena samayena tambh bdh mucceyya bhattacassa chdeyya siy cassa kye balamatt. Tassa evamassa: 'aha bo pubbe bdhiko ahosi dukkhito bhagilno bhatta me nacchdesi na cassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca

D.N. 51/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

me chdeti atthi ca me kye balamatt'ti, so tatonidna labhetha pmojja adhigaccheyya somanassa. 61. Seyyathpi ambaha puriso bandhangre baddho assa, so aparena samayena tambh bandhangr mucceyya sotthin abbayena, na cassa kici bhogna vayo. Tassa evamassa: 'aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo'ti. So tatonidna labhetha pmojja adhigaccheyya somanassa. 62. Seyyathpi ambaha puriso dso assa anattdhno pardhno na yenakmagamo. So aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo. Tassa evamassa: 'aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo. So'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo'ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa. [BJT Page 190] [\x 190/]

65. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 66. Seyyathpi ambaha dakkho nahpako v nahpakantevs v kasathle nahnyacuni kiritv udakena paripphosaka paripphosaka sanneyya, sya nahnyapi snehnugat snehaparet sntarabhir phu snehena, na ca pagghari, Evameva kho ambaha bhikkhu imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Idampi'ssa hoti caraasmi. 67. Puna ca para ambaha bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisanneti parisanneti paripreti parippharati nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. [BJT Page 192] [\x 192/]

63. Seyyathpi ambaha puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya sotthin gmanta anuppueyya khema appaibhaya. Tassa evamassa: 'aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya'nti. So tato nidna labhetha pmojja adhigaccheyya somanassa. Evameva kho ambaha bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime pacanvarae appahne attani samanupassati. Seyyathpi ambaha naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho ambaha bhikkhu ime pacanvarae pahne attani samanupassati. 64. Tassime pacanvarae pahe attani samanupassato pmojja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati.

68. Seyyathpi ambaha udakarahado gambhro ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anuppaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisanneyya1 parisanneyya2 paripreyya paripphareyya, nssa kici sabbvato udakarahadassa stena vrin apphua assa, Evameva kho ambaha bhikkhu imameva kya samdhijena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Idampi'ssa hoti caraasmi. 69. Puna ca para ambaha bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno, sukhaca kyena paisavedeti, yanta ariy

D.N. 52/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

cikkhanti: upekkhako satim sukhavihrti ta tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisanneti parisanneti paripreti parippharati, nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Seyyathpi ambaha uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni antonimuggaposni tni yva cagg yva ca ml stena crin abhisannni parisannni3 pariprni paripphuni nssa kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa, Evameva kho ambaha bhikkhu imameva kya nipptikena sukhena abhisanneti parisanneti paripreti parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Idampi'ssa hoti caraasmi. 70. Puna ca para ambaha bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi ambaha puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho ambaha bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Idampi'ssa hoti caraasmi. Ida kho ta ambaha caraa. 1. Abhisandeyya, machasa. 2. Parisandeyya, machasa. 3. Abhisandni parisandni, machasa. Abhisaniddhni parisaniddhni? [BJT Page 194] [\x 194/]

abhininnmeti. So eva pajnti: aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. Seyyathpi ambaha mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatrassa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya: aya kho mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta nla v pta v lohita v odta v pausutta v'ti. Evameva kho ambaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. Idampi'ssa hoti vijjya. 72. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imambh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. [BJT Page 196] [\x 196/]

71. (Puna ca para ambaha) so eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati

Seyyathpi ambaha puriso mujamh sika pabbheyya. Tassa evamassa: aya mujo, aya sik, ao mujo, a sik, mujamhtveva sik pabbh'ti. Seyyath v pana ambaha puriso asi kosiy pabbheyya, tassa evamassa: aya asi, aya kosi, ao asi, a kosi, kosiy tveva asi pabbho'ti. Seyyath v pana ambaha puriso ahi kara uddhareyya, tassa evamassa: aya ahi, aya karao, ao ahi, ao karao, karatveva ahi ubbhato'ti. Evameva kho ambaha bhikkhu evasamhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky

D.N. 53/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. Idampi'ssa hoti vijjya. 73. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati, abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti, bahudhpi hutv eko hoti, cbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pathaviy pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pathaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasati parimajjati, yva brahmalok'pi kyena vasa vatteti. Seyyathpi ambaha dakkho kumbhakro v kumbhakrantevs v suparikammakatya mattikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya. Seyyath v pana ambaha dakkho dantakrov dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya. Seyyath v pana ambaha dakkho suvaakro v suvaakrantevs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya, evameva kho ambaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vgatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. [BJT Page 198] [\x 198/]

74. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte1 dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre sannike ca. Seyyathpi ambaha puriso addhnamaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi. Tassa evamassa: bherisaddo itipi mudigasaddo itipi sakhapaavadeisaddo itipi. Evameva kho ambaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Idampi'ssa hoti vijjya. 75. So eva samhite citte parisuddhe pariyodte nejappatte cetopariyaya citta abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: Sarga v citta sarga cittanti pajnti, Vtarga v citta vtarga cittanti pajnti, Sadosa v citta sadosa cittanti pajnti, Vtadosa v citta vtadosa cittanti pajnti, Samoha v citta samoha cittanti pajnti, Vtamoha v citta vtamoha cittanti pajnti, Sakhitta v citta sakhitta cittanti pajnti, Vikkhitta v citta vikkhitta cittanti pajnti, Mahaggata v citta mahaggata cittanti pajnti, Amahaggata v citta amahaggata cittanti pajnti, Sauttara v citta sauttara cittanti pajnti, Anuttara v citta anuttara cittanti pajnti, Samhita v citta samhita cittanti pajnti, Asamhita v citta asamhita cittanti pajnti, Vimutta v citta vimutta cittanti pajnti, Avimutta v citta avimutta cittanti pajnti, 1. nejjappatte (kesuci potthakesu)

So anekavihita iddhividha paccanubhoti eko'pi hutv bahudh hoti bahudhpi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pathaviypi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasati. Parimajjati. Yva brahmalok'pi kyena vasa vatteti. Idampi'ssa hoti vijjya.

D.N. 54/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 200] [\x 200/]

Seyyathpi ambaha itthi v puriso v daharo v yuv maanajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakaikanti jneyya, akaika v akaikanti jneyya, evameva kho ambaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "Sarga v citta sarga cittanti pajnti, Vtarga v citta vtarga cittanti pajnti, Sadosa v citta sadosa cittanti pajnti, Vtadosa v citta vtadosa cittanti pajnti, Samoha v citta samoha cittanti pajnti, Vtamoha v citta vtamoha cittanti pajnti, Sakhitta v citta sakhitta cittanti pajnti, Vikkhitta v citta vikkhitta cittanti pajnti, Mahaggata v citta mahaggata cittanti pajnti, Amahaggata v citta amahaggata cittanti pajnti, Sauttara v citta sauttara cittanti pajnti, Anuttara v citta anuttara cittanti pajnti, Samhita v citta samhita cittanti pajnti, Asamhita v citta asamhita cittanti pajnti, Vimutta v citta vimutta cittanti pajnti, Avimutta v citta avimutta cittanti pajnti, Idampissa hoti vijjya. 76. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite najeppatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati. Seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe "amutrsi evannmo evagotto evavao evamhro

evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno"ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. [BJT Page 202] [\x 202/]

Seyyathpi ambaha puriso sakambh gm aa gma gaccheyya, tamhpi gm aa gma gaccheyya, so tamh gm sakaeva gma paccgaccheyya, tassa evamassa: aha kho sakamh gm amu gma agacchi. Tatra eva ahsi eva nisdi eva abhsi eva tuh ahosi. Tamhpi gm amu gma agacchi. Tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mhi tamh gm sakaeva gma paccgato'ti, Evameva kho ambaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati: seyyathda ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasapi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasamp jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe: amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. Idampi'ssa hoti vijjya. 77. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat

D.N. 55/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun vsuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. [BJT Page 204] [\x 204/]

khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminipaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagmin paipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati, bhavsav'pi citta vimuccati, avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. 'Kh jti, vusita brahmacariya, kata karaya, npara itthatty'ti pajnti. [BJT Page 206] [\x 206/]

Seyyathpi ambaha majjhe sighake pasdo, tattha cakkhum puriso hito passeyya manusse geha pavisante'pi nikkhamante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi. Tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe sighake nisinn'ti. Evameva kho ambaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubabae sugate duggate yathkammpage satte pajnti: ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihkammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihk sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkapammpage satte pajnti. Idampi'ssa hoti vijjya. 78. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna

Seyyathpi ambaha pabbatasakhepe udakarahado accho vippasanno anvilo, tattha cakkhum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbampi carantampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatirame sippisambuk'pi sakkharakahal'pi macchagumb'pi caranti'pi tihanti'pti. Evameva kho ambaha bhikkhu samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So 'ida dukkhanti' yathbhta pajnti. 'Aya dukkhasamudayo'ti yathbhta pajnti. 'Aya dukkhanirodho'ti yathbhta pajnti. 'Aya dukkhanirodhagmin paipad'ti yathbhta pajnti. 'Ime sav'ti yathbhta pajnti. 'Aya savasamudayo'ti yathbhta pajnti. 'Aya savanirodho'ti yathbhta pajnti. 'Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati, bhavsav'pi citta vimuccati,

D.N. 56/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. 'Kh jti, vusita brahmacariya, kata karaya, npara itthatty'ti pajnti. Aya kho s ambaha vijj. 79. Aya vuccati ambaha bhikkhu vijjsampanno itipi, caraa sampanno itipi, vijjcaraasampanno itipi. Imya ca ambaha vijjcaraasampadya caraasampadya ca a vijjsampad ca caraasampad ca uttaritar v patatar v natthi. 80. Imya kho ambaha anuttarya vijjcaraasampadya [PTS Page 101] [\q 101/] cattri apyamukhni bhavanti. Katamni cattri? Idha ambaha ekacco samao v brhmao v imaceva anuttara vijjcaraasampada anabhisambhuamno khrivivadhamdya arayatana ajjhoghati pavattaphalabhojano bhavissmti. So aadatthu vijjcaraasampannasseva paricrako sampajjati. Imya kho ambaha anuttarya vijjcaraasampadya ida pahama apyamukha bhavati. 81. Puna ca para ambaha idhekacco samao v brhmao v imaceva anuttara vijjcaraasampada anabhisambhuamno pavattaphalabhojanataca anabhisambhuamno kuddlapiaka dya arayatanamajjhoghati kandamlaphalabhojano bhavissmti. So aadatthu vijjcaraasampannasseva paricrako sampajjati. Imya ca kho ambaha anuttarya vijjcaraasampadya ida dutiya apyamukha bhavati. [BJT Page 208] [\x 208/]

83. Puna ca para ambaha idhekacco samao v brhmao v imaceva anuttara vijjcaraasampada anabhisambhuamno pavattaphalabhojanaca anabhisambhuamno kandamlaphalabhojananaca anabhisambhuamno aggiparicariyaca anabhisambhuamno [PTS Page 102] [\q 102/] ctummahpathe catudvra agra karitv acchati: yo imhi cathi dishi gamissati samao v brhmao v tamaha yathsatti yathbala paipjessmti. So aadatthu vijjcaraasampannasseva paricrako sampajjati. Imya kho ambaha anuttarya vijjcaraasampadya ida catuttha apyamukha bhavati. Imya kho ambaha anuttarya vijjcaraasampadya imni cattri apyamukhni bhavanti. 84. Ta kimmaasi ambaha? Api nu tva imya anuttarya vijjcaraasampadya sandissasi scariyako?"Ti. "No hida bho gotama. Ko cha bho gotama scariyako? K ca anuttar vijjcaraasampad? rak'ha bho gotama anuttarya vijjcaraasampadya scariyako"ti. "Ta kimmaasi ambaha? Api nu tva imaceva anuttara vijjcaraasampada anabhisambhuamno khrivivadhamdya araavanamajjhoghasi scariyako pavattaphalabhojano bhavissmiti?" "No hida bho gotama. " "Ta kimmaasi ambaha? Api nu tva imaceva anuttara vijjcaraasampada anabhisambhuamno pavattaphalabhojanataca anabhisambhuamno kuddlapiaka dya araavanamajjhoghasi scariyako kandamlaphalabhojano bhavissmti?" "No hida bho gotama. " "Ta kimmaasi ambaha? Api nu tva imaceva anuttara vijjcaraasampada anabhisambhuamno pavattaphalabhojananaca anabhisambhuamno kandamlaphalabhojanataca anabhisambhuamno gmasmanta v nigamasmanta v agygra karitv aggi paricaranto acchasi scariyako? "Ti

82. Puna ca para ambaha idhekacco samao v brhmao v imaceva anuttara vijjcaraasampada anabhisambhuamno pavattaphalabhojanataca anabhisambhuamno kandamlaphalabhojanataca anabhisambhuamno gmasmanta v nigamasmanta v agygra karitv aggi paricaranto acchati. So aadatthu vijjcaraasampannasseva paricriko sampajjati. Imya kho ambaha anuttarya vijjcaraasampadya ida tatiya apyamukha bhavati.

D.N. 57/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[PTS Page 103] [\q 103/] gotama. " [BJT Page 210] [\x 210/]

"no hida bho

"No hida bho gotama. " 87. Evameva kho tva ambaha, ye te ahesu brhmana pubbak isayo mantna kattro mantna pavattro, yesamida etarahi brhma pora mantapada gta pavutta samhita tadanuggyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti, seyyathda: aako vmako vmadevo vessmitto yamatagg agiraso bhradvjo vseho kassapo bhagu, tyha mante adhiymi scariyako'ti tvat tva bhavissasi isi v isittya v painno'ti neta hna vijjati. [BJT Page 212] [\x 212/]

"Ta kimmaasi ambaha api nu tva imaceva anuttara vijjcaraasampada anabhisambhuamno pavattaphalabhojanataca anabhisambhuamno kandamlaphalabhojanataca anabhisambhuamno aggiparicariyaca anabhisambhuamno ctummahpathe catudvra agra karitv acchasi scariyako, yo imhi cathi dishi gamissati samao v brhmao v ta maya yathsatti yathbala paipjessmti?" "No hida bho gotama. " 85. Iti kho ambaha imya ceva tva anuttarya vijjcaraasampadya parihno scariyako. Ye cime anuttarya vijjcaraasampadya cattri apyamukhni bhavanti, tato ca tva parihno scariyako. Bhsit kho pana te es ambaha cariyena brhmaena pokkharasdin vc "ke ca muak samaak ibbh kah bandhupdapacc, k ca tevijjna brhmana skacch"ti, attan pyiko'pi apariprayamno. Passa ambaha yva aparaddhaca te ida cariyassa brhmaassa pokkharasdissa. 86. Brhmao kho pana ambaha pokkharasd rao pasenadissa kosalassa dattika bhujati. Tassa rj pasenadi kosalo sammukhbhvampi na dadti. Yadpi tena manteti tirodussena manteti. Yassa kho pana ambaha dhammika payata bhikkha patigaheyya, katha tassa rj pasenad kosalo sammukhbhvampi na dadeyya? Passa ambaha yvaaparaddhaca te ida cariyassa brhmaassa pokkharasdissa. Ta kimmaasi ambaha? Rj pasenadi kosalo hatthigvya v nisinno assapihe v nisinno rathpatthare v hito uggehi v rjaehi v kicideva [PTS Page 104] [\q 104/] mantaa manteyya, so tamh pades apakkamma ekamanta tiheyya. Atha gaccheyya suddo v suddadso v, so tasmi padese hito tadeva mantaa manteyya: evampi rj pasenadi kosalo ha evampi rj pasenad kosalo hti. Api nu so rjabhaita v bhaati rjamanta v manteti, ettvat so assa rj v rjamahmatto vti?"

88. Ta kimmaasi ambaha kinti te suta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: "ye te ahesu brhmana pubbak isayo mantna kattro mantna pavattro, yesamida etarahi brhma pora mantapada gta pavutta samhita tadanugyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti seyyathda: aako, vmako, vmadevo, vessmitto, yamataggi, agiraso, bhradvjo, vseho, kassapo, bhagu - eva su te sunht suvilitt kappitakesamass muttamaikualbhara odtavatthavasan pacahi kmaguehi samappit samagibht paricrenti, seyyathpi tva etarahi scariyako?"Ti. [PTS Page 105] [\q 105/] gotama. " "no hida bho

89. "Eva su te slna odana sucimaspasecana vicitaklaka anekaspa anekabyajana paribhujanti, seyyathpi tva etarahi scariyako?"Ti. "No hida bho gotama. " "Eva su te vehanakapasshi nrhi paricrenti seyyathpi tva etarahi scariyako?"Ti. "No hida bho gotama. " "Eva su te kuttavlehi vaavrathehi dghhi patodalahihi vhane vitudent vipariyyanti seyyathpi tva etarahi scariyako?"Ti. " No hida bho gotama. "

D.N. 58/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Eva su te ukkiaparikhsu okkhittapalighsu nagarpakriksu dghsibaddhehi purisehi rakkhpeti seyyathpi tva etarahi scariyako?"Ti. " No hida bho gotama. " Iti kho ambaha neva tva isi, na isittya paipanno scariyako. Yassa kho pana ambaha mayi kakh v vimati v, so ma pahena, aha veyyakaraena sodhissm"ti. 90. Atha kho bhagav vihr nikkhamma cakama abbhuhsi. Ambaho'pi mavo vihr nikkhamma cakama abbhuhsi. Atha kho ambaho mavo bhagavanta cakamanta anucakamamno kye dvattisamahpurisalakkhani samannesi. Addasa kho ambaho mavo bhagavato kye dvattisamahpurisalakkhani yebhuyyena hapetv [PTS Page 106] [\q 106/] dve. Dvsu mahpurisalakkhaesu kakhati vicikicchati ndhimuccati na sampasdati kosohite ca vatthaguyhe1 pahtajivhatya ca. 1. Kovahita vasatuguhya. (Mahynikdna ganthesu) [BJT Page 214] [\x 214/]

Atha kho ambaho mavo vaavrathamruyha pakkmi. 92. Tena kho pana samayena brahmao pokkharasdi ukkahya nikkhamitv mahat brhmaagaena saddhi sake rme nisinno hoti ambaha yeva mava patimnento. Atha kho ambaho mavo yena sako rmo tena pysi. Yvatik ynassa bhmi ynena gantv yn paccorohitv pattiko'va yena brhmao pokkharasd tenupasakami, upasakamitv brhmaa pokkharasdi abhivdetv ekamanta nisdi. 93. Ekamanta nisinna kho ambaha mava brhmao pokkharasd etadavoca: kacci tta ambaha addasa ta bhavanta gotamanti?. "Addasma kho bho ta bhavanta gotamanti. " "Kacci tta ambaha ta bhavanta gotama tath [PTS Page 107] [\q 107/] santo yeva saddo abbhuggato no aath? Kacci pana bho so bhava gotamo tdiso no adiso?"Ti. "Tath santo yeva bho ta bhavanta gotama saddo abbhuggato no aath. Tdiso'va bho so bhava gotamo no adiso. Samanngato ca bho so bhava gotamo dvattisamahpurisalakkhaehi paripuehi no aparipueh"ti. [BJT Page 216] [\x 216/]

91. Atha kho bhagavato etadahosi: passati kho me aya ambaho mavo dvattisamahpurisalakkhani yebhuyyena hapetv dve. Dvsu mahpurisalakkhaesu kakhati vicikicchati ndhimuccati na sampasdati kosohite ca vatthaguyhe pahtajivhatya cti. Atha kho bhagav tathrpa iddhbhisakhra abhisaksi yath addasa ambaho mavo bhagavato kosohita vatthaguyha. Atha kho bhagav jivha ninnmetv ubho'pi kaasotni anumasi parimasi. Ubho'pi nsiksotni anumasi parimasi. Kevalampi naamaala jivhya chdesi. Atha kho ambahassa mavassa etadahosi: samanngato kho samao gotavo dvattisamahpurisalakkhaehi paripuehi no aparipuehti bhagavanta etadavoca: "handa ca'dni maya bho gotama gacchma. Bahukicc maya bahukaray"ti. "Yassa'dni tva ambaha kla maasti".

"Ahu pana te tta ambaha samaena gotamena saddhi kocideva kathsallpo?"Ti. "Ahu kho yeva bho samaena gotamena saddhi kocideva kathsallpo?"Ti. "Yathkatha pana te tta ambaha ahu samaena gotamena saddhi kocideva kathsallpo?"Ti. Atha kho ambaho mavo yvatako ahosi bhagavat saddhi kathsallpo ta sabba brhmaassa pokkharasdissa rocesi. 94. Eva vutte brhmao pokkharasd ambaha mava etadavoca: "aho vata re, amhka paitaka! Aho vata re amhka bahussutaka! Aho vata re, amhka tevijjaka! Evarpena kira bho puriso atthacarakena kyassa bhed parammara apya duggati vinipta niraya upapajjeyya. Yadeva kho tva

D.N. 59/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ambaha ta bhavanta gotama eva sajja sajja avacsi. Atha kho bhava gotamo amhe'pi eva upaneyya upaneyya avaca. Abho vata re, amhka paitaka! Aho vata re, amhka bahussutaka! Aho vata re, amhka tevijjaka! Evarpena kira bho puriso atthacarakena kyassa bhed parammara apya duggati vinipta niraya upapajjeyy"ti kupito anattamano ambaha mava padas yeva pavattesi. Icchati ca tvadeva bhagavanta dassanya upasakamitu. 95. [PTS Page 108] [\q 108/] atha kho te brhma brhmaa pokkharasdi etadavocu: ativiklo kho bho ajja samaa gotama dassanya upasakamitu. Svedni bhava pokkharast samaa gotama dassanya upasakamissat"ti. Atha kho brhmao sake nivesane pata khdanya bhojanya paiydpetv ynesu ropetv ukksu dhriyamnsu ukkahya niyysi. Yena icchnagalavanasao tena pysi. Yvatik ynassa bhmi ynena gantv yn paccorohitv pattiko'va yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho brhmao pokkharasd bhagavanta etadavoca: "gamnukhavidha bho gotama amhka antevs ambaho mavo?"Ti. [BJT Page 218] [\x 218/]

96. [PTS Page 109] [\q 109/] atha kho brhmao pokkharasdi bhagavato kye dvattisamahpurisalakkhani samannesi. Addas kho brhmao pokkharasd bhagavato kye dvattisamahpurisalakkhani yebhuyyena hapetv dve. Dvsu mahpurisalakkhaesu kakhati vicikicchati ndhimuccati na sampasdati kosohite ca vatthaguyhe pahtajivhatya ca. 97. Atha kho bhagavato etadahosi: passati kho me aya brhmao pokkharasd dvattisamahpurisalakkhani yebhuyyena hapetv dve. Dvsu mahpurisalakkhaesu kakhati vicikicchati ndhimuccati na sampasdati kosohite ca vatthaguyhe pahtajivhatya cti. Atha kho bhagav tathrpa iddhbhisakhra abhisakhs yath addasa brhmao pokkharasd bhagavato kosohita vatthaguyha. Atha kho bhagav jivha ninnmetv ubho'pi kaasotni anumasi, paimasi, ubho'pi nsiksotni anumasi, paimasi. Kevalampi naamaala jivhya chdesi. 98. Atha kho brhmaassa pokkharasdissa etadahosi: "samanngato kho samao gotamo dvattisamahpurisalakkhaehi paripuehi no aparipueh"ti bhagavanta etadavoca: adhivsetu me bhava gotamo ajjatanya bhatta saddhi bhikkhusaghen"ti. Adhivsesi bhagav tuhbhvena. 99. Atha kho brhmao pokkharasd bhagavato, adhivsana viditv bhagavato kla rocesi: klo bho gotama, nihita bhattanti. ' [BJT Page 220] [\x 220/]

"gam kho te antevs ambaho mavo"ti. "Ahu pana te bho gotama ambahena mavena saddhi kocideva kathsallpo?"Ti. "Ahu kho me brhmaa ambahena mavena saddhi kocideva kathsallpo"ti. "Yathkatha pana te bho gotama ahu ambahena mavena saddhi kocideva kathsallpo?"Ti. Atha kho bhagav yvatiko ahosi ambahena mavena saddhi kathsallpo, ta sabba brhmaassa pokkharasdissa rocesi. "Eva vutte brhmao pokkharasdi bhagavanta etadavoca: blo bho gotama ambaho mavo. Khamatu bhava gotamo ambahassa mavass"ti. "Sukh hotu brhmaa ambaho mavo"ti.

Atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena buhmaassa pokkharasdissa parivesan tenupasakhami. Upasakamitv paatte sane nisdi. Atha kho brhmao pokkharast bhagavanta patena khdanyena bhojanyena sahatth santappesi sampavresi. Mavak'pi bhikkhusagha. Atha kho brhmao pokkharast bhagavanta bhuttvi ontapattapi aatara nca sana gahetv ekamanta nisdi. 100. Ekamanta nisinnassa kho brhmaassa pokkharasdissa [PTS Page 110] [\q 110/]

D.N. 60/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhagav nupubbkatha kathesi, seyyathda: dnakatha slakatha saggakatha kmna dnava okra sakilesa nekkhamme ca nisasa paksesi. Yad bhagav asi brhmaa pokkharasti kallacitta muducitta vinvaraacitta udaggacitta pasannacitta, atha y buddhna smukkasik dhammadesan ta paksesi: dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana paiggaheyya, evameva brhmaassa pokkharasdissa tasmi yeva sane viraja vtamala dhammacakkhu udapdi ya kici samudayadhamma sabba ta nirodhadhammanti. 101. Atha kho brhmao pokkharasd dihadhammo pattadhammo viditadhammo pariyoghadhammo tiavicikiccho vigatakathakatho vesrajjappatto aparappaccayo satthussane bhagavanta etadavoca: "abhikkanta bho gotama abhikkanta bho gotama. Seyyathpi bho gotama nikkujjita v ukkujjeyya paicchanna v vivareyya mhassa v magga cikkheyya andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo paksito. Esha bho gotama saputto sabhariyo sapariso smacco bhavanta gotama saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhava gotamo dhretu ajjatagge pupeta saraa gata. Yath ca bhava gotamo ukkahya ani upsakakulni upasakamati evameva bhava gotamo pokkharasdikula upasakamatu. Tattha ye te mavak v mavik v bhavanta gotama abhivdessanti v paccuhissanti v sana v udaka v dassanti citta v pasdessanti, tesa ta bhavissanti dgharatta hitya sukhy"ti. "Kalya vuccati brhma"ti. Ambahasutta tatiya. Piava:222 4 [PTS Page 111] [\q 111/] soadaasutta

camp tadavasari. Tatra suda bhagav campya viharati gaggarya pokkharaiy tre. Tena kho pana samayena soadao brhmao campa ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra mgadhena seniyena bimbisrena dinna rjadya brahmadeyya. 2. Assosu kho campeyyak brhmaagahapatik "samao khalu bho gotamo sakyaputto sakyakul pabbajito agesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi campa anuppatto, campya viharati gaggarya pokkharaiy tre. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: "itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hot"ti. 3. [PTS Page 112] [\q 112/] atha kho campeyyak brhmaagahapatik campya nikkhamitv saghasagh gabht yena gaggar pokkhara tenupasakamanti. 4. Tena kho pana samayena soadao brhmao uparipsde divseyya upagato hoti. Addas kho soadao brhmao campeyyake brhmaagahapatike campya nikkhamitv saghasagh gabhte yena gaggar pokkhara tenupasakamante. Disv khatta mantesi: "kinnu kho bho khatte campeyyak brhmaagahapatik campya nikkhamitv saghasagh gabht yena gaggar pokkhara tenupasakamant?"Ti [BJT Page 224] [\x 224/]

1. Eva me suta. Eka samaya bhagav agesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena

"Atthi kho bho samao gotamo sakyaputto sakyakul pabbajito agesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi campa anuppatto campya viharati gaggarya pokkharaiy tre. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: 'itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato

D.N. 61/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. Tamete bhavanta gotama dassanya upasakamant"ti. 5. Tena hi bho khatte yena campeyyak brhmaagahapatik tenupasakama. Upasakamitv campeyyake brhmaagahapatike eva vadehi: "soadao bho brhmao evamha: 'gamentu kira bhavanto soadao'pi brhmao samaa gotama dassanya upasakamissat"ti. 'Eva bho'ti kho so khatt soadaassa brhmaassa paissutv yena campeyyak brhmaagahapatik tenupasakami. Upasakamitv campeyyake brhmaa gahapatike etadavoca: [PTS Page 113] [\q 113/] "soadao bho brhmao evamha: "gament kira bhavanto. Soadao'pi brhmao samaa gotama dassanya upasakamissat"ti. 6. Tena kho pana samayena nnverajjakna brhmana pacamattni brhmaasatni campya paivasanti kenacideva karayena. Assosu kho te brhma: 'soadao kira brhmao samaa gotama dassanya upasakamissat'ti. Atha kho te brhma yena soadao brhmao tenupasakamisu. Upasakamitv soadaa brhmaa etadavocu: 'sacca kira bhava soadao samaa gotama dassanya upasakamissat'?"Ti "Eva kho me bho hoti ahampi samaa gotama dassanya upasakamissm"ti. 7. "M bhava soadao samaa gotama dassanya upasakami. Na arahati bhava soadao samaa gotama dassanya upasakamitu. Sace bhava soadao samaa gotama dassanya upasakamissati, bhoto soadaassa yaso hyissati samaassa gotamassa yaso abhivahissati. Yampi bhoto soadaassa yaso hyissati samaassa gotamassa yaso abhivahissati, imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. [BJT Page 226] [\x 226/]

pitmahayug, akkhitto anupakkuho jtivdena. Yampi bhava soadao ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao aho mahaddhano mahbhogo. Yampi bhava soadao aho mahaddhano mahbhogo. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao [PTS Page 114] [\q 114/] ajjhyako mantadharo tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna, padako, veyykarao, lokyatamahpurisalakkhaesu anavayo. Yampi bhava soadao ajjhyako mantadharo tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna, padako, veyykarao, lokyatamahpurisalakkhaesu anavayo. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas, akkhuddvakso dassanya. Yampi bhava soadao abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas, akkhuddvakso dassanya. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao slav vuddhasl vuddhaslena samanngato.

Bhava hi soadao ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam

D.N. 62/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Yampi bhava soadao slav vuddhasl vuddhaslena samanngato. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao kalyavco kalyavkkarao, poriy vcya samanngato vissahya anelagalya atthassa vipaniy. Yampi bhava soadao kalyavco kalyavkkarao, poriy vcya samanngato vissahya anelagalya atthassa vipaniy. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao bahunna cariyapcariyo, ti mavakasatni mante vceti. Bah kho pana nndis nnjanapad mavak gacchanti bhoto soadaassa santike mantatthik mante adhyitukm. Yampi bhava soadao bahunna cariyapcariyo, ti mavasatni mante vceti. Bah kho pana nndis nnjanapad mavak gacchanti bhoto soadaassa santike mantatthik mante adhyitukm. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao jio vuddho mahallako addhagato vayo anuppatto. Samao gotamo taruo ceva taruapabbajito ca. Yampi bhava soadao jio vuddho mahallako addhagato vayo anuppatto. Samao gotamo taruo ceva taruapabbajito ca. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. Bhava hi soadao rao mgadhassa seniyassa bimbisrassa sakkato garukato mnito pjito apacito. Yampi bhava soadao rao mgadhassa seniyassa bimbisrassa sakkato garukato mnito pjito apacito. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati

bhavanta soadaa dassanya upasakamitu. Bhava hi soadao brhmaassa pokkharastissa sakkato garukato mnito pjito apacito. Yampi bhava soadao brhmaassa pokkharastissa sakkato garukato mnito pjito apacito. Imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitu. [BJT Page 228] [\x 228/]

Bhava hi soadao campa ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra mgadhena seniyena bimbisrena dinna rjadya brahmadeyya. Yampi bhava soadao campa ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra mgadhena seniyena bimbisrena dinna rjadya brahmadeyya, imin pagena na arahati bhava soadao samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta soadaa dassanya upasakamitunti. 8. Eva vutte soadao brhmao te brhmae etadavoca: [PTS Page 115] [\q 115/] tena hi bho mamapi sutha, yath mayameva arahma ta bhavanta gotama dassanya upasakamitu natveva arahati so bhava gotamo amhka dassanya upasakamitu. Samao khalu bho gotamo ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Yampi bho samao gotamo ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya usakamitu. Samao khalu bho gotamo mahanta tisagha ohya pabbajito. Yampi bho samao gotamo mahanta tisagha ohya pabbajito, iminpagena na arahati so bhava gotamo amhka dassanya

D.N. 63/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo pahta hiraasuvaa ohya pabbajito bhmigataca vehsahaca. Yampi bho samao gotamo pahta hiraasuvaa ohya pabbajito bhmigataca vehsahaca, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo daharo'va samno yuv susu kakeso bhadrena yobbaena samanngato pahamena vayas agrasm anagriya pabbajito. Yampi bho samao gotamo daharo'va samno yuv susu kakeso bhadrena yobbaena samanngato pahamena vayas agrasm anagriya pabbajito, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo akmakna mtpitunna assumukhna rudantna kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito. Yampi bho samao gotamo akmakna mtpitunna assumukhna rudantna kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso dassanya. Yampi bho samao gotamo abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso dassanya, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma

ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo slav ariyasli kusalasl kusalaslena samanngato. Yampi bho samao gotamo slav ariyasli kusalasli kusalaslena samanngato, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. [BJT Page 230] [\x 230/] Samao khalu bho gotamo kalyavco kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vipaniy. Yampi bho samao gotamo kalyavco kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vipaniy, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo bahunna cariyapcariyo. Yampi bho samao gotamo bahunna cariyapcariyo, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo khakmargo vigatacpallo. Yampi bho samao gotamo khakmargo vigatacpallo, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo kammavd kiriyavd appapurekkhro brahmaya pajya. Yampi bho samao gotamo kammavd kiriyavd appapurekkhro brahmaya pajya, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu.

D.N. 64/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Samao khalu bho gotamo ucc kul pabbajito asambhinnakhattiyakul. Yampi bho samao gotamo ucc kul pabbajito asambhinnakhattiyakul, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo ah kul pabbajito mahaddhan mahbhog. Yampi bho samao gotamo ah kul pabbajito mahaddhan mahbhog, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. [PTS Page 116] [\q 116/] samaa khalu bho gotama tirorah tirojanapad sampucchitu gacchanti. Yampi bho samaa gotama tirorah tirojanapad sampucchitu gacchanti, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama anekni devatsahassni pehi saraa gatni. Yampi bho samaa gotama anekni devatsahassni pehi saraa gatni, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama eva kalyo kittisaddo abbhuggato 'itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. Yampi bho samaa gotama eva kalyo kittisaddo abbhuggato 'itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu.

Samao khalu bho gotamo dvattisamahpurisalakkhaehi samanngato. Yampi bho samao gotamo dvattisamahpurisalakkhaehi samanngato, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo ehisgatavd sakhilo sammodako abbhkuiko uttnamukho pubbabhs. Yampi bho samao gotamo ehisgatavd sakhilo sammodako abbhkuiko uttnamukho pubbabhs, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo catunna parisna sakkato garukato mnito pjito apacito. Yampi bho samao gotamo catunna parisna sakkato garukato mnito pjito apacito, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samae khalu bho gotame bah dev manuss ca abhippasann. Yampi bho samae gotame bah dev manuss ca abhippasann, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. [BJT Page 232] [\x 232/]

Samao khalu bho gotamo yasmi gme v nigame v paivasati, na tasmi gme v nigame v amanuss manusse vihehenti. Yampi bho samao gotamo yasmi gme v nigame v paivasati, na tasmi gme v nigame v amanuss manusse vihehenti, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu.

D.N. 65/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Samao khalu bho gotamo sagh ga gacariyo puthutitthakarna aggamakkhyati. Yampi bho samao gotamo sagh ga gacariyo puthutitthakarna aggamakkhyati, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Yath kho pana bho ekesa samaabrhmana yath v tath v yaso samudgacchati na heva samaassa gotamassa yaso samudgato. Atha kho anuttarya vijjcaraasampadya samaassa gotamassa yaso samudgato. . . Samaa khalu bho gotama rj mgadho seniyo bimbisro saputto sabhariyo sapariso smacco pehi saraa gato. Yampi bho samaa gotama rj mgadho seniyo bimbisro saputto sabhariyo sapariso smacco pehi saraa gato, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama rj pasenad kosalo saputto sabhariyo sapariso smacco pehi saraa gato. Yampi bho samaa gotama rj pasenad kosalo saputto sabhariyo sapariso smacco pehi saraa gato, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama brhmao pokkharast saputto sabhariyo sapariso smacco pehi saraa gato. Yampi bho samaa gotama brhmao pokkharast saputto sabhariyo sapariso smacco pehi saraa gato. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu.

Samao khalu bho gotamo rao mgadhassa seniyassa bimbisrassa sakkato garukato mnito pjito apacito. Yampi bho samao gotamo rao mgadhassa seniyassa bimbisrassa sakkato garukato mnino pjito apacito, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo rao pasenadissa kosalassa sakkato garukato mnito pjito apacito. Yampi bho samao gotamo rao pasenadissa kosalassa sakkato garukato mnito pjito apacito, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo brhmaassa pokkharastissa sakkato garukato mnito pjito apacito. Yampi bho samao gotamo brhmaassa pokkharastissa sakkato garukato mnito pjito apacito, iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. [PTS Page 117] [\q 117/] samao khalu bho gotamo campa anuppatto campya viharati gaggarya pokkharaiy tre. Ye kho pana bho keci sama v brhma v amhka gmakkhetta gacchanti, atith no te honti. Atith kho panamhehi sakktabb garuktabb mnetabb pjetabb apacetabb. Yampi bho samao gotamo campa anuppatto campya viharati gaggarya pokkharaiy tre. Atithamhka samao gotamo. Atithi kho panamhehi sakktabbo garuktabbo mnetabbo pjetabbo apacetabbo. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho pana mayameva arahma ta bhavanta gotama dassanya upasakamitu. Ettake kho aha bho tassa bhoto gotamassa gue pariypumi. No ca kho so bhava gotamo ettakavao. Aparimavao hi so bhava gotamo"ti.

D.N. 66/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 234] [\x 234/]

9. Eva vutte te brhma soadaa brhmaa etadavocu: 'yath kho bhava soadao samaassa gotamassa vae bhsati ito ce'pi so bhava gotamo yojanasate viharati, alameva saddhena kulaputtena dassanya upasakamitu api puosena1. Tena hi bho sabbeva maya samaa gotama dassanya upasakamissm"ti. Atha kho soadao brhmao mahat brhmaagaena saddhi yena gaggar pokkhara tenupasakami. 10. Atha kho soadaassa brhmaassa tirovanasaagatassa eva cetaso parivitakko udapdi: "ahaceva kho pana samaa gotama paha puccheyya, tatra ce ma samao gotamo eva vadeyya: 'na kho esa brhmaa paho eva pucchtabbo, eva nmesa buhmaa paho pucchitabbo'ti. Tena ma aya paris paribhaveyya: 'blo soadao brhmao abyatto, [PTS Page 118] [\q 118/] nsakkhi samaa gotama yoniso paha pucchitunti'. Ya kho panya paris paribhaveyya, yaso'pi tassa hyetha, yassa kho pana yaso hyetha bhog'pi tassa hyeyyu. Yasoladdh kho panamhka bhog. Maceva kho pana samao gotamo paha puccheyya, tassa cha pahassa veyykaraena citta na rdheyya, tatra ce ma samao gotamo eva vadeyya: 'na kho esa brhmaa paho eva vyktabbo. Eva nmesa brhmaa paho vyktabbo'ti, tena ma aya paris paribhaveyya: 'blo soao brhmao, abyatto nsakkhi samaassa gotamassa pahassa veyykaraena citta rdhetunti. Ya kho panya paris paribhaveyya, yaso'pi tassa hyetha. Yassa kho pana yaso hyetha bhogpi tassa hyeyyu. Yasoladdh kho panamhka bhog. Aha ceva kho pana eva sampagato samno adisv'va samaa gotama nivatteyya, tena ma aya paris paribhaveyya: 'blo soadao brhmao abyatto mnatthaddho bhto ca. No visahi samaa gotama dassanya upasakamitu. Katha hi nma sampagato samno adisv samaa gotama nivattissat?'Ti. Ya kho panya paris paribhaveyya yaso'pi tassa hyetha. Yassa kho pana yaso hyetha, bhog'pi tassa hyeyyu. Yasoladdh kho panamhka bhog"ti. 11. Atha kho soadao brhmao yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi.

Campeyyakpi kho brhmaagahapatik appekacce bhagavanta abhivdetv ekamanta nisdisu. Appekacce bhagavat saddhi sammodisu. Sammodanya katha srya vtisretv ekamanta nisdisu. Appekacce yena bhagav tenajali panmetv ekamanta nisdisu. Appekacce nmagotta svetv ekamanta nisdisu. Appekacce tuhbht ekamanta nisdisu. 1. Puasenti'pi pho kesuci potthakesu. [BJT Page 236] [\x 236/]

12. [PTS Page 119] [\q 119/] tatrapi suda soadao brhmao etadeva bahulamanuvitakkento nisinno hoti. "Aha ceva kho pana samaa gotama paha puccheyya tatra ce ma samao gotamo eva vadeyya 'na kho esa brhmaa paho pucchtabbo'ti, tena ma aya paris paribhaveyya 'blo soadao brhmao abyatto, nsakkhi samaa gotama yoniso paha pucachitunti' ya kho panya paris paribhaveyya yaso'pi tassa hyetha. Yassa kho pana yaso hyetha bhogpi tassa hyeyyu. Yasoladdh kho panamhka bhog. Maceva kho pana samao gotamo paha puccheyya, tassa cha pahassa veyykaraena citta na rdheyya, tatra ce ma samao gotamo eva vadeyya 'na kho esa brhmaa, paho eva vyktabbo, eva nmesa brhmaa paho vyktabbo'ti, tena ma aya paris paribhaveyya: 'blo soadao brhmao abyatto, nsakkhi samaassa gotamassa pahassa veyykaraena citta rdhetunti. ' Ya kho panya paris paribhaveyya yaso'pi tassa hyetha yassa kho pana yaso hyetha bhogpi tassa hyeyyu. Yasoladdh kho panambhka bhog. Aho vata ma samao gotamo sake cariyake tevijjake paha puccheyya. Addhvatassha citta rdheyya pahassa veyykaraen"ti. 13. Atha kho bhagavato soadaassa brhmaassa cetas cetoparivitakkamaya etadahosi: "vihaati kho aya soadao brhmao sakena cittena. Yannnha soadaa brhmaa sake cariyake tevijjake paha puccheyyanti. " Atha kho bhagav soadaa brhmaa etadavoca: "kathi pana brhmaa agehi samanngata brhma brhmaa paapenti brhmao'smti ca vadamno samm vadeyya na ca pana musvda pajjeyy?"Ti

D.N. 67/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

14. Atha kho soadaassa brhmaassa etadahosi: [PTS Page 120] [\q 120/] ya vata no ahosi icchita, ya kakhita, ya adhippeta, ya abhipatthita 'aho vata ma samao gotamo sake cariyake tevijjake paha puccheyya, addh vatassha citta rdheyya pahassa veyyen'ti, tatra ma samao gotamo sake cariyake tevijjake paha pucchati. Addh vatassha citta rdhessmi pahassa veyykaraen'ti. 15. Atha kho soadao brhmao abbhunnmetv kya anuviloketv parisa bhagavanta etadavoca: "pacahi bho gotama agehi samanngata brhma brhmaa papenti 'brhmao'smti ca vadamno samm vadeyya na ca pana musvda pajjeyya. Katamehi pacahi? Idha bho gotama brhmao ubhato sujto hoti mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Ajjhyako hoti mantadharo tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna, padako veyykarao lokyatamahpurisalakkhaesu anavayo: [BJT Page 238] [\x 238/]

ca hoti vuddhasl vuddhaslena samanngato, paito ca hoti medhv pahamo v dutiyo v suja paggahantna. Imehi kho bho gotama cathagehi samanngata brhma brhmaa papenti brhmao'smti ca vadamno samm vadeyya, na ca pana musvda pajjeyy"ti. 18. "Imesa pana brhmaa catunna agna sakk eka aga hapayitv thi agehi samanngata brhmaa papetu brhmaosmti ca vadamno samm vadeyya na ca pana musvda pajjeyy?"Ti. 19. "Sakk bho gotama. Imesa hi bho gotama catunna agna mante hapayma. Ki hi mant karissanti? Yato kho bho gotama brhmao ubhato sujto hoti mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena, slav ca hoti vuddhasl vuddhaslena samanngato, paito ca hoti medhv, pahamo v dutiyo v suja paggahantna. Imehi kho bho gotama cathagehi samanngata brhma brhmaa papenti brhmao'smti ca vadamno samm vadeyya na ca pana musvda pajjeyy"ti. [BJT Page 240] [\x 240/]

Abhirpo hoti dassanyo psdiko paramya vaapokkharatya samanngato, brahmava brahmavaccas akkhuddvakso dassanya. Slav hoti vuddhasl vuddhaslena samanngato, paito ca hoti medhv, pahamo v dutiyo v suja paggahantna. Imehi kho bho gotama pacahi agehi samanngata brhma brhmaa papenti. Brhmao'smti ca vadamno samm vadeyya na ca pana musvda pajjeyyti. 16. "Imesa pana brhmaa pacanna agna sakk eka aga hapetv cathi agehi samanngata brhmaa papetu brhmao'smti ca vadamno samm vadeyya na ca pana musvda pajjeyy?"Ti. 17. "Sakk bho gotama. Imesa hi bho gotama pacanna agna vaa hapayma. Ki hi vao karissati? Yato kho bho gotama brhmao ubhato sujto hoti mtito ca pitito ca, sasuddhagahaiko yva sattam [PTS Page 121] [\q 121/] pitmahayug, akkhitto anupakkuho jtivdena. Ajjhyako ca hoti mantadharo, tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna, padako, veyykarao, lokyatamahpurisalakkhaesu anavayo. Slav

20. "Imesa pana brhmaa tia agna sakk eka aga hapetv dvhagehi samanngata brhmaa papetu, brhmaosmti ca vadamno samm vadeyya na ca pana musvda pajjeyy?"Ti. 21. "Sakk bho gotama, imesa hi bho gotama tia agna jti hapayma. Ki hi jti karissati? Yato kho bho gotama brhmao slav hoti vuddhasl vuddhaslena samanngato, paito ca hoti medhv pahamo v dutiyo v suja paggahantna. Imehi kho bho gotama dvhagehi samanngata brhma brhmaa papenti. Brhmao'smti ca vadamno samm vadeyya na ca pana musvda pajjeyy"ti. 22. [PTS Page 122] [\q 122/] eva vutte te brhma soadaa brhmaa etadavocu: "m bhava soadao eva avaca. M bhava soadao eva avaca. Apavadateva bhava soadao vaa, apavadati mante, apavadati jti. Ekasena bhava soadao samaasseva gotamassa vda anupakkhandat"ti.

D.N. 68/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

23. Atha kho bhagav te brhmae etadavoca: "sace kho tumhka brhma eva hoti, 'appassuto ca soadao brhmao, akalyavkkarao ca soadao brhmao, duppao ca soadao brhmao samaena gotamena saddhi asmi vacane paimantetunti, tihatu soadao brhmao, tumhe may saddhi mantavho. Sace pana tumhka brhma eva hoti: "bahussuto ca soadao brhmao, kalyavkkarao ca soadao brhmao, paito ca soadao brhmao, pahoti ca soadao brhmao samaena gotamena saddhi asmi vacane paimantetunti' tihatha tumhe, soadao brhmao may saddhi paimantet"ti. 24. Eva vutte soadao brhmao bhagavanta etadavoca: "tihatu bhava gotamo. Tuh bhava gotamo hotu. Ahameva tesa sahadhammena paivacana karissm"ti. Atha kho soadao brhmao te brhmae etadavoca: "m bhavanto eva avacuttha, m bhavanto eva avacuttha: 'apavadateva bhava soadao vaa, apavadati mante, apavadati jti, ekasena. Bhava soadao [PTS Page 123] [\q 123/] samaasseva gotamassa vda anupakkhandat'ti nha bho apavadmi vaa v mante v jti v"ti. [BJT Page 242] [\x 242/]

Agako kho bho mavako ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Ahamassa mtpitaro jnmi. Agako kho bho mavako pampi haneyya adinnampi diyeyya paradrampi gaccheyya muspi bhaeyya majjampi piveyya, etthadni bho ki vao karissati, ki mant, ki jti. ? Yato kho bho brhmao slav ca hoti vuddhasl vuddhaslena samanngato, paito ca hoti medhv pahamo v dutiyo v suja paggahantna. Imehi kho bho dvhagehi samanngata brhma brhmaa papenti. Brhmao'smti ca vadamno samm vadeyya, na ca pana musvda pajjeyy"ti. 26. "Imesa pana brhmaa dvinna agna sakk eka aga hapayitv ekena agena samanngata brhmaa papetu, brhmao'smti ca vadamno samm vadeyya. Na ca pana musvda pajjeyy?"Ti. [PTS Page 124] [\q 124/] "no hida bho gotama. Slaparidhot hi bho gotama pa. Paparidhota sla. Yattha sla tattha pa. Yattha pa tattha sla. Slavato pa, paavato sla. Slapaa ca pana lokasmi aggamakkhyati. Seyyathpi bho gotama hatthena v hattha dhoveyya pdena v pda dhoveyya, evameva kho bho gotama slaparidhot pa, paparidhota sla. Yattha sla tattha pa, yattha pa tattha sla. Slavato pa, pavato sla. Slapaaca pana lokasmi aggamakkhyati. [BJT Page 244] [\x 244/]

25. Tena kho pana samayena soadaassa brhmaassa bhgineyyo agako nma mavako tassa parisya nisinno hoti. Atha kho soadao brhmao te brhmae etadavoca: "passanti no bhonto ima agaka mavaka amhka bhgineyyanti?" "Eva bho. " "Agako kho bho mavako abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso dassanya. Nssa imissa parisya samasamo atthi vaena, hapetv samaa gotama. Agako kho bho mavako ajjhyako mantadharo, tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna. Padako veyykarao lokyatamahpurisalakkhaesu anavayo. Ahamassa mante vcet.

"Evameta brhmaa slaparidhot hi brhmaa pa, paparidhota sla. Yattha sla tattha pa, yattha pa tattha sla. Slavato pa, paavato sla. Slapaaca pana lokasmi aggamakkhyati. "Katama pana ta brhmaa sla? Katam s pa"ti "Ettakaparam'va maya bho gotama etasmi atthe. Sdhu vata bhavantayeva gotama paibhtu etassa bhsitassa attho"ti. "Tena hi brhmaa suhi, sdhuka manasi karohi, bhsissm"ti.

D.N. 69/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

'Eva bho'ti kho soadao brhmao bhagavato paccassosi. Bhagav etadavoca: 25 . "Idha brhmaa tathgato loke uppajjati araha samm sambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvso rajpatho. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. Kathaca brhmaa bhikkhu slasampanno hoti? Idha brhmaa bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan virahati. Idampi'ssa hoti slasmi.

Abrahmacariya pahya brahmacr hoti rcr virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt samaggrmo samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. Bjagmabhtagmasamrambh paivirato hoti. Ekabhattiko hoti rattparato paivirato viklabhojan. Naccagtavditaviskadassan paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha paivirato hoti. makadhaapaiggaha paivirato hoti. makamasapaiggaha paivirato hoti. Itthikumrikapaiggaha paivirato hoti. Dsidsapaiggaha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato hoti. Hatthigavassavaav paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak paivirato hoti. Ukkoanavacananikatisci yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr paivirato hoti. Idampi'ssa hoti slasmi. Cullasla nihita Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha anuyutt

D.N. 70/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

viharanti, seyyathda: mlabja khandhabja phalubja aggabja bijabjameva pacama. Iti v itievarp bjagmabhtagmasamrambh paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka cala vasa dhopanaka hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meayuddha kukkuayuddha vaakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga senbyha akadassana. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa

ajana mlvilepana mukhacuaka mukhalepana hatthabandha sikhbandha daaka nika khagga chatta citrphana uahsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha) srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya viggahikakathya paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhalapan paivirato hoti. Idampi'ssa hoti slasmi.

D.N. 71/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Majjhimasla nihita. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: aga nimitta uppta supia lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa asikalakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana

bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundbhi bhavissati. Candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhumivlo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v evarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathada: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa

D.N. 72/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana Kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. Sa kho so brhmaa bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi mahrja khattiyo muddhvasitto nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho mahrja bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho brhmaa bhikkhu slasampanno hoti. Kathaca brhmaa bhikkhu indriyesu guttadvro hoti? Idha mahrja bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghnindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghnindriya ghnindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu, tassa savarya paipajjati. Rakkhati jivhindriya jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh.

Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho brhmaa bhikkhu indriyesu guttadvro hoti. Kathaca brhmaa bhikkhu satisampajaena samanngato hoti? Idha brhmaa bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho brhmaa bhikkhu satisampajaena samanngato hoti. Kathaca brhmaa bhikkhu santuho hoti? Idha brhmaa bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi mahrja pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho brhmaa bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho brhmaa bhikkhu santuho hoti. So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya padhya parimukha sati upahapetv. So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukampi. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti.

D.N. 73/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Seyyathpi brhmaa puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - Seyyathpi brhmaa puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - Seyyathpi brhmaa puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - Seyyathpi brhmaa puriso dso assa anattadhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - Seyyathpi brhmaa puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta

kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa Evameva kho brhmaa bhikkhu yath gua yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi brhmaa naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho brhmaa bhikkhu ime paca nvarae pahe attani samanupassati. Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Seyyathpi brhmaa dakkho nahpako v nahpakantevs v kasathle nahnyavuni kiritv udakena paripphosaka paripphosaka sanneyya sya nahnyapii snehnugat snehaparet santarabhir phu snehena na ca pagghara - Evameva kho brhmaa bhikkhu imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Puna ca para brhmaa bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Seyyathpi brhmaa udakarabhado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya

D.N. 74/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa - Evameva kho brhmaa bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Puna ca para brhmaa bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Seyyathpi brhmaa uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni antonimuggaposni tni yva cagg yva ca ml stena vrin abhisannni parisannni pariprni, paripphuni nss kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa. Evameva kho brhmaa bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Puna ca para brhmaa bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi brhmaa puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho mahrja bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato

kyassa parisuddhena cetas pariyodtena apphua hoti. Puna ca para brhmaa so bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. Seyyathpi brhmaa mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta nla v pta v lohita v odta v pausutta v"ti. Evameva kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhinnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya, Seyyathpi brhmaa puriso mujamh isika pavheyya. Tassa evamassa: aya mujo aya isik ao mujo a isik mujamhtveva isik pavhti. Seyyathpi v pana brhmaa puriso asi kosiy pavheyya. Tassa evamassa: "aya asi aya kosi, ao asi a kosi, kosiytveva asi pavho"ti. Seyyathpi v pana brhmaa puriso ahi kara uddhareyya. Tassa evamassa: "aya ahi

D.N. 75/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

aya karao, ao ahi ao karao, karatveva ahi ubbhato"ti. Evameva kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. Seyyathpi brhmaa dakkho kumbhakro v kumbhakrantevs v suparikammakatya mattikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana brhmaa dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana brhmaa dakkho suvaakro v suvaakrentavs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya - Evavema kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi

udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Seyyathpi brhmaa puriso addhnamaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. Seyyathpi brhmaa itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v

D.N. 76/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sakaikanti jneyya, akaika v akaikanti jneyya - Evameva kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti*. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. Seyyathpi brhmaa puriso sakamh gm aa gma gaccheyya tamh'pi gm aa gma gaccheyya. So tamh gm sakaeva gma paccgaccheyya. Tassa evamassa: 'aha kho sakamh gm amu gma agacchi tatra eva ahsi eva nisdi eva abhsi eva

tuah ahosi. Tamhpi gm agacchi tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mpi tamh gm sakaeva gma paccgato'ti. Evameva kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. Seyyathpi brhmaa majjhe sighake psdo. Tattha cakkhum puriso hito passeyya manusse

D.N. 77/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

geha pavisante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe sighake nisinn'ti. Evameva kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta vimuccati avijjsavpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaya npara itthattyti pajnti. Seyyathpi brhmaa pabbatasakhepe udakarahado accho vippasanno anvilo. Tattha cakkhum puriso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantampi tihantampi.

Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatrime sippisambk'pi sakkharakahal'pi macchagumb'pi carantipi tihantipti. Evameva kho brhmaa bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati, bhavsav'p citta vimuccati, avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti, vusita brahmacariya, kata karaya npara itthattyti pajnti. 26. Eva vutte soadao brhmao bhagavanta etadavoca: "abhikkanta bho gotama, abhikkanta bho [PTS Page 125] [\q 125/] gotama. Seyyathpi bho gotama nikkujjita v ukkujjeyya paicchanta v vivareyya mhassa v magga cikkheyya andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo paksito. Esha bhavanta gotama saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhava gotamo dhretu ajjatagge pupeta saraa gata. Adhivsetu ca me bhava gotamo svtanya bhatta saddhi bhikkhusaghen"ti. Adhivsesi bhagav tuhbhvena. [BJT Page 246] [\x 246/]

27. Atha kho soadao brhmao bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. Atha kho soadao brhmao tass rattiy accayena sake nivesane pata khdanya bhojanya paiydpetv bhagavato kla rocpesi: klo bho gotama, nihita bhattanti. 28. Atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena soadaassa brhmaassa nivesana tenupasakami.

D.N. 78/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Upasakamitv paatte sane nisdi. Atha kho soadao brhmao buddhapamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappesi sampavresi. 29. Atha kho soadao bhagavanta bhuttvi ontapattapi aatara nca sana gahetv ekamanta nisdi. Ekamanta nisinno kho soadao brhmao bhagavanta etadavoca: "ahaceva kho pana bho gotama parisagato samno san vuhahitv bhavanta gotama abhivdeyya, tena ma s paris paribhaveyya. Ya kho pana s paris paribhaveyya yaso'pi tassa hyetha. Yassa kho pana yaso hyetha bhogpi tassa hyeyyu. Yasoladdh kho panamhka bhog. Ahaceva kho pana bho gotama parisagato samno ajali paggaheyya, san me ta bhava gotamo paccuhna dhretu. Ahaceva [PTS Page 126] [\q 126/] kho pana bho gotama parisagato samno vehana omuceyya, siras meta bhava gotamo abhivdana dhretu. Ahaceva kho pana bho gotama ynagato samno yn paccorohitv bhavanta gotama abhivdeyya, tena ma s paris paribhaveyya. Ya kho pana s paris paribhaveyya yaso'pi tassa bhyetha. Yassa kho pana yaso hyetha bhogpi tassa hyeyyu. Yasoladdh kho panamhka bhog. Ahaceva kho pana bho gotama ynagato samno patodalahi abbhunnmeyya, yn me bhava gotamo paccorohana dhretu. Ahaceva kho pana bho gotama ynagato samno chatta apanmeyya, siras me ta bhava gotamo abhivdana dhret"ti. Atha kho bhagav soadaa brhmaa dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmti. Soadaasutta nihita catuttha [BJT Page 248] [\x 248/] 5 [PTS Page 127] [\q 127/]

Kadantasutta 1. Eva me suta. Eka samaya bhagav magadhesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi, yena khumata nma magadhna brhmaagmo tadavasari. Tatra suda bhagav khumate viharati ambalahikya. Tena kho pana samayena kadanto brhmao khumata ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra mgadhena seniyena bimbisrena dinna rjadya brahmadeyya. Tena kho pana samayena kadantassa brhmaassa mahyao upakkhao hoti. Satta ca usabhasatni satta ca vacchatarasatni satta ca vacchatarsatni satta ca ajasatni satta ca urabbhasatni thnpantni honti yaatthya. Assosu kho khumatak brhmaagahapatik: "samao khalu bho gotamo sakyaputto sakyakul pabbajito magadhesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi khumata anuppatto khumate viharati ambalahikya. 'Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato': itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. [PTS Page 128] [\q 128/] so ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hot"ti. Atha kho khumatak brhmaagahapatik khumata nikkhamitv saghasagh gabht yena ambalahik tenupasakamanti. [BJT Page 250] [\x 250/]

3. Tena kho pana samayena kadanto brhmao uparipsde divseyya upagato hoti. Addas kho kadanto brhmao khumatake

D.N. 79/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

brhmaagahapatike khumat nikkhamitv saghasagh gabhte yena ambalahik tenupasakamante. Disv khatta mantesi: "kinnu kho bho khatte khumatak brhmaagahapatik khumat nikkhamitv saghasagh gabht yena ambalahik tenupasakhamant"?Ti. "Atthi kho bho samao gotamo sakyaputto sakyakul pabbajito magadhesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi khumata anuppatto khumate viharati ambalahikya. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav"ti. 4. Atha kho kadantassa brhmaassa etadahosi "suta kho pana me ta: samao gotamo tividha yaasampada soasaparikkhra jntti. Na kho panha jnmi tividha yaasampada soasaparikkhra. Icchmi cha mahyaa yajitu. Yannnha [PTS Page 129] [\q 129/] samaa gotama upasakamitv tividha yaasampada soasaparikkhra puccheyyanti". Atha kho kadanto brhmao khatta mantesi "tena hi bho khatte yena khumatak brhmaagahapatik tenupasakama. Upasakamitv khumatake brhmaagahapatike eva vadehi "kadanto bho brhmao evamha: gamentu kira bhavanto. Kadanto'pi brhmao samaa gotama dassanya upasakamissat"ti. 'Eva bho'ti kho so khatt kadantassa brhmaassa paissutv yena khumatak brhmaagahapatik tenupasakami. Upasakamitv khumatake brhmaagahapatike etadavoca "kadanto bho brhmao evamha: gamentu kira bhonto. Kadanto'pi brhmao samaa gotama dassanya upasakamissat'ti. 5. Tena kho pana samayena anekni brhmaasatni khumate paivasanti 'kadantassa brhmaassa mahyaa anubhavissm'ti. Assosu kho te brhma 'kadanto kira brhmao samaa gotama dassanya upasakamissat'ti. Atha kho te brhma yena kadanto brhmao tenupasakamisu. Upasakamitv kadanta brhmaa etadavocu 'sacca kira bhava

kadanto samaa gotama dassanya upasakamissat?'Ti. [BJT Page 252] [\x 252/]

"Eva kho me bho hoti: ahampi samaa gotama dassanya upasakamissm"ti. 6. "M bhava kadanto samaa gotama dassanya upasakami na arahati bhava kadanto samaa gotama dassanya upasakamitu. Sace bhava kadanto samaa gotama dassanya upasakamissati bhoto kadantassa yaso hyissati. Samaassa gotamassa yaso abhivahissati. Yampi bhoto kadantassa yaso hyissati samaassasa gotamassa yaso abhivahissati, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu, samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. [PTS Page 130] [\q 130/] bhava hi kadanto ubhato mtito ca ptito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Yampi bhava kadanto ubhato sujto mtito ca pitito ca sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto aho mahaddhano mahbhogo. Yampi bhava kadanto aho mahaddhano mahbhogo. Iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto ajjhyako mantadharo tinna vedna prag sanighaukeubhna skkharappabhedna itihsapacamna, padako veyykarao lokyatamahpurisalakkhaesu anavayo. Yampi bhava kadanto ajjhyako mantadharo tinna vedna prag sanighaukeubhna skkharappabhedna itihsapacamna, padako veyykarao lokyatamahpurisalakkhaesu anavayo. Iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu.

D.N. 80/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Bhava hi kadanto abhirpo dassanyo psdiko paramya vaapokkharatya samanngato, brahmavai brahmavaccas akkhuddvakso dassanya. Yampi bhava kadanto abhirpo dassanyo psdiko paramya vaapokkharatya samanngato, brahmava brahmavaccas akkhuddvakso dassanya, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto slav hoti vuddhasl vuddhaslena samanngato. Yampi bhava kadanto slav hoti vuddhasl vuddhaslena samanngato, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto kalyavco kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vipatiy. Yampi bhava kadanto kalyavco kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vipaniy, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto bahunna cariyapcariyo. Ti mavakasatni mante vceti. Bah kho pana nndis nnjanapad mavak gacchanti bhoto kadantassa santike mantatthik mante adhiyitukm. Yampi bhava kadanto bahunna cariyapcariyo. Ti mavakasatni mante vceti. Bah kho pana nndis nnjanapad mavak gacchanti bhoto kadantassa santike mantatthik mante adhiyitukm, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. [BJT Page 254] [\x 254/]

taruapabbajito ca, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto rao mgadhassa seniyassa bimbisrassa sakkato garukato mnito pjito apacito. Yampi bhava kadanto rao mgadhassa seniyassa bimbisrassa sakkato garukato mnito pjito apacito, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. Bhava hi kadanto brhmaassa pokkharastissa sakkato garukato mnito pjito apacito. Yampi bhava kadanto brhmaassa pokkharastissa sakkato garukato mnito pjito apacito, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitu. [PTS Page 131] [\q 131/] bhava hi kadanto khumata ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra mgadhena seniyena bimbisrena dinna rjadya brahmadeyya. Yampi bhava kadanto khumata ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra mgadhena seniyena bimbisrena dinna rjadya brahmadeyya. Iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Samao tveva gotamo arahati bhavanta kadanta dassanya upasakamitunti. 7. Eva vutte kadanto brhmao te brhmae etadavoca: "tena hi bho mamapi sutha yath mayameva arahma ta bhavanta gotama dassanya upasakamitu, natveva arahati so bhava gotamo amhka dassanya upasakamitu. "Samao khalu bho gotamo ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Yampi kho samao gotamo ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma

Bhava hi kadanto jio vuddho mahallako addhagato vayo anuppatto. Samao gotamo taruo ceva taruapabbajito ca. Yampi bhava kuadanto jio vuddho mahallako addhagato vayo anuppatto. Samao gotamo taruo ceva

D.N. 81/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo mahanta tisagha ohya pabbajito. Yampi bho samao gotamo mahanta tisagha ohya pabbajito. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo pahta hiraasuvaa ohya pabbajito bhmigataca vehsahaca. Yampi bho samao gotamo pahta hiraasuvaa ohya pabbajito bhmigataca vehsahaca. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo daharo'va samno yuv susukakeso bhadrena yobbanena samanngato pahamena vayas agrasm anagriya pabbajito. Yampi bho samao gotamo daharo'va samno yuv susukakeso bhadrena yobbanena samanngato pahamena vayas agrasm anagriya pabbajito. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. [BJT Page 256] [\x 256/]

Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho Mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo slav ariyasl kusalasl kusalaslena samanngato. Yampi bho samao gotamo slav ariyasli kusalaslena samanngato. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo kalyavco kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vipaniy. Yampi bho samao gotamo kalyavco kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vipaniy, iminpagena na arahati bhava kadanto samaa gotama dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo bahunna cariyapcariyo. Yampi bho samao gotamo bahunna cariyapcariyo. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo kammavd kiriyavd appapurekkhro brahmaya pajya. Yampi bho samao gotamo kammavd kiriyavd appapurekkhro brahmaya pajya. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo ucckul pabbajito asambhinnakhattiyakul. Yampi bho samao gotamo ucckul pabbajito asambhinnakhattiyakul. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo ah kul pabbajito mahaddhan mahbhog. Yampi bho samao gotamo ah kul pabbajito mahaddhan mahbhog. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu.

Samao khalu bho gotamo akmakna mtpitunna assumukhna rudantna kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito. Yampi bho samao gotamo akmakna mtpitunna assumukhna rudantna kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso [PTS Page 132] [\q 132/] dassanya. Yampi bho samao gotamo abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso dassanya.

D.N. 82/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama tirorah tirojanapad sampucchitu gacchanti. Yampi bho samaa gotama tirorah tirojanapad sampucchitu gacchanti. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama anekni devatsahassni pehi saraa gatni. Yampi bho samaa gotama anekni devatsahassni pehi saraa gatni. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama eva kalyo kittisaddo abbhuggato 'itipi so bhagav araha samm sambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. Yampi bho samaa gotama eva kalyo kittisaddo abbhuggato 'itipi so bhagav araha samm sambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo dvattisamahpurisalakkhaehi samanngato. Yampi bho samao gotamo dvattisamahpurisalakkhaehi samanngato. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo ehisgatavd sakhilo sammodako abbhkuiko uttnamukho pubbabhs. Yampi bho samao gotamo ehisgatavdi sakhilo sammodako abbhkuiko uttnamukho pubbabhs. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. [BJT Page 258] [\x 258/]

Samao khalu bho gotamo catunna parisna sakkato garukato mnito pjito apacito. Yampi bho samao gotamo catunna parisna sakkato garukato mnito pjito apacito. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samae khalu bho gotame bah dev ca manuss ca abhippasann. Yampi bho samae gotame bah dev ca manuss ca abhippasann. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo yasmi gme v nigame v paivasat, na tasmi gme v nigame v amanuss manusse vihehenti. Yampi bho samao gotamo yasmi gme v nigame v paivasati, na tasmi gme v nigame v amanuss manusse vihehenti. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samao khalu bho gotamo sagh ga gacariyo puthutitthakarna aggamakkhyati. Yath kho pana bho ekesa samaabrhmana yath v tath v yaso samudgacchati, na heva samaassa gotamassa yaso samudgato. Atha kho anuttarya vijjcaraasampadya samaassa gotamassa yaso samudgato. Yampi bho samao gotamo sagh gai gacariyo puthutitthakarna aggamakkhyati. Yath kho pana bho ekesa samaabrhmana yath v tath v yaso samudgacchati, na heva samaassa gotamassa yaso samudgato. Atha kho anuttarya vijjcaraasampadya samaassa gotamassa yaso samudgato. Iminpagena na arahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Samaa khalu bho gotama rj mgadho seniyo bimbisro saputto sabhariyo [PTS Page 133] [\q 133/] sapariso smacco pehi saraa gato. Samaa khalu bho gotama rj pasenad kosalo saputto sabhariyo sapariso smacco pehi saraa gato. Samaa khalu bho gotama brhmao pokkharast saputto sabhariyo sapariso smacco pehi saraa gato.

D.N. 83/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Samao khalu bho gotamo rao mgadhassa seniyassa bimbisrassa sakkato garukato mnito pjito apacito. Samao khalu bho gotamo rao pasenadissa kosalassa sakkato garukato mnito pjito apacito. Samao khalu bho gotamo brhmaassa pokkharastissa sakkato garukato mnito pjito apacito. Samao khalu bho gotamo khumata anuppatto, khumate viharati ambalahikya. Ye kho pana keci sama v brhma v amhka gmakkhetta gacchanti, atith no te honti. Atith kho panamhehi sakktabb garuktabb mnetabb pjetabb apacetabb. Yampi bho samao gotamo khumata anuppatto khumate viharati ambalahikya. Atithamhka samao gotamo, atithi kho panamhehi sakktabbo garuktabbo mnetabbo pjetabbo apacetabbo. [BJT Page 260] [\x 260/]

10. Ekamanta nisinno kho kadanto brhmao bhagavanta etadavoca: "suta meta bho gotamo tividha yaasampada soasaparikkhra jntti. Na kho panha jnmi tividha yaasampada soasaparikkhra. Icchmi cha mahyaa yajitu. Sdhu me bhava gotamo tividha yaasampada soasaparikkhra deset"ti. "Tena hi brhmaa suohi sdhuka manasikarohi bhsissm"ti. 'Eva bho'ti kho kadanto brhmao bhagavato paccassosi. Bhagav etadavoca: 11. "Bhtapubba brhmaa rj mahvijito nma ahosi, aho mahaddhano mahbhogo pahtajtarparajato pahtavittpakarao pahtadhanadhao paripuakosakohgro. Atha kho brhmaa rao mahvijitassa rahogatassa paisallnassa eva cetaso parivitakko udapdi: "adhigat kho me vipul mnusak bhog. Mahanta pahavimaala abhivijiya ajjhvasmi. Yannnha mahyaa yajeyya, ya mama'ssa dgharatta hitya sukhy"ti. 1. Posenpi (kesuci potthakesu) [BJT Page 262] [\x 262/]

Iminpagena nrahati so bhava gotamo amhka dassanya upasakamitu. Atha kho mayameva arahma ta bhavanta gotama dassanya upasakamitu. Ettake kho aha bho tassa bhoto gotamassa vae pariypumi. No ca kho so bhava gotamo ettakavao. Aparimavao hi so bhava gotamo'ti. 8. Eva vutte te brhma kadanta brhmaa etadavocu: "yath kho bhava kadanto samaassa gotamassa vao bhsati ito ce'pi so bhava gotamo yojanasate viharati, alameva saddhena kulaputtena dassanya upasakamitu api puasenpi1. Tena hi bho sabbeva maya samaa gotama dassanya upasakamissam"ti. 9. Atha kho kadanto brhmao mahat brhmaagaena saddhi yena ambalahik yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. [PTS Page 134] [\q 134/] sammodanya katha srya vtisretv ekamanta nisdi. Khumatik'pi kho brhmaagahapatik appekacce bhagavanta abhivdetv ekamanta nisdisu, appekacce bhagavat saddhi sammodisu. Sammodanya katha srya vtisretv ekamanta nisdisu. Appekacce yena bhagav tenajali pametv ekamanta nisdisu. Appekacce nmagotta svetv ekamanta nisdisu. Appekacce tuhbht ekamanta nisdisu.

Atha kho brhmaa rj mahvijite purohita brhmaa mantetv etadavoca: 'idha mayha brhmaa rahogatassa paisallnassa eva cetaso parivitakko udapdi: "adhigat kho me vipul mnusak [PTS Page 135] [\q 135/] bhog. Mahanta pahavimaala abhivijiya ajjhvasmi. Yannnha mahyaa yajeyya, ya mama'ssa dgharatta hitya sukhy'ti. Icchmaha brhmaa mahyaa yajitu. Anussatu ma bhava, ya mama'ssa dgharatta hitya sukhy"ti. 12. Eva vutte brhmaa purohito brhmao rjna mahvijita etadavoca: 'bhoto kho rao janapado sakaako sauppo. Gmaght'pi dissanti, nigamaght'pi dissanti, panthadhan'pi dissanti. Bhava ce kho pana rj eva sakaake janapade sauppe balimuddhareyya, akiccakr assa tena bhava rj. Siy kho pana bhoto rao evamassa: 'ahameta dassukhla vadhena v bandhena v jtiy v garahya v pabbjanya v samhanissm'ti. Na kho panetassa dassukhlassa eva samm samugghto hoti. Ye

D.N. 84/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

te hatvasesak bhavissanti, te pacch rao janapada vihehessanti. Api ca kho ida savidhna gamma evametassa dassukhlassa samm samugghto hoti. Tena hi bhava rj ye bhoto rao janapade ussahanti kasigorakkhe, tesa bhava rj bjabhatta anuppadetu. Ye bhoto rao janapade ussahanti vaijjya, tesa bhava rj pbhata anuppadetu. Ye bhoto rao janapade ussahanti rjaporise, tesa bhava rj bhattavetana pakappatu. Te ca manuss sakammapasut rao janapada na vihehessanti. Mah ca rao rsiko bhavissati, khemahit janapad akaak anupp. Manuss ca mud modamn ure putte naccent aprutaghar mae viharissant"ti. 13. 'Eva bho'ti kho brhmaa rj mahvijito purohitassa brhmaassa paissutv ye rao janapade ussahisu [PTS Page 136] [\q 136/] kasigorakkhe, tesa rj mahvijito bjabhatta anuppds. 1 Ye rao janapade ussahisu vaijjya, tesa rj mahvijito pbhata anuppdsi. Ye rao janapade ussahisu rjaporise, tesa rj mahvijito bhattavetana pakappesi. Te ca manuss sakammapasut rao janapada na vihehesu. Mah ca rao rsiko ahosi, khemahit janapad akaak anupp. Manuss ca mud modamn ure putte naccent aprutaghar mae viharisu. 1. Anuppdesi. (Kesu ci potthakesu) [BJT Page 264] [\x 264/]

jnapad ca, te bhava rj mantayata, 'icchmaha bho mahyaa yajitu. Anujnantu me bhonto ya mama'ssa dgharatta hitya sukhy'ti. 'Eva bho'ti kho brhmaa rj mahvijito purohitassa brhmaassa paissutv ye rao janapade khattiy anuyutt negam ceva jnapad ca, te rj mahvijito [PTS Page 137] [\q 137/] mantesi: "icchmaha bho mahyaa yajitu. Anujnantu me bhonto, ya mama'ssa dgharatta hitya sukhy"ti. "Yajata bhava rj yaa. Yaaklo mahrj"ti. Ye rao janapade amacc prisajj negam ceva jnapad ca, te rj mahvijito mantesi: "icchmaha bho mahyaa yajitu. Anujnantu me bhavanto, ya mama'ssa dgharatta hitya sukhy"ti. Ye rao janapade brhmaamahsl negam ceva jnapad ca, te rj mahvijito mantesi: "icchmaha bho mahyaa yajitu. Anujnantu me bhavanto, ya mama'ssa dgharatta hitya sukhy"ti. Ye rao janapade gahapatinecayik negam ceva jnapad ca, te rj mahvijito mantesi: "icchmaha bho mahyaa yajitu. Anujnantu me bhavanto, ya mama'ssa dgharatta hitya sukhy"ti. "Yajata bhava rj yaa. Yaaklo mahrj"ti. Itme cattro anumatipakkh tasseva yaassa parikkhr bhavanti. 15. Rj mahvijito ahahi agehi samanngato. Ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, [BJT Page 266] [\x 266/]

14. Atha kho brhmaa rj mahvijito purohita brhmaa mantetv etadavoca: "samhato kho me bho so dassukhlo bhoto savidhna gamma. Mah ca me rsiko. Khemahit janapad akaak anupp. Manuss mud modamn ure putte naccent aprutaghar mae viharanti. Icchmaha brhmaa mahyaa yajitu. Anussatu ma bhava, ya mama'ssa dgharatta hitya sukhy"ti. "Tena hi bhava rj ye bhoto rao janapade khattiy anuyutt negam ceva jnapad ca, te bhava rj mantayata, 'icchmaha bho mahyaa yajitu. Anujnantu me bhonto ya mama'ssa dgharatta hitya sukhy'ti. Ye bhoto rao janapade amacc prisajj negam ceva jnapad ca, te bhava rj mantayata, 'icchmaha bho mahyaa yajitu. Anujnantu me bhonto ya mama'ssa dgharatta hitya sukhy'ti. Ye bhoto rao janapade brhmaamahsl negam ceva

Akkhitto anupakkuho jtivdena, Abhirpo dassanyo psdiko, paramya vaapokkharatya samanngato, brahmava brahmavaccas akkhuddvakso dassanya. Aho mahaddhano mahbhogo pahtajtarparajato pahtavittpakarao

D.N. 85/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pahtadhanadhao paripuakosakohgro. Balav caturaginiy senya samanngato assavya ovdapaikarya, patapati mae paccatthike yasas. Saddho dyako dnapati anvaadvro, samaabrhmaakapaaddhikavaibbakaycak na opnabhto, puni karoti. Bahussuto tassa tassa sutajtassa. Tassa tasseva kho pana bhsitassa attha jnti: 'aya imassa bhsitassa attho aya imassa bhsitassa attho'ti. Paito viyatto medhv paibalo attngatapaccuppanne atthe cintetu. Rj mahvijito imehi ahahi agehi samanngato. Iti imni'pi ahagni tasseva yaassa parikkhr bhavanti. 16. [PTS Page 138] [\q 138/] purohito'pi brhmao cathagehi samanngato: Ubhato sujto mtito ca pitito ca. Sasuddhagahaiko yva sattam pitmahayug. Akkhitto anupakkuho jtivdena. Ajjhyako mantadharo tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna. Padako veyykarao lokyatamahpurisalakkhaesu anavayo. Slav vuddhasl vuddhaslena samanngato. Paito viyatto medhv pahamo v dutiyo v suja paggahantna. Purohito brhmao imehi catuhagehi samanngato. Iti imni'pi cattri agni tasseva yaassa parikkhr bhavanti. [BJT Page 268] [\x 268/]

bhoto rao mahyaa yajamnassa kocideva vippaisro 'mah vata me bhogakkhandho vigacchat'ti, so bhoto rao vippaisro na karayo siy kho pana bhoto rao mahyaa yihassa kocideva vippaisro 'mah vata me bhogakkhandho vigato'ti, so bhoto rao vippaisro na karayo"ti. Im kho pana brhmaa purohito brhmao rao mahvijitassa pubbeva ya tisso vidh desesi. 18. Atha kho brhmaa, purohito brhmao rao mahvijitassa pubbeva ya dasahkrehi paigghakesu vippaisra paivinodesi: "gamissanti kho bhoto yaa ptiptino'pi ptipt paivirat'pi. Ye tattha ptiptino tesaeva tena. Ye tattha ptipt paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa adinndyino'pi adinndn paivirat'pi. Ye tattha adinndyino tesaeva tena. Ye tattha adinndn paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa kmesu micchcrino'pi kmesu micchcr paivirat'pi. Ye tattha kmesu micchcrino tesaeva tena. Ye tattha kmesu micchcr paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa musvdino'pi musvd paivirat'pi. Ye tattha musvdino tesaeva tena. Ye tattha musvd paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa pisuavcino'pi pisuya vcya paivirat'pi. Ye tattha pisuavcino tesaeva tena. Ye tattha pisuya vcya paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa pharusavcino'pi pharusya vcya paivirat'pi. Ye tattha pharusavcino tesaeva tena. Ye tattha pharusya vcya paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa samphappalpino'pi samphappalp [PTS Page 139] [\q 139/] paivirat'pi. Ye tattha samphappalpino tesaeva tena. Ye tattha samphappalp paivirat te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti

17. Atha kho brhmaa, purohito brhmao rao mahvijitassa pubbeva ya tisso vidh desesi: "Siy kho pana bhoto rao mahyaa yihukmassa kocideva vippaisro 'mah vata me bhogakkhandho vigacchissat'ti, so bhoto rao vippaisro na karayo. Siy kho pana

D.N. 86/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kho bhoto yaa abhijjhluno'pi anabhijjhluno'pi ye tattha abhijjhluno tesaeva tena. Ye tattha anabhijjhluno te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa bypannacitt'pi abypannacitt'pi ye tattha bypannacitt tesaeva tena. Ye tattha abypannacitt te rabbha yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. gamissanti kho bhoto yaa micchdihik'pi sammdihik'pi. Ye tattha micchdihik tesaeva tena. Ye tattha sammdihik te yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdet"ti. Imehi kho brhmaa purohito brhmao rao mahvijitassa pubbeva ya dasahkrehi paigghakesu vippaisra paivinodesi. 19. Atha kho brhmaa, purohito brhmao rao mahvijitassa mahyaa yajamnassa soasahkrehi citta sandassesi samdapesi samuttejesi sampahasesi: siy kho pana bhoto rao mahyaa yajamnassa kocideva vatt: "rj kho mahvijito mahyaa yajati. No ca kho tassa mantit khattiy anuyutt negamceva jnapad ca. Atha ca pana bhava rj evarpa mahyaa yajat"ti. Evampi bhoto rao vatt dhammato natthi. Bhot kho pana ra mantit khattiy anuyutt negam ceva jnapad ca. [BJT Page 270] [\x 270/]

mahyaa yajati. No ca kho ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, [PTS Page 140] [\q 140/] akkhitto anupakkuho jtivdena. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj ubhato sujto mtito ca pitito ca, sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Iminpeta bhava rj jntu. Yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. 22. Siy kho pana bhoto rao mahyaa yajamnassa kocideva vatt 'rj kho mahvijito mahyaa yajati. No ca kho abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso dassanya atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj abhirpo dassanyo psdiko paramya vaapokkharatya samanngato brahmava brahmavaccas akkhuddvakso dassanya. No ca kho aho mahaddhano mahbhogo pahtajtarparajato pahtavittpakarao pahtadhanadhao paripuakosakohgro. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj aho mahaddhano mahbhogo pahtajtarparajato pahtavittpakarao pahtadhanadhao paripuakosakohgro. No ca kho balav caturaginiy senya samanngato assavya ovdapaikarya patapati mae paccatthike yasas. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj balav caturaginiy senya samanngato assavya ovdapaikarya patapati mae paccatthike yasas. No ca kho saddho dyako dnapati anvaadvro samaabrhmaakapaaddhikavaibbakaycak na opnabhto puni karoti. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj saddho dyako dnapati anvaadvro samaabrhmaakapaaddhikavaibbakaycak na opnabhto puni karoti. No ca kho bahussuto tassa tassa sutajtassa. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj bahussuto tassa tassa sutajtassa. No ca kho tassa tasseva kho pana bhsitassa attha jnti:

Iminpeta bhava rj jntu. Yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. 20. Siy kho pana bhoto rao mahyaa yajamnassa kocideva vatt 'rj kho mahvijito mahyaa yajati, no ca kho tassa mantit amacc prisajj negam ceva jnapad ca, no ca brhmaasl negam ceva jnapad ca, no ca gahapatinecayik negam ceva jnapad ca. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhot kho pana ra mantit gahapatinecayik negam ceva jnapad ca. Iminpeta bhava rj jntu. Yajata bhava, sajjata bhava, modata bhava cittameva bhava antara pasdetu. 21. Siy kho pana bhoto rao mayyaa yajamnassa kocideva vatt 'rj kho mahvijito

D.N. 87/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 272] [\x 272/]

'Aya imassa bhsitassa attho aya imassa bhsitassa attho'ti. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj tassa tasseva kho pana bhsitassa attha jnti. Aya imassa bhsitassa attho aya imassa bhsitassa attho'ti. No ca kho paito viyatto medhv paibalo attngatapaccuppanne atthe cintetu. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhava kho pana rj paito viyatto medhv paibalo attngatapaccuppanne atthe cintetu. Iminpeta bhava rj jntu. Yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdetu. 23. Siy kho pana bhoto rao mahyaa yajamnassa kocideva vatt: 'rj kho mahvijito mahyaa yajati. No ca khvassa purohito brhmao ubhato sujto mtito ca pitito ca. Sasuddhagahaiko yva sattam pitmahayug. Akkhitto anupakkuho jtivdena. Atha ca pana bhava rj evarpa mahyaa yajat'ti. [PTS Page 141] [\q 141/] evampi bhoto rao vatt dhammato natthi. Bhoto kho pana rao purohito brhmao ubhato sujto mtito ca pitito ca sasuddhagahaiko yva sattam pitmahayug, akkhitto anupakkuho jtivdena. Iminpeta bhava rj jntu. Yajata bhava, sajjata bhava, modata bhava. Cittameva bhava antara pasdetu. 24. Siy kho pana bhoto rao mahyaa yajamnassa kocideva vatt 'rj kho mahvijito mahyaa yajati. No ca khavassa purohito brhmao ajjhyako mantadharo tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna padako veyykarao lokyatamahpurisalakkhaesu anavayo. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. Bhoto kho pana rao purohito brhmao ajjhyako mantadharo tia vedna prag sanighaukeubhna skkharappabhedna itihsapacamna padako veyykarao lokyatamahpurisalakkhaesu anavayo. No ca khvassa purohito brhmao slav vuddhasl vuddhaslena samanngato. Atha ca pana bhava rj evarpa mahyaa yajatti. Evampi

bhoto rao vatt dhammato natthi. Bhoto kho pana rao purohito brhmao slav vuddhasl vuddhaslena samanngato. No ca khvassa purohito brhmao paito viyatto medhv pahamo v dutiyo v suja paggahantna. Atha ca pana bhava rj evarpa mahyaa yajat'ti. Evampi bhoto rao vatt dhammato natthi. [BJT Page 274] [\x 274/]

Bhoto kho pana rao purohito brhmao paito viyatto medhv pahamo v dutiyo v sujampaggahantna. Imin peta bhava rj jntu. Yajata bhava, sajjata bhava, modata bhava, cittameva bhava antara pasdet'ti. Imehi kho brhmaa, purohito brhmao rao mahvijitassa mahyaa yajamnassa soasahi krehi citta sandassesi, samdapesi, samuttejesi, sampahasesi. 25. Tasmi kho brhmaa yae neva gvo haisu, na ajeak haisu, na kukkuaskar haisu, na vividh p saghta pajjisu, na rukkh chijjisu1 ypatthya, na dabb lyisu barihisatthya. 2 Ye'pi'ssa ahesu ds'ti v pess'ti v kammakar'ti v, te'pi na daatajjit na bhayatajjit na assumukh rudamn parikammni akasu. Atha kho ye icchisu te akasu. Ye na icchisu na te akasu. Ya icchisu ta akasu. Ya na icchisu na ta akasu. Sappitelanavantadadhimadhuphitenaceva so yao nihnamagamsi. 26. [PTS Page 142] [\q 142/] atha kho brhmaa khattiy anuyutt negam ceva jnapad ca amacc prisajj negam ceva jnapad ca, brhmaamahsl negamcave jnapad ca, gahapatinecayik negam ceva jnapad ca pahta spateyya dya rjna mahvijita upasakamitv evamhasu: "ida deva pahta spateyya devaeva uddissa bhata. Ta devo patigaht"ti. "Ala bho. Mamapi ida pahta spateyya dhammikena balin abhisakata. Taca vo hotu ito ca bhiyyo harath"ti. 27. Te ra paikkhitt ekamanta apakkamma eva sammantesu: "na kho eta amhka patirpa ya maya imni spateyyni punadeva sakni gharni paihareyyma. Rj

D.N. 88/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kho mahvijito mahyaa yajati. Handassa maya anuygino hom"ti. 1. Rukkho chindisu, (katthaci. ) 2. Parihisatthya, (katthaci. ) [BJT Page 276] [\x 276/]

brhmao tassa yaassa yjet'ti. Abhijnti pana bhava gotamo evarpa yaa yajitv v yjetv v kyassa bhed parammara sugati sagga loka upapajjit?"Ti. [BJT Page 278] [\x 278/]

Atha kho brhmaa puratthimena yavassa khattiy anuyutt negam ceva jnapad ca dnni pahapesu. Dakkhiena yavassa amacc prisajj negam ceva jnapad ca dnni pahapesu. Pacchimena yavassa brhmaamahsl negam ceva jnapad ca dnni pahapesu. Uttarena yavassa gahapatinecayik negam ceva jnapad ca dnni pahapesu. Tesu'pi kho brhmaa yaesu neva gvo haisu, na ajeak haisu, na kukkuaskar haisu, na vividh p saghta pajjisu, na rukkh chijjisu ypatthya, na dabb lyisu barihisatthya. Ye'pi nesa ahesu ds'ti v pess'ti v kammakar'ti v te'pi na daatajjit na bhayatajjit na assumukh rudamn parikammni akasu. Atha kho ye icchisu te akasu. Ye na icchisu na te akasu. Ya icchisu, ta akasu. Ya na icchisu, na ta akasu. Sapptelanavantadadhimadhuphitena ceva te ya nihnamagamasu. 28. [PTS Page 143] [\q 143/] iti cattro ca anumatipakkh, rj mahvijito ahahagehi samanngato, purohito brhmao cathagehi samanngato, tisso ca vidh. Aya vuccati brhmaa tividh yaasampad soasaparikkhr'ti. 29. Eva vutte te brhma unndino uccsaddamahsadd ahesu: "aho yao aho yaasampad"ti. Kadanto pana brhmao tuhbhto'va nisinno hoti. Atha kho te brhma kadanta brhmaa etadavocu: kasm pana bhava kadanto samaassa gotamassa subhsita subhsitato nbbhanumodat?Ti. "Nha bho samaassa gotamassa subhsita subhsitato nbbhanumodmi. Muddhpi tassa vipateyya yo samaassa gotamassa subhsita subhsitato nbbhanumodeyya. Api ca me bho eva hoti: na samao gotamo evamha: 'eva me sutanti v eva arahati bhavitunti'v. Api ca samao gotamo: 'eva tad si ittha tad si'tveva bhsati. Tassa mayha bho eva hoti: "addh samao gotamo tena samayena rj v ahosi mahvijito yaasmi, purohito v

"Abhijnmaha brhmaa evarpa yaa yajitv v yjetv v kyassa bhed parammara sugati sagga loka upapajjit. Aha tena samayena purohito brhmao ahosi tassa yaassa yjet"ti. 30. "Atthi pana bho gotama ao yao imya tividhya yaasampadya soasaparikkhrya appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c?"Ti. [PTS Page 144] [\q 144/] "atthi kho brhmaa ao yao imya tividhya yaasampadya soasaparikkhrya appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro v"ti. 31. Katamo pana so bho gotama yao imya tividhya yaasampadya soasaparikkhrya appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c ?"Ti. "Yni kho pana tni brhmaa niccadnni anuklayani slavanne pabbajite uddissa dyanti, aya kho brhmaa yao imya tividhya yaasampadya soasaparikkhrya appaataro1 ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"ti. 32. Ko nu kho bho gotama hetu ko paccayo yena ta niccadna anuklayaa imya tividhya yaasampadya soasaparikkhrya appaataraca appasamrambhataraca mahapphalataraca mahanisasatarac?"Ti. Na kho brhmaa evarpa yaa upasakamanti arahanto v arahattamagga v sampann. Ta kissa hetu? Dissanti hettha brhmaa daappahr'pi galaggh'pi. Tasm evarpa yaa na upasakamanti arahanto v arahattamagga v sampann. Yni kho pana tni brhmaa niccadnni anuklayani slavante pabbajite uddissa dyanti, evarpa kho brhmaa yaa upasakamanti arahanto v arahantamagga v sampann. Ta kissa hetu? Na hettha brhmaa dissanti daappahrpi galagghpi. Tasm evarpa yaa upasakamanti arahanto v arahattamagga v sampann. Aya kho brhmaa hetu aya

D.N. 89/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paccayo yena ta niccadna anuklayaa imya tividhya yaasampadya soasa parikkhrya appaataraca appasamrambhataraca mahapphalataraca mahnisasatarac"ti. 1. Appahataro (samara) [BJT Page 280] [\x 280/]

appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. "Yo kho brhmaa pasannacitto buddha saraa gacchati, dhamma saraa gacchati, sagha saraa gacchati, aya kho brhmaa yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena appaataro [PTS Page 146] [\q 146/] ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. 35. "Atthi pana bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. [BJT Page 282] [\x 282/]

33. "Atthi pana bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena appaataro ca appasamrambhataro [PTS Page 145] [\q 145/] ca mahapphalataro ca mahnisasataro c"?Ti. "Atthi kho brhmaa ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. "Katamo pana bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. "Yo kho brhmaa ctuddisa sagha uddissa vihra karoti, aya kho brhmaa yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. 34. "Atthi pana bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. "Atthi kho brhmaa ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. "Katamo pana so bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena

"Atthi kho brhmaa ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. Katamo pana so bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. "Yo kho brhmaa pasannacitto sikkhpadni samdiyati ptipt veramai adinndn veramai kmesu micchcr veramai musvd veramai surmerayamajjapamdahn veramai, aya kho brhmaa yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. 36. "Atthi pana bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi imehi ca sikkhpadehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti.

D.N. 90/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Atthi kho brhmaa ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi imehi ca sikkhpadehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. [PTS Page 147] [\q 147/] katamo pana so bho gotama ao yao imya ca tividhya yaasampadya soasaparikkhrya imin ca niccadnena anuklayaena imin ca vihradnena imehi ca saraagamanehi imehi ca sikkhpadehi appaataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro c"?Ti. 37. "Idha brhmaa tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. 38. Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvso rajopatho abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyyanti. [BJT Page 284] [\x 284/]

guttadvro bhojane matta satisampajaena samanngato santuho. 39. Kathaca brhmaa bhikkhu slasampanno hoti? Idha brhmaa bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno sabbapabhtahitnukampi viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht sahitna v anuppadt samaggrmo samaggarato samagganand samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca pahya pharusya vcya paivirato hoti. Y s vc nel kaasukh pemaniy hadayagam por bahujanakant bahujanamanp, tathrpi vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti. Klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. [BJT Page 286] [\x 286/]

So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno, aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu. Kyakammavackammena samanngato kusalena, parisuddhjvo slasampanno indriyesu

40. Bjagmabhtagmasamrambh paivirato hoti. Ekabhattiko hoti rattparato virato viklabhojan. Naccagtavditaviskadassan paivirato hoti. Mlgandhavilepanadhraamaaavibhsana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha paivirato hoti. makadhaapaiggaha paivirato hoti. makamasapaiggaha paivirato hoti. Itthikumrikapaiggaha

D.N. 91/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paivirato hoti. Dsidsapaiggaha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarapaiggaha paivirato hoti. Hatthigavssavaavpaiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahiagamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak paivirato hoti. Ukkoanavacananikatisciyog paivirato hoti. Chedanavadhabandhanaviparmosalopasahak r paivirato hoti. Idampi'ssa hoti slasmi. (Cullasla nihita. ) 41. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha anuyutt viharanti, seyyathda: mlabja khandhabja phaubja aggabja bjabjameva pacama. Iti v itievarp bjagmabhtagmasamrambh paivirato hoti. Idampi'ssa hoti slasmi. 42. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v itievarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 43. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhna pissara vetla kumbhathna sobhanaka cala vasa dhopana hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meakayuddha kukkuayuddha vaakayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga senbyuha akadassana. Iti v itievarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 288] [\x 288/]

45. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 46. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka mukhlepana hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vavjani odtni vatthni dghadasni. Iti v itievarp maanavibhsanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 47. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha) srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 290] [\x 290/]

44. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v itievarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi.

48. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa vigghikakatha anuyutt viharanti, seyyathda: 'na tva ima dhammavinaya jnsi, aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi, ahamasmi sammpaipanno. Sahitamme asahitante. Pure vacanya pacch avaca. Pacch vacanya pure avaca. Avicia te viparvatta. ropito te

D.N. 92/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vdo. Niggahto'si. Cara vdappamokkhya, nibbehehi v sace pahos'ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 49. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna: idha gaccha, amutrgaccha, ida hara, amutra ida harti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 50. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena lbha nijigisitro ca. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. (Majjhimasla nihita) 51. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: aga nimitta uppda supia lakkhaa msikacchinna aggihoma dabbihoma thusahoma kaahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj sivavijj bhtavijj bhrivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 292] [\x 292/]

tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 53. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, bhirna raa parjayo bhavissati, bhirna raa jayo bhavissati, abbhantarna raa parjayo bhavissati, iti imassa jayo bhavissati, imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 54. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati, nakkhattaggho bhavissati, candimasuriyna pathagamana bhavissati, candimasuriyna uppathagamana bhavissati, nakkhattna pathagamana bhavissati, nakkhattna uppathagamana bhavissati, ukkpto bhavissati, disho bhavissati, bhmiclo bhavissati, devadundbhi bhavissati, candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati, evavipko candaggho bhavissati, evavipko suriyaggho bhavissati, evavipko nakkhattaggho bhavissati, evavipka candimasuriyna pathagamana bhavissati, evavipka candimasuriyna uppathagamana bhavissati, evavipka nakkhattna pathagamana bhavissati, evavipka nakkhattna uppathagamana bhavissati, evavipko ukkpto bhavissati, evavipko disho bhavissati, evavipko bhmiclo bhavissati, evavipko devadundbhi bhavissati, evavipka candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati, iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 294] [\x 294/]

52. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: mailakkhaa vatthalakkhaa daalakkhaa asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v iti evarpya

55. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati,

D.N. 93/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dubbuhik bhavissati, subhikkha bhavissati, dubbhikkha bhavissati, khema bhavissati, bhaya bhavissati, rogo bhavissati, rogya bhavissati. Mudd gaan sakhna kveyya lokyata, iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 56. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana hanusahanana hatthbhijappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 57. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma (bhtakamma) bhrikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 296] [\x 296/]

58. Atha kho brhmaa, bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi brhmaa, khattiyo muddhvasitto1 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato. Evameva kho brhmaa, bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho brhmaa bhikkhu slasampanno hoti. (Mahsla nihita) 59. Kathaca brhmaa, bhikkhu indriyesu guttadvro hoti? Idha brhmaa, bhikkhu cakkhun rpa disv na nimittagghi hoti nnubyajanaggh. Yatvdhikaraameta

cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati cakkhundriya, cakkhundriye savara pajjati. Sotena sadda sutv na nimittagghi hoti nnubyajanaggh. Yatvdhikaraameta sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati sotindriya, sotindriye savara pajjati. Ghnena gandha ghyitv na nimittagghi hoti nnubyajanaggh. Yatvdhikaraameta ghnindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati ghnindriya, ghnindriye savara pajjati. Jivhya rasa syitv na nimittagghi hoti nnubyajanaggh. Yatvdhikaraameta jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati jivhindriya, jivhindriye savara pajjati. Kyena phohabba phusitv na nimittagghi hoti nnubyajanaggh. Yatvdhikaraameta kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati kyindriya, kyindriye savara pajjati. Manas dhamma viya na nimittagghi hoti nnubyajanaggh. Yatvdhikaraameta manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati manindriya, manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho brhmaa bhikkhu indriyesu guttadvro hoti. 60. Kathaca brhmaa, bhikkhu satisampajaena samanngato hoti? Idha brhmaa, bhikkhu abhikkante paikkante sampajnakr hoti, lokite vilokite sampajnakr hoti, sammijite pasrite sampajnakr hoti, saghipattacvaradhrae sampajnakr hoti, asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho brhmaa bhikkhu satisampajaena samanngato hoti. 1. Muddhbhisinno. Bau. Sa. Sa. [BJT Page 298] [\x 298/]

D.N. 94/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

61. Kathaca brhmaa bhikkhu santuho hoti? Idha brhmaa bhikkhu santuho hoti kyaparihrikena cvarena kucchiparihrikena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi brhmaa pakkhi sakuo yena yeneva eti sapattabhrova eti, evameva kho brhmaa bhikkhu santuho hoti kyaparihrikena cvarena kucchiparihrikena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho brhmaa bhikkhu santuho hoti. 62. So imin ca ariyena slakkhandhena samanngato, imin ca ariyena indriyasavarena samanngato, imin ca ariyena satisampajaena samanngato, imya ca ariyya santuhiy samanngato, vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. 63. So abhijjha loke pahya vigatbhijjhena cetas viharati abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thinamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati. Akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 64. Seyyathpi brhmaa puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya. Siy cassa uttari avasiha drabharaya. Tassa evamassa: 'aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byantaksi. Atthi ca me uttari avasiha drabharay'ti. So tato nidna labhetha pmojja. Adhigaccheyya somanassa. [BJT Page 300] [\x 300/]

balamatt. Tassa evamassa: aha kho pubbe bdhiko ahosi, dukkhito bhagilno, bhatta ca me nacchdes. Na cassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti, atthi ca me kye balamatt'ti. So tatonidna labhetha pmojja adhigaccheyya somanassa. 66. Seyyathpi brhmaa puriso bandhangre baddho assa. So aparena samayena tamh bandhan mucceyya sotthin abbayena. Na casasa kici bhogna vayo. Tassa evamassa: 'aha kho pubbe bandhangra baddho ahosi. Somhi etarahi tambh bandhan mutto sotthin abbayena. Natthi ca me kici bhogna vayo'ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa. 67. Seyyathpi brhmaa puriso dso assa anattdhno pardhno na yenakmagamo. So aparena samayena tambh dsaby mucceyya, attdhno apardhno bhujisso yenakmagamo. Tassa evamassa: 'aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo. So'mhi etarahi tambh dsaby mutto attdhno apardhno bhujisso yenakmagamo'ti. So tato nidna labhetha pmojja adhigaccheyya somanassa. 68. Seyyathpi brhmaa puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya. Tassa evamassa: 'aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mbhi etarahi ta kantra nitthio sotthin gmanta anuppatto khema appaibhayanti. So tato nidna labhetha pmojja adhigaccheyya somanassa. 69. Evameva kho brhmaa bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga. Eva ime pacanvarae appahne attani samanupassati. Seyyathpi brhmaa naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi, evameva kho brhmaa bhikkhu ime pacanvarae pahne attani samanupassati. [BJT Page 302] [\x 302/]

65. Seyyathpi brhmaa puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt. So aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye

70. Tassime pacanvarae pahne attani samanupassato pmojja1 jyati. Pamuditassa

D.N. 95/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 71. So vivicceva kmehi, vivicca akusalehi dhammehi, savitakka savicra vivekaja ptisukha pahamajjhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 72. Seyyathpi brhmaa dakkho nahpako v nahpakantevs v kasathle nahnyacuni kiritv udakena paripphosaka paripphosaka sanneyya, sya nahnyapi snehnugat snehaparet santarabhir phu snehena, na ca paggharai. Evameva kho brhmaa bhikkhu imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Aya kho brhmaa yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 73. Puna ca para brhmaa bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiyajjhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 74. Seyyathpi brhmaa udakarahado gambhro ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anuppaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisanneyya parisanneyya paripreyya. Nssa kici sabbvato udakarahadassa stena vrin apphua assa. Evameva kho brhmaa bhikkhu imameva kya samdhijena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. [BJT Page 304] [\x 304/]

Aya kho brhmaa yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 75. Puna ca para brhmaa bhikkhu ptiy ca virg upekkhako ca viharati sampajno, sukhaca kyena paisavedeti. Yanta ariy cikkhanti upekkhako satim sukhavihrti. Ta tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 76. Seyyathpi brhmaa uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni1 udaknuggatni antonimuggaposni, tni yva cagg yva ca ml stena vrin abhisannni2 parisannni pariprni paripphuni. Nssa kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa. Evameva kho brhmaa bhikkhu imameva kya nipptikena sukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Aya kho brhmaa yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 77. Puna ca para brhmaa bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. 78. Seyyathpi brhmaa puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena appua assa. Evameva kho brhmaa bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Aya kho brhmaa yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca.

D.N. 96/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Savuddhni. (Kesuvipi potthakesu). 2. Abhisandni parisandni. Machasa. [PTS.] [BJT Page 306] [\x 306/]

Seyyathpi brhmaa, puriso mujamh sika1 pabbheyya, tassa evamassa "aya mujo, aya sik. Ao mujo, a sik. Mujamh tveva sik pabbh"ti. Seyyath v pana brhmaa, puriso asi kosiy pabbheyya, tassa evamassa "aya asi, aya kosi, ao asi, a kosi, kosiytveva asi pabbho"ti. Seyyath v pana brhmaa, puriso ahi kara uddhareyya, tassa evamassa "aya ahi, aya karao, ao ahi, ao karao, kara tveva ahi ubbhato"ti. Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte. Kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. Aya kho brhmaa, yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 82. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavibhita iddhividha paccanubhoti eko'pi hutv bahudh hoti, bahudh'pi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye eva mahiddhike eva mahnubhve pin parimasati parimajjati yva brahmalok'pi kyena vasa vatteti. Seyyathpi brhmaa, dakkho kumbhakro v kumbhakrantevs v suparikammakatya mattikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya: Seyyath v pana brhmaa, dakkho dantakro dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya: 1. Isika [PTS.]

79. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte1 adassanya citta abhinharati abhininnmeti. So eva pajnti: 'aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo, ida ca pana me via ettha sita ettha paibaddha'nti. 80. Seyyathpi brhmaa, mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatrassa sutta vuta nla v pta v lohita v odta v pausutta2 v. Tamena cakkhum puriso hatthe karitv paccavekkheyya, 'aya kho mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno. Tatrida sutta vuta nla v pta v lohita v odta v pausutta v'ti. Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: 'aya kho me kyo rp ctummahbhtiko mtpettikasambhavo, odanakummspacayo, aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. Aya kho brhmaa, yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 81. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. 1. nejjappatte, katthaci. 2. Paurasutta, katthaci. [BJT Page 308] [\x 308/]

D.N. 97/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 310] [\x 310/]

Seyyath v pana brhmaa, dakkho suvaakro v suvaakrantevs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya, ta tadeva kareyya abhinipphdeyya: Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti eko'pi hutv bahudh hoti bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyath'pi udake. Udake'pi abhijjamne gacchati seyyath'pi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. Aya kho brhmaa yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 83. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati, abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. 84. Seyyath'pi brhmaa, puriso addhnamaggapaipanno, so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi. Tassa evamassa 'bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejapatte dibbya sotadhtuy citta abhinharati, abhininnmeti. So dbbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Aya kho brhmaa, yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. [BJT Page 312] [\x 312/]

85. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti. Sarga v citta sarga cittanti pajnti, vtarga v citta vtarga cittanti pajnti, sadosa v citta sadosa cittanti pajnti, vtadosa v citta vtadosa cittanti pajnti, samoha v citta samoha cittanti pajnti, vtamoha v citta vtamoha cittanti pajnti, sakhitta v citta sakhitta cittanti pajnti, vikkhitta v citta vikkhitta cittanti pajnti, mahaggata v citta mahaggata cittanti pajnti, amahaggata v citta amahaggata cittanti pajnti, sauttara v citta sauttara cittanti pajnti, anuttara v citta anuttara cittanti pajnti, samhita v citta samhita cittanti pajnti, asamhita v citta asamhita cittanti pajnti, vimutta va citta vimutta cittanti pajnti, avimutta v citta avimutta cittanti pajnti. 86. Seyyath'pi brhmaa, itthi v puriso v daharo v yuv maanajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakaikanti jneyya akaika v akaikanti jneyya. Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti. Sarga v citta sarga cittanti pajnti, vtarga v citta vtarga cittanti pajnti, sadosa v citta sadosa cittanti pajnti, vtadosa v citta vtadosa cittanti pajnti, samoha v citta samoha cittanti pajnti, vtamoha v citta vtamoha cittanti pajnti, sakhitta v citta sakhitta cittanti pajnti, vikkhitta v citta vikkhitta cittanti pajnti, mahaggata v citta mahaggata cittanti pajnti, amahaggata v citta amahaggata cittanti pajnti, sauttara v citta sauttara cittanti pajnti, anuttara v citta anuttara cittanti pajnti, samhita v citta samhita cittanti pajnti, asamhita v citta asamhita cittanti pajnti, vimutta v citta vimutta cittanti pajnti, avimutta v citta avimutta cittanti pajnti.

D.N. 98/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Aya kho brhmaa, yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. [BJT Page 314] [\x 314/]

evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno"ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. [BJT Page 316] [\x 316/]

87. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhute kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo pacapi jtiyo dasapi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe: "amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno"ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. 88. Seyyath'pi brhmaa, puriso sakambh gm aa gma gaccheyya, tamhpi gm aa gma gaccheyya. So tamh gm sakaeva gma paccgaccheyya, tassa evamassa: "aha kho sakamh gm amu gma agacchi, tatra eva ahsi eva nisdi eva abhsi eva tuh ahosi. Tamhpi gm amu gma agacchi. Tatrpi eva ahsi eva nisdi eva tuh ahosi. So'mhi tamh gm sakaeva gma paccgato"ti. Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhute kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo pacapi jtiyo dasapi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe: "amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tatrpsi evanmo evagotto

Aya kho brhmaa, yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 89. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihkammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. 90. Seyyathpi brhmaa, majjhe sighake1 psdo. Tattha cakkhum puriso hto passeyya manusse geha pavisante'pi nikkhamante'pi rathiy vtisacarante'pi majjhe sighake1 nisinne'pi. Tassa evamassa, ete manuss geha pavisanti, ete nikkhamanti, ete rathiy vtisacaranti, ete majjhe sighake1 nisinn'ti: Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: ime vata

D.N. 99/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati 1. Majhe sighaka [BJT Page 318] [\x 318/]

Vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihkammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. Aya kho brhmaa, yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro ca. 91. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. 'Aya dukkhasamudayo'ti yathbhta pajnti. 'Aya dukkhanirodho'ti yathbhta pajnti. 'Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. 'Ime sav'ti yathbhta pajnti. 'Aya savasamudayo'ti yathbhta pajnti. 'Aya savanirodho'ti yathbhta pajnti. 'Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati. Bhavsav'pi citta vimuccati. Avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaya npara itthattay'ti pajnti. 92. Seyyathpi brhmaa, pabbatasakhepe udakarahado accho vippasanno anvilo, tattha cakkhum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbampi carantampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatrime sippisambuk'pi sakkharakahal'pi macchagumb'pi caranti'pi tihanti p'ti:

Evameva kho brhmaa, bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. 'Aya dukkhasamudayo'ti yathbhta pajnti. 'Aya dukkhanirodho'ti yathbhta pajnti. 'Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. 'Ime sav'ti yathbhta pajnti. 'Aya savasamudayo'ti yathbhta pajnti. 'Aya savanirodho'ti yathbhta pajnti. 'Aya savanirodhagminpaipad'ti yathbhta pajnti. [BJT Page 320] [\x 320/]

Tassa eva jnato eva passato kmsav'pi citta vimuccati. Bhavsav'pi citta vimuccati. Avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaya npara itthattay'ti pajnti. Ayampi kho brhmaa, yao purimehi yaehi appahataro ca appasamrambhataro ca mahnisasataro ca. Imya ca brhmaa yaasampadya a yaasampad uttaritar v patatar v natthi"ti. 93. Eva vutte kadanto brhmao bhagavanta etadavoca: abhikkanta bho gotama, abhikkanta bho gotama. Seyyathpi bo gotama nikkujjta v ukkujjeyya paicchanna v vivareyya mhassa v magga cikkheyya andhakre v telapajjota dhreyya: cakkhumanto rpni dakkhintti. Evameva bhot gotamena anekapariyyena dhammo paksito esha bhavanta gotama saraa gacchmi dhammaca bhikkhusagha ca. Upsaka ma bhava gotamo dhretu ajjatagge pupeta saraa gata. Esha bho [PTS Page 148] [\q 148/] gotama satta ca usabhasatni satta ca vacchatarasatni, satta ca vacchatarsatni, satta ca ajasatni satta ca urabbhasatni mucmi, jvita demi. Haritni ceva tini khdantu stni ca pnyni pivantu sto ca nesa vto upavyatti. 94. Atha kho bhagav kadantassa brhmaassa nupubbkatha kathesi seyyathda? Dnakatha slakatha saggakatha kmna dnava okra sakilesa nekkhamme ca nisasa paksesi. Yad bhagav asi kadanta brhmaa kallacitta muducitta vinvaraacitta udaggacitta pasannacitta.

D.N. 100/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Atha y buddhna smukkasik dhammadesan, ta paksesi: dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka rajana paiggaheyya, evameva kadantassa brhmaassa tasmi yeva sane viraja vtamala dhammacakkhu udapdi: ya kici samudayadhamma sabbanta nirodhammanti. 95. Atha kho kadanto brhmao dihadhammo pattadhammo viditadhammo pariyoghadhammo tiavicikiccho vigatakathakatho vesrajjappatto aparappaccayo satthussane bhagavanta etadavoca: adhivsetu me bhava gotamo svtanya bhatta saddhi bhikkhusaghenti. Adhivsesi bhagav tuhbhvena. [BJT Page 322] [\x 322/]

Tena kho pana samayena sambahul kosalak ca brhmaadt mgadhak ca brhmaadt vesliya paivasanti kenacideva karayena. Assosu kho te kosalak ca brhmaadt mgadhak ca brhmaadt, "samao khalu bho gotamo sakyaputto sakyakul pabbajito vesliya viharati kgraslya. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: 'iti'pi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hot"ti. 2. Atha kho te kosalak ca brhmaadt mgadhak ca brhmaadt yena mahvana kgrasla tenupasakamisu. Tena kho pana samayena yasm ngito bhagavato upahko hoti. Atha kho te kosalak ca brhmaadt mgadhak ca brhmaadt yenyasm ngito tenupasakamisu. Upasakamitv yasmanta ngina etadavocu: "kaha nu kho bho ngita, etarahi so bhava gotamo viharati? Dassanakm hi maya ta bhavanta gotamanti. " [PTS Page 151] [\q 151/] "aklo kho vuso bhagavanta dassanya. Paisallno bhagav"ti. Atha kho te kosalak ca brhmaadt mgadhak ca brhmaadt tattheva ekamanta nisdisu: "disv'va maya ta bhavanta gotama gamissm"ti. 3. Ohaddho'pi licchav mahatiy licchaviparisya saddhi yena mahvana kgrasla yenyasm ngito tenupasakami. Upasakamitv yasmanta ngita abhivdetv ekamanta ahsi. Ekamanta hito kho ohaddho'pi licchav yasmanta ngita etadavoca: "kaha nu kho bhante ngita, etarahi so bhagav viharati araha sammsambuddho? Dassanakm hi maya ta bhagavanta arahanta sammsambuddhanti. " [BJT Page 326] [\x 326/]

97. Atha kho kadanto brhmao bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. Atha kho kadanto brhmao tass rattiy accayena sake yave pata khdanya bhojanya paiydpetv bhagavato kla rocpesi: klo bho gotama, nihita bhattanti. 98. Atha kho bhagav pubbanhasamaya nivsetv pattacvara dya saddhi bhikkhusaghena yena kadantassa brhmaassa yavo tenupasakami. Upasakamitv paatte sane nisdi. Atha kho kadanto brhmao [PTS Page 149] [\q 149/] buddhapamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappesi sampavresi. Atha kho kadanto brhmao bhagavanta bhuttvi ontapattapi aatara nca sana gahetv ekamanta nisdi. Ekamanta nisinna kho kadanta brhmaa bhagav dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmti. Kadantasutta nihita pacama. [BJT Page 324] [\x 324/] 6. [PTS Page 150] [\q 150/] mahlisutta

1. Eva me suta: eka samaya bhagav vesliya viharati mahvane kgraslya.

"Aklo kho mahli bhagavanta dassanya. Paisallno bhagav"ti. Ohaddho'pi licchav

D.N. 101/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tattheva ekamanta nisdi. "Disv va aha ta bhagavanta gamissmi arahanta sammsambuddhanti. " 4. Atha kho sho samauddeso yenyasm ngito tenupasakami. Upasakamitv yasmanta ngita abhivdetv ekamanta ahsi. 'Ekamanta hito kho sho samauddeso yasmanta ngita etadavoca: ete bhante kassapa, sambahul kosalak ca buhmaadt mgadhak ca brhmaadt idhpasakant bhagavanta dassanya. Ohaddho'pi licchavi mahatiy licchaviparisya saddhi idhpasakanto bhagavanta dassanya. Sdhu bhante kassapa labhata es janat bhagavanna dassany'ti. 'Tena hi sha, tvaeva bhagavato rocehti'. 'Eva bhante'ti kho sho samauddeso yasmato ngitassa paissutv yena bhagav tenupasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho sho samauddeso bhagavanta etadavoca: "ete bhante sambahul kosalak ca brhmaadt mgadhak ca brhmaadt idhpasakant bhagavanta dassanya, ohaddho'pi licchav mahatiy licchaviparisya [PTS Page 152] [\q 152/] saddhi idhpasakanto bhagavanta dassanya. Sdhu bhante labhata es janat bhagavanta dassany"ti. "Tena hi sha vihrapacchyya sana papeh"ti. "Eva bhante'ti kho sho samauddeso bhagavato paissutv vihrapacchyya sana papesi. Atha kho bhagav vihr nikkhamma vihrapacchyya paatte sane nisdi. 5. Atha kho te kosalak ca brhmaadt mgadhak ca brhmaadt yena bhagav tenupasakamisu. Upasakamitv bhagavat saddhi sammodisu. Sammodanya katha srya vtisretv ekamanta nisdisu. Ohaddho'pi licchav mahatiy licchaviparisya saddhi yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho ohaddho licchav bhagavanta etadavoca: "Purimni bhante divasni purimatarni sunakkhatto licchaviputto yenha tenupasakami. Upasakamitv ma etadavoca: 'yadagge aha mahli, bhagavanta upanissya viharmi na cira ti vassni, dibbni hi kho rpni passmi piyarpni kmpasahitni

rajanyni. No ca kho dibbni saddni sumi piyarpni kmpasahitni rajanyni"ti. Santneva nu kho bhante sunakkhatto licchaviputto dibbni saddni nssosi piyarpni kmpasahitni rajanyni udhu asannn"?Ti. [BJT Page 328] [\x 328/]

"Santneva kho mahli sunakkhatto licchaviputto dibbni saddni nssosi piyarpni kmpasahitni rajanyni no asannn"ti. 6. "Ko nu kho bhante hetu ko paccayo, yena santneva sunakkhatto licchaviputto dibbni saddni nssosi piyarpni kmpasahitni rajanyni no asantn?"Ti. [PTS Page 153] [\q 153/] "idha mahli bhikkhuno puratthimya disya ekasabhvito samdhi hoti dibabna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So puratthimya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli hoti bhikkhuno puratthimya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. 7. Puna ca para mahli bhikkhuno dakkhiya disya ekasabhvito samdhi hoti dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So dakkhiya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Dakkhiya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli hoti bhikkhuno dakkhiya disya

D.N. 102/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno pacchimya disya ekasabhvito samdhi hoti dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So pacchimya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Pacchimya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli hoti bhikkhuno pacchimya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno uttarya disya ekasabhvito samdhi hoti dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So uttarya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Uttarya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli hoti bhikkhuno uttarya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Uddhamadho tiriya ekasabhvito samdhi hoti dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna, uddhamadho tiriya dibbni rpni passati piyarpni kmpasahitni rajanyni no ca kho dibbni

saddni suti piyarpni kmpasahitni rajanyni. Ti kissa hetu? Eva heta mahli bhikkhuno dakkhiya disya ekasabhvito samdhi hoti dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So dakkhiya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Dakkhiya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli hoti bhikkhuno dakkhiya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno pacchimya disya ekasabhvito samdhi hoti dibabna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So pacchimya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Pacchimya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli hoti bhikkhuno pacchimya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno uttarya disya ekasabhvito samdhi hoti dibabna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So uttarya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Uttarya disya dibbni rpni passati piyarpni kmpasahitni rajanyni, no ca kho dibbni saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu: eva heta mahli

D.N. 103/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

hoti bhikkhuno uttarya disya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. Uddhamadho tiriya ekasabhvito samdhi hoti dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ekasabhvite samdhimhi dibbna rpna dassanya piyarpna kmpasahitna rajanyna, no ca kho dibbna saddna savaya piyarpna kmpasahitna rajanyna. 8. Idha mahli bhikkhuno puratthimya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So puratthimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno puratthimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. [BJT Page 330] [\x 330/]

9. Puna ca para mahli bhikkhuno dakkhiya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So dakkhiya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Dakkhiya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno dakkhiya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho

dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno pacchimya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So pacchimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Pacchimya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno pacchimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno uttarya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uttarya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Uttarya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uttarya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno uddhamadho tiriya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Uddhamadho tiriya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uddhamadho

D.N. 104/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tiriya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna so dakkhiya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So dakkhiya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Dakkhiya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno dakkhiya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So pacchimya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So pacchimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Pacchimya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno pacchimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uttarya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uttarya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Uttarya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta

kissa hetu? Eva heta mahli hoti bhikkhuno uttarya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Uddhamadho tiriya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno dakkhiya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So dakkhiya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Dakkhiya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno dakkhiya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Eva heta mahli hoti bhikkhuno pacchimya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So pacchimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Pacchimya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno pacchimya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna

D.N. 105/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Eva heta mahli hoti bhikkhuno uttarya disya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uttarya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Uttarya disya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uttarya disya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Eva heta mahli hoti bhikkhuno uddhamadho tiriya ekasabhvito samdhi hoti dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. Uddhamadho tiriya dibbni saddni suti piyarpni kmpasahitni rajanyni, no ca kho dibbni rpni passati kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uddhamadho tiriya ekasabhvite samdhimbhi dibbna saddna savaya piyarpna kmpasahitna rajanyna, no ca kho dibbna rpna dassanya piyarpna kmpasahitna rajanyna. 10. Idha mahli bhikkhuno puratthimya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, [PTS Page 155] [\q 155/] dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So puratthimya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni

suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno puratthimya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. 11. Puna ca para mahli bhikkhuno dakkhiya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So dakkhiya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno dakkhiya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno pacchimya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So pacchimya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno pacchimya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno uttarya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So uttarya disya ubhayasabhvite samdhimbhi

D.N. 106/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uttarya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puna ca para mahli bhikkhuno uddhamadho tiriya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ubhayasabhvite samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uddhamadho tiriya ubhayasabhvite samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So dakkhiya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So dakkhiya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno dakkhiya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So pacchimya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca

saddna savaya piyarpna kmpasahitna rajanyna. So pacchimya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno pacchimya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So uttarya disya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So uttarya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uttarya disya ubhayasabhvite samdhimbhi dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ubhayasabhvito samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. So uddhamadho tiriya ubhayasabhvite samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna. Puratthimya disya dibbni ca rpni passati piyarpni kmpasahitni rajanyni, dibbni ca saddni suti piyarpni kmpasahitni rajanyni. Ta kissa hetu? Eva heta mahli hoti bhikkhuno uddhamadho tiriya ubhayasabhvite samdhi hoti dibbnaca rpna dassanya piyarpna kmpasahitna rajanyna, dibbnaca saddna savaya piyarpna kmpasahitna rajanyna.

D.N. 107/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Aya kho mahli hetu aya paccayo, yena santneva sunakkhatto licchaviputto dibbni saddni nssosi piyarpni kmpasahitni rajanyni no asantn"ti. 12. "Etsa nna bhante samdhibhvanna sacchikiriyhetu bhikkhu bhagavati brahmacariya carant"ti. [BJT Page 332] [\x 332/]

16. "Atthi pana bhante maggo, atthi paipad etesa dhammna sacchikiriyy?"Ti. "Atthi kho mahli, atthi paipad, etesa dhammna sacchikiriyy"ti. [BJT Page 334] [\x 334/]

13. Na kho mahli, etsa samdhibhvanna sacchikiriyhet [PTS Page 156] [\q 156/] bhikkh mayi brahmacariya caranti. Atthi kho mahli, ae'va dhamm uttaritar ca patatar ca yesa sacchikiriyhetu bhikkh mayi brahmacariya carantti. 14. Katame pana te bhante dhamm uttaritar ca patatar ca, yesa sacchikiriyhetu bhikkh bhagavati brahmacariya carantti. 15. Idha mahli, bhikkh tia sayojanna parikkhay sotpanno hoti aviniptadhammo niyato sambodhiparyao. Aya'pi kho mahli, dhammo uttaritaro ca patataro ca yassa sacchikiriyhetu bhikkh mayi brahmacariya caranti. Puna ca' para mahli, bhikkh tia sayojanna parikkhay rgadosamohna tanutt sakadgm hoti sakideva ima loka gantv dukkhassanta karoti. Ayampi kho mahli, dhammo uttaritaro ca patataro ca yassa sacchikiriyhetu bhikkhu mayi brahmacariya caranti. Puna ca'para mahli, bhikkhu orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho mahli, dhammo uttaritaro ca patataro ca yassa sacchikiriyhetu mayi brahmacariya caranti. Puna ca'para mahli, bhikkhu savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Ayampi kho mahli, dhammo uttaritaro ca patataro ca yassa sacchikiriyhetu bhikkhu mayi brahmacariya caranti. Ime kho te mahli dhamm uttaritar ca patatar ca yesa sacchikiriyhetu bhikkh mayi brahmacariya carant"ti.

17. [PTS Page 157] [\q 157/] "katamo pana bhante maggo, katam paipad, etesa dhammna sacchikiriyy?"Ti. "Ayameva ariyo ahagiko maggo, seyyathda? Sammdihi sammsakappo sammvc sammkammanto sammjvo sammvymo sammsati sammsamdhi. Aya kho mahli maggo aya paipad, etesa sacchikiriyya. 18. Ekadha mahli samaya kosambiya viharmi ghositrme. Atha kho dve pabbajit maisso ca paribbjako jliyo ca drupattikantevs yenha tenupasakamisu. Upasakamitv mama saddhi sammodisu, sammodanya katha srya vtisretv ekamanta ahasu. Ekamanta hit kho te dve pabbajit ma etadavocu. "Kinnukho vuso gotama, ta jva ta sarra? Udhu aa jva aa sarra?"Nti. "Tena hvuso sutha sdhuka manasi karotha bhsissm"ti. "Evamvuso"ti kho te dve pabbajit mama paccassosu. Aha etadavoca: 19. Idhvuso tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. 19. (29). Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu.

D.N. 108/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 334] [\x 334/] (110)

Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 334] [\x 334/] (112) 19. (30). Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makabaapaiggaha6 paivirato hoti. makamasapaigaggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kar11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 19. (31). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 32. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti,

So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 19. (29). Kathaca vuso bhikkhu slasampanno hoti? Idha mahrja bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan virahati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujnamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi.

D.N. 109/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slassami. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. [BJT Page 334] [\x 334/] (114)

pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. [BJT Page 334] [\x 334/] (116)

19. (33). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa visukadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 19. (34). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha sannika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 19. (35). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: dandi

19 (36). Yath v paneke bhonto samaabrhma saddhdeyyti bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uahsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 19. (37). Yath v paneke bhonto samaabrhma saddhdeyyti bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 19. (38). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima

D.N. 110/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya viggahikakathya paivirato hoti. Idampi'ssa hoti slasmi. 19. (39). Yath v paneke bhonto samaabrhma saddhdeyyti bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmantna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. [BJT Page 334] [\x 334/] (118)

daalakkhaa6 asikalakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 19. (43). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 334] [\x 334/] (120)

19. (40). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 19. (41). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 19. (42). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa

19. (44). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundbhi bhavissati.

D.N. 111/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhumivlo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v evarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 19. (45). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 19. (46). Yath pana paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahatana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. [BJT Page 334] [\x 334/] (122)

bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkh. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 19. (48). Sa kho1 so vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi vuso khattiyo muddhvasitto2 nihatapaccmittona kutoci bhaya samanupassati yadida paccatthikato, evameva kho vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho vuso bhikkhu slasampanno hoti. 19. (49). Kathaca vuso bhikkhu indriyesu guttadvro hoti? Idha vuso bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotendriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotendriya sotendriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghnindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghnindriya ghnindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya jivhindriya savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya kyindriye savara pajjati. Manas dhamma viya na

19. (47). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma

D.N. 112/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho vuso bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. [BJT Page 334] [\x 334/] (124)

vigatathinamiddho viharati lokasa sato sampajno. Thinamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasannacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 334] [\x 334/] (126)

19. (50). Kathaca vuso bhikkhu satisampajaena samanngato hoti? Idha vuso bhikkhu abhikkante paikkante sampajnakr hoti. Alokite milokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho vuso bhikkhu satisampajaena samanngato hoti. 19. (51). Kathaca vuso bhikkhu santuho hoti? Idha vuso bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi vuso pakkh sakuo yena yeneva eti sapattabhro'va eti, evameva kho vuso bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho vuso bhikkhu santuho hoti. 19. (52). So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya padhya parimukha sati upahapetv. 19. (53). So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukampi. Bypdapados citta parisodheti. Thinamiddha pahya

19. (54). Seyyathpi vuso puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So ha yni ca porani iamlni tni ca byanti aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 19. (55). Seyyathpi vuso puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 19. (56). Seyyathpi vuso puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 19. (57). Seyyathpi vuso puriso dso assa anattadhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno

D.N. 113/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] [BJT Page 334] [\x 334/] (128)

[BJT Page 336] [\x 336/]

Yo nu kho vuso bhikkhu eva jnti eva passati, kalla nu kho tasseta vacanya ta jva ta sarranti v aa jva aa sarranti v?Ti. Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya ta jva ta sarranti v aa jva aa sarranti vti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi ta jva ta sarranti v aa jva aa sarranti vti. 21. Puna ca para vuso bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiyajjhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 22. Seyyathpi vuso udakarahado gambhro ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa - Evameva kho vuso bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 23. Puna ca para vuso bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Ya ta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 24. Seyyathpi vuso uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni

19. (59). Seyyathpi vuso puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa 19. (60). Evameva kho vuso bhikkhu yath gua yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi mahrja naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho mahrja bhikkhu ime paca nvarae pahe attani samanupassati. 19. Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 20. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahamajjhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Seyyathpi vuso dakkho nahpako v nahpakantevs v kasathle nahnyacuni kiritv udakena paripphosaka paripphosaka sandeyya. Sya nahnyapii snehnugat snehaparet santarabhir phu snehena, na ca pagghara. Evameva kho vuso bhikkhu imameva kya vivekajena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti.

D.N. 114/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

antonimuggaposini tni yva cagg yva ca ml stena vrin abhisannni parisannni pariprni, paripphuni nss kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa. [BJT Page 338] [\x 338/]

Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti' vti. [BJT Page 340] [\x 340/]

Evameva kho vuso bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Yo nu kho vuso bhikkhu eva jnti eva passati, kalla nu kho tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti' v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti' v'ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti' v 'aa jva aa sarranti vti. 25. Puna ca para bhikkhu vuso bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi [PTS Page 158] [\q 158/] catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi vuso puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho vuso bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Yo nu kho vuso bhikkhu eva jnti eva passati, kalla nu kho tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti' v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla nu kho tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti' v"ti.

26. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. Seyyathpi vuso mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta nla v pta v lohita v odta v pausutta v"ti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. Yo nu kho vuso bhikkhu eva pajnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti' v"?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. 27. Puna ca para vuso eva samhite citte parisuddhe pariyodte anagae vigatpakkilese

D.N. 115/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya, Seyyathpi vuso puriso mujamh isika pabbheyya. Tassa evamassa: aya mujo aya isik ao mujo a isik mujamhtveva isik pabbhti. Seyyathpi v pana vuso puriso asi kosiy pabbheyya. Tassa evamassa: "aya asi aya kosi, ao asi a kosi, kosiytveva asi pabbho"ti. Seyyathpi v pana vuso puriso aha kara uddhareyya. Tassa evamassa: "aya ahi aya karao, ao ahi ao karao, karatveva ahi ubbhato"ti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti' v?"Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v"ti. [BJT Page 342] [\x 342/]

seyyath'pi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. Seyyathpi vuso dakkho kumbhakro v kumbhakrantevs v suparikammakatya mattikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana mahrja dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana vuso dakkho suvaakro v suvaakrantevs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya - Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. 29. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite

Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. 28. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati

D.N. 116/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Seyyathpi vuso puriso addhnamaggapaipanno, so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. [BJT Page 344] [\x 344/]

asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. Seyyathpi vuso itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakaikanti jneyya, akaika v akaikanti jneyya - Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti*. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. 31. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi

30. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta

D.N. 117/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evannmo evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. Citta Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti 32. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. [BJT Page 346] [\x 346/]

pajnti. Aya dukkhanirodhoti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. *** Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati. Bhavsav'pi citta vimuccati. Avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. 'Kh jti, vusita brahmacariya, kata karaya, npara itthattayti pajnti. 33. Yo kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti 34. Idamavoca bhagav. Attamano ohaddho licchav bhagavato bhsita abhinandti. Mahlsutta nihita chaha. [BJT Page 348] [\x 348/] 7. [PTS Page 159] [\q 159/] jliya sutta

Seyyathpi vuso pabbatasakhepe udakarahado accho vippasanno anvilo, tattha cakkhum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbampi carantampi tihantampi, tassa evamassa: aya kho udakarahado accho vippasanno anvilo, tatrime sippisambuk'pi sakkharakahal'pi macchagumb'pi caranti'pi tihanti'pti, evameva kho vuso bhikkhu samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta

1. Eva me suta: eka samaya bhagav kosambiya viharati ghositrme. Tena kho pana samayena dve pabbajit maisso ca paribbjako

D.N. 118/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

jliyo ca drupattikantevs yena bhagav tenupasakamisu. Upasakamitv bhagavat saddhi sammodisu. Sammodanya katha srya vtisretv ekamanta ahasu. Ekamanta hit kho te dve pabbajit bhagavanta etadavocu: "kinnu kho vuso gotama ta jva ta sarra? Udhu aa jva aa sarra?"Ti. 2. Tena hvuso sutha. Sdhuka manasi karotha. Bhsissm'ti. 'Evamvuso'ti kho te dve pabbajit bhagavato paccassosu. Bhagav etadavoca: 3. (28). Idhvuso tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. 3. (29). Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. [BJT Page 348] [\x 348/] (110)

3. (29). Kathaca vuso bhikkhu slasampanno hoti? Idha vuso bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhuhitnukampi viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan virahati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujnamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. [BJT Page 348] [\x 348/] (112) 3 (30). Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhatatiko2 hoti rattuparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti.

So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa kesamassu ohretv ksyati vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato sattuho.

D.N. 119/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makabaapaiggaha6 paivirato hoti. makamasapaigaggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kar11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 3. (31). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 3. (32). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slassami. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The.

15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. [BJT Page 348] [\x 348/] (114)

3. (33). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa visukadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 3. (34). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha sannika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 3. (35). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: dandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. [BJT Page 348] [\x 348/] (116)

D.N. 120/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

3. (36). Yath v paneke bhonto samaabrhma saddhdeyyti bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uahsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 3. (37). Yath v paneke bhonto samaabrhma saddhdeyyti bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 3. (38). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya viggahikakathya paivirato hoti. Idampi'ssa hoti slasmi. 3. (39). Yath v paneke bhonto samaabrhma saddhdeyyti bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmantna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi.

1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. [BJT Page 348] [\x 348/] (118)

3. (40). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 3. (41). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihema telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 3. (42). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asikalakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 3. (43). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna

D.N. 121/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 348] [\x 348/] (120)

3. (45). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 3. (46). Yath pana paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahatana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. [BJT Page 348] [\x 348/] (122)

3. (44). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundbhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhumivlo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v evarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi.

3. (47). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkh. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 3. (48). Sa kho1 so vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi mahrja khattiyo muddhvasitto2 nihatapaccmittona kutoci bhaya samanupassati yadida paccatthikato, evameva kho vuso bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena

D.N. 122/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho vuso bhikkhu slasampanno hoti. 4. Kathaca vuso bhikkhu indriyesu guttadvro hoti? Idha vuso bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta ghnindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghnindriya ghnindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati jivhindriya jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati kyindriya kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraameta manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho vuso bhikkhu indriyesu guttadvro hoti. 5. Katha ca vuso bhikkhu satisampajaena samanngato hoti? Idhvuso bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve

sampajnakr hoti. Eva kho vuso bhikkhu satisampajaena samanngato hoti. 6. Kathaca vuso bhikkhu santuho hoti? Idhvuso bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi vuso pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho mahrja bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho vuso bhikkhu santuho hoti. 7. So imin ca ariyena slakkhandhena samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv, so abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukampi. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasannacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. [BJT Page 350] [\x 350/]

Seyyathpi vuso puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byanti aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa. Seyyathpi vuso puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy

D.N. 123/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa. Seyyathpi vuso puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa. Seyyathpi vuso puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa. Seyyathpi vuso puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa. Evameva kho vuso bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi vuso naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho vuso bhikkhu ime paca nvarae pahe attani samanupassati. Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati.

So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti1 parisanteti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Seyyathpi vuso dakkho nahpako v nahpakantevs v kasathle nahnyavuni kiritv udakena paripphosaka paripphosaka sanneyya sya nahnyapii snehnugat snehaparet santarabhir phu snehena na ca pagghara - Evameva kho vuso bhikkhu imameva kya vivekajena ptisukhena abhisanteti parisenteti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Yo nu kho vuso eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti' vti. 8. Puna ca para vuso bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha [PTS Page 160] [\q 160/] dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Seyyathpi vuso udakarahado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa -

D.N. 124/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Evameva kho vuso bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Yo nu kho vuso eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti' vti. Puna ca para vuso bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Seyyathpi vuso uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni antonimuggaposni tni yva cagg yva ca ml stena vrin abhisannni parisannni pariprni, paripphuni nss kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa. Evameva kho vuso bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. [BJT Page 352] [\x 352/]

Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti' vti. 9. Puna ca para vuso bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi vuso puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho vuso bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Yo nu kho vuso eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti' vti. 10. Puna ca para vuso so bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. Seyyathpi vuso mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso

Yo nu kho vuso eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti.

D.N. 125/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta nla v pta v lohita v odta v pausutta v"ti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. Idampi kho mahrja sandihika smaaphala purimehi sandihikehi smaaphalehi abhikkantataraca patataraca. 11. Puna ca para vuso so eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya, Seyyathpi vuso puriso mujamh isika pavheyya. Tassa evamassa: aya mujo aya isik ao mujo a isik mujamhtveva isik pavhti. Seyyathpi v pana vuso puriso asi kosiy pavheyya. Tassa evamassa: "aya asi aya kosi, ao asi a kosi, kosiytveva asi pavho"ti. Seyyathpi v pana vuso puriso aha kara uddhareyya. Tassa evamassa: "aya ahi aya karao, ao ahi ao karao, karatveva ahi ubbhato"ti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. [BJT Page 354] [\x 354/] 12. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So

anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. Seyyathpi vuso dakkho kumbhakro v kumbhakrantevs v suparikammakatya mattikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana vuso dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya - Seyyathpi v pana vuso dakkho suvaakro v suvaakrantevs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya - Evavema kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkhi sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. 13. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca.

D.N. 126/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Seyyathpi vuso puriso addhnamaggapaipanno, so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo Iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. 13. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. Seyyathpi vuso itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka

mukhanimitta paccavekkhamno sakaika v sakaikanti jneyya, akaika v akaikanti jneyya - Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti*. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evannmo evagotto evavao evamhro eva

D.N. 127/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. Seyyathpi vuso puriso sakamh gm aa gma gaccheyya tamh'pi gm aa gma gaccheyya. So tamh gm sakaeva gma paccgaccheyya. Tassa evamassa: 'aha kho sakamh gm amu gma agacchi tatra eva ahsi eva nisdi eva abhsi eva tuah ahosi. Tamhpi gm agacchi tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mpi tamh gm sakaeva gma paccgato'ti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evannmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti 14. Puna ca para vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae

vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. Seyyathpi vuso majjhe sighake psdo. Tattha cakkhum puriso hito passeyya manusse geha pavisante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe sighake nisinn'ti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae

D.N. 128/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sugate duggate yathkammpage satte pajnti. Yo kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti. 15. Puna ca para vuso bhikkhu samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta vimuccati avijjsavpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaya npara itthattyti pajnti. Seyyathpi vuso pabbatasakhepe udakarahado accho vippasanno anvilo. Tattha cakkhum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbampi carantampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatrime sippisambuk'pi sakkharakahal'pi macchagumb'pi carantipi tihantipti. Evameva kho vuso bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. Aya Dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya

savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsav'pi citta vimuccati. Bhavsav'pi citta vimuccati. Avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. 'Kh jti, vusita brahmacariya, kata karaya, npara itthattyti pajnti. Yo nu kho vuso bhikkhu eva jnti eva passati, kallannu kho tasseta vacanya 'ta jva ta sarranti'v 'aa jva aa sarranti'v?Ti. "Yo so vuso bhikkhu eva jnti eva passati, kalla tasseta vacanya 'ta jva ta sarranti' v 'aa jva aa sarranti'v"ti. Aha kho paneta vuso eva jnmi eva passmi. Atha ca panha na vadmi 'ta jva ta sarranti'v 'aa jva aa sarranti'vti 16. Idamavoca bhagav. Attaman te dve pabbajit bhagavato bhsita abhinandunti. Jliyasutta nihita. [BJT Page 356] [\x 356/] 8. [PTS Page 161] [\q 161/] shandasutta*

1. Eva me suta: eka samaya bhagav ujuya1 viharati kaakatthale2 migadye. Atha kho acelo kassapo yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodanya3 katha srya4 vtisretv ekamanta ahsi. 2. Ekamanta hito kho acelo kassapo bhagavanta etadavoca: "sutammeta5 bho gotama, 'samao gotamo sabba tapa garahati. Sabba tapassi lukhjvi ekasena upakkosati upavadat'ti. Ye te bho gotama evamhasu 'samao gotamo sabba ta garahati, sabba tapassi lukhjvi ekasena upakkosati upavadat'ti. Kacci te bhoto gotamassa vuttavdino? Na ca bhavanta gotama abhtena abbhcikkhanti? Dhammassa cnudhamma bykaronti? Na ca koci sahadhammiko vdnuvdo grayha hna gacchati? Anabbhakkhtukm hi maya bhavanta gotama"nti.

D.N. 129/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

3. Ye te kassapa evamhasu: 'samao gotamo sabba tapa garahati. Sabba tapassi lukhjvi ekasena upakkosati upavadat'ti na me te vuttavdino. Abbhcikkhanti ca pana ma te asat abhtena. Idha kassapa ekacca tapassi lukhjvi passmi dibbena [PTS Page 162] [\q 162/] cakkhun visuddhena atikkantamnusakena kyassa bhed parammara apya duggati vinipta niraya upapanna. Idha panha kassapa ekacca tapassi lukhjvi passmi dibbena cakkhun visuddhena atikkantamnusakena kyassa bhed parammara sugati sagga loka upapanna. Idha6 kassapa ekacca tapassi appadukkhavihri passmi dibbena cakkhun visuddhena atikkantamnusakena kyassa bhed parammara apya duggati vinipta niraya upapanna. *. Kassapa shanta sutta, kesuci. Khuddhashandasuttantipi. Ahakath. Mahshandasutta, machasa. 1. Uruya smu. 2. Kaathale. Smu. 3. Sammodanya. Machasa. 4. Sraya machasa. 5. Sutameta. Smu. 6. Idhapanha, sy. [BJT Page 358] [\x 358/]

ta ekacca vadema na sdh'ti. Yante ekacca vadenti na sdh'ti, maya ta ekacca vadema sdh'ti. Ya maya ekacca vadema sdh'ti, pare'pi ta ekacca vadenti na sdh'ti. Ya maya ekacca vadema na sdh'ti, pare'pi ta ekacca vadenti na sdh'ti. [PTS Page 163] [\q 163/] ya maya ekacca vadema na sdh'ti, pare'pi ta ekacca vadenti sdh'ti. Ya maya ekacca vadema sdh'ti. Pare'pi ta ekacca vadenti na sdh'ti. Tyha upasakamitv eva vadmi: yesu no vuso hnesu na sameti, tihantu tni hnni. Yesu hnesu sameti, tattha vi samanuyujanta samanughanta samanubhsanta satthr v satthra saghena v sagha: "ye imesa bhavata dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht kah kahasakht, ko ime dhamme anavasesa pahya vattati, samao v gotamo pare v pana bhonto gacariy?"Ti. 1. Te bhindant. Machasa. 2. Samenti. Sy. [BJT Page 360] [\x 360/]

Idhapanha kassapa ekacca tapassi appadukkhavihri passmi dibbena cakkhun visuddhena atikkantamnusakena kyassa bhed parammara sugati sagga loka upapanna. Yo'ha kassapa imesa tapassna eva gatica gatica cutica upapattica yathbhta pajnmi. So'ha ki sabba tapa garahissmi, sabba v tapassi lukhjvi ekasena upakkosissmi upavadissmi? 4. Santi kassapa eke samaabrhma pait nipu kataparappavd vavedhirp vobhindant1 mae caranti pagatena dihigatni. Tehi'pi me saddhi ekaccesu hnesu sameti2 ekaccesu hnesu na sameti2. Yante ekacca vadenti sdh'ti, mayampi ta ekacca vadema sdh'ti. Yante ekacca vadenti na sdh'ti, mayampi ta ekacca vadema na sdh'ti. Yante ekacca vadenti sdh'ti, maya

hna kho paneta kassapa vijjati ya vi samanuyujant samanughant samanubhsant eva vadeyyu: "ye imesa bhavata dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht kah kahasakht, samao gotamo ime dhamme anavasesa pahya vattati, ya v pana bhonto pare gacariy"ti. Itiha kassapa vi samanuyujant samanughant samanubhsant amheva tattha yebhuyyena pasaseyyu. 5. Aparampi no kassapa vi samanuyujanta samanughanta samanubhsanta satthra saghena v sagha: "ye imesa bhavata dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht sukk sukkasakht, ko ime dhamme anavasesa samdya vattati samao v gotamo pare v pana bhonto gacariy?"Ti. hna kho paneta kassapa vijjati ya vi samanuyujant samanughant samanubhsant eva [PTS Page 164] [\q 164/]

D.N. 130/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vadeyyu: "ye imesa bhavata dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht sukk sukkasakht, samao gotamo ime dhamme anavasesa samdya vattati ya v pana bhonto pare gacariy"ti. Itiha kassapa vi samanuyujant samanughant samanubhsant amheva tattha yebhuyyena pasaseyyu. 6. Aparampi no kassapa vi samanuyujanta samanughanta samanubhsanta satthr v satthra saghena v sagha: "ye imesa bhavata dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht kah kahasakht ko ime dhamme anavasesa pahya vattati gotamasvakasagho v pare v pana bhonto gacariyasvakasagh?"Ti. [BJT Page 362] [\x 362/]

sevitabb sevitabbasakht alamariy alamariyasakht sukk sukkasakht, gotamasvakasagho ime dhamme anavasesa samdya vattati, ya v pana bhonto pare gacariyasvakasagho"ti. Itiha kassapa vi samanuyujant samanughant samanubhsant amheva tattha yebhuyyena pasaseyyu. 8. Atthi kassapa maggo atthi paipad yath paipanno smaeva assati sma dakkhiti "samao'va gotamo klavd bhtavd atthavd dhammavd vinayavd"ti. Katamo ca kassapa maggo katam paipad yath paipanno smaeva assati sma dakkhiti "samao'va gotamo klavd bhtavd atthavd dhammavd vinayavd?"Ti. [BJT Page 364] [\x 364/]

hna kho paneta kassapa vijjati ya vi samanuyujant samanughant samanubhsant eva vadeyyu: "ye imesa bhavata dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht kah kahasakht, gotamasvakasagho ime dhamme anavasesa pahya vattati, ya v pana bhonto pare gacariyasvakasagh"ti. Itiha kassapa vi samanuyujant samanughant samanubhsant amheva tattha yebhuyyena pasaseyyu. 7. Aparampi no kassapa vi samanuyujanta samanughanta samanubhsanta satthr v satthra saghena v sagha: "ye imesa bhavata dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht sukk sukkasakht, ko ime dhamme anavasesa samdya vattati? Gotamasvakasagho v, pare v pana bhonto gacariyasvakasagh?"Ti. hna kho paneta kassapa vijjati ya vi samanuyujant [PTS Page 165] [\q 165/] samanughant samanubhsant eva vadeyyu "ye imesa bhavata dhamm kusal kusalasakht anavajj anavajjasakht

Ayameva ariyo ahagiko maggo. Seyyathda: sammdihi sammsakappo sammvc sammkammanto sammjvo sammvymo sammsati sammsamdhi. Aya kho kassapa maggo aya paipad, yath paipanno smaeva assati sma dakkhiti 'samao'va gotamo klavd bhtavd atthavd dhammavd vinayavd'ti. 9. Eva vutte acelo kassapo bhagavanta etadavoca: "Ime'pi kho vuso gotama tapopakkam ekesa [PTS Page 166] [\q 166/] samaabrhmana smaasakht ca brahmaasakht ca: acelako hoti muttcro, hatthpalekhano, na ehibhadantiko, na tihabhadantiko, nbhihaa, na uddissakaa, na nimantana sdiyati. So na kumbhimukh paiggahti, na kaopimukh paiggahti, na eakamantara. Na daamantara, na musalamantara, na dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaacrin, na maccha na masa na sura na meraya na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dvlopiko, sattgriko v hoti sattlopiko, ekisspi dattiy ypeti, dvhipi dattpi ypeti, sattahipi datthi ypeti, ekhikampi hra hreti, dvhikampi hra hreti, satthikampi hra hreti. Iti evarpa addhamsikampi

D.N. 131/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pariyyabhattabhojannuyogamanuyutto viharati. [BJT Page 366] [\x 366/]

10. Ime'pi kho vuso gotama tapopakkam ekesa samaabrhmana smaasakht ca brahmaasakht ca: skabhakkho v hoti, smkabhakkho v hoti, nvrabhakkho v hoti, daddulabhakkho v hoti, haabhakkho v hoti, kaabhakkho v hoti, cmabhakkho v hoti, pikabhakkho v hoti, tiabhakkho v hoti, gomayabhakkho v hoti, vanamlaphalhro ypeti pavattaphalabhoj. 11. Ime'pi kho vuso gotama tapopakkam ekesa samaabrhmana smaasakht ca brahmaasakht ca: sni pi dhreti, masni pi dhreti, chavadussni pi dhreti, pasuklni pi dhreti, tirni pi dhreti, [PTS Page 167] [\q 167/] ajinampi dhreti, ajinakkhipampi dhreti, kusacrampi dhreti, vkacrampi dhreti, elakacrampi dhreti, kesakambalampi dhreti, vlakambalampi dhreti, ulkapakkhikampi dhreti, kesamassulocako'pi hoti kesamassulocannuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukkuikappadhnamanuyutto, kaakpassayiko'pi hoti, kaakpassaye seyya kappeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhoksiko'pi hoti yathsanthatiko, vekaiko'pi hoti vikaabhojannuyogamanuyutto, apnako'pi hoti apnakattamanuyutto, syatatiyakampi1 udakorohanuyogamanuyutto viharat"ti. 12. "Acelako ce'pi kassapa hoti muttacro hatthpalekhano, na ehibhadantiko, na tihabhadantiko, nbhihaa, na uddissakaa, na nimittana sdiyati. So na kumbhimukh paiggahti, na kaopimukh paiggahti, na eakamantara. Na daamantara, na musalamantara, na dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaacrin, na maccha na masa. Na sura na meraya na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dvlopiko, sattgriko v hoti sattlopiko, ekisspi dattiy ypeti, dvhipi dattpi ypeti, sattahipi datthi ypeti, ekhikampi hra hreti, dvhikampi hra hreti, satthikampi hra hreti. Iti evarpa

addhamsikampi pariyyabhattabhojannuyogamanuyutto viharati. Tassa cya slasampad cittasampad pasampad abhvit hoti asacchikat. Atha kho so rak'va sma, rak'va brahma. Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva [PTS Page 168] [\q 168/] dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pi. 1. Syatatiyakanti pi pho. [BJT Page 368] [\x 368/]

13. Skabhakkho ce'pi kassapa hoti smkabhakkho ce'pi kassapa hoti nvrabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haabhakkho ce'pi kassapa hoti kaabhakkho ce'pi kassapa hoti cmabhakkho ce'pi kassapa hoti pikabhakkho ce'pi kassapa hoti tiabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamlaphalhro ypeti pavattaphalabhoj. Tassa cya slasampad cittasampad pasampad abhvit hoti asacchikat. Atha kho so rak'va sma rak'va brahma. Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao it'pi. 14. Sni ce'pi kassapa dhreti, masni 'pi kassapa dhreti, chavadussni 'pi kassapa dhreti, pasuklni 'pi kassapa dhreti, tirni 'pi kassapa dhreti, ajinampi kassapa dhreti, ajinakkhipampi kassapa dhreti, kusacrampi kassapa dhreti, vkacrampi kassapa dhreti, elakacrampi kassapa dhreti, kesakambalampi kassapa dhreti, vlakambalampi kassapa dhreti, ulkapakkhikampi kassapa dhreti, kesamassulocako 'pi hoti kesamassulocannuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukkuikappadhnamanuyutto, kaakpassayiko'pi hoti, kaakpassaye seyya kappeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhoksiko'pi hoti yathsanthatiko, vekaiko'pi hoti

D.N. 132/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vikaabhojannuyogamanuyutto, apnako'pi hoti apnakattamanuyutto, syatatiyakampi udakorohanuyogamanuyutto viharati, tassa cya slasampad cittasampad pasampad abhvit hoti asacchikat, atha kho so rak'va sma rak'va brahma. Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pi. 15. Eva vutte acelo kassapo bhagavanta etadavoca: dukkara bho gotama smaa dukkara brahmaanti. "Pakati kho es kassapa lokasmi dukkara smaa dukkara brahmaanti. " "Acelako ce'pi kassapa hoti muttcro hatthpalekhano, na ehibhadantiko, na tihabhadantiko, nbhihaa, na uddissakaa, na nimantana sdiyati. So na kumbhimukh paiggahti, na kaopimukh paiggahti, na eakamantara. Na daamantara, na musalamantara, na dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaacrin, na maccha na masa na sura na meraya na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dvlopiko, sattgriko v hoti sattlopiko, ekisspi dattiy ypeti, dvhipi dattpi ypeti, sattahipi datthi ypeti, ekhikampi hra hreti, dvhikampi hra hreti, satthikampi hra hreti. Iti evarpa addhamsikampi pariyyabhattabhojannuyogamanuyutto viharati, imya ca kassapa mattya imin ca tapopakkamena smaa v abhavissa brahmaa dukkara sudukkara, neta abhavissa kalla vacanya dukkara smaa dukkara brahmaa"nti. 16. Sakk ca paneta abhavissa tu gahapatin v gahapatiputtena v antamaso kumbhadsiy'pi: "handha acelako homi muttcro hatthpalekhano, na ehibhadantiko, na tihabhadantiko, nbhihaa, na uddissakaa, na nimantana sdiyati. So na kumbhimukh paiggahti, na kaopimukh paiggahti, na eakamantara. Na daamantara, na musalamantara, na

dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaacrin, na maccha na masa na sura na meraya na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dvlopiko, sattgriko v hoti sattlopiko, ekisspi dattiy ypeti, dvhipi dattpi ypeti, sattahipi datthi ypeti, ekhikampi hra hreti, dvhikampi hra hreti, satthikampi hra hreti. Iti evarpa addhamsikampi pariyyabhattabhojannuyogamanuyutto viharm"ti. Yasm ca kho kassapa aatreva imya mattya aatra imin tapopakkamena smaa v hoti. Brahmaa v dukkara sudukkara, tasm eta kalla vacanya dukkara smaa dukkara brahmaanti. [BJT Page 370] [\x 370/]

Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao [PTS Page 169] [\q 169/] iti'pi. 17. Skabhakkho ce'pi kassapa hoti smkabhakkho ce'pi kassapa hoti nvrabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haabhakkho ce'pi kassapa hoti kaabhakkho ce'pi kassapa hoti cmabhakkho ce'pi kassapa hoti pikabhakkho ce'pi kassapa hoti tiabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamlaphalhro ypeti pavattaphalabhoj. Imya ca kassapa mattya imin tapopakkamena smaa v abhavissa brahmaa v dukkara sudukkara, neta abhavissa kalla vacanya 'dukkara smaa dukkara brahmaanti'. Sakk ca paneta abhavissa tu gahapatin v gahapatiputtena v antamaso kumbhadsiypi: 'handha skabhakkho v homi, smkabhakkho v homi, nvrabhakkho v homi, daddulabhakkho v homi, haabhakkho v homi, kaabhakkho v homi, cmabhakkho v homi, pikabhakkho v homi, tiabhakkho v homi, gomayabhakkho v homi, vanamlaphalhro ypeti pavattaphalabhoj'ti. Yasm ca kho kassapa aatreva imya mattya aatra imin tapopakkamena smaa v hoti brahmaa v dukkara sudukkara, tasm

D.N. 133/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

eta kalla vacanya 'dukkara smaa dukkara brahmaanti'. Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pi. 18. Sni ce'pi kassapa dhreti, masni 'pi kassapa dhreti, chavadussni 'pi kassapa dhreti, pasuklni 'pi kassapa dhreti, tirni ce'pi kassapa dhreti, ajinampi kassapa dhreti, ajinakkhipampi kassapa dhreti, kusacrampi kassapa dhreti, vkacrampi kassapa dhreti, elakacrampi ce'pi kassapa dhreti, kesakambalampi kassapa dhreti, vlakambalampi kassapa dhreti, ulkapakkhikampi kassapa dhreti, kesamassulocako 'pi hoti kesamassulocannuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukkuikappadhnamanuyutto, kaakpassayiko'pi hoti, kaakpassaye seyya kappeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhoksiko'pi hoti yathsanthatiko, vekaiko'pi hoti vikaabhojannuyogamanuyutto, apnako'pi hoti apnakattamanuyutto, syatatiyakampi udakorohanuyogamanuyutto viharati. Imya ca kassapa mattya imin tapopakkamena smaa v abhavissa brahmaa v dukkara sudukkara, neta abhavissa kalla vacanya 'dukkara smaa dukkara brahmaanti'. Sakk ca paneta abhavissa tu gahapatin v gahapatiputtena v antamaso kumbhadsiypi: 'handha snipi dhremi, msnipi kassapa dhremi, chavadussni 'pi kassapa dhremi, pasuklni 'pi kassapa dhremi, tirni 'pi kassapa dhremi, ajinampi kassapa dhremi, ajinakkhipampi kassapa dhremi, kusacrampi kassapa dhremi, vkacrampi kassapa dhremi, elakacrampi kassapa dhremi, kesakambalampi kassapa dhremi, vlakambalampi kassapa dhremi, ulkapakkhikampi kassapa dhremi, kesamassulocako 'pi hoti kesamassulocannuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukkuikappadhnamanuyutto, kaakpassayiko'pi hoti, kaakpassaye seyya kappeti, phalakaseyyampi kappeti,

thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhoksiko'pi hoti yathsanthatiko, vekaiko'pi hoti vikaabhojannuyogamanuyutto, apnako'pi hoti apnakattamanuyutto, syatatiyakampi udakorohanuyogamanuyutto viharm'ti. Yasm ca kho kassapa aatreva imya mattya aatra imin tapopakkamena smaa v hoti brahmaa v dukkara sudukkara, tasm eta kalla vacanya 'dukkara smaa dukkara brahmaanti'. Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pti. [BJT Page 372] [\x 372/]

19. [PTS Page 170] [\q 170/] eva vutte acelo kassapo bhagavanta etadavoca: "dujjno bho gotama samao dujjno brhmao"ti. "Pakati kho es kassapa lokasmi 'dujjno samao dujjno brhmao"ti. 20. "Acelako ce'pi kassapa hoti muttcro hatthpalekhano, na ehibhadantiko, na tihabhadantiko, nbhihaa, na uddissakaa, na nimantana sdiyati. So na kumbhimukh paiggahti, na kaopimukh paiggahti, na eakamantara, na daamantara, na musalamantara, na dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaacrin, na maccha na masa na sura na meraya na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dvlopiko, sattgriko v hoti sattlopiko, ekisspi dattiy ypeti, dvhipi dattpi ypeti, sattahipi datthi ypeti, ekhikampi hra hreti, dvhikampi hra hreti, satthikampi hra hreti. Iti evarpa addhamsikampi pariyyabhattabhojannuyogamanuyutto viharati, imya kassapa mattya imin tapopakkamena samao v abhavissa brhmao v dujjno sudujjno, neta abhavissa kalla vacanya dujjno samao dujjno brhmao'ti. Sakk ca paneso abhavissa tu gahapatin v gahapatiputtena v antamaso kumbha dsiy'pi: aya acelako hoti muttcro hatthpalekhano,

D.N. 134/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

na ehibhadantiko, na tihabhadantiko, nbhihaa, na uddissakaa, na nimantana sdiyati. So na kumbhimukh paiggahti, na kaopimukh paiggahti, na eakamantara. Na daamantara, na musalamantara, na dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s upahito hoti, na yattha makkhik saasaacrin, na maccha na masa na sura na meraya na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dvlopiko, sattgriko v hoti sattlopiko, ekisspi dattiy ypeti, dvhipi dattpi ypeti, sattahipi datthi ypeti, ekhikampi hra hreti, dvhikampi hra hreti, satthikampi hra hreti. Iti evarpa addhamsikampi pariyyabhattabhojannuyogamanuyutto viharatti. Yasm ca kho kassapa aatreva imya mattya aatra imin tapopakkamena samao v hoti. Brhmao v dujjno sudujjno, tasm eta kalla vacanya dujjno samao dujjno brhmao'ti. Yato kho kassapa bhikkhu avera abypajja mettacitta [PTS Page 171] [\q 171/] bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pti. 21. Skabhakkho ce'pi kassapa hoti smkabhakkho ce'pi kassapa hoti nvrabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haabhakkho ce'pi kassapa hoti kaabhakkho ce'pi kassapa hoti cmabhakkho ce'pi kassapa hoti pikabhakkho ce'pi kassapa hoti tiabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamlaphalhro ypeti pavattaphalabhoj. Imya ca kassapa Mattya imin tapopakkamena smaa v abhavissa brhmao v dujjno sudujjno, neta abhavissa kalla vacanya 'dujjno samao dujjno brhmao'ti. Sakk ca paneta abhavissa tu gahapatin v gahapatiputtena v antamaso kumbhadsiypi: 'aya skabhakkho v hoti, smkabhakkho v hoti, nvrabhakkho v hoti, daddulabhakkho v hoti, haabhakkho v hoti, kaabhakkho v hoti, cmabhakkho v hoti, pikabhakkho v hoti, tiabhakkho v hoti, gomayabhakkho v hoti, vanamlaphalhro ypeti pavattaphalabhoj'ti. Yasm ca kho kassapa aatreva imya mattya

aatra imin tapopakkamena samao v hoti brhmao v dujjno sudujjno, tasm eta kalla vacanya 'dujjno samao dujjno brhmao'ti. [BJT Page 374] [\x 374/]

Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pi. 22. Sni ce'pi kassapa dhreti, masni ce'pi kassapa dhreti, chavadussni ce'pi kassapa dhreti, pasuklni ce'pi kassapa dhreti, tirni ce'pi kassapa dhreti, ajinampi kassapa dhreti, ajinakkhipampi kassapa dhreti, kusacrampi kassapa dhreti, vkacrampi kassapa dhreti, elakacrampi ce'pi kassapa dhreti, kesakambalampi ce'pi kassapa dhreti, vlakambalampi ce'pi kassapa dhreti, ulkapakkhikampi kassapa dhreti, kesamassulocako 'pi hoti kesamassulocannuyogamanuyutto, ubbhahako'pi hoti sanapaikkhitto, ukkuiko'pi hoti ukkuikappadhnamanuyutto, kaakpassayiko'pi hoti, kaakpassaye seyya kappeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhoksiko'pi hoti yathsanthatiko, vekaiko'pi hoti vikaabhojannuyogamanuyutto, apnako'pi hoti apnakattamanuyutto, syatatiyakampi udakorohanuyogamanuyutto viharati. Imya ca kassapa mattya imin tapopakkamena samao v abhavissa brhmao v dujjno sudujjno, neta abhavissa kalla vacanya 'dujjno samao dujjno brhmao'ti. Yato kho kassapa bhikkhu avera abypajja mettacitta bhveti, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya vuccati kassapa bhikkhu samao iti'pi brhmao iti'pi. 23. Eva vutte acelo kassapo bhagavanta etadavoca: "katam pana s bho gotama slasampad, katam cittasampad, katam pasampad?"Ti. "Idha kassapa tathgato loke uppajjati araha samm sambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth

D.N. 135/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. 23.(29) Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 24.(29) Kathaca kassapa bhikkhu slasampanno hoti? Idha kassapa bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi.

Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. 24.(30) Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr11 paivirato hoti. Idampi'ssa hoti slasmi.

D.N. 136/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cullasla12 nihita 24.(31) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 24.(32) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. 24.(33) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi.

24.(34) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 24.(35) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. 24.(36) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 24.(37) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha

D.N. 137/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 24.(38) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 24.(39) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. 24.(40) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 24.(41) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj

vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 24.(42) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 24.(43) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. 24.(44) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni

D.N. 138/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 24.(45) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 24.(46) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi.

1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. 24.(47) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idamassa hoti slasampadya. 24.(48) Sa kho1 so kassapa bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi kassapa rj khattiyo muddhvasitto2 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho kassapa bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho kassapa bhikkhu slasampanno hoti. 25.(49) Kathaca kassapa bhikkhu indriyesu guttadvro hoti? Idha kassapa bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya. Sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya

D.N. 139/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paipajjati. Rakkhati jivhindriya. Jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho kassapa bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. 26.(50) Kathaca kassapa bhikkhu satisampajaena samanngato hoti? Idhvuso bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho kassapa bhikkhu satisampajaena samanngato hoti. [BJT Page 378] [\x 378/] 27.(51) Kathaca vuso bhikkhu santuho hoti? Idhvuso bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi kassapa pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho vuso bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho vuso bhikkhu santuho hoti. 28.(52) So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati

pallaka bhujitv uju kya paidhya parimukha sati upahapetv. 29.(53) So loke abhijjha pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. 29.(54) Seyyathpi vuso puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 29.(55) Seyyathpi vuso puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 29.(56) Seyyathpi vuso puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa -

D.N. 140/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

29.(57) Seyyathpi vuso puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] 29.(59) Seyyathpi vuso puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa 29.(60) Evameva kho vuso bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi vuso naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho vuso bhikkhu ime paca nvarae pahe attani samanupassati. [BJT Page 380] [\x 380/] 30(61) Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. So vivicceva kmehi vivicca akusalehi dhammehi [PTS Page 173] [\q 173/] savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Seyyathpi vuso dakkho nahpako v nahpakantevs v kasathle nahnyavuni kiritv udakena paripphosaka paripphosaka sanneyya3 sya nahnyapii snehnugat snehaparet santarabhir phu snehena na ca paggharai -

Evameva kho vuso bhikkhu imameva kya vivekajena ptisukhena abhisanneti parisenneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Puna ca para vuso bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Seyyathpi vuso udakarabhado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa - Evameva kho vuso bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Puna ca para vuso bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Seyyathpi vuso uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni antonimuggaposni tni yva cagg yva ca ml stena vrin abhisannni parisannni pariprni, paripphuni nss kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa.

D.N. 141/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Evameva kho vuso bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. Puna ca para vuso bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Idampi'ssa hoti cittasampadya. Aya kho s kassapa cittasampad. 31. So eva samhite citte - pe - [BJT Page 380] [\x 380/]

paribbjak eva vadeyyu: "shanda kho samao gotamo nadati. Taca kho sugre nadati no pariss"ti. Te 'm hevanti'ssu vacany. "Shandaca samao gotamo nadati, parissu ca nadat'ti. Evamassu kassapa vacany. 38. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shandaca samao gotamo nadati, parissu ca nadati. No ca kho visrado nadat"ti. Te 'm hevanti'ssu vacany. "Shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadat"ti. Evamassu kassapa vacany. 39. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, no ca kho na paha pucchant"ti. Te 'm hevanti'ssu vacany "shanda ca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahaca na pucchant"ti. Evamassu kassapa vacany. 40. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shanda ca samao gotamo nadati, parissu ca nadati, visrado ca nadati, paha ca na pucchanti, no ca kho nesa paha puho bykarot"ti. Te 'm hevanti'ssu vacany. "Shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, paha ca na pucchanti. Pahaca nesa puho bykarot"ti. Evamassu kassapa vacany. 41. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shandaca samao gotamo nadati, parissu ca nadati. Visrado ca nadati, paha ca na pucchanti, no ca kho pahaca nesa puho bykaroti, no ca kho pahassa veyykaraena citta rdhet"ti. Te 'm hevanti'ssu vacany "shanda ca samao gotamo nadati, parissu ca nadati, visrado ca nadati, paha ca na pucchanti, no ca kho nesa pahassa ca veyykaraena citta rdhet"ti evamassu kassapa vacany. 42. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shandaca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, no ca kho sotabba maant"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa

32. [PTS Page 174] [\q 174/] imya ca kassapa slasampadya imya ca cittasampadya imya ca pasampadya a slasampad cittasampad pasampad uttartar v patatar v natthi. 33. Santi kassapa eke samaabrhma slavd. Te anekapariyyena slassa vaa bhsanti. Yvat kassapa ariya parama sla, nha tattha attano samasama samanupassmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadida adhisla. 34. Santi kassapa eke samaabrhma tapojigucchvd. Te anekapariyyena tapojigucchya vaa bhsanti. Yvat kassapa ariy param tapojigucch, nha tattha attano samasama samanupassmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadida adhijeguccha. 35. Santi kassapa eke samaabrhma pavd. Te anekapariyyena paya vaaa bhsanti. Yvat kassapa ariy param pa, nha tattha attano samasama samanupassmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadida adhipa. 36. Santi kassapa eke samaabrhma vimuttivd. Te anekapariyyena vimuttiy vaaa bhsanti. Yvat kassapa ariy param vimutti, nha tattha attano samasama samanupassmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadida adhimutti. [BJT Page 382] [\x 382/]

37. [PTS Page 175] [\q 175/] hna kho paneta kassapa vijjati ya aatitthiy

D.N. 142/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ca veyykaraena citta rdheti. Sotabbacassa maant"ti. Evamassu kassapa vacany. [BJT Page 384] [\x 384/]

43. hna kho paneta vijjati ya aatitthiy paribbjak eva vadeyyu: "shandaca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, no ca kho sotabba maant"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti. Sotabbacassa maanti. No ca kho sutv cassa pasdanat"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti. Sotabbacassa maanti. Sutv cassa pasdant"ti. Evamassu kassapa vacany. 44. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shandaca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, no ca kho sotabba maant"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti. Sutv cassa pasdanti, no ca kho pasann pasannkra karont"ti. Te m' hevanti'ssu vacany. "Shandaca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, no ca kho sotabba maant"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti. Sutv cassa pasdati, pasann ca pasannkra karont"ti evamassu kassapa vacany. 45. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shanda ca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, no ca kho sotabba maant"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti. Pasann ca pasannkra karoti. No ca kho tathattya paipajjant"ti. Te 'm hevanti"ssu vacany "shanda ca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, no ca kho

sotabba maant"ti. Te 'm hevanti'ssu vacany: "shandaca samao gotamo nadati, parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti. Pasann ca pasannkra karonti. Tathattya ca paipajjant"ti evamassu kassapa vacany. 46. hna kho paneta kassapa vijjati ya aatitthiy paribbjak eva vadeyyu: "shanda ca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahassa ca veyykaraena citta rdheti, sotabba ca maanti, tathattya ca paipajjanti, no ca kho paipann rdhent"ti. Te 'm hevanti'ssu vacany. "Shandaca samao gotamo nadati. Parissu ca nadati, visrado ca nadati, pahaca ta pucchanti, pahaca nesa puho bykaroti, pahassa ca veyykaraena citta rdheti, sotabbacassa maanti, sutv cassa pasdanti, pasann ca pasannkra karonti, tathattya ca paipajjanti paipann ca rdhent"ti. Evamassu kassapa vacany. 47. Ekamidha kassapa samaya rjagahe viharmi gijjhake pabbate. Tatra ma aataro tapabrahmacr [PTS Page 176] [\q 176/] nigrodho nma adhijegucche paha pucchi. Tassha adhijegucche paha puho byksi. Bykato ca pana me attamano ahosi. Para viya mattyti. [BJT Page 386] [\x 386/]

48. "Ko hi bhante bhagavato dhamma sutv na attamano assa para viya mattya? Bhante bhagavato dhamma sutv attamano para viya mattya, abhikkanta bhante, abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi dhammaca bhikkhusaghaca. Labheyyha bhante bhagavato santike pabbajja, labheyya upasampadanti". 49. "Yo kho kassapa aatitthiyapubbo imasmi dhammavinaye kakhati pabbajja, kakhati upasampada, so cattro mse parivasati. Catunna msna accayena raddhacitt bhikkh ta pabbjenti, upasampdenti bhikkhubhvya. Api ca mettha puggalavemattat vidit"ti.

D.N. 143/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

50. "Sace bhante aatitthiyapubb imasmi dhammavinaye kakhant pabbajja kakhant upasampada cattro mse parivasanti, catunna msna accayena raddhacitt bhikkh ta pabbjenti, upasampdenti bhikkhubhvya. Aha cattri vassni parivasissmi. Catunna vassna accayena raddhacitt bhikkh ma pabbjentu, upasampdentu bhikkhubhvy'ti. 51. Alattha kho acelo kassapo bhagavato santike pabbajja [PTS Page 177] [\q 177/] alatthupasampada. Acirpasampanno kho panyasm kassapo eko vpakaho appamatto tp pahitatto viharanto, na cirasseva yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja vihsi. "Kh jti. Vusita brahmacariya. Kata karaya. Npara itthatty"ti abbhasi. Aataro ca kho panyasm kassapo arahata ahosti. Shandasutta nihita ahama. [BJT Page 388] [\x 388/] 9. [PTS Page 178] [\q 178/] pohapdasutta

annakatha pnakatha vatthakatha sayanakatha gandhakatha mlkatha tikatha ynakatha gmakatha nigamakatha nagarakatha [PTS Page 179] [\q 179/] janapadakatha itthikatha purisakatha srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha, iti v'ti. 4. Addas kho pohapdo paribbjako bhagavanta drato'va gacchanta. Disvna saka parisa sahapesi:1 "appasadd bhonto hontu. M bhonto saddamakattha. Aya samao gotamo gacchati. Appasaddakmo kho so panyasm, appasaddassa vaavd. Appevanma appasadda parisa viditv upasakamitabba maeyy"ti. Eva vutte te paribbjak tuh ahesu. Atha kho bhagav yena pohapdo paribbjako tenupasakami. Atha kho pohapdo paribbjako bhagavanta etadavoca: etu kho bhante bhagav. Svgata2 bhante bhagavato. Cirassa kho bhante bhagav ima pariyyamaksi yadida idhgamanya. Nisdatu bhante bhagav. Idamsana paattanti. Nisdi bhagav paatte sane. Pohapdo'pi kho paribbjako aatara nca sana gahetv ekamanta nisdi. Ekamanta nisinna kho pohapda paribbjaka bhagav etadavoca: "kya nu'ttha pohapda etarahi kathya sannisinn? K ca pana vo antar kath vippakat?"Ti. 1. Sahpesi, [PTS.] 2. Sgata, [PTS.] [BJT Page 390] [\x 390/]

1. Eva me suta: eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme. Tena kho pana samayena pohapdo paribbjako samayappavdake tindukcre ekaslake mallikya rme paivasati mahatiy paribbjakaparisya saddhi tisamattehi paribbjakasatehi. 2. Atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya svatthi piya pvisi. Atha kho bhagavato etadahosi: atippago kho tva svatthiya piya caritu, yannnha yena samayappavdako tindukcro ekaslako mallikya rmo, yena pohapdo paribbjako, tenupasakameyyanti. Atha kho bhagav yena samayappavdako tindukcro ekaslako mallikya rmo tenupasakami. 3. Tena kho pana samayena pohapdo paribbjako mahatiy paribbjakaparisya saddhi nisinno hoti unndiniy uccsaddamahsaddya anekavihita tiracchnakatha kathentiy - seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha

5. Eva vutte pohapdo paribbjako bhagavanta etadavoca: tihates bhante kath, yya ma etarahi kathya sannisinn. Nes bhante kath bhagavato dullabh bhavissati pacchpi savaya. Purimni bhante divasni purimatarni nntitthiyna samaabrahmana kuthalaslya sannisinnna sannipatitna abhisanirodhe [PTS Page 180] [\q 180/] kath udapdi "katha nu kho bho abhisanirodho hot?"Ti. (1) Tatrekacce evamhasu: "ahetu appaccay purisassa sa uppajjanti'pi nirujjhanti'pi. Yasmi samaye uppajjanti, sai tasmi samaye hoti. Yasmi samaye nirujjhanti, asai tasmi

D.N. 144/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samaye hot"ti ittheke abhisanirodha papenti. (2) Tamao evamha: "na kho pana me'ta bho eva bhavissati. Sa hi bho purisassa att. S ca kho upeti'pi apeti'pi. Yasmi samaye upeti, sa tasmi samaye hoti. Yasmi samaye apeti, asa tasmi samaye hot"ti ittheke abhisanirodha papenti. (3) Tamao evamha: "na kho pana me'ta bho eva bhavissati. Santi hi bho samaabrhma mahiddhik mahnubhv. Te imassa purisassa saa upakahanti'pi apakahanti'pi. Yasmi samaye upakahanti, sa tasmi samaye hoti. Yasmi samaye apakahanti. Asai tasmi samaye hot"ti ittheke abhisanirodha papenti. (4) Tamao evamha: "na kho pana me'ta bho eva bhavissati. Santi hi bho devat3 mahiddhik mahnubhv. T imassa purisassa saa upakahanti'pi apakahanti'pi. Yasmi samaye upakahanti, sai tasmi samaye hoti. Yasmi samaye apakahanti, asai tasmi samaye hot"ti ittheke abhisanirodha papenti. 6. Tassa mayha bhante bhagavanta yeva rabbha sati udapdi: 'aho nna bhagav, aho nna sugato, yo imesa dhammna sukusalo'ti. Bhagav kusalo bhagav pakata abhisanirodhassa. Katha nu kho bhante abhisanirodho hot?"Ti. 1. Papenti, [PTS.] 2. Na kho nmeta, [PTS.] 3. Dev, syma. 4. Te, syma. [BJT Page 392] [\x 392/]

lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. 8.(29) Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. 9. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 10.(29) Kathaca pohapda bhikkhu slasampanno hoti? Idha pohapda bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. 1. Rajpatho,syma. [BJT Page 394] [\x 394/] Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi.

7. Tatra pohapda ye te samaabrhma evamhasu: ahet appaccay purisassa sa uppajjanti'pi nirujhantip'ti. dito'va tesa aparaddha. Ta kissa hetu? Sahet hi pohapda sappaccay purisassa [PTS Page 181] [\q 181/] sa uppajjanti'pi nirujjhanti'pi. Sikkh ek sa uppajjanti, sikkh ek sa nirujjhanti". "K ca sikkh"ti bhagav avoca: Idha pohapda tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato

D.N. 145/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. 11.(30) Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato

hoti. Chedanavadhabandhanaviparmosalopasahas kr11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 11.(31) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 11.(32) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. 12.(33) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha

D.N. 146/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 13.(34) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 14.(35) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. 15.(36) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 16.(37) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha

pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 396] [\x 396/] 17.(38) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 18.(39) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. 19.(40) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 20.(41) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda:

D.N. 147/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 21.(42) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 22.(43) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa.

10. Meaka, kesuci. 23.(44) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 24.(45) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 398] [\x 398/] 25.(46) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha

D.N. 148/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. 26.(47) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 27.(48) Sa kho1 so pohapda bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi pohapda khattiyo muddhvasitto2 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho pohapda bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho pohapda bhikkhu slasampanno hoti. 28.(49) Kathaca pohapda bhikkhu indriyesu guttadvro hoti? Idha pohapda bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye [PTS Page 182] [\q 182/] savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya. Sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya

paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya. Jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho pohapda bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. 29(50) Kathaca pohapda bhikkhu satisampajaena samanngato hoti? Idha pohapda bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho pohapda bhikkhu satisampajaena samanngato hoti. 30.(51) Kathaca pohapda bhikkhu santuho hoti? Idha pohapda bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi pohapda pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho pohapda bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho pohapda bhikkhu santuho hoti. 31.(52) So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena

D.N. 149/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. [BJT Page 400] [\x 400/] 32.(53) So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. 32.(54) Seyyathpi pohapda puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 32.(55) Seyyathpi johapda puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 32.(56) Seyyathpi pohapda puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre

baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa 32.(57) Seyyathpi pohapda puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] 32.(59) Seyyathpi pohapda puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa 32.(60) Evameva kho pohapda bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi pohapda naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho pohapda bhikkhu ime paca nvarae pahe attani samanupassati. 33.(61) Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna3 upasampajja viharati. Tassa y purim kmasa s nirujjhati. Vivekajaptisukhasukhumasaccasa tasmi samaye hoti. Vivekajaptisukhasukhumasaccasa yeva tasmi samaye hoti. Evampi sikkh ek sa

D.N. 150/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

uppajjati. 4 Sikkh ek sa nirujjhati. 5 'Aya sikkh'ti bhagav avoca. 1. Pmujja, [PTS.] 2. Paisavedeti, sy. 3. Pahamajjhna, kesuci. 4. Uppajjanti, [PTS.] 5. Nirujhanti, [PTS.] [BJT Page 402] [\x 402/]

samaye hoti. ksnacyatanasukhumasaccasaiyeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. Sikkh ek sa nirujjhati. Ayampi sikkh"ti bhagav avoca. 1. Dutiyajjhna, [PTS.] 2. Vivekaja ptisukha sukhumasa, [PTS.] 3. Tatiyajjhna, kesuci potthakesu. 4. Atthagam kesuci. 5. Catutthajjhna, kesuci. [BJT Page 404] [\x 404/]

"Puna ca para pohapda bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna1 upasampajja viharati. Tassa y purim vivekajaptisukhasukhumasaccasa2 s nirujjhati. Samdhiptisukhasukhumasaccasa tasmi samaye [PTS Page 183] [\q 183/] hoti. Samdhijaptisukhasukhumasaccasa yeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. Sikkh ek sa nirujhati. Ayampi sikkh"ti bhagav avoca. "Puna ca para pohapda bhikkhu ptiy ca virg upekkhako ca viharati sato ca sampajno. Sukhaca kyena paisavedeti. Yanta ariy cikkhanti 'upekkhako satim sukhavihr'ti tatiyajhna3 upasampajja viharati. Tassa y purim samdhijaptisukhasukhumasaccasa s nirujjhati. Upekkhsukhasukhumasaccasa tasmi samaye hoti. Upekkhsukhasukhumasaccasa yeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. Sikkh ek sa nirujjhati. Ayampi sikkh"ti bhagav avoca. "Puna ca para pohapda bhikkhu sukhassa ca pahn dukkhassa ca pahn, pubbeva somanassadomanassna atthagam4 adukkhamasukha upekkhsatiprisuddhi catuttha jhna5 upasampajja viharati. Tassa y purim upekkhsukhasukhumasaccasa s nirujjhati. Adukkhamasukhasukhumasaccasa tasmi samaye hoti. Adukkhamasukhasukhumasa yeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. Sikkh ek sa nirujjhati. Ayampi sikkh"ti bhagav avoca. "Puna ca para pohapda bhikkhu sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr 'ananto kso'ti ksnacyatana upasampajja viharati. Tassa y purim rpasa s nirujhati. ksnacyatanasukhumasaccasa tasmi

"Puna ca para pohapda bhikkhu sabbaso ksnacyatana [PTS Page 184] [\q 184/] samatikkamma, 'ananta via'nti viacyatana upasampajja viharati. Tassa y purim ksnacyatanasukhumasaccasa s nirujjhati. Viacyatanasukhumasaccasa tasmi samaye hoti. Viacyatanasukhumasaccasa yeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. 1 Sikkh ek sa nirujjhati. Ayampi sikkh"ti bhagav avoca. "Puna ca para pohapda bhikkhu sabbaso viacyatana samatikkamma 'natthi kic'ti kicayatana upasampajja viharati. Tassa y purim viacyatanasukhumasaccasa s nirujjhati. kicayatanasukhumasaccasa tasmi samaye hoti. kicayatanasukhumasaccasaiyeva tasmi samaye hoti. Evampi sikkh ek sa uppajjati. Sikkh ek sa nirujjhati. Ayampi sikkh"ti bhagav avoca. "Yato kho pohapda bhikkhu idha sakasa hoti, so tato amutra tato amutra anupubbena saagga phusati. Tassa saagge hitassa eva hoti: 'cetayamnassa me ppiyo2 acetayamnassa me seyyo. Ahaceva kho pana ceteyya abhisakhareyya, im ca me sa nirujjheyyu, a ca orik sa uppajjeyyu. Yannnha 'na ceva3 ceteyya na cbhisakhareyya'nti. So na ceva ceteti na cbhisakharoti. Tassa acetayato anabhisakharoto t ceva sa nirujjhanti, a ca orik sa na uppajjanti. So nirodha phusati. Eva kho pohapda anupubbbhisanirodhasampajnasampatti hoti. Ta kimmaasi pohapda? Api nu4 te ito pubbe evarp

D.N. 151/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

anupubbbhisanirodhasampajnasampatti sutapubb?"Ti. 1. Upapajjati kesuci. 2. Ppiyyo, kesucipi potthakesu. 3. Na ca, sy. 4. Nu kho, sy. [BJT Page 406] [\x 406/]

5. Tath aha, sy. [BJT Page 408] [\x 408/]

"No hetambhante. Eva kho aha bhante bhagavato bhsita jnmi1: yato kho pohapda bhikkhu idha sakasa hoti. So tato amutra tato amutra anupubbena saagga phusati. Tassa saagge hitassa eva hoti: [PTS Page 185 [\q 185/] '@]catayamnassa me ppiyo, acetayamnassa me seyyo. Ahaceva kho pana ceteyya abhisakhareyya. Im ca me sa nirujjheyyu, a ca orik sa uppajjeyyu. Yannnha na ceva ceteyya na ca abhisakhareyya'nti. So na ceva ceteti. Na ca abhisakharoti. Tassa acetayato anabhisakharoto2 t ceva sa nirujjhanti. A ca orik sa na uppajjanti. So nirodha phusati. Eva kho pohapda anupubbbhisanirodhasampajnasampatti hot"ti. "Eva kho pohapd"ti. "Ekaeva3 nu kho bhante bhagav saagga paapeti udhu puth'pi saagge paapet?"Ti. "Ekampi kho aha pohapda4 saagga paapemi. Puth'pi saagge paapem"ti. "Yathkatha pana bhante bhagav ekampi saagga paapeti? Puthpi saagge paapet?"Ti. "Yath yath kho pohapda nirodha phusati, tath tath'ha5 saagga paapemi. Eva kho aha pohapda ekampi saagga paapemi, puth'pi saagge paapem"ti. "Sa nu kho bhante pahama uppajjati, pacch a. ? Udhu a pahama uppajjati, pacch sa. ? Udhu sa ca aca apubba acarima uppajjant?"Ti. 1. Bhagavat dhamma desita anujnmti, sy. 2. Nbhisakharoto, machasa. 3. Eka yeva (kesuci potthakesu) 4. Pohapda aha, sy

"Sa kho pohapda pahama uppajjati pacch a. Sauppd ca pana uppdo hoti. So eva pajnti: idappaccay kira me a udapdti. Imin1 kho eta pohapda pariyyena veditabba, yath sa pahama uppajjati pacch a, sauppdo ca pana uppdo hot"ti. "Sa nu kho bhante purisassa att? Udhu a sa, ao att?"Ti. Ki pana2 tva pohapda attna pacces?"Ti. [PTS Page 186] [\q 186/] "orika kho aha bhante attna paccemi rpi ctummahbhtika3 kabalkrhrabhakkhanti"4. Oriko ca hi te pohapda att abhavissa rp ctummahbhtiko3 kabalkrhrabhakkho, 4 eva santa kho te pohapda a' va5 sa bhavissati, 6 ao att7. Tadaminpeta8 pohapda pariyyena veditabba, yath a'va sa bhavissati, ao att. Tihatevasya9 pohapda oriko att rp ctummahbhtiko kabalkrhrabhakkho. Atha imassa purisassa a'va sa uppajjanti10 a'va sa nirujjhanti11. Imin 12 kho eta pohapda pariyyena veditabba, yath a'va sa bhavissati, ao att"ti. "Manomaya kho aha bhante attna paccemi sabbaga paccagi13 ahnindriyanti". "Manomayo ca te pohapda att abhavissa sabbagapaccag ahnindriyo, eva santampi kho te pohapda a'va sa bhavissati, ao att. Tadaminpeta pohapda pariyyena veditabba, yath a'va sa bhavissati, ao att". "Tihatevya pohapda manomayo att sabbagapaccag ahnindriyo. Atha imassa purisassa a'va sa uppajjanti, a'va sa nirujjhanti. Iminpi kho eta pohapda pariyyena veditabba, yath a'va sa bhavissati, ao att 'ti". 1. Imin ca kho eta, machasa. Iminpeta, [PTS.] 2. Ki, smu.

D.N. 152/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

3. Ctumahbhtika, machasa. 4. Kabalkrhra, sy. 5. Ca, sy. 6. Abhavissa, smu. 7. Attti, smu. 8. Tadamin, [PTS.] 9. Tihate ca, aya. 10. Uppajjati, sy. 11. Nirujjhati, sy. 12. Iminpi kho, [PTS.] 13. Paccaga, sy. [BJT Page 410] [\x 410/]

"Ki pana bhante antav loko. Idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'antav loko idameva sacca moghamaanti?". "Ki pana bhante anantav loko. Idameva sacca moghamaanti?". [PTS Page 188] [\q 188/] "etampi kho pohapda may abykata 'anantav loko idameva sacca moghamaanti?". 1. A ca, sy 2. Ao ca, sy. 3. Aattha yogena, sy. 4. Aatthvariyakena, sy. 5. Avykata, sabbattha. [BJT Page 412] [\x 412/]

[PTS Page 187] [\q 187/] "arpi kho aha bhante attna paccemi samayanti" "Arp ca te pohapda att abhavissa samayo, eva santampi kho te pohapda a'va sa bhavissati. Ao att. Tadaminpeta pohapda pariyyena veditabba yath a'va sa bhavissati, ao att. Tihatevya pohapda arp att samayo. Atha imassa purisassa a'va sa uppajjanti, a'va sa nirujjhanti. Iminpi kho eta pohapda pariyyena veditabba yath a'va sa bhavissati, ao att'ti". "Sakk paneta bhante may tu sa purisassa att'ti v, a sa, ao1 att'ti?". "Dujjna kho eta pohapda tay aadihikena aakhantikena aarucikena aatrayogena3 aatrcariyakena4 sa purisassa att'ti v, a sa, ao att'ti v"ti. "Sace ta bhante may dujjna aadihikena aakhantikena aarucikena aatrcariyakena 'sa purisassa att'ti v, 'a sa, ao att'ti v. 'Ki pana bhante sassato loko idameva sacca moghamaanti?". "Abykata5 kho eta pohapda may: sassato loko idameva sacca moghamaanti". "Ki pana bhante asassato loko idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'asassato loko idameva sacca moghamaanti".

"Ki pana bhante ta jva ta sarra. Idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'ta jva ta sarra idameva sacca moghamaanti?". "Ki pana bhante anantav aa jva aa sarra. Idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'aa jva aa sarra. Idameva sacca moghamaanti?". "Ki pana bhante tathgato parammara. Idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'hoti tathgato parammara. Idameva sacca moghamaanti?". "Ki pana bhante na hoti tathgato parammara. Idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'na hoti tathgato parammara idameva sacca moghamaanti?". "Ki pana bhante hoti ca na hoti ca tathgato parammara. Idameva sacca moghamaanti?".

D.N. 153/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Etampi kho pohapda may abykata 'hoti ca na hoti ca tathgato parammara. Idameva sacca moghamaanti?". "Ki pana bhante neva hoti na na hoti tathgato parammara. Idameva sacca moghamaanti?". "Etampi kho pohapda may abykata 'neva hoti na na hoti tathgato parammara. Idameva sacca moghamaanti?". [BJT Page 414] [\x 414/]

sarranti v, aa jva aa sarranti v, hoti tathgato parammara'ti v, na hoti tathgato parammara'ti [PTS Page 190] [\q 190/] v, hoti ca na ca hoti tathgato parammara'ti v, neva hoti na na hoti tathgato parammara'ti v"ti. 1. Vcsattitodakehi. (Katthaci) vcya santitodagena, smu. 2. Sasajabbhari. Machasa. [BJT Page 416] [\x 416/]

Kasm paneta bhante bhagavat abykatanti? Na heta pohapda atthasahita na dhammasahita [PTS Page 189] [\q 189/] ndibrahmacariyaka na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattati. Tasm ta may abykatanti. "Ida dukkhanti' kho pohapda may bykata. 'Aya dukkhasamudayo'ti kho pohapda may bykata. 'Aya dukkhanirodho'ti kho pohapda may bykata. 'Aya dukkhanirodhagminpaipad'ti kho pohapda may bykatanti". "Kasm paneta bhante bhagavat bykatanti?". "Eta hi kho pohapda atthasahita eta dhammasahita eta dibrahmacariyaka. Eta nibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati. Tasm eta may bykatanti". "Evameta bhagav, evameta sugata, yassadni bhante bhagav kla maat"ti. Atha kho bhagav uhysan pakkmi. Atha kho te paribbjak acirapakkantassa bhagavato pohapda paribbjaka samantato vcsattitodakena1 sajambhari2 akasu: "evameva panya bhava pohapdo yaadeva samao gotamo bhsati ta tadevassa abbhanumodati. 'Evameta bhagav, evameta sugat'ti. Na kho pana maya kici samaassa gotamassa ekasika dhamma desita jnma: sassato loko'ti v asassato loko'ti v, antav loko'ti v, anantav loko'ti v, ta jva ta

Eva vutte pohapdo paribbjako te paribbjake etadavoca: "ahampi kho bho na kici samaassa gotamassa ekasika dhamma desita jnma: 'sassato loko'ti v 'asassato loko'ti v, antav loko'ti v, anantav loko'ti v, ta jva ta sarranti v, aa jva aa sarranti v, hoti tathgato parammara'ti v, na hoti tathgato parammara'ti v, hoti ca na ca hoti tathgato parammara'ti v, neva hoti na na hoti tathgato parammara'ti v"ti. Api ca samao gotamo bhta taccha tath paipada papeti1 dhammahita2 dhammaniymaka3. Bhta kho pana taccha tatha paipada papentassa dhammahita dhammaniymaka. Katha hi nma mdiso viu samaassa gotamassa subhsita subhsitato nbbhanumodeyy'?Ti. Atha kho dvhathassa accayena citto ca hatthisriputto pohapdo ca paribbjako yena bhagav tenupasakamisu. Upasakamitv citto hatthisriputto bhagavanta abhivdetv ekamanta nisdi. Pohapdo pana paribbjako bhagavat saddhi sammodi. Sammodanya katha srya4 vtisretv ekamanta nisdi. Ekamanta nisinno kho pohapdo paribbjako bhagavanta etadavoca: tad ma bhante te paribbjak acirapakkantassa bhagavato samantato vcsattitodakena sajambhari akasu: evameva panya bhava pohapdo yaadeva samao gotamo bhsati, ta tadevassa abbhanumodati 'evameta bhagav, evameta sugat'ti. Na kho pana maya kici samaassa gotamassa ekasika dhamma desita jnma: sassato loko'ti v asassato loko'ti v, antav loko'ti v, anantav loko'ti v, ta jva ta sarranti v, aa jva aa sarranti v, hoti tathgato parammara'ti v, na hoti tathgato parammara'ti v, hoti ca na ca hoti [PTS Page 191] [\q 191/] tathgato parammara'ti v, neva hoti na na hoti tathgato parammara'ti v ti. Eva vutto'ha bhante te paribbjake etadavoca: "ahampi kho

D.N. 154/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bho na kici samaassa gotamassa ekasika dhamma desita jnma: sassato loko'ti v asassato loko'ti v, antav loko'ti v, anantav loko'ti v, ta jva ta sarranti v, aa jva aa sarranti v, hoti tathgato parammara'ti v, na hoti tathgato parammara'ti v, hoti ca na ca hoti tathgato parammara'ti v, neva hoti na na hoti tathgato parammara'ti v. Api ca samao gotamo bhta taccha tatha paipada papeti1 dhammahita5 dhammaniymaka6 bhta kho pana taccha tatha paipada paapentassa dhammahita5 dhammaniymaka6. Katha hi nma mdiso viu samaassa gotamassa subhsita subhsitato nbbhanumodeyy'ti. 1. Paapeti, kesuci. 2. Dhammahitata, smu. 3. Dhammaniymata, smu. 4. Sraya, machasa. Sarajany (mahyna pothi) 5. Dhammahita, [PTS.] Dhammahitata, smu. 6. Dhammaniymata, smu. Dhammaniymaka [PTS.] (Taduppdaka, k. ) [BJT Page 418] [\x 418/]

parammara'ti v kho pohapda may anekasiko dhammo desito paatto. Kasm ca te pohapda may anekasik dhamm desit paatt? Na hete pohapda atthasahit na dhammasahit na dibrahmacariyak na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattanti. Tasm te may anekasik dhamm desit paatt. Katame ca te pohapda may ekasik dhamm desit paatt? 'Ida dukkha'nti kho pohapda may [PTS Page 192] [\q 192/] ekasiko dhammo desito paatto. 'Aya dukkhasamudayo'ti kho pohapda may ekasiko dhammo desito paatto. 'Aya dukkhanirodho'ti kho pohapda may ekasiko dhammo desito paatto. 'Aya dukkhanirodhagminpaipad'ti kho pohapda may ekasiko dhammo desito paatto. Kasm ca te pohapda may ekasik dhamm desit paatt? Ete pohapda atthasahit, ete dhammasahit, ete dibrahmacariyak, ete nibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattanti. Tasm te may ekasik dhamm desit paatt. [BJT Page 420] [\x 420/]

Sabbeva kho ete pohapda paribbjak andh acakkhuk. Tva yeva nesa eko cakkhum. Ekasik'pi hi kho pohapda may dhamm desit paatt. Anekasik'pi hi kho pohapda may dhamm desit paatt. Katame ca te pohapda may anekasik dhamm desit paatt? 'Sassato loko'ti v kho pohapda may anekasiko dhammo desito paatto. 'Asassato loko'ti v kho pohapda may anekasiko dhammo desito paatto. 'Antav loko'ti v kho pohapda may anekasiko dhammo desito paatto. 'Anantav loko'ti v kho pohapda may anekasiko dhammo desito paatto. 'Ta jva ta sarranti' v kho pohapda may anekasiko dhammo desito paatto. 'Aa jva aa sarranti' v kho pohapda may anekasiko dhammo desito paatto. 'Hoti tathgato parammara'ti v kho pohapda may anekasiko dhammo desito paatto. 'Na hoti tathgato parammara'ti v kho pohapda may anekasiko dhammo desito paatto. 'Hoti ca na ca hoti tathgato parammara'ti v kho pohapda may anekasiko dhammo desito paatto. 'Neva hoti na na hoti tathgato

Santi kho pohapda eke samaabrhma evavdino evadihino: 'ekantasukh att hoti. Arogo parammara'ti. Tyha upasakamitv eva vadmi: 'sacca kira tumhe yasmanto evavdino evadihino 'ekantasukh att hoti, arogo parammara'ti? Te ce me eva puh 'm'ti1 paijnanti, tyha eva vadmi: 'api pana tumhe yasmanto ekantasukha loka jna passa viharath'ti. Iti puh 'no'ti vadanti. Tyha eva vadmi 'api ca pana tumhe yasmanto eka v ratti eka v divasa upaha v ratti upaha v divasa ekantasukhi attna sampajnth?'Ti. Iti puh 'no'ti vadanti, tyha eva vadmi 'api pana tumhe yasmanto jntha: 'aya maggo aya paipad ekantasukhassa lokassa sacchikiriyy?'Ti. Iti puh 'no'ti vadanti. Tyha eva vadmi 'api pana tumhe yasmanto y t devat ekantasukha loka upapann, tsa bhsamnna sadda sutha: 'supaipannttha mris, ujupaipannttha mris ekantasukhassa lokassa sacchikiriyya. Mayampi hi mris evampaipann

D.N. 155/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ekantasukha loka upapann'ti? [PTS Page 193] [\q 193/] iti puh 'no'ti vadanti. Ta ki maasi pohapda, "nanu eva sante tesa samaabrhmana appihrakata bhsita sampajjat?"Ti. "Addh kho bhante eva sante tesa samaabrhmana appihrakata bhsita sampajjat"ti. "Seyyathpi pohapda puriso eva vadeyya: 'aha y imasmi janapade janapadakaly, ta icchmi, ta kmem'ti. Tamena eva vadeyyu: ambho purisa ya tva janapadakalyi icchasi kmesi, jnsi ta janapadakalyi khattiy v brhma v vess v sudd v? Ti. Iti puho 'no'ti vadeyya, tamena eva vadeyyu: ambho purisa ya tva janapadakalyi icchasi kmesi, jnsi ta janapadakalyi evannm evagott'ti v, dgh v rass v majjhim v, k v sm v maguracchav v'ti, 'amukasmi gme v nigame v nagare v'ti? Iti puho 'no'ti vadeyya, tamena eva vadeyyu: ambho purisa ya tva na jnsi na passasi, ta tva icchasi kmes?'Ti. Iti puho 'm'ti vadeyya. Ta ki maasi pohapda, nanu eva sante tassa purisassa appihrakata bhsita sampajjat?"Ti. "Addh kho bhante eva sante tassa purisassa appihrakata bhsita sampajjat"ti. 1. moti, [PTS.] [BJT Page 422] [\x 422/]

Tyha eva vadmi: api pana tumhe yasmanto jntha 'aya maggo aya paipad ekantasukhassa lokassa sacchikiriyy'ti. Itipuh 'no'ti vadanti. Tyha eva vadmi: api pana tumhe yasmanto y t devat ekantasukha loka upapann, tsa bhsamnna sadda sutha: supaipannttha mris, ujupaipannttha mris, ekantasukhassa lokassa sacchikiriyya. Mayampi hi mris, eva paipann ekantasukha loka upapann'ti. Iti puh 'no'ti vadanti. Ta ki maasi pohapda, nanu eva sante tesa samaabrhmana appihrakata bhsita sampajjat?"Ti. "Addh kho bhante tesa samaabrhmana appihrakata bhsita sampajjat"ti. Seyyathpi pohapda puriso ctummahpathe nissei kareyya psdassa rohaya, tamena eva vadeyyu: ambho purisa yassa tva psdassa rohaya nissei karosi, jnsi ta psda puratthimya v disya dakkhiya v disya pacchimya v disya uttrya v disya, ucco v nco v majjhimo v?Ti. Iti puho 'no'ti vadeyya. Tamena eva vadeyyu: ambho purisa ya tva na jnsi na passasi, tassa tva psdassa rohaya nissei karos?"Ti. Iti puho 'm'ti vadeyya. Ta ki maasi pohapda, nanu eva sante tassa purisassa appihrakata bhsita sampajjat?"Ti. "Addh kho bhante eva sante tassa purisassa appihrakata bhsita sampajjat"ti. 1. Ca [PTS.] [BJT Page 424] [\x 424/]

"Evameva kho pohapda ye te samaabrhma evavdino evadihino 'ekantasukh att hoti arogo parammara'ti, tyha upasakamitv eva vadmi: sacca kira tumhe yasmanto evavdino evadihino 'ekantasukh att hoti arogo parammara'ti?" Te ce1 me eva puh 'm'ti paijnanti, tyha eva vadmi: api pana tumhe yasmanto ekantasukha loka jna passa viharath"ti. [PTS Page 194] [\q 194/] iti puh 'no'ti vadanti. Tyha eva vadmi: api pana tumhe yasmanto eka v ratti eka v divasa upaha v ratti upaha v divasa ekantasukhi attna sampajnth'ti. Iti puh 'no'ti vadanti.

"Evameva kho pohapda ye te samaabrhma evavdino evadihino 'ekantasukh att hoti arogo parammara'ti, tyha upasakamitv eva vadmi: sacca kira tumhe yasmanto evavdino evadihino 'ekantasukh att hoti arogo parammara'ti?" [PTS Page 195] [\q 195/] te ce me eva puh 'm'ti paijnanti, tyha eva vadmi: api pana tumhe yasmanto ekantasukha loka jna passa viharath"ti. Iti puh 'no'ti vadanti. Tyha eva vadmi: api

D.N. 156/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pana tumhe yasmanto eka v ratti eka v divasa upaha v ratti upaha v divasa ekantasukhi attna sampajnth'ti. Iti puh 'no'ti vadanti. Tyha eva vadmi: api pana tumhe yasmanto jntha 'aya maggo aya paipad ekantasukhassa lokassa sacchikiriyy'ti. Itipuh 'no'ti vadanti. Tyha eva vadmi: api pana tumhe yasmanto y t devat ekantasukha loka upapann, tsa bhsamnna sadda sutha: supaipannttha mris, ujupaipannttha mris, ekantasukhassa lokassa sacchikiriyya. Mayampi hi mris, eva paipann ekantasukha loka upapann'ti. Iti puh 'no'ti vadanti. Ta kimmaasi pohapda, nanu eva sante tesa samaabrhmana appihrakata bhsita sampajjat?"Ti. "Addh kho bhante eva sante tesa samaabrhmana appihrakata bhsita sampajjat"ti. "Tayo kho'me pohapda attapailbh: oriko attapailbho, manomayo attapailbho, arpo attapailbho'ti. Katamo ca pohpda oriko attapailbho? Rp ctummahbhtiko kabalkrhrabhakkho, aya oriko attapailbho. Katamo manomayo attapailbho? Rp manomayo sabbagapaccag ahnindriyo, aya manomayo attapailbho. Katamo ca arpo attapailbho? Arp samayo, aya arpo attapailbho. [BJT Page 426] [\x 426/]

Na kho paneta pohapda eva dahabba. Sakilesik ceva dhamm pahyissanti. Vodniy dhamm abhivahissanti. Papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissanti. Pmujjaceva bhavissati pti ca passaddhi ca sati ca sampajaaca sukho ca vihro. Manomayassa pi kho aha pohapda attapailbhassa pahnya dhamma desemi yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja vharissathti. 3 Siy kho pana te pohapda evamassa: sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissma. Dukkho ca kho vihro'ti. Na kho paneta pohapda eva dahabba. Sakilesik ceva dhamm pahyissanti. Vodniy dhamm abhivahissanti. Papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissatha. Pmujjaceva bhavissati pti ca passaddhi ca sati sampajaaca sukho ca vihro. Arpassapi kho aha pohapda attapailbhassa pahnya dhamma desemi yath paipannna vo sakilesik dhamm pahyissanti, vodniy dhamm [PTS Page 197] [\q 197/] abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissathti. Siy kho pana te pohapda evamassa: 'sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissma. Dukkho ca kho vihro'ti. Na kho paneta pohapda eva dahabba. Sakilesik ceva dhamm pahyissanti. Vodniy dhamm abhivahissanti. Papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissatha. Pmujjaceva bhavissati pti ca passaddhi ca sati ca sampajaaca sukho ca vihro. 1. Vepullata, [PTS]

Orikassapi kho aha pohapda attapailbhassa pahnya dhamma desemi yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca1 diheva [PTS Page 196] [\q 196/] dhamme saya abhi sacchikatv upasampajja viharissant2ti. Siy kho pana te pohapda evamassa: sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissma. Dukkho ca kho vihro'ti.

D.N. 157/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

2. Vihrissat, (bahusu) 3. Viharissati, (bahusu) [BJT Page 428] [\x 428/]

1. Viharissatti. Smu. Viharissathti [PTS] [BJT Page 430] [\x 430/]

Pare ce pohapda amhe eva puccheyyu: 'katamo pana so vuso oriko attapailbho yassa tumhe pahya dhamma desetha yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath'ti. Tesa maya eva puh eva bykaryoma: "aya v so vuso oriko attapailbho yassa maya pahnya dhamma desema yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath"ti. Pare ce pohapda amhe eva puccheyyu: 'katamo pana so vuso manomayo attapailbho, yassa tumhe pahnya dhamma desetha yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath'ti. Tesa maya puh eva bykareyyma: "aya v so vuso manomayo attapailbho yassa maya pahnya dhamma desema yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm [PTS Page 198] [\q 198/] abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath"ti. Pare ce pohapda amhe eva puccheyyu: 'katamo pana so vuso arpo attapailbho, yassa tumhe pahnya dhamma desetha yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath'ti. Tesa maya puh eva bykareyyma: "aya v so vuso arpo attapailbho yassa maya pahnya dhamma desema yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath"ti Ta kimmaasi pohapda, nanu eva sante sappihrakata bhsita sampajjat?Ti.

"Addh kho bhante eva sante sappihrakata bhsita sampajjat"ti. Seyyathpi pohapda puriso nissei kareyya psdassa rohaya tasseva psdassa heh. Tamena eva vadeyyu: 'ambho purisa yassa tva psdassa rohaya nissei karosi, jnsi ta psda puratthimya v disya dakkhiya v disya pacchimya v disya uttarya v disya ucco v nco v majjhimo v'ti? So ce eva vadeyya: 'aya so vuso psdo, yassha rohaya nissei karomi tasseva psdassa heh'ti. Ta ki maasi pohapda? Nanu eva sante tassa purisassa sappihrakata bhsita sampajjat?Ti. "Addh kho bhante eva sante tassa purisassa sappihrakata bhsita sampajjat"ti. [PTS Page 199] [\q 199/] evameva kho pohapda amhe eva puccheyyu: 'katamo pana so vuso oriko attapailbho? Yassa tumhe pahya dhamma desetha yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath'ti. Tesa maya eva puh eva bykareyyma: Evameva kho pohapda amhe eva puccheyyu: 'katamo pana so vuso manomayo attapailbho? Yassa tumhe pahnya dhamma desetha yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath'ti. Tesa maya puh eva bykareyyma: Evameva kho pohapda amhe eva puccheyyu: 'katamo pana so vuso arpo attapailbho? Yassa tumhe pahnya dhamma desetha yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath'ti. Tesa maya puh eva bykareyyma:

D.N. 158/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Aya v so vuso oriko attapailbho yassa maya pahnya dhamma desema yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath"ti "Aya v so vuso manomayo attapailbho yassa maya pahnya dhamma desema yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath"ti "Aya v so vuso arpo attapailbho yassa maya pahnya dhamma desema yathpaipannna vo sakilesik dhamm pahyissanti, vodniy dhamm abhivahissanti, papripri vepullattaca diheva dhamme saya abhi sacchikatv upasampajja viharissath"ti Ta kimmaasi pohapda, nanu eva sante sappihrakata bhsita sampajjat?Ti. "Addh kho bhante eva sante sappihrakata bhsita sampajjat"ti. Eva vutte citto hatthisriputto bhagavanta etadavoca: yasmi bhante samaye oriko attapailbho hoti, moghassa tasmi samaye manomayo atta pailbho hoti, mogho arpo attapailbho hoti. Oriko vssa attapailbho tasmi samaye sacco hoti. [BJT Page 432] [\x 432/]

Oriko attapailbho' tveva tasmi samaye sakha gacchati. Yasmi citta samaye manomayo attapailbho hoti, neva tasmi samaye oriko attapailbho'ti sakha gacchati, na 'arpo attapailbho ti sakha gacchati. Manomayo attapailbho' tveva tasmi samaye sakha gacchati. Yasmi citta samaye arpo attapailbho hoti, neva tasmi samaye manomayo attapailbho'ti sakha gacchati, na 'oriko' attapailbho ti sakha gacchati. Arpo attapailbho' tveva tasmi samaye sakha gacchati. Sace ta citta eva puccheyyu: ahosi tva attamaddhna, na tva nhosi? Bhavissasi tva angatamaddhna, na tva na bhavissasi? Atthi tva etarahi, na tva natthti eva puho tva citta kinti bykareyys?"Ti. "Sace ma bhante eva puccheyyu: ahosi tva attamaddhna na tva na bhavissasi? Atthi tva etarahi, na tva natth?'Ti eva puho 'ha bhante eva bykareyya: ahosha1 attamaddhna, nha na ahosi. Bhavissmaha angatamaddhna, nha na bhavissmi. Atthha etarahi, nha natthti. Eva puho 'ha bhante eva bykareyyanti. " Sace pana ta citta eva puccheyyu: yo te ahosi atto attapailbho sveva2 te attapailbho sacco, mogho angato, mogho paccuppanno? Yo te3 bhavissati angato attapailbho, sveva te attapailbho sacco, mogho atto, mogho paccuppanno attapailbho. Sveva te attapailbho sacco, mogho atto, mogho angato? Ti eva puho tva citta kinti bykareyys?"Ti. 1. Ahosaha, 2. Soyeva, (syma) 3. Yo v te, [PTS] [BJT Page 434] [\x 434/]

Yasmi bhante samaye manomayo attapailbho hoti, moghassa tasmi samaye oriko attapailbho hoti, mogho arpo attapailbho. Manomayo ca attapailbho tasmi samaye sacco hoti. Yasmi bhante samaye arpo attapailbho hoti, moghassa tasmi samaye oriko attapailbho hoti, mogho arpo attapailbho. Manomayo ca attapailbho tasmi samaye sacco hot"ti. "Yasmi citta samaye oriko attapailbho hoti, neva tasmi samaye manomayo attapailbho'ti sakha gacchati, na 'arpo attapailbho ti sakha [PTS Page 200] [\q 200/] gacchati.

Sace pana ma bhante eva puccheyyu: yo te [PTS Page 201] [\q 201/] ahosi atto attapailbho, sveva te attapailbho sacco, mogho angato, mogho paccuppanno? Yo te bhavissati angato attapailbho, sveva te attapailbho sacco, mogho atto, mogho paccuppanno? Yo te etarahi paccuppanno attapailbho, sveva te attapailbho sacco, mogho atto, mogho angato? Ti. Eva puho aha bhante eva bykareyya: yo me ahosi atto

D.N. 159/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

attapailbho, sveva me attapailbho tasmi samaye sacco ahosi, mogho angato, mogho paccuppanno. Yo1 me bhavissati angato attapailbho, sveva me attapailbho tasmi samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapailbho, sveva me attapailbho sacco, mogho atto, mogho angato?Ti. Eva puho aha bhante eva bykareyyanti. "Evameva kho citta yasmi samaye oriko attapailbho hoti, neva tasmi samaye manomayo attapailbho'ti sakha gacchati. Na arpo attapailbho'ti sakha gacchati. Oriko attapailbho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye manomayo attapailbho hoti, neva tasmi samaye oriko attapailbho'ti sakha gacchati. Na arpo attapailbho'ti sakha gacchati. Manomayo attapailbho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye arpo attapailbho hoti, neva tasmi samaye oriko attapailbho'ti sakha gacchati, na manomayo attapailbho'ti sakha gacchati. Arpo attapailbho'tveva tasmi samaye sakha gacchati. Seyyathpi citta gav khra, khramh dadhi, dadhimh navanta, navantamh sappi, sappimh sappimao, yasmi samaye khra hoti, neva tasmi samaye dadhti sakha gacchati. Na navantanti sakha gacchati. Na sappti sakha gacchati. Na sappimaoti sakha gacchati. Khra tveva tasmi samaye sakha gacchati. Yasmi samaye dadhi hoti, neva tasmi samaye navantanti sakha gacchati. Na sappti sakha gacchati. Na sappimaoti sakha gacchati. Yasmi samaye navanta hoti, neva tasmi samaye sappinti sakha gacchati. Na sappimaoti sakha gacchati. Na khranti sakha gacchati. Yasmi samaye sappi hoti, neva tasmi samaye sappimaoti sakha gacchati. Na khranti sakha gacchati. Na dadhti sakha gacchati. Yasmi samaye sappimao hoti, neva tasmi samaye khranti sakha gacchati. Na dadhti sakha gacchati. Na navantanti sakha gacchati. 'Sappimao'tveva tasmi samaye sakha gacchati. [PTS Page 202] [\q 202/] yasmi samaye oriko attapailbho hoti, neva tasmi samaye manomayo attapailbho'ti sakha gacchati. Na arpo attapailbho'ti sakha gacchati. 'Oriko attapailbho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye manomayo attapailbho hoti, neva tasmi samaye arpo attapailbho'ti sakha gacchati.

Na oriko attapailbho'ti sakha gacchati. 'Manomayo attapailbho'tveva tasmi samaye sakha gacchati. Yasmi citta samaye arpo attapailbho hoti, neva tasmi samaye oriko attapailbho'ti sakha gacchati. Na manomayo attapailbho'ti sakha gacchati. 'Arpo attapailbho'tveva tasmi samaye sakha gacchati. 1. Yo ca, sy yo v, [PTS.] [BJT Page 436] [\x 436/]

Im1 kho citta lokasama lokaniruttiyo lokavohr lokapaattiyo yhi tathgato voharati aparmasanti. Eva vutte pohapdo paribbjako bhagavanta etadavoca: abhikkanta bhante. Abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya 'cakkhumanto rpni dakkhint'ti, evameva bhante bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhante bhagav2 dhretu ajjatagge pupeta saraa gatanti. Citto pana hatthisriputto bhagavanta etadavoca: abhikkanta bhante abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya 'cakkhumanto rpni dakkhint'ti, evameva bhante bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi dhammaca bhikkhusaghaca. Labheyyha bhante bhagavato santike pabbajja, labheyya upasampadanti. Alattha kho citto hatthisriputto bhagavato santike pabbajja. Alattha upasampada. Acirpasampanno kho panyasm citto hatthisriputto eko vpakaho appamatto viharanto na cirasseva yassatthya kulaputt sammadeva agrasm anagriya [PTS Page 203] [\q 203/] pabbajanti tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja vihsi. Kh jti, vusita brahmacariya, kata karaya, npara itthattay'ti abbhasi. Aataro ca kho panyasm citto hatthisriputto arahata ahosti.

D.N. 160/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Pohapdasutta nihita navama. 1. Itim, [PTS.] 2. Bhagav. Sy, bhava gotamo, smu. [BJT Page 438] [\x 438/] 10 [PTS Page 204] [\q 204/] subhasutta

1. Eva me suta. Eka samaya yasm nando svatthiya viharati jetavane anthapiikassa rme aciraparinibbute bhagavati. Tena kho pana samayena subho mavo todeyyaputto svatthiya paivasati kenacideva karayena. 2. Atha kho subho mavo todeyyaputto aatara mavaka mantesi: ehi tva mavaka, yena samao nando tenupasakama. Upasakamitv mama vacanena samaa nanda appabdha apptaka lahuhna bala phsuvihra puccha "subho mavo tedeyyaputto bhavanta nanda appbdha apptaka lahuhna bala phsuvihra pucchat"ti. Eva ca vadehi "sdhu kira bhava nando yena subhassa mavassa todeyyaputtassa nivesana tenupasakamatu anukampa updy"ti. 3. 'Eva bho'ti kho so mavako subhassa mavassa todeyyaputtassa paissutv yenyasm nando tenupasakami. Upasakamitv yasmat nandena saddhi sammodi. Sammodanya katha srya1 vtisretv ekamanta nisdi. Ekamanta nisinno kho so mavako yasmanta nanda etadavoca: subho mavo todeyyaputto bhavanta nanda appbdha apptaka lahuhna bala phsuvihra pucchati. Eva ca vadeti "sdhu kira bhava nando yena subhassa mavassa todeyyaputtassa [PTS Page 205] [\q 205/] nivesana tenupasakamatu anukampa updy"ti. 4. Eva vutte yasm nando ta mavaka etadavoca: aklo kho mavaka. Atthi me ajja bhesajjamatt pt. Appevanma svepi upasakameyyma klaca samayaca updyti. 'Eva bho'ti kho so mavako yasmato nandassa paissutv uhysan yena subho mavo todeyyaputto tenupasakami. Upasakamitv subha mava todeyyaputta etadavoca: "avocumha2 kho maya bhoto vacanena ta bhavanta

nanda: subho mavo todeyyaputto bhavanta nanda appbdha apptaka lahuhna bala phsuvihra pucchati. Eva ca vadeti 'sdhu kira bhava nando yena subhassa mavassa todeyyaputtassa nivesana tenupasakamatu anukampa updy'ti. Eva vutte bho samao nando ma etadavoca: 'aklo kho mavaka. Atthi me ajja bhesajjamatt pt. Appeva nma svepi upasakameyyma klaca samayaca updy"ti. "Ettvatpi kho bho katameva eta, yato so bho bhava3 nando oksamaksi svtanyapi upasakamany"ti. 1. Kath sarajany (mahynagatthesu) 2. Avocumh, smu. 3. Kho so bhava, [PTS.] [BJT Page 440] [\x 440/]

5. Atha kho yasm nando tass rattiy accayena pubbanhasamaya nivsetv pattacvara dya cetakena bhikkhun pacchsamaena yena subhassa mavassa todeyyaputtassa nivesana tenupasakami. Upasakamitv paatte sane nisdi. Atha kho subho mavo todeyyaputto yenyasm nando tenupasakami. Upasakamitv yasmat nandena saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. 6. Ekamanta nisinno kho subho mavo todeyyaputto yasmanta nanda etadavoca: [PTS Page 206] [\q 206/] "bhava hi nando tassa bhoto gotamassa dgharatta upahko santikvacaro sampacr. Bhava eta nando jneyya yesa so bhava gotamo dhammna vaavd ahosi, yattha ca ima janata samdapesi nivesesi patihpesi. Katamesna kho bho nanda dhammna so bhava gotamo vaavd ahosi? Kattha ca ima janata samdapesi nivesesi patihpes?"Ti. 7. "Tia kho mava khandhna so bhagav vaavd ahosi. Ettha ca ima janata samdapesi nivesesi patihpesi. Katamesa tia? Ariyassa slakkhandhassa ariyassa samdhikkhandhassa ariyassa pakkhandhassa. Imesa kho mava tia khandhna so bhagav vaavd ahosi. Ettha ca ima janata samdapesi nivesesi patihpes"ti. 8. "Katamo pana so bho nanda ariyo slakkhandho yassa so bhava gotamo vaavd ahosi, yattha ca ima janata samdapesi nivesesi patihpes?"Ti.

D.N. 161/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

9. "Idha mava tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. [BJT Page 442] [\x 442/] (108) 10(29) Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. 11.So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 12.(29) Kathaca mava bhikkhu slasampanno hoti? Idha mava bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. 13.Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi.

14.Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. 15.Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. [BJT Page 444 [\x 444/] 16.]Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. 17.Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. 18.Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. 19.(30) Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti.

D.N. 162/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita [BJT Page 446] [\x 446/] 20(31) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 21 (32) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. 22(33) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha

akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 23(34) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 448] [\x 448/] 24(35) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. 25(36) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 26(37) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha

D.N. 163/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 27(38) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 450] [\x 450/] 28(39) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. 29(40) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 30(41) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma

sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 31(42) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 452] [\x 452/] 32(43) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. 33(44) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya

D.N. 164/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundubhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 34(45) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 454] [\x 454/] 35(46) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci.

2. Jivhnitthaddhana. Bahusu. 36(47) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 37(48) Sa kho1 so mava bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi mava khattiyo muddhvasitto2 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho mava bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho mava bhikkhu slasampanno hoti. 38. Aya kho so mava ariyo slakkhandho yassa so bhagav vaavd ahosi yattha ca ima janata samdapesi nivesesi patihpesi. Atthi cevettha uttari karaiyanti." [BJT Page 456] [\x 456/] 39. "Acchariya bho nanda, abbhuta bho nanda, sopya bho nanda ariyo slakkhandho paripuo no aparipuo. Evamparipuachamho nanda ariya [PTS Page 207] [\q 207/] slakkhandha ito bahiddh aesu samaabrhmaesu na samanupassmi. Evamparipuaca bho nanda ariya slakkhandha ito bahiddh ae samaabrhma attani samanupasseyyu, te tvatakeneva attaman assu 'alamettvat katamettvat, anuppatto no smaattho, natthi no kici uttari karaiya'nti. Atha ca pana bhava nando evamha: atthi cevettha uttari karaya"nti. Pahamakabhavra. 40. "Katamo pana so bho nanda ariyo samdhikkhandho yassa so bhava gotamo vaavd ahosi yattha ca ima janata samdapesi nivesesi patihpes?" Ti. 41(49) Kathaca mava bhikkhu indriyesu guttadvro hoti? Idha mava bhikkhu cakkhun

D.N. 165/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya. Sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya. Jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho mava bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. [BJT Page 458] [\x 458/] 42(50) Kathaca mava bhikkhu satisampajaena samanngato hoti? Idha mava bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti.

Eva kho mava bhikkhu satisampajaena samanngato hoti. 43(51) Kathaca mava bhikkhu santuho hoti? Idha mava bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi mava pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho mava bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho mava bhikkhu santuho hoti. 44(52) So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. 45(53) So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 460] [\x 460/] 46(54) Seyyathpi mava puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa -

D.N. 166/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

47(55) Seyyathpi mava puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 48(56) Seyyathpi mava puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 49(57) Seyyathpi mava puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] 50(59) Seyyathpi mava puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa [BJT Page 462] [\x 462/] 51(60) Evameva kho mava bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi mava naya yath rogya yath bandhan mokkha yath bhujissa yath

khemantabhmi evameva kho mava bhikkhu ime paca nvarae pahe attani samanupassati. 52(61) Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 53. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanneti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 54. Seyyathpi mava dakkho nahpako v nahpakantevs v kasathle nahnyavuni kiritv udakena paripphosaka paripphosaka sanneyya sya nahnyapii snehnugat snehaparet santarabhir phu snehena na ca pagghara, evameva kho mava bhikkhu imameva kya vivekajena ptisukhena abhisanneti parisenneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 55. Yampi mava bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati, so imameva kya vivekajena ptisukhena abhisandeti parisandeti paripreti parippharati, nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti, idampi'ssa hoti samdhismi. 56. Puna ca para mava bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. [BJT Page 464] [\x 464/]

57. Seyyathpi mava udakarahado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla

D.N. 167/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa, evameva kho mava bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 58. Yampi mava bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati, so imameva kya samdhijenaptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. [PTS Page 208] [\q 208/] idampi'ssa hoti samdhismi. 59. Puna ca para mava bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 60. Seyyathpi mava uppaliniya v paduminiya v puarikiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggni antonimuggaposni tni yva cagg yva ca ml stena vrin abhisannni parisannni pariprni, paripphuni nss kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa. Evameva kho mava bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. [BJT Page 466] [\x 466/]

kyassa nipptikena sukhena apphua hoti, idampi'ssa hoti samdhismi. 62. Puna ca para mava bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhosatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi mava puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho mahrja bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. 63. Yampi mava bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati, so imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti, nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti, idampi'ssa hoti samdhismi. Aya kho so mava ariyo samdhikkhandho yassa so bhagav vaavd ahosi, yattha ca ima janata samdapesi nivesesi patihpesi. Atthi cevettha uttari karayanti. 64. "Acchariya bho nanda. So cya bho nanda ariyo samdhikkhandho paripue no aparipuo. Eva paripuacha bho nanda ariya samdhikkhandha ito bahiddh aesu samaabrhmaesu na samanupassmi. Eva paripuaca bho nanda ariya samdhikkhandha ito bahiddh ae samaabrhma attani samanupasseyyu, te tvatakeneva attaman assu alamettvat, katamettvat, anuppatto no smaattho, natthi no kici uttari karayanti. [BJT Page 468] [\x 468/]

61. Yampi mava bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti, ya ta ariy cikkhanti upekkhako satim sukhavihrtita tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati, nssa kici sabbvato

65. Atha ca pana bhava nando evamha: atthi cevettha uttari karaiyanti. Katamo pana so bho nanda ariyo paakkhandho, yassa so bhava gotamo vaavd ahosi yattha ca ima janata samdapesi nivesesi patihpes?"Ti.

D.N. 168/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

66. "Puna ca para mava so bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpentikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. 67. Seyyathpi mava mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta nla v pta v lohita v odta v pausutta v"ti. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhinnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. 68. Yampi mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte [PTS Page 209] [\q 209/] kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpentikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddhanti, idampi'ssa hoti paya. [BJT Page 470] [\x 470/]

70. Seyyathpi mava puriso mujamh isika pavheyya, tassa evamassa: aya mujo aya isik ao mujo a isik mujamhtveva isik pavhti. Seyyathpi v pana mahrja puriso asi kosiy pavheyya. Tassa evamassa: aya asi aya kosi, ao asi a kosi, kosiytveva asi pavho'ti. Seyyathpi v pana mahrja puriso aha kara uddhareyya. Tassa evamassa: aya ahi aya karae, ao ahi ao karao, karatveva ahi ubbhato'ti. Evameva kho mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. 71. Yampi mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya1 citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi abhinindriya, idampi'ssa hoti paya. 72. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. [BJT Page 472] [\x 472/]

69. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya1 citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi abhinindriya.

73. Seyyathpi mahrja dakkho kumbhakro v kumbhakrantevs v suparikammakatya mantikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya - 74. Seyyathpi v pana mava dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva

D.N. 169/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dantavikati kakheyya ta tadeva kareyya abhinipphdeyya - 75. Seyyathpi v pana mava dakkho suvaakro v suvaakrentavs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya - 76. Evavema kho mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. 77. Yampi mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti, idampi'ssa hoti paya. 78. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy vitta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. 79. Seyyathpi mava puriso addhnamaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi

sakhapaavadeimasaddo iti'pi. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. [BJT Page 474] [\x 474/]

80. Eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy vitta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca, idampi'ssa hoti paya. 81. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittantipajnti. Sadessa v citta sadosa cittatanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cintanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta Asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. 82. Seyyathpi mava itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakikanti jneyya, akaika v akaikanti jneyya, evameva kho mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti:

D.N. 170/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnta. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. [BJT Page 476] [\x 476/]

evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. 85. Seyyathpi mava puriso sakamh gm aa gma gaccheyya tamh'pi gm aa gma gaccheyya. So tamh gm sakaeva gma paccgaccheyya. Tassa evamassa: 'aha kho sakamh gm amu gma agacchi tatra eva ahsi eva nisdi eva abhsi eva tuah ahosi. Tamhpi gm agacchi tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mpi tamh gm sakaeva gma paccgato'ti. Evameva kho mava bhikkhu eva samhite citte parisuddhe paryodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto - [BJT Page 478] [\x 478/]

83. Yampi mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnta. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti, idampi'ssa hoti paya. 84. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tsampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo

So tato cuto amutra upapdi ttrapsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati. 86. Yampi mava bhikkhu eva samhite citte parisuddhe paryodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi

D.N. 171/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto So tato cuto amutra upapdi ttrapsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati, idampi'ssa hoti paya. 87. So eva samhite citte parisuddhe pariyodne anagae vigatu pakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammupage satte pajnti. 88. Seyyathpi mava majjhe sighake psdo. Tattha cakkhum puriso hito passeyya manusse geha pavisante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe saghake nisinn'ti. [BJT Page 480] [\x 480/]

yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti. 90. Yampi mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti, idampi'ssa hoti paya. 92. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta

89. Evameva kho mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate

D.N. 172/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vimuccati avijjsa vpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaiya npara itthattyti pajnti. [BJT Page 482] [\x 482/]

Seyyathpi mava pabbatasakhepe udakarahado accho vippasanno anvilo. Tattha cakkhum puriso tre hito passeyya sippisambkampi sakkharakahalampi macchagumbampi carantampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatrime sippisambk'pi sakkharakahal'pi macchagumb'pi carantipi tihantipti. Evameva kho mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayya citta abhinharati abhininnmeti. So ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhgminpaipad'ti yathbhta pajnti. 92. Tassa eva jnato eva passato kmsav'pi citta vimuccati, bhavsav'p citta vimuccati, avijjsav'pi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti, vusita brahmacariya, kata kariiya npara itthattyti pajnti. Yampi mava bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta vimuccati avijjsa vpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaiya npara itthattyti pajnti, idampi'ssa hoti paya. 93. Aya kho mava so ariyo pakkhandho yassa so bhagav vaavd ahosi, yattha ca ima janata samdapesi nivesesi patihpesi. Natthi cevettha uttari karayanti.

94. [PTS Page 210] [\q 210/] acchariya bho nanda, abbhuta bho nanda, so cya bho nanda ariyo pakkhandho paripuo. Evamparipuacha bho nanda ariya pakkhandha ito bahiddh aesu samaabrhmaesu na samanupassmi. Natti cettha uttari karayanti. Abhikkanta bho nanda, abhikkanta bho nanda, seyyathpi bho nanda, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva kho bhot nandena anekapariyyena dhammo paksito. Esha bho nanda, bhagavanta gotama saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhava nando dhretu ajjatagge pupeta saraa gatanti. Subhasutta nihita dasama. [BJT Page 484] [\x 484/] 11 [PTS Page 211] [\q 211/] kevaha sutta

1. Eva me suta: eka samaya bhagav nandya viharati pvrikambavane. Atha kho kevaho gahapatiputto yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho kevaho gahapatiputto bhagavanta etadavoca: 'aya bhante nand iddh ceva thit ca, bahujan kiamanuss, bhagavati abhippasann. Sdhu bhante bhagav eka bhikkhu samdisatu yo uttarimanussadhamm iddhipibhriya karissati. Evya nand bhiyyosomattya bhagavati abhippasdissat'ti. 2. Eva vutte bhagav kevaha gahapatiputta etadavoca: na kho aha kevaha bhikkhna eva dhamma desemi 'etha tumhe bhikkhave gihna odtavasanna uttarimanussadhamm iddhipihriya karoth'ti. 3. Dutiyampi kho kevaho gahapatiputto bhagavanta etadavoca: nha bhante bhagavanta dhasemi. Api ca eva vadmi: "aya bhante nanda iddh ceva pht ca, bahujan kiamanuss, bhagavati abhippasann. Sdhu bhante bhagav eka bhikkhu samdisatu yo uttarimanussadhamm [PTS Page 212] [\q 212/] iddhipihriya

D.N. 173/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

karissati. Evya nand bhiyyosomattya bhagavati abhippasdissat'ti. Dutiyampi kho bhagav kevaha gahapatiputta etadavoca: na kho aha kevaha bhikkhna eva dhamma desemi 'etha tumhe bhikkhave gihna odtavasanna uttarimanussadhamm iddhipihriya karoth'ti. 4. Tatiyampi kho kevaho gahapatiputto bhagavanta etadavoca: nha bhante bhagavanta dhasemi. Api ca eva vadmi: 'aya bhante nand iddh ceva pht ca, bahujan kiamanuss, bhagavati abhippasann. Sdhu bhante bhagav eka bhikkhu samdisatu yo uttarimanussadhamm iddhipihriya karissati. Evya nand bhiyyosomattya bhagavati abhippasdissat'ti. 1. Kevao smu. [BJT Page 486] [\x 486/]

5. "Ti kho imni kevaha pihriyni may saya abhi sacchikatv paveditni. Katamni ti? Iddhipihriya desanpihriya. Anussanpihriyanti. Katamaca kevaha iddhipihriya? Idha kevaha bhikkhu anekavihita iddhavidha paccanubhoti: eko'pi hutv bahudh hoti. Bahudh pi hutv eko hoti. vbhva tirobhva, tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviypi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasati parimajjati. Yva brahmalokpi kyena vasa vatteti. 6. Tamena aataro saddho pasanno passati ta bhikkhu anekavihita iddhividha paccanubhonte: ekampi hutv bahudh bhonta, bahudhpi hutv eka bhonta, cbhva tirobhva tirokuha tiropkra tiropabbata asajjamna gacchanta seyyathpi kse, pahaviypi ummujjanimujja kronta seyyathpi [PTS Page 213] [\q 213/] udake, udake'pi abhijjamne gacchanta seyyathpi pahaviya, kse'pi pallakena kamanta seyyathpi pakkh sakuo, ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasanta parimajjanta, yva brahmalokpi kyena vasa vattenta.

7. Tamena so saddho pasanno aatarassa assaddhassa appasannassa roceti: acchariya vata bho abbhuta vata bho samaassa mahiddhikat mahnubhvat. Amha bhikkhu addasa anekavihita iddhimidha paccanubhonta: ekampi hutv bahudh bhonta, bahudhpi hutv ekampi bhonta, cbhva tirobhva tirokuha tiropkra tiropabbata asajjamna gacchanta seyyathpi kse, pahaviypi ummujjanimujja kronta seyyathpi udake, udake'pi abhijjamne gacchanta seyyathpi pahaviya, kse'pi pallakena kamanta seyyathpi pakkh sakuo, ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasanta parimajjanta, yva brahmalokpi kyena vasa vattentanti. Tamesa so assaddho appasanno ta saddha pasanna eva vadeyya: atthi kho bho gandhr nma vijj. Tya so bhikkhu anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti. Bahudh pi hutv eko hoti. vbhva tirobhva, tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviypi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parimasati parimajjati. Yva brahmalokpi kyena vasa vattetti. Ta ki maasi kevaha? Api nu so assaddho appasanno ta saddha pasanna eva vadeyya?"Ti. "Vadeyya bhante"ti. "Ima kho aha kevaha iddhipihriye dnava sampassamno iddhipihriyena aiymi harymi jigucchmi. 1. Eko'pi. (Smu. [PTS. ] [BJT Page 488] [\x 488/]

8. Katamaca kevaha desanpihriya? Idha kevaha bhikkhu parasattna parapuggalna cittampi disati cetasikampi disati vitakkitampi disati vicritampi disati: evampi te mano, itthampi te mano, itipi te cittanti. Tamena aataro saddho pasanno passati ta bhikkhu parasantna parapuggalna cittampi disanta cetasikampi disanta vitakkitampi disanta vicritampi disanta: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamena so saddho pasanno aatarassa assaddhassa appasannassa roceti: acchariya vata bho [PTS Page 214] [\q 214/] abbhuta vata bho samaassa mahiddhikat mahnubhvat. Amha bhikkhu addasa

D.N. 174/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

parasattna parapuggalna cittampi disanta ceteyitampi disanta vitakkitampi disanta vicritampi disanta: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamena so assaddho appasanno ta saddha pasanna eva vadeyya: atthi kho bho maik nma vijj. Tya so bhikkhu parasattna parapuggalna cittampi disati, cetasikampi disati, vitakkitampi disati, vicritampi disati: evampi te mano, itthampi te mano, itipi te cittanti. Ta ki maasi kevaha? Api nu so assaddho appasanto ta saddha pasanna eva vadeyy?"Ti. "Vadeyya bhante"ti. Ima kho aha kevaa desan pihriye dnava sampassamno desanpihriyena aiymi harymi jigucchmi. 9. Katamaca kevaha anussanpihriya? Idha kevaha bhikkhu evamanussati: eva vitakketha, m eva vitakkayittha, eva manasikarotha, m eva manaskattha, ida pajahatha, ida upasampajja viharathti. Idampi vuccati kevaha anussanpihriya. 10. Puna ca para kevaha idha tathgato loko uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. [BJT Page 490] [\x 490/]

appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 12 (29) Kathaca kevaha bhikkhu slasampanno hoti? Idha kevaha bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. [BJT Page 492] [\x 492/] Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy.

11(29). Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya

D.N. 175/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. 13(30) Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 14 (31) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 1. Pemaniy,mamachasa. 2. Evarp, [PTS] [BJT Page 494] [\x 494/] 15(32) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa.

3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. 16(33). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 17(34). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 18(35). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi.

D.N. 176/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. [BJT Page 496] [\x 496/] 19(36). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 20(37). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 21(38) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi.

22(39). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. [BJT Page 498] [\x 498/] 23(40). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 24(41). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 25(42)2. Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa

D.N. 177/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 26(43). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 500] [\x 500/] 27(44). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati.

Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 28(45). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 29(46). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. [BJT Page 502] [\x 502/] 30(47). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi.

D.N. 178/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

31(48). Sa kho1 so kevaha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi mava khattiyo muddhvasitto2 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho kevaha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho kevaha bhikkhu slasampanno hoti. 32(49). Kathaca kevaha bhikkhu indriyesu guttadvro hoti? Idha kevaha bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya. Sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya. Jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho kevaha bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci.

2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. [BJT Page 504] [\x 504/] 33(50). Kathaca kevaha bhikkhu satisampajaena samanngato hoti? Idha kevaha bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho kevaha bhikkhu satisampajaena samanngato hoti. 34(51). Kathaca kevaha bhikkhu santuho hoti? Idha kevaha bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi kevaha pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho kevaha bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho kevaha bhikkhu santuho hoti. 35(52). So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. 36(53). So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha.

D.N. 179/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 506] [\x 506/] 37(54). Seyyathpi kevaha puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 38(55). Seyyathpi kevaha puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 39(56). Seyyathpi kevaha puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa 40(57). Seyyathpi kevaha puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] [BJT Page 508] [\x 508/] 41(59). Seyyathpi kevaha puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin

gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa 42(60). Evameva kho kevaha bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi kevaha naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho mava bhikkhu ime paca nvarae pahe attani samanupassati. 43(61). Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 44. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti parisanneti [PTS Page 215] [\q 215/] paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 45. Seyyathpi kevaha dakkho nahpako v nahpakantevs v kasathle nahnyavuni kiritv udakena paripphosaka paripphosaka sanneyya sya nahnyapii snehnugat snehaparet santarabhir phu snehena na ca paggharai, evameva kho kevaha bhikkhu imameva kya vivekajena ptisukhena abhisanteti parisenteti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. [BJT Page 510] [\x 510/]

Yampi kevaha bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Idampi'ssa hoti samdhismi.

D.N. 180/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

46. Puna ca para kevaha bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 47. Seyyathpi kevaha udakarahado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa, evameva kho kevaha bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Yampi kevaha bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Idampi'ssa hoti samdhismi. 48. Puna ca para kevaha bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: 'upekkhako satim sukhavihr'ti tatiya jhna upasampajja viharati. [BJT Page 512] [\x 512/]

uppalna v padumna v puarkna v stena vrin apphua assa, evameva kho kevaha bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 50. Puna ca para kevaha bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhosatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Seyyathpi kevaha puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho mahrja bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Yampi kevaha bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhosatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Idampi'ssa hoti samdhismi. [BJT Page 514] [\x 514/]

So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 49. Seyyathpi kevaha uppaliniya v paduminiya v puarikiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggni antonimuggaposni, tni yva cagg yva ca ml stena vrin abhisannni parisannni pariprni, paripphuni nss kici sabbvata

51. Puna ca para kevaha so bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpentikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. 52. Seyyathpi kevaha mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta

D.N. 181/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nla v pta v lohita v odta v pausutta v"ti. Evameva kho kevaha bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhinnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. 53. Yampi kevaha bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhinnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti, idampi'ssa hoti paya. [BJT Page 516] [\x 516/]

aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya, idampi'ssa hoti paya. 55. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. 56. Seyyathpi mahrja dakkho kumbhakro v kumbhakrantevs v suparikammakatya mantikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya - [BJT Page 518] [\x 518/]

54. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi abhinindriya, seyyathpi kevaha puriso mujamh isika pavheyya. Tassa evamassa: aya mujo aya isik ao mujo a isik mujamhtveva isik pavhti. Seyyathpi v pana mahrja puriso asi kosiy pavheyya. Tassa evamassa: aya asi aya kosi, ao asi a kosi, kosiytveva asi pavho'ti. Seyyathpi v pana kevaha puriso aha kara uddhareyya. Tassa evamassa: aya ahi aya karae, ao ahi ao karao, karatveva ahi ubbhato'ti. Evameva kho kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. Yampi kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky

Seyyathpi v pana kevaha dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya, seyyathpi v pana kevaha dakkho suvaakro v suvaakrentavs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya, evavema kho kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. Evavema kho kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite

D.N. 182/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti, idampi'ssa hoti paya. 57. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy vitta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Seyyathpi kevaha puriso addhnamaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho kevaha bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. 58. Yampi kevaha bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Idampi'ssa hoti paya. [BJT Page 520] [\x 520/]

cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cintanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. 60. Seyyathpi kevaha itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakikanti jneyya, akaika v akaikanti jneyya, evameva kho kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnta. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. 61. Yampi kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta

59. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittantipajnti. Sadessa v citta sadosa cittatanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha

D.N. 183/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sakhitta cittanti pajnta. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti, idampi'ssa hoti paya. [BJT Page 522] [\x 522/]

62. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tsampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. 63. Seyyathpi kevaha puriso sakamh gm aa gma gaccheyya tamh'pi gm aa gma gaccheyya. So tamh gm sakaeva gma paccgaccheyya. Tassa evamassa: 'aha kho sakamh gm amu gma agacchi tatra eva ahsi eva nisdi eva abhsi eva tuah ahosi. Tamhpi gm agacchi tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mpi tamh gm sakaeva gma paccgato'ti. Evameva kho kevaha bhikkhu eva samhite citte parisuddhe paryodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe

aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi ttrapsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati. Yampi kevaha bhikkhu eva samhite citte parisuddhe paryodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi ttrapsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti iti skra sauddesa anekavihita pubbenivsa anussarati, idampi'ssa hoti paya. [BJT Page 524] [\x 524/]

64. So eva samhite citte parisuddhe pariyodne anagae vigatu pakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti.

D.N. 184/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammupage satte pajnti. 65. Seyyathpi kevaha majjhe sighake psdo. Tattha cakkhum puriso hito passeyya manusse geha pavisante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe sighake nisinn'ti. Evameva kho kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti. [BJT Page 526] [\x 526/]

kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti, idampi'ssa hoti paya. 67. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta vimuccati avijjsa vpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaiya npara itthattyti pajnti. 68. Ida vuccati kevaha anussanpihriya. Imni kho kevaha ti pihriyni may saya abhi sacchikatv paveditni. 69. Bhtapubba kevaha imasmieva bhikkhusaghe aatarassa bhikkhuno eva cetaso parivitakko udapdi: kattha nu kho ime cattro mahbht aparises nirujjhanti, seyyathda pahavdhtu podhtu tejodhtu vyodht'ti. Atha kho so kevaha bhikkhu tathrpa samdhi sampajji, yath samhite citte devayniyo maggo pturahosi. Atha kho so kevaha bhikkhu yena ctummahrjik dev tenupasakami. Upasakamitv ctummahrjike deve etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda pahavdhtu podhtu tejodhtu vyodht?Ti. Eva vutte kevaha ctummahrjik dev ta bhikkhu [PTS Page 216] [\q 216/] etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu cattro mahrjno amhehi abhikkannatar ca paitatar ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhanti, seyyathda pahavdhtu podhtu tejodhtu vyodht'ti.

66. Yampi kevaha bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt

D.N. 185/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 528] [\x 528/]

70. Atha kho so kevaha bhikkhu yena cattro mahrjno tenupasakami. Upasakamitv cattro mahrjo etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda pahavidhtu podhtu tejodhtu vyodhtti?. 71. Eva vutte kevaha cattro mahrjno ta bhikkhu etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda? Pahavidhtu podhtu tejodhtu vyodhtti. Atthi kho bhikkhu tvatis nma dev amhehi abhikkantatar ca paitatar ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhenti, seyyathda pahavidhtu podhtu tejodhtu vyodht'ti. 72. Atha kho so kevaha bhikkhu yena tvatis dev tenupasakami. Upasakamitv tvatise deve etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda pahavidhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha tvatis dev ta bhikkhu etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavidhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu sakko nma devnamindo amhehi abhikkannataro ca patataro ca. So kho jneyya yatthime cattro mahbht aparises nirujjhanti, seyyathda pahavidhtu tejodhtu vyodht'ti. 73. [PTS Page 217] [\q 217/] atha kho so kevaha bhikkhu yena sakko devnamindo tenupasakami. Upasakamitv sakka devnaminda etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda pahavidhtu podhtu tejodhtu vyodht'ti: eva vutte kevaha sakko devnamindo ta bhikkhu etadavocu: ahampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavidhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu sakko nma devnamindo amhehi abhikkannataro ca patataro ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhanti, seyyathda pahavidhtu tejodhtu vyodht'ti. 74. Atha kho so kevaha bhikkhu yena tvatis dev tenupasakami. Upasakamitv tvatise deve etadavoca: kattha nu kho vuso ime cattro

mahbht aparises nirujjhanti, seyyathda pahavidhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha tvatis dev ta bhikkhu etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavidhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu sakko nma devnamindo amhehi abhikkannataro ca patataro ca. So kho jneyya yatthime cattro mahbht aparises nirujjhanti, seyyathda pahavidhtu tejodhtu vyodht'ti. [BJT Page 530] [\x 530/]

75. Atha kho so kevaha, bhikkhu yena suymo devaputto tenupasakami. Upasakamitv suyma devaputta etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha, suymo devaputto ta bhikkhu etadavoca: ahampi kho bhikkhu na jnmi. Yatthime cattro mahbht aparises nirujjhanti, seyyathda: [PTS Page 218] [\q 218/] pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu tusit nma dev amhehi abhikkannatar ca paitatar ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. 76. Atha kho so kevaha, bhikkhu yena tusit dev tenupasakami. Upasakamitv tusite deve etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha tusit dev ta bhikkhu etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu santusito nma devaputto amhehi abhikkannataro ca paitataro ca. So kho eta jneyya yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. 77. Atha kho so kevaha, bhikkhu yena santusito nma devaputto tenupasakhami. Upasakamitv santusita devaputta etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti?. Eva vutte kevaha santusito devaputto ta bhikkhu etadavoca: ahampi kho bhikkhu na jnmi yatthime cattro mahbht aparises

D.N. 186/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu nimmnarat nma dev amhehi abhikkannatar ca paitatar ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhanati, seyyathda: pahavdhtu podhtu tejodhtu vyodhtu'ti. 78. Atha kho so kevaha, bhikkhu yena nimmnarat dev tenupasakami. Upasakamitv nimmnarat deve etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti? [PTS Page 219] [\q 219/] eva vutte kevaha nimmnarat dev ta bhikkhu etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu sunimmito nma devaputto amhehi abhikkannataro ca paitataro ca. So kho eta jneyya yatthime cattro mahbht aparises nirujjhanti seyyathda: pahavidhtu podhtu tejodhtu vyodht'ti. [BJT Page 532] [\x 532/]

abhikkannataro ca paitaro ca. So kho eta jneyya yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. 81. Atha kho so kevaha, bhikkhu yena vasavatt devaputto tenupasakami. Upasakamitv vasavatti [PTS Page 220] [\q 220/] devaputta etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti?. Eva vutte kevaha vasavatti devaputto ta bhikkhu etadavoca: ahampi kho bhikkhu na jnmi yatthime cattro mahbht aparises nirujjhanti seyyathda: pahavidhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu brahmakyik nma dev amhehi abhikkannatar ca paitatar ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. 82. Atha kho so kevaha, bhikkhu tathrpa samdhi sampajji yathsamhite citte brhmayniyo maggo ptarahosi. Atha kho so kevaha bhikkhu yena brahmakyik dev tenupasakami. Upasakamitv brahmakyike deve etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha brahmakyik dev ta bhikkhu etadavocu: mahampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda, pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit1 vas pit bhtabhavyna amhehi abhikkannataro ca paitataro ca. So kho eta jneyya yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. 1. Sajit, katthaci. [BJT Page 534] [\x 534/]

79. Atha kho so kevaha, bhikkhu yena sunimmito devaputto tenupasakami. Upasakamitv sunimmita devaputta etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha sunimmito devaputto ta bhikkhu etadavoca: ahampi kho bhikkhu na jnmi yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu paranimmitavasavatt nma dev amhehi abhikkannatar ca paitatar ca. Te kho eta jneyyu yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodhtu't. 80. Atha kho so kevaa, bhikkhu yena paranimmitavasavatt dev tenupasakami. Upasakamitv paranimmitavasavatt deve etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti? Eva vutte kevaha paranimmitavasavatt dev ta bhikkhu etadavocu: mayampi kho bhikkhu na jnma yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. Atthi kho bhikkhu vasavatt nma devaputto amhehi

83. "Kaha panvuso etarahi so mahbrahm?"Ti. "Mayampi kho bhikkhu na jnma yattha v brahm yena v brahm yahi v brahm'ti. Api ca bhikkhu yath nimitt dissanti loko sajyati obhso ptubhavati, brahm ptubhavissati. Brahmuno heta pubbanimitta ptubhvya yadida loko sajyati obhso ptubhavatti. Atha kho so kevaha mahbrahm na cirasseva [PTS Page

D.N. 187/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

221] [\q 221/] pturahosi. Atha kho so kevaha bhikkhu yena mahbrahm tenupasakami. Upasakamitv ta mahbrahmna etadavoca: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti?. Eva vutte kevaha so mahbrahm ta bhikkhu etadavoca: ahamasmi bhikkhu brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit vas pit bhtabhavynanti. 84. Dutiyampi kho so kevaha, bhikkhu ta mahbrahmna etadavocana: na kho'ha ta vuso eva pucchmi: tvamasi brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit vas pit bhtabhavynanti? Evaca kho aha ta vuso pucchmi: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti?. Dutiyampi kho kevaha so mahbrahm ta bhikkhu etadavoca: ahamasmi bhikkhu brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit vas pit bhtabhavynanti. 85. Tatiyampi kho so kevaha, bhikkhu ta mahbrahmna etadavocana: na kho'ha ta vuso eva pucchmi: tvamasi brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt seho sajit vas pit bhtabhavynanti? Evaca kho aha ta vuso pucchmi: kattha nu kho vuso ime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti?. [BJT Page 536] [\x 536/] 86. Atha kho so kevaha mahbrahm ta bhikkhu bhya gahetv ekamanta apanetv ta bhikkhu [PTS Page 222] [\q 222/] etadavoca: ime kho ma bhikkhu brahmakyik dev eva jnanti: natthi kici brahmuno adiha, natthi kici brahmuno avidita, natthi kici brahmuno asacchikatanti. Tasmha tesa sammukh na byksi. Ahampi kho bhikkhu na jnmi yatthime cattro mahbht aparises nirujjhanti, seyyathda: pahavdhtu podhtu tejodhtu vyodht'ti. Tasmtiha bhikkhu tuyheveta dukkaa tuyhaveta aparaddha ya tva ta bhagavanta atisitv bahiddh pariyehi pajjasi imassa pahassa veyykraya. Gaccha tva bhikkhu tameva

bhagavanta upasakamitv ima paha puccha. Yath ca te bhagav bykaroti tath ta dhreyysti. 87. Atha kho so kevaha, bhikkhu seyyathpi nma balav puriso sammijita v bha pasreyya pasrita v bha sammijeyya evameva kho brahmaloke annarahito mama purato pturahosi. Atha kho kevaha, bhikkhu ma abhivdetv ekamanta nisdi. Ekamanta nisinno kho kevaha so bhikkhu ma etadavoca: kattha nu kho bhante ime cattro mahbht aparises nirujjhanti seyyathda: pahavidhtu podhta tejodhtu vyodht'ti? 88. Eva vutte aha kevaha ta bhikkhu etadavoca: bhtapubba bhikkhu smuddik vij tradassi sakua gahetv nvya samudda ajjhoghanti. Te atradassiniy nvya tiradassi sakua mucanti. So gacchateva puratthima disa, gacchati dakkhia disa, gacchati pacchima disa, gacchati uttara disa, gacchati uddha, gacchati anudisa. Sace so samant tra passati, tathgatako va1 hoti. Sace pana so samant tra na passati, tameva nva paccgacchati. Evameva kho tva bhikkhu yato yva [PTS Page 223] [\q 223/] brahmalok pariyesamno imassa pahassa veyykaraa njjhag, atha mamaeva santike paccgato. Na kho eso bhikkhu paho eva pucchitabbo: "kattha nu kho bhanto ime cattro mahbht aparises nirujjhanti, seyyathda: pahavidhtu podhtu tejodhtu vyodhtu'ti? Evaca kho ese bhikkhu paho pucchitabbo: 1. Tathpakkanto ca, sy. [BJT Page 538] [\x 538/]

Kattha po ca pahav tejo vyo na gdhati. Kattha dghaca rassaca au thla subhsubha, Katta nmaca rpaca asesa uparujjhatti. Tatra veyykaraa bhavat: Via anidassana ananta sabbato paha Ettha po ca pahav tejo vyo na gdhati Ettha dghaca rassaca au thla subhsubha Ettha nmaca rpaca asesa uparujjhati. Viassa nirodhena ettheta uparujjhatti. Idamavoca bhagav. Attamano kevaho gahapatiputto bhagavato bhsita abhinandti.

D.N. 188/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Kevahasutta nihita ekdasama. [BJT Page 540] [\x 540/] 12 [PTS Page 224] [\q 224/] lohiccasutta

apptaka lahuhna bala phsuvihra pucchatti. Evaca vadehi: adhivsetu kira bhava gotamo lohiccassa brhmaassa svtanya bhatta saddhi bhikkhusaghenti. [BJT Page 542] [\x 542/]

1. Eva me suta. Eka samaya bhagav kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena slavatik tadavasari. Tena kho pana samayena lohicco brhmao slavatika ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra pasenadin kosalena dinna rjadya brahmadeyya. 2. Tena kho pana samayena lohiccassa brhmaassa evarpa ppaka dihigata uppanna hoti: idha samao v brhmao v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa roceyya. Ki hi paro parassa karissati? Seyyathpi nma pura bandhana chinditv aa nava bandhana kareyya? Eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissat'ti. 3. Assosi kho lohicco brhmao: samao khalu bho gotamo sakyaputto sakyakul pabbajito kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi slavatika anuppatto. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka, sassamaabrhmai paja sadevamanussa [PTS Page 225] [\q 225/] saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosanakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hotti. 4. Atha kho lohicco brhmao bhesika nahpita mantesi: ehi tva samma bhesike, yena samao gotamo tenupasakama. Upasakamitv mama vacanena samaa gotama appbdha apptaka lahuhna bala phsuvihra puccha: lohicco bho gotama brhmao bhavanta gotama appbdha

5. Eva bhatteti kho bhesik nahpito lohiccassa brhmaassa paissutv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho bhesik nahpito bhagavanta etadavoca: lohicco bhante brhmao bhagavanta appbdha apptaka lahuhna bala phsuvihra pucchati. Evaca vadeti. Adhivsetu kira bhante bhagav lohiccassa brhmaassa svtanya bhatta saddhi bhikkhusaghenti. Adhivsesi bhagav tuhbhvena. 6. Atha kho bhesik nahpito bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv yena lohicco brhmao tenupasakami. Upasakamitv lohicca brhmaa etadavoca: avocumbh kho maya bhante tava vacanena ta bhagavanta. Lohicco bhante brhmao bhagavanta [PTS Page 226] [\q 226/] appbdha apptaka lahuhna bala phsuvihra pucchati. Evaca vadeti: adhivsetu kira bhante bhagav 'lohiccassa brhmaassa svtanya bhatta saddhi bhikkhusaghen'ti. Adhivutthaca pana tena bhagavatti. 7. Atha kho lohicco brhmao tass rattiy accayena sake nivesane paita khdanya bhojanya paiydpetv bhesika nahpita mantesi: ehi tva samma bhesike yena samao gotamo tenupasakama. Upasakamitv samaassa gotamassa kla rocehi: klo bho gotama nihita bhattanti. Eva bhante'ti kho bhesik nahpito lohiccassa brhmaassa paissutv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hto kho bhesik nahpito bhagavato kla rocesi: kle bhante. Nihita bhattanti. Atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena slavatik tenupasakami. 8. Tena kho pana samayena bhesik nahpito bhagavanta pihito pihito anubaddho hoti. Atha kho bhesik nahpito bhagavanta etadavoca: "lohiccassa bhante brhmaassa evarpa ppaka dihigata uppanna: idha

D.N. 189/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samao v brhmao v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa roceyya. Ki hi paro parassa karissati. Seyyathpi pura bandhana chinditv aa nava bandhana kareyya, eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissat"ti. Sdhu bhante bhagav lohicca brhmaa etasm ppak dihigat vivecet"ti. "Appevanma siy bhesike appevanma siy bhesike"ti. [BJT Page 544] [\x 544/] 9. Atha kho bhagav yena lohiccassa brhmaassa nivesana tenupasakami. Upasakamitv paatte sane [PTS Page 227] [\q 227/] nisdi. Atha kho lohicco brhmao buddhappamukha bhikkhusagha paitena khdanyena bhojanyena sahatth santappesi sampavresi atha kho lohicco brhmao bhagavanta bhuttvi ontapattapi aatara nva sana gahetv ekamanta nisdi. Ekamanta nisinna kho lohicca brhmaa bhagav etadavoca: "sacca kira te lohicca evarpa ppaka dihgata uppanna: idha samao v brhmao v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa aroceyya, ki hi paro parassa karissati? Seyyathpi nma pura bandhana chinditv aa nava bandhana kareyya, eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissat?"Ti. "Eva bho gotama. " 10. "Ta ki maasi lohicca? Tanu tva slavatika ajjhvasas"?Ti. "Eva bho gotama. " "Yo nu kho lohicca eva vadeyya 'lohicco brhmao slavatika ajjhvasati. Y slavatikya samudayasajti lohicco'va ta brhmao ekako paribhujeyya, na aesa dadeyy'ti evavdi so ye ta upajvanti tesa antaryakaro v hoti no v?"Ti. "Antaryakaro bho gotama. " "Antaryakaro samno lohicca hitnukamp v tesa hoti ahitnukamp v?"Ti. "Ahitnukamp bho gotama. " "Ahitnukampissa metta v tesu citta paccupahita hoti sapattaka v?"Ti.

"Sapattaka bho gotama" "Sapattake citte paccupahike micchdihi v hoti sammdihi v?Ti Bho gotama. " "Micchdihissa kho aha lohicca dvinna gatn aatara gati vadmi: niraya v tiracchnayoni v. " [BJT Page 546] [\x 546/]

11. Ta kimmaasi lohicca, tanu rj pasenad kosalo ksikosala ajjhvasat?"Ti. "Eva bho gotama. " "Yo nu kho lohicca eva vadeyya: 'rj pasenad kosalo ksikosala ajjhvasati. Y ksikosalo samudayasajti, rj'va ta pasenad kosalo ekako paribhujeyya, na aesa dadeyy'ti. Evavd so ye rjna pasenadi kosala upajvanti tumhe ceva ae ca, tesa antaryakaro v hoti, no v?"Ti. "Antaryakaro bho gotama. " "Antaryakaro samno hitnukamp v tesa hoti ahitnukamp v?"Ti. "Ahitnukamp bho gotama. " "Ahitnukampissa lohicca metta v tesu citta paccupahta sapattaka v?"Ti. "Sapattaka bho gotama. " "Sapattake citte paccupahte micchdihi v hoti sammdihi v?"Ti. Micchdihi bho gotama. " "Micchdihissa kho aha lohicca dvinna gatna aatara gati vadmi niraya v tiracchnayoni v. 12. Iti kira 'lohicca yo eva vadeyya: lohicco brhmao slavatika ajjhvasati. Y slavatikya samudayajti, lohicco'va ta brhmao ekako paribhujeyya, na ca aesa dadeyy'ti. Evavd so ye ta upajvanti, tesa antaryakaro hoti. Antaryakaro samno ahitnukamp hoti. Ahitnukampissa sapattaka citta paccupahita hoti. Sapattake citte paccupahite micchdih hoti. Evameva kho

D.N. 190/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

lohicca yo eva vadeyya: "idha samao v brahmao v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa roceyya, ki hi paro parassa karissati? Seyyathpi nma pura bandhana chinditv aa nava bandhana kareyya, eva sampadamida ppaka lobhadhamma vadmi. [PTS Page 229] [\q 229/] ki hi paro parassa karissat"ti. Eva vd so ye te kulaputt tathgatappavedita dhammavinaya gamma evarpa ura visesa adhigacchanti: sotpattiphalampi sacchikaronti, sakadgmiphalampi sacchikaronti, angmiphalampi sacchkaronti, arahattampi sacchikaronti, yecime dibbgabbh paripcenti dibbna bhavna abhinibbantiy, tesa antaryakaro hoti. Antaryakaro samno ahitnukampi hoti. Ahitnukampissa sapattaka citta paccupahita hoti. Sapattake citte paccupahite micchdihi hoti. Micchdihissa kho aha lohicca dvinna gatna aatara gati vadmi niraya v tiracchnayoni v. [BJT Page 548] [\x 548/]

kho aha lohicca dvinna gatna aatara gati vadmi niraya v tiracchnayoni v. 14. Tayo kho'me lohicca satthro ye loke vodanrah, yo ca panevarpe satthro codeti, s codan bht tacch dhammik anavajj. Katame tayo? Idha lohicca ekacco satth yassatthya agrasm anagriya pabbajito hoti, svssa smaattho ananuppatto hoti, so ta smaattha ananuppuitv svakna dhamma deseti: ida vo hitya 'ida vo sukhy'ti. Tassa svak na susssanti, na sota odahanti, na a citta upahapenti, vokkamma ca satthussan vattanti. So evamassa codetabbo: "yasm kho yassatthya agrasm anagriya pabbajito, so te smaattho ananuppatto. Na tva smaattha ananuppuitv svakna dhamma desesi 'ida vo hitya ida vo sukhy'ti. Tassa te svak na susssanti. Na sota odahanti. Na a citta upahapenti vokkamma ca satthussan vattant"ti. Seyyathpi nma ossakkantiy v ussakkeyya1, parammukhi v ligeyya, eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissati?" Aya kho lohicca pahamo satth yo loke codanraho, yo ca panevarpa satthra codeti, s codan bht tacch dhammik anavajj. 1. Ussukkeyya, kesu ci. [BJT Page 550] [\x 550/]

13. Iti kira lohicca yo eva vadeyya: rj pasenadi kosalo ksikosala ajjhvasati. Y ksikosale samudayajti, rj'va ta pasenad kosalo ekako paribhujeyya, na ca aesa dadeyy'ti. Evavd so ye rjna pasenadi kosala upajvanti tumhe ceva ae ca, tesa antaryakaro hoti. Antaryakaro samno ahitnukamp [PTS Page 230] [\q 230/] hoti. Ahitnukampissa sapattaka citta paccupahita hoti. Sapattake citte paccupahite micchdih hoti. Evameva kho lohicca yo eva vadeyya: "idha samao v brahmao v kusala dhamma adhigaccheyya, kusala dhamma adhigantv na parassa roceyya, ki hi paro parassa karissati? Seyyathpi nma pura bandhana chinditv aa nava bandhana kareyya, eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissat"ti. Eva vd so ye te kulaputt tathgatappavedita dhammavinaya gamma evarpa ura visesa adhigacchanti: sotpattiphalampi sacchikaronti, sakadgmiphalampi sacchikaronti, angmiphalampi sacchkaronti, arahattampi sacchikaronti, yecime dibbgabbh paripcenti dibbna bhavna abhinibbantiy, tesa antaryakaro hoti. Antaryakaro samno ahitnukampi hoti. Ahitnukampissa sapattaka citta paccupahita hoti. Sapattake citte paccupahite micchdihi hoti. Micchdihissa

15. Puna ca para lohicca idhekacco satth yassatthya agrasm anagriya pabbajito hoti, svssa smaattho ananuppatto hoti. So ta smaattha ananuppuitv svakna dhamma deseti 'ida vo hitya ida vo sukhy'ti. Tassa te svak susssanti, sota [PTS Page 231] [\q 231/] odahanti, a citta upahapenti, na ca vokkamma satthussan vattanti. So evamassa codetabbo: "yasm kho yassatthya agrasm anagriya pabbajito, so te smaattho ananuppatto. Ta tva smaattha ananuppuitv svakna dhamma desesi 'ida vo hitya, ida vo sukhy'ti. Tassa te svak susssanti, sota odahanti, a citta upahapenti, na ca vokkamma satthussan vattanti. Seyyathpi nma saka khetta ohya parakhetta niyitabba1 maeyya, eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissat"ti. Aya kho lohicca dutiyo satth yo loke codanraho, yo ca panevarpa satthra codeti, s codan bht tacch dhammik anavajj.

D.N. 191/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

16. Puna ca para lohicca idhekacco satth yassatthya agrasm anagriya pabbajito hoti, svssa smaattho ananuppatto hoti. So ta smaattha ananuppuitv svakna dhamma deseti 'ida vo hitya ida vo sukhy'ti. Tassa te svak susssanti, na sota odahanti, na a citta upahapenti, vokkamma ca satthussan vattanti. So evamassa codetabbo: "yasm kho yassatthya agrasm anagriya pabbajito, so te smaattho ananuppatto. Ta tva smaattha ananuppuitv svakna dhamma desesi 'ida vo hitya, ida vo sukhy'ti. Tassa te svak na susssanti, na sota odahanti, na a citta upahapenti, vokkamma ca satthussan vattanti. Seyyathpi nma pura bandhana chinditv aa nava bandhana kareyya, eva sampadamida ppaka lobhadhamma vadmi. Ki hi paro parassa karissat"ti. Aya kho lohicca tatiyo satth yo loke codanraho, yo ca panevarpa satthra codeti, s codan bht tacch dhammik anavajj. 1. Niddyitabba. Kesu ci, [BJT Page 552] [\x 552/]

Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. 19. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 20(29). Kathaca lohicca bhikkhu slasampanno hoti? Idha lohicca bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi. Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi

[PTS Page 232] [\q 232/] ime kho lohicca tayo satthro ye loke codanrah, yo ca panevarpe satthro codeti, s codan bht tacch dhammik anavajj"ti. 17. Eva vutte lohicco brhmao bhagavanta etadavoca: "atthi pana bho gotama ko ci loke na codanraho?"Ti. "Atthi kho lohicca satth yo loke na codanraho"ti. "Katamo pana so bho gotama satth yo loke na codanraho"ti. 18. Idha lohicca tathgato loko uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So

D.N. 192/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. 21(30). Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. 1.Ancr, machasa. 2.heto,sy. 3.Pemaniy,machasa. 4.Evarp,katthaci. Ajeakapaiggaha6 paivirato hoti. [BJT Page 556] [\x 556/] Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas kr11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 22(31). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni

bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 23(32). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. 24(33). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 558] [\x 558/] 25(34). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa

D.N. 193/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 26(35). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. 27(36). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 28(37). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v

itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 560] [\x 560/] 29(38). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 30(39). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. 31(40). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 32(41). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v

D.N. 194/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 562] [\x 562/] 33(42). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 34(43). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa. 9. Goa, machasa. 10. Meaka, kesuci. 35(44). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati.

Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 564] [\x 564/] 36(45). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 37(46). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu.

D.N. 195/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

38(47). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. [BJT Page 566] [\x 566/] 39(48). Sa kho1 so lohicca bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi mava khattiyo muddhvasitto2 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho lohicca bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho lohicca bhikkhu slasampanno hoti. 40(49). Kathaca lohicca bhikkhu indriyesu guttadvro hoti? Idha lohicca bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya. Sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya. Jivhindriye

savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho lohicca bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. 50. Kathaca lohicca bhikkhu satisampajaena samanngato hoti? Idha lohicca bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho lohicca bhikkhu satisampajaena samanngato hoti. [BJT Page 568] [\x 568/] 51. Kathaca lohicca bhikkhu santuho hoti? Idha lohicca bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi lohicca pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho lohicca bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho lohicca bhikkhu santuho hoti. 43(52). So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv.

D.N. 196/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

44(53). So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. 45(54). Seyyathpi lohicca puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - [BJT Page 570] [\x 570/] 46(55). Seyyathpi lohicca puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 47(56). Seyyathpi lohicca puriso bandhangre baddho assa, so aparena samayena tamh bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 48(57). Seyyathpi lohicca puriso dso assa anattdhno pardhno na yenakmagamo, so

aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] 49(59). Seyyathpi lohicca puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa 50(60). Evameva kho lohicca bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi lohicca naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho lohicca bhikkhu ime paca nvarae pahe attani samanupassati. [BJT Page 572] [\x 572/] 51(61). Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 52. So vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 53. Seyyathpi lohicca dakkho nahpako v nahpakantevs v kasathle nahnyavuni kiritv udakena paripphosaka paripphosaka sanneyya sya nahnyapii snehnugat snehaparet santarabhir [PTS Page 233] [\q 233/] phu snehena na ca paggharai, evameva kho lohicca bhikkhu imameva kya vivekajena ptisukhena abhisanteti parisenteti

D.N. 197/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. 54. Yampi lohicca bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So imameva kya vivekajena ptisukhena abhisanteti parisanneti paripreti parippharati. Nssa kici sabbvato kyassa vivekajena ptisukhena apphua hoti. Idampi'ssa hoti samdhismi. 55. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 56. Puna ca para lohicca bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. [BJT Page 574] [\x 574/]

59. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 60. Puna ca para lohicca bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. [BJT Page 576] [\x 576/]

57. Seyyathpi lohicca udakarahado ubbhidodako, tassa nevassa puratthimya disya udakassa yamukha, na dakkhiya disya udakassa yamukha, na pacchimya disya udakassa yamukha, na uttarya disya udakassa yamukha, devo ca na klena kla samm dhra anupaveccheyya, atha kho tamh ca udakarahad st vridhr ubbhijjitv tameva udakarahada stena vrin abhisandeyya parisandeyya paripreyya paripphareyya, nssa kici sabbvato udakarahadassa vrin stena apphua assa, evameva kho lohicaca bhikkhu imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. 58. Yampi lohicca bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So imameva kya samdhijena ptisukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa samdhijena ptisukhena apphua hoti. Idampi'ssa hoti samdhismi.

61. Seyyathpi lohicca uppaliniya v paduminiya v puarikiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggni antonimuggaposni tni yva cagg yva ca ml stena vrin abhisannni parisannni3 pariprni, paripphuni nss kici sabbvata uppalna v padumna v puarkna v stena vrin apphua assa, evameva kho lohicca bhikkhu imameva kya nipptikena sukhena abhisandeti parisandeti paripreti parippharati. Nssa kici sabbvato kyassa nipptikena sukhena apphua hoti. 62. Yampi lohicca bhikkhu ptiy ca virg upekkhako ca viharati sato sampajno sukhaca kyena paisavedeti. Yanta ariy cikkhanti: upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. So imameva kya nipptikena sukhena abhisandeti parisandeti paripreti, parippharati nssa kici sabbvato kyassa nipptikena sukhena apphua hoti, idampi'ssa hoti samdhismi. 63. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 64. Puna ca para lohicca bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhosatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici

D.N. 198/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. 65. Seyyathpi lohicca puriso odtena vatthena sassa prupitv nisinno assa, nssa kici sabbvato kyassa odtena vatthena apphua assa, evameva kho lohicca bhikkhu imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. 66. Puna ca para lohicca bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhosatiprisuddhi catuttha jhna upasampajja viharati. So imameva kya parisuddhena cetas pariyodtena pharitv nisinno hoti. Nssa kici sabbvato kyassa parisuddhena cetas pariyodtena apphua hoti. Idampi'ssa hoti samdhismi. [BJT Page 578] [\x 578/]

citta abhinharati abhinnmeti. So eva pajnti aya kho me kyo rp ctummahbhtiko mtpettikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedanaviddhasa nadhammo. Ida ca pana me via ettha sita ettha paibaddhanti. 70. Yampi lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpentikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti, idampi'ssa hoti paya. 71. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. [BJT Page 580] [\x 580/]

67. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 68. Puna ca para lohicca so bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya citta abhinharati abhininnmeti. So eva pajnti: "aya kho me kyo rp ctummahbhtiko mtpentikasambhavo odanakummspacayo aniccucchdanaparimaddanabhedaviddhasana dhammo. Ida ca pana me via ettha sita ettha paibaddha'nti. 69. Seyyathpi lohicca mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno, tatra'ssa sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya "aya kho mai veuriyo subho jtim ahaso suparikammakato, accho vippasanno anvilo sabbkrasampanno. Tatirada sutta vuta nla v pta v lohita v odta v pausutta v"ti. Evameva kho lohicca bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatupakkilese mudubhte kammaniye hite nejappatte adassanya

72. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi abhinindriya, 73. Seyyathpi lohicca puriso mujamh isika pavheyya. Tassa evamassa: 'aya mujo, aya isik. Ao mujo, a isik. Mujamh tveva isik pabh'ti. Seyyathpi v pana lohicca puriso asi kosiy pavheyya, tassa evamassa: 'aya asi aya kosi, ao asi a kosi, kosiytveva asi pavho'ti. Seyyathpi v pana lohicca puriso aha kara uddhareyya. Tassa evamassa: 'aya ahi aya karae, ao ahi ao karao, karatveva ahi ubbhato'ti. Evameva kho lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudrabhte kammaniye hite nejappatte manomaya kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi ahnindriya. 74. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte manomaya

D.N. 199/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kya abhinimminanya citta abhinharati abhininnmeti. So imamh ky aa kya abhinimminti rpi manomaya sabbagapaccagi abhinindriya, idampi'ssa hoti paya. 75. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 76. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti. [BJT Page 582] [\x 582/]

candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. Samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanubhoti: eko'pi hutv bahudh hoti bahudhpi hutv eko hoti, vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse, pahaviy'pi ummujjanimujja karoti seyyathpi udake, udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena kamati seyyath'pi pakkh sakuo. Ime'pi candimasuriye evamahiddhike evamahnubhve pin parmasati parimajjati. Yva brahmalokpi kyena vasa vatteti, idampi'ssa hoti paya. 78. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 79. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy vitta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Seyyathpi lohicca puriso addhnamaggapaipanno so sueyya bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. 80. Yampi lehicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy vitta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Seyyathpi lohicca puriso addhnamaggapaipanno so sueyya

77. Seyyathpi lohicca dakkho kumbhakro v kumbhakrantevs v suparikammakatya mantikya ya yadeva bhjanavikati kakheyya ta tadeva kareyya abhinipphdeyya, seyyathpi v pana lohicca dakkho dantakro v dantakrantevs v suparikammakatasmi dantasmi ya yadeva dantavikati kakheyya ta tadeva kareyya abhinipphdeyya, seyyathpi v pana lohicca dakkho suvaakro v suvaakrentavs v suparikammakatasmi suvaasmi ya yadeva suvaavikati kakheyya ta tadeva kareyya abhinipphdeyya, evavema kho lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte iddhividhya citta abhinharati abhininnmeti. So anekavihita iddhividha paccanuhoti: eko'pi hutv bahudh hoti. Bahudh'pi hutv eko hoti. vbhva tirobhva tirokua tiropkra tiropabbata asajjamno gacchati seyyathpi kse. Pahaviy'pi ummujjanimujja karoti seyyathpi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya. kse'pi pallakena kamati seyyathpi pakkh sakuo. Ime'pi

D.N. 200 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bherisaddampi mudigasaddampi sakhapaavadeimasaddampi, tassa evamassa: bherisaddo iti'pi mudigasaddo iti'pi sakhapaavadeimasaddo iti'pi. Evameva kho mahrja bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatpakkilese mudubhte kammaniye hite nejappatte dibbya sotadhtuy citta abhinharati abhininnmeti. So dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca, idampi'ssa hoti paya. [BJT Page 584] [\x 584/]

81. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 82. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittantipajnti. Sadessa v citta sadosa cittatanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cintanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. 83. Seyyathpi lohicca itthi v puriso v daharo v yuv maanakajtiko dse v parisuddhe pariyodte acche v udakapatte saka mukhanimitta paccavekkhamno sakaika v sakikanti jneyya, akaika v akaikanti jneyya, evameva kho lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti:

sarga v citta sarga cittanti pajnti vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnta. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti*. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti avimutta v citta avimutta cittanti pajnti. 84. Yampi lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte cetopariyaya citta abhinharati abhininnmeti. So parasattna parapuggalna cetas ceto paricca pajnti: "sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittantipajnti. Sadessa v citta sadosa cittatanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cintanti pajnti. Anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti, idampi'ssa hoti paya. [BJT Page 586] [\x 586/]

85. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 86. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi

D.N. 201/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tsampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. 87. Seyyathpi lohicca puriso sakamh gm aa gma gaccheyya tamh'pi gm aa gma gaccheyya, so tamh gm sakaeva gma paccgaccheyya. Tassa evamassa: 'aha kho sakamh gm amu gma agacchi tatra eva ahsi eva nisdi eva abhsi eva tuah ahosi. Tamhpi gm agacchi tatrpi eva ahsi eva nisdi eva abhsi eva tuh ahosi. So'mpi tamh gm sakaeva gma paccgato'ti. Evameva kho lohicca bhikkhu eva samhite citte parisuddhe paryodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi ttrapsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhpapanno'ti. [BJT Page 588] [\x 588/]

jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tsampi jtiyo cattrsampi jtiyo jtisatampi jtisahassampi jtisatasahassampi aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe amutrsi evanmo evagotto evavao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati, idampi'ssa hoti paya. 88. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj. 89. So eva samhite citte parisuddhe pariyodne anagae vigatu pakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammupage satte pajnti. 90. Seyyathpi lohicca majjhe sighake psdo. Tattha cakkhum puriso hito passeyya manusse geha pavisante'pi rathiy vtisacarante'pi majjhe sighake nisinne'pi, tassa evamassa: ete manuss geha pavisanti. Ete nikkhamanti. Ete rathiy vtisacaranti. Ete majjhe saghake nisinn'ti. Evameva kho lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae

Iti skra sauddesa anekavihita pubbenivsa anussarati. Yampi lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhinharati abhininnmeti. So anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve'pi

D.N. 202 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vigatupakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. [BJT Page 590] [\x 590/]

Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti. Yampi lohicca bhikkhu eva samhite citte parisuddhe pariyodne anagae vigatu pakkilese mudubhte kammaniye hite nejappatte sattna cutpaptaya citta abhinharati abhininnmeti. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne paite suvae dubbae sugate duggate yathkammupage satte pajnti, idampi'ssa hoti paya. 91. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj.

92. So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhanirodhagminpaipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savasamudayo'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagminpaipad'ti yathbhta pajnti. Tassa eva jnato eva passato kmsavpi citta vimuccati bhavsavpi citta vimuccati avijjsa vpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaiya npara itthattyti pajnti. [BJT Page 592] [\x 592/]

93. Seyyathpi lohicca pabbatasakhepe udakarabhado accho vippasanno anvilo. Tattha cakkhum puriso tre hito passeyya sippisambukampi sakkharakahalampi macchagumbamp carantampi tihantampi. Tassa evamassa: aya kho udakarahado accho vippasanno anvilo. Tatrime sippisambuk'pi sakkharakahal'pi caranti'pi tihanti'pti. 94. Evameva kho lohicca bhikkhu eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhinharati abhininnmeti so ida dukkhanti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. Aya dukkhanirodho'ti yathbhta pajnti. Aya dukkhanirodhagmin paipad'ti yathbhta pajnti. Ime sav'ti yathbhta pajnti. Aya savanirodho'ti yathbhta pajnti. Aya savanirodhagmin paipad'ti yathbhta pajnti. 95. Tassa eva jnato eva passato kmsav'pi citta vimuccati bhavsavpi citta vimuccati avijjsa vpi citta vimuccati. Vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata karaiya npara itthattyti pajnti. 96. Yasmi kho lohicca satthari svako ura visesa adhigacchati ayampi kho lohicca satth yo [PTS Page 234] [\q 234/] loke na codanraho yo ca panevarpa satthra codeti, s codan abht atacch adhammik svajj.

D.N. 203/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

97. Eva vutte lohicco brhmao bhagavanta etadavoca: seyyathpi bho gotama puriso purisa narakappapta papatanta kesesu gahetv uddharitv thale patihpeyya, evamevha bhot gotamena narakappapta papatanto uddharitv thale patihpito. Abhikkanta bho gotama. Abhikkanta bho gotama. Seyyathpi bho gotama nikkujjita v ukkujjeyya paicchanna v vivareyya mhassa v magga cikkheyya andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo paksito. Esha bhavanta gotama saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhava gotamo dhretu ajjatagge pupeta saraa gatanti. Lohiccasutta nihita dvdasama. [BJT Page 594] [\x 594/] 13 [PTS Page 235] [\q 235/] tevijjasutta

vseho mavo bhradvja mava sapetu. Na pansakkhi bhradvjo mavo vseha mava sapetu. 5. Atha kho vseho mavo bhradvja mava mantesi: aya kho bhradvja, samao gotamo sakyaputto sakyakul pabbajito manskae viharati uttarena manaskaassa aciravatiy nadiy tre ambavane. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti yma bho bhradvja yena samao gotamo tenupasakamissma. Upasakamitv etamattha samaa gotama pucchissma. Yath no samao gotamo bykarissati tath na dhressmti. 'Evambho'ti kho bhradvjo kho bhradvjo mavo vsehassa mavassa paccassosi. 1. Neva kho asakkhi. (Kesuci potthakesu, shalakkharamuddinahakathya ca. ) [BJT Page 596] [\x 596/]

1. Evammesuta: eka samaya bhagav kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena manaskaa nma kosalna brhmaagmo tadavasari. Tatra suda bhagav manaskae viharati uttarena manaskaassa aciravatiy nadiy tre ambavane. 2. Tena kho pana samayena sambahul abhit abhit brhmaamahsl manaskae paivasati. Seyyathda: cak brhmao trukkho brhmao pokkharast brhmao jnusson brhmano todeyyo brhmao, ae ca abhit abhit brhmaamahsl. 3. Atha kho vseha - bhradvjna jaghvihra anucakamantna anuvicarantna maggmagge kath udapdi. Atha kho vseho mavo evamha: 'ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa bramhasahavyatya yvya akkhto brhmaena pokkharastin'ti. 4. Bhradvjo mavo evamha: ayameva ujumaggo [PTS Page 236] [\q 236/] ayamajasyano niyyiko niyyni takkarassa brahmasahavyatya yvya akkhto brhmaena trukkhen'ti. Neva khvsakkhi1

6. Atha kho vsehabhradvj mav yena bhagav tenupasakamisu. Upasakamitv bhagavat saddhi sammodisu. Sammodanya katha srya vtisretv ekamanta nisdisu. Ekamanta nisinno kho vseho mavo bhagavanta etadavoca: "idha bho gotama amhka jaghvihra anucakamantna anuvivarantna maggmagge kath udapdi. Aha eva vadmi: 'ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyatya yvya akkhto brhmaena pokkharastin'ti. Bhradvjo mavo evamha: 'ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyatya yvya akkhto brhmaena trukkhen'ti. Ettha bho gotama attheva viggaho atthi vivdo atthi nnvdo"ti. 7. [PTS Page 237] [\q 237/] "iti kira vseha tva eva vadesi: ayameva ujumaggo ayamajasyano niyyiko niyyni takkarassa brahmasahavyatya yvya akkhto brhmaena pokkharastin'ti. Bhradvjo mavo evamha: ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyatya yvya akkhto brhmaena trukkhenti. Atha kismi pana vo vseh viggaho? Kismi vivdo? Kismi nnvdo?"Ti.

D.N. 204/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

8. "Maggmagge bho gotama. Kicpi bho gotama brhma nnmagge papenti addhariy brhma, tittiriy brhma. Chandok brhma, bavahiric1 brhma, atha kho sabbni tni niyyikni niyyanti takkarassa brahmasahavyatya. Seyyathpi bho gotama gmassa v nigamassa v avidre bahni cepi nnmaggni bhavanti, atha kho sabbni tni gmasamosarani bhavanti. Evameva kho bho gotama kicpi brhma nnmagge papenti addhariy brhma, tttiriy brhma, chandok brhma, bavahiric brhma, atha kho sabbni tni niyyikni niyyanti takkarassa brahmasahavyaty"ti. 9. "Niyyantti vseha vadesi?" "Niyyantti bho gotama vadmi" "Niyyantti vseha vadesi?" "Niyantti bho gotama vadmi. " 1. Bavaharij, bavaharijjha, bhavyrijjh, bavahariy, kesuci. Brahmacariy [PTS.] [BJT Page 598] [\x 598/]

samhita tadanugyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti, seyyathda: aako vmako vmadevo vessmitto yamataggi agiraso bhradvjo vseho kassapo bhagu, te'pi evamhasu: mayameta jnma mayameta passma yattha v brahm yena v brahm yahi v brahm'ti?". "No hida bho gotama. " 11. "Iti kira vseha natthi koci tevijjna brhmana ekabrhmao'pi yena brahm sakkhi diho. Natthi koci tevijjna brhmana ekcariyo'pi yena brahm sakkhidiho. Natthi koci tevijjna brhmana ekcariyapcariyo'pi yena brahm sakkhidiho. Natthi [PTS Page 239] [\q 239/] koci tevijjna brhmana yva sattam cariyamahayug yena brahm sakkhi diho - [BJT Page 600] [\x 600/]

"Niyyantti vseha vdesi?" "Niyyantti bho gotama vadmi. " 10. [PTS Page 238] [\q 238/] "ki pana vseha atthi koci tevijjna brhmana ekabrhmao'pi yena brahm sakkhi diho?"Ti. "No hida bho gotama. " "Ki pana vseha atthi koci tevijjna brhmana ekcariyo'pi yena brahm sakkhi diho?"Ti. "Nohida bho gotama". "Ki pana vseha atthi koci tevijjna brhmana yva sattam cariyamahayug yena brahm sakkhi diho?"Ti. "No hida bho gotama" "Ki pana vseha ye'pi tevijjna brhmana pubbak isayo mantna kattro mantna pavattro yesamida etarahi tevijj brhma pora mantapada gta pavutta

Ye'pi kira tevijjna brhmana pubbak isayo mantna kattro mantna pavattro, yesamida etarahi tevijj brhma pora mantapada gta pavutta samhita tadanugyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti, seyyathda: aako vmako vmadevo vessmitto yamataggi agiraso bhradvjo vseho kassapo bhagu, te'pi evamhasu: mayameta jnma mayameta passma yattha v brahm yena v brahm yahi v brahm'ti. Te vata tevijj brhma evamhasu: ya maya na jnma ya na passma, tassa sahavyatya magga desema: ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyaty'ti. 12. Ta kimmaasi vseha, tanu eva sante tevijjna brhmana appihrakata bhsita sampajjat?"Ti. "Addh kho bho gotama, eva sante tevijjna brhmana appihrakata bhsita sampajjat"ti. 13. Sdhu vseha. Te vata vseha tevijj brhma ya na jnanti ya na passanti tassa sahavyatya magga desessanti: 'ayameva ujumaggo ayamajasyano niyyiko niyyni takkarassa brahmasahavyaty'ti neta hna vijjati. Seyyathpi vseha andhaveiparampara sasatt purimo'pi na passati majjhimo'pi na passati pacchimo'pi na

D.N. 205/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

passati, evameva kho vseha andhavepama mae tevijjna brhmana bhsita. Purimo'pi na [PTS Page 240] [\q 240/] passati. Majjhimo'pi na passati. Pacchimo'pi na passati. Tesamida tevijjna brhmana bhsita bhassakaeva sampajjati, nmakaeva sampajjati. Rittakaeva sampajjati, tucchakaeva sampajjati. 14. "Ta kimmaasi vseha, passanti tevijj brhma candimasuriye ae cpi bah jan, yato ca candimasuriy uggacchanti, yattha ca ogacchanti, ycanti, thomayanti, pajalik namassamn anuparivattanti?"Ti. "Eva bho gotama. Passanti tevijj brhma candimasuriye ae cpi bahjan, yato ca candimasuriy uggacchanti yattha ca ogacchanti, ycanti, thomayanti, pajalik namassamn anuparivattant"ti. [BJT Page 602] [\x 602/]

seyyathda: aako vmako vmadevo vessmitto yamataggi agiraso bhradvjo mseho kassapo bhagu. Te'pi na evamhasu: mayameta jnma, mayameta passma, yattha v brahm yena v brahm yahi v brahm'ti. Te vata tevijj brahma evamhasu: ya na jnma ya na passma, tassa sahavyatya magga desema: ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyaty"ti. "Ta kimmaasi vseha, nanu eva sante tevijjna brhmana appihrakata bhsita sampajjat?"Ti. "Addh kho bho gotama eva satte tevijjna brhmana apphrakata bhsita sampajjat"ti. 17. "Sdhu vseha. Te vata vseha tevijj brhma ya na jnanti ya na passanti tassa sahavyatya magga desessanti: yameva ujumaggo ayamajasyano niyyiko niyyni takkarassa brahmasabhavyatyti neta hna vijjat'ti. [BJT Page 604] [\x 604/]

15. "Ta kimmaasi vseha, ya passant tevijj brhma candimasuriye ae cpi bahujan, yato ca candimasuriy uggacchanti, yattha ca ogacchanti, ycanti thomayanti pajalik namassamn anuparivattanti, pahonti tevijj brhma candimasuriyna sahavyatya magga desetu: ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa candimasuriyna sahavyaty?"Ti. "No hida bho gotama. " 16. Iti kira vseha ya passanti tevijj brhma candimasuriye, ae cpi bah jan, yato ca candimasuriy uggacchanti, yattha ca ogacchanti, ycanti thomayanti pajalik namassamn anuparivattanti, te'pi nappahonti candimasuriyna sahavyatya magga desetu: ayameva ujumaggo ayamajasyano niyyiko niyyni takkarassa candimasuriyna sahavyatyti. Ki pana, na kira tevijjehi brhmaehi brahm sakkhi diho. Na pi kira tevijjna brhmana cariyehi brahm sakkhidiho. Na pi kira tevijjna [PTS Page 241] [\q 241/] brhmana cariyapcariyehi brahm sakkhidiho. Na pi kira tevijjna brhmana yva sattam cariyamahayugehi brahm sakkhidiho. "Ye'pi kira tevijjna brhmana pubbak isayo mantna kattro mantna pavattro, yesamida etarahi tevijj brhma poraa mantapada gta pavutta samhita, tadanugyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti,

18. Seyyathpi vseha puriso eva vadeyya: aha kho y imasmi janapade janapadakalyi, ta icchmi ta kmemti. Tamena eva vadeyyu: ambho purisa, ya tva janapadakalyi icchasi kmesi, jnsi ta janapadakalyi khattay1 v brhma2 v vess3 v sudd4 v?'Ti iti puho 'no'ti vadeyya tamena eva vadeyyu: "ambho purisa ya tva janapadakalyi na jnsi, na passasi, [PTS Page 242] [\q 242/] evanm v evagott v, dgh v rass v majjhim v k v sm v maguracchav v'ti, amukasmi gme v nigame v nagare v"ti. Iti puho 'no'ti vadeyya. Tamena eva vadeyyu: "ambho purisa ya tva na jnsi, na passasi, ta tva icchasi kmes"ti. Iti puho 'mo'ti vadeyya. Ta kimmaasi vseha nanu eva sante tassa purisassa appihrakata bhsita sampajjat?"Ti. "Addh kho bho gotama tassa purisassa appbhrakata bhsita sampajjat"ti. 19. Evameva kho vseha na kira tevijjehi brhmaehi brahm sakkhi diho. Napi kira tevijjna brhmana cariyehi brahm sakkhi diho. Napi kira tevijjna brhmana cariyapcariyehi brahm sakkhi diho. Napi

D.N. 206/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kira tevijjna brhmana yva sattam cariyamahayugehi brahm sakkhi diho. Ye'pi kira tevijjna brahmana pubbak isayo mantna kattro mantna pavattro yesamida etarahi tevijj brhma pora mantapada gta pavutta samhita tadanugyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti, seyyathda aako vmako vmadevo vessmitto yamatagg agiraso bhradvjo vseho kassapo bhagu, te'pi na evamhasu: mayameta jnma mayameta passma yattha v brahm yena v brahm yahi v brahm'ti. Te vata tevijj brhma evamhasu: ya na jnma ya na passma, tassa sahavyatya magga desema: ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyaty'ti. Ta kimmaasi vseha, nanu eva sante tevijjna brhmana appihirakata bhsita sampajjat?"Ti. "Addh kho bho gotama eva sante tevijjna brhmana appihrakata bhsita sampajjat"ti. 20. Sdhu vseha. Te vata vseha, tevijj brhma ya na jnanti, ya na passanti, tassa sahavyatya [PTS Page 243] [\q 243/] magga desessanti: ayameva ujumaggo ayamajasyano niyyiko niyyni takkarassa brahmasahavyaty'ti neta hna vijjat'ti. 1. Khattiyi, sy. 2. Brhmai sy. 3. Vessi, sy 4. Suddi, sy [BJT Page 606] [\x 606/]

"Addh kho bho gotama eva sante tassa purisassa appihrakata bhsita sampajjat"ti. 22. Evameva kho vseha na kira tevijjahi brhmaehi brahm sakkhi diho napi kira tevijjna brhmana cariyehi brahm sakkhi diho. Napi kira tevijjna brhmana cariyapcariyehi brahm sakkhi diho. Napi kira tevijjna brhmana yva sattam cariyamahayugehi brahm sakkhi diho. Ye'pi kira tevijjna brahmana pubbak isayo mantna kattro mantna pavattro yesamida etarahi tevijj brhma pora mantapada gta pavutta samhita tadanugyanti tadanubhsanti bhsitamanubhsanti vcitamanuvcenti, seyyathda: aako vmako vmadevo vessmitto yamatagg agiraso bhradvjo vseho kassapo bhagu, te'pi na evamhasu: mayameta jnma mayameta passma yattha v brahm yena v brahm yahi v brahm'ti. Te vata tevijj brhma evamhasu: ya na jnma ya na passma, tassa sahavyatya [PTS Page 244] [\q 244/] magga desema: ayameva ujumaggo ayamajasyano niyyiko niyyti takkarassa brahmasahavyaty'ti. Ta kimmaasi vseha, nanu eva sante tevijjna brhmana appihirakata bhsita sampajjat?"Ti. "Addh kho bho gotama eva sante tevijjna brhmana appihrakata bhsita sampajjat"ti. 23. Sdhu vseha. Te vata vseha, tevijj brhma ya na jnanti, ya na passanti, tassa sahavyatya magga desessanti: ayameva ujumaggo ayamajasyano niyyiko niyyni takkarassa brahmasahavyaty'ti neta hna vijjat'ti. 24. Seyyathpi vseha aya aciravat nad pr udakassa samatittik kkapeyy, atha puriso gaccheyya pratthiko pragaces pgm pra taritukmo, so orime tre hito prima tira avheyya: ehi prpra, ehi prapranti, ta kimmaasi vseha api nu tassa purisassa avhyanahetu v ycanahetu v patthanhetu v abhinandanahetu v aciravatiy nadiy prima tra orima tra gaccheyy?"Ti. [BJT Page 608] [\x 608/] "No hida bho gotama".

21. Seyyathpi vseha puriso ctummahpathe nissei kareyya psdassa rohaya, tamena eva vadeyyu: ambho purisa yassa tva psdassa rohaya nissei karosi, jnsi ta psda puratthimya v disya dakkhiyav disya pacchimya v disya uttarya v disya, ucco v nco v majjhimo v'?Ti iti puho 'no'ti vadeyya, tamena eva vadeyyu: ambho purisa ya tva na jnsi na passasi tassa tva psdassa rohaya nissei karos?Ti. Iti puho 'mo'ti vadeyya. Ta kimmaasi vseha, tanu eva sante tassa purisassa appihrakata bhsita sampajjat?Ti.

D.N. 207/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

25. Evameva kho vseha tevijj brhma ye dhamm brhmaa kara te dhamme pahya vattamn, ye dhamm abrhmaakara te dhamme samdya vattamn evamhasu: indamavhayma, somamahvayma, varuamavhayma, snamavhayma, pajpatimavhayma, brahamamavhayma, mahindamavhayma, ymamavhaym'ti. Te vata vseha tevijj [PTS Page 245] [\q 245/] brhma ye dhamm brhmaakra te dhamme pahya vattamn, ye dhamm abrhmaakara te dhamme samdya vattamn, avhnahetu v ycanahetu v patthanhetu v abhinandanahetu v kyassa bhed parammara brahmuo1 sahavyupag bhavissantti neta hna vijjati. 26. Seyyathpi vseha aya aciravat nad pr udakassa samatittik kkapeyy, atha puriso gaccheyya pratthiko pragaces pgm pra taritukmo, so orime tre dahya anduy2 pacchbha ghabandhana baddho, ta kimmaasi vseha, api nu so puriso aciravatiy nadiy orim tr prima tra gaccheyy?"Ti. "No hida bho gotama" 27. "Evameva kho vseha pacime kmagu ariyassa vinaye and'ti'pi vuccanti bandhanantipi vuccanti. Katame paca? Cakkhuvieyya rp ih kant manp piyarp kmpasahit rajany. Sotavieyy sadd ih kant manp piyarp kmpasahit rajany. Ghavieyy gandh ih kant manp piyarp kmpasahit rajany. Jivhvieyy ras ih kant manp piyarp kmpasahit rajany. Kyavieyya phohabb ih kant manp piyarp kmpasahit rajany. Ime kho vseha paca kmagu ariyassa vinaye andti'pi vuccanti bandhananti'pi vuccanti. Ime kho vseha pacakmague tevijj brhma gathit mucchit ajjhopann andnavadassvino anissaraapa paribhujanti. 28. Te vata vseha tevijj brhma ye dhamm brhmaakara te dhamme pahya vattamn, ye [PTS Page 246] [\q 246/] dhamm abrhmaakara te dhamme samdya vattamn, pacakmague gathit mucchit ajjhopann andnavadassvino anissaraapa paribhujann kmandubandhanabaddh kyassa bhed parammara brahmuno sabhavyupag bhavissantti neta hna vijjati.

1. Brahmna [PTS.] 2. Rajjuy, sy. [BJT Page 610] [\x 610/]

29. Seyyathpi vseha aya aciravat nad pr udakassa samatittik kkapeyy, atha puriso gaccheyya pratthiko pragaves pragm pra taritukamo, so orime tre sassa prupitv nipajjeyya, ta kimmaasi vseha, api nu so puriso aciravatiy nadiy orim tr prima tra gaccheyy ti. "No hida bho gotama" 30. Evameva kho vseha pacime nvara ariyassa vinaye vara'ti'pi vuccanti, nvara'ti'pi vuccanti, onh'ti'pi vuccanti. Pariyonh'ti'pi vuccanti. Katame paca? Kmacchandanvaraa vypdanvaraa thinamiddhanvaraa uddhaccakukkuccanvaraa vicikicchnvaraa. Ime kho vseha pacanvara ariyassa vinaye vara'ti'pi vuccanti, nvara'ti'pi vuccanti, onh'ti'pi vuccanti, pariyonh'ti'pi vuccanti. Imehi kho vseha pacahi nvaraehi tevijj brhma vu nivu ovu1 pariyonaddh. Te vata vseha tevijj brhma ye dhamm brhmaakara te dhamme pahya vattamn, ye dhamm abrhmaakara te dhamme samdya vattamn, paca nvaraehi vu nivu ovu pariyonaddh kyassa bhed parammara brahmuo [PTS Page 247] [\q 247/] sahavyupag bhavissanti'ti neta hna vijjati. 31. Ta kimmaasi vseha, kinti te suta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: "Sapariggaho v brahm apariggaho v"ti. "Apariggaho bho gotama. " "Saveracitto v averacitto v?"Ti. "Averacitto bho gotama. " "Savypajjhacitto v avyapajjhacitto v?"Ti. "Avypajjhacitto bho gotama. " "Sakilihacitto v asakilihacitto v?"Ti.

D.N. 208 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Asakilihacitto bho gotama. " 1. Avut nivut ophu, kesuci. [BJT Page 612] [\x 612/]

[BJT Page 614] [\x 614/]

"Vasavatti v avasavatt v?"Ti. "Vasavatti bho gotama. " 32. Ta kimmaasi vseha, sapariggah v tevijj brhma apariggah v?"Ti. "Sapariggah bho gotama. " "Saveracitt v averacitt v?"Ti. "Saveracitt bho gotama. " "Savypajjhacitt v avypajjhacitt v?"Ti. "Savypajjhacitt bho gotama. " "Sakilihacitt v asakilihacitt v?"Ti. "Sakilihacitt bho gotama. " "Vasavatt v avasavatt v?"Ti. "Avasavatt bho gotama. " 33. Iti kira vseha sapariggah tevijj brhma. Apariggaho brahm. Api nu kho sapariggahna tevijjna brhmana apariggahena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " Sdhu vseha. Te vata vseha sapariggah tevijj brhma kyassabhed parammara apariggahassa [PTS Page 248] [\q 248/] brahmuno sahavyupag bhavissantti neta hna vijjati. 34. Iti kira vseha saveracitt tevijj brhma. Averacitto brahm. Api nukho averacittna tevijj brhmana averacittena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " Sdhu vseha. Te vata vseha saceracitt tevijj brhma kyassabhed parammara avera cittassa brahmuno sahavyupag bhavissantti neta hna vijjati.

35. Iti kira vseha savypajjhacitt tevijj brhma. Avypajjhacitto brahm. Api nukho savypajjhacittna tevijjna brahmana avypajjhacittena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " Sdhu vseha. Te vata vseha savypajjhacitt tevijj brhma kyassa bhedparammara avypajjhacittassa brahmuno sahavyupag bhavissantiti neta hna vijjati. 36. Iti kira vseha sakilihacitt tevijj brhma. Asakilihacitto brahm. Api nu kho sakilihacittna tevijjna brhmana asakilihacittena brahmun saddhi sasandati samet?"Ti. "No hida bho gotama. " Sdhu vseha. Te vata vseha sakilihacitt tevijj brhma kyassa bhed parammara asakilihacittassa buhmuno sahavyupag bhavissantti neta hna vijjati. 37. Iti kira vseha avasavatt tevijj brhma. Vasavatt brahm. Api nu kho avasavattna tevijjna brhmana vasavattin brahmuno saddhi sasandati samet?'Ti. "No hida bho gotama". Sdhu vseha. Te vata vseha avasavatti tevijj brhma kyassa bhed parammara vasavattissa brahmuno sahavyupag bhavissantti neta hna vijjati. Idha kho pana te vseha tevijj brhma sditv sasdanti, sasditv visda v ppuanti. Sukkhataraa1 mae pataranti. Tasm ida tevijjna brhmana tevijja2 iraanti'pi3 vuccati. Tevijja vipinanti'pi vuccati. Tevijja vyasananti'pi vuccat"ti. 38. Eva vutte vseho mavo bhagavanta etadavoca: "suta me ta bho gotama, samao gotamo brahmuno sahavyatya magga jnt"ti. Ti kimmaasi vseha sanena ito manaskaa, nayito dre manaskaanti?"

D.N. 209/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Eva bho gotama. sanena ito manaskaa. Nayito dre manaskaanti. " 1. Sukkhatara, kesuci. 2. Tevijj, bahusu. 3. raa, dghak. [BJT Page 616] [\x 616/]

dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha. Brahmacariya pakseti. [BJT Page 618] [\x 618/]

39. Ta kimmaasi vseha, idhassa puriso manaskae jtavaddho, tamena manaskaato tvadeva [PTS Page 249] [\q 249/] avasaa manaskaassa magga puccheyyu, siy nu kho vseha tassa purisassa manaskae jtavaddhassa manaskaassa magga puhassa dandhyitatta v vitthyitatta v?Ti. "No hida bho gotama. Ta kissa hetu? Asu hi bho gotama puriso manaskae jtavaddho. Tassa sabbneva manaskaassa maggni suviditn"ti. 40. "Siy kho vseha tassa purisassa manaskae jatavaddhassa manaskaassa magga puhassa dandhyitatta v vitthyitatta v, nattheva tathgatassa brahmaloke v brahmalokagminiy v paipadya puhassa dandhyitatta v vitthyitatta v. Brahmnacha vseha pajnmi brahmalokaca brahmalokagminica paipada. Yathpaipanno brahmaloka upapanno, tacapajnm"ti. 41. Eva vutte vseho mavo bhagavanta etadavoca: "suta meta bho gotama 'samao gotamo brahmuno sahavyatya magga deset'ti. Sdhu no bhava gotamo brahmuno sahavyatya magga desetu. Ullumpatu bhava gotamo brhmai paja"nti. "Tena hi vseha suhi. Sdhuka manasikarohi. Bhsissm"ti. "Tena hi vseha suhi. Sdhuka manasikarohi. Bhsissm"ti. 'Eva bho'ti kho vseho mavo bhagavato paccassosi. Bhagav etadavoca: 42. Idha vseha tathgato loko uppajjati araha sammsambuddho vijjcaraasampanno sugato lokavid [PTS Page 250] [\q 250/] anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti

43(29). Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kule paccjto. So ta dhamma sutv tathgate saddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: 'sambdho gharvaso rajpatho1. Abbhokso pabbajj. Nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya'nti. 1. Rajopatho, katthaci. 44. So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. So eva pabbajito samno ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv. Samdya sikkhati sikkhpadesu kyakammavackammena samanngato kusalena. Parisuddhjvo slasampanno indriyesu guttadvro bhojane matta satisampajaesu samanngato santuho. 45(29). Kathaca vseha bhikkhu slasampanno hoti? Idha vseha bhikkhu ptipta pahya ptipt paivirato hoti nihitadao nihitasattho lajj daypanno. Sabbapabhtahitnukamp viharati. Idampi'ssa hoti slasmi. Adinndna pahya adinndn paivirato hoti dinndy dinnapikakh. Athenena sucibhtena attan viharati. Idampi'ssa hoti slasmi. Abrahmacariya pahya brahmacr hoti rcr1 virato methun gmadhamm. Idampi'ssa hoti slasmi. Musvda pahya musvd paivirato hoti saccavd saccasandho theto2 paccayiko avisavdako lokassa. Idampi'ssa hoti slasmi.

D.N. 210/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Pisua vca3 pahya pisuya vcya paivirato hoti. Ito sutv na amutra akkht imesa bhedya. Amutra v sutv na imesa akkht amsa bhedya. Iti bhinnna v sandht, sahitna v anuppadt4 samaggrmo5 samaggarato samagganandi samaggakarai vca bhsit hoti. Idampi'ssa hoti slasmi. 1.Rjapatho,katthaci. 2.Ancri,machasa. 3.heto,sy. 4.Pemaniy,machasa. [BJT Page 620] [\x 620/] Pharusa vca6 pahya pharusya vcya paivirato hoti. Y s vc ne kaasukh pemany7 hadayagam por bahujanakant bahujanamanp, tathrpa8 vca bhsit hoti. Idampi'ssa hoti slasmi. Samphappalpa pahya samphappalp paivirato hoti klavd bhtavd atthavd dhammavd vinayavd. Nidhnavati vca bhsit hoti klena spadesa pariyantavati atthasahita. Idampi'ssa hoti slasmi. 1. Ancri, machasa. 2. heto, sy. 3. Pisuvca, [PTS.] 4. Anuppdt, [PTS.] 5. Samaggarmo, machasa. 6. Pharusvca, [PTS.] Sitira 7. Pemaniy, machasa. 8. Evarpi. [PTS.] Sitira. 46(30). Bjagmabhtagmasamrambh1 paivirato hoti. Ekabhattiko2 hoti rattparato3 paivirato4 viklabhojan. Naccagtavditaviskadassan5 paivirato hoti. Mlgandhavilepanadhraamaanavibhusana hn paivirato hoti. Uccsayanamahsayan paivirato hoti. Jtarparajatapaiggaha6 paivirato hoti. makadhaapaiggaha6 paivirato hoti. makamasapaiggaha6 paivirato hoti. Itthikumrikapaiggaha6 paivirato hoti. Dsidsapaiggaha6 paivirato hoti. Ajeakapaiggaha6 paivirato hoti. Kukkuaskarapaiggaha6 paivirato hoti. Hatthigavassavaav7 paiggaha paivirato hoti. Khettavatthupaiggaha paivirato hoti. Dteyyapahea8 gamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak9 paivirato hoti. Ukkoanavacananikatisci10 yog paivirato hoti. Chedanavadhabandhanaviparmosalopasahas

kr11 paivirato hoti. Idampi'ssa hoti slasmi. Cullasla12 nihita 47(31). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa bjagmabhtagmasamrambha13 anuyutt viharanti, seyyathda: mlabja khandhabja phalubja14 aggabja bijabjameva15 pacama. Iti v itievarp16 bjagmabhtagmasamrambh17 paivirato hoti. Idampi'ssa hoti slasmi. 1.Evarpi,katthaci [BJT Page 622] [\x 622/] 32. 48(32) Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa sannidhikraparibhoga anuyutt viharanti, seyyathda: annasannidhi pnasannidhi vatthasannidhi ynasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhikraparibhog paivirato hoti. Idampi'ssa hoti slasmi. 1. Samrabbh, machasa. 2. Eka bhattiko, machasa. 3. Rattuparato, machasa. 4. Virato, the. Se. 5. Viska, machasa. 6. Pariggaha, (sabbattha) 7. Gavassa, se. Vaava, machasa. 8. Pahia, smu. Machasa. Sy. 9. Ka, machasa. 10. Svi, machasa. 11. Sahasa, machasa. 12. Ca sla, machasa. 13. Samrabbh, machasa. 14. Phala, se. Phalu, si. The. 15. Bija bja eva. The. 16. Iti evarup, kesuci. 17. Samrabbh, machasa. 49(33). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa viskadassana anuyutt viharanti, seyyathda: nacca gta vdita pekkha akkhta pissara vetla kumbhathna sobhanaka1 cala vasa dhopanaka2 hatthiyuddha assayuddha mahisayuddha3 usabhayuddha ajayuddha meayuddha4 kukkuayuddha vaakayuddha daayuddha muhiyuddha5 nibbuddha uyyodhika balagga senbyha

D.N. 211/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

akadassana6. Iti v iti evarp viskadassan paivirato hoti. Idampi'ssa hoti slasmi. 50(34). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa jtappamdahnnuyoga anuyutt viharanti, seyyathda: ahapada dasapada ksa parihrapatha santika khalika ghaika salkahattha akkha pagacra vakaka mokkhacika cigulaka patthaka rathaka dhanuka akkharika manesika yathvajja. Iti v iti evarp jtappamdahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 51(35). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa uccsayanamahsayana anuyutt viharanti, seyyathda: sandi pallaka gonaka cittaka paika paalika tlika vikatika uddalomi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappavei kdalimigapavarapaccattharaa sauttaracchada ubhatolohitakpadhna. Iti v iti evarp uccsayanamahsayan paivirato hoti. Idampi'ssa hoti slasmi. 1. Sobhanagaraka, katthaci. Sobhanakaraka, [PTS.] Sobhanagharaka, machasa. 2. Dhovana, katthaci. Dhopana, sitira. 3. Mahisa, machasa. 4. Meaka, machasa. 5. Shala potthakesu na dissati. 6. Anka - kesuci. [BJT Page 624] [\x 624/] 52(36). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa maanavibhusanahnnuyoga anuyutt viharanti, seyyathda: ucchdana parimaddana nahpana sambhana dsa ajana mlvilepana mukhacuaka1 mukhalepana2 hatthabandha sikhbandha daaka nika khagga chatta citrphana uhsa mai vlavjani odtni vatthni dghadasni. Iti v iti evarp maanavibhusanahnnuyog paivirato hoti. Idampi'ssa hoti slasmi. 53(37). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa tiracchnakatha anuyutt viharanti, seyyathda: rjakatha corakatha mahmattakatha senkatha

bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha (kumrakatha kumrikatha)3 srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha. Iti v itievarpya tiracchnakathya paivirato hoti. Idampi'ssa hoti slasmi. 54(38). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarp vigghikakatha anuyutt viharanti, seyyathda: "na tva ima dhammavinaya jnsi. Aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi. Ahamasmi sammpaipanno. Sahita me, asahita te. Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia4 te viparvatta. ropito te vdo. Niggahto tvamasi. Cara vdappamokkhya. Nibbehehi v sace pahos"ti. Iti v itievarpya vigghikakathya paivirato hoti. Idampi'ssa hoti slasmi. 55(39). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpa dteyyapahiagamannuyogamanuyutt viharanti, seyyathda: raa rjamahmattna khattiyna brhmana gahapatikna kumrna "idha gaccha. Amutrgaccha. Ida hara. Amutra ida har"ti. Iti v itievarp dteyyapahiagamannuyog paivirato hoti. Idampi'ssa hoti slasmi. 1. Mukhacua, machasa. 2. Mukhlepana, smu. 3. Marammapotthakesuyeva dissate 4. Avicia, kesuci. [BJT Page 626] [\x 626/] 56(40). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te kuhak ca honti lapak ca nemittik ca nippesik ca lbhena ca lbha nijigisitro. Iti v itievarp kuhanalapan paivirato hoti. Idampi'ssa hoti slasmi. Majjhimasla nihita. 57(41). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya

D.N. 212/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

micchjvena jvika1 kappenti, seyyathda: aga nimitta uppta2 supia3 lakkhaa msikacchinna aggihoma dabbihoma thusahoma taulahoma sappihoma telahoma mukhahoma lohitahoma agavijj vatthuvijj khattavijj4 sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj msikavijj sakuavijj vyasavijj pakkajjhna5 saraparittna migacakka. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 58(42). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti, seyyathda: mailakkhaa vatthalakkhaa daalakkhaa6 asilakkhaa usulakkhaa dhanulakkhaa vudhalakkhaa7 itthilakkhaa purisalakkhaa kumralakkhaa kumrilakkhaa dsalakkhaa dsilakkhaa hatthilakkhaa assalakkhaa mahisalakkhaa8 usabhalakkhaa golakkhaa9 ajalakkhaa mealakkhaa10 kukkualakkhaa vaakalakkhaa godhlakkhaa kaiklakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 59(43). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti seyyathda: raa niyyna bhavissati, raa aniyyna bhavissati, abbhantarna raa upayna bhavissati, bhirna raa apayna bhavissati, bhirna raa upayna bhavissati, abbhantarna raa apayna bhavissati, abbhantarna raa jayo bhavissati, abbhantarna raa parjayo bhavissati. Iti imassa jayo bhavissati. Imassa parjayo bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Jvita, machasa. 2. Uppda, smu. 3. Supina, machasa. Supiaka, si. 4. Khetta, kesuci. 5. Pakkha, kesuci. 6. Daalakkhaa satthalakkhaa, machasa. 7. yudha, kesuci. 8. Mahisa, machasa.

9. Goa, machasa. 10. Meaka, kesuci. [BJT Page 628] [\x 628/] 60(44). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: candaggho bhavissati. Suriyaggho bhavissati. Nakkhattagho bhavissati. Candimasuriyna pathagamana bhavissati. Candimasuriyna uppathagamana bhavissati. Nakkhattna pathagamana bhavissati. Nakkhattna uppathagamana bhavissati. Ukkpto bhavissati. Dsho bhavissati. Bhmiclo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattna uggamana ogamana1 sakilesa vodna bhavissati. Evavipko candaggho bhavissati. Evavipko suriyaggho bhavissati. Evavipko nakkhattaggho bhavissati. Evavipka candimasuriyna pathagamana bhavissati. Evavipka candimasuriyna uppathagamana bhavissati. Evavipka nakkhattna pathagamana bhavissati. Evavipka nakkhattna uppathagamana bhavissati. Evavipko ukkpto bhavissati. Evavipko disho bhavissati. Evavipko bhmiclo bhavissati. Evavipko devadundbhi bhavissati. Evavipko candimasuriyanakkhattna uggamana ogamana sakilesa vodna bhavissati. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 61(45). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: subbuhik bhavissati. Dubbuhik bhavissati. Subhikkha bhavissati. Dubbhikkha bhavissati. Khema bhavissati. Bhaya bhavissati. Rogo bhavissati. rogya bhavissati. Mudd gaan sakhna kveyya lokyata. Iti v itievarpya tiracchnavijjya micchjvena paivirato hoti. Idampi'ssa hoti slasmi. 62(46). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: vhana vivhana savadana vivadana sakiraa vikiraa subhagakaraa dubbhagakaraa viruddhagabbhakaraa jivhnitthambhana2 hanusahanana hatthbhijappana hanujappana

D.N. 213/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kaajappana dsapaha kumripaha devapaha diccupahna mahatupahna abbhujjalana sirivhyana. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 1. Oggamana, kesuci. 2. Jivhnitthaddhana. Bahusu. [BJT Page 630] [\x 630/] 63(47). Yath v paneke bhonto samaabrhma saddhdeyyni bhojanni bhujitv te evarpya tiracchnavijjya micchjvena jvika kappenti. Seyyathda: santikamma paidhikamma bhtakamma bhurikamma vassakamma vossakamma vatthukamma vatthuparikiraa camana nahpana juhana vamana virecana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma ajana paccajana slkiya sallakattiya drakatikicch mlabhesajjna anuppadna osadhna paimokkho. Iti v itievarpya tiracchnavijjya micchjv paivirato hoti. Idampi'ssa hoti slasmi. 64(48). Sa kho1 so vseha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. Seyyathpi vseha khattiyo muddhvasitto2 nihatapaccmitto na kutoci bhaya samanupassati yadida paccatthikato, evameva kho vseha bhikkhu eva slasampanno na kutoci bhaya samanupassati yadida slasavarato. So imin ariyena slakkhandhena samanngato ajjhatta anavajjasukha paisavedeti. Eva kho vseha bhikkhu slasampanno hoti. 65(49). Kathaca vseha bhikkhu indriyesu guttadvro hoti? Idha vseha bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati sotindriya. Sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghindriya asavuta viharanta abhijjh domanass ppak akusal

dhamm anvassaveyyu tassa savarya paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati jivhindriya. Jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvassaveyyu3 tassa savarya paipajjati. Rakkhati manindriya. Manindriye savara pajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti. Eva kho vseha bhikkhu indriyesu guttadvro hoti. 1. Atha kho, kesuci. 2. Muddhbhisinto, kesuci. 3. Anvsaveyyu, anvssaveyyu, kesuci. [BJT Page 632] [\x 632/] 50. Kathaca vseha bhikkhu satisampajaena samanngato hoti? Idha vseha bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite1 pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho vseha bhikkhu satisampajaena samanngato hoti. 67(51). Kathaca vseha bhikkhu santuho hoti? Idha vseha bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena2 piaptena. So yena yeneva pakkamati samdyeva pakkamati. Seyyathpi vseha pakkhi sakuo yena yeneva eti sapattabhro'va eti, evameva kho vseha bhikkhu santuho hoti kyaparihriyena cvarena kucchiparihriyena piaptena. So yena yeneva pakkamati samdyeva pakkamati. Eva kho vseha bhikkhu santuho hoti.

D.N. 214/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

68(52). So imin ca ariyena slakkhandhena3 samanngato imin ca ariyena indriyasavarena samanngato imin ca ariyena satisampajaena samanngato imya ca ariyya santuhiy samanngato vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. 69(53). So abhijjha loke pahya vigatbhijjhena cetas viharati. Abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati sabbapabhtahitnukamp. Bypdapados citta parisodheti. Thnamiddha pahya vigatathnamiddho viharati lokasa sato sampajno. Thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto. Uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati akathakath kusalesu dhammesu. Vicikicchya citta parisodheti. 1. Sammijite, kesuci. 2. Paribhrikena, smu. 3. Imin slakkhandhena, sabbattha. [BJT Page 634] [\x 634/] 54. Seyyathpi vseha puriso ia dya kammante payojeyya, tassa te kammant samijjheyyu, so yni ca porni iamlni tni ca byantkareyya, siy cassa uttari avasiha drabharaya, tassa evamassa: "aha kho pubbe ia dya kammante payojesi. Tassa me te kammant samijjhisu. So'ha yni ca porni iamlni tni ca byant aksi. Atthi ca me uttari avasiha drabharay"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 71(55). Seyyathpi vseha puriso bdhiko assa dukkhito bhagilno, bhatta cassa nacchdeyya, na cassa kye balamatt, so aparena samayena tamh bdh mucceyya, bhattacassa chdeyya, siy cassa kye balamatt, tassa evamassa: "aha kho pubbe bdhiko ahosi dukkhito bhagilno. Bhatta ca me nacchdesi. Nacassa me si kye balamatt. So'mhi etarahi tamh bdh mutto bhattaca me chdeti. Atthi ca me kye balamatt"ti. So tato nidna labhetha pmojja, adhigaccheyya somanassa - 72(56). Seyyathpi vseha puriso bandhangre baddho assa, so aparena samayena tamh

bandhangr mucceyya sotthin abbayena1, na cassa kici bhogna vayo, tassa evamassa: "aha kho pubbe bandhangre baddho ahosi. So'mhi etarahi tamh bandhangr mutto sotthin abbayena. Natthi ca me kici bhogna vayo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 73(57). Seyyathpi vseha puriso dso assa anattdhno pardhno na yenakmagamo, so aparena samayena tamh dsaby mucceyya attdhno apardhno bhujisso yenakmagamo, tassa evamassa: "aha kho pubbe dso ahosi anattdhno pardhno na yenakmagamo, so'mhi etarahi tamh dsaby mutto attdhno apardhno bhujisso yenakmagamo"ti. So tatonidna labhetha pmojja, adhigaccheyya somanassa - 1. Avyayena, [PTS.] 74(59). Seyyathpi vseha puriso sadhano sabhogo kantraddhnamagga paipajjeyya dubbhikkha sappaibhaya. So aparena samayena ta kantra nitthareyya, sotthin gmanta anuppueyya khema appaibhaya, tassa evamassa: "aha kho pubbe sadhano sabhogo kantraddhnamagga paipajji dubbhikkha sappaibhaya. So'mhi etarahi ta kantra tio sotthin gmanta anuppatto khema appaibhaya"nti. So tato nidna labhetha pmojja adhigaccheyya somanassa [BJT Page 636] [\x 636/] 75(60). Evameva kho vseha bhikkhu yath ia yath roga yath bandhangra yath dsabya yath kantraddhnamagga eva ime paca nvarae appahe attani samanupassati. Seyyathpi vseha naya yath rogya yath bandhan mokkha yath bhujissa yath khemantabhmi evameva kho vseha bhikkhu ime paca nvarae pahe attani samanupassati. 76(61). Tassime paca nvarae pahe attani samanupassato pmojja jyati. Pamuditassa pti jyati. Ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. 77. So mettsahagatena cetas eka disa eritv [PTS Page 251] [\q 251/] viharati tath dutiya tath tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattatya1 sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena avypajjhena

D.N. 215/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pharitv viharati. Seyyathpi vseha balav sakhadhamo appakasireneva ctuddisa sarena vipeyya, evameva kho vseha eva bhvitya mettya cetovimuttiy ya pamakata kamma na ta tatrvasissati, na ta tatrvatihati. Ayampi kho vseha brahmuno2 sahavyatya maggo. 78. Puna ca para vseha bhikkhu karusahagatena cetas eka disa eritv viharati tath dutiya tath tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena avypajjhena pharitv viharati. Seyyathpi vseha sakhadhamo appakasireneva ctuddisa sarena vipeyya, evameva kho vseha eva bhvitya mettya cetovimuttiy ya pamakata kamma na ta tatrvasissati, na ta tatrvatihati. Ayampi kho vseha brahmuno sahavyatya maggo. 1. Sabbatthatya. (Kesuci) 2. Brahmna [P T S] [BJT Page 638] [\x 638/] 79. Puna ca para vseha bhikkhu muditsahagatena cetas eka disa eritv viharati tath dutiya tath tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena avypajjhena pharitv viharati. Seyyathpi vseha balav sakhadhamo appakasireneva ctuddisa sarena vipeyya, evameva kho vseha eva bhvitya mettya cetovimuttiy ya pamakata kamma na ta tatrvasissati, na ta tatrvatihati. Ayampi kho vseha brahmuno sahavyatya maggo. 80. Puna ca para vseha bhikkhu upekkhsahagatena cetas eka disa eritv viharati tath dutiya tath tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena avypajjhena pharitv viharati. Seyyathpi vseha balav sakhadhamo appakasireneva ctuddisa sarena vipeyya, evameva kho vseha eva bhvitya mettya cetovimuttiy ya pamakata kamma na ta tatrvasissati, na ta tatrvatihati. Ayampi kho vseha brahmuno sahavyatya maggo.

81. Ta ki maasi vseha? Eva vihr bhikkhu sapariggaho v apariggaho v?Ti. "Apariggaho bho gotama. " "Saveracitto v averacitto v?"Ti. "Averacitto bho gotama. " "Sabypajjha citto v abypajjhacitto v?Ti. "Abypajjha citto bho gotama" "Sakilihacitto v asakilihacitto v?"Ti. "Asakilihacitto bho gotama. " "Vasavatti v avasavatt v?"Ti. "Vasavatti bho gotama. " 82. [PTS Page 252] [\q 252/] iti kira vseha apariggaho bhikkhu. Apariggaho brahm. Api nu kho apariggahassa bhikkhuno apariggahena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama. " [BJT Page 640] [\x 640/]

"Sdhu vseha. So vata vseha apariggabho bhikkhu kyassa bhed parammara apariggahassa brahmuno sahavyupago bhavissatti hnameta vijjati. " 83. Iti kira vseha averacitto bhikkhu. Averacitto brahm. Api nu kho averacittassa bhikkhuno averacittena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" "Sdhu vseha. So vata vseha averacitto bhikkhu kyassa bhed parammara averacittassa brahmuno sahavyupago bhavissatti hnameta vijjati. " 84. Iti kira vseha abypajjhacitto bhikkhu. Abypajjhacitto brahm. Api nu kho abypajjhacittassa bhikkhuno abypajjhacittena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" "Sdhu vseha. So vata vseha abypajjhacitto bhikkhu kyassa bhed

D.N. 216/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

parammara abypajjhacittassa brahmuno sahavyupago bhavissatti hnameta vijjati. " 85. Iti kira vseha asakilihacitto bhikkhu. Asakilihacitto brahm. Api nu kho asakilihacittassa bhikkhuno asakilihacittena brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" "Sdhu vseha. So vata vseha asakilihacitto bhikkhu kyassa bhed parammara asakilihacittassa brahmuno sahavyupago bhavissatti hnameta vijjati. " 86. Iti kira vseha vasatt bhikkhu. Vasavatt brahm. Api nu kho vasavattissa bhikkhuno vasavattin brahmun saddhi sasandati samet?"Ti. "Eva bho gotama" [BJT Page 642] [\x 642/]

[PTS Vol D - 2] [\z D /] [\f II /] [PTS Page 001] [\q 1/] [BJT Vol D - 2] [\z D /] [\w II /] [BJT Page 002] [\x 2/] Suttantapiake Dghanikyo (Dutiyo bhgo) Mahvaggo Namo tassa bhagavato arahato samm sambuddhassa. 1. Mahpadnasutta 1. Eva me suta: eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme karerikuikya. Atha kho sambahulna bhikkhna pacchbhatta piaptapaikkantna karerimaalame sannisinnna sannipatinna pubbenivsapaisayutt dhamm kath udapdi: 'itipi pubbe nivso, itipi1 pubbe nivso'ti. 2. Assosi kho bhagav dibbya sotadhtuy visuddhya atikkantamnusikya2 tesa bhikkhna ima kathsallpa. Atha kho bhagav uhysan yena karerimaalamo tenupasakami, upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi: "kyanu'ttha bhikkhave etarahi kathya sannisinn? K ca pana vo antar kath vippakat?"Ti. 3. Eva vutte te bhikkh bhagavanta etadavocu: "idha bhante amhka pacchbhatta piaptapaikkantna [PTS Page 002] [\q 2/] karerimaalame sannisinnna sannipatitna pubbenivsapaisayutt dhamm kath udapdi: 'itipi pubbenivso, itipi pubbenivso'ti. Aya kho no bhante antar kath vippakath. Atha bhagav anuppatto"ti. 1. Iti [PTS. 2.] Mnusakya - smu [BJT Page 004] [\x 4/]

"Sdhu vseha. So vata vseha vasavatt bhikkhu kyassa bhed parammara vasavattissa brahmuno sahavyupago bhavissatti hnameta vijjati. " 87. Eva vutte vsehabhradvj mav bhagavanta etadavocu: "abhikkanta bho gotama abhikkanta bho gotama. Seyyathpi bho gotama nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telappajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo pakisito. Ete maya bhagavanta gotama saraa gacchma dhammaca bhikkhusaghaca. Upsake ne bhava gotamo dhretu ajjatagge pupete saraagate"ti. Tevijjasutta nihita terasama. Slakkhandhavaggo nihito pahamo.

4. "Iccheyytha no tumhe bhikkhave [PTS Page 011] [\q 11/] pubbenivsapaisayutta dhammi katha sotu"nti.

D.N. 217/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Etassa bhagav klo, etasusa sugata klo, ya bhagav pubbenivsapaisayutta dhammi katha kareyya. Bhagavato sutv bhikkhu dhressant"ti. "Tena hi bhikkhave sutha, sdhuka manasikarotha, bhsissm"ti. "Evambhante"ti kho te bhikkhu bhagavato paccassosu, bhagav etadavoca: 5. Ito so bhikkhave ekanavutokappo1 ya vipass bhagav araha sammsambuddho loke udapdi. Ito so bhikkhave ekatisokappo2 ya sikh bhagav araha sammsambuddho loke udapdi. Tasmieva kho bhikkhave ekatise kappe vessabh bhagav araha sammsambuddho loke udapdi, imasmieva kho bhikkhave bhaddakappe kakusandho bhagav araha sammsambuddho loke udapdi. Imasmieva kho bhikkhave bhaddakappe kogamano bhagav araha sammsambuddho loke udapdi. Imasmieva kho bhikkhave bhaddakappe kassapo bhagav araha sammsambuddho loke udapdi. Imasmieva kho bhikkhave bhaddakappe aha etarahi araha sammsambuddho loke uppanno. 6. Vipass bhikkhave bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Sikh bhikkhave bhagav araha sammsambuddho [PTS Page 003] [\q 3/] khattiyo jtiy ahosi, khattiyakule udapdi. Vessabh bhikkhave bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Kakusandho bhikkhave bhagav araha sammsambuddho brhmao jtiy ahosi, brhmaakule udapdi. Kogamano bhikkhave bhagav araha sammsambuddho brhmao jtiy ahosi, brhmaakule udapdi. Kassapo bhikkhave bhagav araha sammsambuddho brhmao jtiy ahosi, brhmaakule udapdi. Aha bhikkhave etarahi araha samm sambuddho khattiyo jtiy ahosi, khattiyakule uppanno. 7. Vipass bhikkhave bhagav araha sammsambuddho koao gottena ahosi. Sikh bhikkhave bhagav araha sammsambuddho koao gottena ahosi. Vessabh bhikkhave bhagav araha sammsambuddho koao gottena ahosi. Kakusandho bhikkhave bhagav araha sammsambuddho kassapo gottena ahosi. 1. Ekanavutikappe - ma cha sa, 2. Ekatisekappe - ma cha sa, [BJT Page 006] [\x 6/]

Kogamano bhikkhave, bhagav araha sammsambuddho kassapo gottena ahosi. Kassapo bhikkhave, bhagav araha sammsambuddho kassapo gottena ahosi. Aha bhikkhave, etarahi araha sammsambuddho gotamo gottena1. 8. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa asti 2 vassasahassni yuppama ahosi. Sikhissa bhikkhave bhagavato arahato samm sambuddhassa sattativassasahassni yuppama ahosi. Vessabhussa bhikkhave, bhagavato arahato sammsambuddhassa sahivassasahassni yuppama ahosi. Kakusandhassa bhikkhave, bhagavato arahato sammsambuddhassa cattlsa 3 vassasahassni yuppama ahosi. Kogamanassa bhikkhave, bhagavato arahato sammsambuddhassa tisavassasahassni yuppama [PTS Page 004] [\q 4/] ahosi. Kassapassa bhikkhave, bhagavato arahato sammsambuddhassa vsati 4vassasahassni yuppama ahosi. Mayha bhikkhave, etarahi appaka yuppama paritta lahuka yo cira jvati so vassasata appa v bhiyyo. 9. Vipass bhikkhave, bhagav araha sammsambuddho paliy mle abhisambuddho. Sikh bhikkhave, bhagav araha sammsambuddho puarkassa mle abhisambuddho. Vessabh bhikkhave, bhagav araha sammsambuddho slassa mle abhisambuddho. Kakusandho bhikkhave, bhagav araha sammsambuddho sirsassa mle abhisambuddho. Kogamano bhikkhave, bhagav araha sammsambuddho udumbarassa mle abhisambuddho. Kassapo bhikkhave, bhagav araha sammsambuddho nigrodhassa mle abhisambuddho. Aha bhikkhave, etarahi araha sammsambuddho assatthassa mle abhisambuddho. 10. Vipassissa bhikkhave, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Sikhissa bhikkhave, bhagavato arahato sammsambuddhassa abhibhsambhava nma svakayuga ahosi agga bhaddayuga. Vessabhussa bhikkhave, bhagavato arahato sammsambuddhassa souttara nma svakayuga ahosi agga bhaddayuga. Kakusandhassa bhikkhave, bhagavato arahato sammsambuddhassa vidhurasajva nma svakayuga ahosi agga bhaddayuga. Kogamanassa bhikkhave, bhagavato arahato

D.N. 218/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sammsambuddhassa bhiyyosuttara nma svakayuga ahosi [PTS Page 005] [\q 5/] agga bhaddayuga. Kassapassa bhikkhave, bhagavato arahato sammsambuddhassa tissabhradvja nma svakayuga ahosi agga bhaddayuga. Mayha bhikkhave, etarahi arahato sammsambuddhassa sriputtamoggallna nma svakayuga hoti agga bhaddayuga. 1. Gotamo gottena ahosi s mu sy. 2. Asti, [PTS. 3.] Cattlsa ma cha sa, [PTS. 4.] Vsati [PTS.] [BJT Page 008] [\x 8/]

khsavna kassapassa bhikkhave, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi vsati bhikkhusahassni. Kassapassa bhikkhave bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesa yeva khsavna. Mayha bhikkhave, etarahi arahato sammsambuddhassa eko svakna sannipto ahosi ahateasni bhikkhusatni. Mayha bhikkhave aya eko svakna sannipto ahosi sabbesa yeva khsavna. 12. Vipassissa bhikkhave, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Sikhissa bhikkhave, bhagavato arahato sammsambuddhassa khemakaro nma bhikkhu upahko ahosi aggupahko vessabhussa bhikkhave, bhagavato arahato sammsambuddhassa upasanto nma bhikkhu upahko ahosi aggupahko. Kakusandhassa bhikkhave, bhagavato arahato samm sambuddhassa buddhijo nma bhikkhu upahko ahosi aggupahko. [BJT Page 010] [\x 10/]

11. Vipassissa bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa ime tayo svkna sannipt ahesu sabbesa yeva khsavna. Sikhissa bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi bhikkhu satasahassa. Eko svakna sannipto ahosi asti bhikkhusahassni. Eko svakna sannipto ahosi sattati bhikkhusahassni. Sikhissa bhikkhave bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesa yeva khsavna. Vessabhussa bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi asti bhikkhusahassni. Eko svakna sannipto ahosi sattati bhikkhusahassni. Eko svakna sannipto ahosi sahi bhikkhusahassni. Vessabhussa bhikkhave, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesa yeva khsavna. Kakusandhassa bhikkhave, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi cattlsa bhikkhusahassni. Kakusandhassa bhikkhave, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesa yeva khsavna. Kogamanassa bhikkhave, bhagavato arahato [PTS Page 006] [\q 6/] sammsambuddhassa eko svakna sannipto ahosi tisa bhikkhusahassni kogamanassa bhikkhave, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesa yeva

Kogamanassa bhikkhave bhagavato arahato sammsambuddhassa sotthijo nma bhikkhu upahko ahosi aggupahko. Kassapassa bhikkhave bhagavato arahato sammsambuddhassa sabbamitto nma bhikkh upahko ahosi aggupahko. Mayha bhikkhave etarahi arahato sammsambuddhassa nando bhikkhu upahko hoti aggupahko. 1 13. Vipassissa bhikkhatva bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat [PTS Page 007] [\q 7/] nma dev mt ahosi janetti. 2 Bandhumassa rao bandhumat nma nagara rjadhni ahosi. Sikhissa bhikkhave bhagavato arahato sammsambuddhassa aruo nma rj pit ahosi. Pabhvat nma dev mt ahosi janetti. Aruassa rao aruavat nma nagara rjadhni ahosi. Vessabhussa bhikkhave bhagavato arahato sammsambuddhassa suppatto3 nma rj pit ahosi. Yasavat nma dev mt ahosi janetti. Suppattassa rao anoma nma nagara rjadhni ahosi. Kakusandhassa bhikkhave bhagavato arahato sammsambuddhassa aggidatto nma brhmao pit ahosi. Viskh nma brhma mt ahosi janetti. Tena kho pana bhikkhave samayena

D.N. 219/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

khemo nma rj ahosi. Khemassa rao khemavat nma nagara rjadhni ahosi. Kogamanassa bhikkhave bhagavato arahato sammsambuddhassa yaadatto nma brhmao pit ahosi. Uttar nma brhma mt ahosi janetti. Tena kho pana bhikkhave samayena sobho nma rj ahosi. Sobhassa rao sobhvat nma nagara rjadhni ahosi. Kassapassa bhikkhave bhagavato arahato sammsambuddhassa brahmadatto nma brhmao pit ahosi. Dhanavat nma brhma mt ahosi janetti. Tena kho pana bhikkhave samayena kik nma nma 4 rj ahosi. Kikissa rao bras nma nagara rjadhni ahosi. Mayha bhikkhave etarahi arahato sammsambuddhassa suddhodano rj pit ahosi, mydev mt janetti. Kapilavatthu nma nagara rjadhn"ti. Idamavoca bhagav, ida vatv sugato uhysan vihra pvisi. 14. [PTS Page 008] [\q 8/] atha kho tesa bhikkhna acirapakkantassa bhagavato ayamantar kath udapdi: "acchariya vuso tathgatassa mahiddhikat mahnubhvat, yatra hi nma tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarissati, nmatopi anussarissati, 1. Upahko ahosi smu. 2. Janetat - sy. 3. Suppati ko - ma cha sa. 4. Kiki nma - sy. [BJT Page 012] [\x 12/]

tathgato atte buddhe parinibbute chinnapapace chinnavaume [PTS Page 009] [\q 9/] pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati: 'evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti" ayaca hida tesa bhikkhna antar kath vippakat hoti. 15. Atha kho bhagav syanhasamaya patisalln vuhito yena, karerimaalamo tenupasakami. Upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi: "kyanu'ttha bhikkhave etarahi kathya sannisinn? K ca pana vo antar kath vippakath?" Ti. Eva vutte te bhikkh bhagavanta etadavocu: "idha bhante amhka acirapakkantassa bhagavato ayamantar kath udapdi: [BJT Page 014] [\x 14/]

Gottatopi anussarissati, yuppamatopi anussarissati, svakayugatopi anussarissati, svakasanniptatopi anussarissati: 'evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Kinnu kho vuso tathgatasseva nu kho es dhammadhtu suppaividdh, yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkha vtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugato pi anussarati, svakasanniptato pi anussarati: 'eva [PTS Page 010] [\q 10/] jacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti', udhu devat tathgatassa etamattha rocesu yena

'Acchariya vuso abbhuta vuso tathgatassa mahiddhikat mahnubhvat, yatra hi nma tathgato atte buddhe parinibbute chinnapapace chinna vaume pariydinnavae sabbadukkhavtivatte jtitopi anussarissati, nmato pi anussarissati, gottato pi anussarissati, yuppamato pi anussarissati, svakayugato pi anussarissati, svakasanniptato pi anussarissati: 'evajacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavanto ahesu itipti. Kinnu kho vuso tathgatasseva nu kho es dhammadhtu suppaividdh yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtito pi anussarati, nmato pi anussarati. Gottato pi anussarati, yuppamato pi anussarati, svakayugato pi anussarati, svakasanniptatopi anussarati: evajacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavanto ahesu itipti? Udhu devat tathgatassa etamattha rocesu yena tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtito pi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugato pi

D.N. 220 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

anussarati, svakasanniptatopi anussarati: 'evajacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavanto ahesu iti'pti? Aya kho no bhante antar kath vippakat hoti. Atha bhagav anuppatto"ti. 16. "Tathgatasseves bhikkhave dhammadhtu suppaividdh yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati: evajacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavante ahesu itip'ti. Devat pi tathgatassa etamattha rocesu evajacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavanto ahesu itip'ti. Iccheyytha no tumhe bhikkhave bhiyyosomattya [PTS Page 011] [\q 11/] pubbenivsapaisayutta dhammi katha sotunti?" [BJT Page 016] [\x 16/]

ahesu: eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusatasahassni. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesa yeva khsavna. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat [PTS Page 012] [\q 12/] nma dev mt ahosi janetti. Bandhumassa rao bandhumat nma nagara rjadhni ahosi. 19. Atha kho bhikkhave vipass bodhisatto tusit ky cavitv sato sampajno mtukucchi okkami. Ayamettha dhammat. 20. Dhammat es bhikkhave yad bodhisatto tusit ky cavitv mtukucchi okkamati, atha sadevake loke samrake sabrahmake, sassamaabrhmaiy pajya sadevamanussya appamo uro2 obhso ptubhavati atikkammeva devna devnubhva. Y pit lokantarik agh asavut andhakr andhakratimis, yatthapime candimasuriy evamahiddhik evamahnubhv bhya nnuhonti, tatthapi appamo uro obhso ptubhavati atikkammeva devna devnubhv. - 1. Ekanavutikappe - ma cha sa, 2. Oro - sy. [BJT Page 018] [\x 18/]

17. "Etassa bhagav klo, etassa sugata klo. Ya bhagav bhiyyosomattya pubbenivsappaisayutta dhammi katha kareyya bhagavato sutv bhikkh dhressant"ti. "Tena hi bhikkhave sutha, sdhuka manasikarotha, bhsissm"ti. 'Evabhante'ti kho te bhikkhu bhagavato paccassosu. Bhagav etadavoca: 18. "Ito so bhikkhave ekanavuto kappo1. Ya vipass bhagav arahasammsambuddho loke udapdi. Vipass bhikkhave bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Vipass bhikkhave bhagav araha sammsambuddho koao gottena ahosi. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass bhikkhave bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa bhikkhave bhagavato arahato sammsambuddhassa tayo svakna sannipt

Ye pi tattha satt uppann, 1 te pi tenobhsena aamaa sajnanti 'ae pi kira bho santi satt idhpapann'ti. Ayaca dasasahass lokadhtu sakampati sampakampati sampavedhati. Appamo ca uro obhso loke ptubhavati atikkammeva devna devnubhva. Ayamettha dhammat. 21. Dhammat es bhikkhave yad bodhisatto mtukucchi okkanto hoti, cattro na devaputt catuddisa 2 rakkhya upagacchanti: 'm na bodhisatta v bodhisattamtara v manusso v amanusso v koci v vihehes'ti. Ayamettha dhammat. 22. Dhammat es bhikkhave, yad bodhisatto mtukucchi okkanto hoti, pakatiy slavat bodhisattamt hoti virat ptipt, virat

D.N. 221/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

adinndn, virat kmesu [PTS Page 013] [\q 13/] micchcr, virat musvd, virat surmerayamajjapamdahn. Ayamettha dhammat. 23. Dhammat es bhikkhave, yad bodhisatto mtukucchi okkanto hoti, na bodhisattamtu purisesu mnasa uppajjati kmagupasahita. Anatikkamaniy ca bodhisattamt hoti kenaci purisena rattacittena. Ayamettha dhammat. 24. Dhammat es bhikkhave, yad bodhisatto mtukucchi okkanto hoti, lbhin bodhisattamt hoti pacanna kmaguna. S pacahi kmaguehi samappit samagbht parivreti. Ayamettha dhammat. 25. Dhammat es bhikkhave, yad bodhisatto mtukucchi okkanto hoti, na bodhisattamtu kocideva bdho uppajjati. Sukhin bodhisattamt hoti akilantaky. Bodhisattaca bodhisattamt tirokucchigata passati sabbagapacca abhinindriya. Seyyathpi bhikkhave mai veuriyo subho jtim ahaso suparikammakato accho vippasanno sabbkrasampanno, tatra ya sutta vuta nla v pta v lohita v odta v pausutta v, tamena cakkhum puriso hatthe karitv paccavekkheyya: aya kho mai veuriyo subho jtim ahaso suparikammakato accho vippasanno sabbkrasampanno, tatirada sutta vuta nla v pta v lohita v odta v pausutta v'ti. Evameva kho bhikkhave yad bodhisatto mtukucchi okkanto hoti, na bodhisattamtu kocideva bdho uppajjati. Sukhin bodhisattamt hoti akilantaky. Bodhisattaca [PTS Page 014] [\q 14/] bodhisattamt tirokucchigata passati sabbagapaccagi abhnindriya ayamettha dhammat: 1. Upapann - ma cha sa, sy [PTS. 2.] Catuddisa ma cha sa. Ctuddisa - sy. [BJT Page 020] [\x 20/]

27. Dhammat es bhikkhave. Yath a itthik nava v dasa v mse gabbha kucchin pariharitv vijyanti, na heva bodhisatta bodhisattamt vijyati. Daseva msni bodhisatta bodhisattamt kucchin pariharitv vijyati. Ayamettha dhammat. 28. Dhammat es bhikkhave. Yath a itthik nisinn v nipann v vijyanti, na heva bodhisatta bodhisattamt vijyati. hit'va bodhisatta bodhisattamt vijyati. Ayamettha dhammat. 29. Dhammat es bhikkhave. Yad bodhisatto mtukucchimh nikkhamati, dev pahama patigahanti, pacch manuss. Ayamettha dhammat. 30. Dhammat es bhikkhave. Yad bodhisatto mtukucchimh nikkhamati, appatto'va bodhisatto pahavi hoti. Cattro na devaputt paiggahetv mtu purato hapenti. 'Attaman devi hohi mahesakkho. Te putto uppanno'ti. Ayamettha dhammat. 31. Dhammat es bhikkhave. Yad bodhisatto mtukucchimh nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucin, suddho visado. Seyyathpi bhikkhave mairatana ksike vatthe nikkhitta neva mairatana ksika vattha makkheti, npi ksika vattha mairatana makkheti - ta kissa hetu: ubhinna suddhatt. Evameva kho bhikkhave yad bodhisatto mtukucchimh nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [PTS Page 015] [\q 15/] semhena amakkhito ruhirena amakkhito kenaci asucin, suddho visado. Ayamettha dhammat. 32. Dhammat es bhikkhave. Yad bodhisatto mtukucchimh nikkhamati, dve udakassa dhr2 antaikkh ptubhavanti: ek stassa ek uhassa, yena bodhisattassa udakakicca karonti mtucca 3. Ayamettha dhammat. 1. Udena - ma cha sa. 2. Udakadhr - smu. 3. Mtu ca - smu. Ma cha sa, sy. [BJT Page 022] [\x 22/]

26. Dhammat es bhikkhave, satthajte bodhisatte bodhisattamt kla karoti, tusita, kya upapajjati. Ayamettha dhammat.

33. Dhammat es bhikkhave. Sampatijto bodhisatto samehi pdehi patihahitv

D.N. 222/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

uttarbhimukho1 satta padavtihre 2 gacchati setamhi chatte anuhramne 3, sabb ca dis anuviloketi 4, sahica vcambhsati: "aggo'hamasmi lokassa, jeho'hasmi lokassa, seho'hamasmi lokassa, ayamantim jti, natthi'dni punabbhavo"ti. Ayamettha dhammat. 34. Dhammat es bhikkhave. Yad bodhisatto mtukucchimh nikkhamati, atha sadevake loke samrake sabrahmake, sassamaabrhmaiy pajya sadevamanussya appamo uro obhso ptubhavati atikkammeva devna devnubhva. Y'pi t lokantarik agh asavut andhakr andhakratimis, yatthapime candimasuriy evammahnubhv bhya nnuhonti, tatthapi appamo uro obhso ptu bhavati atikkammeva devna devnubhva. Ye'pi tattha satt uppann, te'pi tenobhsena aamaa sajnanti: "ae'pi kira bho santi satt idhpapann"ti. Ayaca dasasahass lokadhtu sakampati sampakampati sampavedhati. Appamo ca uro obhso loke ptubhavati atikkammeva devna devnubhva. Ayamettha dhammat. 35. [PTS Page 016] [\q 16/] jte kho pana bhikkhave vipassamhi kumre bandhumato rao paivedesu: 'putto te deva jto: ta devo passatu'ti. Addas kho bhikkhave bandhum rj vipassi kumra, disv nemitte brhmae mantpetv etadavoca: 'Passantu bhonto nemitt brhma kumranti. ' Addasasu 5 kho bhikkhave nemitt brhma vipassi kumra disv bandhuma6 rjna etadavocu: 'attamano deva hohi. Mahesakkho te deva putto uppanno. Lbh te mahrja, suladdha te mahrja, yassa te kule evarpo putto uppanno. ' 36. "Aya hi deva kumro dvattisamahpurisalakkhaehi samanngato yehi samanngatassa mahpurisassa dve va gatiyo bhavanti ana - save agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti: seyyathda - 1. Uttarenbhimukho, sy. 2. Padavtihrena, ma cha sa. 3. Anudhriyamne, ma cha sa. 4. Viloketi, [PTS. 5.]Adadassu, ma cha sa. 6. Bandhumanta, ma cha sa.

[BJT Page 024] [\x 24/]

Cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr viragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena abhivijya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. 37. Katamehi cya dve kumro dvattisamahpurisalakkhaehi samanngato yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana - sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratana samanngato, tassimni satta ratanni [PTS Page 017] [\q 17/] bhavanti: seyyathda - cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Aya hi deva kumro suppatihitapdo. Yampya deva kumro suppatihitapdo, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Imassa deva kumrassa hehpdatalesu cakkni jtni sahassrni sanemikni sanbhikni sabbkraparipri. Yampi deva imassa kumrassa hehpdatalesu cakkni jtni sahassrni sanemikni sanbhikni sabbkraparipri, idampi'ssa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro yatapahi. (Yampya deva kumro yatapah idampimassa mahpurisassa mahpurisalakkhaa bhavati. *) Aya hi deva kumro dghagul. Yampya deva kumro dghagul, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro mudutauahatthapdo. Yampya deva kumro mudutauahatthapdo,

D.N. 223/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro jlahatthapdo. Yampya deva kumro jlahatthapdo, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro ussakhapdo. Yampya deva kumro ussakhapdo, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro eijagho. Yampya deva kumro eijagho, idampimassa mahpurisassa mahpurisalakkhaa bhavati. ---------------------- * Phoya potthakesu na dissati. Etthpi aesupi hnesu "po" iti ca shala potthakesu na dissati. [BJT Page 026] [\x 26/]

kualvattni dakkhivattakajtni. Yampya deva kumro uddhaggalomo. Uddhaggni lomni jtni nlni ajanavani kualvattni dakkhivattakajtni, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro brahmujjugatto. Yampya deva kumro brahmujjugatto, idampimassa mahpurisassa mah purisalakkhaa bhavati. Aya hi deva kumro sattussado. Yampya deva kumro sattussado, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro shapubbaddhakyo. Yampya deva kumro shapubbaddhakyo, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro citantaraso. Yampya deva kumro citantaraso, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro nigrodhaparimaalo yvatakvassa kyo tvatakvassa bymo, yvatakvassa bymo tvatakvassa kyo. Yampya deva kumro nigrodhaparimaalo yvatakvassa kyo tvatakvassa bymo, yvatakvassa bymo tvatakvassa kyo, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro samavattakkhandho. Yampya deva kumro samavattakkhandho, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro rasaggasagg. Yampya deva kumro rasaggasagg, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro shahanu. Yampya deva kumro shahanu, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro cattsadanto. Yampya deva kumro cattsadanto, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro samadanto. Yampya deva kumro samadanto, idampimassa mahpurisassa mahpurisalakkhaa bhavati.

Aya hi deva kumro hitako'va anonamanto ubhohi pitalehi channukni parimasati1 parimajjati. Yampya deva kumro hitako'va anonamanto ubhohi pitalehi jannukni parimasati parimajjati, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro kosohitavatthaguyho2. Yampya deva kumro kosohitavatthaguyho, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro suvaavao kacanasannibhattaco. Yampya deva kumro suvaavao kacanasannibhattaco, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro sukhumacchavi. Sukhumatt [PTS Page 018] [\q 18/] chaviy rajojalla kye na upalippati 3. Yampya deva kumro sukhumacchavi, sukhumatt chaviy rajojalla kye na upalippati, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro ekekalomo. Ekekni lomni loma kpesu jtni. Yampya deva kumro ekekalomo. Ekekni lomni loma kpesu jtni, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro uddhaggalomo. Uddhaggni lomni jtni nlni ajanavani

D.N. 224/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Aya hi deva kumro avivara 4danto. Yampya deva kumro avivaradanto, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro susukkadho. Yampya deva kumro susukkadho, idampimassa mahpurisassa mahpurisalakkhaa bhavati. ----------------------- 1. Parmasati, ma cha sa. 2. Koopagatavastiguhya - mahvyutpatti, koagatavastiguhya - mahynapha, 3. Upalimpati, ma cha sa. 4. Aviraa (s mu. ) [BJT Page 028] [\x 28/]

kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena 1 abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vvattacchado"ti. 39. Atha kho bhikkhave bandhum rj nemitte brhmae ahatehi vatthehi acchdpetv sabbakmehi santappesi. Atha kho bhikkhave bandhum rj vipassissa kumrassa dhtiyo upahpesi. A suda pyenti. 2 A nahpenti. A dhrenti. A akena pariharanti. Jtassa kho pana bhikkhave vipassissa kumrassa setacchatta dhryittha div ceva rattica 'm na sta v uha v tia v rajo v ussvo v bdhayitth'ti. Jto kho pana bhikkhave vipass kumro bahuno janassa piyo ahosi manpo. Seyyathpi bhikkhave uppala v [PTS Page 020] [\q 20/] paduma v puarka v bahuno janassa piya manpa, evameva kho bhikkhave vipass kumro bahuno janassa piyo ahosi manpo. Svssuda akeneva aka pariharyati. 1. Dhammena samena, sy. 2. Khra pyenti, smu. [BJT Page 030] [\x 30/]

Aya hi deva kumro pahtajivho. Yampya deva kumro pahtajivho, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro brahmassaro karavkabh. Yampya deva kumro brahmassaro karavkabh, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro abhinlanetto. Yampya deva kumro abhinlanetto, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro gopakhumo. (Yampya deva kumro gopakhumo, idampimassa mahpurisassa mahpurisalakkhaa bhavati. ) Imassa deva kumrassa u bhamukantare jt odt mudutlasannih. Yampimassa deva kumrassa u bhamukantare jt odt mudutlasannibh, [PTS Page 019] [\q 19/] idampimassa mahpurisassa mahpurisalakkhaa bhavati. Aya hi deva kumro uhsasso. Yampya deva kumro uhsasso, idampimassa mahpurisassa mahpurisalakkhaa bhavati. 38. Imehi kho aya deva kumro dvattisamahpurisalakkhaehi samanngato yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana, sace agra ajjhvasati, rj hoti cakkavatti dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti: seyyathda cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa

40. Jto kho pana bhikkhave vipass kumro majussaro ca1 ahosi vaggussaro ca madhurassaro ca 2 seyyathpi bhikkhave himavante pabbate karavk nma sakuajti majussar ca vaggussar ca madhurassar ca pemanyassar ca, evameva kho bhikkhave vipass kumro majussaro ca ahosi vaggussaro ca madhurassaro ca pemanyassaro ca. Jtassa kho pana bhikkhave vipassissa kumrassa kammavipkaja dibba cakkhu pturahosi, yena suda3 samant yojana passati div ceva rattica. Jto kho pana bhikkhave vipass kumro animisanto pekkhati, seyyathpi dev tvatis. 'Animisanto kumro pekkhat'ti kho bhikkhave vipassissa kumrassa 'vipass, vipass' tveva sama udapdi. 41. Atha kho bhikkhave bandhum rj atthakarae 4 nisinno vipassi kumra ake nisdpetv atthe [PTS Page 021] [\q 21/] anussati. Tatra suda bhikkhave vipass kumro pitu ake nisinno viceyya viceyya atthe panayati yena. 'Viceyya viceyya kumro atthe panayati yen'ti kho bhikkhave vipassissa kumrassa

D.N. 225/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhiyyosomattya 'vipass, vipass' tveva sama udapdi. 42. Atha kho bhikkhave bandhum rj vipassissa kumrassa tayo psde krpesi, eka vassika eka hemantika eka gimhika. Pacakmaguni upahpesi. Tatra suda bhikkhave vipass kumro vassike psde vassike cattro mse 5 nippurisehi turiyehi paricriyamno na hehpsda orohati. (Pahamakabhavra*) 1. Brahmassaro majussaroca, ma cha sa. 2. Vaggumadhurassar ca, [PTS. 3.] Yena dura, sy. 4. Aakarae, sy. 5. Vassike psde cattro mse, machasa. * Jtikakhaa nihita, [PTS.] [BJT Page 032] [\x 32/]

jti nma, yatra hi nma jtassa jar payissat"ti. 45. Atha kho bhikkhave bandhum rj srathi mantpetv etadavoca: "kacci samma srathi kumro uyynabhmiy abhiramittha ? Kacc samma srathi kumro uyynabhmiy attamano ahos ?"Ti. "Na kho deva kumro uyynabhmiy abhiramittha. Na kho deva kumro uyynabhmiy attamano ahos"ti. "Kimpana samma srathi addasa kumro uyynabhmi niyyanto?"Ti. 1. Yojpetv [PTS. 2.] Bhadda bhadda, machasa. Smu. 3. Niyanto [PTS. 4.] Bhagga, sy. 5. Antepura gato, machasa. [BJT Page 034] [\x 34/] [PTS Page 023] [\q 23/] "Addas kho deva, kumro uyynabhmi niyyanto purisa jia gopnasivaka bhogga daaparyaa pavedhamna gacchanta tura gatayobbana. Disv ma etadavoca: ayampana samma srathi, puriso kikato? Kespissa na yath aesa, kyo'pi'ssa na yath aesanti. " 'Eso kho deva, jio nm ti. "Kimpana so samma srathi, jio nm?"Ti. 'Eso kho deva, jio nma. Na'dti tena cira jvitabba bhavissat'ti. "Kimpana samma srathi, ahampi jardhammo jara anatto?"Ti. 'Tvaca deva mayacamh sabbe jardhamm jara anattti. "Tena hi samma srathi, alandnajja uyynabhmiy. Ito'va antepura paccaniyyh"ti. 'Eva dev'ti kho aha deva, vipassissa kumrassa paissutv tato'ca antepura paccanyysi. So kho kumro antepuragato dukkh dummano pajjhyati: 'dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissat'ti. 46. Atha kho bhikkhave, bandhumassa rao etadahosi: mheva kho vipass kumro na rajja kresi. Mheva vipass kumro agrasm anagriya pabbaji. Mheva nemittna brhmana sacca assa vacanant. Atha kho bhikkhave, bandhum rj vipassissa kumrassa bhiyyosomattya pacakmaguni upahpesi yath vipass kumro na agrasm anagriya pabbajeyya, yath nemittna brhmana micch assa vacananti. Tatra suda bhikkhave, vipass kumro pacahi kmaguehi samappito samagbhto parivreti. 47. Atha kho bhikkhave, vipass kumro bahunna vassna bahunna vassasatna

43. Atha kho bhikkhave vipass kumro bahunna vassna bahunna vassasatna bahunna vassasahassna accayena srathi mantesi: 'yojehi samma srathi bhaddni bhaddni ynni. Uyynabhmi gacchma subhmi dassany'ti. 'Eva dev'ti kho bhikkhave srathi vipassissa kumrassa paissutv bhaddni bhaddni ynni yojetv1 vipassissa kumrassa paivedesi: yuttni kho te deva bhaddni bhaddni ynni. Yassa'dni kla maas'ti. 44. Atha kho bhikkhave vipass kumro bhadda2 yna abhirhitv bhaddehi bhaddehi ynehi uyynabhmi niyysi. Addas kho bhikkhave vipass kumro uyynabhmi [PTS Page 022] [\q 22/] niyyanto3 purisa jia gopnasivaka bhogga4 daaparyaa pavedhamna gacchanta tura gatayobbana disv srathi mantesi: ayampana samma srathi puriso kikato? Kes'pi ssa na yath aesa, kyo'pi'ssa na yath aesanti". "Eso kho deva jio nm"ti. "Kimpaneso samma srathi jio nm?"Ti. "Eso kho deva jio nma: na'dni tena cira jvitabba bhavissat"ti. "Kimpana samma srathi ahampi jardhammo jara anatto?'Ti. "Tvaca deva mayacamh sabbe jardhamm jara anatt"ti. "Tena hi samma srath alandnajja uyynabhmiy. Ito'ca antepura paccaniyyh"ti. Eva dev'ti kho bhikkhave srath vipassissa kumrassa paissutv tato'ca antepura paccaniyysi. Tatra suda bhikkhave vipass kumro antepuragato5 dukkh dummano pajjhyati: "dhiratthu kira bho

D.N. 226/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bahunna vassasahassna accayena srathi mantesi: yojehi samma srathi, bhaddni bhaddni ynni uyynabhmi gacchma subhmi dassany'ti. 'Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv bhadrni bhadrni ynni yojetv vipassissa kumrassa paivedesi: yuttni kho te deva, bhaddni bhaddni ynni, yassa dnikla maas'ti. 48. Atha kho bhikkhave, vipass kumro bhadda yna abhirhitv bhaddehi bhaddehi ynehi uyynabhmi niyysi. [PTS Page 024] [\q 24/] addas kho bhikkhave, vipass kumro uyynabhmi niyyanto purisa bdhika dukkhita bhagilna sake muttakarse paipanna semna aehi vuhpiyamna aehi savesiyamna. Disv srathi mantesi: ayampana, samma srathi, puriso kikate? Akkhnipi'ssa na yath aesa, saropi'ssa na yath aesanti. Eso kho deva, bydhito nm'ti. "Kimpana so samma srathi, bydhito nm?"Ti. 'Eso kho deva, bydhito nma, appevanma tamh bdh vuhaheyy'ti: - [BJT Page 036] [\x 36/]

ma etadavoca: ayampana samma srathi, puriso kikato? Akkhnipi'ssa na yath aesa, saropi'ssa na yath aesanti. "Eso kho deva, bydhito nm"ti. "Kimpanesa samma srath bydhito nm?"Ti "eso kho deva, bydhito nma appevanma tamh bdh vuhaheyy"ti. "Kimpana samma srath, ahampi vydhidhammo vydhi anatto?"Ti. "Tvaca deva, mayacamh sabbe vydhidhamm vydhi anatt"ti. "Tena hi samma srath, alandnajja uyynabhmiy ito'va antepura paccaniyyh'ti. 'Eva dev'ti kho aha deva, vipassissa kumrassa paissutv tato'va antepura paccaniyysi. So kho deva, kumro antepuragato dukkh dummano pajjhyati: "dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissati, vydhi payissat"ti. 51. Atha kho bhikkhave, bandhumassa rao etadahosi: m heva kho vipass kumro na rajja kresi. M heva kho vipass kumro agrasm anagriya pabbaji. M heva nemittna brhmana sacca assa vacananti. [BJT Page 038] [\x 38/]

"Kimpana samma srathi, ahampi bydhidhammo bydhi anatto?"Ti. "Tvaca deva mayacamh sabbe bydhidhamm bydhi anatt"ti. "Tena hi samma srath, alandnajja uyynabhmiy. Ito'va antepura paccaniyyh"ti. 'Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv tato'va antepura paccaniyysi. Tatra suda bhikkhave vipass kumro antepuragato dukkh dummano pajjhyati: "dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissati, bydhi payissat"ti. 49. Atha kho bhikkhave, bandhum rj srathi mantpetv etadavoca: "kacci samma srath, kumro uyynabhmiy abhiramittha? Kacci samma srathi, kumro uyynabhmiy attamano ahos?"Ti. "Na kho deva, kumro uyynabhmiy attamano ahos"ti. Kimpana samma srath, addasa kumro uyynabhmi, niyyanto?"Ti. 50. "Addas kho deva, kumro uyynabhmi niyyanto purisa bdhita dukkhita bhagilna sake muttakarse [PTS Page 025] [\q 25/] paipanna semna aehi vuhpiyamna aehi savesiyamna, disv

52. Atha kho bhikkhave, bandhum rj vipassissa kumrassa bhiyyosomattya paca kmaguni upahapesi, yath vipass kumro rajja kreyya, yath vipass kumro na agrasm anagriya pabbajeyya, yath nemittna brhmana micch assa vacananti. Tatra suda bhikkhave, vipass kumro pacahi kmaguehi samappito samagbhto parivreti. 53. Atha kho bhikkhave, vipass kumro bahunna vassna bahunna vassasatna bahunna vassasahassna accayena srathi mantesi: "yojehi samma srathi, bhaddni bhaddni ynni, uyynabhmi gacchma subhmi dassany"ti. 'Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv bhaddni bhaddni ynni yojetv vipassissa kumrassa paivedesi: "yuttni kho te deva, bhaddni bhaddni ynni yassa'dni kla maas"ti. Atha kho bhikkhave, vipass kumro bhadda yna abhirhitv bhaddehi bhaddehi ynehi uyynabhmi niyysi. 54. Addas kho bhikkhave, vipass kumro uyynabhmi niyyanto mahjanakya sannipatita nnrattnaca dussna vilta kayiramna, disv srathi mantesi: "kinnu

D.N. 227/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kho so samma srathi, mahjanakyo sannipatito, nnrattnaca dussna vilta kayirat?"Ti. [PTS Page 026] [\q 26/] "eso kho deva, klakato nm'ti. "Tena hi samma srathi, yena so klakato tena ratha peseh"ti. 'Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv yena so klakato tena ratha pesesi. 55. Addas kho bhikkhave, vipass kumro peta klakata disv srathi mantesi: "kimpanya samma srathi, klakato nm?"Ti. "Eso kho deva klakato nma. Na'dni ta dakkhinti mt v pit v ae v tislohit. So'pi na dakkhissati mtara v pitara v ae v tislohite"ti. Kimpana samma srathi, ahampi maraa dhammo maraa anatto? Mampi na dakkhinti devo v dev v ae v tislohit? Ahampi na dakkhissmi deva v devi v ae v tislohite?"Ti. [BJT Page 040] [\x 40/]

srathi, yena so klakato tena ratha peseh'ti. 'Eva dev'ti kho aha deva, vipassissa kumrassa paissutv yena so klakato tena ratha pesesi. Addas kho deva, kumro peta klakata. Disv ma etadavoca; 'kimpanya samma srathi, klakato nm?'Ti. 'Eso kho deva, klakato nma, na'dni ta dakkhinti mt v pit v ae v tislohito'ti. 'Kimpana samma srathi, ahampi maraadhammo maraa anatto? Mampi na dakkhinti devo v dev v ae v tislohit? Ahampi na dakkhissm deva v devi v ae v tislohite?'Ti. 'Tvaca deva, mayacamh sabbe maraadhamm maraa anatt. Tampi na dakkhinti devo v dev v ae v tislohit. Tvampi na dakkhissasi deva v devi v ae v tislohite'ti. [BJT Page 042] [\x 42/]

"Tvaca deva, mayacamh sabbe maraadhamm maraa anatt. Tampi na dakkhinti devo v dev v ae v tislohit. Tvampi na dakkhissasi deva v devi v ae v tislohite"ti. "Tenahi samma srathi, alandnajja uyynabhmiy, ito'va antepura paccanyyh"ti. 'Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv, tato'va antepura paccanyysi. Tatra suda bhikkhave, vipass kumro antepuragato dukkh dummano pajjhyati "dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissati, bydhi payissati, maraa payissat"ti. 56. Atha kho bhikkhave, bandhum rj srathi mantpetv etadavoca: "kacci samma srathi, kumro uyynabhmiy abhiramittha? Kacci sammasrath, kumro uyynabhmiy attamano ahos?Ti" [PTS Page 027] [\q 27/] "na kho deva kumro uyyyanabhmiy abhiramittha, na kho deva kumro uyynabhmiy attamano ahos"ti. "Kimpana samma srath, addasa kumro uyynabhmi niyyanto?"Ti. 57. Addas kho deva, kumro uyynabhmi niyyanto mahjanakya sannipatita nnrattnaca dussna vilta kayiramna, disv ma etadavoca: 'kinn kho so samma srathi, mahjanakyo sannipatito, nnrattnaca dussna vilta kayirat?Ti 'eso kho deva, klakato nm'ti. 'Tena hi samma

'Tena hi samma srathi alandnajja uyynabhmiy. Ito'va antepura paccaniyyh'ti. 'Eva dev'ti kho aha deva, vipassissa kumrassa paissutv tato'va antepura paccaniyysi. So kho deva, kumro antepuragato dukkh dummano pajjhyati: 'dhiratthu kira bho jti nma yatra hi nma jtassa jar payissati, bydhi payissati, maraa payissat"ti. 58. Atha kho bhikkhave, bandhumassa rao etadahosi: "mheva kho vipasas kumro na rajja kresi. Mheva vipass kumro agrasm anagriya pabbaji. [PTS Page 028] [\q 28/] mheva kho nemittna brhmana sacca assa vacananti. " Atha kho bhikkhave, bandhum rj vipassissa kumrassa bhiyyosomattya paca kmaguni upahapesi, yath vipass kumro rajja kreyya, yath vipass kumro na agrasm anagriya pabbajeyya, yath nemittna brhmana micch assa vacananti. Tatra suda bhikkhave vipass kumro pacahi kmaguehi samappito samagbhto paricreti. 59. Atha kho bhikkhave, vipass kumro bahunna vassna bahunna vassasatna bahunna vassasahassna accayena srathi mantesi: "yojehi samma srathi, bhaddni bhaddni ynni, uyynabhmi gacchma subhmi dassany"ti. "Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv bhaddni bhaddni ynni yojetv vipassissa kumrassa paivedesi: "yuttni kho te deva, bhaddni bhaddni ynni, yassa'dni kla maas"ti. Atha kho bhikkhave, vipass

D.N. 228/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kumro bhadda yna abhirhitv bhaddehi bhaddehi ynehi uyynabhmi niyysi. 60. Addas kho bhikkhave, vipass kumro uyynabhmi niyyanno purisa bhau pabbajita ksvavasana disv srathi mantesi: "ayampana samma srathi, puriso kikato? Ssampi'ssa na yath aesa, vatthni pi'ssa na yath aesa"nti. "Eso kho deva, pabbajito nm'ti. Kimpaneso samma srathi, pabbajito nm?"Ti. "Eso kho deva pabbajito nma: 'sdhu dhammacariy, sdhu samacariy, sdhu kusalakiriy, sdhu puakiriy, sdhu avihis, sdhu bhtnukamp"ti. "Sdhu kho so samma srathi, pabbajito nma. Sdhu [PTS Page 029] [\q 29/] samma srathi, dhammacariy, sdhu samacariy, sdhu kusalakiriy, sdhu puakiriy, sdhu avihis, sdhu bhtnukamp. Tena hi samma srathi, yena so pabbajito tena ratha peseh"ti. [BJT Page 044] [\x 44/]

etadahosi "na hi nna so orako dhammavinayo, na s orak1 pabbajj, yattha vipass kumro kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito. Vipass'pi 2 nma kumro kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissati kimagapana mayanti ?" Atha kho so bhikkhave mahajanakyo caturstipasahassni kesamassu ohretv ksyni vatthni acchdetv vipassi bodhisatta agrasm anagriya pabbajita anupabbajisu. Tya suda bhikkhave, parisya parivuto vipassi bodhisatto gmanigamajanapadarjadhnsu crika carati. 63. Atha kho bhikkhave vipassissa bodhisattassa rahogatassa paisallnassa eva cetaso parivitakko udapdi: 'na kho meta patirpa yo'ha kio viharmi, yannnha eko gaamh vpakaho vihareyyanti'. Atha kho bhikkhave vipass bodhisatto aparena samayena eko gaamh vpakaho vihsi. Aeneva tni caturstipabbajitasahassni agamasu, aena vipass bodhisatto. 1. Orik - [PTS. 2.] Vipassi hi - machasa. [BJT Page 046] [\x 46/]

'Eva dev'ti kho bhikkhave, srathi vipassissa kumrassa paissutv yena so pabbajito tena ratha pesesi. Atha kho bhikkhave, vipass kumro ta pabbajita etadavoca: "tvampana samma, kikato? Ssampi tena na yath aesa, vatthni'pi te na yath aesanti?" "Aha kho deva, pabbajito nm"ti, "ki pana tva samma, pabbajito nm?"Ti. "Aha kho deva pabbajito nma, 'sdhu dhammacariy, sdhu samacariy, sdhu kusalakiriy, sdhu puakiriy, sdhu avihis, sdhu bhtnukamp'ti. "Sdhu kho tva samma, pabbajito nma, sdhu dhammacariy, sdhu samacariy, sdhu kusalakiriy, sdhu puakiriy, sdhu avihis, sdhu bhtnukampti" 61. Atha kho bhikkhave, vipass kumro srathi mantesi: "tena hi samma srathi, ratha dya ito'va antepura paccaniyyhi. Aha pana idheva kesamassu obhretv ksyni vatthni acchdetv agrasm anagriya pabbajissm"ti. 'Eva dev'ti kho bhikkhave srath, vipassissa kumrassa paissutv ratha dya tato'ca antepura paccaniyysi. 62. Vipass pana bhikkhave, kumro tattheva kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbaji. Assosi kho bhikkhave, bandhumatiy rjadhniy mahjanakyo caturstipasahassni "vipass kira kumro kemassu ohretv ksyni vatthni [PTS Page 030] [\q 30/] acchdetv agrasm anagriya pabbajito"ti. Sutvna tesa

64. Atha kho bhikkhave, vipassissa bodhisattassa vspagatassa rahogatassa paisallnassa eva cetaso parivitakko udapdi: "kiccha vatya loko panno, jyati ca jyati myati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa [PTS Page 031] [\q 31/] nissaraa nappajnti jarmaraassa. Kudassu nma imassa dukkhassa nissaraa payissati jarmaraass?Ti. 65. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarmaraa hoti, kimpaccay jarmaraa'nti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo "jtiy kho sati jarmaraa hoti, jtipaccay jarmaraa"nti. 66. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jti hoti kimpaccay jt" ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "bhave kho sati jti hoti, bhava paccay jt"ti. 67. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati bhavo hoti kimpaccay bhavo"ti. Atha kho bhikkhave,

D.N. 229/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "updne kho sati bhavo hoti, updnapaccay bhavo"ti. 68. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati updna hoti kimpaccay updnanti. " Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "tahya kho sati updna hoti, tahpaccay updnanti. " 69. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati tah hoti kimpaccay tah"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "vedanya kho sati tah hoti, vedanpaccay tah"ti. 70. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati vedan hoti, kimpaccay vedan"ti. Atha kho bhikkhave, vipassissa bodhisattassa [PTS Page 032] [\q 32/] yonisomanasikr ahu paya abhisamayo. "Phasse kho sati vedan hoti, phassapaccay vedan"ti. 71. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati phasso hoti, kimpaccay phasso"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "sayatane kho sati phasso hoti, sayatanapaccay phasso"ti. [BJT Page 048] [\x 48/]

75. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccudvattati kho ida via, nmarpamh npara gacchati. Ettvat jyetha v jyetha v cavetha v upapajjetha v, yadida nmarpapaccay via, viapaccay nmarpa, nmarpaccay sayatana, sayatanapaccay phasso, phassapaccay vedan, vedanpaccay [PTS Page 033] [\q 33/] tah, tah paccay updna, updnapaccay bhavo, bhavapaccay jti, jtipaccay jarmaraa sokaparidevadukkhadomanasspys sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hot"ti. 76. "Samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhu udapdi, a udapdi, pa udapdi, vijj udapdi, loko udapdi. 77. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarmaraa na hoti, kissa nirodh jarmaraanirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "jtiy kho asati jarmaraa na hoti, jti nirodho jarmaraanirodho"ti. 78. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati jti na hoti, kissa nirodh jtinirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "bhave kho asati jti na hoti, bhavanirodh jtinirodho"ti. [BJT Page 050] [\x 50/]

72. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati sayatana hoti, kimpaccay sayatananti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "nmarpe kho sati sayatana hoti, nmarpapaccay sayatananti. " 73. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati nmarpa hoti, kimpaccay nmarpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "vie kho sati nmarpa hoti, viapaccay nmarpanti. " 74. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati via hoti, kimpaccay vianti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "nmarpe kho sati via hoti, nmarpapaccay vianti. "

79. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodh bhavanirodho"ti. Atha kho bhikkhave vipassissa bodhisattatassa yonisomanasikr ahu paya abhisamayo: "updne kho asati bhavo na hoti, updnanirodh bhavanirodho"ti. 80. Atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati updna na hoti, kissa nirodh updnanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: tahya kho asati updna na hoti, tahnirodh updnanirodho"ti.

D.N. 230/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

81. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati tah na hoti, kissa nirodh tahnirodho"ti. Atha kho bhikkhatva vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: [PTS Page 034] [\q 34/] "vedanya kho asati tah na hoti, vedan nirodh tahnirodho"ti. 82. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedan na hoti, kissa nirodh vedannirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikr ahu paya abhsamayo: "phasso kho asati vedan na hoti, phassanirodh vedannirodho"ti. 83. Atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodh phassanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "sayatane kho asati phasso na hoti, sayatana nirodh phassanirodho"ti. 84. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati sayatana na hoti, kissa nirodh sayatana nirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "nmarpe kho asati sayatana na hoti, nmarpanirodh sayatananirodho"ti. [BJT Page 052] [\x 52/]

vianirodh nmarpanirodho. Nmarpanirodh sayatananirodho, sayatananirodh phassanirodho, phassanirodh vedannirodho, vedannirodh tahnirodho, tahnirodh updnanirodho, updnanirodh bhavanirodho, bhavanirodh jtinirodho, jtinirodh jarmaraa sokaparidevadukkhadomanassupys nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hot"ti. "Nirodho, nirodho"ti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhu udapdi, a udapdi, pa udapdi, vijj udapdi, loko udapdi: 88. Atha kho bhikkhave, vipass bodhisatto aparena samayena pacaspdnakkhandhesu udayabbaynupass vihsi: "iti rpa, iti rpassa samudayo, iti rpassa atthagamo. Iti vedan, iti vedanya samudayo, iti vedanya atthagamo. Iti sa, iti saya samudayo, iti saya atthagamo. Iti sakhr, iti sakhrna samudayo, iti sakhrna atthagamo. Iti via, iti viassa samudayo, iti viassa atthagamo"ti. Tassa pacasu updnakkhandhesu udayabbaynupassino viharato na cirasseva anupdya savehi citta vimucci"ti. Dutiya bhavra nihita 1. Me aya vipassanmaggo, [PTS. 2.] Bodhya, sy. [BJT Page 054] [\x 54/] 89. Atha kho bhikkhave, vipassissa bhagavato arahato sammsambuddhassa etadahosi: "yannnha dhamma deseyya"nti. Atha kho bhikkhave vipassissa bhagavato arahato [PTS Page 036] [\q 36/] sammsambuddhassa etadahosi: "adhigato kho myya dhammo gambhro duddaso duranubodho santo pato atakkvacaro nipuo paitavedanyo. layrm kho panya paj layarat layasammudit. layrmya kho pana pajya layaratya layasammuditya duddasa ida hna yadida idappaccayatyapaiccasamuppdo. Idampi kho hna duddasa yadida sabba sakhrasamatho sabbpadhipainissaggo tahakkhayo virgo nirodho nibbna ahace ca kho pana dhamma deseyya, pare ca me na jneyyu so mamassa kilamatho, s mamassa vhes'ti, apissuda1 bhikkhave vipassi bhagavanta arahanta sammsambuddha im

85. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati nmarpa na hoti, kissa nirodh nmarpanirodho?"Ti. Atha kho bhikkhave vipassassa bodhisattassa yoniso manasikr ahu paya abhisamayo: "vie kho asati nmarpa na hoti, vianirodh nmarpanirodho"ti. 86. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati via na hoti, kissa nirodh vianirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikr ahu paya abhisamayo: "nmarpe kho asati via na hoti. Nmarpanirodh vianirodho"ti. 87. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho myya1 maggo sambodhya 2: [PTS Page 035] [\q 35/] yadida nmarpanirodhya vianirodho'

D.N. 231/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

anacchariy gthyo paibhasu pubbe assutapubb: "Kicchena me adhigata hala'dni paksitu, Rgadosaparetehi nya dhammo susambudho. Paisogatmi nipua gambhra duddasa au, Rgaratt na dakkhinti tamokkhandhena vut"ti. Itiha bhikkhave vipassissa bhagavato arahato sammsambuddhassa paisacikkhato appossukkatya citta nami, no dhammadesanya. 90. Atha kho bhikkhave aaratassa mahbrahmuno vipassissa bhagavato arahato sammsambuddhassa cetas cetoparivitakkamaya [PTS Page 037] [\q 37/] etadahosi: "nassati vata bho loko, vinassati vata bholoko, yatra hi nma vipassissa bhagavato arahato sammsambuddhassa appossukkatya citta namati no dhammadesany"ti. Atha kho so bhikkhave mah brahm seyyathpi nma balav puriso sammijita v bha pasreyya, pasrita v bha sammijeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammsambuddhassa purato pturahosi. 91. Atha kho bhikkhave mahbrahm ekasa uttarsaga karitv dakkha jnumaala puthuviya nihantv, 2 yena vipass bhagav araha sammsambuddho tenajali panmetv vipassi bhagavanta arahanta sammsambuddha etadavoca: "desetu bhante bhagav dhamma, desetu sugato dhamma. Santi 3 satt apparajakkhajtik. Assavanat dhammassa parihyanti. Bhavissanti dhammassa atro"ti. 1. Apissu [PTS.] Machasa. 2. Ndahanto - sy. 3. Santdha - sy. [BJT Page 056] [\x 56/]

pana pajya layaratya layasammuditya duddasa ida hna yadida idappaccayat paiccasamuppdo idampi kho hna duddasa yadida sabbasakhrasamatho sabbpadhipainissaggo tahakkhayo virgo nirodho nibbna ahaceva kho pana dhamma deseyya, pare ca me na jneyyu, so mamassa kilamatho, s mamassa vihes"ti. Apissuda ma [PTS Page 038] [\q 38/] brahme im anacchariy gthyo paibhasu pubbe assutapubb: "Kicchena me adhigata halandni paksitu, Rgadosaparetehi nya dhammo susambudho. Paisotagmi nipua gambhra duddasa au Rgaratt na dakkhint tamokkhandhena vut1"ti. Itiha me brahme paisacikkhato appossukkatya citta nam, no dhammadesany"ti. Dutyampi kho bhikkhave so mahbrahm vipassi bhagavanta arahanta sammsambuddha etadavoca: "desetu bhante bhagav dhamma, desetu sugato dhamma, santi satt apparajakkhajtik. Assavaat dhammassa parihyanti. Bhavissanti dhammassa atro"ti. Tatiyampi kho bhikkhave so mahbrahm vipassi bhagavanta arahanta sammsambuddha etadavoca: "desetu bhante bhagav dhamma, desate sugato dhamma, santi satt apparajakkhajtik. Assavaat dhammassa paribhyanti. Bhavissanti dhammassa atro"ti. 93. Atha kho bhikkhave vipass bhagav araha sammsambuddho brahmuno ca ajjhesana viditv sattesu ca kruata paicca buddhacakkhun loka volokesi. Addas kho bhikkhave vipass bhagav araha sammsambuddho buddhacakkhun loka volokento satte apparajakkhe mahrajakkhe tikkhindriye mudindriye svkre dvkre suvipaye duvipaye appekacce paralokavajjabhayadassvino viharante, appekacce na paralokavajjabhayadassvino viharante. 1. Namokkhajhane vu - ma cha sa. [BJT Page 058] [\x 58/]

92. Atha kho bhikkhave vipass bhagav araha sammsambuddho ta mahbrahmna etadavoca: "mayhampi kho brahme, etadahosi: "yannunha dhamma deseyya'nti. Tassa mayha brahme, etadahosi: 'adhigato kho myya dhammo gambhro duddaso duranubodho santo pato akattvacaro nipuo paitavedanyo. layrm kho panya paj layarat layasammudit. layrmya kho

D.N. 232/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Seyyathpi nma uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udaknuggatni antonimuggaposni, appekaccni uppalni v padumni v puarikni v udakena janni udake savaddhni samodaka hitni, appekaccni uppalni v padumni v puarkni v udake jtni udake savaddhni udak accuggamma tihanti anupalittni udakena, [PTS Page 039] [\q 39/] evameva kho bhikkhave vipass bhagav araha sammsambuddho buddhacakkhn loka volokento addasa satte apparajakkhe mahrajakkhe tikkhindriye mudindiye svkre dvkre suvipaye duvipaye, appekacce paralokavajjabhayadasnvino viharante, appekacce na paralokavajjabhayadassvino viharante. 94. Atha kho so bhikkhave mahbrahm vipassissa bhagavato arahato sammsambuddhassa cetas cetoparivitakkamaya vipassi bhagavanta arahanta sammsambuddha gthhi ajjhabhsi: "Sele yath pabbatamuddhaniahito Yathpi passe janata samantato, tathpama dhammamaya sumedha Psdamruyha samantacakkhu, Sokvatia janatamapetasoko Avekkhassu jtijarbhibhta. Uhehi vra vijitasagma satthavha aana vicara loke desassu1 bhagav dhamma atro bhavissant"ti. 95. Atha kho bhikkhave vipass bhagav araha sammsambuddho ta mahbrahmna gthya ajjhabhsi: "Aprut tesa amatassa dvr ye sotavanto pamucantu saddha vihisasa pagua na bhsi Dhamma pata manujesu brahme"ti. Atha kho so bhikkhave mahbrahm "katvakso kho'mhi vipassin bhagavat arahat sammsambuddhena dhammadesany"ti vipassi bhagavanta [PTS Page 040] [\q 40/] arahanta sammsambuddha abhivdetv padakkhia katv tatthevantaradhyi. 1. Desetu [PTS.] [BJT Page 060] [\x 60/]

96. Atha kho bhikkhave vipassissa bhagavato arahato sammsambuddhassa etadahosi: "kassa nu kho aha pahama dhamma deseyya, ko ima dhamma khippameva jnissati"t. Atha kho bhikkhave vipassissa bhagavato arahato sammsambuddhassa etadahosi: "aya kho khao ca rjaputto tisso ca purohitaputto bandhumatiy rjadhniy paivasanti pait viyatt medhvino dgharatta apparajakkhajtik. Yannnha khaassa ca rjaputtassa tissassa ca purohitaputtassa pahama dhamma deseyya. Te ima dhamma khippameva jnissanti"ti. 97. Atha kho bhikkhave vipass bhagav araha sammsambuddho, seyyathpi nma balav puriso sammijita v bha pasreyya, pasrita v bha sammijeyya, evameva bodhirukkhamle antarahito bandhumatiy rjadhniy kheme migadye pturahosi. Atha kho bhikkhave vipass bhagav araha sammsambuddho dyapla mantesi, "ehi tva samma dyapla bandhumati rjadhni pavisitv khaaca rjaputta tissaca purohitaputta eva vadehi: "vipass bhante bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati. So tumhka dassanakmo"ti. Eva bhante'ti kho bhikkhave dyaplo vipassissa bhagavato arahato sammsambuddhassa paissutv bandhumati rjadhni pavisitv khaaca rjaputta tissaca purohitaputta etadavoca; "vipass bhante bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati, so tumhka dassanakmo"ti. 98. Atha kho bhikkhave khao ca rjaputto tisso [PTS Page 041] [\q 41/] v purohitaputto bhaddni bhaddni ynni yojpetv bhadda yna abhirhitv bhaddehi bhaddehi ynehi bandhumatiy rjadhniy niyyasu, yena khemo migadyo tena pyasu. Yvatik ynassa bhmi ynena gantv yn paccerohitv pattik'ca yena vipass bhagav araha samamsambuddho tenupasakamisu. Upasakamitv vipassi bhagavanta arahanta sammsambuddha abhivdetv ekamanta nisdisu. Tesa vipass bhagav araha sammsambuddho nupubbi katha kathesi, seyyathda: dnakatha slakatha saggakatha kmna dnava okra sakilesa nekkhamme ca nisasa paksesi. Yad te bhagav asi kallacitte muducitte vinvaraacitte udaggacitte pasannacitte, atha y buddhna smukkasik dhammadesan ta

D.N. 233/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paksesi: dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana patigaheyya, evameva khaassa ca rjaputtassa ca tissassa ca purohitaputtassa tasmi yeva sane viraja vtamala dhammacakkhu udapdi "ya kici samudayadhamma, sabbanta nirodhadhammanti". [BJT Page 062] [\x 62/]

rjaputto tisso ca purohitaputto kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajit. Khaoca nma rjaputto tisso ca purohitaputto vipassissa bhagavato arahato sammsambuddhassa santike kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissanti, kimagapana mayanti. " [BJT Page 064] [\x 64/]

99. Te dihadhamm pattadhamm viditadhamm pariyoghadhamm tiavicikicch vigatakathakath vesrajjappatt aparappaccay satthussane vipassi bhagavanta arahanta sammsambuddha etadavocu. "Abhikkanta bhante, abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanta v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya 'cakkhumanto rpni dakkhint'ti, evameva bhagavat anekapariyyena dhammo paksito, ete maya bhante bhagavanta [PTS Page 042] [\q 42/] saraa gacchma dhammaca. Labheyyma maya bhante bhagavato santike pabbajja, labheyyma upasampadanti". 100. Alatthu kho bhikkhave khao ca rjaputto tisso ca purohitaputto vipassissa bhagavato arahato sammsambuddhassa santike pabbajja, alatthu upasampada. Te vipass bhagav araha sammsambuddho dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Sakhrna dnava okra sakilesa nibbne ca nisasa paksesi. Tesa vipassin bhagavat arahat sammsambuddhena dhammiy kathya sandassiyamnna samdapiyamnna samuttejiyamnna sampahasiyamnna na cirasseva anupdya savehi cittni vimuccisu. 101. Assosi kho bhikkhave bandhumatiy rjadhniy mahjanakyo caturstipasahassni "vipass kira bhagav araha samm sambuddho bandhumati rjadhni anuppatto kheme migadye viharati. Khao ca kira rjaputto tisso ca purohitaputto vipassissa bhagavato arahato sammsambuddhassa santike kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajit"ti. Sutvna nesa etadahosi: "na hi nna so orako dhammavinayo, na s orak pabbajj, yattha kho khao ca

102. Atha kho so bhikkhave mahjanakyo caturstipasahassni bandhumatiy rjadhniy nikkhamitv yena khemo migadyo, yena vipass bhagav araha [PTS Page 043] [\q 43/] sammsambuddho, tenupasakamisu. Upasakamitv vipassi bhagavanta arahanta sammsambuddha abhivdetv ekamanta nisdisu. Tesa vipass bhagav araha sammsambuddho nupubbi kath kathesi. Seyyathda - dnakatha slakatha saggakatha, kmna dnava okra sakilesa, nekkhamme ca nisasa paksesi. Yad te bhagav aasi kallacitte muducitte vinvaraacitte pasannacitte, atha y buddhna smukkasik dhammadesan ta paksesi: dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana paiggaheyya. Evameva tesa caturstipasahassna tasmi yeva sane viraja vtamala dhammacakkhu udapdi. "Ya kici samudayadhamma sabbanta nirodhadhammanti. " 103. Te dihadhamm pattadhamm viditadhamm pariyoghadhamm tiavicikicch vigatakathakath vesrajjappatt aparappaccay satthussane vipassi bhagavanta arahanta sammsambuddha etadavocu: "abhikkanta bhante, abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya 'cakkhumanto rpni dakkhint'ti evameva bhagavat anekapariyyena dhammo paksito. Ete maya bhante bhagavanta saraa gacchma dhammaca bhikkhusaghaca. Labheyyma maya bhante bhagavato santike pabbajja labheyyma upasampadanti. Alatthu kho bhikkhave tni caturstipa sahassni vipassissa bhagavato arahato sammsambuddhassa santike pabbajja, alatthu upasampada.

D.N. 234/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

104. Te vipass bhagav araha sammsambuddho dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi, [PTS Page 044] [\q 44/] sakhrna dnava okra sakilesa nibbne ca nisasa paksesi: tesa vipassin bhagavat arahat sammsambuddhena dhammiy kathya sandassiyamnna samdpiyamnna samuttejyamnna sampahasiyamnna na cirasseva anupdya savehi cittni vimuccisu. [BJT Page 066] [\x 66/]

dakkhint'ti, evameva bhagavat anekapariyyena dhammo paksito. Ete maya bhante, bhagavanta saraa gacchma dhammaca bhikkhusaghaca. Labheyyma maya bhante, bhagavato santike pabbajja, labheyyma upasampadanti. " Alatthu kho bhikkhave, tni caturstipabbajitasahassni vipassissa bhagavato arahato sammsambuddhassa santike pabbajja, alatthu upasampada. 108. Te vipass bhagav araha sammsambuddho dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Sakhrna dnava okra sakilesa nibbne ca nisasa paksesi. Tesa vipassin bhagavat arahat sammsambuddhena dhammiy kathya sandasyiyamnna samdpiyamnna samuttejiyamnna sampahasiyamnna na cirasseva anupdya savehi cittni vimuccisu. [BJT Page 068] [\x 68/]

105. Assosu kho bhikkhave, tni purimni catursti pabbajitasahassni: 'vipass kira bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati, dhammaca kira deset'ti. Atha kho bhikkhave, tni caturstipabbajitasahassni yena bandhumat rjadhni yena khemo migadyo yena vipass bhagav araha sammsambuddho, tenupasakamisu. Upasakamitv vipassi bhagavanta arahanta sammsambuddha abhivdetv ekamanta nisdisu. 106. Tesa vipass bhagav araha sammsambuddho nupubbi katha kathesi seyyathda: dnakatha, slakatha, saggakatha, kmna dnava okra sakilesa, nekkhamme ca nisasa paksesi. Yad te bhagav asi kallacitte muducitte vinvaraacitte udaggacitte pasannacitte, atha y buddhna samukkasik dhammadesan, ta paksesi dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana paiggaheyya, evameva tesa caturstipabbajitasahassna tasmiceva sane viraja vtamala. Dhammacakkhu udapdi "ya kici samudayadhamma sabbanta nirodhadhammanti. " 107. Te dihadhamm pattadhamm viditadhamm pariyoghadhamm tiavicikicch vigatakathakath vesrajjappatt aparappaccay satthussane vipassi bhagavanta arahanta sammsambuddha etadavocu: [PTS Page 045] [\q 45/] "abhikkanta bhante, abhikkanta bhante. . . , Seyyathpi nma bhante, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya 'cakkhumanto rpni

109. Tena kho pana bhikkhave samayena bandhumatiy rjadhniy mahbhikkhusagho paivasati ahasahibhikkhusatasahassa atha kho bhikkhave vipassissa bhagavato arahato sammsambuddhassa rahogatassa paisallnassa eva cetaso parivitakko udapdi: "mah kho etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa. Yannnha bhikkhu anujneyya 'caratha bhikkhave crika bahujanahitya bahujanasukhya loknukampya, atthya hitya sukhya devamanussna. M ekena dve agamittha. Desetha bhikkhave [PTS Page 046] [\q 46/] dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana, kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik, assavaat dhammassa parihyanti, bhavissanti dhammassa atro. Api ca channa channa vassna accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy'ti. " 110. Atha kho bhikkhave, aataro mahbrahm vipassissa bhagavato arahato sammsambuddhassa cetas cetoparivitakkamaya seyyathpi nma balav puriso sammijita v bha pasreyya, pasrita v bha sammijeyya, evameva brahmaloke antarahito vipassissa bhagavato

D.N. 235/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

arahato sammsambuddhassa purato pturahosi. Atha kho so bhikkhave, mahbrahm ekasa uttarsaga karitv yena vipass bhagav araha sammsambuddho tenajalimpanmetv vipassi bhagavanta arahanta sammsambuddha etadavoca: "evameta bhagav, evameta, sugata, mah kho bhante etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa. Anujntu bhante bhagav bhikkh 'caratha bhikkhave, crika bahujanahitya bahujanasukhya loknukampya, atthya hitya sukhya devamanussna. M ekena dve agamittha. Desetha bhikkhave dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik, assavaat dhammassa parihyanti. Bhavissanti dhammassa atro'ti. Api ca bhante, maya tath karissma yath bhikkhu channa channa vassna accayena bandhumati rjadhni upasakamissanti ptimokkhuddesy"ti. Idamavoca bhikkhave, so mahbrahm, ida vatv [PTS Page 047] [\q 47/] vipassi bhagavanta arahanta sammsambuddha abhivdetv padakkhia katv tatthevantaradhyi. [BJT Page 070] [\x 70/]

bha pasreyya, pasrita v bha sammijeyya, evameva brahmaloke antarahito mama purato pturahosi. Atha kho so bhikkhave, mahbrahm ekasa uttarsaga karitv yenha tenajalimpanmetv ma etadavoca "evameta bhagav, evameta sugata, mah kho bhante, etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa. Anujntu bhante, bhagav bhikkh "caratha bhikkhave, crika bahujanahitya bahujana sukhya loknukampya atthya hitya sukhya devamanussna. M ekena dve agamittha. Desetha bhikkhave, dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana, kevalaparipua parisuddha brahmacariya paksetha santi satt apparajakkhajtik assavaat dhammassa parihyanti. Bhavissanti dhammassa atro. [PTS Page 048] [\q 48/] api ca bhante, maya tath karissma, yath bhikkh channa channa vassna accayena bandhumati rjadhni upasakamissanti ptimokkhuddesy"ti. Idamavoca so bhikkhave mahbrahm, ida vatv ma abhivdetv padakkhia katv tatthevantaradhyi. 113. "Anujnmi bhikkhave, caratha crika bahujanahitya bahujanasukhya loknukampya, atthya hitya sukhya devamanussna. M ekena dve agamittha, desetha bhikkhave, dhamma dikalya majjhekalya, pariyosna kalya sttha sabyajana. Kevaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik. Assavaat dhammassa parihyanti. Bhavissanti dhammassa atro. Api ca bhikkhave, channa channa vassna accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. [BJT Page 072] [\x 72/]

111. Atha kho bhikkhave, vipass bhagav araha sammsambuddho syahasamaya patisalln vuhito bhikkhu mantesi: idha mayha bhikkhave, rahogatassa paisallnassa eva cetaso parivitakko udapdi: "mah kho etarahi bhikkhusagh bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa. Yannnha bhikkhu anujneyya "caratha bhikkhave crika bahujanahitya bahujanasukhya loknukampya, atthya hitya sukhya devamanussna. M ekena dve agamittha. Desetha bhikkhave dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik. Assavanat dhammassa parihyanti. Bhavissanti dhammassa atro. Api ca channa channa vassna accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. 112. Atha kho bhikkhave, aataro mahbrahm mama cetas cetoparivitakkamaya seyyathpi nma balav puriso sammijita v

114. Atha kho bhikkhave, bhikkh yebhuyyena ekheneva janapadacrika pakkamisu. Tena kho pana bhikkhave, samayena jambudpe catursti vsasahassni honti. Ekamhi vasse nikkhante devat saddamanussvesu: "nikkhanta kho mris eka vassa paca'dni vassni sesni. Pacanna vassna accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. Dvsu vassesu nikkhantesu devat saddamasussvesu: "nikkhantni kho mris dve vassni, cattridni vassni sesni. Catunna vassna accayena

D.N. 236/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. Tsu vassesu nikkhantesu devat saddamanussvesu: 'nikkhantni kho mris ti vassni. Ti'dni vassni [PTS Page 049] [\q 49/] sesni. Tia vassna accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. Catusu vassesu nikkhantesu devat saddamanussvesu: "nikkhantni kho mris cattri vassni. Dve'dni vassni sesni. Dvinna vassna accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. Pacasu vassesu nikkhantesu devat saddamanussvesu: "nikkhantni kho mris paca vassni. Eka'dni vassa sesa. Ekassa vassassa accayena bandhumat rjadhni upasakamitabb ptimokkhuddesy"ti. Chasu vassesu nikkhantesu devat saddamanussvesu: "nikkhantni kho mris chabbassni. Samayo'dni bandhumati rjadhni upasakamitu ptimokkhuddesy"ti. 115. Atha kho te bhikkhave bhikkhu, appekacce sakena iddhnubhvena, appekacce devatna iddhnubhvena, ekheneva bandhumati rjadhni upasakamisu ptimokkhuddesya. Tatra suda bhikkhave vipass bhagav araha sammsambuddho bhikkhusaghe eva ptimokkha uddisati: "Khant parama tapo titikkh, Nibbna parama vadanti buddh. Na hi pabbajito parpaght Samao hoti para vihehayanto. Sabbappassa akaraa kusalassa upasampad, Sacittapariyodapana eta buddhnassana. Anpavdo anpaghto ptimokkhe ca savaro, [PTS Page 050] [\q 50/] mattaut ca bhattasmi pantaca sayansana, Adhicitte ca yogo eta buddhna ssana"ti. [BJT Page 074] [\x 74/]

bhikkhave seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya, evameva ukkahya subhagavane slarjamle antarahito avihesu devesu pturahosi. 117. Tasmi bhikkhave, devanikye anekni devatsahassni anekni devat satasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta ahasu, ekamanta hit kho bhikkhave t devat ma etadavocu: "ito so mrisa 3, ekanavuto kappe 4 ya vipass bhagav araha sammsambuddho loke udapdi. Vipass mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiya kule udapdi vipass mrisa, bhagav araha sammsambuddho koa gottena ahosi. Vipassissa mrisa bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass mrisa, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa mrisa, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa mrisa, [PTS Page 051] [\q 51/] bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa mrisa, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa mrisa, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janenti. Bandhumassa rao bandhumat nma nagara rjadhni ahosi. Vipassissa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, vipassimhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. ------------------------ 1. Anvutthapubbo - machasa. 2. Atha, khvha - machasa. 3.'Mris' - machasa. 4. Ekanavutikappe - machasa. [BJT Page 076] [\x 76/]

116. Ekamidha bhikkhave samaya ukkahya viharmi subhagavane slarjamle. Tassa mayha bhikkhave, rahogatassa paisallnassa eva cetaso parivikko udapdi: 'na kho so sattvso sulabharpo yo may anajjhvutthapubbo1 imin dghena addhun aatra suddhvsehi devehi. Yannnha yena suddhvs dev tenupasakameyyanti". Atha kho aha2

D.N. 237/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

118. Tasmiyeva kho bhikkhave devanikye anekni devatsahassni anekni devatsatasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho bhikkhave t devat ma etadavocu: "Imasmi yeva kho mrisa1, bhaddakappe etarahi araha sammsambuddho loke uppanno. Bhagav mrisa, khattiyo jtiy, khattiyakule uppanno. Bhagav mrisa gotamo gottena. Bhagavato mrisa, [PTS Page 052] [\q 52/] appaka yuppama paritta lahuka, 2 yo cira jvati so vassasata, appa v bhiyyo. Bhagav mrisa assatthassa mle abhisambuddho. Bhagavato mrisa, sriputtamoggallna3 nma svakayuga agga bhaddayuga. Bhagavato mrisa, eko svakna sannipto ahosi ahateasni bhikkhusatni bhagavato mrisa, aya eko svakna sannipto ahosi sabbesayeva khsavna. Bhagavato mrisa, nando bhikkhu upahko4 aggupahko. Bhagavato mrisa, suddhodano nma rjpit, 4 my nma dev mt4 janetti. Kapilavatthu nma nagara rjadhni. Bhagavato mrisa, eva abhinikkhamana ahosi' eva pabbajj, eva padhna, eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. 119. Atha khvha bhikkhave, avihehi devehi saddhi yena atapp dev tenupasakami tasmi bhikkhave, devanikye anekni devatsahassni anekni devat satasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta vipass mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiyakule udapdi vipass mrisa, bhagav araha sammsambuddho koa gottena ahosi. Vipassissa mrisa bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass mrisa, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa mrisa, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa mrisa, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa mrisa, bhagavato

arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa mrisa, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janenti. Bandhumassa rao bandhumat nma nagara rjadhni ahosi. Vipassissa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, vipassimhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. Atha khvha bhikkhave, avihehi ca devehi atappehi ca devehi saddhi yena sudass dev tenupasakami tasmi bhikkhave, devanikye anekni devatsahassni anekni devat satasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta ahasu. [PTS Page 053] [\q 53/] ekamanta hit kho bhikkhave, t devat ma etadavocu: "ito so mrisa, ekanavuto kappo ya vipass bhagav araha samm sambuddho loke udapdi. Vipass mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiyakule udapdi vipass mrisa, bhagav araha sammsambuddho koa gottena ahosi. Vipassissa mrisa bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass mrisa, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa mrisa, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa mrisa, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa mrisa, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa mrisa, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janenti. Bandhumassa rao bandhumat nma nagara rjadhni ahosi. Vipassissa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva

D.N. 238/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dhammacakkappavattana. Te maya mrisa, vipassimhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. Atha khvha bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhi yena sudass dev tenupasakami tasmi bhikkhave, devanikye anekni Devatsahassni anekni devat satasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho bhikkhave, t devat ma etadavocu: "ito so mrisa, ekanavuto kappo ya vipass bhagav araha samm sambuddho loke udapdi. Vipass mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiyakule udapdi vipass mrisa, bhagav araha sammsambuddho koa gottena ahosi. Vipassissa mrisa bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass mrisa, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa mrisa, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa mrisa, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa mrisa, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa mrisa, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janenti. Bandhumassa rao bandhumat nma nagara rjadhni ahosi. Vipassissa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, vipassimhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. Atha khvha bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudasshi ca devehi saddhi yena akanih dev tenupasakami tasmi bhikkhave, devanikye anekni devatsahassni anekni devat satasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta

ahasu. Ekamanta hit kho bhikkhave, t devat ma etadavocu: "ito so mrisa, ekanavuto kappo ya vipass bhagav araha samm sambuddho loke udapdi. Vipass mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiyakule udapdi vipass mrisa, bhagav araha sammsambuddho koa gottena ahosi. Vipassissa mrisa bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass mrisa, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa mrisa, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa mrisa, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa mrisa, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa mrisa, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janenti. Bandhumassa rao bandhumat nma nagara rjadhni ahosi. Vipassissa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, vipassimhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. 1. Mris, - machasa. 2. Lahusa, - [PTS. 3.] Sriputtamoggalln, - [PTS. 4.] Ahosi machasa. * [BJT Page 078] [\x 78/]

120. Tasmi yeva kho bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho bhikkhave, t devat ma etadavocu: ito kho mrisa, ekatise kappe ya sikh bhagav loke udapdi sikh mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiyakule udapdi sikh mrisa, bhagav

D.N. 239/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

araha sammsambuddho koao gottena ahosi. Sikh mrisa bhagavato arahato sammsambuddhassa sattativassasahassni yuppama ahosi. Sikh mrisa, bhagav araha sammsambuddho puarkassa mle abhisambuddho. Sikh mrisa, bhagavato arahato sammsambuddhassa abhibhsambhava nma svakayuga ahosi agga bhaddayuga. Sikh mrisa, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Sikhissa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Sikhissa mrisa, bhagavato arahato sammsambuddhassa khemakaro nma bhikkhu upahko ahosi aggupahko. Sikhissa mrisa, bhagavato arahato sammsambuddhassa aruo nma rj pit ahosi. Pabhvat nma dev mt ahosi janenti. Aruassa rao aruavat nma nagara rjadhni ahosi. Sikhissa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, sikhmhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann. So yeva kho mrisa, ekatiso kappo ya vessabh bhagav loke udapdi. Vessabh mrisa, bhagav araha samm sambuddho khattiyo jtiy ahosi khattiyakule udapdi. Vessabh mrisa, bhagav araha sammsambuddho koao gottena ahosi. Vessabh mrisa bhagavato arahato sammsambuddhassa sahivassasahassni yuppama ahosi. Vessabh mrisa, bhagav araha sammsambuddho slassa mle abhisambuddho. Vessabhssa mrisa, bhagavato arahato sammsambuddhassa souttara nma svakayuga ahosi agga bhaddayuga. Vessabhssa mrisa, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu: eko svakna sannipto ahosi asti bhikkhusahassni. Eko svakna sannipto ahosi sattati bhikkhusahassni. Eko svakna sannipto ahosi sahi bhikkhusahassni. Vessabhussa mrisa, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vessabhussa mrisa, bhagavato arahato sammsambuddhassa upasanto nma bhikkhu upahko ahosi aggupahko. Vessabhussa mrisa, bhagavato arahato sammsambuddhassa suppatto nma rj pit ahosi. Yasavat nma dev mt ahosi janenti. Suppattassa rao

anoma nma nagara rjadhni ahosi. Vessabhssa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, vessabhmhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann. Imasmi yeva kho mrisa, bhadda kappe kakusandho bhagav loke udapdi. Kakusandho mrisa, bhagav araha samm sambuddho brhmao jtiy ahosi brhmaa kule udapdi. Kakusandho mrisa, bhagav araha sammsambuddho kassapo gottena ahosi. Kakusandho mrisa bhagavato arahato sammsambuddhassa cattlsavassasahassni yuppama ahosi. Kakusandho mrisa, bhagav araha sammsambuddho sirsassa mle abhisambuddho. Kakusandhassa mrisa, bhagavato arahato sammsambuddhassa vidhurasajva nma svakayuga ahosi agga bhaddayuga. Kakusandhassa mrisa, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi cattsa bhikkhusahassni. Kakusandhassa mrisa, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesa yeva khsavna. Kakusandhassa mrisa, bhagavato arahato sammsambuddhassa buddhijo nma bhikkhu upahko ahosi aggupahko. Kakusandhassa mrisa, bhagavato arahato sammsambuddhassa aggidatto nma brhmao pit ahosi. Viskh nma brhma mt ahosi janenti. Tena kho pana mrisa samayena khemo nma rj ahosi. Khemassa rao khemavat nma nagara rjadhni ahosi. Kakusandhassa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, kakusandhamhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann. Imasmi yeva mrisa, bhadda kappe kogamano bhagav loke udapdi. Kogamano mrisa, bhagav araha samm sambuddho brhmao jtiy ahosi brhmaakule udapdi kogamano mrisa, bhagav araha sammsambuddho kassapo gottena ahosi. Kogamano mrisa bhagavato arahato sammsambuddhassa tisavassasahassni yuppama ahosi. Kogamano mrisa, bhagav araha sammsambuddho udumbarassa mle abhisambuddho. Kogamano mrisa, bhagavato arahato sammsambuddhassa bhiyyosuttara nma svakayuga ahosi agga bhaddayuga.

D.N. 240/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Kogamano mrisa, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi tisabhikkhusahassni. Kogamanassa mrisa, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesayeva khsavna. Kogamanassa mrisa, bhagavato arahato sammsambuddhassa sotthijo nma bhikkhu upahko ahosi aggupahko. Kogamanassa mrisa, bhagavato arahato sammsambuddhassa yaadatto nma brhmao pit ahosi. Uttar nma brhma mt ahosi janenti. Tena kho pana mrisa samayena sobho nma rj ahosi. Sobhassa rao sobhvat nma nagara rjadhni ahosi. Kogamanassa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, kogamanamhi bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann. Imasmi yeva mrisa, bhadda kappe kassapo bhagav loke udapdi. Kassapo mrisa, bhagav araha samm sambuddho brhmao jtiy ahosi brhmaakule udapdi kassapo mrisa, bhagav araha sammsambuddho kassapo gottena ahosi. Kassapo mrisa bhagavato arahato sammsambuddhassa vsati4vassasahassni yuppama ahosi. Kassapo mrisa, bhagav araha sammsambuddho nigrodhassa mle abhisambuddho. Kassapassa mrisa, bhagavato arahato sammsambuddhassa tissabhradvja nma svakayuga ahosi agga Bhaddayuga. Kassapassa mrisa, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi vsatibhikkhusahassni. Kassapassa mrisa, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesayeva khsavna. Kassapassa mrisa, bhagavato arahato sammsambuddhassa sabbamitto nma bhikkhu upahko ahosi aggupahko. Kassapassa mrisa, bhagavato arahato sammsambuddhassa brahmadatto nma brhmao pit ahosi. Dhanavat nma brhma mt ahosi janenti. Tena kho pana mrisa samayena kik nma4 rj ahosi. Kikissa rao bras nma nagara rjadhni ahosi. Kassapassa mrisa, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi, eva pabbajj, eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, kassapamhi bhagavat brahmacariya caritv

kmesu kmacchanda virjetv idhpapann"ti. 121. Tasmi yeva kho bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni yenha tenupasakamisu. Upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho bhikkhave, t devat ma etadavocu: "imasmi yeva kho mrisa1, bhaddakappe etarahi araha sammsambuddho loke uppanno. Bhagav mrisa, khattiyo jtiy, khattiyakule uppanno. Bhagav mrisa gotamo gottena. Bhagavato mrisa, appaka yuppama paritta lahuka, 2 yo cira jvati so vassasata, appa v bhiyyo. Bhagav mrisa assatthassa mle abhisambuddho. Bhagavato mrisa, sriputtamoggallna3 nma svakayuga agga bhaddayuga. Bhagavato mrisa, eko svakna sannipto ahosi ahateasni bhikkhusatni bhagavato mrisa, aya eko svakna sannipto ahosi sabbesayeva khsavna. Bhagavato mrisa, nando bhikkhu upahko4 aggupahko. Bhagavato mrisa, suddhodano nma rjpit, 4 my nma dev mt4 janetti. Kapilavatthu nma nagara rjadhni. Bhagavato mrisa, eva abhinikkhamana ahosi' eva pabbajj, eva padhna, eva abhisambodhi, eva dhammacakkappavattana. Te maya mrisa, bhagavat brahmacariya caritv kmesu kmacchanda virjetv idhpapann"ti. 122. Iti kho bhikkhave, tathgatasseves dhammadhtu suppaividdh yass dhamma dhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace 'chinnavaume pariydinnavae, sabbadukkhavtivante jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati, "evajacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavanto ahesu itip"ti. Devat'pi tathgatassa etamattha rocesu yena tathgato atte buddhe parinibbuto chinnapapace 'chinnavaume pariydinnavae, sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi [PTS Page 054] [\q 54/] anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati, "eva jacc te bhagavanto ahesu itipi, evanm, evagott, evasl, evadhamm, evapa, evavihr, evavimutt te bhagavanto ahesu itip"ti.

D.N. 241/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Idamavoca bhagav attaman te bhikkh bhagavato bhsita abhinandunti. Mahpadnasutta nihita pahama. [BJT Page 080] [\x 80/] 2 Mahnidnasutta 1. Eva me suta: eka samaya bhagav kursu viharati kammsadamma1 nma kurna nigamo. Atha kho yasm nando. Yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, yvagambhro cya bhante, paiccasamuppdo gambhravabhso ca. Atha ca pana me uttnakuttnako viya khyat"ti. 2. M heva nanda avaca, m heva nanda avaca, gambhro cya nanda paiccasamuppdo gambhrvabhso ca. Etassa nanda, dhammassa ananubodh appaivedh evamaya paj tantkulakajt guguikajt2 mujababbajabht3 apya duggati vinipta sasra ntivattati. 3. Atthi idappaccay jarmaraanti iti puhena sat nanda, atthti'ssa vacanya. Kimpaccay jarmaraanti iti ce. Vadeyya, jtipaccay jarmaraanti iccassa vacanya. Atthi idappaccay jtti iti puhena sat nanda, [PTS Page 056] [\q 56/] atthti'ssa vacanya. Kimpaccay jtti iti ce vadeyya, bhavapaccay jtti iccassa vacanya. Atthi idappaccay bhavo'ti iti puhena sat nanda, atthti'ssa vacanya. Kimpaccay bhavo'ti iti ce vadeyya, updnapaccay bhavo'ti iccassa vacanya. Atthi idappaccay updnanti iti puhena sat nanda, atthti'ssa vacanya. Kimpaccay updnanti iti ce vadeyya, tahpaccay updnanti iccassa vacanya. 1. Kammsadhamma - machasa. 2. Guguhikajta - smu gulagahikajt - di ahakath kulagahikajt - guagahikajt - sy. 3. Mujapabbajabht - machasa, sy. [BJT Page 082] [\x 82/]

Atthi idappaccay tah'ti iti puhena sat nanda atthti'ssa vacanya. Kimpaccay tah'ti iti ce vadeyya, vedanpaccay tah'ti iccassa vacanya. Atthi idappaccay vedan'ti iti puhena sat nanda atthti'ssa vacanya. Kimpaccay vedan'ti iti ce vadeyya, phassapaccay vedan'ti iccassa vacanya. Atthi idappaccay phasso'ti iti puhena sat nanda atthti'ssa vacanya. Kimpaccay phasso'ti iti ce vadeyya, nmarpaccay phasso'ti iccassa vacanya. Atthi idappaccay nmarpanti iti puhena sat nanda atthi'ssa vacanya. Kimpaccay nmarpanti iti ce vadeyya, viapaccay nmarpanti iccassa vacanya. Atthi idappaccay vianti iti puhena sat nanda atthti'ssa vacanya. Kimpaccay vianti iti ce vadeyya, nmarpapaccay vianti iccassa vacanya. Iti kho nanda nmarpapaccay via, viapaccay nmarpa, nmarpapaccay phasso, phassapaccay vedan, vedanpaccay tah, tahpaccay updna, updnapaccay bhavo, bhavapaccay jti, jtipaccay jarmaraa sokaparidevadukkhadomanasspys [PTS Page 057] [\q 57/] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 4. "Jtipaccay jarmaraanti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba yath jtipaccay jarmaraa: jti ca hi nanda nbhavissa sabbena sababa sabbath sabba kassaci kimhivi seyyathda: devna v devattya, gandhabbna v gandhabbattya, yakkhna v yakkhattya, bhtna v bhtattya, manussna v manussattya, catuppadna v catuppadattya. Pakkhina v pakkhittya, sirisapna v sirisapattya1, tesa tesaca nanda sattna tathattya 2 jti nbhavissa, sabbaso jtiy asati jtinirodh api nu kho jarmaraa payeth?"Ti. "No heta bhante". "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo jarmaraassa yadida jti".

D.N. 242/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Sarsapna v machasa. 2. Tadatadattya machasa. [BJT Page 084] [\x 84/]

cakkhusamphassaj vedan sotasamphassaj vedan ghnasampassaj vedan kyasamphassaj vedan manosamphassaj vedan, - sabbaso vedanya asati vedannirodh api nu kho tah payeth?"Ti. "No heta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo tahya yadida vedan. " [BJT Page 086] [\x 86/]

5. "Bhavapaccay jtti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba yath bhavapaccay jti: bhavo ca hi nanda nbhavissa sabbena sabba sabbath sabba kassavi kimhivi seyyathda: kmabhavo rpabhavo arpabhavo, sabbaso bhave asati bhavanirodh api nu kho jti payeth?"Ti. "Noheta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo jtiy yadida bhavo. " 6. "Updnapaccay bhavo'ti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba: yath updnapaccay bhavo: updna ca hi nanda nbhavissa sabbena sabba sabbath sabba kassavi [PTS Page 058] [\q 58/] kimhivi seyyathda: kmpadna v dihpadna v slabbatpdna v attavdpdna v - sabbaso updne asati updnanirodh api nu kho bhavo papayeth?Ti. "Noheta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo bhavassa yadida updna. " 7. Tahpaccay updnanti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba: yath tahpaccay updna: tah ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici - seyyathda: rpatah saddatah gandhatah rasatah phohabbatah dhammatah - sabbaso tahya asati tahnirodh api nu kho updna payeth?"Ti. "Noheta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo updnassa yadida tah. " 8. "Vedanpaccay tah'ti iti kho paneta vutta. Tadnanda imin peta pariyyena veditabba yath vedanpaccay tah: vedan ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici - seyyathda:

9. Iti kho paneta nanda vedana paicca tah, taha paicca pariyesan, pariyesana paicca lbho, lbha paicca vinicchayo, vinicchaya paiccachandargo, chandarga paicca ajjhosna, ajjhosna paicca pariggaho, pariggaha paicca macchariya, macchariya [PTS Page 059] [\q 59/] paicca rakkho, rakkhdhikaraa1 paicca dadna satthdnakalahaviggahavivdatuvatuva pesuamusvd aneke ppak akusal dhamm sambhavanti. 10. rakkhdhikaraa daadnasatthdnakalaha - viggaha vivdatuvantuva - pesuamusvd aneke ppak akusal dhamm sambhavantti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba yath rakkhdhikaraa dadna - satthdna - kalaha - viggaha vivda - tuvantuva - pesua - mus - vd aneke ppak akusal dhamm sambhavanti: rakkho ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso rakkhe asati rakkhanirodh api nu kho dadna - satthdna - kalaha - viggaha vivda - tuvantuva - pesua - mus - vd aneke ppak akusal dhamm sambhaveyyunti?. "No heta bhante. " Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo daadnasatthdnakalahaviggahavivdatuvan tuvapesuamusvdna anekesa ppakna akusalna dhammna sambhavya yadida rakkho. 11. Macchariya paicca rakkho'ti iti kho paneta vutta tadnanda iminpeta pariyyena veditabba yath macchariya paicca rakkho: macchariya ca hi nanda nbhavissa sabbena sabba sabbath sabba

D.N. 243/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kassaci kimhici, sabbaso macchariye asati macchariyanirodh api nu kho rakkho payethti? "No heta bhante. " Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo rakkhassa yadida macchariya. 12. Pariggaha paicca macchariyanti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba. Yath pariggaha paicca macchariya: [PTS Page 060] [\q 60/] pariggaho ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso pariggahe asati pariggahanirodh api nu kho macchariya payeth ti? "No heta bhante. " Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo macchariyassa yadida pariggaho. 1. rakkha paicca rakkhdhikaraa - sy. [BJT Page 088] [\x 88/]

"Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo ajjhosnassa yadida chandargo. " 15. "Vinicchaya paicca chandargo'ti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba yath vinicchaya paicca chandargo: vinicchayo ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodh api nu kho chandargo payeth?"Ti. [PTS Page 061] [\q 61/] "no heta bhante. "

"Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo chandargassa, yadida vinicchayo. " 16. "Lbha paicca vinicchayo'ti iti kho paneta vutta tadnanda iminpeta pariyyena veditabba. Yath lbha paicca vinicchayo: lbho ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso lbhe asati lbhanirodh api nu kho vinicchayo payeth?Ti. "No heta bhante" "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo vinicchayassa yadida lbho. " 17. "Pariyesana paicca lbho'ti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba. Yath pariyesana paicca lbho: pariyesan ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso pariyesanya asati pariyesannirodh api nu kho lbho payeth?"Ti. "No heta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo lbhassa yadida pariyesan. " [BJT Page 090] [\x 90/]

13. "Ajjhosna paicca pariggaho'ti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba. Yath ajjhosna paicca paiggaho: ajjhosna ca hi nanda nbhavissa sabbesa sabba sabbath sabba kassaci kimhici. Sabbaso ajjhosne asati ajjhosnanirodh nirodh api nu kho pariggaho payeth?"Ti. "No heta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo pariggahassa yadidi ajjhosna. " 14. "Chandarga paicca ajjhosnanti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba. Yath chandarga paicca ajjhosna: chandargo ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso chandarge asati chandarganirodh api nu kho ajjhosna payeth?Ti. " "No heta bhante. "

18. Taha paicca pariyesan'ti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba. Yath taha paicca pariyesan: tah ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathda kmatah bhavatah vibhavatah, sabbaso

D.N. 244/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tah nirodh api nu kho pariyesan payeth?Ti. "No heta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo pariyesanya yadida tah. Iti kho nanda ime dve dhamm dvayena vedanya ekasamosara bhavanti. " 19. [PTS Page 062] [\q 62/] "phassapaccay vedan'ti iti kho paneta vutta. Tadnanda imin peta pariyyena veditabba yath phassapaccay vedan: phasso ca hi nanda nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathda - cakkhusamphasso sotasamphasso ghnasamphasso jivhsamphasso kyasamphasso manosamphasso, sabbaso phasse asati phassanirodh api nu kho vedan payeth?"Ti. "No heta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo vedanya yadida phasso. " 20. "Nmarpapaccay phasso'ti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba yath nmarpapaccay phasso: yehi nanda krehi yehi ligehi yehi nimittehi yehi uddesehi nmakyassa paatti hoti, tesu kresu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho rpakye adhivacanasamphasso payethti "No heta bhante. " "Yehi nanda krehi yehi ligehi yehi nimittehi yehi uddesehi rpakyassa paatti hoti, tesu kresu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho nmakye paighasamphasso payeth?"Ti. "No heta bhante. " [BJT Page 092] [\x 92/]

adhivacanasamphasso v paighasamphasso v payeth?"Ti. "No heta bhante. " "Yehi nanda krehi yehi ligehi yehi nimittehi yehi uddesehi nmarpassa paatti hoti, tesu kresu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho phasso payeth?"Ti. "No heta bhante. " "Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo phassassa yadida nmarpa. 21. "Viapaccay nmarpanti iti kho paneta [PTS Page 063] [\q 63/] vutta. Tadnanda imin peta pariyyena veditabba. Yath viapaccay nmarpa. Via ca hi nanda mtukucchismi na okkamissatha, api nu kho nmarpa mtukucchismi samuccissathti"? "No heta bhante. " "Via ca hi nanda mtukucchi okkamitv vokkamissatha, api nu kho nmarpa itthattya abhinibbattissathti"? "No heta bhante". "Via ca hi nanda daharasseva sato vocchijjissatha kumrakassa v kumrikya v, api nu kho nmarpa vuddhi virhi vepulla pajjissathti'? "No heta bhante. " 'Tasmtihnanda eseva hetu eta nidna. Esa samudayo esa paccayo nmarpassa yadida via. " 22. "Nmarpapaccay vianti iti kho paneta vutta. Tadnanda iminpeta pariyyena veditabba. Yath nmarpapaccay via: via ca hi nanda nmarpe patiha na labhissatha, api nu kho yati jtijarmaraa dukkhasamudayasambhavo payethti"? "No heta bhante. " "Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo viassa yadida nmarpa. "

"Yehi nanda krehi yehi ligehi yehi nimittehi yehi uddesehi nmakyassa ca rpakyassa ca paatti hoti, tesu kresu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho

D.N. 245/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 094] [\x 94/]

"Ettvat kho nanda jyetha v jyetha v myetha v cavetha v upapajjetha v, ettvat adhivacanapatho, ettvat niruttipatho, ettvat viattipatho, ettvat pavacara ettvat vaa vattati, (ettvat) [PTS Page 064] [\q 64/] itthatta paapanya, yadida nmarpa saha viena aamaapaccayatya pavattati. " 23. "Kittvat ca nanda attna paapento paapeti: rpi v hi nanda paritta attna paapento paapeti 'rp me paritto attti'ti, rpi v hi nanda ananta attna paapento paapeti 'rp me ananto att'ti, 'arpi v hi nanda paritta attna paapento paapeti 'arp me paritto att'ti, arpi v hi nanda ananta attna paapento paapeti 'arp me ananto att'ti. 24. "Tatrnanda yo so rpi paritta attna paapento paapeti1, etarahi v so rpi paritta attna paapento paapeti. Tattha bhvi v so rpi paritta attna paapento paapeti. Atatha v pana santa tathattya upakappessm ti iti v panassa hoti. Eva santa kho nanda rpi parittattnudihi anusetti iccla vacanya. 25. "Tatrnanda yo so rpi ananta attna paapento paapeti, etarahi v so rpi ananta attna paapento paapeti, tattha bhvi v so rpi ananta attna paapento paapeti. Atatha v pana santa tathattya upakappessmti iti v panassa hoti. Eva santa kho nanda rpi anattattnudihi anusetti iccla vacanya. ----------------------- 1. Papetto papeti, katthaci. [BJT Page 096] [\x 96/]

ananta attna paapento paapeti. Tattha bhvi v so arpi ananta attna paapento paapeti. Atatha v pana santa tathattya upakappessmti iti v [PTS Page 065] [\q 65/] panassa hoti. Eva santa kho nanda arpi anattattnudihi anusetti iccla vacanya. Ettvat kho nanda attna paapento paapeti. 28. "Kittvat cnanda attna na paapento na paapeti: Rpi v hi nanda paritta attna na paapento na paapeti 'rp me paritto att'ti. Rpi v hi nanda ananta attna na paapento na paapeti. 'Rp me ananto att'ti. Arpi v hi nanda paritta attna na paapento na paapeti 'arp me paritto att'ti. Arpi v hi nanda ananta attna na paapento na paapeti 'arp me ananto att'ti. 29. "Tatrnanda yo so rpi paritta attna na paapento, na paapeti, etarahi v so rpi paritta attna na paapento na paapeti. Tattha bhvi v so rpi paritta attna na paapento na paapeti. Atatha v pana santa tathattya upakappessm ti iti v panassa na hoti, eva santa kho nanda rpi parittattnudihi nnusetti iccla vacanya. [BJT Page 098] [\x 98/]

26. "Tatrnanda yo so arpi paritta attna paapento paapeti, etarahi v so arpi paritta attna paapento paapeti, tattha bhvi v so arpi paritta attna paapento paapeti. Atatha v pana santa tathattya upakappessmti iti v panassa hoti. Eva santa kho nanda arpi parittattnudihi anusetti iccla vacanya. 27. "Tatrnanda yo so arpi ananta attna paapento paapeti, etarahi v so arpi

30. "Tatrnanda, yo so rpi ananta attna na paapento na paapeti, etarahi v so rpi ananta attna na paapento na paapeti. Tattha bhvi v so rpi ananta attna na paapento na paapeti. 'Atatha v pana santa tathattya upakappessm'ti iti v panassa na hoti. Eva santa kho nanda rpi anattattnudihi nnusetti iccla vacanya. 31. "Tatrnanda, yo so arpi paritta attna na paapento na paapeti, etarahi v so arpi paritta attna na paapento na paapeti. Tattha bhvi v so arpi paritta attna na paapento na paapeti. 'Atatha v pana santa tathattya upakappessm'ti iti v panassa na hoti. Eva santa kho nanda arpi parittattnudihi nnusetti iccla vacanya. 32. "Tatrnanda, yo so arpi ananta attna na paapento na paapeti, etarahi m so arpi ananta attna na paapento na paapeti. Tattha bhvi v so arpi ananta attna na paapento na paapeti. 'Atatha

D.N. 246/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

v pana santa tathattya upakappessm'ti iti v panassa [PTS Page 066] [\q 66/] na hoti. Eva santa kho nanda, arpi anattattnudihi nnusetti iccla vacanya. Ettvat kho nanda attna na paapento na paapeti. 33. "Kittvat ca nanda attna samanupassamno samanupassati. Vedana vhi nanda, attna samanupassamno samanupassati: 'vedan me att'ti. 'Na heva kho me vedan att, appaisavedano me att'ti iti v hi nanda, attna samanupassamno samanupassati. 'Na heva kho me vedan att, no'pi appaisavedano me att, att me vedayati vedandhammo hi me att'ti iti v hi nanda, attna samanupassamno samanupassati. [BJT Page 100] [\x 100/]

Adukkhamasukha vedana vedayamnassa 'eso me att'ti hoti. Tass yeva adukkhamasukhya vedanya nirodh 'vyaggo me att'ti hoti. Iti so diheva dhamme anicca sukha dukkha vokia2 uppdavayadhamma attna samanupassamno samanupassati. Yo so evamha 'vedan me att'ti. Tasmtihnanda, etenapeta nakkhamati 'vedan me att'ti samanupassitu. 36. "Tatrnanda, yo so evamha 'naheva kho me vedan att, appaisavedano me att'ti, so evamassa vacanyo 'yattha panvuso sabbaso vedayita natthi, api nu kho tattha ayamahamasm'ti 3 siy?"Ti. "No heta bhante. " "Tasmtihnanda, etenapeta nakkhamati 'naheva kho me vedan att, appaisavedano me att'ti samanupassitu. 1. Vediyamnassa - katthaci. 2. Aniccasukhadukkhavokia - katthaci 3. Ahamasmti, smu. [BJT Page 102] [\x 102/]

34. Tatrnanda, yo so evamha: 'vedan, me att'ti, so evamassa vacanyo: 'tisso kho im vuso vedan: sukh vedan dukkh vedan adukkhamasukh vedan. Imsa kho tva tissanna vedanna katama attato samanupassas ti'. Yasmi nanda, samaye sukha vedana vedeti, neva tasmi samaye dukkha vedana vedeti, na adukkhamasukha vedana vedeti, sukha yeva tasmi samaye vedana vedeti. Yasmi nanda, samaye dukkha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na adukkhamasukha vedana vedeti, dukkha yeva tasmi samaye vedana vedeti. Yasmi nanda, samaye adukkhamasukha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na dukkha vedana vedeti, adukkhamasukha yeva tasmi samaye vedana vedeti. 35. "Sukh pi kho nanda, vedan anicc sakhat paiccasamuppann khayadhamm vayadhamm virgadhamm nirodhadhamm. Dukkhpi kho nanda vedan anicc sakhat paiccasamuppann khayadhamm [PTS Page 067] [\q 67/] vayadhamm virgadhamm nirodhadhamm. Adukkhamasukh pi kho nanda vedan anicc sakhat paiccasamuppann khayadhamm vayadhamm virgadhamm. Tassa sukha vedana vedayamnassa1 'eso me att'ti hoti. Tass yeva sukhya vedanya nirodh 'vyaggo me att'ti hoti. Dukkha vedana vedayamnassa 'eso me att'ti hoti. Tass yeva dukkhya vedanya nirodh 'vyaggo me att'ti hoti.

37. Tatrnanda, yo so evamha 'naheva kho me vedan att, no'pi appaisavedano me att, att me vedeti, vedandhammo hi me att'ti, so evamassa vacanyo: 'vedan ca hi vuso sabbena sabba sabbath sabba aparises nirujjheyyu, sabbaso vedanya asati vedannirodh api nu kho tattha ayamahamasmiti siy?"Ti. "No heta bhante. " "Tasmtihnanda, etenapeta nakkhamati ' naheva [PTS Page 068] [\q 68/] kho me vedan att, no pi appaisavedano me att, att me vedayati, vedandhammo hi me att'ti samanupassitu. " 38. "Yato kho pannanda, bhikkhu neva vedana attna samanupassati, no pi appaisavedana attna samanupassati, no pi 'att me vedayati vedandhammo hi me att'ti samanupassati, so eva asamanupassanto na ca kici loke updiyati, anupdiya na paritassati, aparitassa paccatta yeva parinibbyissati. Kh jti, vusita brahmacariya, kata karaya, npara itthatty'ti pajnti.

D.N. 247/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

39. "Eva vimuttacitta kho nanda, bhikkhu yo eva vadeyya" hoti tathgato parammara iti'ssa dihi"ti tadakalla. "Na hoti tathgato parammara iti'ssa dihiti tadakalla. "Hoti ca na ca hoti tathgato parammara iti'ssa dihi"ti tadakalla. "Neva hoti, na na hoti tathgato parammara iti'ssa dihi"ti tadakalla. Ta kissa hetu: yvat nanda adhivacana, yvata adhivacanapatho, yvat nirutti, yvat niruttipatho, yvat paatti, yvat paattipatho, yvat pa, yvat pavacara yvat vaa vaati, 1 tadabhi vimutto bhikkhu "tadabhi vimutto bhikkhu 2 na jnti na passati iti'ssa dihi"ti tadakalla. 40. "Satta kho im nanda, viahitiyo, dve yatanni, katam satta: Santnanda satt nnttaky [PTS Page 069] [\q 69/] nnattasaino seyyathpi manuss ekacce ca dev ekacce ca viniptik. Aya paham viahiti. 1. Ycan vaa ycan vaati - machasa. 2. Vimutta bhikkhu - machasa. [BJT Page 104] [\x 104/]

Asaasattyatana, nevasansayatanameva dutiya. 41. Tatrnanda, yya paham viahiti nnattaky nnattasaino seyyathpi manuss ekacce ca dev ekacce ca viniptik, yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" [PTS Page 070] [\q 70/] "no heta bhante. "

"Tatrnanda, yya dutiy viahiti nnattaky ekattasaino seyyathpi dev brahmakyik pahambhinibbatt, yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "Tatrnanda, yya tatiy viahiti ekattaky nnattasaino seyyathpi dev bhassar, yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "Tatrnanda, yya catutth viahiti ekattaky ekattasaino seyyathpi dev subhaki, yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "Tatrnanda, yya pacam viahiti sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr 'ananto kso'ti ksnacyatanpag. Yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "Tatrnanda, yya chah viahiti sabbaso ksnacyatana samatikkamma ananta via'nti viacyatanpag, yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?"

"Santnanda, satt nnattaky ekattasaino seyyathpi dev brahmakyik pahambhinibbatt. Aya dutiy viahiti. Santnanda, satt ekattaky nnattasaino seyyathpi dev subhakih. Aya catutth1 viahiti. "Santnanda, satt sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr 'ananto kso'ti ksnacyatanpag. Aya pacam2 viahiti. "Sattnanda, satt sabbaso ksnacyatana samatikkamma 'ananta via'nti viacyatanpag. Aya chah3 viahiti. "Sattnanda, satt sabbaso viacyatana samatikkamma 'natthi kic'ti kicayatanpag. Aya sattam4 viahiti.

D.N. 248/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Tatrnanda, yya sattam viahiti sabbaso viacyatana samatikkamma 'natthi kici'ti kicayatanpag, yo nu kho nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "No heta bhante. " 1. Catutthi - smu, machasa, sy, [PTS. 2.] Pacam - smu, machasa, sy. [PTS.] 3. Chah, smu - machasa, sy, [PTS. 4.] Sattam - smu, machasa, sy, [PTS.] [BJT Page 106] [\x 106/]

Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr 'ananto kso'ti ksnacyatana upasampajja viharati. Aya catuttho vimokkho. Sabbaso ksnacyatana samatikkamma 'ananta via'nti viacyatana upasampajja viharati. Aya pacamo vimokkho. Sabbaso viacyatana samatikkamma 'natthi kic'ti kicayatana upasampajja viharati. Aya chaho vimokkho, Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati. Aya sattamo vimokkho. Sabbaso nevasansayatana samatikkamma savedayitanirodha upasampajja viharati. Aya ahamo vimokkho. Ime kho nanda, aha vimokkh. [BJT Page 108] [\x 108/]

"Tatrnanda, yadida asaasattyatana, yo nu kho nanda, taca pajnti, tassa ca samudaya pajnti, tassa ca atthagama pajnti, tassa ca assda pajnti, tassa ca dnava pajnti, tassa ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "No heta bhante. " "Tatrnanda, yadida nevasansayatana, yo nu kho nanda, taca pajnti, tassa ca samudaya pajnti, tassa ca atthagama pajnti, tassa ca assda pajnti, tassa ca dnava pajnti. Tassa ca nissaraa pajnti, kalla nu tena tadabhinanditunti?" "No heta bhante. " "Yato kho nanda, bhikkhu imsaca sattanna viahitina, imesaca dvinna yatanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto hoti. Aya vuccatnanda, bhikkhu pavimutto. 42. "Aha kho ime nanda vimokkh. Katame aha: Rp rpni passati. Aya pahamo vimokkho. Ajjhatta arpasabahiddh rpni passati. Aya dutiyo vimokkho. [PTS Page 071] [\q 71/] subhanteva adhimutto hoti. Aya tatiyo vimokkho.

"Yato kho nanda, bhikkhu ime aha vimokkhe anulomampi sampajjati, pailomampi sampajjati, anulomapailomampi sampajjati, yatthicchaka yadicchaka yvadicchaka sampajjati pi vuhti pi, savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati, aya vuccatnanda, bhikkhu ubhatobhgavimutto. Imya ca nanda ubhatobhgavimuttiy a ubhatobhgavimutti uttartar v patatar v natthi"ti. Idamavoca bhagav attamano yasm nando bhagavato bhsita abhinandti. Mahnidnasutta nihita dutiya. [BJT Page 110] [\x 110/] 3 [PTS Page 072] [\q 72/] mahparinibbnasutta Eva me suta: eka sama bhagav rjagahe viharati gijjhake pabbate. Tena kho pana samayena rj mgadho ajtasattu vedehputto vajj abhiytukmo hoti. So evamha: 'aha hi

D.N. 249/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ime vajj evamahiddhike evamahnubhve ucchecchmi, 1 vinsessmi vajj, anayabyasana pdessmi vajj'ti. 2. Atha kho rj mgadho ajtasattu vedehiputto vassakra brhmaa magadhamahmatta mantesi: "Ehi tva brhmaa, yena bhagav tenupasakama. Upasakamitv mama vacanena bhagavato pde siras vandhi. Appbdha apptaka lahuhna bala phsuvihra puccha: 'rj bhante, mgadho ajtasattu vedehiputto bhagavato pde siras vandati. Appbdha apptaka lahuhna bala phsuvihra pucchat'ti. Eva ca vadehi: 'rj bhante, mgadho ajtasattu vedehiputto vajj abhiytukmo hoti. So evamha: aha hi ime vajj evamahiddhike evamahnubhve ucchecchmi, vinsessm vajj, [PTS Page 073] [\q 73/] anayabyasana pdessm vajj'ti. Yath ca te bhagav bykaroti, ta sdhuna uggahetv mama roceyysi. Na hi tathgat vitatha bhaant"ti. 3. 'Eva ho'ti kho vassakro brhmao magadhamahmatto rao mgadhassa ajtasattussa vedehiputtassa paissutv, bhaddni bhaddni ynni yojpetv, 2 bhadda yna abhirhitv, bhaddehi bhaddehi ynehi rjagahamh niyysi. Yena gijjhako pabbato tena pysi. Yvatik ynassa bhmi ynena gantv yn paccorohitv pattiko'va yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodanya katha srnya vtisretv ekamanta nisdi. Ekamanta nisinno kho vassakro brhmao magadhamahmatto bhagavanta etadavoca: 1. Ucchejjmi - ahakath, sy, [PTS. 2.] Yojetv ma cha sa, [BJT Page 112] [\x 112/]

(Vajjna satta aparihniy dhamm:) 4. Tena kho pana samayena yasm nando bhagavato pihito hito hoti. Bhagavanta vjayamno1. Atha kho bhagav yasmanta nanda mantesi: "Kinti te nanda, suta: vajj abhihasannipt sanniptabahulti? "Sutammeta bhante, vajj abhihasannipt sanniptabahul"ti. "Yvakvaca nanda, vajj abhihasannipt sanniptabahul bhavissanti vuddhiyeva 2 nanda, vajjna pikakh no parihni."(1) "Kinti te nanda, [PTS Page 074] [\q 74/] suta: vajj samagg sanniptanti, samagg vuhahanti, samagg vajjkarakayni karontti?" "Sutammeta bhante,vajj samagg sannipatanti,samagg vuhahanti,samagg vajjkarayni karont"ti. "Yvakvaca nanda, vajj samagg sannipatissanti, samagg vuhahissanti, samagg vajjikarayni karissanti, vuddhiyeva nanda vajjna pikakh, no parihni. " (2) "Kinti te nanda suta: vajj apaatta na paapenti, paatta na samucchindanti, yathpaatte pore vajjidhamme samdya vattantti?" "Sutammeta bhante, vajj apaatta na paapenti, paatta na samucchindanti, yathpaatte pore vajjidhamme samdya vattanti"ti. 1. Vijyamno, sy. 2. Vuhiyepha - sy. Vijayamno - ma cha sa. [BJT Page 114] [\x 114/]

"Rj bho gotama, mgadho ajtasattu vedehiputto bhoto gotamassa pde siras vandati. Appbdha apptaka lahuhna bala phsuvihra pucchati. Rj bho gotama, mgadho ajtasattu vedehiputto vajj abhiytukmo. So evamha: aha hi ime vajj evamahiddhike evamahnubhve ucchecchmi, vinsessmi vajj anayabyasana pdessmi vajj"ti.

"Yvakvaca nanda vajj apaatta na paapessanti, paatta na samucchindissanti, yathpaatte pore vajjidhamme samdya vattissanti, vuddhiyeva nanda vajjna pikakh, no parihni. (3) Kinti te nanda suta: vajj ye te vajjna vajjimahallak, te sakkaronti garukaronti1 mnenti pjenti, tesaca sotabba maantti?"

D.N. 250/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Sutammeta bhante, vajj ye te vajjna vajjimahallak, te sakkaronti garukaronti mnenti pjenti, tesaca sotabba maant"ti. "Yvakvaca nanda vajji ye te vajjna vajjimahallak, te sakkarissanti garukarissanti mnessanti pjessanti, tesaca sotabba maissanti, vuddhiyeva nanda vajjna pikakh, no parihni. " (4) "Kinti te nanda suta: vajj y t kulitthiyo kulakumriyo t na okkassa pasayha vsent?"Ti. "Sutammeta bhante, vajj y t kulitthiyo kulakumriyo, t na okkassa pasayha vsenti" ti. "Yvakvaca nanda vajj y t kulitthiyo kulakumriyo, t na okkassa pasayha vsessanti, vuddhiyeva nanda vajjna pikakh, no parihni. " (5) "Kinti te nanda suta: vajj yni tni vajjna vajjicetiyni abbhantarni ceva bhirni ca, tni sakkaronti garukaronti mnenti pjenti, tesaca dinnapubba katapubba dhammika bali no parihpentti?. " [PTS Page 075] [\q 75/] "sutammeta bhante, vajj yni tni vajjna vajjicetiyni abbhantarni ceva bhirni ca, tni sakkaronti garukaronti mnenti pjenti, tesaca dinnapubba katapubba dhammika bali no parihpenti"ti. 1. Garu karonti, - ma cha sa. [BJT Page 116] [\x 116/]

angat ca arahanto vijita gaccheyyu, gat ca arahanto vijite phsu vihareyyunti. " "Yvakvaca nanda vajjna arahantesu dhammik rakkhvaraatutti susavihit bhavissanti: kinti angat ca arahanto vijita gaccheyyu, gat ca arahanto vijite phsu vihareyyunti, vuddhiyeva nanda vajjna pikakh, no parihn'ti. " (7) 5. Atha kho bhagav vassakra brhmaa magadhamahmatta mantesi: "ekamidha brhmaa samaya vesliya viharmi srandade cetiye. Tatrha vajjna ime satta aparihniye dhamme desesi. Yvakvaca brhmaa ime satta aparihniy dhamm vajjsu hassanti, imesu ca sattasu aparihniyesu dhammesu vajj sandississanti, vuddhiyeva brhmaa vajjna pikakh, no parihn"ti. (Iti vajjna satta aparihniy dhamm. ) 6. Eva vutte vassakro brhmao magadhamahmatto bhagavanta etadavoca: ekamekenpi bho gotama aparihniyena dhammena samanngatna vajjna vuddhiyeva pikakh no [PTS Page 076] [\q 76/] parihni, ko pana vdo sattahi aparihniyehi dhammehi, akaray'ca, bho gotama vajj ra mgadhena ajtasattun vedehiputtena yadida yuddhassa, aatra upalpanya aatra mithubhed2. "Bhanda ca'dni maya bho gotama gacchma, bahukicc maya bahukaray"ti. "Yassa'dni tva brhmaa kla maas"ti. 1. Phsu vihareyyu, - ma cha sa. 2. Mithubhedya, - ma cha sa. [BJT Page 118] [\x 118/] Atha kho vassakro brhmao magadhamahmatto bhagavato bhsita abhinanditv anumoditv uhysan pakkmi. 7. Atha kho bhagav acirapakkante vassakre brhmae magadhamahmatte yasmanta nanda mantesi: "gaccha tva nanda, yvatik bhikkh rjagaha upanissya viharanti, te sabbe upahnaslya sannipteh"ti.

"Yvakvaca nanda vajj yni tni vajjna vajjicetiyni abbhantarni ceva bhirnica, tni sakkarissanti garukarussanti mnessanti pjessanti, tesaca dinnapubba katapubba dhammika bali no parihpessanti, vuddhiyeva nanda vajjna pikakh, no parihni. " (6) "Kinti te nanda suta: vajjna arahantesu dhammik rakkhvaraagutti susavihit: kinni angat ca arahanto vijita gaccheyyu, gat ca arahanto vijite phsu1 vihareyyunti?" "Sutammeta bhante vajjna arahantesu dhammik rakkhvaraagutti susavihit: kinti

D.N. 251/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

'Eva bhante'ti kho yasm nando bhagavato paissutv yvatik bhikkh rjagaha upanissya viharanti, te sabbe upahnaslya sanniptetv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho yasm nando bhagavanta etadavoca: "sanniptito1 bhante bhikkhusagho. Yassa'dni bhante bhagav kla maat"ti. (1. Bhikkhna satta aparihniy dhamm:) 8. Atha kho bhagav uhysan yena upahnasl tenupasakami. Upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi "satta vo bhikkhave aparihniye dhamme desessmi. Ta sutha, sdhuka manasikarotha, bhsissm"ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: "Yvakvaca bhikkhave bhikkhu abhihasannipt sanniptabahul bhavissanti, vuddhiyeva bhikkhna pikakh no parihni. (1) Yvakvaca bhikkhave bhikkh samagg sannipatissanti samagg vuhahissanti samagg saghakarayni [PTS Page 077] [\q 77/] karissanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (2) Yvakvaca bhikkhave bhikkhu apaatta na paapessanti 2, paatta na samucchindissanti, yathpaattesu sikkhpadesu samdya vattissanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (3) Yvakvaca bhikkhave bhikkh ye te bhikkh ther ratta cirapabbajit saghapitaro saghaparinyak3, te sakkarissanti garukarissanti 4 mnessanti pjessanti, tesaca sotabba maissanti, vuddhiyeva bhikkhu bhikkhna pikakh no parihni. (4) 1. Sanniptito, smu. 2. Papessanti, [PTS. 3.] Saghapariyak, machasa. 4. Garukarissanti, machasa. [BJT Page 120] [\x 120/]

vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (5) Yvakvaca bhikkhave bhikkh raakesu sensanesu spekkh bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (6) Yvakvaca bhikkhave bhikkh paccattaeva sati upahapessanti1, 'kinti angat ca pesal sabrahmacr gaccheyyu, gat ca pesal sabrahmacr phsu vihareyyunti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (7) Yvakvaca bhikkhave ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (2. Aparepi bhikkhna sattaaparihniy dhamm:) 19. Apare pi vo bhikkhave satta aparihniye dhamme desessmi. Ta sutha, sdhuka manasikarotha, bhsissmti. Eva bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Yvakvaca bhikkhave bhikkh na kammrm [PTS Page 078] [\q 78/] bhavissanti na kammarat na kammrmata anuyutt, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (1) Yvakvaca bhikkhave bhikkh na bhassrm bhavissanti na bhassarat na bhassrmata anuyutt, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (2) Yvakvaca bhikkhave bhikkh na niddrm bhavissanti na niddrat10 na niddrmata anuyutt, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (3) Yvakvaca bhikkhave bhikkh na sagaikrm bhavissanti na sagaikrat na sagaikrmata anuyutt, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (4) Yvakvaca bhikkhave bhikkh na ppicch bhavissanti na ppikna icchna vasa gat, vuddhiyeva bhikkhna pikakh no parihni. (5)

Yvakvaca bhikkhave bhikkh uppannya tahya ponobhavikya na vasa gacchanti,

D.N. 252/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Upahpessanti, [PTS.] 10 [BJT] niraddt [PTS] nidd - rat [BJT Page 122] [\x 122/] Yvakvaca bhikkhave bhikkh na ppamitt bhavissanti na ppasahy na psampavak, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (6) Yvakvaca bhikkhave bhikkh na oramattakena visesdhigamena antar vosna pajjissanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (7) Yvakvaca bhikkhave ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkhu sandissanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. 3. Aparepi satta aparihniy dhamm 10. Apare pi vo bhikkhave satta aparihniye dhamme desessmi. Ta sutha, sdhuka manasi karotha, bhsissm ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Yvakvaca bhikkhave bhikkh saddh bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh hirim bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh ottapp bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh bahussut [PTS Page 079] [\q 79/] bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh raddhaviriy bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh upahitasat bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh paavanto bhavissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave ime satta aparihniy dhamm bhikkhsu hassanti, imesu sattasu aparihniyesu dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. 4. Apare pi satta aparihniy dhamm

11. Apare pi vo bhikkhave satta aparihniye dhamme desessmi. Ta sutha, sdhuka manasikarotha, bhsissmti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Yvakvaca bhikkhave bhikkh satisambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh dhammavicayasambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh viriyasambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh ptisambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh passaddhisambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkhsamdhisambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh no parihni. Yvakvaca bhikkhave bhikkh upekkhsambojjhaga bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. [BJT Page 124] [\x 124/]

Yvakvaca bhikkhave ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca aparihniyesu dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. (5. Apare pi satta aparihniy dhamm:) 12. Apare pi vo bhikkhave satta aparihniye dhamme desessmi. Ta sutha, sdhuka manasikarotha, bhsissm ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Yvakvaca bhikkhave bhikkh aniccasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh anattasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh asubhasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh dnavasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni.

D.N. 253/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Yvakvaca bhikkhave bhikkh pahnasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh virgasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. Yvakvaca bhikkhave bhikkh nirodhasaa bhvessanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. [PTS Page 080] [\q 80/] yvakvaca bhikkhave ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandissanti vuddhiyeva bhikkhave bhikkhna pikakh no parihni. (6. Apare cha aparihniy dhamm:) 13. Apare bhikkhave cha aparihniye dhamme desessmi. Ta sutha, sdhuka manasikarotha, bhsissm'ti. 'Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca: Yvakvaca bhikkhave bhikkh metata kyakamma paccupahpessanti sabrahmacrsu v ceva raho ca, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. (1) Yvakvaca bhikkhave bhikkh metta vackamma paccupahpessanti sabrahmacrsu v ceva raho ca, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. (2) Yvakvaca bhikkhave bhikkh metta manokamma paccupahpessanti sabrahmacrsu v ceva raho ca, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. (3) Yvakvaca bhikkhave bhikkh ye te lbh dhammik dhammaladdh antamaso pattapariypannamattampi, tathrpehi lbhehi appaivibhattabhog1 bhavissanti slavantehi sabrahmacrhi sdhraabhog, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni. (4) 1. Na appaivibhattabhogi, sy. [BJT Page 126] [\x 126/]

Yvakvaca bhikkhave bhikkh yni tni slni akhani acchiddni asabalni akammsni bhujissni vippasatthni1 aparmahni samdhisavattanikni, tathrpesu slesu slasmaagat viharissanti sabrahmacrhi v ceva raho ca, vuddhiyeva bhikkhave bhikkhna pikakh, no parihni, (5) Yvakvaca bhikkhave bhikkhna yya dihi ariy niyynik niyyti takkarassa sammdukkhakkhayya, tathrpya dihiy dihismaagat viharissanti sabrahmacrhi v ceva raho ca bhikkhave vuddhiyeva bhikkhna pikakh, no parihni. (6) [PTS Page 081] [\q 81/] yvakvaca bhikkhave ime cha aparihniy dhamm bhikkhsu hassanti, imesu ca chasu aparihniyesu dhammesu bhikkh sandissanti, vuddhiyeva bhikkhave bhikkhna pikakh, no parihnti. (Bhikkhna dhammkath:) 14. Tatra suda bhagav rjagahe viharanto gijjhake pabbate etadeva bahula bhikkhna dhammi katha karoti: "iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathda2: kmsav bhavsav3 avijjsav"ti. 15. Atha kho bhagav rjagahe yathbhiratta viharitv yasmanta nanda mantesi: ymnanda yena ambalahik tenupasakamissmti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena ambalahik tadavasari tatra suda bhagav ambalahikya viharati rjgrake. Tatrapi suda4 bhagav ambalahikya viharanto rjgrake etadeva bahula bhikkhna dhammi katha karoti: "iti sla, iti samdhi, iti pa slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathda: kmsav bhavsav avijjsav"ti. 1. Viapasatthni, ma cha sa. 2. Seyyathda, ma cha sa. 3.Bhavsav dihsav, smu. 4. Tatrpi suda, machasa.

D.N. 254/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 128] [\x 128/]

16. Atha kho bhagav ambalahikya yathbhiratta viharitv yasmanta nanda mantesi 'yamnanda, yena nland tenupasakamissm'ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav bhikkhusaghena saddhi yena nland tadavasari. Tatra suda bhagav nlandya viharati pvrikambavane. (Sriputta shando. ) 17. Atha kho yasm sriputto yena bhagav tenusapasakami. Upasakamitv bhagavanta abhivdetv [PTS Page 082] [\q 82/] ekamanta nisdi. Ekamanta nisinno kho yasm sriputto bhagavanta etadavoca: 'eva pasanno aha bhante bhagavat: na chu na ca bhavissati na cetarahi vijjati ao samao v brhmao bhagavat bhiyyo'bhiataro1 yadida sambodhiyanti. " Ur kho te aya sriputta sabh vc2 bhsit, ekaso gahito, shando nadito: "eva pasanno ahambhante bhagavati: na chu na ca bhavissati na cetarahi vijjati ao samao v brhmao v bhagavat bhiyyo'bhiataro yadida sambodhiyanti. " Ninte 3 sriputta ye te ahesu. Attamaddhna arahanto sammsambuddh, sabbe te bhagavanto cetas ceto paricca vidit: evasl te bhagavanto ahesu itipi, evadhamm evapa - eva vihr - eva vimutt te bhagavanto ahesu iti p ti? "No heta bhante. " Kimpana te sriputta ye te bhavissanti angatamaddhna arahanto sammsambuddh, sabbe te bhagavanto cetas ceto paricca vidit: evasl te bhagavanto bhavissanti itipi, evadhamm - evapa - evavihr evavimutt te bhagavanto bhavissanti iti p ti? "No heta bhante". 1. Bhiyyobhitaro, sy. 2. sabhivc, sy. 3. Kinn, sy, [PTS.] [BJT Page 130] [\x 130/]

evaslo bhagav iti pi, evadhammo evapao - evavihr - evavimutto bhagav iti p ti? "No heta bhante". Ettha hi 2 te sriputta attngatapaccuppannesu arahantesu sammsambuddhesu cetopariyaa3 natthi. Atha kicarahi te aya sriputta ur [PTS Page 083] [\q 83/] sah vc bhsit, ekaso gahito, shando nadito: 'eva pasanno aha bhante bhagavati na chu na ca bhavissati na cetarahi vijjati ao samao v brhmao v bhagavat4 bhiyye'bhiataro yadida sambodhiyanti?" 18. Na kho paneta bhante attngatapaccuppannesu arahantesu sammsambuddhesu cetopariyaa atthi. Api ca kho me bhante dhammanvayo vidito: Seyyathpi bhante rao paccantima nagara dahuddpa5 dahapkratoraa ekadvra, tatrassa dovriko paito byatto medhv atna6 nivret tna paveset, so tassa smant7 anupariyyapatha8 anukkamamno na passeyya pkrasandhi v pkravivara v antamaso biranissakkanamattampi, 9 tassa evamassa: ye keci orik p ima nagara pavisanti v nikkhamanti v sabbe te imin'va dvrena pavisanti v nikkhamanti v'ti, evameva kho me bhante dhammanvayo vidito: ye te bhante ahesu attamaddhna arahanto sammsambuddh, sabbe te bhagavanto pacanvarae pahya cetaso upakkilese paya dubbalkarae, catusu satipahnesu suppatihitacitt, sattasambojjhage10 yathbhta bhvetv anuttara sammsambodhi abhisambujjhisu, ye pi te bhante bhavissanti angatamaddhna arahanto sammsambuddho, sabbe te bhagavanto pacanvarae pahya cetaso upakkilese paya dubbalkarae, catsu satipahnesu suppatihitacitt, sattasambojjhage yathbhta bhvetv anuttara sammsambodhi abhisambujjhissanti, bhagav'pi bhante etarahi araha sammsambuddho paca nvarae pahya cetaso upakkilese paya dubbalkarae, catusu satipahnesu suppatihitacitto, sattasambojjhage yathbhta Bhvetv anuttara sammsambodhi abhisambuddho'ti, 1. Ki pana, sy, [PTS. 2.] Ettha ca hi machasa. 3.Cetopariyaa, sy. 4. Bhagavato, sy. 5.Dahuddhpa machasa dahadvra, sy. 6.

Kimpana te1 sriputta aha etarahi araha sammsambuddho cetas ceto paricca vidito:

D.N. 255/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Atna, sy. 7. Samant, sy. 8. Anucariyyapatha, sy. 9.Biranikkhamatanamatta, smu. 10. Bojjhage, machasa. [BJT Page 132] [\x 132/]

19.Tatra pi suda bhagav nlandya viharanto [PTS Page 084] [\q 84/] pvrikambavane etadeva bahula bhikkhuna dhammi katha karoti: "iti sla, iti samdhi, iti pa, slaparibhvito samdhi mahapphalo hoti mahnisaso: samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati seyyathda: kmsav bhavsav avijjsav"ti, 20. Atha kho bhagav nlandya yathbhiratta viharitv yasmanta nanda mantesi: ymnanda yena paligmo tenupasakamissmti. 'Eva bhanteti' kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena paligmo tadavasari. Assosu kho paligmiy upsak 'bhagav kira paligma anuppatto ti, atha kho paligmiy upsak yena bhagav tenupasakamisu, upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinn kho paligmiy upsak bhagavanta etadavocu: adhivsetu no bhante bhagav vasathgranti. Adhivsesi bhagav tuhbhvena, 21. Atha kho paligmiy upsak bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkha katv yena vasathgra tenupasakamisu. Upasakamitv sabbasanthari vasathgra santharitv sanni papetv udakamaika patihapetv telappadpa ropetv yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhivdetv ekamanta ahasu. Ekamanta hit kho paligmiy upsak bhagavanta etadavocu: sabbasattharisanthata bhante vasathgra, sanni paattni, udakamaiko patihpito, telappadpo ropito, yassa'dni bhante bhagav kla maat ti. 22. [PTS Page 085] [\q 85/] atha kho bhagav syahasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena vasathgra tenupasakami. Upasakamitv pde pakkhletv vasathgra pavisitv majjhima

thambha nissya puratthbhimukho nisdi. Bhikkhusagho pi kho pde pakkhletv vasathgra pavisitv pacchima bhitti nissya puratthbhimukho nisdi bhagavanta yeva purakkhatv. 2 Paligmiy pi kho upsak pde pakkhletv vasathgra pivisitv puratthima bhitti nissya pacchimbhimukh nisdisu bhagavanta yeva purakkhatv2. 1. Sabbasantharita santhata, sy. Sabbasanthari santhata, smu. 2. Purekkhitv, smu. [BJT Page 134] [\x 134/]

(Paligmiyna upsakna ovdo:) 23. Atha kho bhagav paligmiye upsake mantesi. Pacime gahapatayo dnav dusslassa slavipattiy. Katame paca: Idha gahapatayo dusslo slavipanno pamddhikaraa mahati bhogajni nigacchati. Aya pahamo dnavo dusslassa sla vipattiy. Puna ca para gahapatayo dusslassa slavipannassa ppako kittisaddo abbhuggacchati. Aya dutiyo dnavo dusslassa slavipattiy. Puna ca para gahapatayo dusslo slavipanno yaadeva parisa upasakamati yadi khattiyaparisa yadi brhmaaparisa yadi gahapatiparisa yadi samaaparisa, avisrado upasakamati makubhto. Aya tatiyo dnavo dusslassa slavipattiy. Puna ca para gahapatayo dusslo slavipanno sammho kla karoti. Aya catuttho dnavo dusslassa slavipattiy. Puna ca para gahapatayo dusslo slavipanno kyassa bhed parammara apya duggati vinipta niraya upapajjati. Aya pacamo dnavo dusslassa slavipattiy. Ime kho gahapatayo paca dnav dusslassa slavipattiy. 24. [PTS Page 086] [\q 86/] pacime gahapatayo nisas slavato slasampadya. Katame paca?

D.N. 256/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Idha gahapatayo slav slasampanno appamddhikaraa mahanta bhogakkhandha adhigacchati. Aya pahamo nisaso slavato slasampadya. Puna ca para gahapatayo slavato slasampannassa kalyo kittisaddo abbhuggacchati. Aya dutiyo nisaso slavato slasampadya. Puna ca para gahapatayo slav slasampann yaadeva parisa upasakamati yadi khattiyaparisa yadi brhmaaparisa yadi gahapatiparisa yadi samaaparisa, visrado upasakamati amakubhto. Aya tatiyo nisaso slavato slasampadya. Puna ca para gahapatayo slasampanno asammuho kla karoti. Aya catuttho nisaso slavato slasampadya. [BJT Page 136] [\x 136/]

namanti nivesanni mpetu. Yasmi padese nc devat vatthni parigahanti, ncna tattha raa rjamahmattna cittni namanti nivesanni mpetu. 27. Addas kho bhagav dibbena cakkhun visuddhena atikkantamnusakena t devatye sahassasahasseva 2 paligme vatthni parigahantiyo. Atha kho bhagav rattiy paccsasamaya paccuhya yasmanta nanda mantesi: konu kho3 nanda paligme nagara mpent? Ti 4. "Sundhavassakr bhante magadhamahmatt paligme nagara mpenti vajjna paibhy"ti. 1. Sundha vassakr, machasa. 2. Sahasasasseva, smu. [PTS.] Sahasseva, machasa. 3. Konukho, smu. 4. Mpet, smu. [BJT Page 138] [\x 138/]

Puna ca para gahapatayo slav slasampanno kyassa bhed parammara sugati sagga loka upapajjati. Aya pacamo nisaso slavato slasampadya. "Ime kho gahapatayo paca nisaso slavato slasampady"ti. 25. Atha kho bhagav paligmiye upsake bahudeva ratti dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uyyojesi "abhikkant kho gahapatayo ratti yassa'dni tumhe kla maath"ti. 'Eva bhante'ti kho paligmiy upsak bhagavato paissutv uhysan bhagavanta abhivdetv padakkhia katv pakkamisu. Atha kho bhagav acirapakkantesu paligmiyesu upsakesu sugra pvisi. (Palnagarampana) 26. Tena kho pana samayena sundhavassakr1 magadhamahmatt paligme nagara mpenti vajjna paibhya. Tena kho pana samayena sambahul [PTS Page 087] [\q 87/] devatyo sahassasahasseva paligme vatthni parigahanti. Yasmi padese mahesakkh devat vatthni parigahanti, mahesakkhna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi padese majjhim devat vatthni parigahanti, majjhimna tattha raa rjamahmattna cittni

28. Seyyathpi nanda devehi tvatisehi saddhi mantetv evameva kho nanda sundhavassakr magadhamahmatt paligme nagara mpenti vajjna paibhya. Idhha nanda addasa dibbena cakkhun visuddhena atikkantamnusakena sambahul devatyo sahassasahasseva paligme vatthni parigahantiyo. Yasmi nanda padese mahesakkh devat vatthni parigahanti, mahesakkhna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi padese majjhim devat vatthni parigahanti, majjhimna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi pades nc devat vatthni parigahanti, ncna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yvat nanda ariya yatana yvat vaippatho1 ida agganagara bhavissati paliputta puabhedana. [PTS Page 088] [\q 88/] paliputtassa kho nanda tayo antary bhavissanti: aggito v udakato v mithubhed vti. 29. Atha kho sundhavassakr magadhamahmatt yena bhagav tenupasakamisu. Upasakamitv bhagavat saddhi sammodisu. Sammodanya katha srnya vtisretv ekamanta ahasu. Ekamanta hit kho sundhavassakr magadhamahmatt bhagavanta etadavocu: "adhivsetu no bhava gotamo ajjatanya

D.N. 257/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhatta saddhi bhikkhusaghen"ti. Adhivsesi bhagav tuhbhvena. 30. Atha kho sundhavassakr magadhamahmatt bhagavato adhivsana viditv yena sako vasatho tenupasakamisu. Upasakamitv sake vasathe pata khdanya bhojanya paiydpetv bhagavato kla rocpesu. 'Klo bho gotama nihita bhattanti'. 31. Atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena sundhavassakrna magadhamahmattna vasatho tenupasakami. Upasakamitv paatte sane nisdi. Atha kho sundhavassakr magadhamahmatt buddhapamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappesu sampavresu. 32. Atha kho sundhavassakr magadhamahmatt bhagavanta bhuttvi ontapattapi aatara nca sana gahetv ekamanta nisidisu. Ekamanta nisinne kho sundhavassakre magadhamahmatte bhagav imhi gthhi anumodi: 1. Vaipaptho, sy. [BJT Page 140] [\x 140/]

Atha kho bhagav yena dvrena nikkhakami, ta gotamadvra nma ahosi. Atha kho bhagav yena gag nad tenupasakami. Tena kho pana samayena gag nad pr hoti samtittik kkapeyy. Appekacce manuss nva pariyesanti, appekacce uumpa pariyesanti, appekacce kulla bandhanti or pra6 gantukm atha kho bhagav seyyathpi nma balav puriso sammijita7 v bha pasreyya, pasrita v bha sammijeyya, 8 evameva gagya nadiy orimatre antarahito primatre paccuhsi saddhi bhikkhusaghena. Addas kho bhagav te manusse appekacce nva pariyesante appekacce uumpa pariyesante, appekacce kulla bandhante or pra gantukme. Atha kho bhagav etamattha viditv tya velya ima udn udnesi: "Ye taranti aava sara Setu katvna visajja pallalni, Kulla hi jano pabandhati 9 Ti medhvino jan'ti. " Pahamabhavra 1. Paitajtiko, [PTS. 2.] Brahmacrino, machasa. 3.Asasu, [PTS 4.] Anukampenti, smu. 5. Gagnadi, sy. 6.Prpra, smu. Aprpra, ma cha sa, [PTS. 7.]Samijita, machasa. 8. Samijeyya, machasa. 9. Kulla jano cabandhati, sy. * "Gotamatittha nma ahos"ti piya na dissati. Tathpa "gotamatitthvidure" iti mahbodhivasdisu dissate. [BJT Page 142] [\x 142/]

Yasmi padese kappeti vsa paitajtiyo, 1 slavantettha bhojetv saate brahmacrayo, 2 Y tattha devat su3 tsa dakkhiamdise. T pjit pjayanti mnit mnayanti na, [PTS Page 089] [\q 89/] tato na anukampanti 4 mt putta'ca orasa Devatnukampito poso sad bhadrni passat'ti. Atha kho bhagav sundhavassakre magadhamahmatte imhi gthhi anumoditv uhysan pakkmi. 33. Tena kho pana samayena sundhavassakr magadhamahmatt bhagavanta pihto pihito anubandh honti. 'Yenajja samao gotamo dvrena nikkhamissati, ta gotamadvra nma bhavissati. Yena titthena gaga nadi5 tarissati, ta gotamatittha nma bhavissat'ti.

(Ariyasacca paivedhakath) 34. [PTS Page 090] [\q 90/] atha kho bhagav yasmanta nanda mantesi: 'yamnanda yena koigmo tenupasakamissm'ti. 'Eva bhante'ti. Kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena koigmo tadavasari. Tatrasuda bhagav koigme viharati. Tatra kho bhagav bhikkh mantesi: Catunna bhikkhave ariyasaccna ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Katamesa catunna:

D.N. 258/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Dukkhassa bhikkhave ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Dukkhasamudayassa bhikkhave ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Dukkhanirodhassa bhikkhave ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Dukkhanirodhagminiy paipadya bhikkhave ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Tayida bhikkhave dukkha ariyasacca anubuddha paividdha dukkhasamudayo1 ariyasacca anubuddha paividdha. Dukkhanirodho2 ariyasacca anubuddha paividdha. Dukkhanirodhagmin paipad ariyasacca anubuddha paividdha. Ucchinn bhavatah, kh bhavanetti. Natthidni punabbhavo'ti. Idamavoca bhagav. Ida vatth sugato athpara etadavoca satth: [PTS Page 091] [\q 91/] catunna ariyasaccna yathbhta adassan Sasita3 dghamaddhna tsu tsveva 4 jtisu Tni etni dihni bhavanetti samhat, Ucchinna mla dukkhassa natthidni punabbhavo'ti. 35. Tatra pi suda bhagav koigme viharanto etadeva bahula bhikkhna dhammi katha karoti: "iti sla, iti samdhi, iti pa slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphalhoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathda: kmsav bhavsav avijjsav"ti 1. Dukkhasamudaya smu. Machasa, [PTS. 2.] Dukkhanirodha, smu, machasa, [PTS. 3.] Sasarita smu. 4. Tyeva, [PTS. 5.]Kmsav bhavsav dihsav avijjsav, [PTS.] [BJT Page 144] [\x 144/]

36. Atha kho bhagav koigme yathbhiratta viharitv yasmanta nanda mantesi "ymnanda yena ndik1 tenupasakamissm"ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena ndik tadavasari. Tatrapi suda bhagav ndike viharati gijakvasathe. Atha kho yasm nando yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: Sho nma bhante bhikkhu ndike klakato. 2 Tassa k gati, ko abhisamparyo? Nand nma bhante bhikkhun ndike klakat. Tass k gati, ko abhisamparyo? [PTS Page 092] [\q 92/] sudatto nma bhante upsako ndike klakato. Tassa k gati, ko abhisamparyo? Sujt nma bhante upsik ndike klakat. Tass k gati, ko abhisamparyo? Kakudho3 nma bhante upsako ndike klakato, tassa k gati, ko abhisamparyo? Kligo4 nma bhante upsako ndike klakato. Tassa k gati, ko abhisamparyo. Nikao nma bhante upsako ndike klakato. Tassa k gati, ko abhisamparyo? Kaissabho nma bhante upsako ndike klakato. Tassa k gati. Ko abhisamparyo? Tuho nma bhante upsako ndike klakato. Tassa k gati. Ko abhisamparyo? Santuho nma bhante upsako ndike klakato. Tassa k gati. Ko abhisamparyo? Bhaddo nma bhante upsako ndike klakato. Tassa k gati, ko abhisamparyo? Subhaddo nma bhante upsako ndike klakato. Tassa k gati, ko abhisamparyo? Ti. 37. Sho nanda bhikkhu savna khay ansava cotovimutti pavimutti dihevadhammesayaabhi sacchikatv upasampajja vihsi. Nand nanda bhikkhun pacanna orambhgiyna saojanna parikkhay opaptik tattha parinibbyin anvattidhamm tasm lok. Sudatto nanda upsako tia saojanna parikkhay rgadosamohna tanutt sakadgmi sakideva ima loka ganatv dukkhassanta karissati. Sujt nanda upsik tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya. 1. Ntika, ma cha sa. 2. Klakato, machasa. 3. Kukkuo machasa. 4. Kimbe, machasa kraimbo, sy.

Dhammdsa dhammapariyyo

D.N. 259/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 146] [\x 146/]

Kakudho nma nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Kligo nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Nikao nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Kaissabho nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Tuho nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Santuho nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Bhaddo nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Subhaddo nanda upsako pacanna orambhgiyna saojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm [PTS Page 093] [\q 93/] lok. Paropasa nanda ndike upsak klakat pacanna orambhgiyna saojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti nanda ndike upsak klakat tia saojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv dukkhassanta karissanti. Stirekni nanda paca satni ndike upsak klakat tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya. 38. Anacchariya kho paneta nanda ya manussabhto kla kareyya, tasmice klakate tathgata upasakamitv etamattha pucchissatha, vihes ces nanda tathgatassa. Tasmtihnanda dhammdsa nma dhammapariyya desessmi yena samanngato ariyasvako kakhamno attan'va attna bykareyya: 'khanirayomhi khatiracchnayoni khapettivisayo khpyaduggativinipto, sotpannohamasmi

aviniptadhammo niyato sambodhiparyao'ti. Katamo ca so nanda dhammdso dhammapariyyo yena samanngato ariyasvako kakhamno attan va attna bykareyya: khanireyomhi khatiracchnayoni khapettivisayo khpyaduggativinipto, sotpanno'hamasmi aviniptadhammo niyato sambodhiparyao'ti: [BJT Page 148] [\x 148/]

Idhnanda ariyasvako buddhe aveccappasdena samanngato hoti: "itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav"ti. Dhamme aveccappasdena samanngato hoti: "svkkhto bhagavat dhammo sandihiko akliko ehipassiko opanayiko1 paccatta veditabbo vih"ti. Saghe aveccappasdena samanngato hoti: "supaipanno bhagavato svakasagho, ujupaipanno bhagavato svakasagho, yapaipanno [PTS Page 094] [\q 94/] bhagavato svakasagho, smcipaipanno bhagavato svakasagho. Yadida cattri purisayugni, aha purisapuggal. Esa bhagavato svakasagho huneyyo, phuneyyo, dakkhieyyo, ajalikaranyo, anuttara puakkhetta lokass"ti. Ariyakantehi slehi samanngato hoti akhaehi acchiddehi asabalehi akammsehi bhujissehi vippasatthehi aparmahehi samdhisavattanikehi. Aya kho so nanda dhammdso dhammapariyyo yena samanngato ariyasvako kakhamno attan'va attna bykareyya 'khanirayo'mbhi khatiracchnayoni khapettivisayo khpyaduggativinipto. Sotpannohamasmi aviniptadhammo niyato sambodhiparyao'ti. 39. Tatra pi suda bhagav ndike viharanto gijakvasathe etadeva bahula bhikkhna dhammi katha karoti: "iti sla, iti samdhi, iti pa slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi

D.N. 260/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vimuccati - seyyathda: kmsav bhavsav avijjsav"ti. 1. Opaneyyako, machasa. [BJT Page 150] [\x 150/]

(Ambaplivane satipahna desan) 40. Atha kho bhagav ndike yathbhiratta viharitv yasmanta nanda mantesi: 'ymnanda, yena vesli tenupasakamissm'ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena vesl tadavasari. Tatra suda bhagav vesliya viharati ambaplivane. Tatra kho bhagav bhikkh mantesi: "Sato bhikkhave bhikkh vihareyya sampajno. Aya vo amhka anussan. Kathaca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kye kynupass viharati tpsampajno [PTS Page 095] [\q 95/] satim vineyya loke abhijjhdomanassa, vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Eva kho bhikkhave, bhikkhu sato hoti. Kathaca bhikkhave, bhikkhu sampajno hoti: idha bhikkhave, bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Sammijite pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho bhikkhave, bhikkhu sampajno hoti. Sato bhikkhave, bhikkhu vihareyya sampajno. Aya vo amhka anussan"ti. [BJT Page 152] [\x 152/]

yna abhirhitv, bhaddehi bhaddehi ynehi vesliy niyysi. Yena sako rmo tena pysi. Yvatik ynassa bhmi ynena gantv yn paccorohitv pattik'va yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho ambapli gaika bhagav dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho ambapl gaik bhagavat dhammiy kathya sandassit samdapit samuttejit sampahasit bhagavanta etadavoca: 'adhivsetu me bhante bhagav svtanya bhatta saddhi bhikkhusaghen'ti. Adhivsesi bhagav tuhbhvena. Atha kho ambapl gaik bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. 42. Assosu kho veslik licchav 'bhagav kira [PTS Page 096] [\q 96/] vesli anuppatto vesliya viharati ambaplivane'ti. Atha kho te licchav bhaddni bhaddni ynni yojpetv, bhadda bhadda yna abhirhitv, bhaddehi bhaddehi ynehi vesliy nyasu. 1 Tatra ekacce licchav nl honti nlava nlavatth nllakr, ekacce licchav pt honti ptava ptavatth ptlakr, ekacce licchav lohit2 honti lohitava lohitavatth lohitlakr, ekacce licchav odt honti odtava odtavatth odtlakr. 43. Atha kho ambapl gaik daharna daharna licchavna akkhena akkha cakkena cakka yugena yuga pativaesi. 3 Atha kho te licchav ambapli gaika etadavocu: 'kije, ambapli, daharna daharna licchavna akkhena akkha cakkena cakka yugena yuga pativaes?Ti. 'Tath hi pana me ayyaputt, bhagav nimantino svtanya bhatta saddhi bhikkhusaghen'ti. 'Dehi je, ambapli, eta bhatta satasahassen'ti. 'Sace'pi me ayyaputt vesli shra dassatha, evamaha ta bhatta 4 na dassm'ti. Atha kho te licchav aguli5 pohesu. 'Jitamh vata bho ambakya, 6 jitamh7 vata bho ambaky'ti. 1. Nyyisu - [PTS.] Nyyasu, machasa, sy. 2.Lohitak - [PTS. 3.] Paivaesi, machasa [PTS,] sy. 4.Esmpi mahatta - sy. 5. Agul smu. [PTS. 6.] Ambaplikya - sy. 7. Vacitamh - [PTS.] [BJT Page 154] [\x 154/] 44. Atha kho te licchav yena ambaplivana tena pyisu. Addas kho bhagav te licchav

(Ambapl rmapaiggahana) 41. Assosi kho ambapl gaik 'bhagav kira vesli anuppatto vesliya viharati mayha ambavane'ti. Atha kho ambapl gaik bhaddni bhaddni ynni yojpetv, bhadda

D.N. 261/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

drato'va gacchante. Disv bhikkh mantesi: 'yesa bhikkhave bhikkhna dev tvatis adih, 1 oloketha bhikkhave, licchavparisa, avaloketha 2 [PTS Page 097] [\q 97/] bhikkhave, licchavparisa, upasaharatha bhikkhave licchavparisa tvatisasadisanti 3. 45. Atha kho te licchav yvatik ynassa bhmi ynena ganatv yn paccorohitv, pattik'va yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinne kho te licchav bhagav dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho te licchav bhagavat dhammiy kathya sandassit samdapit samuttejit sampahasit bhagavanta etadavocu: 'adhivsetu no bhagav svtanya bhatta saddhi bhikkhusaghen'ti. Atha kho bhagav te licchav etadavoca. 'Adhivuttha kho me licchav svtanya ambapliy gaikya 4 bhattanti. ' Atha kho te licchav aguli pohesu: 'jitambh vata bho ambakya. Jitambh vata bho ambaky'ti. Atha kho te licchav bhagavato bhsita abhinanditv anumoditv uhysan bhagavanta abhivdetv padakkhia katv pakkamisu. 46. Atha kho ambapl gaik tass ettiy accayena sake rme pata khdanya bhojanya paiydpetv bhagavato kla rocpesi: 'klo bhante, nihita bhattanti'. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena ambapliy gaikya nivesana tenupasakami. Upasakamitv paatte sane nisdi. Atha kho ambapl gaik buddhapamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappesi sampavresi. Atha kho ambapl gaik bhagavanta bhuttvi ontapattapi aatara nca sana gahetv [PTS Page 098] [\q 98/] ekamanta nisdi. Ekamanta nisinn kho ambapl gaik bhagavanta etadavoca: "imha bhante, rma buddhapamukhassa bhikkhusaghassa damm"ti. Paiggahesi bhagav rma. Atha kho bhagav ambapli gaika dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmi. 47. Tatra pi suda bhagav vesliya viharanto ambaplivane etadeva bahula bhikkhna dhammi katha karoti: 'iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa

mahapphal hoti mahnisas paparibhvita citta sammadeva savehi vimuccati - seyyathda: kmsav bhavsav avijjsav"ti. 1. Adihapubb - katthavi. 2. Apaloketha - smu. 3. Tvatis sadisa - smu tvatisaparisa [PTS. 4.] Ambapligaikya - smu - [PTS.] [BJT Page 156] [\x 156/]

(Beluvagme jvitasakhra - adhihna) 48. Atha kho bhagav ambaplivane yathbhiratta viharitv yasmanta nanda mantesi: 'ymnanda, yena beluvagmako2 tenupasakamissm'ti. 'Eva bhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena beluvagmako tadavasari. Tatra suda bhagav beluvagmake viharati. Tatra kho bhagav bhikkh mantesi: 'etha tumhe bhikkhave samant vesli yathmitta yathsandiha yathsambhatta vassa upetha. 3 Aha pana idheva beluvagmake vassa upagacchm'ti. 'Eva bhante'ti kho te bhikkh bhagavato paissutv samant vesli yathmitta yathsandiha [PTS Page 099] [\q 99/] yathsambhatta vassa upagacchisu. 4 Bhagav pana tatve beluvagmake vassa upagachi. 5 49. Atha kho bhagavato vasspagatassa kharo bdho uppajji. Bh6 vedan vattanti mraantik. T suda7 bhagav sato sampajno adhivseti 8 avihaamno. Atha kho bhagavato etadahosi: 'na kho meta patirpa yo'ha9 anmantetv upahke anapaloketv bhikkhusagha parinibbyeyya. Yannnha ima bdha viriyena10 paippanmetv jvitasakhra adhihya vihareyya'nti. Atha kho bhagav ta bdha viriyena paippanmetv jvitasakhra adhihya vihsi. Atha kho bhagavato so bdho paippassamhi. Atha kho bhagav giln vuhito aciravuhito gela vihr nikkhamma vihrapacchyya11 paatte sane nisdi. 50. Atha kho yasm nando yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: "diho12 me bhante bhagavato phsu. Diaha me bhante bhagavato khamanya. Api ca me bhante madhurakajto

D.N. 262/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

viya kyo. Dis'pi me na pakkhyanti, dhamm'pi ma nappaibhanti bhagavato gelaena. Api ca me bhante ahosi kci deva asssamatt 'na tva bhagav parinibbyissati na yva bhagav bhikkhusagha rabbha kicideva udharat"ti. 1. Parivesan. [PTS. 2.] Veuvagmako machasa, 3.Upagacchatha - sy. 4. Upagaju [PTS. 5.] Upagacchi - machasa. 6.Pababh katthaci. 7. Tatra suda - machasa. 8. Adhivsesi - machasa. 9. Yavha - machasa. 10. Viriyena - machasa. 11.Vihrapapacachyya - sy. 12. Dih - katthaci. [BJT Page 158] [\x 158/]

dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. 54. Eva kho nanda, bhikkhu attadpo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao. [PTS Page 101] [\q 101/] ye hi keci nanda, etarahi v mama v accayena attadp viharissanti attasara anaasara. Dhammadp dhammasara anaasara, tamatagge me te nanda, bhikkhu bhavissanti ye keci sikkhkm'ti. Dutiyabhavra. 1. Paccssati, machasa. 2. Na natthnanda, [PTS. 3.] Ki, [PTS. 4.] Vedhamissakena, smu: n: vehamisasakena, katthaci. Veumissakena, sy. Veghamissakena, [PTS,] vekhamissakena, di a; machasa. 5. Phsukato, [PTS.] [BJT Page 160] [\x 160/]

51. [PTS Page 100] [\q 100/] kimpannanda bhikkhusagho mayi paccsisati:1 desito nanda, may dhammo anantara abhira karitv natthnanda 2 tathgatassa dhammesu cariyamuhi. Yassa nna nanda evamassa: 'aha bhikkhusagha pariharissm'ti v, mamuddesiko bhikkhusagho'ti v, so nna nanda, bhikkhusagha rabbha kicideva udhareyya. Tathgatassa kho nanda na eva hoti: 'aha bhikkhusagha pariharissm'ti v mamuddesiko bhikkhusagho'ti v. Sa ki3 nanda tathgato bhikkhusagha rabbha kicideva udharissati? 52. Aha kho pannanda, etarahi jio vuddho mahallako addhagato vayo anuppatto. stiko me vayo vattati. Seyyathpi nanda, jajjarasakaa vekkhamissakena 4 ypeti, evameva kho nanda vekkhamissakena mae tathgatassa kyo ypeti. Yasmi nanda, samaye tathgato sabbanimittna amanasikr ekaccna vedanna nirodh animitta cetosamdhi upasampajja viharati, phsutaro5 nanda, tasmi samaye tathgatassa kyo hoti. Tasmtihnanda, attadp viharatha attasara anaasara, dhammadp dhammasara anaasara. 53. Kathaca nanda, bhikkhu attadpo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao: idhnanda bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, dhammesu

(Cplacetiye yusakhrossajana) 55. [PTS Page 102] [\q 102/] atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya vesli piya pvisi. Vesliya piya caritv pacchbhatta piaptapaikkanto yasmanta nanda mantesi: "gahhi nanda nisdana, yena cpla cetiya1 tenupasakamissma divvihry"ti. 'Eva bhante'ti kho yasm nando bhagavato paissutv nisdana dya bhagavanta pihito pihito anubandhi. Atha kho bhagav yena cpla cetiya tenupasakami. Upasakamitv paatte sane nisdi. yasm pi kho nando bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho yasmanta nanda bhagav etadavoca: 56. "Ramay nanda vesl, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya sattamba 2 cetiya, ramaya bahuputta cetiya, ramaya srandada cetiya3 ramaya cpla cetiya. [PTS Page 103] [\q 103/] yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho pana nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v"ti.

D.N. 263/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

57. Eva kho4 yasm nando bhagavat orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na bhagavanta yci "tihatu bhante bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti" yath ta mrena pariyuhitacitto. 58. Dutiyampi kho bhagav yasmanta nanda mantesi: "ramay nanda vesl, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya sattamba 2 cetiya, ramaya bahuputta cetiya, ramaya srandada cetiya3 ramaya cpla cetiya. 1. Cplacetiya, smu pvala cetiya, sy. 2. Sattambaka cetiya. [PTS. 3.] nandacetiya, smu. 4. Evampi. Sata [BJT Page 162] [\x 162/]

60. Atha kho bhagav yasmanta nanda mantesi: "gaccha tva nanda, yassa'dni kla maas" ti. 'Eva bhante'ti kho yasm nando bhagavato paissutv uhysan bhagavanta abhivdetv padakkhia katv avidre aatarasmi rukkhamle nisdi. Atha kho mro ppim acirapakkante yasmante nande yena bhagav tenupasakami. Upasakamitv ekamanta ahsi. Ekamanta hito kho mro ppim bhagavanta etadavoca: 61. "Parinibbtu'dni bhante bhagav. Parinibbtu sugato parinibbnaklo'dni bhante bhagavato. "Bhsit kho panes bhante bhagavat vc: 'na tvha ppima parinibbyissmi yva me bhikkh na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desessant ti. Etarahi kho pana bhante bhikkhu bhagavato svaka viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann [PTS Page 105] [\q 105/] smcipaipann anudhammacrino saka cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desenti. Parinibbtu'dni bhante bhagav. Parinibbtu sugato. Parinibbnaklo' dni bhante bhagavato. " [BJT Page 164] [\x 164/] 62. "Bhsit kho panes bhante bhagavat vc: 'na tvha ppima parinibbyissmi yva me bhikkhuniyo na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttni karissanti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desessanti'ti. Etarahi kho pana bhante bhikkhuniyo bhagavato svik viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti,

Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho pana nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v"ti. Tatiyampi kho bhagav yasmanta nanda mantesi: "ramay nanda vesl, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya sattamba 2 cetiya, ramaya bahuputta cetiya, ramaya srandada cetiya3 ramaya cpla cetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho pana nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v"ti. 59. Evampi kho yasm nando bhagavat orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. [PTS Page 104] [\q 104/] na bhagavanta yci "tihatu bhante bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti" yath ta mrena pariyuhitacitto.

D.N. 264/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desenti. Parinibbtu'dni bhante bhagav. Parinibbtu sugato. Parinibbnaklo'dni bhante bhagavato. 63."Bhsit kho panes bhante bhagavat vc: 'na tvha ppima parinibbyissmi yva me upsak na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttni karissanti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desessanti'ti. Etarahi kho pana bhante upsak bhagavato svak viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhinti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desenti. Parinibbtu'dni bhante bhagav. Parinibbtu sugato. Parinibbnaklo'dni bhante bhagavato. " 64. "Bhsit kho panes bhante bhagavat vc: 'na tvha ppima parinibbyissmi yva me upsik na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttni karissanti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desessanti'ti. [BJT Page 166] [\x 166/] etarahi kho pana bhante upsik bhagavato svik viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka [PTS Page 106] [\q 106/] cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahta niggahetv sappihriya dhamma desenti. Parinibbtu'dni bhante bhagav. Parinibbtu sugato. Parinibbnaklo'dni bhante bhagavato. 65. Bhsit kho panes bhante bhagavat vc: 'na tvha ppima parinibbyissmi yva me

ida brahmacariya na iddha ceva bhavissati phitaca vitthrika1 bhujaa puthubhta, yva devamanussehi suppaksitanti', etarahi kho pana bhante bhagavato brahmacariya iddhaceva phitaca vitthrika bhujaa puthubhta yva demamanussehi suppaksita. Parinibbtu'dni bhante bhagav. Parinibbtu sugato. Parinibbnaklo'dni bhante bhagavato"ti. 66. Eva vutte bhagav mra ppimanta etadavoca: appossukke tva ppima hohi. Na cira tathgatassa parinibbna bhavissati. Ite tia msna accayena tathgato parinibbyissat"ti. 67. Atha kho bhagav cple cetiye sato sampajno yusakhra ossaji. Ossahe ca bhagavat yusakhre mahbhmiclo ahosi hisanako salomahaso2. Devadundubhiyo3 ca phalisu. Atha kho bhagav [PTS Page 107] [\q 107/] etamattha viditv tya velya ima udna udnesi: Tulamatulaca sambhava Bhavasakhramavassaj muni, Ajjhattarato samhito Abhindi kavacamivattasambhavanti. (Bhmiclassa aha hetu) 68. Atha kho yasmato nandassa etadahosi: acchariya vata bho, abbhuta vata bho. Mah vatya bhmiclo, sumah vatya bhmiclo, hisanako salomahaso. Devadundubhiyo ca elisu. Ko nu kho hetu ko paccayo mahato bhmiclassa ptubhvy ti. Atha kho yasm nando yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: acchariya bhante, abbhuta bhante. Mah vatya bhante bhmiclo, sumah vatya bhante bhmiclo hisanako salomahaso. Devadundubhiyo ca elisu. Ko nu kho bhante hetu ko paccayo mahato bhmiclassa ptubhvy?"Ti. 1. Vitthrita, smu. 2. Lomahaso, machasa. 3. Devaduhiyo, smu [BJT Page 168] [\x 168/]

D.N. 265/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

69. Aha kho ime nanda hetu aha paccay mahato bhmiclassa ptubhvya. Katame aha? Aya nanda mahpahavi udake patihit. Udaka vte patihita. Vto ksaho hoti. Hoti kho so nanda samayo ya mahvt vyanti, mahvt vyant udaka kampenti, udaka kampita pahavi kampeti. Aya [PTS Page 108] [\q 108/] pahamo hetu pahamo paccayo mahato bhmiclassa ptubhvya. (1) Puna ca para nanda samao v hoti brhmao v ididhim cetovasippatto, devo v mahiddhiko mahnubhvo, tassa paritt pahavisa bhvit hoti, appam posa. So ima pahavi kampeti sakampeti sampakampeti sampavedheti. Aya dutiyo hetu dutiyo paccayo mahato bhmiclassa ptubhvya. (2) Puna ca para nanda yad bodhisatto tusit ky cavitv sato sampajno mtukucchi okkamati, tad'ya pahav kampati sakampati sampakampati sampavedhati. Aya tatiyo hetu tatiyo paccayo mahato bhmiclassa ptubhvya. (3) Puna ca para nanda yad bodhisatto sato sampajno mtukucchismi nikkhamati, tadya pahav kampati sakampati sampakampati sampavedhati. Aya catuttho hetu catuttho paccayo mahato bhmiclassa ptubhvya. (4) Puna ca para nanda yad tathgato anuttara sammsambodhi abhisambujjhati, tadya pahav kampati sakampati sampakampati sampavedhati. Aya pacamo hetu pacamo paccayo mahato bhmiclassa ptubhvya. (5) Puna ca para nanda yad tathgato anuttara dhammacakka pavatteti, tadya pahav kampati sakampati sampakampati sampavedhati. Aya chaho hetu chaho paccayo mahato bhmiclassa ptubhvya. (6) Puna ca para nanda yad tathgato sato sampajno yusakhra ossajati, tadya pahav kampati sakampati sampakampati sampavedhati. Aya sattamo hetu sattamo paccayo mahato bhmiclassa ptubhvya. (7) 1. Mahpathavi machasa.

[BJT Page 170] [\x 170/]

Puna ca para nanda yad tathgato anupdisesya [PTS Page 109] [\q 109/] nibbnadhtuy parinibbyati, tad'ya pahav kampati sakampati sampakampati sampavedhati. Aya ahamo hetu ahamo paccayo mahato bhmiclassa ptubhvya. (8) Ime kho nanda aha hetu aha paccay mahato bhmiclassa ptubhvy ti. (Ahaparis) 70. Aha kho im nanda paris. Katam aha? Khattiyaparis brhmaaparis gahapatiparis samaaparis ctummahrjikaparis tvatisaparis mraparis brahmaparis. Abhijnmi kho panha nanda anekasata khattiyarisa upasakamit1. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata brhmaaparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata gahapatiparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti.

D.N. 266/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata samaaparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata ctummahrjikaparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata tvatisaparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata mraparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca

skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Abhijnmi kho panha nanda anekasata brahmaparisa upasakamit. Tatrpi may sannisinnapubbaceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy ca 2 kathya sandassemi. Samdapemi samuttejemi. Sampahasemi. Bhsamnaca ma na jnanti 'ko nu kho aya bhsati devo v manusso v'ti. [PTS Page 110] [\q 110/] dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti 'ko nu kho aya antarahito devo v manusso v'ti. Im kho nanda aha paris. 1. Upasakamitv, sy [PTS. 2.] Dhammiy, machasa. [BJT Page 172] [\x 172/] (Aha abhibhyatanni) 71. Aha kho imni nanda abhibhyatanni. Katamni aha? Ajjhatta rpasa eko bahiddh rpni passati parittni suvaadubbani, tni abhibhuyya 'jnmi passm'ti evasa hoti. Ida pahama abhibhyatana. (1) Ajjhatta rpasa eko bahiddh rpni passati appamni suvaadubbani, tni abhibhuyya 'jnmi passm'ti evasa hoti. Ida dutiya abhibhyatana. (2) Ajjhatta arpasa eko bahiddh rpni passati parittni suvaadubbani, tni abhibhuyya 'jnmi passm'ti evasa hoti. Ida tatiya abhibhyatana. (3)

D.N. 267/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ajjhatta arpasa eko bahiddh rpni passati appamni suvaadubbani, tni abhibhuyya 'jnmi passm'ti evasa hoti, ida catuttha abhibhyatana. (4) Ajjhatta arpasa eko bahiddh rpni passati nlni nlavani nladassanni nlanibhsni. Seyyathpi nma ummpuppha1 nla nlavaa nlanidassana nlanibhsa, seyyathpi v pana ta vattha braseyyaka ubhatobhgavimaha nla nlavaa nlanidassana nlanibhsa, evameva ajjhatta arpasa eko bahiddh rpni passati nlni nlavani nlanidassanni nlanibhsni. Tni abhibhuyya jnmi passm'ti evasa hoti. Ida pacama abhibhyatana. (5) [PTS Page 111] [\q 111/] ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni. Seyyathpi nma kaikrapuppha pta ptavaa ptanidassana ptanibhsa, seyyathpi v pana ta vattha braseyyaka ubhatobhgavimaha pta ptavaa ptanidassana ptanibhsa, evameva ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni. Tni abhibhuyya 'jnmi passm'ti evasa hoti. Ida chaha abhibhyatana. (6) 1. Umpupapha machasa [BJT Page 174] [\x 174/]

ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni. Tni abhibhuyya 'jnmi passm'ti evasa hoti. Ida ahama abhibhyatana. Imni kho aha nanda abhibhyatanni. (Aha vimokkh) 72. Aha kho ime nanda vimokkho. Katame aha? Rp rpni passati. Aya pahamo vimokkho (1) [PTS Page 112] [\q 112/] ajjhatta arpasa bahiddh rpni passati. Aya dutiyo vimokkho. (2) Subhanteva adhimutto hoti. Aya tatiyo vimokkho. (3) Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr 'ananto kso'ti ksnacyatana upasampajja viharati. Aya catuttho vimokkho. (4) Sabbaso ksnacyatana samatikkamma 'ananta vianti' viacyatana upasampajja viharati. Aya pacamo vimokkho. (5) [BJT Page 176] [\x 176/]

Ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitaknidassanni lohitakanibhsni. Seyyathpi nma bandhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa, seyyathpi v pana na vattha braseyyaka ubhatobhgavimaha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa, evameva ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassanni lohitakanibhsni. Tni abhibhuyya 'jnmi passm'ti eva sa hoti ida sattama abhibhyatana. (7) Ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni. Seyyathpi nma osadh trak odtava odtanidassan odtanibhs seyyathpi v pana ta vattha braseyyaka ubhatobhgavimaha odta odtavaa odtanidassana odtanibhsa, evameva

Sabbaso viacyatana samatikkamma 'natthi kic'ti kicayatana upasampajja viharati. Aya chaho vimokkho. (6) Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati. Aya sattamo vimokkho. (7) Sabbaso nevasansayatana samatikkamma savedayitanirodha upasampajja viharati. Aya ahamo vimokkho. (8) Ime kho nanda aha vimokkh. (Mrycan)

D.N. 268/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

73. Ekamidha nanda samaya uruvelya viharmi najj nerajarya tre ajaplanigrodhamle pahambhisambuddho. Atha kho nanda mro ppim yenha tenupasakami. Upasakamitv ekamanta ahsi. Ekamanta hito kho nanda mro ppim ma etadavoca: parinibbtu'dni bhante bhagav, parinibbtu sugato. Parinibbnaklo'dni bhante bhagavato'ti. Eva vutto'ha nanda mra ppimanta etadavoca: "na tvha ppima parinibbyissmi yva me bhikkhu na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti [PTS Page 113] [\q 113/] vivarissanti vibhajissanti uttnkarissanti, 2 uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti. "Na tvha ppima parinibbyissmi yva me bhikkhuniyo na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti. 1. Paapessanti machasa. 2. Uttni karissanti, s katthavi uttnikarissanti, [PTS. 3.] Suniggahta, [PTS.] [BJT Page 178] [\x 178/]

anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti. Na tvha ppima parinibbyissmi - yva me ida brahmacariya na iddhaceva bhavissati phitaca vitthrika bhujaa1 puthubhta yva devamanussehi suppaksitanti. ' 74. Idneva kho nanda ajja cple 2 cetiye mro ppim yenha tenupasakami. Upasakamitv ekamanta ahsi. Ekamanta hito kho nanda mro ppim ma etadavoca: "parinibbtu'dni bhante bhagav, parinibbtu sugato. Parinibbnaklo'dni bhante bhagavato. Bhsit kho panes bhante bhagavat vc: "na tvha [PTS Page 114] [\q 114/] ppima parinibbyissmi yva me bhikkhu na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, 2 uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti. "Na tvha ppima parinibbyissmi yva me bhikkhuniyo na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda saha dhammena suniggahita niggahetv sappihriya dhamma desessanti. "Na tvha ppima parinibbyissmi - yva me upsak na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti.

"Na tvha ppima parinibbyissmi - yva me upsak na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti. "Na tvha ppima parinibbyissmi - yva me upsik na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann

D.N. 269/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Na tvha ppima parinibbyissmi - yva me upsik na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann smcipaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti papessanti1 pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda saha dhammena suniggahita3 niggahetv sappihriya dhamma desessanti. Yva me ida brahmacariya na iddhaceva bhavissati phitaca vitthrika bhujaa puthubhta yva devamanussehi suppaksitanti. Etarahi kho pana bhante bhagavato brahmacariya iddhaceva phtaca vitthrika bhujaa puthubhta yva devamanussehi suppaksita. Parinibbtu'dni bhante bhagav, parinibbtu sugato parinibbnaklo'dni bhante bhagavato"ti. 1. Bahujaa, sy. 2. Pvle, sy. [BJT Page 180] [\x 180/]

loknukampya atthya hitya sukhya devamanussna"nti. Saddahasi tva nanda tathgatassa bodhinti? "Evambhante". Atha kicarahi tva nanda tathgata yvatatiyaka abhinippes? Ti. Sammukh meta bhante bhagavato suta sammukh paiggahita: "yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kakappvasesa v. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgatokappa v tiheyya kappvasesa v"ti. Saddahasi tva nand?Ti. "Evambhante". [BJT Page 182] [\x 182/]

Eva vutte aha nanda mra ppimanta etadavoca: 'appossukko tva ppima hohi. Na cira tathgatassa parinibbna bhavissati. Ito tia msna accayena tathgato parinibbyissat"ti. Idneva kho nanda ajja cple cetiye tathgatena satena sampajnena yusakhro ossaho"ti. (nandycan) 75. [PTS Page 115] [\q 115/] eva vutte yasm nando bhagavanta etadavoca: "tihatu bhante bhagav kappa, tihatu sugato kappa, bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna"nti. Ala nanda, m tathgata yci. Aklo'dni nanda tathgata ycany'ti. Dutiyampi kho yasm nando bhagavanta etadavoca: "tihatu bhante bhagav kappa, tihatu sugato kappa, bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna"nti. Tatiyampi kho yasm nando bhagavanta etadavoca: "tihatu bhante bhagav kappa, tihatu sugato kappa, bahujanahitya bahujanasukhya

Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha, ya tva tathgatena eva orike nimitte kayiramne, 1 orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci 'tihatu bhante bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dve va te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. 76. Ekamidha nanda samaya rjagahe viharmi gijjhake pabbate. Tatra pi kho tha nanda mantesi: [PTS Page 116] [\q 116/] ramaya nanda rjagaha ramayo gijjhako pabbato yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato

D.N. 270/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi gotama nigrodhe. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramayo gotamanigrodho. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi corapapte. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramayo corapapto. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi vebhrapasse sattapaiguhya. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramay vebhrapasse

sattapaiguh. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi isigilipasse kasilya. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramay isigilipasse kasil. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi stavane sappasoikapabbhre. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramayo stavane sappasoikapabbhro. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So

D.N. 271/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi tapodrme. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha [PTS Page 117] [\q 117/] ramayo tapodrmo. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi veuvane kalandakanivpe. Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramayo veuvane kalandaka nivpo. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya

sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi jvakambavane . Tatra pi kho tha nanda mantesi: ramaya nanda rjagaha ramaya jvakambavana. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya tattheva rjagahe viharmi maddakucchismi migadye. Tatr pi kho tha nanda mantesi: ramaya nanda rjagaha ramayo gotamanigrodho. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno kappa v tiheyya kappvasesav. Tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakamno nanda tathgato kappa v tiheyya kappvasesa v'ti. 1. Kariyamne, smu. 2. Nigrodhrme, [PTS. 3.] Tatra, [PTS.] [BJT Page 184] [\x 184/]

Evampi kho tva nanda tathgatena, orikena nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata

D.N. 272/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivaseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. 77. Ekamidha nanda samaya idheva vesliya viharmi udenacetiye. Tatrapi kho tha nanda mantesi: ramay nanda vesl, ramaya udena cetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno kappa v tiheyya kappvasesa v tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. [PTS Page 118] [\q 118/] ekamidha nanda samaya idheva vesliya viharmi gotamakecetiye. Tatrapi kho tha nanda mantesi: ramay nanda vesl, ramaya gotamatecetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno kappa v tiheyya kappvasesa v tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya idheva vesliya viharmi sattambecetiye. Tatrapi kho tha nanda mantesi: ramay nanda vesl, ramaya sattambecetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat

ynkat vatthukat anuhit paricit susamraddh. So kakhamno kappa v tiheyya kappvasesa v tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya idheva vesliya viharmi bahuputtecetiye. Tatrapi kho tha nanda mantesi: ramay nanda vesl, ramaya bahuputtecetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno kappa v tiheyya kappvasesa v tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Ekamidha nanda samaya idheva vesliya viharmi srandadecetiye. Tatrapi kho tha nanda mantesi: ramay nanda vesl, ramaya srandadecetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno kappa v tiheyya kappvasesa v tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na

D.N. 273/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. Idneva kho tha nanda ajja cple cetiye mantesi: ramay nanda vesl, ramaya cpla cetiya. Yassa kassaci nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno kappa v tiheyya kappvasesa v tathgatassa kho nanda cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno nanda tathgato kappa v tiheyya kappvasesa v'ti. Evampi kho tva nanda tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu. Na tathgata yci: 'tihatu bhante bhagav kappa tihatu sugato kappa bahujanahitya, bahujanasukhya loknukampya atthya hitya sukhya devamanussna'nti. Sace tva nanda tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda tuyheveta dukkaa, tuyheveta aparaddha. [BJT Page 186] [\x 186/]

sannipteh"ti. "Eva bhante' ti kho yasm nando bhagavato paissutv, yvatik bhikkhu vesli upanissya viharanti, te sabbe upahnaslya sanniptetv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho yasm nando bhagavanta etadavoca; "sanniptito bhante bhikkhusagho, yassa'dni bhante bhagav kla maat"ti. (Brahmacariyacirahitika - dhammadesan) 80. Atha kho bhagav yena upahnasl tenupasakami. Upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkhu mantesi: "tasmtiha bhikkhave ye te 2 may dhamm abhi desit, te vo sdhuka uggahetv sevitabb bhvetabb bahulktabb yathayida [PTS Page 120] [\q 120/] brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna katame ca te bhikkhave dhamm may abhi3 desit, ye vo4 sdhuka uggahetv sevitabb bhvetabb bahulktabb yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Seyyathda, cattro satipahn, cattro sammappadhn, cattro iddhipd pacindriyni, pacabalni. Satta bojjhag, ariyo ahagiko maggo. 1. Tavena, sy ta vacana, [PTS] smu. 2. Ye co, [PTS. 3.] Abhiya, [PTS. 4.] Te vo, smu. [BJT Page 188] [\x 188/]

78. Nanveta nanda may paigacceva akkhta: sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo. Ta kutettha nanda labbh ya ta jta bhta sakhata palokadhamma. Ta vata m palujjit. Neta hna vijjati. Ya kho paneta nanda tathgatena catta vanta mutta paha painissaha, ossaho yusakhro, ekasena vc tathgatena bhsit 'na cira tathgatassa parinibbna [PTS Page 119] [\q 119/] bhavissati. Ito tia msna accayena tathgato parinibbyissat'ti. Tacena1 kathgato jvitahetu puna paccmissat'ti neta hna vijjati. 79. ymnanda yena mahvana kgrasl tenupasakamissm'ti. "Eva bhante"ti kho yasm nando bhagavato paccassosi. Atha kho bhagav yasmat nandena saddhi yena mahvana kgrasl tenupasakami. Upasakamitv yasmanta nanda mantesi; gaccha tva nanda, yvatik bhikkhu vesli upanissya viharanti, te sabbe upahnaslya

Ime kho bhikkhave dhamm may abhi desit. Te vo sdhuka uggahetv sevitabb bahulktabb yathyida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. " 81. Atha kho bhagav bhikkhu mantesi: "bhanda'dni bhikkhave mantaymi vo. Vayadhamm sakhr. Appamdena sampdetha. Nacira tathgatassa parinibbna bhavissati. Ito tia msna accayena tathgato parinibbyissat"ti. Idamavoca bhagav. Ida vatv sugato athpara etadavoca satth1;

D.N. 274/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Paripakko vayo mayha paritta mama jvita Pahya vo gamissmi katamme saraamattano. Appamatt satimanto susl hotha bhikkhavo, * Susamhitasakapp sacittamanurakkhatha. [PTS Page 121] [\q 121/] yo imasmi dhammavinaye appamatto vihassati 2, Pahya jtisasra dukkhassanta karissat ti. Tatiyabhavro. 1. Ito para symapotthake aya adhito pho'pi dissate; "Dahar pi ca ye vuh ye bl ye ca pait Ah ceva daidd ca sabbe maccuparya Yath pi kumbhakrassa kata mattikabhjata Khuddaka ca mahanta vayaca pakkacamaka Sabba bhedanapariyanta eva maccna jvita Athpara etadavoca" satth 2. Viharissati sy, vihessati smu. Saddantiya 1038 - "viharassa ha - vipubbassa hara dhtussa 'ha' iccdeso hoti v sasatimbhi vibhattiya appamatto vihassati" [BJT Page 190] [\x 190/]

sasarita mamaceva tumhkaca. Ariyya bhikkhave vimuttiy ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Tayida bhikkhave ariya sla anubuddha. [PTS Page 123] [\q 123/] paividdha. Ariyo samdhi anubuddho paividdho. Ariy pa anubuddh paividdh. Ucchinn bhavatah kh bhavanetti. Natthidni punabbhavo"ti. Idamavoca bhagav ida vatv sugato athpara etadavoca satth: "Sla samdhi pa ca vimutti ca anuttar Anubuddh ime dhamm gotamena yasassin, Iti buddho abhiya dhammamakkhsi bhikkhna Dukkhassantakaro satth cakkhum parinibbuto"ti. 1. Ngvalokita, sy. 2. Bhaugmo, machasa. [BJT Page 192] [\x 192/]

(Cattro ariyadhamm) 82. [PTS Page 122] [\q 122/] atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya vesli piya pvisi. Vesliya caritv pacchbhatta piaptapaikkanto ngpalokita1 vesli apaloketv yasmanta nanda mantesi: ida pacchimaka nanda tathgatassa vesliy dassana bhavissati. ymnanda yena bhaagmo2 tenupasakamissm'ti. 'Evambhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena bhaagmo tadavasari. Tatra suda bhagav bhaagme viharati. Tatra kho bhagav bhikkhu mantesi: "catunna bhikkhave dhammna ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Katamesa catunna? Ariyassa bhikkhave slassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Ariyassa bhikkhave samdhissa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca - ariyya bhikkhave paya ananubodh appaivedh evamida dghamaddhna sandhvita

Tatrpi suda bhagav bhaagme viharanto etadeva bahula bhikkhna dhammi katha karoti: "iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati seyyathda kmsav bhavsav avijjsav'ti. (Cattro mahpades) 83. Atha kho bhagav bhaagme yathbhiratta viharitv yasmanta nanda mantesi: ymnanda yena hatthigmo, yena ambagmo, yena jambugmo. Yena bhoganagara tenupasakamissm"ti. "Evambhante"ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena bhoganagara tadavasari. Tatrasuda bhagav bhoganagare viharati nande cetiye. Tatra kho bhagav bhikkh mantesi: "cattro' me bhikkhave mahpadese desissmi. Ta sutha sdhuka manasi karotha, bhsissm"ti. [PTS Page 124] [\q 124/] "evambhante"ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:

D.N. 275/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Idha bhikkhave bhikkh eva vadeyya: "sammukh meta vuso bhagavato suta, sammukh paiggahita, aya dhammo aya vinayo ida satthussananti" tassa bhikkhave bhikkhuno bhsita neva abhinanditabba na paikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuna uggahetv sutte otretabbni1 vinaye sandassetabbni. Tni ce sutte otriyamnni 2 vinaye sandassiyamnni na ceva sutte otaranti 3 na ca vinaye sandissanti, nihamettha gantabba: addh ida na ceva tassa bhagavato vacana. Imassa ca bhikkhuno duggahitanti. Iti heta bhikkhave chaeyytha. Tni ce sutte otriyamnni vinaye sandassiyamnni sutte ceva otaranti vinaye ca sandissanti, nihamettha gantabba: 'addh ida tassa bhagavato vacana. Imassa ca bhikkhuno suggahita'nti. Ima bhikkhave pahama mahpadesa dhreyytha. (1) 1. Osretabbhi, machasa. 2. Osriymnni. 3. Osaranti, [BJT Page 194] [\x 194/]

satthussana'nti. Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni vinaye sandassetabbni. Tni ce sutte otriyamnni vinaye sandassiyamnni na ceva sutte otaranti na ca vinaye sandissanti, nihamettha gantabba: "addh ida na ceva tassa bhagavato vacana, tesaca therna duggahita'nti. Iti heta bhikkhave chaeyytha tni ce sutte otryamnni vinaye sandassiyamnni sutte ceva otaranti vinaye ca sandissanti, nihamettha gantabba: 'addh ida tassa bhagavato vacana, tesaca therna suggahita'nti. Ida bhikkhave tatiya mahpadesa dhreyytha. (3) 1. Osretabbni machasa. 2. Osriyamnti, machasa. 3. Osaranati, machasa. [BJT Page 196] [\x 196/]

Idha pana bhikkhave bhikkhu eva vadeyya: amukasmi nma vse sagho viharati sathero sapmokkho. Tassa me saghassa sammukh suta sammukh paiggahita 'aya dhammo aya vinayo ida satthussana'nti tassa bhikkhave bhikkhuno bhsita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni 1 vinaye sandassetabbni tni ce sutte otriyamnni 2 vinaye sandassiyamnni na ceva sutte otaranti 3 na ca vinaye sandissanti, nihamettha gantabba: 'addh ida na ceva tassa bhagavato vacana, tassa ca saghassa duggahita'nti. Iti heta bhikkhave chaeyytha. Tni ce sutte otriyamnni vinaye sandassiyamnni sutte ceva otaranti vinaye ca sandissanti, nihamettha gantabba: [PTS Page 125 [\q 125/] ']addh ida tassa bhagavato vacana, tassa ca saghassa suggahita'nti. Ida bhikkhave dutiya mahpadesa dhreyytha. (2) Idha pana bhikkhave bhikkhu eva vadeya: amukasmi nma vse sambahul ther bhikkhu viharanti bahussut gatgam dhammadhar vinayadhar mtikdhar. Tesa me therna sammukh suta sammukh paiggahita 'aya dhammo aya vinayo ida

Idha pana bhikkhave bhikkhu eva vadeyya: 'amukasmi nma vse eko thero bhikkhu viharati bahussuto gatgamo dhammadharo vinayadharo mtikdharo. Tassa me therassa sammukh suta sammukh paiggahita 'aya dhammo aya vinayo ida satthussana'nti. Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabbni. Tni ce sutte otryamnni vinaye sandassyamnni na ceva sutte otaranti na ca vinaye sandissanti, nihamettha gantabba: 'addh ida na ceva tassa bhagavato vacana, tassa ca therassa duggahita'nti. Iti heta bhikkhave chaeyytha. Tni ce sutte otryamnni vinaye sandassyamnni sutte ceva otaranti vinaye ca sandissanti, nihamettha gantabba: [PTS Page 126 [\q 126/] ']addh ida tassa bhagavato vacana, tassa ca therassa suggahita'nti. Ida bhikkhave catuttha mahpadesa dhreyytha. (4) Ime kho bhikkhave cattro mahpadese dhreyyth"ti. Tatrapi suda bhagav bhoganagare viharanto nande cetiye etadeva bahula bhikkhuna dhammi katha karoti: 'iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi

D.N. 276/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vimuccati. Seyyathda kmsav bhavsav avijjsav'ti. (Cunda - kammraputtakath) 84. Atha kho bhagav bhoganagare yathbhiratta viharitv yasmanta nanda mantesi: "ymnanda yena pv, tenupasakamissm"ti. "Evambhante"ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena pv tadavasari. Tatra suda bhagav pvya viharati cundassa kammraputtassa ambavane. Assosi kho cundo kammraputto 'bhagav kira pva anuppatto pvya viharati mayha ambavane'ti. Atha kho cundo kammraputto yena bhagav tenupasakami upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho cunda kammraputta bhagav dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho cundo kammraputto bhagavat dhammiy kathya sandassito samdapito samuttejito sampahasito bhagavanta etadavoca: 'adhivsetu me bhante bhagav ctanya bhatta saddhi bhikkhu saghen'ti. Adhivsesi bhagav tuhbhvena. Atha kho cundo kammraputto bhagavato adhivsana [PTS Page 127] [\q 127/] viditv uhysan bhagavanta abhivdetv padakkha katv pakkmi. [BJT Page 198] [\x 198/]

Atha kho bhagav cunda kammraputta mantesi: yante cunda skaramaddava avasiha, ta sobbhe nikhanhi. Nha ta cunda passmi sadevake loke samrake, sabrahmake, sassamaabrhmaiy pajya sadevamanussya yassa ta paribhutta samm parima gaccheyya aatra tathgatass'ti. 'Evambhante'ti kho cundo kammraputto bhagavato paissutv, ya ahosi skaramaddava avasiha ta sobbhe nikhaitv, yena bhagav tenupasakami: upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho cunda kammraputta bhagav dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmi. (Lohitapakkhandik bdho) 85. Atha kho bhagavato cundasasa kammraputtassa bhatta bhuttvissa kharo bdho uppajji lohitapakkhandik. Pabh vedan vattanti mraantik. T [PTS Page 128] [\q 128/] suda bhagav sato sampajno adhivsesi avihaamno. Atha kho bhagav yasmanta nanda mantesi: "ymnanda yena kusinr tenupasakamissm"ti. 'Evambhante'ti kho yasm nando bhagavato paccassosi. [BJT Page 200] [\x 200/]

Atha kho cundo kammraputto tass rattiy accayena sake nivesane pata khdanya bhojanya paiydpetv pahtaca skaramaddava, bhagavato kla rocpesi: klo bhante, nihita bhattanti. Atha kho bhagav pubbanhasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena cundassa kammraputtassa nivesana tenupasakami upasakamitv paatte sane nisdi. Nisajja kho bhagav cunda kammraputta mantesi: 'yante cunda skaramaddava paiyatta, tena ma parivisa. Ya panaa khdanya bhojanya yaiyatta, tena bhikkhusagha parivis'ti. 'Evambhante'ti kho cundo kammraputto bhagavato paissutv ya ahosi skaramaddava paiyatta, tena bhagavanta parivisi. Ya panaa khdanya bhojanya paiyatta, tena bhikkhusagha parivisi.

"Cundassa bhatta bhujitv kammrassti me suta, bdha samphus dhro pabha1 mraantika. Bhuttassa ca skaramaddavena Bydhippabho udapdi satthuno Viricamno2 bhagav avoca Gacchmaha kusinra nagaranti. " (nandena pnyharaa) 86. Atha kho bhagav magg okkamma yenaatara rukkhamla tenupasakami. Upasakamitv yasmanta nanda mantesi: "igha me tva nanda catuggua saghi paapehi. Kilanto'smi nanda, nisdissm"ti. 'Evambhante'ti kho yasm nando bhagavato paissutv catuggua saghi paapesi. Nisdi bhagav paatte sane. Nisajja kho bhagav yasmanta nanda mantesi: "igha me tva nanda pnya hara, pipsito'mhi nanda pivissm'ti eva vutte yasm nando bhagavanta etadavoca: "idni bhante

D.N. 277/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pacamattni sakaasatni atikkantni. Ta cakkacchinna udaka paritta luita vila sandati. Aya bhante kakutth nad avidre acchodak3 [PTS Page 129] [\q 129/] stodak stodak setak4 supatitth ramay. Ettha bhagav pnyaca pivissati, gattni ca stikarissatti". Dutiyampi kho bhagav yasmanta nanda mantesi: 'igha me tva nanda pnya hara, pipsito'smi nanda pivissm'ti dutiyampi kho yasm nando bhagavanta etadavoca: "idni bhante pacamattni sakaasatni atikkantni. Ta cakkacchinna udaka paritta luita vila sandati. Aya bhante kakutth nad avidre acchodak stodak stodak setak4 suppatitth ramay. Ettha bhagav pnyaca pivissati, gattni ca stikarissat" ti. Tatiyampi kho bhagav yasmanta nanda mantesi: 'igha me tva nanda pnya hara, pipsito'smi nanda pivissm"ti. 'Evambhante'ti kho yasm nando bhagavato paissutv patta gahetv yena s nadik tenupasakami. 1. Sabha, sy. 2. Virecamno machasa, smu. Viricavamno, d a. 3. Acchodik - machasa. 4. Setodak, machasa. 5. Supappatitth, machasa. [BJT Page 202] [\x 202/]

Atha kho s nadik cakkacchinn paritt luit vil sandamn yasmante nande upasakamante acch vippasant anvil sandittha. Atha kho yasmate, nandassa etadahosi: 'acchariya vata bho, abbhuta vata bho, tathgatassa mahiddhikat mahnubhvat. Aya hi s nadik cakkacchinn paritt luit vil sandamn mayi upasakamante acch vippasann anvil sandat"ti. Pattena pnya dya yena bhagav tenupasakami, upasakamitv bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, tathgatassa mahiddhikat mahnubhvat. Idni s bhante nadik cakkacchinn paritt luit vil sandamn mayi upasakamante acch vippasann anvil sandittha. Pivatu bhagav pnya, pivatu sugato pnyanti". Atha kho bhagav pnya apsi. (Pukkusamallaputtakath) 87. [PTS Page 130] [\q 130/] tena kho pana samayena pukkuso mallaputto rassa klmassa svako kusinrya pva

addhnamaggapaipanno hoti. Addas kho pukkuso mallaputto bhagavanta aatarasmi rukkhamle nisinna. Disv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho pukkuso mallaputto bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, santena vata bhante pabbajit vihrena viharanti. Bhtapubba bhante, ro klmo addhnamaggapaipanno magg okkamma avidre aatarasmi rukkhamle divvihra nisdi. Atha kho bhante pacamattni sakaasatni ra klma nissya nissya atikkamisu. Atha kho bhante aataro puriso tassa sakaasatthassa pihito pihito gacchanto yena ro klmo tenupasakami. Upasakamitv ra klma etadavoca: "api bhante pacamattni sakaasatni atikkamantni addas?'Ti 'na kho aha vuso addasanti. ' 'Kimpana bhante sadda assosi?'Ti. 'Na kho aha vuso sadda assosi'nti. 'Kimpana bhante sutto ahos?'Ti. Na kho aha vuso sutto ahosi'nti 'kimpana bhante sa ahos ?'Ti 'evamvuso'ti. 'So tva bhante sa samno jgaro macamattni sakaasatni nissya nissya atikkamantni neva addasa na pana sadda assosi apissu te bhante saghi rajena oki?Ti. 'Evamvuso'ti. Atha kho bhante tassa purisassa etadahosi: acchariya vata bho, abbhuta vata bho, santena vata bho pabbajit vihrena viharanti, yatra hi nma sa [PTS Page 131] [\q 131/] samno jgaro pacamattni sakaasatni nissya nissya atikkamantni neva dakkhiti, na pana sadda sossat'ti re klme ura pasda paveditv pakkm"ti. [BJT Page 204] [\x 204/]

Ta kimmaasi pukkusa, katamannu kho dukkaratara v durabhisambhavatara v yo sa samno jgaro pacamattni sakaasatni nissya nissya atikkamantni neva passeyya, na pana sadda sueyya, yo v sa samno jgaro deve vassante deve galagalyante vijjutsu1 niccharantisu asaiy phalantiy neva passeyya na pana sadda sueyy?Ti. "Kihi bhante karissanti paca v sakaasatni cha v sakaasatni satta v sataasatni aha v sakaasatni nava v sakaasatni sakaasahassa v sakaasatasahassa v. Atha kho etadeva dukkaratara ceva durabhisambhavataraca yo sa samno jgaro deve vassante deve galagalyante vijjutsu niccharantsu asaiy

D.N. 278/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

phalantiy neva passeyya na pana sadda sueyy"ti. Ekamidha pukkusa samaya tumya viharmi bhsgre. Tena kho pana samayena deve vassante deve galagalyante vijjutsu niccharantsu asaiy phalantiy avidre. Bhsgrassa dve kassak bhtaro hat cattro ca balivadd. Atha kho pukkusa tumya mahjanakyo nikkhamitv yena te dve kassak bhtaro hat cattr ca balivadd, tenupasakami. Tena kho panha pukkusa samayena bhusgr nikkhamitv bhusgradvre abbhokse cakammi. Atha kho pukkusa aataro puriso tamh mahjanaky yenha tenupasakami. Upasakamitv ma abhivdetv ekamanta ahsi. Ekamanta hita kho aha pukkusa ta purisa etadavoca 'kinnukho so vuso mahjanakyo sannipatito?Ti. [PTS Page 132] [\q 132/] idni bhante deve vassante deve galagalyante vijjutsu niccharantsu asaiy phalantiy dve kassak bhtaro hat cattro ca balivadd. Ettheso mahjanakyo sannipatito. Tvampana bhante kuhi ahos?Ti. 'Idheva kho aha vuso ahosi'nti. 'Kimpana bhante na addas?Ti. 'Na kho aha vuso addasanti'. 'Kimpana bhante sadda assos?'Ti. 'Na kho aha vuso sadda assosinti'. 'Kimpana bhante sutto ahos?Ti. 'Na kho aha vuso sutto ahosinti'. 'Kimpana bhante sa ahos?Ti. 'Evamvuso'ti. 'So tva bhante sa samno jgaro deve vassante deve galagalyante vijjutsu niccharantsu asaiy phalantiy neva addasa, na pana sadda assos?'Ti. 'Evamvuso'ti. 1. Vijjullatsu, machasa. [BJT Page 206] [\x 206/]

andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti, evameva bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi [PTS Page 133] [\q 133/] dhammaca bhikkhusaghaca. Upsaka ma bhagav dhretu ajjatagge pupeta saraa gatanti. Atha kho pukkuso mallaputto aatara purisa mantesi. 'Igha me tva bhae sigivaa yuga maha dhraiya hra'ti.Eva bhante'ti so puriso pukkusassa mallaputtassa paissutv ta sigvaa yuga maha dhraiya hari. Atha kho pukkuso mallaputto ta sigivaa yuga maha dhraya bhagavato upanmesi 'idambhante sigivaa yuga maha dhraya. Tamme bhante bhagav patigahtu anukampa updy'ti. 'Tena hi pukkusa ekena ma acchdehi ekena nandanti'. 'Evambhante'ti kho pukkuso mallaputto bhagavato paissutv ekena bhagavanta acchdesi ekena yasmanta nanda. Atha kho bhagav pukkusa mallaputta dhammiy kathya sandassesi, samdapesi, samuttejesi, sampahasesi. Atha kho pukkuso mallaputto bhagavat dhammiy kathya sandassito samdapito samuttejito sampahasito uhysan bhagavanta abhivdetv padakkhia katv pakkmi. 88. Atha kho yasm nando acirapakkante pukkuse mallaputte ta sigivaa yuga maha dhraya bhagavato kya upanmesi ta bhagavato kya upanmita vtaccika viya khyati. [BJT Page 208] [\x 208/]

Atha kho pukkusa, tassa purisassa etadahosi. 'Acchariya vata bho abbhuta vata bho, santena vata bho pabbajit vihrena viharanti. Yatra hi nma sa samno jgaro deve vassante deve galagalyante vijjutsu niccharantsu asaiy phalantiy neva dakkhti na pana sadda sossat'ti mayi ura pasda pavedetv ma abhivdetv padakkhia katv pakkmti. Eva vutte pukkuso mallaputto bhagavanta etadavoca: 'esha bhante yo me re klame pasdo, ta mahvte v opunmi, sghasotya v nadiy pavhemi. Abhikkanta bhante, abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya,

Atha kho yasm nando bhagavanta etadavoca: 'acchariyambhante, abbhutambhante, yvaparisuddho bhante tathgatassa chavivao pariyodto. Idambhante sigivaa yuga maha dhraya bhagavato [PTS Page 134] [\q 134/] upanmita vtaccika ciya khyat'ti. "Evameta nanda, dvsu kho nanda klesu ativiya tathgatassa kyo parisuddho hoti chavivao pariyodto. Katamesu dvsu? Yaca nanda ratti tathgato anuttara sammsambodhi abhisambujjhati, yaca ratti tathgato anupdisesya nibbnadhtuy parinibbyati imesu kho nanda dvsu klesu ativiya tathgatassa kyo parisuddho hoti chavivao pariyodto. Ajja kho pannanda rattiy pacchime yme kusinrya upavattane

D.N. 279/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

mallna slavane antarena yamakaslna tathgatassa parinibbna bhavissati. ymnanda yena kakutth nad tenupasakamissm"ti. "Evambhante"ti kho yasm nando bhagavato paccassosi. "Sigivaa yuga maha pukkuso abhihrayi, Tena acchdito satth hemavao asobhath"ti. (Ambavanpagamana) 89. Atha kho bhagav mahat bhikkhusaghena saddhi yena kakutth nad tenupasakami. Upasakamitv kakuttha nadi ajjhoghetv nahtv ca pivitv ca paccuttaritv yena ambavana tenupasakami. Upasakamitv yasmanta cundaka mantesi. 'Igha me cundaka catuggua saghi papehi. Kilanto'smi cundaka nipajjissm'ti. 'Evambhante'ti kho yasm cundako bhagavato paissutv catuggua saghi papesi. Atha kho bhagav dakkhiena passena shaseyya kappesi pde pda accdhya sato sampajno uhnasaa [PTS Page 135] [\q 135/] manasikaritv. yasm pana cundako tattheva bhagavato purato nisdi. [BJT Page 210] [\x 210/]

Cundassnanda kammraputtassa eva vippaisro vinetabbo. Tassa te vuso lbh, tassa te suladdha, yassa te tathgato pacchima piapta bhujitv parinibbuto. Sammukh meta vuso cunda bhagavato suta sammukh paiggahta 'dve' me piapt samaphal [PTS Page 136] [\q 136/] samavipk ativiya aehi piaptehi mahapphalatar ca mahnisasatar ca. Katame dve? Yaca piapta bhujitv tathgato anuttara sammsambodhi abhisambujjhati, yaca piapta bhujitv tathgato anupdisesya nibbnadhtuya parinibbyati, ime dve piapt samaphal samavipk ativiya aehi piaptehi mahapphalatar ca mahnisasatar ca. 1. Acchodaka, studak, vippasanna machasa. 2. Nipajja (bahusu). 3. Modito (machasa) [BJT Page 212] [\x 212/]

"Ganatvna buddho nadiya kakuttha acchodaka stodaka vippasanna, 1 Oghi satth sukilantarpo tathgato appaimo'dha loke. Nahtv ca ptv cudatri satth purakkhato bhikkhugaassa majjhe. Satth pavatt bhagav'dha dhamme upgam ambavana mahes. mantay vundaka nma bhikkhu catuggua patthara me nipaccha2 So vodito3 bhvitattena vundo catuggua patthari khippameva Nipajji satth sukilantarpo cundo'pi tattha pamukhe nisd"ti. (Dve piapt samaphal) 90. Atha kho bhagav yasmanta nanda mantesi. "Siy kho pannanda cundassa kammraputtassa koci vippaisra upadaheyya" 'tassa te vuso cunda, albh, tassa te dulladdha, yassa te tathgato pacchima piapta bhujitv parinibbuto'ti.

yusavattanika panyasmat cundena kammraputtena kamma upacita sukhasavattanika panyasmat cundena kammraputtena kamma upacita. Vaasavattanika panyasmat cundena kammraputtena kamma upacita. Yasasavattanika panyasmat cundena kammraputtena kamma upacita. dhipateyyasavattanika panyasmat cundena kammraputtena kamma upacitanti'. Cundassa nanda kammraputtassa eva vippaisro paivinetabbo"ti. Atha kho bhagav etamattha viditv tya velya ima udna udnesi: "Dadato pua pavahati saamato vera na vyati, Kusalo ca jahti ppaka rgadosamohakkhay sa nibbuto'ti. Arvedallabhavro catuttho. [BJT Page 214] [\x 214/] (Kusinr gamana) [PTS Page 137] [\q 137/]

91. Atha kho bhagav yasmanta nanda mantesi ymnanda yena hiraavatiy nadiy prima tra, yena kusinr, yena

D.N. 280 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

upavattana mallna slavana, tenupasakamissm'ti. 'Evambhante'ti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena hiraavatiy nadiy prima tra, yena kusinr, yena upavattana mallna slavana, tenupasakami. Upasakamitv yasmanta nanda mantesi. "Igha me tva nanda antarena yamakaslna uttarassaka macaka papehi. Kilanto'smi nanda nipajjissm'ti. 'Evambhante'ti kho yasm nando bhagavato paissutv antarena yamakaslna uttarassaka macaka papesi. Atha kho bhagav dakkhiena passena shaseyya kappesi pde pda accdhya sato sampajno. 92. Tena kho pana samayena yamakasl sabbaphliphull honti aklapupphehi. Te tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbni pi mandravapupphni antaikkh papatanti, yni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya dibbni pi candanacuni antaikkh papatanti. Tni tathgatassa sarra [PTS Page 138] [\q 138/] okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbni pi turiyni antaikkhe vajjanti. Tathgatassa pjya.Dibbni pi sagtni antaikkhe vattanti tathgatassa pjya. Atha kho bhagav yasmanta nanda mantesi: sabbaphliphull kho nanda yamakasl aklapupphehi te tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi mandravapupphni antaikkh papatanti, tni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi candanacuni antaikkh papatanti, tni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbni pi turiyni antaikkhe vajjanti tathgatassa pjya. Dibbnipi sagitni antaikkhe vattanti tathgatassa pjya. Na kho nanda ettvat tathgato sakkato v hoti garukato v mnito v pjito v apacito v, yo kho nanda bhikkhu v bhikkhun v upsako v upsik v dhammnudhammapaipanno viharati smcipaipanno anudhammacr, so tathgata sakkaroti garukaroti mneti pjeti apaciyati paramya pjya. Tasmtihnanda dhammnudhammapaipann viharissma smcipaipann anudhammacrino ti, eva hi vo nanda sikkhitabbanti. [BJT Page 216] [\x 216/]

Upava thero 93. Tena kho pana samayena yasm upavo bhagavato purato hito hoti bhagavanta vjamno. Atha kho bhagav yasmanta upava apasdesi: 'apehi bhikkhu. M me purato ahs'ti. Atha kho yasmato nandassa etadahosi: 'aya kho [PTS Page 139] [\q 139/] yasm upavo dgharatta bhagavato upahko santikvacaro sampacr. Atha ca pana bhagav pacchime kle yasmanta upava apasdesi: apehi bhikkhu, m me purato ahsti. Ko nu kho hetu ko paccayo ya bhagav yasmanta upava apasresi. 1 Apehi bhikkhu m me purato ahs'ti. Atha kho yasm nando bhagavanta etadavoca: aya bhante yasm upavo dgharatta bhagavato upahko santikvacaro sampacr, atha ca pana bhagav pacchime kle yasmanta upava apasdeti: apehi bhikkhu, m me purato ahsti. Ko nu kho bhante hetu ko paccayo ya bhagav yasmanta upava apasdeti apehi bhikkhu m me purato ahs'ti? Yebhuyyena nanda dasasu sahasssu lokadhtusu devat sannipatit tathgata dassanya, yvat nanda kusinr upavattana mallna slavana samannato dvdasayojanni natthi so padeso vagga koinittudana mattopi mahesakkhhi devathi apathuo. Devat nanda ujjhyanti dr ca vata mah gat tathgata dassanya. Kadci karahaci tathgat loke uppajjanti arahanto sammsambuddh ajjeva rattiy pacchime yme tathgatassa parinibbna bhavissati, ayaca mahesakkho bhikkhu bhagavato purato hito ovrento, na maya labhma pacchime kle tathgata dassany'ti. 94. Katha bht pana bhante bhagav devat manasi karot'ti. "Santnanda devat kse pathavisainiyo, kese pakiriya kandanti, bh paggayha kandanti, chinnapta [PTS Page 140] [\q 140/] papatanti vaanti vivaanti atikhippa bhagav parinibbyissati, atikhippa sugato parinibbyissati, atikhippa cakkhu loke antaradhyissat'ti santnanda devat pahaviya pahavisainiyo, kesepakiriya kandanti, bh paggayha kandanti, chinnapta papatanti vaanti vivaanti: 1. Apasresi. Kesuci.

D.N. 281/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 218] [\x 218/]

[BJT Page 220] [\x 220/] nanda pucch kath

Atikhippa bhagav parinibbyissati, atikhippa sugato parinibbyissati, atikhippa cakkhu1 loke antaradhyissatti! Y pana t devat vtarg, t sat sampajnad adhivsenti: anicc sakhr ta kutettha labbh?Ti, 95. "Pubbe bhante dissu vassa vutth bhikkh gacchanti tathgata dassanya. Te maya labhma manobhvanye bhikkh dassanya labhma payirupsnya, bhagavato pana maya bhante accayena na labhissma manobhvanye bhikkhu dassanya na labhissma payirupsany"ti. "Cattrimni nanda saddhassa kulaputtassa dassanyni savejanyni hnni. Katamni cattri: 'Idha tathgato jto'ti nanda saddhassa kulaputtassa dassanya savejanya hna. 'Idha tathgato anuttara sammsambodhi abhisambuddho'ti nanda saddhassa kulaputtassa dassanya savejanya hna. 'Idha tathgatena anuttara dhammacakka pavattitanti' nanda saddhassa kulaputtassa dassanya savejanya hna. 'Idha tathgato anupdisesya nibbnadhtuy' parinibbutoti nanda saddhassa kulaputtassa dassanya savejanya hna. [PTS Page 141] [\q 141/] imni kho nanda cattri saddhassa kulaputtassa dassanyni savejanyni hnni. gamissanti kho nanda saddh bhikkh bhikkhuniyo upsak upsikyo idha tathgato jto ti pi, idha tathgato anuttara sammsambodhi abhisambuddhoti pi, idha tathgatena anuttara dhammacakka pavattitantipi, idha tathgato anupdisesya nibbnadhtuy parinibbuto ti pi. Ye hi keci nanda cetiyacrika hiant pasannacitt kla karissanti, sabbe te kyassa bhed parammara sugati sagga loka upapajjissantiti. 1. Cakkhuma - s. Mu. Cakkhu - i.

96. "Katha maya bhante mtugme paipajjm?" Ti. "Adassana nand"ti. "Dassane bhagav sati katha paipajjitabbanti?" "Anlpo nand"ti. "Alapattena pana bhante katha paipajjitabbanti?" "Sati nanda upahapetabb"ti. Katha maya bhante tathgatassa sarre paipajjm?"Ti. "Abyva tumhe nanda hotha tathgatassa sarrapjya. Igha tumhe nanda sadatthe, ghaatha1 sadatthamanuyujjatha, sadatthe 2 appamatt tpino pahitatt viharatha, santnanda khattiyapait pi brhmaapait pi gahapatipait pi tathgate ahippasann te tathgatassa sarrapja karissant"ti. "Katha pana bhante tathgatassa sarre paipajjitabbant?" "Yath kho nanda rao cakkavattissa sarre paipajjanti, eva tathgatassa sarre paipajjitabbanti" "katha pana bhante rao cakkavattissa sarre paipajjanti?"Ti "rao nanda cakkavattissa sarra ahatena vatthena vehenti. Ahatena vatthena vehetv vihatena kappsena vehenti. Vihatena kappsena vehetv ahatena vatthena [PTS Page 142] [\q 142/] vehenti. 1. Cakkhum, (machasa) cakurantardhayati (sabbatthivdna mahparinibbnasutte). 2. Sratthe ghahatha anuyuapatha (machasa. ) 3. Sratthe (machasa) [BJT Page 222] [\x 222/]

Etenpyena pacahi yugasatehi rao cakkavattissa sarra1 vehetv yasya teladoiy pakkhipitv aiss yasya doiy paikujjitv sabbagandhna citaka karitv rao cakkavattissa sarra jhpenti.

D.N. 282/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ctummahpathe 2 rao cakakavattissa thpa karonti. Eva kho nanda rao cakkavattissa sarre paipajjanti. Yath kho nanda rao cakkavattissa sarre paipajjanti eva tathgatassa sarre paipajjitabba ctummahpathe tathgatassa thpo ktabbo. Tattha ye mla v gandha v cuaka3 v ropessanti v abhivdessanti v, citta v pasdessanti, tesanta bhavissati dgharatta hitya sukhy"ti. Thprah puggal. 97. "Cattro'me nanda thprah. Katame cattro? Tathgato araha sammsambuddho thpraho. Paccekasambuddho thpraho, tathgatassa svako thpraho, rj cakkavatt thpraho'ti. Kicnanda atthavasa paicca tathgato araha sammsambuddho thpraho? Aya tassa bhagavato arahato sammsambuddhassa thpo ti nanda bah jan citta pasdenti, te tatthacitta pasdetv kyassa bhed parammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca tathgato araha sammsambuddho thpraho. Kicnanda atthavasa paicca paccekasambuddho thpraho? Aya tassa bhagavato paccekasambuddhassa [PTS Page 143] [\q 143/] thpo ti nanda bahjan citta pasdenti. Te tattha citta pasdetv kyassa bhed parammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca paccekasambuddho thpraho. 1. Sarre (sy, ka). 2. Ctumahpattha (machasa). 3. Vaaka [PTS] [BJT Page 224] [\x 224/]

parammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca rj cakkavatti thpraho. Ime kho nanda cattro thprah"ti. nandattherassa acchariyadhamm. 98. Atha kho yasm nando vihra pavisitv kapissa lambitv rodamno ahsi: "ahaca vatamhi sekho sakarayo, satthu ca me parinibbna bhavissati yo mama3 nukampako"ti, atha kho bhagav bhikkh mantesi: "kahannu kho bhikkhave nando"ti "eso bhante yasm nando vihra pavisitv kapissa lambitv rodamno hito: 'ahaca vatamhi sekho sakarayo satthu ca me parinibbna bhavissati yo mama nukampako"ti. Atha kho bhagav aatara bhikkhu mantesi: "ehi tva bhikkhu, mama vacanena nanda mantehi: satth ta vuso nanda manteti"ti [PTS Page 144] [\q 144/] "evambhante'ti kho so bhikkhu bhagavato paissutv yenyasm nando tenupasakami, upasakamitv yasmanta nanda etadavoca: satth ta vuso nanda mantet"ti. 'Evamvuso'ti kho yasm nando tassa bhikkhuno paissutv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi, ekamanta nisinna kho yasmanta nanda bhagav etadavoca: 1. Bahujano citta pasdeti [PTS]. 2. Svakathpo. [PTS]. 3. Mama (machasa). [BJT Page 226] [\x 226/]

Kicnanda atthavasa paicca tathgatassa svako thpraho? Aya tassa bhagavato arahato sammsambuddhassa svakassa thpo ti nanda bah jan citta pasdenti. 1 Te tattha citta pasdetv kyassa bhed parammara sugati sagga loka upapajjanti. Ida kho nanda atthavasa paicca tathgatassa svako thpraho, 2 Kicnanda atthavasa paicca rj cakkavatt thpraho? Aya dhammikassa dhammarao thpo ti nanda bah jan citta pasdenti, te tattha citta pasdetv kyassa bhed

"Ala nanda m soci, m paridevi - nanu eta nanda may paikacceva akkhta sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo. Ta kutettha nanda labbh 'yanta jta bhta sakhata palokadhamma, ta vata tathgatasspi sarra' mpalujjiti. Neta hna vijjati. Dgharatta kho te nanda tathgato paccupahito mettena kyakammena hitena sukhena advayena appamena, mettena vackammena hitena sukhena advayena appamena, mettena manokammena hitena sukhena advayena appamena. Katapuo'si tva nanda padhnamanuyuja , khippa hehisi1 ansavo"ti.

D.N. 283/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

99. Atha kho bhagav bhikkh mantesi: " ye pi te bhikkhave ahesu attamaddhna arahanto sammsambuddh, tesampi bhagavanta etaparamyeva upahk ahesu seyyathpi mayha nando. Ye pi te bhikkhave bhavissanti angatamaddhna arahanto sammsambuddh, tesampi bhagavantna etaparamyeva upahk bhavissanti seyyathpi mayha nando, paito bhikkhave nando, medhv bhikkhave nando, jnti 'aya klo tathgata dassanya upasakamitu bhikkhna, aya klo bhikkhunna aya klo upsakna, [PTS Page 145] [\q 145/] aya klo upsikna, aya klo rao rjamahmattna titthiyna titthiyasvaknanti. ' 100. Cattro'me bhikkhave acchariy abbhut dhamm nande katame cattro? Sace bhikkhave bhikkhuparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati, bhsitena pi s attaman hoti, atitt'va bhikkhave bhikkhuparis hoti. Atha kho nando tuh hoti. Sace bhikkhave bhikkhunparis, upsakaparis, upsikparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati bhsitenapi s attaman hoti. Atitt'va bhikkhave upsikparis hoti. Atha kho nando tuh hoti. Ime kho bhikkhave cattro acchariy abbhut dhamm nande. 1. Hohisi (machasa) [BJT Page 228] [\x 228/]

attaman hoti, atitt'va bhikkhave bhikkhuparis hoti. Atha kho nando tuh hoti. Sace bhikkhunparis, upsakaparis, upsikparis nanda dassanya upasakamati, dassanena s attaman hoti, tatra ce nando dhamma bhsati bhsitenapi s attaman hoti atitt'va bhikkhave upsikparis hoti. Atha kho nando tuh hoti. Ime kho bhikkhave cattro acchariy abbhut dhamm nande'ti. (Mahsudassana sutta desan. ) 101. Eva vutte yasm nando bhagavanta etadavoca: "m bhante bhagav imasmi kuanagarake1 ujjagalanagarake skhnagarake parinibby. 2 Santi bhante ani mahnagarni, seyyathda camp rjagaha svatthi sketa kosamb bras. Ettha bhagav parinibbtu. Ettha bah khattiyamahsl brhmaamahsl gahapatimahsl tathgate abhippasann. Te tathgatassa sarrapja karissanti"ti. "Mheva nanda avaca, mheva nanda avaca kuanagaraka ujjagalanagaraka skhnagarakanti. " 'Bhtapubba nanda rj mahsudassano nma ahosi cakkavatt dhammiko dhammarj cturanto vijitv janapadatthcariyappatto sattaratanasamanngato. 1. Khuddanagarake (machasa). 2. Kusinrya (machasa). [BJT Page 230] [\x 230/]

Cattro'me bhikkhave acchariy abbhut dhamm rae cakkavattimhi. Katame cattro? Sace bhikkhave khattiyaparis rjna cakkavatti dassanya upasakamati, dassanena s attaman hoti. Tatra ce rj cakkavatt bhsati bhsitenapi s attaman hoti atitt'va bhikkhave khattiyaparis hoti. Atha kho rj cakkavatt tuh hoti. Sace bhikkhave brhmaaparis, gahapatiparis, samaaparis rjna cakkavatti dassanya upasakamati, dassanena s attaman hoti. Tatra ce rj cakkavatt bhsati sitena pi s attaman hoti, atitt'va bhikkhave samaaparis hoti. Atha kho rj cakkavatti tuh hoti. [PTS Page 146] [\q 146/] evameva kho bhikkhave cattro 'me acchariy abbhut dhamm nande. Sace bhikkhave bhikkhuparis nanda dassanya upasakamati, dassanena s attaman hoti, tatra ce nando dhamma bhsati, bhsitena pi s attaman hoti, tatu ce nando dhamma bhsati, bhsitena pi s

Rao nanda mahsudassanassa aya kusinr kusvat nma rjadhn ahosi. Puratthimena ca pacchimena ca dvdasayojanni ymena, uttarena ca dakkhiena ca sattayojanni vitthrena, kusvat nanda rjadhn iddh ceva ahosi pht [PTS Page 147] [\q 147/] ca bahujan ca kiamanuss ca subhikkh va. Seyyathpi nanda devna akamand nma rjadhni iddh ceva phit ca bahujan ca kiayakkh ca subhikkh ca, evameva kho nanda kusvat rjadhn iddh ceva ahosi pht ca bahujan ca kiamanuss ca subhikkh ca. Kusvat nanda rjadhn dasahi saddehi avvitt ahosi div ceva rattica: seyyathda hatthisaddena assasaddena rathasaddena bherisaddena mudigasaddena vsaddena gtasaddena sakhasaddena, sammasaddena tlasaddena asntha pivatha khdathti dasamena saddena. Gaccha tva nanda, kusinra pavisitv kosinrakna mallna

D.N. 284/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rocehi: ajja kho vseh rattiy pacchime yme tathgatassa parinibbna bhavissati. Abhikkamatha vseh abhikkamatha vseh, m pacch vippaisrino ahuvattha: amhkaca no gmakkhette tathgatassa parinibbna ahosi, na maya labhimh pacchime kle tathgata dassany"ti. "Evambhante" ti kho yasm nando bhagavato paissutv nivsetv pattacvaramdya attadutiyo kusinra pvisi. Mallna vandan 102. Tena kho pana samayena kosinrak mall santhgre sannipatit honti kenacideva karayena. Atha kho yasm nando yena kosinrakna mallna santhgra tenupasakami. Upasakamitv kosinrakna mallna rocesi "ajja kho vseh rattiy pacchime yme tathgatassa parinibbna bhavissati. Abhikkamatha vseh, abhikkamatha vseh. M pacch vippaisrino ahuvattha! 'Amhkaca no gmakkhette tathgatassa [PTS Page 148] [\q 148/] parinibbna ahosi, na maya labhimh pacchime kle tathgata dassany"ti. [BJT Page 232] [\x 232/]

sahariyo sapariso smacco bhagavato pde siras vandat'ti. Atha kho yasm nando kosinrake malle kulaparivattaso kulaparivattaso hapetv bhagavanta vandpesi: 'itthannmo bhante mallo saputto sabhariyo sapariso smacco bhagavato pde siras vandat'ti. Atha kho yasm nando etena upyena pahameneva ymena kosinrake malle bhagavanta vandpesi. Subhadda paribbjaka vatthu 103. Subhadda paribbjaka vatthu 103. Tena kho pana samayena subhaddo nma paribbjako kusinrya paivasati. Assosi kho subhaddo paribbjako: 'ajja kira rattiy pacchime yme samaassa gotamassa parinibbna bhavissat'ti. [PTS Page 149] [\q 149/] atha kho subhaddassa paribbjakassa etadahosi: "suta kho pana me'ta paribbjakna vuddhna mahallakna cariyapcariyna bhsamnna kadci karahaci tathgat loke uppajjanti arahanto sammsambuddhti. Ajjeva rattiy pacchime yme samaassa gotamassa parinibbna bhavissati. 1. Cakkhum (machasa) [BJT Page 234] [\x 234/]

Idamyasmato nandassa sutv mall ca mallaputt ca mallasuis ca mallapajpatiyo ca aghvino dumman cetodukkhasamappit appekacce kese pakiriya kandanti, bh paggayha kandanti, chinnapta patanti vaanti vivaanti "atikhippa bhagav parinibbyissati, atikhippa sugato parinibbyissati, atikhippa cakkhu 1 loke antaradhyissat"ti. Atha kho mall ca mallaputt ca mallasuis ca mallapajpatiyo ca aghvino dumman cetodukkhasamappit yena upavatta mallna slavana yenyasm nando tenupasakamisu. Atha kho yasmato nandassa etadahosi: sace kho aha kosinrake malle ekameka bhagavanta vandpessami, avandito'va bhagav kosinrakehi mallehi bhavissati. Athya ratti vibhyissati. Yannnha kosinrake malle kulaparivattaso kulaparivattaso hapetv bhagavanta vandpeyya 'itthannmo bhante mallo saputto

Atthi ca me aya kakhdhammo uppanno. Eva pasanno aha samae gotame 'pahoti me samao gotamo tath dhamma desetu yathha ima kakhdhamma pajaheyyanti'. Atha kho subhaddo paribbjako yena upavattana mallna slavana yena yasm nando tenupasakami. Upasakamitv yasmanta nanda etadavoca: suta meta bho nandaparibbjakna vuddhna mahallakna cariyapcariyna bhsamnna: "kadvi karahaci tathgat loke uppajjanti arahanto sammsambuddh"ti. Ajjeva rattiy pacchime yme samaassa gotamassa parinibbna bhavissati. Atthi ca me aya kakhdhammo uppanno, "eva pasanno aha samae gotame, pahoti me samao gotamo tath dhama desetu yathha ima kakhdhamma pajaheyya. Sdhha bho nanda labheyya samaa gotama dassany"ti. Eva vutte yasm nando subhadda paribbjaka etadavoca: 'ala vuso subhadda,

D.N. 285/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

m tathgata vihehesi. Kilanto bhagav"ti. Dutiyampi kho subhaddo paribbjako yasmanta nanda etadavoca: "suta meta bho nanda paribbjakna vuddhna mahallakna cariyapcariyna bhsamnna: kadci karahaci tathgat loke uppajjanti arahanto sammsambuddhti. Ajjeva rattiy pacchime yme [PTS Page 150] [\q 150/] samaassa gotamassa parinibbna bhavissati. Atthi ca me aya kakhdhammo uppanno, eva pasanno aha samae gotame, 'pahoti me samao gotamo tath dhamm desetu yathha ima kakh dhamma pajaheyya'. Sdhha bho nanda labheyya samaa gotama dassany"ti. Dutiyampi kho yasm nando subhadda paribbjaka etadavoca: "ala vuso subhadda, m tathgata vihehesi kilanto bhagav"ti. Tatiyampi kho subhaddo paribbjako yasmanta nanda etadavoca: "suta meta bho nanda paribbjakna vuddhna mahallakna cariyapcariyna bhsamnna: kadci karahaci tathgat loke uppajjanti arahanto sammsambuddhti. Ajjeva rattiy pacchime yme samaassa gotamassa parinibbna bhavissati. Atthi ca me aya kakhdhammo uppanno, eva pasanno aha samae gotame, 'pahoti me samao gotamo tath dhamm desetu yathha ima kakh dhamma pajaheyya'. Sdhha bho nanda labheyya samaa gotama dassany"ti. Tatiyampi kho yasm nando subhadda paribbjaka etadavoca: "ala vuso subhadda, m tathgata vihehesi kilanto bhagav"ti. 104. Assosi kho bhagav yasmato nandassa subhaddena paribbjakena saddhi ima kathsallpa. Atha kho bhagav yasmanta nanda mantesi: "ala nanda m subhadda vresi, labhata nanda subhaddo tathgata dassanya. Ya kici ma subhaddo pucchissati, sabbanta apekkho'va pucchissati no vihespekkho. Yacassha puho bykarissmi, ta khippameva jnissat"ti. [BJT Page 236] [\x 236/]

gaino gacariy t yasassino titthakar sdhusammat bahujanassa, seyyathda prao kassapo, makkhali goslo, ajito kesakambalo, pakudho kaccyano, sajayo belahaputto. Nigahontaputto, sabbe te sakya paiya abbhaisu. Sabbeva na [PTS Page 151] [\q 151/] abbhaisu, udhu ekacce abbhaisu ekacce nbbhais ?"Ti. "Ala subhadda tihateta sabbe te sakya paiya abbhaisu, sabbeva na abbhaisu, udhu ekacce abbhaisu ekacce nbbhais"ti. Dhamma te subhadda desissmi. Ta suhi, sdhuka manasi karohi, bhsissm"ti. 'Eva bhante'ti kho subhaddo paribbjako bhagavato paccassosi, bhagav etadavoca: 105. "Yasmi kho subhadda dhammavinaye ariyo ahagiko maggo na upalabbhati, samao pi na upalabbhati, dutiyo pi tattha samao na upalabbhati, tatiyo pi tattha samao na upalabbhati, catuttho pi tattha samao na upalabbhati. Yasmica kho subhadda dhammavinaye ariyo ahagiko maggo upalabbhati, samao pi tattha upalabbhati, dutiyo pi tattha samao upalabbhati, tatiyo pi tattha samao upalabbhati, catuttho pi tattha samao upalabbhati. Imasmi kho subhadda dhammavinaye ariyo ahagiko maggo upalabbhati. Idhe va subhadda samao, idha dutiyo samao, idha tatiyo samao idha catuttho samao. Su parappavd samaehi ae. Ime ca1 subhadda bhikkh samm vihareyyu asuo loko arahantehi ass"ti. 1. Ime (ka) [BJT Page 238] [\x 238/]

Atha kho yasm nando subhadda paribbjaka etadavoca: gacchvuso subhadda, karoti te bhagav oksanti. Atha kho subhaddo paribbjako yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho subhaddo paribbjako bhagavanta etadavoca: 'ye' me bho gotama samaabrhma saghino

"Eknatiso vayas subhadda Ya pabbaji ki kusalnues Vassni pasa samdhikni Yato aha pabbajito subhadda yassa dhammassa padesavatti Ito bahiddh samao pi natthi. 4 [PTS Page 152] [\q 152/] Dutiyo pi samao natthi, Tatiyo pi samao natthi, Catuttho pi samao natthi. Su parappavd samaehi ae Ime ca subhadda bhikkh samm vihareyyu Asuo loko arahanteh"ti 3 106. Eva vutte subhaddo paribbjako bhagavanta etadavoca: abhikkanta bhante,

D.N. 286/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

abhikkanta bhante seyyath pi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhint ti. Evameva bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi dhammaca bhikkhusaghaca. Labheyyha bhante bhagavato santike pabbajja, labheyya upasampadanti. "Yo kho subhadda aatitthiyapubbo imasmi dhammavinaye kakhati, pabbajja, kakhati upasampada, so cattro mse parivasati. Catunna msna accayena raddhacitt bhikkh pabbjenti upasampdenti bhikkhubhvya. Api ca mettha puggalavemattat vidit"ti. "Sace bhante aatitthiyapubb imasmi dhammavinaye, kakhant pabbajja, kakhant upasampada, cattro mse parivasanti, catunna msna accayena raddhacitt bhikkh pabbjenti upasampdenti bhikkhubhvya, aha cattri vassni parivasissmi, catunna vassna accayena raddhacitt bhikkh pabbjentu upasampdentu bhikkhubhvy"ti. 3. Asuo loko, arahantehi assti ( [PTS] machasa) 4. Eknatrio vayasnuprpto (mahvastu) ekona triatko vasay subhadra yat prvraja ki kuala gave, pacad vari samdhikni, yasmdaha pravrajitaḥ subhadra, ryasya dharmasya, pradeavartat ito bahir vai ramao'sti nnyaḥ (avadnaataka) [BJT Page 240] [\x 240/]

pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja vihsi, 'kh jti, vusita brahmacariya, kata karaya, npara itthatty'ti abbhasi. Aataro kho panyasm subhaddo arahata ahosi. So ca 3 bhagavato pacchime sakkhisvako ahos ti. Pacamo bhavro. 1. Yo, [PTS] 2. Abhisitte [PTS] 3. So (machasa) [BJT Page 242] [\x 242/] [PTS Page 154] [\q 154/]

Tathgatassa pacchim vc 107. Atha kho bhagav yasmanta nanda mantesi. "Siy kho pannanda tumhka evamassa, attasatthuka pvacana, natthi no satthti. Na kho paneta nanda eva dahabba. Yo kho nanda may dhammo ca vinayo ca desito paatto so vo mamaccayena satth ti. Yath kho pannanda etarahi bhikkh aamaa vusovdena samudcaranti, na kho mamaccayena eva samudcaritabba. Theratarena nanda bhikkhun navakataro bhikkhu nmena v gottena v vusovdena v samudcaritabbo, navakatarena bhikkhun therataro bhikkhu bhanteti v yasmti v samudcaritabbo. kakhamno nanda sagho mamaccayena khuddnukhuddakni sikkhpadni samhanatu. 1 Channassa nanda bhikkhuno mamaccayena brahmadao dtabbo"ti. "Katamo pana bhante brahmadao?"Ti. "Channo nanda bhikkhu ya iccheyya ta vadeyya, so bhikkhhi neva vattabbo na ovaditabbo na anussitabbo"ti. 108. Atha kho bhagav bhikkh mantesi: siy kho pana bhikkhave ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v, pucchatha bhikkhave, m pacch [PTS Page 155] [\q 155/] vippaisrino ahuvattha: sammukhbhto no satth ahosi, na maya sakkhmha bhagavanta sammukh paipucchitunti. Eva vutte te bhikkhu tuh ahesu. Dutiyampi kho bhagav bhikkh mantesi: siy kho pana bhikkhave ekabhikkhusspi kakh v vimati v buddhe v

Atha kho bhagav yasmanta nanda mantesi: tena hnanda subhadda pabbjeth ti. 'Evambhante'ti kho yasm nando bhagavato paccassosi. Atha kho subhaddo paribbjako yasmanta nanda etadavoca: "lbh vo vuso nanda, suladdha vo vuso nanda, ye1 ettha satthu sammukh antevsbhisekena abhisitt ti. 2 [PTS Page 153] [\q 153/] alattha kho subhaddo paribbjako bhagavato santike pabbajja, alattha upasampada. Acirpasampanno kho panyasm subhaddo eko vpakaho appamatto tp pahitatto viharanto, nacirasseva yassatthya kulaputt sammadeva agrasm anagriya

D.N. 287/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dhamme v saghe v magge v paipadya v, pucchatha bhikkhave, m pacch vippaisrino ahuvattha: sammukhbhto no satth ahosi, na maya sakkhmha bhagavanta sammukh paipucchitunti. Dutiyampi kho te bhikkh tuh ahesu. Tatiyampi kho bhagav bhikkh mantesi: siy kho pana bhikkhave ekabhikkhusspi kakh v vimati v buddhe v dhammev saghe v magge v paipadya v pucchatha bhikkhave m pacch vippaisrino ahuvattha, sammukhbhto no satth ahosi, na maya sakkhimha bhagavanta sammukh paipucchitunti. Tatiyampi kho te bhikkh tuh ahesu. Atha kho bhagav bhikkh mantesi 'siy kho pana bhikkhave satthugravenpi na puccheyytha. Sahyako pi bhikkhave sahyakassa rocet'ti. Eva vutte te bhikkh tuh ahesu. 1. Samhanatu [PTS] [BJT Page 244] [\x 244/]

Viacyatanasampattiy vuhahitv kicayatana sampajji. kicayatanasampattiy vuhahitv nevasansayatana sampajji. Nevasansayatanasampattiy vuhahitv savedayitanirodha sampajji. Atha kho yasm nando yasmanta anuruddha etadavoca, "parinibbuto bhante anuruddha bhagav'ti. "Na vuso nanda bhagav parinibbuto savedayitanirodha sampanno"ti. 2. Sabbatthikavdna, mahparinibbnasutte, eva dissate: Atha bhagavnutatarsagataḥ suvaravara bhu nissryya tn bhiknavocat: tathgatasya darana loke kadcideva bhavati yath udumbarapupa kadcideva prdurbhavati aruavara - bhu nssryya buddhaḥ prdurakarot adbhta nimittam gantuk saskrḥ anity utpadya vinayanti m pramdethḥ iti. Tasmd bhikavaḥ apramdena sampdayata. Nha prmadam tena samyaksambuddhaḥ asakhyeyaguo jtaḥ vyayadharmḥ saskrḥ apramdena sampdethḥ. Iyamasti tathgatasya pacim vk. [BJT Page 246] [\x 246/]

108. Atha kho yasm nando bhagavanta etadavoca: "acchariya bhante, abbhuta bhante, eva pasanno aha bhante imasmi bhikkhusaghe 'natthi ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v'ti. "Pasd kho tva nanda vadesi. ameva hettha nanda tathgatassa natthi imasmi bhikkhu saghe ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v. Imesa hi nanda pacanna bhikkhusatna yo pacchimako bhikkhu so sotpanno aviniptadhammo niyato sambodhiparyao'ti. Atha kho bhagav bhikkh mantesi: [PTS Page 156] [\q 156/] "handa'dni bhikkhave mantaymi vo, vayadhamm sakhr appamdena sampdeth"ti. Aya tathgatassa pacchim vc2. Bhagavato parinibbna. 109. Atha kho bhagav pahama jhna sampajji. Pahamajjhn vuhahitv dutiya jhna sampajji. Dutiyajjhn vuhahitv tatiya jhna sampajji. Tatiyajjhn vuhahitvay catuttha jhna sampajji. Catutthajjhn vuhahitv ksnacyatana sampajji. ksnacyatanasampattiy vuhahitv viacyatana sampajji.

Atha kho bhagav savedayitanirodhasampattiy vuhahitv nesavasansayatana sampajji. Nevasansayatanasampattiy vuhahitv kicayatana sampajji. kicayatanasampattiy vuhahitv viacyatana sampajji. Viacyatanasampattiy vuhahitv ksnacyatana sampajji. ksnacyatanasampattiy vuhahitv catuttha jhna sampajji. Catutthajjhn vuhahitv tatiya jhna sampajji. Tatiyajjhn vuhahitv dutiya jhna sampajji. Dutiyajjhn vuhahitv pahamajjhna sampajji. Pahamajjhn vuhahitv dutiyajjhna sampajji. Dutiyajjhn vuhahitv tatiyajjhna sampajji. Tatiyajjhn vuhahitv catutthajjhna sampajji. Catutthajjhn vuhahitv ta samanantar bhagav parinibbyi.

D.N. 288/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

110. Parinibbute bhagavati saha parinibbn mahbhmiclo ahosi, mahisanako salomahaso devadundubhiyo ca phalisu. [PTS Page 157] [\q 157/] parinibbute bhagavati saha parinibbn brahm sahampati ima gtha abhsi: "Sabbeva nikkhipissanti bht loke samussaya1 Yath etdiso satth loke appaipuggalo Tathgato balappatto sambuddho parinibbuto"ti. Parinibbute bhagavati saha parinibbn sakko devnamindo ima gtha abhsi: "Anicc vata sakhr uppdavayadhammino, Uppajjitv nirujjhanti tesa vpasamo sukho"ti. Parinibbute bhagavati saha parinibbn yasm anuruddho im gthyo abhsi: "Nhu asssapassso hitacittassa tdino, Anejo santimrabbha ya klamakar muni. Asallnena cittena vedana ajjhavsay, Pajjotasseva nibbna vimokkho cetaso ah"ti. 2 1. Cakkhum loke antarahito ti (machasa). 2. Asalnena kyena vedanmadhivsayan pradyotasyeva vimokas tasya cetasaḥ (madhyamikvnti) [BJT Page 248] [\x 248/]

manpehi nnbhvo vinbhvo aathbhvo, ta kutettha vuso labbh yanta jta bhta sakhata palokadhamma ta vata m palujjiti neta hna vijjati. Devat vuso ujjhyant"ti. "Kathambht pana bhante anuruddha devat manasikaroti? Santvuso nanda devat kse pahavisainiyo kese pakiriya kandanti bh paggayha kandanti chinnapta patanti, vaanti: vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitanti. Santvuso nanda devat pahaviy pahavisainiyo kese pakiriya kandanti bh paggayha kandanti chinnapta patanti, vaanti: vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahito ti. Y pana devat vtarg t sat sampajn adhivsenti 'anicc sakhr ta kutettha labbh'ti. [BJT Page 250] [\x 250/]

Parinibbute bhagavati saha parinibbn yasm nando ima gtha abhsi: "Tadsi ya bhisanaka tadsi lomahasana Sabbkravarpete sambuddhe parinibbute"ti. 111. "Parinibbute bhagavati ye te tattha bhikkh avtarg appekacce bh paggayha kandanti chinnapta patanti vaanti vivaanti:' atikhippa bhagav [PTS Page 158] [\q 158/] parinibbuto, atikhippa sugato parinibbuto atikhippa cakkhu loke antarahitanti. Ye pana te bhikkh vtarg te sat sampajn 'adhivsenti anicc sakhr, ta kutettha labbh'ti. 112. Atha kho yasm anuruddho bhikkh mantesi; ala vuso m sovittha m paridevittha. Nanu eta vuso bhagavat paigacceva akkhta, sabbeheva piyehi

113. Atha kho yasm ca anuruddho yasm ca nando ta rattvasesa dhammiy kathya vtinmesu. Atha kho yasm anuruddho yasmanta nanda mantesi: gacchvuso nanda kusinra. Kusinra pavisitv kosinrakna mallna rocehi: 'parinibbuto vsih bhagav, yassa'dni kla maath'ti. Evambhante ti kho yasm nando yasmato anuruddhassa paissutv pubbahasamaya nivsetv pattacvaramdya attadutiyo kusinra pvisi. [PTS Page 159] [\q 159/] tena kho pana samayena kosinrak mall santhgre sannipatit honti teneva karayena. Atha kho yasm nando yena kosinrakna mallna santhgra tenupasakami. Upasakamitv kosinrakna mallna rocesi: "parinibbuto vsih bhagav, yassa'dni kla maath"ti. Idamyasmato nandassa vacana sutv mall ca mallaputt ca mallasuis ca mallapajpatiyo ca aghvino dumman ceto dukkhasamappit appekacce kese pakiriya kandanti, bh paggayha kandanti, chinnapta patanti vaanti vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitanti. " 114. Atha kho kosinrak mall purise pesu "tenahi bhae kusinrya gandhamlaca sabbaca tvacara sannipteth"ti. Atha kho kosinrak mall gandhamlaca sabbaca tvacara paca ca dussayugasatni dya

D.N. 289/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

yena upavattana mallna slavana yena bhagavato sarra tenupasakamisu. Upasakamitv bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garukaront mnent pjent celavitnni karont maalame paiydent 'ekadivasa vtinmesu. Atha kho kosinrakna mallna etadahosi. 'Ativiklo kho ajja bhagavato sarra jhpetu, svedni maya bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garukaront mnent pjent celavitnni karont maalame paiydent dutiyampi divasa vtinmesu, tatiyampi divasa vtinmesu, catutthampi divasa vtinmesu, pacamampi divasa vtinmesu, chahampi divasa vtinmesu atha kho sattama divasa kosinrakna mallna [PTS Page 160] [\q 160/] etadahosi: maya bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garukaront mnent pjent, dakkhiena dakkhia nagarassa haritv bhirena bhira dakkhiato nagarassa bhagavato sarra jhpessm'ti. [BJT Page 252] [\x 252/]

116. Tena kho pana samayena kusinr yva sandhisamalasakar jaumattena odhin mandravapupphehi satthat hoti atha kho devat ca kosinrak ca mall bhagavato sarra dibbehi ca mnusakehi ca [PTS Page 161] [\q 161/] naccehi gtehi vditehi mlehi gandhehi sakkaront garukaront mnent pjent, uttarena uttara nagarassa haritv uttarena dvrena nagara pavesetv, majjhena majjha nagarassa haritv, puratthimena dvrena nikkhamitv, puratthimato nagarassa makuabandhana nma mallna cetiya, 1 tattha bhagavato sarra nikkhipisu. 1. Uttarea dvrea nagart niakramya nad hirayavat upasakramya mukuabandhane caitye(sabbatthivdita mahparinibbasutta) [BJT Page 254] [\x 254/]

Tena kho pana samayena aha mallapmokkh ssa naht ahatni vatthni nivatth 'maya bhagavato sarra uccressm'ti nasakkonti uccretu. Atha kho kosinrak mall yasmanta anuruddha etadavocu: ko nu kho bhante anuruddha hetu ko paccayo yenime aha mallapmokkh ssa naht ahatni vatthni nivatth 'maya bhagavato sarra uccressm'ti na sakkonti uccretunti ?" "Aath kho vsih tumhka adhippyo, aath devatna adhippyo"ti. "Kath pana bhante devatna adhippyo"ti. "Tumhka kho vsih adhippyo: "maya bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garukaront mnent pjent dakkhiena dakkhia nagarassa haritv, bhirena bhira dakkhiato nagarassa bhagavato sarra jhpessm"ti. Devatna kho vsih adhippyo "maya bhagavato sarra dibbehi naccehi gtehi vditehi mlehi gandhehi sakkaront garukaront mnent pjent, uttarena uttara nagarassa haritv, uttarena dvrena nagara pavesetv, majjhena majjha nagarassa haritv, puratthimena dvrena nikkhmetv, puratthimato nagarassa makuabandhana nma mallna cetiya, ettha bhagavato sarra jhpessm"ti. "Yath bhante devatna adhippyo, tath hotu"ti.

117. Atha kho kosinrak mall yasmanta nanda etadavocu: "katha maya bhante nanda tathgatassa sarre paipajjm?"Ti. "Yath kho vsih rao cakkavattissa sarre paipajjatti, eva tathgatassa sarre paipajjitabbanti. " "Katha pana bhante nanda rao cakkavattissa sarre paipajjint"ti. "Rae vsih cakkavattissa sarra ahatena vatthena vehenti, ahatena vatthena vehetv vihatena kappsena vehenti. Vihatena kappsena vehetv ahatena vatthena vehenti. Etena upyena pacahi yugasatehi rao cakkavattissa sarra vehetv yasya teladoiy pakkhipitv aiss yasya doiy paikujjetv, sabbagandhna citaka karitv rao cakkavattissa sarra jhpenti. Ctummahpathe rao cakkavattissa thpa karonti. Eva kho vsih rao cakkavattissa sarre paipajjanti. Yath kho vsih rao cakkavattissa sarre paipajjanti, eva tathgatassa sarre paipajjitabba. Ctummahpathe tathgatassa thpo ktabbo. Tattha ye mla v gandha v cuaka v ropessanti v abhivdessanti v citta v pasdessanti, tesanta bhavissati dgharatta hitya sukhy"ti. Atha kho kosinrak mall purise pesu "tena hi bhae mallna vihata kappsa sannipteth"ti. Atha kho kosinrak mall bhagavato sarra ahatena vatthena vehesu. Ahatena vatthena vehetv vihatena kappsena vehesu. Vihatena kappsena vehetv ahatena [PTS Page 162] [\q 162/] vatthena vehesu. Etena upyena pacahi yugasatehi bhagavato

D.N. 290/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sarra vehetv yasya teladoiy pakkhipitv1 aiss yasya doiy paikujjetv sabbagandhna citaka karitv bhagavato sarra citaka ropesu. Mahkassapgamana. 118. Tena kho pana samayena yasm mahkassapo pvya kusinra addhnamaggapaipanno hoti mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Atha kho yasm mahkassapo magg okkamma aatarasmi rukkhamle nisdi. Tena kho pana samayena aataro jvako2 kusinrya mandravapuppha gahetv pva addhnamaggapaipanno hoti. Addas kho yasm mahkassapo ta jvaka drato'va gacchanta. Disv ta jvaka etadavoca: 'apvuso amhka satthra jns ?Ti. ma vuso jnmi. 1. Suvaradroy nidhya telena prayitv t suvaradro utthpya dvityasy mahdroy prakipya (sabbatthivdita mahparinibbnasutte) [BJT Page 256] [\x 256/]

120. Tena kho pana samayena cattro mallapmokkh ssa naht ahatni vatthni nivatth maya bhagavato citaka limpessmti na sakkonti limpetu. Atha kho kosinrak mall yasmanta anuruddha etadavocu: ko nu kho bhante anuruddha hetu, ko paccayo, yenime cattro mallapmokkh ssa naht ahatni vatthni nivatth maya bhagavato citaka limpessmti na sakkonti limpetunti"? "Aath kho vsih devatna adhippyo"ti. "Katha pana bhante devatna adhippyo?"Ti. "Devatna kho vsih adhippyo: aya yasm mahkassapo pvya kusinra addhnamaggapaipanno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Na tva bhagavato citako pajjalissati yvyasm mahkassapo bhagavato pde siras na vandissat"ti. "Yath bhante devatna adhippyo tath hotu"ti. 2. Atha khalu mrge nyataro nirgrantha rvakaḥ mandra pupadya (sabbatthivdna mahparinibbnasutte). 4. Cakkhum loke antarahito (machasa) loke cakurantarhitam (sabbatthivdna mahparinibbnasutte) 1. Buddhapabbajito (machasa) [BJT Page 258] [\x 258/] 121. Atha kho yasm mahkassapo yena kusinr makuabandhana nma mallna cetiya yena bhagavato citako tenupasakami. Upasakamitv eka sa cvara katv ajalimpametv tikkhattu citaka padakkhia katv, pdato vivaritv bhagavato pde siras vandi. Tni pi kho paca bhikkhusatni ekasa cvara katv ajalimpametv tikkhattu citaka padakkhia katv bhagavato pde siras vandisu. [PTS Page 164] [\q 164/] vanditesu1 ca panyasmat mahkassapena tehi pi pacahi bhikkhusatehi, sayameva bhagavato citako pajjali. 122. Jhyamnassa kho pana bhagavato sarrassa, ya ahosi chavti v cammanti m masanti v nahar ti v lasik ti v tassa neva chrik payittha, na masi. Srrneca avasissisu. Seyyathpi nma sapissa v telassa v jhyamnassa neva chrik payati na masi, evameva bhagavato sarirassa jhyamnassa ya ahosi chavti v cammanti v masanti v nahrti v lasikti v tassa neva chrik payittha'na masi, srrneva avasissisu.

Ajja satthaparinibbuto samao gotamo. Tato me ida mandravapuppha gahitanti". Tattha ye te bhikkhu avtarg appekacce bh paggayha kandanti, chinnapta patanti, vaanti vivaanti: atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke 3 antarahitanti, ye pana te bhikkhu vtarg, te sat sampajn adhivsenti: anicc sakhr, ta kutettha labbh'ti. 119. Tena kho pana samayena subhaddo nma buhapabbajito' tassa parisya nisinno hoti. Atha kho subhaddo, buhapabbajito te bhikkhu etadavoca:" ala vuso m sovittha, m paridevittha. Sumutt maya tena mahsamaena. Upaddut ca homa ida vo kappati, ida vo na kappat ti. Idni pana maya ya icchissma ta karissma, ya na icchissma na ta karissm"ti. Atha kho yasm mahkassapo bhikkh mantesi: 'ala vuso m sovittha, m paridevittha. Nanu [PTS Page 163] [\q 163/] eta vuso bhagavat paigacce va akkhta: sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo. Ta kutettha vuso labbh yanta jta bhta sakhata palokadhamma, ta tathgatasspi sarra m palujjti neta hna vijjat"ti.

D.N. 291/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Tesaca pacanna dussayugasatna dveva dussni na ayhisu yaca sabbabbhantarima2 yaca bhira. Dahe ca kho pana bhagavato sarre antaikkh udakadhr ptubhavitv bhagavato citaka nibbpesi. Udaka slato pi abbhunnamitv bhagavato citaka nibbpesi. Kosinrak pi mall sabbagandhodakena bhagavato citaka nibbpesu. Atha kho kosinrak mall bhagavato srrni sattha santhgre sattipajara karitv dhanupkra parikkhippetv naccehi gtehi vditehi mlehi gandhehi sakkarisu garukarisu mnesu pjesu. Srrikadhtuvibhajan 122. Assosi kho rj mgadho ajtasattu vedehiputto: "bhagav kira kusinrya parinibbuto"ti. Atha kho rj mgadho: ajtasattu vedehiputto kosinrakna mallna dta phesi "bhagav pi khattiyo ahampi khattiyo. Ahampi arahmi bhagavato srrna bhga, ahampi bhagavato srrna thpaca mahaca karissm"ti. 1. Vandite va (machasa [PTS] 2. Sabbabbhantarima (machasa) sabba abbhantarima [PTS] [BJT Page 260] [\x 260/]

Assosu kho rmagmak koliy "bhagav kira kusinrya parinibbuto"ti. Atha kho rmagmak koliy kosinrakna mallna dta phesu: "bhagav pi khattiyo, mayampi khattiy. Mayampi arahma bhagavato srrna bhga. Mayampi bhagavato srrna thpaca mahaca karissm"ti. Assosi kho vehadpako brhmao: "bhagav kira kusinrya parinibbuto"ti. Atha kho vehadpako brhmao kosinrakna mallna dta phesi: "bhagav tu1 khattiyo. Ahamasmi brhmao, ahampi arahmi bhagavato srrna bhga. Ahampi bhagavato srrna thpaca mahaca karissm"ti. 1. Bhagavpi (machasa) [BJT Page 262] [\x 262/]

Assosu kho pveyyak mall "bhagav kira kusinrya parinibbuto"ti. Atha kho pveyyak mall kosinrakna mallna dta phesu. Bhagav pi khattiyo mayampi khattiy. Mayampi arahma bhagavato srrna bhga, mayampi bhagavato srrna thpaca mahaca karissmti. Eva vutte kosinrak mall te saghe gae etadavocu, [PTS Page 166] [\q 166/] bhagav amhka gmakkhette parinibbuto, na maya dassma bhagavato srrna bhganti. 123. Eva vutte doo brhmao te saghe gae etadavoca: Suantu bhonto mama ekavkya1 Amhka buddho ahu khantivdo. Na hi sdhu'ya uttamapuggalassa Sarrabhge siy sampahro. Sabbeva bhonto sahit samagg Sammodamn karomahabhge. Vitthrik hontu dissu thp Bah jan cakkhumato pasann"ti. 124. "Tena hi brhmaa tvaeva bhagavato srrni ahadh sama suvibhatta vibhajh"ti. "Eva ho'ti kho doo brhmao tesa saghna gana paissutv bhagavato srrni ahadh sama suvibhatta vibhajitv te saghe gae etadavoca: "ima me bhonto tumba dadantu, ahampi tumbassa thpaca mahaca karissm"ti. Adasu kho te doassa brhmaassa tumba.

Assosu kho veslik licchav: 'bhagav kira kusinrya parinibbuto'ti. Atha kho veslik licchav kosinrakna mallna dta phesu: "bhagav pi khattiyo mayampi khattiy. Mayampi arahma bhagavato [PTS Page 165] [\q 165/] srrna bhga. Mayampi bhagavato srrna thpaca mahaca karissm"ti. Assosu kho kpilavatthav saky: "bhagav kira kusinrya parinibbuto"ti. Atha kho kpilavatthav saky kosinrakna mallna dta phesu: "bhagav amhka tiseho. Mayampi arahma bhagavato srrna bhga. Mayampi bhagavato srrna thpaca mahaca karissm"ti. Assosu kho allakappak bulayo "bhagav kira kusinrya parinibbuto"ti. Atha kho allakappak bulayo kosinrakna mallna dta phesu: "bhagav pi khattiyo mayampi khattiy mayampi arahma bhagavato srrna bhga. Mayampi bhagavato srrna thpaca mahaca karissm"ti.

D.N. 292/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Assosu kho pippalivaniy2 moriy: "bhagav kira kusinrya parinibbuto'ti. Atha kho pippalivaniy moriy kosinrakna mallna dta phesu: bhagav pi khattiyo mayampi khattiy. Mayampi arahma bhagavato srrna bhga, mayampi bhagavato srrna thpaca mahaca karissm'ti. "Natthi bhagavato srrna bhgo, vibhattna bhagavato srrni, ito agra harath"ti. Te tato agra harisu: 2 1. Vca. Machasa. 2. Pipphalvaniy. Sy. 3. harisu sy. K [BJT Page 264] [\x 264/] Dhtucetiya pj 124. Atha kho rj mgadho ajtasattu vedehiputto rjagahe bhagavato srrna thpaca mahaca aksi. [PTS Page 167] [\q 167/] veslik pi licchav vesliya bhagavato srrna thpaca mahaca akasu. Kpilavatthav pi saky kapilavatthusmi bhagavato srrna thpaca mahaca akasu. Allakappak pi bulayo allakappe bhagavato srrna thpaca mahaca akasu. Rmagmak pi koliy rmagme bhagavato srrna thpaca mahaca akasu. Vehadpako pi brhmao vehadpe bhagavato srrna thpaca mahaca aksi. Pveyyak pi mall pvya bhagavato srrna thpaca mahaca akasu. Kosinrak pi mall kusinrya bhagavato srrna thpaca mahaca akasu. Doo pi brhmao tumbassa thpaca mahaca aksi. Pippalivaniy pi moriy pippalivane agrna thpaca mahaca akasu. Iti aha sarrathp navamo tumbathpo dasamo agrathpo. Evameta bhtapubbanti. 125. "Aha do1 cakkhumato sarr, Sattadoa jambudpe mahenti, Ekaca doa purisavaruttamassa Rmagme ngarj mahenti. Ek hi dh tidivehi pjit ek pana gandhrapure mahyati, Kligarao vijite puneka eka puna ngarj mahenti. Tasseva tejena aya vasundhar ygasehehi mah alakat Eva ima cakkhumato sarra

Susakkata sakkatasakkatehi. [PTS Page 168] [\q 168/] devindangindanarinda pjito Manussasehehi tatheva pjito, Ta2 vandatha pajalik bhavitv Buddho bhave kappasatehi dullabho'ti. Cattsa sam dant kes lom ca sabbaso, Dev harisu ekeka cakkavlaparampar"ti. Mahparinibbnasutta tatiya. 1. Ahadoa cakkhumato sarra (machasa). 2. Ta ta (sy) [BJT Page 266] [\x 266/] 4. [PTS Page 169] [\q 169/] mahsudassanasutta. 1. Eva me suta eka samaya bhagav kusinrya viharati upa vattane mallna slavane antarena yamakaslna parinibbnasamaye. Atha kho yasm nando yena bhagav tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca. "M bhante bhagav imasmi kuanagarake ujjagalanagarake skhnagarake parinibbyi. Santi bhante ani mahnagarni, seyyathda, camp rjagaha svatthi sketa kosamb bras, ettha bhagav parinibbyatu. Ettha bah khattiyamahsl brhmaamahsl gahapatimahsl tathgate abhippasann, te tathgatassa sarrapra karisant"ti. 2. "M heva nanda avaca m heva nanda avaca kuanagaraka ujjagalanagaraka skh nagarakanti. Kusvati rjadhni Bhtapubba nanda rj mahsudassano nma ahosi khantiyo muddhvasitto1 cturanto vijitv janapadatthcariyappatto. [PTS Page 170] [\q 170/] rao nanda mahsudassanassa aya kusinr kusvat nma rjadhn ahosi. S kho nanda kusvat puratthimena ca pacchimena ca dvdasayojanni ahosi ymena, uttarena ca dakkhiena ca sattayojanni vitthrena. Kusvat nanda rjadhni iddh

D.N. 293/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ceva ahosi vt ca bahujan ca kiamanuss ca subhikkh ca. 1. Muddhhistto (ka). 2. Iddh ceva ahosi pht ca (sy) [BJT Page 268] [\x 268/]

Seyyathpi nanda devna akamand nma rjadhni iddh ceva pht ca bahujan ca kiayakkh ca subhikkh ca, evameva kho nanda kusvat rjadhn iddh ceva ahosi pht ca bahujan ca kiamanuss ca subhikkh ca. Kusvat nanda rjadhni dasahi saddehi avicitt ahosi div ceva ratti ca. Seyyathda, hatthisaddena assaddena rathasaddena bherisaddena mudigasaddena vsaddena gtasaddena sammasaddena tlasaddena (sakhasaddena) asntha pivatha khdathti dasamena saddena. 3. Kusvat nanda rjadhn sattahi pkrehi parikkhitt ahosi. Eko pkro sovaamayo, eko rpiyamayo, eko veuriyamayo, eko phaikamayo, eko lohitakamayo1 eko masragallamayo, eko sabbaratanamayo. Kusvatiy nanda rjadhniy catunna vana dvrni ahesu. Eka dvra sovaamaya, eka rpiyamaya, eka veuriya maya, eka phaikamaya. [PTS Page 171] [\q 171/] ekekasmi dvre satta satta esik nikht ahesu. Tiporisag tiporisanikht dvdasaporis ubbedhena, ek esik sovaamay, ek rpiyamay, ek veuriyamay, ek phaikamay, ek lohitakamay, ek masragallamay, ek sabbaratanamay. Kusvat nanda rjadhni sattahi tlapantihi parikkhitt ahosi. Ek tlapanti sovaamay, ek rpiyamay, ek veuriyamay ek phaikamay, ek lohitakamay, ek masragallamay, ek sabbaratanamay. Sovaamayassa tlassa sovaamayo khandho ahosi, rpiyamayni pattni ca phalni ca rpiyamayassa tlassa rpiyamayo khandho ahosi sovaamayni pattni ca phalni ca. Veuriyamayassa tlassa veuriyamayo khandho ahosi phaikamayni pattni ca phalni ca. Phaikamayassa tlassa phaikamayo khandho ahosi. Veuriyamayni pattni ca phalni ca. Lohitakamayassa tlassa lohitakamayo khandho ahosi masragallamayni pattni ca phalni ca. Masragallamayassa tlassa masragallamayo khandho ahosi lohitakamayni pattni ca phalni ca

sabbaratanamayassa tlassa sabbaratanamayo khandho ahosi sabbaratanamayni pattni ca phalni ca. Tsa kho pannanda tlapantna vteritna saddo ahosi vaggu ca rajanyo ca kamanyo ca 2 madanyo ca. Seyyathpi nanda pacagikassa turiyassa suvintassa suppaititassa kusalehi samanngatassa saddo hoti vaggu ca rajanyo ca kamanyo ca madanyo [PTS Page 172] [\q 172/] ca. Evameva kho nanda tsa tlapantna vteritna saddo ahosi vaggu ca rajanyo ca kamanyo ca madanyo ca. Ye kho pannanda tena samayena kusvatiy rjadhniy dhutt ahesu so pips, te tsa tlapantina vteritna saddena parivresu. 1. Lohitakamayo (ka). 2. Khamanyo (machasa) [BJT Page 270] [\x 270/] Cakkaratana 4. Rj nanda mahsudassano sattahi ratanehi samanngato ahosi cathi ca iddhihi. Katamehi sattahi? Idhnanda rao mahsudassanassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanhika sabbkraparipra, disv rao mahsudassanassa etadahosi: "suta kho paneta: yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavati sahassra sanemika sanbhika sabbkraparipra, so hoti rj cakkavattti. Assa nu kho aha rj cakkavatti"ti. 5. Atha kho nanda rj mahsudassano uhysan, ekasa uttarsaga karitv, vmena hatthena suvaa bhikra gahetv dakkhiena hatthena cakkaratana abbhukkiri: pavattatu bhava cakkaratana, abhivijintu bhava cakkaratananti. Atha kho ta nanda cakkaratana puratthima disa pavatti'?1 Anvadeva 2 rj mahsudassano saddhi caturaginiy senya. Yasmi kho pannanda padese [PTS Page 173] [\q 173/] cakkaratana patihsi tattha rj mahsudassano vsa upagachi saddhi caturaginiy senya. Ye kho pannanda puratthimya disya pairjno te rjna mahsudassana upasakamitv evamhahu: ehi kho mahrja, svgata, te mahrja, sakante mahrja, anussa mahrjti.

D.N. 294/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Rj mahsudassano evamha po na hantabbo adinna ndtabba kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yath bhuttaca bhujathti. Ye kho pannanda puratthimya disya pairjno te rao mahsudassanassa anuyant ahesu. Atha kho ta nanda cakkaratana puratthima samudda ajjhoghetv4 paccuttaritv dakkhia disa pavatti, dakkhia samudda ajjhoghetv paccuttaritv pacchima disa pavatti, pacchima samudda ajjhoghetv paccuttaritv uttara disa pavatti anvadeva rj mahsudassano saddhi caturaginiy senya yasmi kho pannanda padese cakkaratana patihsi, tattha rj mahsudassano vsa upagaji saddhi caturaginiy senya. Ye kho pannanda uttarya disya pairjno, te rjna mah sudassana upasakamitv evamhasu:ehi kho mahrja, svgata te mahrja, saka te mahrja, anussa mahrjti. Rj mahsudassano evamha: po na hantabbo, adinna ndtabba, kmesu micch na caritabb, [PTS Page 174] [\q 174/] mus na bhsitabb, majja na ptabba, yath bhuttaca bhujathti ye kho pannanda uttarya disya pairjno te rao mahsudassanassa anuyant5 ahesu. 1. Pavattati (sy ka). 2. Anudeva (sy). 3. Sata [PTS]. 4 Ajjhoghetv [PTS]. 5. kayanta (machasa) [BJT Page 272] [\x 272/]

hatthiratana vmasamno pubbahasamaya abhirhitv samuddapariyanta pahavi anuyyitv kusvati rjadhni paccgantv ptarsamaksi. Rao nanda mahsudassanassa evarpa hatthiratana pturahosi. Assaratana 8. Puna ca para nanda rao mahsudassanassa assaratana pturahosi, sabbaseto kasso mujakeso iddhim vehsagamo valhako nm assarj. Ta disv rao mahsudassanassa citta pasdi: bhaddaka vata bho assayna sace damatha upeyyti. Atha [PTS Page 175] [\q 175/] kho ta nanda assaratana seyyathpi nma bhaddo assjnyo dgharatta suparidanto evameva damatha upagachi. Bhtapubba nanda rj mahsudassano tameva assaratana vmasamno pubbahasamaya abhiruhitv samuddapariyanta pahavi anuyyitv kusvati rjadhni paccgantv ptarsamaksi. Rao nanda mahsudassanassa evarpa assaratana pturahosi. Mairatana 9. Puna ca para nanda rao mahsudassanassa mairatana pturahosi. So ahosi mai veuriyo subho jtim ahaso suparikammakato accho vippasanno sabbkrasampanno. Tassa kho pannanda mairatanassa bh samant yojana phu ahosi. Bhtapubba nanda rj mahsudassano tameva mairatana vmasamno caturagini sena sannayahitv mai dhajagga ropetv rattandhakratimisya pysi. Ye kho pannanda samant gm ahesu, te tenobhsena kammante payojesu divti maamn. Rao nanda mahsudassanassa evarpa mairatana pturahosi. [BJT Page 274] [\x 274/]

6. Atha kho ta nanda cakkaratana samuddapariyanta pahavi abhivijinitv kusvati rjadhni paccgantv rao mahsudassanassa antepuradvre atthakaraappamukhe akkhhata mae ahsi. Rao mahsudassanassa antepura upasobhayamna. Rao nanda mahsudassanassa evarpa cakkaratana pturahosi. Hatthiratana 7. Puna ca para nanda rao mahsudassanassa hatthiratana pturahosi, sabbaseto sattappatiho iddhim vehsagamo uposatho nma ngarj. Ta disv rao mahsudassanassa citta pasdi: bhaddaka vata bho hatthiyna sace damatha upeyyti atha kho ta nanda hatthiratana seyyathpi nma bhaddo hatthjniyo dgharatta suparidanto, evameva damatha upagaja. Bhtapubbaja nanda rj mahsudassano tameva

Itthiratana 10. Puna ca para nanda rao mahsudassanassa itthiratana pturahosi. Abhirp dassany psdik paramya vaapokkharatya samanngat, ntidgh ntirass, ntikis ntithl ntiki nccodt atikkant mnusa vaa1 appatt dibba vaa. Tassa kho pannanda itthiratanassa evarpo kyasamphasso hoti, seyyathpi nma tlapicuno v kappsapicuno v. Tassa kho pannanda itthiratanassa ste uhni gattni honti, uhe stni. Tassa kho pannanda

D.N. 295/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

itthiratanassa kyato candanagandho vyati. Mukhato uppalagandho. Ta kho pannanda itthiratana rao mahsudassanassa pubbuhyin ahosi [PTS Page 176] [\q 176/] pacchniptin kikrapaisvin manpacrni piyavdin. Ta kho pannanda itthiratana rjna mahsudassana manaspi no aticr2. Kuto pana kyena. Rao nanda mahsudassanassa evarpa itthratana pturahosi. Gahapatiratana 11. Puna ca para nanda rao mahsudassanassa gahapatiratana pturahosi. Tassa kammavipkaja dibbacakkhu pturahosi, yena nidhi passati sassmikampi assmikampi. So rjna mahsudassana upasakamitv evamha: appossukko tva deva hohi, aha te dhanena dhanakaraya karissmti. Bhtapubba nanda rj mahsudassano tameva gahapatiratana vmasamno nva abhiruhitv majjhe gagya nadiy sota oghitv gahapatiratana etadavoca: attho me gahapati: hiraasuvaenti' tena hi mahrja eka tra nva upetti idheva me gahapati attho hiraasuvaenti. Atha kho ta nanda gahapatiratana ubhohi hatthehi udaka omasitv pra hiraa vaassa kumbhi uddharitv rjna mahsudassana etadavoca: alamettvat mahrja, katamettvat mahrja, pjitamettvat mahrjti. Rj mahsudassano evamha: alamettvat gahapati, katamettvat gahapati pjitamettvat gahapatti. [PTS Page 177] [\q 177/] rao nanda mahsudassanassa evarpa gahapatiratana pturahosi. 1. Mnussivaa - sy, mnusivaa (machasa). 2. Aticar - ka [BJT Page 276] [\x 276/] Parinyakaratana 12. Puna ca para nanda, rao mahsudassanassa parinyakaratana pturahosi paito viyatto medhv paibalo rjna mahsudassana upaypetabba upaypetu apaypetabba apaypetu. So rjna mahsudassana upasakamitv evamha; appossukko tva deva hohi, ahamanussissmti, rao nanda mahsudassanassa evarpa parinyakaratana pturahosi; rj nanda mahsudassano imehi sattahi ratanehi samanngato ahosi.

Iddhisamanngamo 13. Puna ca para nanda rj mahsudassano cathi iddhhi samanngato ahosi. Katamhi cathi iddhhi? Idha nanda rj mahsudassano abhirpo ahosi dassanyo psdiko paramya vaapokkharatya samanngato ativiya aehi manussehi. Rj nanda mahsudassano imya pahamya iddhiy samanngato ahosi. Puna ca para nanda rj mahsudassano dghyuko ahosi cirahitiko ativiya aehi manussehi. Rj nanda mahsudassano imya dutiyya iddhiy samanngato ahosi. Puna ca para nanda rj mahsudassano appbdho ahosi apptako samavepkiniy gahaiy samanngato ntistya nccuhya ativiya aehi manussehi. Rj nanda mahsudassano imya tatiyya iddhiy samanngato ahosi. [PTS Page 178] [\q 178/] puna ca para nanda rj mahsudassano brhmaagahapatikna piyo ahosi manpo. Seyyathpi nanda pit puttna piyo hoti. Manpo, evameva kho nanda rj mahsudassano brhmaagahapatikna piyo ahosi manpo rao pi nanda mahsudassanassa brhmaagahapatik piy ahesu manp. Seyyathpi nanda pitu putt piy honti manp evameva kho nanda rao mahsudassanassa brhmaagahapatik piy ahesu manp. Seyyathpi nanda pitu putt piy honti manp evameva kho nanda rao mahsudassanassa brhmaagahapatik piy ahesu manp. Bhtapubba nanda rj mahsudassano caturaginiy senya uyynabhmi niyysi. Atha kho nanda brhmaagahapatik rjna mahsudassana upasakamitv evamhasu 'ataramno deva yhi yath ta maya ciratara passeyym'ti rj pi nanda mahsudassano srathi mantesi ataramno srathi ratha pesehi yathha brhmaagahapatikehi ciratara passyeyyanti. Rj nanda mahsudassano imya catutthiy1 iddhiy samanngato ahosi. Rj nanda mahsudassano imhi cathi iddhhi samanngato ahosi. 1. Catutthya (sy) [BJT Page 278] [\x 278/] Pokkharayampana

D.N. 296/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

14. Atha kho nanda rao mahsudassanassa etadahosi: yannnha imsu tlantariksu dhanusate dhanusate pokkharaiyo mpeyyanti. Mpesi kho nanda rj mahsudassano tsu tlantariksu dhanusate dhanusate pokkharaiyo. T kho pannanda pokkharaiyo catunna vana ihakhi cit ahesu, ek ihak sovaamay, ek rupiyamay, ek veuriyamay, ek phaikamay' tsu kho pannanda pokkharasu cattri cattri ca sopni ahesu catunna vana. Eka sopa sovaamaya eka rpiyamaya eka veuriyamaya eka phaikamaya. Sovaamayassa sopassa sovaamay [PTS Page 179] [\q 179/] thamh ahesu rpiyamay sciyo ca uhsaca rpiyamayassa sopassa rpiyamay thamh ahesu, sovaamay sciyo ca uhsaca veuriyamayassa sopassa veuriyamay thambh ahesu, phaikamay sciyo ca uhsaca. Phaikamayassa sopassa phaikamay thambh ahesu, veuriyamay sciyo ca uhsaca. T kho pannanda pokkharaiyo dvhi vedikhi parikkhitt ahesu, ek vedik sovaamay ek rpiyamay. Sovaamayya vedikya sovaamay thambh ahesu rpiyamay sciyo ca uhsaca rpiyamayya vedikya rpiyamay thambh ahesu sovaamay sciyo ca uhsaca. Atha kho nanda rao mahsudassanassa etadahosi "yannnha imsu pokkharasu evarpa mla roppeyya: uppala paduma kumuda puarka sabbotuka sabbajanassa anvaanti. Roppesi kho nanda rj mahsudassano tsu pokkharasu evarpa mla uppala paduma kumuda puarka sabbotuka sabbajanassa anvaa. 15. Atha kho nanda rao mahsudassanasasa etadahosi: "yannnha imsa pokkharana tre nahpake purise hapeyya ye gatgata jana nahpessant"ti. hapesi kho nanda rj mahsudassano tsa pokkharana tre nahpake purise ye agatgata jana nahpesu. Atha kho nanda rao mahsudassanassa etadahosi: yannnha imsa pokkharana tre evarpa dna pahapeyya anna annatthikassa 1 pna pnatthikassa vattha vatthatthikassa yna ynatthikassa sayana sayanatthikassa itthi itthatthikassa hiraa hiraatthikassa suvaa suvaatthikassti. [PTS Page 180] [\q 180/] pahapesi kho nanda rj mahsudassano tsa pokkharana tre evarpa dna: anna

annatthikassa pna pnatthikassa vattha vatthatthikassa yna ynatthikassa sayana sayanatthikassa itthi itthitthikassa hiraa hiraatthikassa suvaa suvaatthikassti. 1. Ananatthitassa (sy, k. [PTS] [BJT Page 280] [\x 280/]

16. Atha kho nanda brhmaagahapatik pahta spateyya dya rjna mahsudasasana upasakamitv evamhasu; ida deva pahta spateyya devaeva uddssa hata, ta dovo paigahtti. "Ala bho, mamapda pahta spateyya dhammikena balin abhisakhata ta vo hotu, ito ca hyo harath"ti. Te ra paikkhitt ekamanta apakkamma eva samacintesu: 'na kho eta amhka patirpa, ya maya imni spateyyni punadeva sakni gharni paihareyymti, yannna maya rao mahsudassanassa nivesana mpeyym"ti. Te rjna mahsudassana upasakamitv evamhasu 'nivesanante deva mpessm'ti. Adhivsesi kho nanda rj mahsudassano tuhbhvena. Atha kho nanda sakko devnamindo rao mahsudassanassa cetas ceto parivitakkamaya vissakamma1 devaputta mantesi, ehi tva samma vissakamma rao mahsudassanassa nivesana mpehi dhamma nma psdanti. 'Eva bhadante'ti kho nanda vissakamm [PTS Page 181] [\q 181/] devaputto sakkassa devnamindassa paissutv, seyyathpi nma balav puriso sammijita v bha pasreyya pasrita v bha samijeyya, evameva devesu tvatisesu antarahito, rao mahsudassanassa purato pturahosi. Atha kho nanda vissakamm devaputto rjna mahsudassana etadavoca, nivesanante deva mpessmi dhamma nma psdanti. Adhivsesi kho nanda rj mah sudassano tuhbhvena. Mpesi kho nanda vissakamm devaputto rao mahsudassanassa nivesana dhamma nma psda. 17. Dhammo nanda psdo puratthimena ca pacchimena ca yojana ymena ahosi, uttarena ca dakkhiena ca addhayojana vitthrena, dhammassa nanda psdassa tiporisa uccattena vatthcita ahosi catunna vana ihakbhi, ek ihak sovaamay ek rpiyamay ek veuriyamay ek phaikamay.

D.N. 297/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Dhammassa nanda psdassa catursti thambhasahassni ahesu catunna vana, eko thambho sovaamayo, eko rpiyamayo, eko veuriyamayo, eko phaikamayo. Dhammo nanda psdo catunna vana phalakehi satthato ahosi' 1. Catutthya - [PTS. 1*] Vsukamma - (k) [BJT Page 282] [\x 282/]

divvihra nisdi. Dhammo nanda psdo dvhi vedikhi parikkhitto [PTS Page 183] [\q 183/] ahosi. Ek vedik sovaamay ek rpiyamay. Sovaamayya vedikya sovaamay thambh ahesu, rpiyamay suciyo ca uhsaca. Rpiyamayya vedikya rpiyamay thambh ahesu, sovaamay sciyo ca uhsaca. 19. Dhammo nanda psdo dvhi kikiikajlehi1 parikkhitto ahosi, eka jla sovaamaya eka rpiyamaya sovaamayassa jlassa rpiyamay kikiiyo ahesu, rpiyamayassa jlassa sovaamay kikiiyo ahesu. 1. Kikaikajlehi (sy, k) [BJT Page 284] [\x 284/]

Eka phalaka sovaamaya, eka rpiyamaya, eka veuriyamaya eka phaikamaya. Dhammassa nanda psdassa catuvsati sopni ahesu catunna vana, eka sopa sovaamaya eka rpiyamaya, eka veuriyamaya, eka phaikamaya. Sovaamayassa sopassa sovaamay thambh ahesu rpiyamay sciyo ca uhsaca rpiyamayassa sopassa rpiyamay thambh ahesu, sovaamay sciyo ca uhsaca veuriyamayassa sopassa [PTS Page 182] [\q 182/] veuriyamay thambh ahesu, phaikamay sciyo ca uhsaca. Phaikamayassa sopassa phaikamay thambh ahesu veuriyamay sciyo ca uhsaca. Dhamme nanda psde caturstikgrasahassni ahesu catunna vana: eka kgra sovaamaya, eka rpiyamaya, eka veuriyamaya, eka phaikamaya, sovaamaye kgre rpiyamayo pallako paatto ahosi rpiyamaye kgre sovaamayo pallako paatto ahosi, veuriyamaye kgre dantamayo pallako paatto ahosi, phaikamaye kgre masragallamayo pallako paatto ahosi, sovaamayassa kgrassa dvre rpiyamayo tlo hito ahosi tassa rpiyamayo khandho. Sovaamayni pattni ca phalni ca. Rpiyamayassa kgrassa dvre sovaamayo tlo hito ahosi, tassa sovaamayo khandho, rpiyamayni pattni ca phalni ca, veuriyamayassa kgrassa dvre phaikamayo tlo hito ahosi, tassa phaikamayo khandho, veuriyamayni pattni ca, phalni ca. Phaikamayassa kgrassa dvre veuriyamayo tlo hito ahosi, tassa veuriyamayo khandho, phaikamayni pattni ca phalni ca. 18. Atha kho nanda rao mahsudassanassa etadahosi: yannnha mahviyhassa kgrassa dvre sabbasovaamaya tlavana mpeyya yattha divvihra nisdissmti. Mpesi kho nanda rj mahsudassano mahviyhassa kgrassa dvre sabbasovaamaya tlavana yattha

Tesa kho pannanda kikiikajlna vteritna saddo ahosi vaggu ca rajanyoca kamanyo ca madanyo ca seyyathpi nanda pacagikassa turiyassa suvintassa suppaititassa sukusalehi1 samanngatassa saddo hoti vaggu ca rajanyo ca kamanyo ca madanyo ca evameva kho nanda tesa kikiikajlna vteritna saddo ahosi vaggu ca rajanyo ca kamanyo ca madanyo ca. Ye kho pannanda tena samayena tusvatiy rjadhniy dhutt ahesu so pips. Te tesa kikiikajlna vteritna saddena parivresu. Nihito kho pannanda dhammo psdo duddikkho ahosi musati cakkhuni. Seyyathpi nanda vassna pacchime mse saradasamaye viddhe vigatavalhake deve dicco naha abbhuggamamno2 duddikkho3 [PTS Page 184] [\q 184/] hoti, musati cakkhni, evameva kho nanda dhammo psdo duddikkho ahosi musati cakkhni. 20. Atha kho nanda rao mahsudassanassa etadahosi; yannnha dhammassa psdasasa purato dhamma nma pokkharai mpeyyanti. Mpesi kho nanda rj mahsudassano dhammassa psdassa purato dhamma nma pokkharai. Dhamm nanda pokkhara puratthimena ca pacchimena ca yojana ymena ahosi, uttarena ca dakkhiena ca addhayojana vitthrena. Dhamm nanda pokkhara catunna vana ihakhi cit ahosi, ek ihak sovaamay ek rpiyamay, ek veuriyamay ek phaikamay.

D.N. 298/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Dhammya nanda pokkharaiy catuvsatisopni ahesu catunna vana, eka sopa sovaamaya, eka veuriyamaya, eka phaikamaya. Sovaamayassa sopassa sovaanamay thambh ahesu rpiyamay sciyo ca uhsaca, rpiyamayassa sopassa rpiyamay thambh ahesu sovaamay sciyo ca uhsaca, veuriyamayassa sopassa veuriyamay thambh ahesu phaikamay sciyo ca uhsaca, phaikamayassa sopassa phaikamay thambh ahesu veuriyamay sciyo ca uhsaca. Dhamm nanda pokkhara dvhi vedikhi parikkhitt ahosi, ek vedik sovaamay ek rpiyamay. Sovaamayya vedikya sovaamay thambh ahesu rpiyamay sciyo ca uhsaca, rpiyamayya vedikya rpiyamay thambh ahesu sovaamay sciyo ca uhsaca. 1. Kusalehi. (Smu. Sy k, [PTS]. 2. Abbhussattamno (machasa). 3. Dudikkho. [PTS.] [BJT Page 286] [\x 286/]

tsa tlapantna vteritna saddo ahosi vaggu ca rajanyo ca kamanyo ca madanyo ca. Ye kho pannanda tena samayena kusvatiy rjadhniy dhutt ahesu so pips, te tsa tlapantna vteritna saddesu parivresu. Nihite kho pannanda dhamme ca psde dhammya ca pokkharaiy rj mahsudassano. Ye1 tena samayena samaesu v samaasammat brhmaesu v brhmaasammat te sabbakmehi santappetv dhamma psda abhiruhi. Pahamabhavro. 1. Yo kho pannanda. (Sy, k. ) [BJT Page 288] [\x 288/]

Dhamm nanda pokkharai sattahi tlapanthi prikkhitt ahosi, ek tlapant sovaamay, ek rpiyamay, ek veuriyamay, ek eikamay, ek lohitakhamay, ek masragallamay, ek sabbaratanamay. Sovaamayassa tlassa sovaamayo khandho ahosi [PTS Page 185] [\q 185/] rpiyamayni pattni ca phalni ca. Rpiyamayassa tlassa rpiyamayo khandho ahosi sovaamayni pattni ca phalni ca. Veuriyamayassa tlassa veuriyamayo khandho ahosi phaikamayni pattni ca phalni ca. Phaikamayassa tlassa phaikamayo khandho ahosi veurimayni pattni ca phalni ca. Lohitakamayassa tlassa lohitakkhamayo khandho ahosi masragallamayni pattni ca phalni ca. Masragallamayassa tlassa masragallamayo khandho ahosi lohitakamayni pattni ca phalni ca. Sabbaratanamayassa tlassa sabbaratanamayo khandho ahosi sabbaratanamayni pattni ca phalni ca. Tsa kho pana nanda tlapantna vteritna saddo ahosi vaggu ca rajanyo ca kamanyo ca madanyo ca. Seyyathpi nanda pacagikassa turiyassa suvintassa suppaititassa kusalehi samanngatassa saddo hoti vaggu ca rajanyo ca kamanyo ca madanyo ca, evameva kho nanda

Jhnasampattipailbho 21. Atha kho nanda rao mahsudassanassa etadahosi: kissa nu kho me ida kammassa phala, kissa kammassa vipko, yenha etarahi eva mahiddhiko eva mahnubhvo ti. [PTS Page 186] [\q 186/] atha kho nanda rao mahsudassanassa etadahosi: tia kho me ida kammna phala tia kammna vipko, yenha etarahi eva mahiddhiko eva mahnubhvo, seyyathda: dnassa damassa sayamass ti. Atha kho nanda rj mahsudassano yena mahviyha kgra tenupasakami. Upasakamitv mahviyhassa kgrassa dvre hito udna udnesi. 'Tiha kmavitakka, tiha bypdavitakka, tiha vihisvitakka, ettvat kmavitakka, ettvat bypdavitakka, ettvat vihisvitakk' ti. 22. Atha kho nanda rj mahsudassano mahviyha kgra pavisitv sovaamaye pallake nisinno vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja vihsi. Vitakkavicrna vpasam ajjhatta cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja vihsi. Ptiy ca virg upekkhako ca vihsi, sato ca sampajno sukha ca kyena paisavedesi. Yanta ariy cikkhanti upekkhako satim sukhavihrti ta tatiya jhna upasampajja vihsi. Sukhassa ca pahn dukkhassa ca pahn pubbeva somanassa domanassna atthagam adukkhamasukha upekkh satiprisuddhi catuttha jhna upasampajja vihsi.

D.N. 299/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

23. Atha kho nanda rj mahsudassano mahviyh kgr nikkhamitv sovaamaya kgra pavisitv rpiyamaye pallake nisinno mettsahagatena cetas eka disa pharitv vihsi. Tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi, karusahagatena cetas eka disa pharitv vihsi. Tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi, muditsahagatena cetas eka disa pharitv vihsi. Tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi, [PTS Page 187] [\q 187/] upekkhsahagatena cetas eka disa pharitv vihsi. Tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi, [BJT Page 290] [\x 290/] Nagardni. 24. Rao nanda mahsudassanassa caturstinagarasahassni ahesu kusvatrjadhnipamukhni, caturstipsdasahassni ahesu dhammapsdapamukhni, caturstikgrasahassni ahesu mahviyhakgrapamukhni. Caturstipallakasahassni ahesu sovaamayni rpiyamayni dantamayni sramayni goakatthitni paikatthatni paalikatthatni kdalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Caturstingasahassni ahesu sovalakrni sovaadhajni hemajlapaicchannni uposathangarjapamukhni, caturstiassasahassni ahesu sovaalakrni sovaadhajni hemajlapaicchannni valhakaassarjapamukhni, caturstirathasahassni ahesu

shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovaalakrni sovaadhajni hemajlapaicchannni vejayantarathapamukhni, caturstimaisahassni ahesu mairatanapamukhni, caturstiitthisahassni ahesu subhadddevpamukhni, [PTS Page 188] [\q 188/] caturstigahapatisahassni ahesu gahapatiratanapamukhni, caturstikhattiyasahassni ahesu anuyantni parinyakaratanapamukhni, caturstidhenusahassni ahesu dhuvasandanni1 kaspadhrani, caturstivatthakoisahassni ahesu khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna. Rao nanda mahsudassanassa caturstithlipkasahassni sya pta bhattbhihro abhiharyittha. 25. Tena kho pannanda samayena rao mahsudassanassa caturstingasahassni sya pta upahna gacchanti. Atha kho nanda rao mahsudassanassa etadahosi: imni kho me caturstingasahassni sya pta upahna gacchanti. Yannna vassasatassa vassasatassa accayena dvecattrsa ngasahassni dvecattrsa ngasahassni saki saki upahna gaccheyyunti. Atha kho nanda rj mahsudassano parinyakaratana mantesi, ' imni kho me samma parinyakaratana caturstingasahassni sya pta upahna gacchanti. Tena hi samma parinyakaratana vassasatassa vassasatassa accayena dvecattrsa ngasahassni [PTS Page 189] [\q 189/] dvecattrsa ngasahassni saki saki upahna gacchantu ti. ' Eva dev, ti kho nanda parinyakaratana rao mahsudassanassa paccassosi. Atha kho nanda rao mahsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattrsa ngasahassni dvecattrsa ngasahassni saki saki upahana gamasu. ------------- 1. Duhasandanni - machasa , dkulasandanni [PTS] [BJT Page 292] [\x 292/]

Subhaddypasakamana 26. Atha kho nanda subhaddya deviy bahunna vassna bahunna vassasahassna accayena etadahosi: ciradihiko kho me rj

D.N. 300/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

mahsudassano. Yannnha rjna mahsudassana dassanya upasakameyyanti. Atha kho nanda subhadd dev itthgra mantesi, " etha tumhe ssni nahyatha, ptni vatthni prupatha, ciradiho no rj mahsudassano. Rjna mahsudassana dassanya upasakamissm' ti. Eva ayye' ti kho nanda itthgra subhaddya deviy paissutv ssni nahyitv ptni vatthni prupitv yena subhadd dev tenupasakami. Atha kho nanda subhadd dev parinyakaratana mantesi: " kappehi samma parinyakaratana caturagini sena, ciradiho no rj mahsudassano, rjna mahsudassana dassanya upasakamitukm" ti. ' Eva dev 'ti kho nanda parinyakaratana subhaddya deviy paissutv caturagini sena kapppetv, subhaddya deviy paivadesi. ' Kappit kho dev caturagin sen, yassa'dni kla maas' ti. [PTS Page 190] [\q 190/] atha kho nanda subhadd dev caturaginiy senya saddhi itthgrena yena dhammo psdo tenupasakami, upasakamitv dhamma psda abhiruhitv yena mahviyha kgra tenupasakami, upasakamitv mahviyhassa kgrassa dvrabha lambitv ahsi. Atha kho nanda rj mahsudassano sadda sutv kinnu kho mahato viya janakyassa saddoti, mahviyhakgr nikkhamanno addasa subhadda devi dvrabha lambitv hita, disvna subhadda devi etadavoca: ' ettheva dev tiha m pavis' ti. Atha kho nanda rj mahsudassano aatara purisa mantesi: ' ehi tva ambho purisa, mahviyh kgr sovaamaya pallaka nharitv sabbasovaamaye tlavane paapeh' ti. ' Eva dev ' ti kho nanda so puriso rao mahsudassanassa paissutv mahviyh kgr sovaamaya pallaka nharitv sabbasovaamaye tlavane paapesi. Atha kho nanda rj mahsudassano dakkhiena passena shaseyya kappesi pde pda accdhya sato sampajno. Atha kho nanda subhaddya deviy etadahosi: vippasannni kho rao mahsudassanassa indriyni parisuddho chavivao pariyodto, m heva kho rj mahsudassano klamaksti. Rjna mahsudassana etadavoca: imni kho te deva caturstinagarasahassni kusvatirjadhnipamukhni. Ettha deva chanda janehi jvite apekkha karohi. [PTS Page 191] [\q 191/] imni te deva caturstipsdasahassni

dhammapsdapamukhni, ettha chanda janehi - [BJT Page 294] [\x 294/]

Jvite apekkha karohi, imni te deva caturstikgrasahassni mahviyhakgrapamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstipallakasahassni sovaamayni rpiyamayni dantamayni sramayni goakatthatni paikatthatni paalikatthatni kdalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstingasahassni sovaalakri sovaadhajni hemajlapaicchannni uposathangarjappamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstiassasahassni sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjapamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstirathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni,1 ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstimaisahassni mairatanappamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstiitthisahassni itthiratanappamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstigahapatisahassni gahapatiratanappamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstikhattiyasahassni anuyantni parinyakaratanappamukhni, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstidhenusahassni [PTS Page 192] [\q 192/] dhuvasandanni kasupadhrani, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstivatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna, ettha deva chanda janehi jvite apekkha karohi, imni te deva caturstithlipkasahassni sya pta bhattbhihro abhiharyati, ettha deva chanda janehi jvite apekkha karoh' ti. ----------------

D.N. 301/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Vejayantarathapamukhni ( bahusu ) aesu disesu hnesu pakrassa damitata dissate. [BJT Page 296] [\x 296/]

27. Eva vutte nanda rj mahsudassano subhadda devi etadavoca: dgharatta kho ma tva devi ihehi kantehi piyehi manpehi samudcarittha, atha ca pana ma tva pacchime kle anihehi akantehi appiyehi amanpehi samudcaras " ti.' Kathacarahi ta deva samudcarm' ti. ' Eva kho ma tva dev samudcara: sabbeheva deva piyehi manpehi nnbhvo vinbhvo aathbhvo. M kho tva deva spekkho klamaksi. Dukkh spekkhassa klakiriy garahit ca spekkhassa klakiriy. Imni te deva caturstinagarasahassni kusvatirjadhnippamukhni. Ettha deva chanda pajaha, jvite apekkha mksi. Imni te deva caturstipsdasahassni dhammapsdappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, [PTS Page 193] [\q 193/] imni te deva caturstikgrasahassni mahviyhakgrappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstipallakasahassni sovaamayni rpiyamayni dantamayni sramayni goakatthatni paikatthatni paalikatthatni kdalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstingasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstiassasahassni sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstirathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstimaisahassni mairatanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstiitthisahassni itthiratanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstigahapatisahassni

gahapatiratanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstikhattiyasahassni anuyantni parinyakaratanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstidhenusahassni dhuvasandanni kaspadhrani, ettha deva chanda pajaha, jvite apekkha mksi, [PTS Page 194] [\q 194/] imni te deva caturstivatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstithlipkasahassni sya pta bhattbhihro abhiharyati, ettha deva chanda pajaha, jvite apekkha mks' ti. [BJT Page 298] [\x 298/]

28. Eva vutte nanda subhadd dev parodi assni pavattesi. Atha kho nanda subhadd dev assni pamajjitv1 rjna mahsudassana etadavoca: Sabbeheva deva piyehi manpehi nnbhvo vinbhvo aathbhvo. M kho tva deva spekkho klamaksi. Dukkh spekkhassa klakiriy garahit ca spekkhassa klakiriy. Imni te deva caturstinagarasahassni kusvatirjadhnippamukhni. Ettha deva chanda pajaha, jvite apekkha mksi. Imni te deva caturstipsdasahassni dhammapsdappamukhni, ettha chanda pajaha, jvite apekkha mksi, imni te deva caturstikgrasahassni mahviyhakgrappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstipallakasahassni sovaamayni rpiyamayni dantamayni sramayni goakatthatni paikatthatni paalikatthatni kdalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstingasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstiassasahassni sovalakrni sovaadhajni hemajlapaicchannni [PTS Page 195] [\q 195/] valhakaassarjappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstirathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni

D.N. 302/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sovalakrni sovaadhajni hemajlapaicchannni vejayantarathapamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstimaisahassni mairatanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstiitthisahassni itthiratanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstigahapatisahassni gahapatiratanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstikhattiyasahassni anuyantni parinyakaratanappamukhni, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstidhenusahassni dhuvasandanni kasupadhrani, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstivatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna, ettha deva chanda pajaha, jvite apekkha mksi, imni te deva caturstithlipkasahassni sya pta bhattbhihro abhiharyati, ettha deva chanda pajaha, jvite apekkha mks' ti. ------------------ 1. Pujitv - machasa [BJT Page 300] [\x 300/] Brahmalokpagamana 29. Atha kho nanda rj mahsudassano na cirasseva klamaksi. Seyyathpi nanda gahapatissa v gahapatiputtassa v manua bhojana bhuttvissa bhattasammado hoti, evameva kho nanda rao [PTS Page 196] [\q 196/] mahsudassanassa mraantik vedan ahosi. Klakato cnanda rj mahsudassano sugati brahmaloka upapajji. Rj nanda mahsudassano caturstivassasahassni kumrakita1 ki. Caturstivassasahassni oparajja kresi. Caturstivassasahassni gihbhto2 dhamme psde brahmacariya cari. 3 So cattro brahmavihre bhvetv kyassa bhed parammara brahmalokpagato ahosi. 30. Siy kho pannanda evamassa ao nna tena samayena rj Mahsudassano ahos ti. Na kho paneta nanda eva dahabba. Aha tena samayena rj mahsudassano ahosi. Mama tni caturstinagarasahassni

kusvatnagarapamukhni, mama tni caturstipsdasahassni dhammapsdappamukhni, mama tni caturstikgrasahassni mahviyhakgrappamukhni, mama tni caturstipallakasahassni sovaamayni rpiyamayni dantamayni sramayni goakatthatni paikatthatni paalikatthatni kdalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni, mama tni caturstingasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni, mama tni caturstiassasahassni sovaalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni, mama tni caturstirathasahassni [PTS Page 197] [\q 197/] shacammaparivrni byaggacammaparivrni dpicammaparivrni paukambalaparivrni sovaalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni, mama tni caturstimaisahassni mairatanappamukhni, mama tni caturstiitthisahassni subhadddevpamukhni, mama tni caturstigahapatisahassni gahapatiratanapamukhni, mama tni caturstikhattiyasahassni anuyantni parinyakaratanapamukhni, mama tni caturstidhenusahassni dhuvasandanni kaspadhrani, mama tni caturstivatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna, mama tni caturstithlipkasahassni sya pta bhattbhihro abhiharyittha. ------------------- 1. Kumraka - machasa, 2. Gihibhto machasa, 3. Brahmacariyamacari - ka [BJT Page 302] [\x 302/]

31. Tesa kho pannanda caturstinagarasahassna ekaeva ta nagara hoti ya tena samayena ajjhvasmi yadida kusvat rjadhni. Tesa kho pannanda caturstipsdasahassna ekoyeva so psdo hoti yantena samayena ajjhvasmi yadida dhammo psdo.

D.N. 303/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Tesa kho pannanda caturstikgrasahassna ekaeva ta kgra hoti yantena samayena ajjhvasmi yadida mahviyha kgra. Tesa kho pannanda caturstipallakasahassna eko yeva so pallako hoti yantena samayena paribhujmi yadida sovaamayo v rpiyamayo v dantamayo v sramayo v. Tesa kho pannanda caturstingasahassna eko yeva so ngo hoti yantena samayena abhirhmi yadida uposatho ngarj. [PTS Page 198] [\q 198/] Tesa kho pannanda caturstiassasahassna eko yeva so asso hoti yantena samayena abhirhmi yadida valhako assarj. Tesa kho pannanda caturstirathasahassna eko yeva so ratho hoti yantena samayena abhirhmi yadida vejayantaratho. Tesa kho pannanda caturstiitthisahassna ek yeva s itthi hoti y tena samayena paccupahti khattiyin1 v vessin2 v. Tesa kho pannanda caturstikoivatthasahassna eka yeva ta dussayuga hoti yantena samayena paridahmi khomasukhuma v kappsikasukhuma v koseyyasukhuma v kambalasukhuma v. Tesa kho pannanda caturstithlipkasahassna eko yeva so thlipko hoti yato nlikodanaparama bhujmi tadupiyaca speyya. ------------ 1. Khattiyn - machasa, khattiyyin - sy, 2. Vessayin - sy. [BJT Page 304] [\x 304/]

padesa samanupassmi sadevake loke [PTS Page 199] [\q 199/] samrake sabuhmake sassamaabrhmaiy pajya sadevamanussya yattha tathgato ahama sarra nikkhipeyyti. Idamavoca bhagav. Ida vatv sugato athpara etadavoca satth. Anicc vata sakhr uppdavayadhammino Uppajjitv nirujjhanti tesa vpasamo sukho ti. Mahsudassanasutta nihita catuttha ------------------- [BJT Page: 306 [\x 306/] [PTS Page 200] [\q 200/] Janavasabhasutta 1. Eva me suta eka samaya bhagav ntike1 viharati gijakvasathe. Tena kho pana samayena bhagav parito parito janapadesu parivrake abbhatte Klakate upapattsu bykaroti, ksikosalesu vajjimallesu cetivasesu2 kurupaclesu macchasrasenesu asu amutra upapanno asu amutra upapanno ti. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna saojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia saojanna parikkhay rgadosamohna tanutt sakadgmino sakideva3 ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat, tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya ti. [PTS Page 201] [\q 201/] 2. Assosu kho ntikiy paricrak: bhagav kira parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti, ksikosalesu vajjimallesu cetivasesu kurupaclesu macchasrasenesu asu amutra upapanno asu amutra upapanno ti. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna saojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia saojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv ]

32. Passnanda sabbe te sakhr att niruddh vipariat. Eva anicc kho nanda sakhr. Eva addhuv kho nanda sakhr. Eva anasssik kho nanda sakhr, yvacida nanda alameva sabbasakhresu nibbinditu, ala virajjitu, ala vimuccitu. Chakkhattu kho panha nanda abhijnmi imasmi padese sarra nikkhipit, taca kho rj' va samno cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Aya sattamo sarranikkhepo. Na kho panha nanda ta

D.N. 304/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt t, tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya" ti. Tena ca ntikiy paricrak attaman ahesu pamudit ptisomanassajt bhagavato pahaveyykaraa4 sutv. ----------- 1. Ndike - smu, sy [PTS , 2.] Cetiyavasesu machasa, 3. Sakideva - (k) , 4. Pahveyykaraa ( sy k) [BJT Page 308] [\x 308/]

eva maya tassa dhammikassa dhammarao vijite phsu4 viharimh' ti. So kho panpi ahosi buddhe pasanno dhamme pasanno saghe pasanno slesu pariprakr. Apissuda manuss evamhasu, yva maraaklpi rj mgadho seniyo bimbisro bhagavanta kittayamnarpo klakato' ti. ----------- 1. Panapi - [PTS] 2. Agamgadhikehi - sy 3. Tesampissa - machasa 4. Phsuka - sy [BJT Page 310] [\x 310/]

3. Assosi kho yasm nando: bhagav kira bhagav kira parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti, ksikosalesu vajjimallesu cetivasesu kurupaclesu macchasrasenesu asu amutra upapanno asu amutra upapanno ti. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna saojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia saojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya" ti. Tena ca ntikiy paricrak Attaman ahesu pamudit ptisomanassajt bhagavato pahaveyykaraa sutv ti. nanda parikath 4. Atha kho yasmato nandassa etadahosi: [PTS Page 202] [\q 202/] ime kho panpi1 ahesu mgadhak paricrak bah ceva ratta ca abbhatt klakat. Su mae agamagadh agamgadhakehi2 paricrakehi abbhattehi klakatehi. Te kho panpi ahesu buddhe pasann dhamme pasann saghe pasann slesu pariprakrino te abbhatt klakat bhagavato abykat. Tesampassa3 sdhu veyykaraa. Bahujano pasdeyya tato gaccheyya sugati. Aya kho panpi ahosi rj mgadho seniyo bimbisro dhammiko dhammarj hito brhmaagahapatikna negamnaceva jnapadnaca. Apissuda manuss kittayamnarp viharanti ' eva no so dhammiko dhammarj sukhpetv klakato,

So abbhatto klakato bhagavat abykato. Tassa passa sdhu veyykaraa. Bahujano pasdeyya, tato gaccheyya sugati. Bhagavato kho pana sambodhi magadhesu. Yattha kho bhagavato sambodhi magadhesu katha tattha bhagav mgadhake paricrake abbhatte klakate upapattsu na bykareyya? Bhagav ceva kho pana mgadhake paricrake abbhatte klakate upapattsu na bykareyya dnaman tenassu mgadhak paricrak. [PTS Page 203] [\q 203/] yena kho panassu dnaman mgadhak paricrak katha te bhagav na bykareyyti. 5. Idamyasm nando mgadhake paricrake rabbha eko raho anuvicintetv rattiy paccsasamaya paccuhya yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavant etadavoca. Sutammeta bhante bhagav kira parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti, ksikosalesu vajjimallesu cetivasesu kurupaclesu macchasrasenesu asu amutra upapanno asu amutra upapanno ti. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna saojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia saojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat, tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya" ti. Tena ca ntikiy paricrak attaman ahesu

D.N. 305/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pamudit ptisomanassajt bhagavato pahaveyykaraa sutv' ti. Ime kho panpi bhante ahesu mgadhak paricrak bah ceva ratta ca abbhatt klakat sumae agamagadh agamgadhakehi paricrakehi abbhattehi klakatehi. Te kho panpi bhante ahesu buddhe pasann dhamme pasann saghe pasann slesu pariprakrino. Te abbhatt klakat bhagavat abykat. [BJT Page 312] [\x 312/]

bhagav mgadhake paricrake ya gatik te [PTS Page 205] [\q 205/] bhavanto ya abhisampary ti. Atha kho bhagav syanhasamaya paisalln vuhito gijakvasath nikkhamitv vihrapacchyya paatte sane nisdi. ---------------- 1. Ninnaman sy, dnamn [PTS.] [BJT Page 314] [\x 314/]

Tesampassa sdhu veyykaraa bahujano pasdeyya tato gaccheyya sugati aya kho panpi bhante ahosi rj mgadho seniyo bimbisro dhammiko dhammarj hito buhmaagahapatikna [PTS Page 204] [\q 204/] negamnaceva jnapadnaca. Apissuda manuss kittayamnarp viharanti ' eva no so dhammiko dhammarj sukhpetv klakato. Eva maya tassa dhammikassa dhammarao vijite phsu viharimh 'ti. So kho panpi bhante ahosi buddhe pasanno dhamme pasanno saghe pasanno slesu pariprakr. Apissuda manuss evamhasu ' yva maraaklpi rj mgadho seniyo bimbisro bhagavanta kittayamnarpo klakato 'ti. So abbhatto klakato bhagavat abykato, tassa passa sdhu veyykaraa bahujano pasdeyya tato gaccheyya sugati, bhagavato kho pana bhante sambodhi magadhesu. Yattha kho pana bhante bhagavato sambodhi magadhesu katha tattha bhagav mgadhake paricrake abbhatte klakate upapattsu na bykareyya. Bhagav ce kho pana bhante mgadhake paricrake abbhatte klakate upapattsu na bykareyya, dnaman1 tenassu mgadhak paricrak. Yena kho panassu bhante dnaman mgadhak paricrak, katha te bhagav na bykareyy 'ti. Idamyasm nando mgadhake paricrake rabbha bhagavato sammukh parikatha katv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. 6. Atha kho bhagav acirapakkante yasmante nande pubbanhasamaya nivsetv pattacvaramdya ntika piya pvisi. Ntike piya caritv pacchbhatta piaptapaikkanto pde pakkhletv gijakvasatha pavisitv mgadhake paricrake rabbha ahikatv manasikatv sabba cetaso samannharitv paatte sane nisdi. " Gati tesa jnissmi abhisamparya ya gatik te bhavanto ya abhisampary " ti.Addas kho

7. Atha kho yasm nando yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca. " Upasantapadisso1 bhante bhagav, bhtiriva bhagavato mukhavao vippasannatt indriyna. Santena nnajja bhante bhagav vihrena vihs "ti. " Yadeva kho me tva nanda mgadhake paricrake rabbha sammukh parikatha katv uhysan pakkanto, tadevha ntike piya caritv pacchbhatta piaptapaikkanto pde pakkhletv gijakvasatha pavisitv mgadhake paricrake rabbha ahikatv2 manasi katv sabba cetaso samannharitv paatte sane nisdi ' gati tesa jnissmi abhisamparya, yagatik te bhavanto ya abhisampary" ti. Addasa kho aha nanda mgadhake paricrake yagatik te bhavanto ya abhisampary ti. Janavasabhgamana 8. Atha kho nanda antarahito yakkho saddamanussvesi: " janavasabho aha bhagav, janavasabho aha sugat " ti. " Abhijnsi no tva nanda ito pubbe evarpa nmadheyya suta yadida janavasabho " ti. " Na kho aha bhante abhijnmi ito pubbe evarpa nmadheyya suta yadida janavasabho " ti. Api ca me bhante lomni hahni janavasabho ti nmadheyya sutv. Tassa mayha bhante etadahosi: nahi [PTS Page 206] [\q 206/] nna so orako yakkho bhavissati yassida3 evarpa nmadheyya supaatta yadida janavasabho' ti. " Anantar kho nanda sadd ptubhv uravao me yakkho sammukhe pturahosi. Dutiyampi saddamanussvesi: bimbisro aha bhagav bimbisro aha sugat 'ti. Ida sattama kho aha bhante vessavaassa mahrjassa sahabyata upapajjmi. So tato cuto manussarj bhavitu pahomi.4 Ito satta tato satta sasrni catuddasa Nivsamabhijnmi yattha me vusita pure.

D.N. 306/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Dgharatta kho aha bhante avinipto avinipta sajnmi. s ca pana me santihati sakadgmity ti. ----------------- 1. Upasantapatiso - ka 2. Ahikatv - machasa 3. Yadida - machasa 4. Manussarj pi homi - [PTS] [BJT Page 316] [\x 316/] 9. " Acchariyamida yasmato janavasabhassa yakkhassa, abbhutamida yasmato janavasabhassa yakkhassa, 'dgharatta kho aha bhante avinipto avinipta sajnmti ca vadesi, s ca pana me santihati sakadgmityti ca vadesi. Kuto nidna panyasm janavasabho yakkho evarpa ura visesdhigama sajnt ?" Ti. " Na aattha bhagav tava ssan, na aattha sugata tava ssan. Yadagge aha bhante bhagavati ekantikato1 abhippasanno, tadagge aha bhante [PTS Page 207] [\q 207/] dgharatta avinipto avinipta sajnmi. s ca pana me santihati sakadgmitya. Idhha bhante vessavaena mahrjena pesito virhakassa mahrjassa santike kenacidevakarayena. Addasa bhagavanta antarmagge gijakvasatha pavisitv mgadhake paricrake rabbha ahikatv manasi katv sabba cetaso samannharitv nisinna ' gati tesa jnissmi abhisamparya yagatik te bhavanto yaabhisampary ti. Anacchariya kho paneta bhante ya vessavaassa mahrjassa tassa parisya bhsato sammukh suta sammukh paiggahita yagatik te bhavanto yaabhisampary ti. Tassa mayha bhante etadahosi: bhagavantaca dakkhmi. Idaca bhagavato rocessm ti. Ime kho me bhante dve paccay bhagavanta dassanya upasakamitu. Devasabh 10. Purimni bhante divasni purimatarni tadahuposathe paarase vassupanyikya puya puamya rattiy kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit, mahat ca dibbaparis2 samantato sannisinn honti3 sannipatit. Cattro ca mahrjno ctuddis nisinn honti. Puratthimya disya dhataraho mahrj pacchimbhimukho4 nisinno hoti deve purakkhatv. Dakkhiya disya virhako

mahrj uttarbhimukho nisinno hoti deve purakkhatv. Pacchimya disya virpakkho mahrj puratthbhimukho5 nisinno hoti deve purakkhatv. Uttarya disya vessavao mahrj dakkhibhimukho nisinno hoti deve [PTS Page 208] [\q 208/] purakkhatv. Yad bhante kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit,mahat ca dibbaparis samantato sannisinn honti sannipatit, cattro ca mahrjno catuddis nisinn honti ida tesa hoti sanasmi. ---------------- 1. Ekanatato - sy, 2. Dibb paris - [PTS,] 3. Hoti - [PTS,] 4. Pacchbhimukho - machasa, 5. Puratthbhimukho - machasa, [BJT Page 318] [\x 318/]

Atha pacch amhka sana hoti. Ye te bhante dev bhagavati brahmacariya caritv adhunpapann tvatisakya, te ae deve atirocanti vaena ceva yasas ca. Tenassuda bhante dev tvatis attaman honti pamudit ptisomanassajt. " Dibb vata bho ky paripranti hyanti asur ky " ti. Atha kho bhante sakko devnamindo devna tvatisna sampasda viditv imhi gthhi anumodi: Modanti vata bho dev tvatis sahindak1 Tathgata namassant dhammassa ca sudhammata. [A] Nave deve ca passant vaavante yasassine2 Sugatasmi brahmacariya caritvna idhgate. Te ae atirocanti vaena yasasyun Svak bhripaassa visespagat idha. Ida disvna nandanti tvatis sahindak Tathgata namassant dhammassa ca sudhammatanti. [PTS Page 209] [\q 209/] 11. Tena suda bhante dev tvatis bhiyyosomattya attaman honti pamudit ptisomanassajt. ' Dibb vata bho ky paripranti Hyanti asur ky ' ti. 12.Atha kho bhante yenatthena dev tvatis sudhammya sabhya sannisinn honti

D.N. 307/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sannipatit, ta attha cintayitv ta attha mantayitv vuttavacanpi ta3 cattro mahrjno tasmi atthe honti, paccanusihavacanpi4 ta cattro mahrjno tasmi atthe honti, sakesu sanesu hit avipakkant5. " Te vuttavky rjno paiggayhnussani Vippasannaman sant ahasu samhi sane" ti. ------------------------- 1. Saindak - smu. 2. Yasassino - sy 3. Vuttavacannmida - ka 4. Paccanusihavacan pi ta - machasa 5. Ayipakkant - ka [A.] Modanti bho punar devḥ trayasatria saatrak (saakrak) Tathgata namasyant dharmasya sukhadharmatm - mahvastu [BJT Page 320] [\x 320/]

so ae deve atirocati vaena ceva yasas ca. Seyyathpi bhante sovao viggaho mnusa viggaha atirocati, evameva kho bhante yad brahm sanakumro devna tvatisna ptubhavati, so ae deve atirocati vaena ceva yasas ca. Yad bhante brahm sanakumro devna tvatisna ptubhavati, na tassa parisya koci devo abhivdeti v paccuheti v sanena v nimanteti. Sabbeva tuhbht pajalik pallakena nisdanti yassa'dni devassa icchissati brahm sanakumro tassa devassa pallakena nisdissat' ti. Yassa kho pana bhante devassa brahm sanakumro pallakena nisdati, ura so labhati devo vedapailbha, ura so labhati devo somanassapailbha, seyyathpi bhante rj khattiyo muddhvasitto adhunbhisitto rajjena, ura so labhati vedapailbha, ura so labhati somanassapailbha, evameva kho bhante yassa devassa brahm sanakumro pallake nisdati ura so labhati devo vedapailbha, ura so labhati devo somanassapailbha. [BJT Page 322] [\x 322/] [PTS Page 211] [\q 211/] 15. Atha bhante brahm sanakumro orika attabhva abhinimminitv kumrava hutv pacasikho devna tvatisna pturahosi. So vehsa abbhuggantv kse antaikkhe pallakena nisdi. Seyyathpi bhante balav puriso supaccatthate v pallake same v bhmibhge pallakena nisdeyya, evameva kho bhante brahm sanakumro vehsa abbhuggantv kse antaikkhe pallakena nisditv devna tvatisna sampasda viditv imhi gthhi anumodi: " Modanti vata bho dev tvatis sahindak Tathgata namassant dhammassa ca sudhammata. Nave deve ca passant vaavante yasassine Sugatasmi buhmacariya caritvna idhgate. Te ae atirocanti vaena yasasyun Svak bhripaassa visespagat idha. Ida disvna nandanti tvatis sahindak Tathgata namassant dhammassa ca sudhammatanti. 16. Idamattha bhante brahm sanakumro bhsittha. Idamattha bhante brahmuno Sanakumrassa bhsato ahagasamanngato saro hoti: vissaho ca vieyyo ca maju ca savanyo ca bindu ca avisr ca gambhro ca

13. Atha kho bhante uttarya disya uro loko sajyi, obhso pturahosi, atikkammeva devna devnubhva. Atha kho bhante sakko devnamindo deve tvatise mantesi. Yath kho mris nimitattni dissanti uro loko sajyati. Obhaso ptubhavati, brahm ptubhavissati, brahmuno heta pubbanimitta ptubhvya yadida loko sajyati obhso ptubhavat ti. " Yath nimitt dissanti brahm ptubhavissati, Brahmuno heta nimitta obhso vipulo mah ti. Sanakumrakath 14. Atha kho bhante dev tvatis yathsakesu sanesu nisdisu. ' Obhsameta assma ya vipko bhavissati sacchikatv 'va na gamissm ti. Cattaro pi mahrjno yathsakesu sananesu nisdisu " obhsameta assma ya vipko bhavissati, [PTS Page 210] [\q 210/] sacchikatv va na gamissm ti. Ida sutv dev tvatis ekaggat sampajjisu "obhsameta assma, ya vipko bhavissati, sacchikatv va na gamissm''ti. Yad bhante brahm sanakumro devna tvatisna ptubhavati orika attabhva abhinimminitv ptubhavati. Yo kho pana bhante brahmuno pakativao, anabhisambhavanyo so devna tvatisna cakkhupathasmi. Yad bhante brahm sanakumro devna tvatisna ptubhavati

D.N. 308/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ninnd ca. Yathparisa kho pana bhante brahm sanakumro sarena vipeti. Na cassa bahiddh parisya ghoso niccharati. Yassa kho pana bhante eva ahagasamanngato saro hoti, so vuccati ' brahmasaro'ti. Atha kho bhante brahm sanakumro tettisa attabhve abhinimminitv devna tvatisna [PTS Page 212] [\q 212/] paccekapallakesu paccekapallakena nisditv deve tvatise mantesi: " ta kimmaanti bhonto dev tvatis. Yvaca so bhagav bahujanahitya paipanno bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Ye hi keci bho buddha saraa gat dhamma saraa gat sagha saraa gat slesu pariprakrino, te kyassa bhed parammara appekacce paranimmitavasavattna devna sahabyata upapajjanti. Appekacce nimmnaratna devna sahabyata upapajjanti, appekacce tusitna devna sahabyata upapajjanti, appekacce ymna devna sahabyata upapajjanti, appekacce tvatisna devna sahabyata upapajjanti, appekacce ctummahrjikna devna sahabyata upapajjanti. Ye sabbanihna kya pariprenti te gandhabbakya pariprent ti. [BJT Page 324] [\x 324/]

cattro? Idha bho bhikkhu chandasamdhipadhnasakhrasamanngata iddhipda bhveti, viriyasamdhipadhnasakhrasamanngata iddhipda bhveti, cittasamdhipadhnasakhrasamanngata iddhipda bhveti, vmassamdhipadhnasakhrasamanngata iddhipda bhveti. Ime kho bho tena bhagavat jnat passat arahat sammsambuddhena cattro iddhipd paatt iddhipahutya iddhivisavitya iddhivikubbanatya. Ye hi keci bho attamaddhna sama v brhma v anekavihita iddhividha paccanubhosu, sabbe te imesa yeva catunna iddhipdna bhvitatt bahulkatatt, ye pi hi keci bho angatamaddhna sama v brhma v anekavihita iddhividha paccanubhossanti, sabbe te imesa yeva catunna iddhipdna bhvitatt bahulkatatt. Ye pi hi keci bho etarahi sama v brhma v anekavihita iddhividha paccanubhonti, sabbe te imesa yeva catunna iddhipdna bhvitatt bahulkatatt. Passanti no bhonto dev tvatis mama pi ma evarpa iddhnubhvanati. -------------------- [A.] Ekasya bhamnasya sarve bhanti nirmitḥ Ekasya tumbhtasya sarve tum bhavanti te. ( Divyvadna) [BJT Page 326] [\x 326/] Eva mahbrahme ' ti. ' Ahampi kho bho imesa yeva catunna [PTS Page 214] [\q 214/] iddhipdna bhvitatt bahulkatatt eva mahiddhiko eva mahnubhvo' ti. Idamattha bhante brahm sanakumro bhsittha. Idamattha bhante brahm sanakumro bhsitv deve tvatise mantesi. Oksdhigam 19. Ta kimmaanti bhonto dev tvatis yvacida tena bhagavat jnat passat arahat sammsambuddhena tayo oksdhigam anubuddh sukhassa adhigamya. Katame tayo? Idha bho ekacco sasaho viharati kmehi, sasaho akusalehi dhammehi. So aparena samayena ariyadhamma suti, yoniso manasi karoti, dhammnudhamma paipajjati, so ariyadhammasavana gamma yoniso

Idamattha bhante brahm sanakumro bhsittha. Idamattha bhante brahmuno sanakumrassa bhsato ghoso yeva. Dev maanti yvya mama pallake, svya eko'va bhsat ti. " Ekasmi bhsamnasmi sabbe bhsanti nimmit [a] Ekasmi tuhimsne sabbe tuh bhavanti te. Tad su dev maanti tvatis sahindak Yvya mama pallakasmi svya eko'va bhsat" ti. 17. Atha kho bhante brahm sanakumro ekattena attna upasahsi. Ekattena attna upasaharitv [PTS Page 213] [\q 213/] sakkassa devnamindassa pallake pallakena nisditv deve tvatise mantesi: Iddhipda bhvan 18. Ta kimmaanti bhonto dev tvatis yvasupaatt cime tena bhagavat jnat passat arahat sammsambuddhena cattro iddhipd paatt iddhipahutya iddhivisavitya iddhivikubbanatya. Katame

D.N. 309/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

manasikra dhammnudhammapaipatti asasaho viharati kmehi, asasaho akusalehi dhammehi. Tassa asasahassa kmehi asasahassa akusalehi dhammehi uppajjati sukha. Sukh bhiyyo somanassa, seyyathpi bho mud pmojja jyetha, evameva kho bho asasahassa kmehi assahassa akusalehi dhammehi uppajjati sukha, sukh bhiyyo somanassa. Aya kho bho tena bhagavat jnat passat arahat sammsambuddhena padhamo oksdhigamo anubuddho sukhassa adhigamya. Puna ca para bho idhekaccassa orik kyasakhr appaippassaddh honti. Orik vacsakhr appaippassaddh honti, orik cittasakhr appaippassaddh honti, so aparena samayena ariyadhamma suti yoniso manasi karoti dhammnudhamma paipajjati. Tassa ariyadhammasavana gamma yoniso manasikra dhammnudhammapaipatti, orik kyasakhr paippasasambhanti, orik vacsakhr paippassambhanti, [PTS Page 215] [\q 215/] orik cittasakhr paippassambhanti. Tassa orikna kyasakhrna paippassaddhiy orikna vacsakhrna paippassaddhiy orikna cittasakhrna paippassaddhiy uppajjati sukha. Sukh bhiyyo somanassa. Seyyathpi bho mud pmojja jyetha. Evameva kho orikna kyasakhrna paippassaddhiy orikna vacsakhrna paippassaddhiy orikna cittasakhrna paippassaddhiy uppajjati sukha. Sukh bhiyyo somanassa. Aya kho bho tena bhagavat jnat passat arahat sammsambuddhena dutiyo oksdhigamo anubuddho sukhassa adhigamya. [BJT Page 328] [\x 328/]

ida hna ida pata ida kahasukkasappaibhganti yathbhta pajnti. Tassa eva jnato eva passato avijj pahyati, vijj uppajjati. Tassa avijjvirg vijjuppd uppajjati sukha, sukh bhiyyo somanassa. Seyyathpi bho mud pmojja1 jyetha, evameva kho bho avijjvirg vijjuppd uppajjati sukha. Sukh bhiyyo somanassa. Aya kho bho tena bhagavat jnat passat arahat sammsambuddhena tatiyo oksdhigamo anubuddho sukhassa adhigamya. [PTS Page 216] [\q 216/] Ime kho bho tena bhagavat jnat passat arahat sammsambuddhena tayo oksdhigam anubuddh sukhassa adhigamyti. Idamattha bhante brahm sanakumro bhsittha. Idamattha bhante buhm sanakumro bhsitv deve tvatise mantesi: Satipahn 20. Ta kimmaanti bhonto dev tvatis yva supaattvime tena bhagavat jnat passat arahat sammsambuddhena. Cattro satipahn kusalassdhigamya. Katame cattro? Idha bho bhikkhu ajjhatta kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ajjhatta kye kynupass viharanto tattha sammsamdhiyati samm vippasdati. So tattha samm samhito sammvippasanno bahiddh parakye adassana abhinibbatteti. Ajjhatta vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ajjhatta vedansu vedannupass viharantotattha sammsamdhiyati samm vippasdati. So tattha samm samhito Sammvippasanno bahiddh paravedansu adassana abhinibbatteti. Ajjhatta citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ajjhatta citte cittnupass viharanto tattha sammsamdhiyati samm vippasdati. So tattha samm samhito sammvippasanno bahiddh paracitte adassana abhinibbatteti. ----------- 1. Pmujja - ka

Puna ca para bho idhekacco ida kusalanti yathbhta nappajnti. Ida akusalanti yathbhta nappajnti, ida svajja ida anavajja ida sevitabba ida na sevitabba ida hna ida pata ida kahasukkasappaibhganti yathbhta nappajnti. So aparena samayena ariyadhamma suti yoniso manasi karoti dhammnudhamma paipajjati. So ariyadhammasavana gamma yonisomanasikra dhammnudhammappaipatti ida kusalanti yathbhta pajnti, ida akusalanti yathbhta pajnti, ida svajja ida anavajja ida sevitabba ida na sevitabba

D.N. 310/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 330] [\x 330/]

Ajjhatta dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ajjhatta dhammesu dhammnupass viharanto tattha sammsamdhiyati samm vippasdati. So tattha samm samhito sammvippasanno bahiddh paradhammesu adassana abhinibbatteti. Ime kho bho tena bhagavat jnat passat arahat sammsambuddhena cattro satipahn paatt kusalassa adhigamyti. Idamattha bhante brahm sanakumro bhsittha. Idamattha bhante brahm sanakumro bhsitv deve tvatise mantesi. Samdhiparikkhr 21. Ta kimmaanti bhonto dev tvatis yvasupaattvime tena bhagavat jnat passat arahat sammsambuddhena satta sammsamdhiparikkhr sammsamdhissa bhvanya sammsamdhissa pripriy. Katame satta? Sammdihi sammsakappo sammvc sammkammanto [PTS Page 217] [\q 217/] sammjvo sammvymo sammsati. Y kho bho imehi sattahi agehi cittassa ekaggat parikkhat, aya vuccati bho ariyo sammsamdhi saupaniso itipi saparikkhro itipi. Sammdihissa bho sammsakappo pahoti, sammsakappassa sammvc pahoti, sammvcassa sammkammanto pahoti, sammkammantassa sammjvo pahoti, sammjvassa sammvymo pahoti, sammvymassa sammsati pahoti, sammsatissa sammsamdhi pahoti, sammsamdhissa samma pahoti, sammassa sammvimutti pahoti. Ya hi ta bho samm vadamno vadeyya, svkkhto bhagavat dhammo sandihiko akliko ehipassiko opanayiko1 paccatta veditabbo vih. Aprut amatassa dvrti,idameta samm vadamno vadeyya svkkhto hi bho bhagavat dhammo sandihiko akliko ehipassiko opanayiko paccatta veditabbo vihi. Aprut amatassa dvrti. ----------------- 1. Opaneyyako - machasa, [BJT Page 332] [\x 332/]

samanngat, ariyakantehi slehi samanngat. Ye cime opaptik dhammavint stirekni catuvisatisatasahassni mgadhak paricrak abbhatt klakat tia saojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya. Atthi cevettha sakadgmino. Atthya1 itar paj puabhgti me mano, Sakhtu no pi sakkomi musvdassa ottapanti. 2 22. Idamattha bhante brahm sanakumro bhsittha. Idamattha bhante brahmuno sanakumrassa bhsato vessavaassa mahrjassa eva cetaso parivitakko udapdi. 'Acchariya vata bho. Abbhuta vata bho, evarpopi nma uro satth bhavissati, evarpa ura dhammakkhna, evarp ur visesdhigam payissant'ti. Atha bhanne brahm sanakumro vessavaassa mahrjassa cetas ceto paritavitakkamaya vessavaa mahrjna etadavoca: "ta kimmaati bhava vessavao mahrj. Attampi addhna evarpo uro satth ahosi, evarpa ura dhammakkhna, evarp ur visesdhigam payisu. Angatampi addhna evarpo uro satth bhavissati. Evarpa ura dhammakkhna, evarp ur visesdhigam payissant"ti. 23. Idamattha bhante brahm sanakumro devna tvatisna abhsi. Idamattha vessavao mahrj brahmuno sanakumrassa devna tvatisna bhsato sammukh suta sammukh paiggahita saya parisya rocesi. Idamattha janavasabho yakkho vessavaassa mahrjassa saya parisya bhsato sammukh suta sammukh paiggahita bhagavato rocesi. Idamattha bhagav janavasabhassa yakkhassa sammukh sutv sammukh paiggahetv smaca abhiya yasmato nandassa rocesi. Idamattha yasm nando bhagavato sammukh sutv sammukh paiggahetv rocesi bhikkhna bhikkhunna upsakna upsikna 'tayida brahmacariya iddhaceva phtaca vitthrita bhujaa puthubhta yva devamanussehi suppaksitanti. Janavasabhasutta pacama. 1. Athya - sy. 2. Ottappanti - machasa. [BJT Page 334] [\x 334/]

Ye hi keci bho buddhe aveccappasdena samanngat, dhamme aveccappasdena samanngat saghe aveccappasdena

D.N. 311/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

6. [PTS Page 220] [\q 220/]

mahgovindasutta.

Tathgata namassant dhammassa ca sudhammata. Nace deve ca passant vaavante yasassine. Sugatasmi brahmacariya caritvna idhgate. Te ae atirocanti vaena yasasyun, Svak bhripaassa visespagat idha, Idha disvna nandanti tvatis sahindak, Tathgata namassant dhammassa ca sudhammatanti". [PTS Page 222] [\q 222/] tena suda bhante dev tvatis bhiyyosomattya attaman honti pamudit ptisomanassajt 'dibb vata bho ky paripranti hyanti asur ky1'ti. Aha yathbhuccava 4. Atha kho bhante sakko devnamindo devna tvatisna sampasda viditv deve tvatise mantesi 'iccheyytha no tumhe mris tassa bhagavato aha yathbhucce vae sotunti". 'Icchma 2 maya mris tassa bhagavato aha yathbhucce vae sotunti'. Atha kho bhante sakko devnamindo devna tvatisna bhagavato aha yathbhucce vae payirudhsi: Ta kimpaanti bhonto dev tvatis yvaca 3 so bhagav yvaca 3 so bhagav bahujanahitya paipanno bahujanasukhya loknukampya atthya hitya sukhya devamanussna, eva bahujanahitya paipanna bahujanasukhya loknukampya atthya hitya sukhya devamanussna iminpagena samanngata satthra neva attase samanupassma na panetarahi aatra tena bhagavat. 1. Asuraky - machasa. 2. Iccheyyma - [PTS. 3.] Yva cassa - [PTS.] [BJT Page 338] [\x 338/]

1. Eva me suta eka samaya bhagav rjagahe viharati gijjhake pabbate. Atha kho pacasiko gandhabbaputto abhikkantya rattiy abhikkantavao kevalakappa gijjhaka pabbata obhsetv yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho pacasikho gandhabbaputto bhagavanta etadavoca: ya kho me bhante devna tvatisna sammukh suta sammukh paiggahita, rocemeta bhagavato'ti. 'rocehi me tva pacasikh'ti bhagav avoca. Devasabh 2. "Purimni bhante divasni purimatarni tadahuposathe paarase pavraya puya puamya rattiy kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit mahat ca dibbaparis samantato sannisinn honti sannipatit. Cattro ca mahrjno ctuddis sannisinn honti. Puratthimya disya dhataraho mahrj pacchbhimukho nisinno hoti deve purakkhatv dakkhiya disya virhako mahrj uttarbhimukho nisinno hoti deve purakkhatv. Pacchimya disya [PTS Page 221] [\q 221/] virpakkho mahrj puratthbhimukho nisinno hoti deve purakkhatv. Uttarya disya vessavao mahrj dakkhibhimukho nisinno hoti deve purakkhatv. Yad bhante kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti, sannipatit mahat ca dibbaparis samantato sannisinn honti sannipatit cattro ca mahrjno ctuddis nisinn honti ida tesa hoti sanasmi atha pacch amhka sana hoti. Ye te bhante dev bhagavati brahmacariya caritv adhunpapann tvatisakya, te ae deve atirocanti vaena ceva yasas ca. Tenasuda bhante dev tvatis attaman honti pamudit ptisomanassajt 'dibb vata bho ky paripranti hyanti asur ky'ti. [BJT Page 336] [\x 336/]

3. Atha kho bhante sakko devnamindo devna tvatisna sampasda viditv imhi gthhi anumodi: "Modanti vata bho dev tvatis sahindak,

2. Svkkhto kho pana tena bhagavat dhammo sandihiko akliko ehipassiko opanayiko paccatta veditabbo vihi. Eva opanayikassa1 dhammassa desetra iminpagena samanngata satthra neva attase samanupassma na panetarehi aatra tena bhagavat. 3. Ida kusalanti kho pana tena bhagavat suppaatta. Ida akusalanti suppaatta. Ida [PTS Page 223] [\q 223/] svajjanti

D.N. 312/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

suppaatta. Ida anavajjanti suppaatta. Ida sevitabbanti suppaatta. Ida na sevitabbanti suppaatta. Ida hnanti suppaatta. Ida patanti suppaatta. Ida kahasukkasappaibhganti suppaatta. Eva kusalkusalasvajjnavajjasevitabbsevitabbahn appaitakahasukka sappaibhgna dhammna papetra iminpagena samanngata satthra neva attase samanupassma na panetarahi aatra tena bhagavat. 4. Suppaatt kho pana tena bhagavat svakna nibbnagmin paipad. Sasandati nibbnaca paipad ca seyyathpi nma gagodaka yamunodakena sasandati sameti evameva suppaatt tena bhagavat svakna nibbnagminpaipad sasandati nibbnaca paipad ca. Eva nibbnagminiy paipadya papetra imin pagena samanngata satthra neva attase samanupassma na ca panetarahi, aatra tena bhagavat. 5. Abhinipphanno kho pana tassa bhagavato lbho abhinipphanno sloko yva mae khattiy sampiyyamnarp viharanti. Vigatamado kho pana so bhagav hra hreti eva vigatamada hra hrayamna 2 imin pagena samanngata satthra neva attase samanupassma na panetarahi aatra tena bhagavat. 6. Laddhasahyo kho pana so bhagav sekhnaceva paipannna khsavnaca vusitavata. Te bhagav apanujja ekrmata anuyuttopi viharati. Eva ekrmata anuyutta iminpagena samanngata satthra neva [PTS Page 224] [\q 224/] attase samanupassma na panetarahi aatra tena bhagavat, 1. Opaneyyikassa - machasa. 2. hariyamna s. Mu. [BJT Page 340] [\x 340/]

8. Tiavicikiccho kho pana so bhagav vigatakathakatho pariyositasakappo ajjhsaya di brahmacariya eva tiavicikiccha vigatakathakatha pariyositasakappa ajjhsaya dibrahmacariya. Imin paghena samanngata satthra neva attase samanupassma. Na panetarahi, aatra tena bhagavat ti. 5. Ime kho bhante sakko devnamindo devna tvatisna bhagavato aha yathbhucce vae payirudhsi. Tena suda bhante dev tvatis bhiyyosomattya attaman honti pamudit ptisomanassajt bhagavato aha yathbhucce vae sutv. Tatra bhante ekacce dev evamhasu: Aho vata mris cattro sammsambuddh loke uppajjeyyu dhammaca deseyyu yatharivabhagav, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnni. Ekacce dev evamhasu: tihantu mris cattro sammsambuddh, aho vata mris tayo sammsambuddh loke uppajjeyyu dhammaca deseyyu yathariva bhagav, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Ekacce dev evamhasu: tihantu mris tayo sammsambuddh, aho vata mris dve sammsambuddh loke uppajjeyyu dhammaca deseyyu yathariva bhagav. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. [BJT Page 342] [\x 342/] 6. [PTS Page 225] [\q 225/] eva vutte bhante sakko devnamindo deve tvatise etadavoca: ahna kho eta mris anavakso ya ekiss lokadhtuy dve arahanto sammsambuddh apubba acarima uppajjeyyu. Neta hna vijjati. Aho vata mris so bhagav appbdho apptako cira dghamaddhna tiheyya. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Atha kho bhante yenatthena dev tvatis sudhammya sabhya sannisinn honti sannipatit, ta attha cintayitv ta attha mantayitv vuttavacan nmida cattro mahrjno tasmi atthe honti.

7. Yathvd kho pana so bhagav tathkr, yathkr tathvd, iti yathvd tathkr yathkr tathvd. Eva dhammnudhammapaipanna iminpagena samanngata satthra neva attase samanupassma na panetarahi, aatra tena bhagavat.

D.N. 313/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Paccnusihavacan nmida cattro mahrjno tasmi atthe honti. Sakesu sakesu sanesu hit avipakkant. "Te vuttavky rjno paiggayhnussani Vippasannaman sant ahasu sambhi sane"ti. 7. Atha kho bhante uttarya disya uro loko sajyi obhso pturahosi atikkammeva devna devnubhva atha kho bhante sakko devnamindo deve tvatise mantesi: Yath kho mris nimittni dissanti uro loko sajyati obhso ptubhavati brahm ptubhavissati brahmuno heta pubbanimitta ptubhvya yadida loko sajyati obhso ptubhavat ti. "Yath nimitt dissanti brahm ptubhavissati, Brahmuno heta nimitta obhso vipulo mah"ti. Sanakumrakath 8. [PTS Page 226] [\q 226/] atha kho bhante dev tvatis yathsakesu sanesu nisdisu "obhsameta assma, yavipko bhavissati sacchi katv'va na gamissm"ti. Cattro'pi mahrjno yathsakesu sanesu nisdisu, "obhsameta assma, yavipko bhavissati sacchi katv'va na gamissm"ti. Ida sutv dev tvatis ekagg sampajjisu obhsameta assma, yavipko bhavissati sacchikatv'va na gamissmti. [BJT Page 344] [\x 344/]

sanakumro tassa devassa pallake nisdassat'ti.Yassa kho pana bhante devassa brahm sanakumro pallake nisdati ura so labhati devo vedapailbha. Ura so labhati devo somanassapailbha. [PTS Page 227] [\q 227/] seyyathpi bhante rj khattiyo muddhvasitto adhunbhisitto rajjena, ura so labhati vedapailbha ura so labhati somanassapailbha, evameva kho bhante yassa devassa brahm sanakumro pallake nisdati ura so labhati devo vedapailbha. Ura so labhati devo somanassa pailbha. 9. Atha bhante brahm sanakumro devna tvatisna sampasda viditv antarahito imhi gthhi anumodi: "Modanti vata bho dev tvatis sahindak, Tathgata namassant dhammassa ca sudhammata. Nave deve ca passant vaavante yasassine, Sugatasmi brahmacariya caritvna idhgate. Te ae atirocanti vaena yasasyun, Svak bhripaassa visespagat idha. Ida disvna nandanti tvatis sahindak, Tathgata namassant dhammassa ca sudhammatanti. [BJT Page 346] [\x 346/]

Yad bhante brahm sanakumro devna tvatisna ptu bhavati orika attabhva abhinimminitv ptubhavati. Yo kho pana bhante brahmuno pakativao anabhisambhavanyo so devna tvatisna cakkhupathasmi. Yad bhante brahm sanakumro devna tvatisna ptubhavati so ae deve atirocati vaena ceva yasas ca. Seyyathpi bhante sovao viggaho mnusa viggaha atirocati, evameva kho bhante yad brahm sanakumro devna tvatisna ptubhavati, so ae deve atirocati vaena ceva yasas ca. Yad bhante brahm sanakumro devna tvatisna ptubhavati na tassa parisya koci devo abhivdeti v paccuheti v sanena v nimanteti. Sabbeva tuhbht pajalik pallakena nisdanti 'yassa'dni devassa pallaka icchissati brahm

10. Imamattha bhante brahm sanakumro abhsittha. Imamattha bhante brahmuno sanakumrassa bhsato ahagasamanngato saro hoti vissaho ca vioyyo ca maju ca savanyo ca bindu ca avisr ca gambhro ca ninnd ca. Yathparisa kho pana bhante brahm sanakumro sarena vipeti, na cassa bahiddh parisya ghoso niccharati. Yassa kho pana bhante eva ahagasamanngato saro hoti so vuccati brahmassaroti. 11. Atha kho bhante dev tvatis brahmna sanakumra etadavocu: "sdhu mahbrahme etadeva maya sakhya modma. [PTS Page 228] [\q 228/] atthi ca sakkena devnamindena tassa bhagavato aha yathbhucc va bhsit, te ca maya sakhya modm"ti. Atha kho bhante brahm sanakumro sakka devnaminda etadavoca: "sdhu devnaminda mayampi tassa bhagavato aha yathbhucce vaesueyym"ti.

D.N. 314/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

'Eva mahbrahme'ti kho bhante sakko devnamindo brahmuno sanakumrassa bhagavato aha yathbhucce vae payirudhsi. Ta kimmaati bhava mahbrahm yvaca so bhagav bahujanahitya paipanno bahujanasukhya loknukampya atthya hitya sukhya devamanussna, eva bahujanahitya paipanna bahujanasukhya loknukampya atthya hitya sukhya devamanussna, iminpagena samanngata satthra neva attase samanupassma, na panetarahi aatra tena bhagavat. Svakkhto kho pana tena bhagavat dhammo sandihiko akliko ehipassiko opanayiko paccatta veditabbo vihi eva opanayikassa dhammassa desetra imin pagena samanngata satthra neva attase samanupassma na panetarahi aatra tena bhagavat. [BJT Page 348] [\x 348/]

samanupassma na panetarahi aatra tena bhagavat. Laddhasahyo kho pana so bhagav sekhnaceva paipannna khsavnaca vusitavata. So bhagav apanujja ekrmata anuyuttopi viharati. Eva ekrmata anuyutta iminpagena samanngata satthra neva attase samanupassma na panetarahi aatra tena bhagavat, Yathvd kho pana so bhagav tathkr, yathkr tathvd, iti yathvd tathkr yathkr tathvd. Eva dhammnudhammapaipanna iminpagena samanngata satthra neva attase samanupassma na panetarahi, aatra tena bhagavat. Tiavicikiccho kho pana so bhagav vigatakathakatho pariyositasakappo ajjhsaya di brahmacariya [PTS Page 230] [\q 230/] eva tiavicikiccha vigatakathakatha pariyositasakappa ajjhsaya dibrahmacariya imin paghena samanngata satthra neva attase samanupassma na panetarahi, aatra tena bhagavat ti. [BJT Page 350] [\x 350/]

Ida kusalanti kho pana tena bhagavat suppaatta. Ida akusalanti suppaatta. Ida svajja ida anavajja ida sevitabba ida na sevitabba ida hna ida pata ida kahasukkasappaibhganti suppaatta. Eva kusalkusalasvajjnavajjasevitabbsevitabbahn appatakahasukkasappai - bhgna dhammna papetra iminpagena samanngata satthra neva [PTS Page 229] [\q 229/] attase samanupassma na panetarahi aatra tena bhagavat. Suppaatt kho pana tena bhagavat svakna nibbnagmin paipad. Sasandati nibbnaca paipad ca seyyathpi nma gagodaka yamunodakena sasandati sameti evameva suppaatt tena bhagavat svakna nibbnagminpaipad sasandati nibbnaca paipad ca. Eva nibbnagminiy paipadya papetra imin pagena samanngata satthra neva attase samanupassma na panetarahi, aatra tena bhagavat. Abhinipphanno kho pana tassa bhagavato lbho abhinipphanno sloko yva khattiy sampiyyamnarp viharanti. Vigatamado kho pana mae so bhagav hra hreti eva vigatamada hra hrayamna imin pagena samanngata satthra neva attase

10. Ime kho bhante sakko devnamindo brahmuno sanakumrassa bhagavato aha yathbhucce vae payirudhsi. Tena suda bhante brahm sanakumro attamano hoti pamudito ptisomanassajto bhagavato aha yathbhucce vae sutv. Atha bhante brahm sanakumro orika attabhva abhinimminitv kumrava hutv pacasikho devna tvatisna pturahosi. So vehsa abbhuggantv kse antaikkhe pallakena nisdi. Seyyathpi bhante balav puriso supaccatthate v pallake same v bhmibhge pallakena nisdeyya, evameva kho bhante brahm sanakumro vehsa abbhuggantv kse antaikkhe pallakena nisditv deve tvatise mantesi: Govindabrhmaavatthu 11. Ta kimmaanti bhonto dev tvatis. Yva dgharatta mahpao'va so bhagav ahosi. Bhtapubba bho rj disampati nma ahosi, disampatissa rao govindo nma brhmao purohito ahosi. Disampatissa rao

D.N. 315/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

reu nma kumro putto ahosi. Govindassa brhmaassa jotiplo nma mavo putto ahosi. Iti reu ca rjaputto jotiplo ca mavo ae ca chakhattiy iccete aha sahy ahesu. [PTS Page 231] [\q 231/] atha kho bho ahorattna accayena govindo brhmao klamaksi. Govinde buhmae klakate rj disampati parideves "yasmi vata bho maya samaye govinde brhmae sabbakiccni samm vossajjitv pacahi kmaguehi samappit samagbht parivrema tasmi no samaye govindo brhmao klakato"ti. Eva vutte bho reu rjaputto rjna disampati etadavoca: "m kho tva deva govinde brhmae klakate atibha paridevesi. Atthi deva govindassa brhmaassa jotiplo nma mavo putto paitataro ceva pitar alamatthadasataro ceva pitar. Ye'pi'ssa pit atthe anussi. Te'pi jotiplasseva mavassa anussaniy"ti. 'Eva kumr'ti. 'Eva dev'ti. [BJT Page 352] [\x 352/]

anussi te pi atthe anussati, ye'pi'ssa pit atthe nnussi te'pi atthe anussati, ye'pi'ssa pit kammante abhisambhosi, te'pi kammante abhisambhoti, ye'pi'ssa pit kammante nbhisambhosi te'pi kammante abhisambhoti. Tamena manuss evamhahu: "govindo vata bho brhmao, mahgovindo vata bho buhmao"ti. Imin kho eva bho pariyyena jotiplassa mavassa govindo mahgovindo'tveva sama udapdi. [BJT Page 354] [\x 354/]

12. Atha kho bho rj disampati aatara purisa mantesi, 'ehi tva ambho purisa, yena jotiplo nma mavo tenupasakami. Upasakamitv jotipla mava eva vadehi: bhavamatthu bhavanta jotipla mava, rj disampati bhavanta jotipla mava mantayati, rj disampati bhoto jotiplassa mavassa dassanakmo'ti. 'Eva dev'ti kho bho so puriso disampatissa rao paissutv yena jotiplo mavo tenupasakami. Upasakamitv jotipla mava etadavoca: "bhavamatthu bhavanta jotipla mava, rj disampati bhavanta jotipla mava mantayati, [PTS Page 232] [\q 232/] rj disampati bhoto jotiplassa mavassa dassanakmo"ti. 'Eva bho'ti kho so jotiplo mavo tassa purisassa paissutv yena rj disampati tenupasakami, upasakamitv disampatin ra saddhi sammodi, sammodanya katha srnya vtisretv ekamanta nisdi. Ekamanta nisinna kho bho jotipla mnava rj disampati etadavoca: "anussatu no bhava jotiplo, m no bhava jotiplo anussaniy paccabyhsi, pettike ta hne hapessmi, govindiye abhisicissm"ti. 'Eva bho'ti kho so jotiplo mavo disampatissa rao paccassosi. 13. Atha kho bho rj disampati jotipla mava govindiye abhisici. Pettike hne hapesi. Abhisitto jotiplo mavo govindiye, pettike hne hapito, ye' pi'ssa pit atthe

Rjasavibhgo 14. Atha kho bho mahgovindo brhmao yena te cha khattiy tenupasakami. Upasakamitv te cha khattiye etadavoca: disampati kho bho rj jio vuddho mahallako addhagato [PTS Page 233] [\q 233/] vayo anuppatto. Ko nu kho pana bho jnti jvita, hna kho paneta vijjati ya disampatimhi rao klakate rjakattro reu rjaputta rajje abhisiceyyu, yantu bhonto yena reu rjaputto tenupasakamatha. Upasakamitv reu rjaputta eva vadetha: "maya kho bhoto reussa sahy piy manp appaikkl, yasukho bhava tasukh maya. Yadukkho bhava tadukkh maya. Disampati kho bho rj jio vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jnti jvita, hna kho paneta vijjati ya disampatimhi rao klakate rja kattro bhavanta reu rajje abhisiceyyu. Sace bhava reu rajja labhetha, savibhajetha no rajjen"ti. 'Eva bho'ti kho bho te cha khattiy mahgovindassa brhmaassa paissutv yena reu rjaputto tenupasakamisu. Upasakamitv reu rjaputta etadavocu: "maya kho bhoto reussa sahy piy manp appaikkl. Yasukho bhava tasukh maya, yadukkho bhava tadukkh maya. Disampati kho bho rj jio vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jnti jvita, hna kho paneta vijjati ya disampatimhi rao klakate rjakattro bhavanta reu rajje abhisiceyyu. Sace bhava reu rajja labhetha, savibhajetha no rajjen"ti "ko nu kho bho ae mama vijite sukhamedhetha1 aatra bhavantehi. Sacha bho rajja labhissmi savibhajissmi vo rajjen"ti. 15. [PTS Page 234] [\q 234/] atha kho bho ahorattna accayena rj disampati klamaksi. Disampatimhi rao klakate rjakattro reu rjaputta rajje abhisicisu. Abhisitto reu

D.N. 316/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rajjena pacahi kmaguehi samappito samagibhto paricreti. Atha kho bho mahgovindo brhmao yena te cha khattiy tenupasakami, upasakamitv te cha khattiye etadavoca: disampati kho bho rj klakato abhisitto reu rajjena, pacahi kmaguehi samappito samagibhto paricreti. Ko nu kho pana bho jnti. Madany km. yantu bhonto yena reu rj tenupasakamatha, upasakamitv reu rjna eva vadetha: disampati kho bho rj klakato. Abhisitto bhava reu rajjena. Sarati bhava ta vacananti. 1. Sukho bhavetha - machasa Sukha bhaveyytha - sy Sukhamedheyytha - [PTS] Sukh bhaveyytha - ka. [BJT Page 356] [\x 356/]

dakkhiena sakaamukha sattadh sama suvibhatta vibhaji. Sabbni sakaamukhni pahapesi tatra suda majjhe reussa rao janapado hoti. "Dantapura kaligna1 assaknaca potana Mhissat avantna sovrnaca roruka Mthil ca videhna camp agesu mpit, Bras ca ksna ete govindampit"ti. 17. [PTS Page 236] [\q 236/] atha kho bho te cha khattiy yathsakena lbhena attaman ahesu paripuasakapp "ya vata no ahosi icchita ya kakhita ya adhippeta ya adhipatthita. Ta no laddhanti. " "Sattabh brahmadatto ca vessabh bharato sah Reu dve ca dhatarah2 tadsu sattabhrat"ti. Pahamabhavra nihita. 1. Kigna sy ka - [PTS. 2.] Reudve dhatarah ca machasa. [BJT Page 358] [\x 358/]

'Eva bho'ti kho bho te cha khattiy mahgovindassa brhmaassa paissutv yena reu rj tenupasakamisu, upasakamitv reu rjna etadavocu: disampati kho bho rj klakato, abhisitto bhava reu rajjena. Sarati bhava ta vacananti. ' 'Sarmaha bho ta vacana ko nu kho bho pahoti ima mahpathavi uttarena yta dakkhiena sakaamukha sattadh sama suvibhatta vibhajitunti. " 'Ko nu kho bho ao pahoti aatra mahgovindena brhmaen'ti. 16. Atha kho bho reu rj aatara purisa mantesi: ehi tva ambho purisa, yena mahgovindo brhmao tenupasakama, upasakamitv mahgovinda brhmaa eva vadehi: 'rj ta bhante reu mantet'ti. [PTS Page 235 [\q 235/] ']eva dev'ti kho bho so puriso reussa rao paissutv yena mahgovindo brhmao tenupasakami. Upasakamitv mahgovinda brhmaa etadavoca: 'rj ta bhante reu manteti'ti. 'Eva bhoti kho so mahgovindo brhmao tassa purisassa paissutv yena reu rj tenupasakami, upasakamitv reun ra saddhi sammodi, sammodanya kath srnya vtisretv ekamanta nisdi, ekamanta nisinna kho bho mahgovinda brhmaa reu rj etadavoca: etu bhava govindo, ima mahpathavi uttarena yata dakkhiena sakaamukha sattadh sama suvibhatta vibhajat'ti. 'Eva bho'ti kho so mahgovindo brhmao reussa rao paissutv ima mahpathavi uttarena yata

Kittisaddabbhuggamana 18. Atha kho bho te cha khattiy yena mahgovindo brhmao tenupasakamisu upasakamitv mahgovinda brmhaa etadavocu: "yath kho bhava govindo reussa rao sahyo piyo manpo appaikklo, evameva kho bhava govindo amhkampi sahyo piyo manpo appaikklo. Anussatu no bhava govindo, m no bhava govindo anussaniy paccabyks'ti. "Eva bho"ti kho so mahgovindo brhmao tesa channa khattiyna paccassosi. Atha kho bho mahgovindo brahmao satta ca rjno khattiye muddhvasatte rajje anussi, satta ca brhmaamahsle, satta ca nhtakasatni mante vcesi. 19. [PTS Page 237] [\q 237/] atha kho bho mah govindassa brhmaassa aparena samayena eva kalyo kittisaddo abbhuggachi" sakkh mahgovindo brhmao brahmna passati, sakkh mahgovindo brhmao brhmun skaccheti sallapati mantet'ti. Atha kho bho mahgovindassa brhmaassa etadahosi: mayha kho eva

D.N. 317/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kalyo kittisaddo abbhuggato. 1 Sakkh mahgovindo brhmao brahmna passati sakkh mahgovindo brhmao brahmun skaccheti sallapati mantet'ti. Na kho panha brahmna passmi na brahmun skacchemi, na brahmun sallapmi na brahmun mantemi, suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: "yo vassike cattro mse paisallyati karua jhna jhyati, so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantet"ti yannnha vassike cattro mse paisallyeyya karua jhna jhpeyyanti. " 29. Atha kho bho mahgovindo brhmao yena reu rj tenupasakami, upasakamitv reu rjna etadavoca mayha kho bho eva kalyo kittisaddo abbhuggato, sakkh mahgovindo brhmao brahmna passati, sakkh mahgovindo brhmao brahmun skaccheti sallapati mantetti. Na kho panha bho brhmana passmi, na brahmun skacchemi na brahmun sallapmi na brahmun mantemi, 1. Abbhuggacchi - machasa. [BJT Page 360] [\x 360/]

paisallyati karua jhna jhyati, so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantet'ti. Icchmaha bho vassike cattro mse paisallyitu, karua jhna jhyitu nmhi kenaci upasakamitabbo aatra ekena bhattbhihren"ti. 'Yassa'dni bhava govindo kla maat'ti. 22. Atha kho bho mahgovindo brhmao yena satta ca brhmaamah sl sattaca nhtakasatni tenupasakami. Upasakamitv satta ca brhmaamahsle satta ca nhtakasatni etadavoca: 'mayha kho bho eva kalyo kittisaddo abbhuggato. Sakkh mahgovindo brhmao brahmna passati sakkh mahgovindo brhmao brahmun skaccheti sallapati mantet ti. Na kho panha bho brahmna passmi na brahmun skacchemi na brahmun sallapmi na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: yo vassike cattro mse paisallyati, karua jhna jhyati so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantetti. Tenahi 'bho yath sute yathpariyatte mante vitthrena sajjhya karotha, aamaa ca mante vcetha, icchmaha bho vassike cattro mse paisallyitu, karua jhna jhyitu, nmhi kenaci upasakamitabbo aatra ekena bhattbhihren"ti. "Yassa'dni bhava govindo kla maat"ti. [BJT Page 362] [\x 362/]

Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: yo vassike cattro mse paisallyati karua jhna jhyati, so brahmna passati buhmun skaccheti brahmun sallapati brahmun mantetti. Icchmaha bho vassike cattro mse paisallyitu, karua jhna jhyitu, nmbhi kenaci upasakamitabbo aatra ekena bhattbhihren"ti. "Yassa'dni bhava govindo kla maat"ti, 21. [PTS Page 238] [\q 238/] atha kho so mahgovindo brhmao yena te cha khattiy tenupasakami. Upasakamitv te cha khattiye etadavoca: mayha kho bho eva kalyo kittisaddo abbhuggato sakkh mahgovindo brhmao brahmna passati sakkh mahgovindo brhmao brahmun skaccheti sallapati mantet ti, na kho panha bho brahmna passmi na brahmun skacchemi na brahmun sallapmi na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: yo vassike cattro mse

23. [PTS Page 239] [\q 239/] atha kho bho mahgovindo brhmao yena cattris bhariy sdisiyo tenupasakami, upasakamitv cattris bhariy sdisiyo etadavoca: "mayha kho hoti eva kalyo kittisaddo abbhuggato; sakkhi mah govindo brhmao brahmna passati, sakkh mahgovindo brhmao brahmun skaccheti sallapati mantet ti. Na kho panha bhot brahmna passmi na brahmun skacchemi na brahmun sallapmi na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: yo vassike cattro mse paisallyati, karua jhna jhyat, so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantet ti. Icchmaha bhoti vassike cattro mse paisallyitu, karua jhna jhyitu. Nmhi kenaci upasakamitabbo aatra ekena

D.N. 318/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhattbhihren"ti. "Yassa'dni bhava govindo kla maat"ti. 24. Atha kho bho mahgovindo brhmao puratthimena nagarassa nava santhgra krpetv vassike cattro mse paisallyi, karua jhna jhyi. Nssu'dha koci upasakamati1 aatra ekena bhattbhihrena. Atha kho bho mahgovindasasa brhmaassa catunna msna accayena ahu deva ukkahan ahu paritassan suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna: yo vassike cattro mse paisallyati karua jhna jhyati, so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantetti. Na kho panha brahmna passmi, na brahmun skacchemi, na brahmun sallapmi, na brahmun mantem ti. Brahmun skacch 25. Atha kho bho brahmun sanakumro mahgovindassa brhmaassa cetas cetoparivitakkamaya, [PTS Page 240] [\q 240/] seyyathpi nma balav puriso samijita v bha pasreyya pasrita v bha samijeyya. Evameva brahmaloke antarahito mahgovindassa brhmaassa sammukhe pturahosi. Atha kho bho mahgovindassa brhmaassa ahudeva bhaya, ahu chambhitatta, ahu lomahaso, yath ta adihapubba rpa disv. Atha kho bho mahgovindo brhmao bhto saviggo lomahahajto brahmna sanakumra gthya ajjhabhsi: 1. Upasakami - [PTS.] [BJT Page 364] [\x 364/]

Dihadhammahitatthya samparya sukhya ca. Katvakso pucchassu ya kicimbhipatthitanti. " 26. Atha kho bho mahgovindassa brhmaassa etadahosi: "katvakso kho'mhi brahmun sanakumrena. Kinnu kho aha brahmna sanakumra puccheyya, diahadhammika v attha samparyika v"ti. [PTS Page 241] [\q 241/] atha kho bho mahgovindassa brhmaassa etadahosi: "kusalo kho aha dihadhammikna atthna, aepi ma dihadhammika attha pucchanti, yannnha brahmna sanakumra samparyikaeva attha puccheyyanti. Atha kho bho mahgovindo brhmao brahmna sanakumra gthya ajjhabhsi: Pucchmi brahmna sanakumra Kakh akakhi paravediyesu, Katthahito kimhi ca sikkhamno Pappoti macco amata brahmalokanti. [C] Hitv mamatta manujesu brahme Ekodibhto karudhimutto, 2 Nirmagandho virato methunasm Ettha hito ettha ca sikkhamno Pappoti macco amata brahmalokanti. "[D] 1. Madhupkaca - machasa. 2. Karuedhimutto - machasa. [A.] sanamudaka pdy madhukalpa ca pyasam pratihhehi (patighehi) brahma agramabhihar mite sanamudak pdy madhukalpa ca pyagham (pyasa) pratighami hovinda (govinda) agramabhiharhi me - mahvastu. Udaka paigahtu no bhava aggha bhavanta pucchmi aggha kurutu no bhava - jtaka 509 de dharme hitrtha v samparyasukhya v katvako pccheya ya me manasi prrthitam (mahvastu) [C.] Pcchmi brahmaa sanatkumra kk akk paricriyeu kathakaro kintikaro kimcara prpnoti manujo mata brahmalokam - mahvastu [D.] Hitv mamatva manujeu brahme ekotibhto karuo viviktaḥ nirmagandho virato maithunto prpnoti manujo mta brahmalokam (mahvastu) [BJT Page 366] [\x 366/]

"Vaav yasav sirim ko nu tvamasi mrisa, Ajnant ta pucchma katha jnemu ta mayanti. " "Ma ve kumra jnanti brahmaloke sanantana Sabbe jnanti ma dev eva govinda jnah. " "sana udaka pajja madhupkaca1 brahmuno, Agghe bhavanta pucchma aggha kurutu no bhava"[a] "Paiggahma te aggha ya tva govinda bhsasi,

D.N. 319/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

27. 'Hitv mamattatti' aha bhoto jnmi, idhekacco appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati. Iti hitv mamatta nha bhoto jnmi. [PTS Page 242 [\q 242/] '] ekodibhto'ti aha bhoto jnmi. Idhekacco vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. Iti 'ekodibhto'ti aha bhoto ajnmi. 'Karudhimutto'ti aha bhoto jnmi. Idhekacco karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tathiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Iti karudhimuttoti. Aha bhoto jnmi. magandhe ca kho aha bhoto bhsamnassa na ajnmi. "Ke magandh manujesu brahme Ete avidv idha brhi dhra, Kenvut vti paj kurr1 Apyik nivutabrahmalok"ti. [E] [PTS Page 243] [\q 243/] kodho mosavajja nikati ca dobbho2 Kadariyat atimno usuyy, Icch vivicch parahehan ca Lobho ca doso ca mado ca moho. Etesu yutt anirmagandh Apyik nivutabrahmalokti. [F] 28. 'Yath kho aha bhoto magandhe bhsamnassa jnmi te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. ' 'Yassa'dni bhava govindo kla maat'ti. 1. Kurtu - machasa, kurru - sy kururaharu - [PTS]. 2. Dubbho - machasa, dobbho - [PTS.] 3. Kaneta - machasa. [E.] Ke magandh manujesu brahma eta na vinda tad vra brhi yenvt vrivah kukl apyik nirvt brahmalokam - mahvastu. [F.] Krodho mavda kathakath va. . . . . Atimno. . . . . ry his paravdaroaa. . . Mahvastu. [BJT Page 368] [\x 68/]

Reurj mantan Atha kho bho mahgovindo brhmao yena reu rj tenupasakami. Upasakamitv reu rjna etadavoca: aa'dni bhava purohita pariyesatu yo bhoto rajja anussissati. Icchmaha bho agrasm anagriya pabbajitu yath kho pana me suta brahmuno magandhe bhsamnassa te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. " "mantaymi rjna reu bhmipati aha, Tva pajnassu rajjena nha porohicce rame"[g] "Sace te na kmehi aha paripraymi te, Yo ta hisati vremi bhmi senpati aha. " Tuva pit aha putto m no govinda pjahi"[h] "Na matthi na kmehi bhisit me na vijjati. Amanussavaco sutv tasm'ha na gahe rame, [PTS Page 244] [\q 244/] amanusso kathavao ka te attha abhsatha. [J] Ya ca sutv jahsi no gehe amhe ca kevale"[j] "Upavutthassa me pubbe yahukmassa me ghato. Aggi pajjalito si kusapattaparitthato[k] Tato me brahm pturahu brahmlok sanantano. So me paha viyksi ta sutv na gahe rame"[l] "Saddahmi aha bhoto ya tva govinda bhsasi. Amanussavaco sutv katha vattetha aath [m] Te ta anuvattissma satth govinda no bhava. Mai yath veuriyo akco vimalo subho, Eva suddh carissma govindasasnussane"ti. [G.] mantremi mahrja reu bhmipate tava pravrajmi prajahitv rjya paurohitya ca me mahvastu. [H.] Sa cedasti na kmehi vaya te prayma ta ko v bhavanta heheti. . . . . . Bhavn pit vaya putro m govinda pravrajhi - mahvastu.

D.N. 320/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[I.] Na asti na kmehi hehayit na vidyati amanuyavacana rutv. . . . - Mahvastu. [J.] Amanuyo kathavaro ki v arthamabhata yasya vca rutv jahsi asmka gha ca kevalam - mahvastu. [K.] Sarvato ya yaukmasya upavustatya me sataḥ ani prajavlito si kucraparicchado mahvastu. [L.] Tane hamm prdurabhd brahma loke santano yasyha vacana rutv jahmi yuamka gha ca kevalam - mahvastu. [M.] rad dadhma vaya bhavato yath govindo bhati amanuyavacana rutv katha vartema anyath - mahvastu. [BJT Page 370] [\x 370/]

evamhasu: savijjanti kho bho imesu sattasu rajjesu pahut itthiyo. Tato bhoto yvatikhi attho, tvatik nyyantanti. "Ala bho, mamapi t cattris bhariy tdisiyo t'pha sabb pahya agrasm anagriya pabbajissmi. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. " [BJT Page 372] [\x 372/]

"Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Chakkhattiymantan 28. Atha kho bho mahgovindo brhmao yena te cha khattiy tenupasakami, upasakamitv te cha khattiye etadavoca: "aa' dni bhavanto purohita pariyesantu, yo bhavantna rajje anussissati. Icchmaha bho agrasm anagriya pabbajitu yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. " Atha kho bho te cha khattiy ekamanta apakkamma [PTS Page 245] [\q 245/] eva samacintesu. "Ime kho brhma nma dhanaluddh, yannna maya mahgovinda brhmaa dhanena sikkheyym"ti. Te mahgovinda brhmaa upasakamitv evamhasu, "savijjati kho bho imesu sattasu rajjesu pahuta spateyya, tato bhoto yvatakena attho tvataka haryatanti. " "Ala bho mamapida pahta spateyya bhavantna yeva vbhas tamaha sabba pahya agrasm anagriya pabbajissmi. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. Atha kho bho te cha khattiy ekamanta apakkamma eva samacintesu: ime kho brhma nma itthiluddh. Yannna maya mahgovinda brhmaa itthihi sikkheyym ti. Te mahgovinda brhmaa upasakamitv

29. [PTS Page 246] [\q 246/] sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissatti. "Sace jahatha kmni yattha satto puthujjano, rabhavho dah bhotha khantbalasamhit Esa maggo uju maggo esa maggo anuttaro, Saddhammo sabbh rakkhito brahmalokpapattiy"ti: 30. "Tena hi bhava govindo satta vassni gametu, sattanna vassna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Aticira kho bho satta vassni. Nha sakkomi bhavante sattavassni gametu ko nu kho pana bho jnti jvitna gamanyo samparyo mantya boddhabba, kattabba kusala caritabba brahmacariya, natthi jtassa amaraa. Yath kho pana me suta brahmuno magandho bhsamnassa te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. " "Tena hi bhava govindo chabbassni gametu, chabbassanna vassna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Tena hi bhava govindo paca vassni gametu, pacanna vassna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Tena hi bhava govindo cattri vassni gametu, catunna vassna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Tena hi bhava govindo ti vassni gametu, tia vassna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Tena hi bhava govindo dve vassni gametu, dvinana vassna accayena mayampi agrasm

D.N. 321/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Tena hi bhava govindo eka vassa gametu. Ekassa vassassa accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Aticira kho bho eka vassa, nha sakkomi [PTS Page 247] [\q 247/] bhavante eka vassa gametu. Ko nu kho pana bho jnti jvitn gamanyo samparyo mantya boddhabba. Katabba kusala, caritabba brahmacariya, natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. "Tena hi bhava govindho satta msni gametu. Sattanna mnsa accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. [N.] Sacejjahatha kmni yatra raktḥ pthagjanḥ sasta bhaved dhbhavatha kantbala samhit - mahvastu. [O.] Ea mrgo brahmapure ea mrgaḥ santanaḥ saddharmaviyibhirkhyto brahmalokopapattaye - mahvastu. [BJT Page 374] [\x 374/]

msa gametu. Ekamsassa accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo addhamsa gametu. Addhamsassa accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Aticira kho bho so addhamso. Nha sakkomi bhavante addhamsa gametu ko nu kho pana bho jnti jvitna. Gamanyo samparyo, mantya boddhabba kattabba kusala caritabba brahmacariya natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. " [PTS Page 248] [\q 248/] tena hi bhava govindo sattha gametu, yva maya sake puttabhtaro rajjena1 anussissma. Satthassa accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Na cira kho bho sattha, gamessmaha bhavante satthanti" Brhmaamahsldna mantan 30. Atha kho bho mahgovindo brhmao yena te satta ca brhmaamahsl satta ca nahtakasatni tenupasakami. Upasakamitv satta ca brhmaamahsle satta ca nahtakasatni etadavoca: aa'dni bhavanto cariya pariyesantu yo bhavantna mante vcessati. Icchmaha bho agrasm anagriya pabbajitu yath kho pana me suta brahmuno magandhe bhsamnassa te na sunimmaday agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. " 1. Rajje (sy) [BJT Page 376] [\x 376/]

"Aticira kho bho satta msni. Nha sakkomi bhavante satta msni gametu. Ko nu kho pana bho jnti jvitna? Gamanyo samparyo, mantya boddhabba kattabba kusala caritabba buhmacariya natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa te na sunimmaday agra ajjhvasat pabbajissmaha bho agrasm anagriyanti. " "Tena hi bhava govindo cha msni gametu. Cha msna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo paca msni gametu. Pacanna msna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo cattri msni gametu. Catunna msna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo dve msni gametu. Dvinna msna accayena mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. "Tena hi bhava govindo eka

"M bhava govindo agrasm anagriya pabbaji. Pabbajj bho appesakkh ca appalbh ca brahmaa mahesakkhaca mahlbhacti. "M bhavanto eva avavuttha "pabbajj appesakkh ca appalbh ca, brahmaa mahesakkhaca mahlbhac"ti. Ko nu kho bho aatra may mahesakkhataro v mahlbhataro v? Aha hi bho etarahi rj'va raa, brahm'va brahmna, devt'va gahapatikna. Tamaha sabba pahya

D.N. 322/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

agrasm anagriya pabbajissmi. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday [PTS Page 249] [\q 249/] agra ajjhvasat. Pabbajissmaha bho agrasm anagriyanti. "Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Bhariyna mantan 31. Atha kho bho mahgovindo brhmao yena cattris ca bhariy sdisiyo tenupasakami. Upasakamitv cattris bhariy sdisiyo etadavoca: y bhotna icchati sakni v tikulni gacchatu, aa v bhattra pariyesatu. Icchmaha bhoti agrasm anagriya pabbajitu. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha bhot agrasm anagriyanti. " "Tvaeva no ti tikmna, tva pana bhatt bhattukkmna. Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma. Atha y te gati s no gati bhavissat"ti. Mahgovindapabbajj 32. Atha kho bho mahgovindo brhmao tassa satthassa accayena kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbaji. Pabbajita pana mahgovinda brhmaa satta ca rjno khattiy muddhvasitt, satta ca brhmaamahsl satta ca nahtakasatni, cattris ca bhariy sdisiyo, anekni ca khattiyasahassni, anekni ca brhmaasahassni, anekni ca gahapatisahassni, anekehi ca itthgrehi itthikyo kesamassu ohretv ksyni vatthni acchdetv mahgovinda brhmaa agrasm anagriya pabbajita anupabbajisu. Tya suda bho parisya parivuto mahgovindo brhmao gmangamarjadhnsu [PTS Page 250] [\q 250/] crika carati. Ya kho pana bho tena samayena mahgovindo brhmao gma v nigama v upasakamati tattha rj'va hoti raa, brahm'va brhmana, devat'va gahapatikna. [BJT Page 378] [\x 378/]

Tena kho pana samayena manuss khipanti v upakkhalanti v, te evamhasu: 'namatthu mahgovindassa brhmaassa, namatthu sattapurohitass'ti. 33. Mahgovindo bho brhmao mettsahagatena cetas eka disa pharitv vihsi, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi. Karusahagatena cetas eka disa pharitv vihsi, tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi. Upekkhsahagatena cetas eka disa pharitv vihsi, tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi. Svaknaca brahmalokasahabyatya magga desesi. 34. Ye kho pana bho tena samayena mahgovindassa brhmaassa svak sabbena sabba ssana jnisu, te kyassa bhed parammara sugati brahmaloka upapajjisu. Ye na sabbena sabba ssana jnisu, te kyassa bhed parammara appekacce paranimmitavasavattna devna sahabyata upapajjisu, appekacce nimmaratna devna sahabyata upapajjisu. Appekacce tusitna devna sahabyata upapajjisu. Appekacce ymna devna [PTS Page 251] [\q 251/] sahabyata upapajjisu, appekacce tvatisna devna sahabyata upapajjisu, appekacce ctummahrjikna devna sahabyata upapajjisu. Ye sabbanihna kya paripresu te gandhabbakya paripresu. Iti kho pana sabbesa yeva tesa kulaputtna amogh pabbajj ahosi avajh saphal saudray"ti. 35. "Sarati ta bhagav"ti. [BJT Page 380] [\x 380/]

"Sarmaha pacasikha, aha tena samayena mahgovindo brhmao ahosi aha tesa svakna brahmalokasahabyatya magga desesi. Ta kho pana me pacasikha,

D.N. 323/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

brahmacariya na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattati, yvadeva brahma lokupapattiy. Ida kho pana me pacasikha, brahmacariya ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati, ti katamaca ta pacasikha, brahmacariya ekanta nibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati? Ayameva ariyo ahagiko maggo, seyyathda? Sammdihi samm sakappo sammvc sammkammanto sammjvo sammvymo sammsati sammsamdhi. Ida kho ta pacasikha, brahmacariya ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati. 36. Ye kho pana me pacasikha svak sabbena sabba ssana jnanti, te savna khay ansava cetovimutti pavimutti diheva dhamme saya [PTS Page 252] [\q 252/] abhi sacchikatv upasampajja viharanti ye na sabbena sabba ssana jnanti, te pacanna orambhgiyna saojanna parikkhay opaptik honti, tattha parinibbyino anvattidhamm tasm lok. Ye na sabbena sabba ssana jnanti, appekacce tia saojanna parikkhay tanutt sakadgmino honti, sakideva ima loka rgadosamohna gantv dukkhantassa karissanti. Ye na sabbena sabba ssana jnanti appekacce tia saojanna parikkhay sotpann honti aviniptadhamm niyat sambodhiparya. Iti kho pacasikha, sabbesa yeva imesa kulaputtna amogh pabbajj avajh saphal saudray"ti. Idamavo ca bhagav, attamano pacasikho gandhabbaputto bhagavato bhsita abhinanditv anumoditv bhagavanta abhivdetv padakkhia katv tatthevantaradhy ti. Mahgovindasutta chaha. [BJT Page 382] [\x 382/] 7. [PTS Page 253] [\q 253/] mahsamayasutta

lokadhtuhi devat yebhuyyena sannipatit honti bhagavanta dassanya bhikkhusaghaca. Atha kho catunna suddhavsakyikna devatna1 etadahosi: "Aya kho bhagav sakkesu viharati kapilavatthusmi mahvane mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadhth devat yebhuyyena sannipatit honti bhagavanta dassanya bhikkhusaghaca, yannna mayampi yena bhagav tenupasakameyyma. Upasakamitv bhagavato santike pacceka gtha2 bhseyym"ti. 2. Atha kho t devat seyyathpi nma balav puriso samijita3 v bha pasreyya, pasrita v bha [PTS Page 254] [\q 254/] samijeyya, 4 evameva suddhvsesu devesu antarahit bhagavato purato pturahesu, 5 atha kho t devat bhagavanta abhivdetv ekamanta ahasu, ekamanta hit kho ek devat bhagavato santike ima gtha abhsi; "Mahsamayo pavanasmi devaky samgat, gatamha ima dhammasamaya dakkhitye aparjitasaghanti, " Atha kho apar devat bhagavato santike ima gtha abhsi; 1. Devna - [PTS] sy. 2. Paccekagtha - [PTS] sy. 3. Sammijita, (smu). 4. Sammijeyya (smu). 5. Pturahasu [PTS.] [BJT Page 384] [\x 384/]

"Tatra bhikkhavo samdahasu cittamattano ujukamakasu, Srathva nettni gahetv indriyni rakkhanti pait"ti. Atha kho apar devat bhagavato santike ima gtha abhsi: Chetv khla chetv paligha indakhla hacca1 manej, Te caranti suddh vimal cakkhumat sudant susu ng'ti. [PTS Page 255] [\q 255/] atha kho apar devat bhagavato santike ima gtha abhsi: "Ye keci buddha saraa gatse na te gamissanti apyabhmi2

1. Eva me suta: eka samaya bhagav sakkesu viharati kapivatthusmi mahvane mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca

D.N. 324/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Pahya mnusa deha devakya paripressanti'ti. 3. Atha kho bhagav bhikkhu mantesi, "yebhuyyena bhikkhave dasasu lokadhtsu devat sannipatit honti, tathgata dassanya bhikkhusaghaca, ye pi te bhikkhave ahesu, attamaddhna arahanto sammsambuddh, tesampi bhagavantna etaparam3 yeva devat sannipatit ahesu seyyathpi mayha etarahi. Ye pi te bhikkhave bhavissanti angatamaddhna arahanto sammsambuddh, tesampi bhagavantna etaparam yeva devat sannipatt bhavissanti, seyyathpi mayha etarahi. cikkhissmi bhikkhave devakyna nmni, kittayissmi bhikkhave devakyna nmni, desissmi bhikkhave devakyna nmni. Ta sutha sdhuka manasikarotha bhsissmi"ti. "Evambhante"ti kho te bhikkh bhagavato paccassosu bhagav etadavoca: 4. Silokamanukassmi yattha bhumm tadassit, Ye st girigabbhara4 pahitatt samhit. Puth sh'va salln lomahashisambhuno, Odtamanas suddh vippasann manvil. 5 [PTS Page 256] [\q 256/] bhiyyo pacasate atv vane kpilavatthave, Tato mattay satth svake ssane rate. Devaky abhikkant te vijntha bhikkhavo. Te ca tappamakaru sutv buddhassa ssana. 1. Uhacca (kam). 2. Apya (smu. ). 3. Etaparam (s. ) 4. Gabbhra (smu. ). 5. Vippasannamanvil (machasa [PTS] [BJT Page 386] [\x 386/]

Sattasahass te yakkh bhumm kpilavatthav, Iddhimanto jutmanto vaavanto yasassino. Modamn abhikkmu bhikkhna samiti vana, Cha sahass hemavat yakkh nnattavaino. Iddhimanto jutmanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana, 6. Stgir tisahass yakkh nnattavaino Iddhimanto jutmanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana, Iccete soasahass yakkh nnattavaino Iddhimanto jutmanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana, [PTS Page 257] [\q 257/] vessmitt pacasat yakkh nnattavaino Iddhimanto jutmanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana, Kumbhro rjagahiko vepullassa nivesana[a] Bhiyyo na satasahassa yakkhna payirupsati Kumbhro rjagahiko sopga samiti vana. 7. Purimaca disa rj dhataraho passati[b] gandhabbna dhipati mahrj yasassi so. [A.] Kumbhra yako rjaghe vipule' smin naivsikaḥ Bhyaḥ ata sahasra yakḥ paryupsyate (mahmyur vidy) [B.] Prveadhtarra satu dakiena virhakaḥ Pacimena virpkaḥ kuberacottardis (mahvastu) 1. Ahu (machasa). 2. Avekkhitvna (k) [BJT Page 388] [\x 388/]

Tesa pturahu a amanussna dassana, Appeke satamaddakkhu sahassa atha sattari. Sata eke sahassna amanussnamaddasu, Appeke'nantamaddakkhu dis sabb phu ahu. 1 5. Taca sabba abhiya vavatthitvna 2 cakkhum, Tato mantay satth svake ssane rate. "Devaky abhikkant te vijntha bhikkhavo, Ye vo'ha kittayissmi girhi anupubbaso.

Putt pi tassa bahavo indanm mahabbal Iddhimanto jutmanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. Dakkhiaca disa rj virho ta passati Kumbhana adhipati mahrj yasassi so.

D.N. 325/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Putt pi tassa bahavo indanm mahabbal Iddhimanto jutmanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. Pacchimaca disa rj virpakkho passati Ngaca adhipati mahrj yasassi so. Putt pi tassa bahavo indanm mahabbal Iddhimanto jutimanto vaavanto yasassino, * Modamn abhikkmu bhikkhna samiti vana. Uttaraca disa rj kuvero ta passati Yakkhnaca adhipati mahrj yasassiso. [PTS Page 258] [\q 258/] putt pi tassa bahavo indanm mahabbal Iddhimanto jutimanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. 8. Purima disa dhataraho dakkhiena virhako, pacchimena virpakkho kuvero uttara disa. Cattro te mahrj samant caturo dis Ddallamn ahasu vane kpilavatthave. Tesa myvino ds gu vacanik sah My kueu veeu viucca viuo saha Candano kmaseh ca kinnghau nighau ca, Pando opamao ca devasto ca mtal, Vittaseno ca gandhabbo nao rj janesabho1 gu pacasikho ceva timbaru suriyavaccas Ete cae ca rjno gandhabb saha rjuhi, Modamn abhikkmu bhikkhna samiti vana. 1. Janosabho (sy) [BJT Page 390] [\x 390/]

Abhaya tad ngarjnamsi Supaato khemamaksi buddho, Sahhi vchi upavhayant Ng supa saraamagasu 6 buddha. 11. Jit vajirahatthena samudda asur sit bhtaro vsavassete iddhimanto yasassino. Klakach mahbhism7 asur dnaveghas Vepacitti sucitt ca pahrdo namuci saha. Sataca baliputtna sabbe verocanmak Sannayahitv bali sena8 rhubhaddamupgamu, 'Samayo' dni bhaddante bhikkhna samita vana'. 12. po ca dev pahav ca tejo vyo tadgamu Varu vru9 dev somo ca yasas saha. Mettkarukyik gu dev yasassino. Dasete dasadh ky sabbe nnattavaino. Iddhimanto jutimanto vaavanto yasassino Modamn abhikkmu bhikkhna samiti vana 13. Veh ca dev10 sahal ca asam ca duve yam Candasspanis dev candamgu purakkhatv. 1. Athgu. (Smu). 2. gu. (S). 3. g (machasa). 4. Vehsay (machasa). 5. Nma (machasa). 6. Saraamakasu (machasa). 7. Mahbhis [PTS]. 8. Balisena. (Machasa), balsena (sy). 9. Vra (machasa). 10. Veh dev ca. (Machasa) [BJT Page 392] [\x 392/]

Suriyasspanis1 dev suriyamgu2 purakkhatv Nakkhattni purakkhatv gu mandavalhak [PTS Page 260] [\q 260/] vasna vsavo seho sakkopga3 purindado. Dasete dasadh ky sabbe nnattavaino Iddhimanto jutimanto vaavanto yasassino Modamn abhikkmu bhikkhna samiti vana. 14. Athgu sahabh dev jalamaggi sikhriva Arihak ca rojo ca ummpupphanibhsino.

Athgu1 nbhas ng vesl saha tacchak Kambalassatar gu2 pyg saha tihi. Ymun dhataraho ca gu3 ng yasassino Ervao mahngo sopga samiti vana. 10. Ye ngarje sahas haranti Dibb dij pakkhi visuddhacakkhu, [PTS Page 259] [\q 259/] vehsay4 te vanamajjhapatt Citr supa iti tesa nmni 5.

D.N. 326/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Varu saha dhamm ca accut ca anejak Sleyya rucir gu gu vsavanesino. Dasete dasadh ky sabbe nnattavaino Iddhimanto jutimanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. 15. Samn mahsamn4 mnus mnusuttam Khipadsik gu gu manopadsik. Athgu harayo dev ye ca lohitavsino Prag mahprag gu dev yasassino. Dasete dasadh ky sabbe nnattavaino Iddhimanto jutimanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. 16. Sukk karamh5 aru gu vekhanas6 saha Odtagayh pmokkh gu dev vicakkha. Sadmatt hragaj missak ca yasassino Thanaya ga pajjanto7 yo dis abhivassati. Dasete dasadh ky sabbe nnattavaino Iddhimanto jutimanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. 17. [PTS Page 261] [\q 261/] khemiy tusit ym kahak ca yasassino Lambitak lmaseh jotinm ca sav, Nimmaratino gu athgu paranimmit. Dasete dasadh ky sabbe nnattavaino Iddhimanto jutimanto vaavanto yasassino, Modamn abhikkmu bhikkhna samiti vana. 1. Suriyasspanis - machasa. 2. Suriyamgu machasa. 3. Sakkopg - machasa. 4. Mahsaman - machasa. 5. Karumbh - smu, sy [PTS. 6.] Veghanas - machasa. 7. Pajjunno machasa. Smu. [PTS.] [BJT Page 394] [\x 394/]

Dakkhemoghatara nga canda va asittiga Subrahm paramatto3 ca putt iddhimato saha, Sanakumro tisso ca sopga samiti vana, Sahassa brahmalokna mahbrahmbhitihati, Upapanno jutimanto bhismkyo yasassi so. Dasettha issar gu paccekavasavattino, Tesaca majjhato ga hrito parivrito. 19. Te ca sabbe abhikkante sainde4 deve sabrahmake, Mrasen abhikkmu5 passa kahassa mandiya. [PTS Page 262 [\q 262/] '] Etha gahatha bandhatha rgena bandhamatthu vo, Samant parivretha m vo mucittha koci na'. Iti tattha mahseno kahasena apesayi, Pin thlamhacca sara katvna bherava. 20. Yath pvussako megho thanayanto savijjuko. Tad so pacucadvatti sakuddho asayavas. Taca sabba abhiya vavatthitvna cakkhum Tato mantay satth svake ssane rate Mrasen abhikkant te vijntha bhikkhavo. Teca tappamakaru sutv buddhassa ssana Vtargehapakkmu nesa lomampi ijayu. Sabbe vijitasagm bhaytt yasassino Modanti saha bhtehi svak te janesut"ti. Mahsamayasutta samatta. 1. gaju. Smu, sy, [PTS. 2.] Pavuhajtimakhla - machasa. Pavutthajti akhila - smu. [PTS.] 3. Paramattho - k. 4. Snde - sy. 5. Abhikkmi machasa. [BJT Page 396] [\x 396/] 8. [PTS Page 263] [\q 263/] sakkapaha sutta

18. Sahete devaniky sabbe nnattavaino, Nmatvayena gachu1 ye cae sadis saha. Pavutthajtimakhla2 oghatiamansava,

D.N. 327/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Eva me suta eka samaya bhagav magadhesu viharati, pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Tena kho pana samayena sakkassa devnamindassa ussukka udapdi bhagavanta dassanya. Atha kho sakkassa devnamindassa etadahosi: kaha nu kho bhagav etarahi viharati aha sammsambuddhoti. Addas kho sakko devnamindo bhagavanta magadhesu viharanta, pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Disvna deve tvatise mantesi: aya mris bhagav magadhesu viharati pcnato rjagahassa ambasa nma brhmaagmo tassuttarato vediyake pabbate indaslaguhya. Yadi pana mris maya ta bhagavanta dassanya upasakameyyma arahanta sammsambuddhanti. Eva bhaddantavti kho dev tvatis sakkassa devnamindassa paccassosu. 2. Atha kho sakko devnamindo pacasikha gandhabbadevaputta1 mantesi: [PTS Page 264] [\q 264/] ayatna pacasikha bhagav magadhesu viharati, pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Yadi pana tta pacasikha maya ta bhagavanta dassanya upasakameyyma arahanta sammsambuddhanti". "Eva bhaddantav'ti kho pacasikho gandhabbadevaputto sakkassa devnamindassa paissutv beluvapau va dya sakkassa devnamindassa anucariya upgami. Atha kho sakko devnamindo devehi tvatisehi parivuto pacasikhena gandhabbadevaputtena purakkhato. Seyyathpi nma balav puriso samijita v bha pasreyya pasrita v bha samijeyya, evameva devesu tvatisesu antarahito magadhesu pcnato rjagahassa. Ambasa nma brhmaagmo, tassuttarato vediyake pabbate paccuhsi. 1. Gandhabbaputta - sy. [BJT Page 398] [\x 398/]

kisu nmajja vediyako pabbato atiriva obhsajto ambasa ca brhmaagmo"ti savigg lomahahajt ahesu. Atha kho sakko devnamindo pacasikha gandhabbadevaputta mantesi: [PTS Page 265] [\q 265/] durupasakam kho tta pacasikha tathgat mdisena, jhyi jhnarat, tadantarapaisalln3. Yadi pana tva tta pacasikha bhagavanta pahama pasdeyysi, tay tta pahama pasdita pacch maya ta bhagavanta dassanya upasakameyyma arahanta sammsambuddhanti. " "Eva bhaddantav"ti kho pacasikho gandhabbadevaputto sakkassa devnamindassa paissutv beluvapauva4 dya yena indaslaguh tenupasakami. Upasakamitv ettvat me bhagav neva atidre bhavissati na accsanena saddaca me sossat'ti ekamanta ahsi. Ekamanta hito kho pacasikho gandhabbadeva putto beluvapauva assvesi. Im ca gth abhsi buddhupasahit dhammupasahit saghupasahit arahantupasahit kmpasahit: 4. Vande te pitara bhadde timbaru suriyavaccase, Yena jt'si kaly nandajanan mama. Vto'va sedata5 kanto pnya'ca pipsato, Agras piyme'si dhammo arahatmiva. [PTS Page 266] [\q 266/] turasseva bhesajja bhojana'va jighacchato, Parinibbpaya ma bhadde jalannamva crin. 1. Jhyats (machasa), jhyatassu (sy). 2. Jalatsu (machasa), jalatassu (sy) jalitassu [PTS]. 3. Tadantar paisalln(machasa), tadantara (sy, k, [PTS]. 4.Veuvapauv (sy). 5. Sedana, [PTS.] [BJT Page 400] [\x 400/]

Stodaka1 pokkharai yutta2 kijakkhareun, Ngo ghammbhitatto'va oghe te thandara. Accakusoca ngo'va jitamme tuttatomara, Kraa nappajnmi sammatto lakkharuy. Tayi gedhitacitto'smi citta viparimita, Paigantu na sakkomi vakaghasto'va ambujo.

3. Tena kho pana samayena vediyako pabbato atiriva obhsajto hoti ambasa ca brhmaagmo, yath ta devna devnubhvena. Apissuda parito gmesu manuss evamhasu: dittassu nmajja vediyako pabbato jhyatissu1 nmajja vediyako pabbato, jalatissu 2 nmajja vediyako pabbato,

D.N. 328/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Vmuru saja ma bhadde saja ma mandalocane, Palissaja ma kalyi etamme abhipatthita. Appako vata me santo kmo vellitakesiy, Anekabhvo3 samapdi4 arahante'va dakkhi. Yamme atthi kata pua arahantesu tdisu, tamme sabbagakalyi tay saddhi vipaccita. [PTS Page 267] [\q 267/] yamme atthi kata pua asmi pahavimaale, Tamme sabbagakalyi tay saddhi vipaccata. Sakyaputto'va jhnena ekodi nipako sato, Amata muni jigisno tamaha suriyavaccase. Yathpi muni nandeyya patv sambodhimuttama. Eva nandeyya kalyi missbhvagato tay. Sakko ce me vara dajj tvatisnamissaro, [a] Tha bhadde vareyyhe eva kmo daho mama. Sla'ca na cira phulla pitara te sumedhase, Vandamno namass'mi yasssetdis paj ti. 1. Stodaki - smu, [PTS], 2. Yuta - smu, [PTS], 3. Anekabhgo, [PTS.] 4. Samapda, [PTS]. [A] atrava (akra ca) me vara dadyt trayastrinamvaraḥ (mahvastu) [BJT Page 402] [\x 402/]

bhante samayena bhaddnma suriyavaccas timbaruno gandhabbarao dht tambhikakhmi, s kho pana bhante bhagin parakmin hoti. Sikha nma mtalissa saghakassa putto tamabhikakhati. Yato kho aha bhante ta bhagini nlattha kenaci parayyena, athha beluvapauva dya yena timbaruno gandhabbarao nivesana tenupasakami. Upasakamitv beluvapauva assvesi, im ca gthyo abhsi buddhupasahit dhammupasahit saghupasahit arahantupasahit kmpasahit. Vande te pitara bhadde timbaru suriyavaccase, yena jtsi kalyi nanda janan mama. Vto'va sedata kanto pnya'ca pipsato, Agras piyme'si dhammo arahatmica. turasseva bhesajja bhojana'va jighacchato, Parinibbpaya ma bhadde jalannamva crin. Stodaka pokkharai yutta kijakkhareun, Ngo ghammbhitatto'va oghe te thandara. Accakusoca ngo'va jitamme tuttatomara, Kraa nappajnmi sammatto lakkharuy. Tayi gedhitacitto'smi citta viparimita, Paigantu na sakkomi vakaghasto'va ambujo. Vmuru saja ma bhadde saja ma mandalocane, Palissaja ma kalyi etamme abhipatthita. Appako vata me santo kmo vellitakesiy, Anekabhvo samapdi arahante'va dakkhi. Yamme atthi kata pua arahantesu tdisu, tamme sabbagakaly tay saddhi vipaccata Yamme atthi kata pua asmi pahavimaale, Tamme sabbagakalyi tay saddhi vipaccata. Sakyaputto'va jhnena ekodi nipako sato, Amata muni jigisno tamaha suriyavaccase.

5. Eva vutte bhagav pacasikha gandhabbadevaputta etadavoca: 'sasandati kho te pacasikha tantissaro gtassarena gtassaro ca tantissarena. Na ca pana te pacasikha tantissaro gtassara ativattati. Gtassaro ca tantissara. Kad sayha pana te pacasikha im gth buddhupasahit dhammupasahit, saghupasahit arahantupasahit kmpapasahit'ti. Ekamidha bhante samaya bhagav uruvelya viharati najj nerajarya tre ajaplanigrodhamle [PTS Page 268] [\q 268/] pahambhisambuddho. Tena kho panha

D.N. 329/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Yathpi muni nandeyya patv sambodhimuttama. Eva nandeyya kalyi missbhvagato tay. Sakko ce me vara dajj tvatisnamissaro, [a] Tha bhadde vareyyhe eva kmo daho mama. Sla'ca na cira phulla pitara te sumedhase, Vandamno namass'mi yasssetdis paj ti. 6. Eva vutte bhante bhadd suriyavaccas ma etadavoca: na kho me mrisa so bhagav sammukh diho. Api ca suto yeva me so bhagav devna tvatisna sudhammya sabhya upanaccantiy, yato kho tva mrisa ta bhagavanta kittesi hotu no ajja samgamoti. [PTS Page 269 [\q 269/] '@]s yeva no bhante tass bhaginiy saddhi samgamo ahosi, na ca dni tato pacch"ti. Atha kho sakkassa devnamindassa etadahosi: paisammodati kho pacasikho gandhabbadevaputto bhagavat, bhagav ca pacasikhen"ti. [BJT Page 404] [\x 404/]

Tena kho pana samayena indaslaguh visam sant sam samapdi, sambdh sant urundsamapd. Andhakro guhya antaradhy, loko udapdi yath ta [PTS Page 270] [\q 270/] devna devnubhvena. Atha kho bhagav sakka devnaminda etadavoca: 'acchariyamida yasmato kosiyassa abbhutamida yasmato [C1] kosiyassa tva bahukiccassa bahukarayassa yadida idh gamananti. ' Cirappatikha bhante bhagavanta dassanya upasakamitukmo. Api ca devna tvatisna kehici kehici kiccakarayehi byvao evha nsakkhi bhagavanta dassanya upasakamitu. Ekamida bhante samaya bhagav svatthiya viharati saalgrake. Atha khvha bhante svatthi agamsi bhagavanta dassanya. Tena kho pana bhante samayena bhagav aatarena samdhin nisinno hoti. [BJT Page 406] [\x 406/]

7. Atha kho sakko devnamindo pacasikha gandhabbadevaputta mantesi: abhivdehi mettha tta pacasikha bhagavanta: sakko bhante devnamindo smacco saparijano bhagavato pde siras vandat'ti. 'Eva bhaddantav'ti kho pacasikho gandhabbadevaputto sakkassa devnamindassa paissutv bhagavanta abhivdesi: 'sakko bhante devnamindo smacco saparijano bhagavato pde siras vandat'ti. 'Eva sukh hotu pacasikha sakko devnamindo smacco saparijano, sukhakm hi dev manuss asur ng gandhabb, ye cae santi puthuky'ti. Evaca pana tathgat evarpe mahesakkhe yakkhe abhivadanti. 8. Abhivadito sakko devnamindo bhagavat indaslaguha pavisitv bhagavanta abhivdetv ekamanta ahsi. Dev pi tvatis indaslaguha pavisitv bhagavanta abhivdetv ekamanta ahasu. Pacasikhopi gandhabbadevaputto indaslaguha pavisitv bhagavanta abhivdetv ekamanta ahsi.

Bhujat nma vessavaassa mahrjassa paricrik bhagavanta paccupahit hoti pajalik namassamn athakhvha bhante bhujati etadavoca: "abhivdehi me tva bhagini bhagavanta, sakko bhante devnamindo smacco saparijano bhagavato pde siras vandat"ti. Eva vutte bhante s bhujat ma etadavoca: 'aklo kho mrisa bhagavanta dassanya, paisallno bhagav'ti. [PTS Page 271] [\q 271/] "tena hi bhagini yad bhagav tamh samdhimh vuhito hoti atha mama vacanena bhagavanta abhivdehi. Sakko bhante devnamindo smacco saparijano bhagavato pde siras vandat"ti. "Kacc me s bhante bhagan bhagavanta abhivdesi, sarati bhagav tass bhaginiy vacananti?" "Abhivdesi ma s devnaminda bhagin, sarmaha tass bhaginiy vacana. Api cha yasmato ca nemisaddena tamh samdhimh vuhito"ti. "Ye te bhante dev amhehi pahamatara tvatisakya upapann, tesa me sammukh suta sammukh paiggahta: "yad tathgat loke uppajjanti arahanto sammsambuddh, dibb ky paripranti hyanti asuraky'ti. Ta me ida bhante sakkhidiha yato tathgato loke uppanno araha samm sambuddho, dibb

D.N. 330/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ky paripranti, hyanti asuraky ti. Idheva bhante kapilavatthusmi gopik nma sakyadhit ahosi buddhe pasann dhamme pasann saghe pasann slesu pariprakrni. Y itthitta virjetv purisatta bhvetv kyassa bhed parammara sugati sagga loka upapann devna tvatisna sahabyata amhka puttatta ajjhupagat. Tatrapi na eva jnant 'gopako devaputto gopako devaputto'ti. 9. Ae pi bhante tayo bhikkhu bhagavati brahmacariya caritv hna gandhabbakya upapann. Te pacahi kmaguehi samappit samagibht paricrayamn amhka upahnamgacchanti amhka pricariya. Te amhka upahnamgate amhka pricriya gopako nma devaputto [PTS Page 272] [\q 272/] paicodesi: "kutomukh nma tumhe mris tassa bhagavato dhamma assutth aha hi nma itthik samna buddhe pasann dhamme pasanan saghe pasann slesu pariprakrin itthitta virjetv purisatta bhvetv kyassa bhed parammara sugati sagga loka upapann devna tvatisna sahabyat. Sakkassa devnamindassa puttatta ajjhupagat. [BJT Page 408] [\x 408/]

gotamasvak se ye ca maya pubbe manussabht. Annena pnena upahahimh pdpasagayha sake nivesane, [PTS Page 273] [\q 273/] kutomukh nma ime bhavanto buddhassa dhammni paiggahesu. Paccatta veditabbo hi dhammo sudesito cakkhumatnubuddho, Aha hi tumheva upsamno sutv ariyna subhsitni. Sakkassa putto'mhi mahnubhvo mahjutko tidivpapanno, Tumhe pana sehamupsamn anuttara brahmacariya caritv. Hna kya upapann bhavanto annulom bhavatopapatti, Duddiharpa vata addasma sahadhammike hnakypapanne. Gandhabbakyupagat bhavanto devnamgacchatha pricariya, Agre vasako mayha ima passa visesata. [BJT Page 410] [\x 410/]

Idhpi ma eva jnanti gopako devaputto gopako devaputtoti. Tumhe pana mris bhagavat brahmacariya caritv hna gandhabbakya upapann duddiharpa vata bho addasma ye maya addasma sahadhammike hna gandhabbakya upapanne'ti". Tesa bhante gopakena devaputtena paicoditna dve dev diheva dhamme sati pailabhisu kya brahmapurohita, eko pana devo kme ajjhvasi. 10. "Upsik cakkhumato ahosi nmampi mayha ahu gopik ti, Buddhe ca dhamme abhippasann saghacupahsi pasannacitt. Tasseva buddhassa sudhammatya sakkassa puttomhi mahnubhvo, Mahjutko tidivpapanto jnanti ma idhpi gopako ti. Athaddasa bhikkhavo dihapubbe gandhabbakypagate' vahne. Imehi te

Iti hutv svajja pm'mhi devo dibbehi kmehi samagibhto, Te codit gotamasvakena savegampdu samecca gopaka, "Handa byyamma viyyamma m no maya parapess ahumha, " [PTS Page 274] [\q 274/] tesa duve viriya rabhisu anussara gotamassanni, Idhe va cittni virjayitv kmesu dnavamaddasasu, Te kmasayojanabandhanni ppimayogni duraccayni Ngoca sandnaguni chetv deve tvatise atikkamisu, saind dev sapajpatik sabbe sudhammya sabhyupavih - Te sanisinnna atikkamisu vr virg viraja karont, Te disv savegamaksi vsavo devbhibh devagaassa majjhe. Ime hi te hnakypapann devetvatise atikkamanti,

D.N. 331/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Savegajtassa vaco nisamma so gopako vsavamajjhabhsi. "Buddho janindatthi manussaloke kmbhibh sakyamunti yati, Tassete putt satiy vihn codit may te satimajjhalatthu. [PTS Page 275] [\q 275/] tia tesa vasnettha eko gandhabbakypagato 'vahno Dve ceva sambodhipathnusrino devepi henti samhitatt. Etdis dhammappaksanettha na tathe ki kakhati koci svako, Nitthiaogha vicikicchjinna buddha namassma jina janinda. Yante dhamma idhaya visesa ajjhagasu te, Kya brahmapurohita duve tesa visesag. Tassa dhammassa pattiy gatamhsi mrisa, Katvaks bhagavat paha pucchemu mristi. [BJT Page 412] [\x 412/]

Tassa bhagav paha puho byksi: "Issmacchariyasaojan kho devnaminda dev manuss asur ng gandhabb, ye cae santi puthuky, te 'aver ada asapatt abypajj viharemu averino'ti iti ce nesa hoti. Atha ca pana saver sada sasapatt sabyapajj viharanti saverino ti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi: evameta bhagav, evameta sugata, ti me'ttha kakh vigat kathakath bhagavato pahassa veyykaraa sutv"ti. 13. Itiha sakko devnamindo bhagavato bhsita [PTS Page 277] [\q 277/] abhinanditv anumoditv bhagavanta uttari pahamapucchi: "Issmacchariya pana mrisa kinidna kisamudaya kijtika kipabhava, kismi sati issmacchariya hoti, kismi asati issmacchariya na hot?"Ti. 1. Avypajjha, [PTS.] [BJT Page 416] [\x 416/]

11. Atha kho bhagavato etadahosi: dgharatta visuddho kho aya sakko ya kici ma paha pucchissati. Sabba ta atthasahita yeva pucchissati, no anatthasahita. Ya cassha puho bykarissmi. Ta khippameva jnissat"ti. Atha kho bhagav sakka devnaminda gthya ajjhabhsi: "Puccha vsava ma paha ya kici manasicchasi, Tassa tasseva pahassa aha anta karomi te" ti. Pahamabhavra nihita. [BJT Page 414] [\x 414/]

Issmacchariya kho devnaminda piyppiyasidna piyppiyasamudaya piyppiyajtika piyppiyapabhaya, piyppiye sati issmacchariya hoti. Piyppiye asati issmacchariya na hot"ti. 14. "Piyppiya kho pana mrisa kinidna kisamudaya kijtika kipabhava. Kismi sati piyppiya hoti, kism asati piyppiya na hot"ti. "Piyppiya kho devnaminda chandanidna chandasamudaya chandajtika chandappabhava chande sati piyppiya hoti, chande' asati piyppiya na hot"ti. 15. "Chando kho pana mrisa kinidno kisamudayo kijtiko kipabhavo, kismi sati chando hoti kismi asati chando na hot'ti. Chando kho devnaminda vitakkanidno vitakkasamudayo vitakkajtiko vitakkapabhavo. Vitakke sati chande hoti, vitakke asati chando na hot"ti.

12. [PTS Page 276] [\q 276/] katvakso sakko devnamindo bhagavat ima bhagavanta pahama paha apucchi: kisaojan nu kho mrisa dev manuss asur ng gandhabb ye cae santi puthuky te 'aver ada asapatt abypajj1 viharemu averino'ti iti ce nesa hoti. Atha ca pana saver sada sasapatt sabypajj viharanti saverino"ti ittha sakko devnamindo bhagavanta paha apucchi.

D.N. 332/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

16. Vitakko kho pana mrisa kinidno kisamudayo kijtiko kipabhavo kismi sati vitakko hoti, kismi asati vitakko na hot'ti. Vitakko kho devnaminda papacasasakhnidno papacasasakhsamudayo papacasasakhjtiko papacasasakhpabhavo, papacasasakhya sati vitakko hoti, papacasasakhya asati vitakko na hot"ti, [BJT Page 418] [\x 418/]

Domanassampha devnaminda duvidhena vadmi [PTS Page 279] [\q 279/] sevitabbampi asevitabbamp ti. Iti yanta vutta idameta paiccavutta. [BJT Page 420] [\x 420/]

17. Katha paipanno pana mrisa bhikkhu papacasasakhnirodhasruppagminpai pada paipanno hot'ti. [PTS Page 278] [\q 278/] somanassampha devnaminda duvidhena vadmi sevitabbampi asevitabbampi. Domanassampha devnaminda duvidhena vadmi. Sevitabbampi asevitabbampi, upekkhampha devnaminda duvidhena vadmi sevitabbampi asevitabbampi. Somanassampha devnaminda duvidhena vadmi. Sevitabbampi asevitabbampi iti kho paneta vutta kiceta paicca vutta. Tattha ya ja somanassa 'ima kho me somanassa sevato akusal dhamm abhivahanti kusal dhamm parihyant'ti. Evarpa somanassa na sevitabba. Tattha ya ja somanassa 'ima kho me somanassa sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti evarpa somanassa sevitabba. Tattha yace savitakka savicra yace avitakka avicra ye avitakkaavicre te patatare. Somanassampha devnaminda duvidhena vadmi sevitabbampi asevitabbampti. Iti yanta vutta idameta paicca vutta. Domanassampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp ti iti kho paneta vutta kiceta paiccavutta. Tattha ya ja domanassa 'ima kho me domanassa sevato akusal dhamm abhivahanti kusal dhamm parihyant'ti, evarpa domanassa na sevitabba. Tattha ya ja domanasasa 'ima kho me domanassa sevato akusal dhamm parihyanni kusal dhamm abhivahant'ti, evarpa domanassa sevitabba. Tattha yace savitakka savicra yace avitakka avicra ye avitakkaavicre te patatare.

Upekkhampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp ti iti kho paneta vutta. Ticeta paicca vutta tattha ya jaupekkha ima kho me upekkha sevato akusal dhamm abhivahanti. Kusal dhamm parihyanti ti evarp upekkh na sevitabb. Tattha ya ja upekkh ima kho me upekkha sevato akusal dhamm parihyanti kusal dhamm abhivahantti evarp upekkh sevitabb. Tattha yace savitakka savicra yace avitakka avicra ye avitakkaavicre te patatare. Upekkhampha devnaminda duvidhena vadmi. Sevitabbampi asevitabbamp ti. Iti yanta vutta idameta paicca vutta. Eva paipanno kho devnaminda bhikkhu papacasasakhnirodhasruppagminpai pada paipanno hot ti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi. Evameta"bhagav evameta sugata ti me'ttha kakh vigat kathakath bhagavato pahaveyykaraa sutv"ti. 18. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari paha apucchi: "katha paipanno pana mrisa bhikkhu ptimokkhasavarya paipanno hot? Ti". Kyasamcrampha devnaminda duvidhena vadmi sevitabbampi asevitabbampti. Vacsamcrampha devnaminda duvidhena vadmi sevitabbampi asevitabbampti. Pariyesanampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp ti. [PTS Page 280] [\q 280/] kyasamcrampha devnaminda duvidhena vadmi. Sevitabbampi asevitabbamp ti. Iti kho paneta vutta kiceta paicca vutta. Tattha ya ja kyasamcra ima kho me kyasamcra sevato akusal dhamm abhivahanti kusal dhamm parihyant ti, evarpo kyasamcro na sevitabbo. Tattha ya ja kyasamcra ima kho me kyasamcra sevato akusal dhamm parihyanti kusal dhamm

D.N. 333/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

abhivahant'ti, evarpo kyasamcro sevitabbo. Kyasamcrampha devnaminda duvidhena vadmi. Sevitabbampi asevitabbamp ti. Iti yanta vutta, idameta paicca vutta, [BJT Page 422] [\x 422/]

Vacsamcrampha devnaminda duvidhena vadmi sevitabbampi asevitabbampti. Iti kho paneta vutta. Kiceta paicca vutta. Tattha ya ja vacsamcra ima kho me vacsamcra sevato akusal dhamm abhivahanti kusal dhamm parihyant ti, evarpo vacsamcro na sevitabbo. Tattha ya ja vacsamcra ima kho me vacsamcra sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti, evarpo vacsamcro sevitabbo. Vacsamcrampha devnaminda duvidhena vadmi. Sevitabbampi asevitabbampti iti yanta vutta idameta paicca vutta. Pariyesanampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp ti. Iti kho paneta vutta. Kiceta paicca vutta. Tattha ya ja pariyesana ima kho me pariyesana sevato akusal dhamm abhivahanti kusal dhamm parihyant ti, evarp pariyesan na sevitabb. Tattha ya ja pariyesana ima kho me pariyesana sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti, evarp pariyesan sevitabb. Pariyesanampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp ti iti yanta vutta idameta paicca vutta. [PTS Page 281] [\q 281/] eva paipanno kho devnaminda bhikkhu ptimokkhasavarya paipanno hot ti. Ittha bhagav sakkassa devnamindassa paha puho byksi attamano sakko devnamindo bhagavato bhsita abhinandi anumodi: "evameta bhagav evameta sugata. Ti me'ttha kakh vigat kathakath bhagavato pahaveyykaraa sutv"ti. 19. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari paha apucchi: "katha paipanno pana mrisa bhikkhu indriyasavarya paipanno hot?"Ti. "Cakkhuvieyya rpampha devnaminda duvidhena vadmi sevitabbampi asevitabbampti. Sotavieyya saddampha devnaminda duvidhena vadmi sevitabbampi

asevitabbampti. Ghnavieyya gandhampha devnaminda duvidhena vadmi sevitabbamp asevitabbamp ti. Jivhvieyya rasampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp ti. Kyavieyya phohabbampha devnaminda duvidhena vadmi sevitabbampi asevitabbampi ti. Manovieyya dhammampha devnaminda duvidhena vadmi sevitabbampi asevitabbamp'ti. [BJT Page 424] [\x 424/] Eva vutte sakko devnamindo bhagavanta etadavoca: imassa kho aha bhante bhagavat sakhittena bhsitassa eva vitthrena attha jnmi. Yathrpa bhante cakkhuvieyya rpa sevato akusal dhamm abhivahanti kusal dhamm parihyant ti, evarpa cakkhuvieyya rpa na sevitabba, yathrpaca kho bhante cakkhuvieyya rpa sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti, evarpa cakkhuvieyya rpa [PTS Page 282] [\q 282/] sevitabba. Yathrpaca kho bhante sotavieyya sadda sevato akusal dhamm abhivahanti kusal dhamm parihyant ti, evarpa sotavieyya sadda na sevitabba, yathrpaca kho bhante sotavieyya sadda sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti, evarpa sotavieyya sadda sevitabba. Yathrpaca kho bhante ghnavieyya gandha sevato akusal dhamm abhivahanti kusal dhamm parihyant ti, evarpa ghnavieyya gandha na sevitabba, yathrpaca kho bhante ghnavieyya gandha sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti, evarpa ghnavieyya gandha sevitabba. Yathrpaca kho bhante jivhvieyya rasa sevato akusal dhamm abhivahanti kusal dhamm parihyanti ti, evarpa jivhvieyya rasa na sevitabba, yathrpaca kho bhante jivhvieyya rasa sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti evarpa jivhvieyya rasa sevitabba. Yathrpaca kho bhante kyavieyya phohabba sevato akusal dhamm abhivahanti kusal dhamm parihyanti ti, evarpa kyavieyya phohabba na sevitabba, yathrpaca kho bhante kyavieyya phohabba sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti evarpa kyavieyya

D.N. 334/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

phohabba sevitabba. Yathrpaca kho bhante manovieyya dhamm sevato akusal dhamm abhivahanti kusal dhamm parihyanti ti evarpo manovieyyo dhammo na sevitabbo. Yathrpaca kho bhante manovieyya dhamma sevato akusal dhamm parihyanti kusal dhamm abhivahant'ti evarpo manovieyyo dhammo sevitabbo. Imassa kho me bhante bhagavat sakhittena bhsitassa eva vitthrena attha jnato tia me'ttha kakh vigat kathakath bhagavato pahaveyykaraa sutv"ti. 20. Itiha sakk devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari paha apucchi: "sabbeva nu kho mrisa samaabrhma ekantavd ekantasl ekantachand ekantaajjhosn"ti. "Na kho devnaminda sabbe samaabrhma ekantavd ekantasl ekantachand ekantaajjhosn"ti. "Kasm pana mrisa na sabbe samaabrhma ekantavd ekantasl ekantachand ekantaajjhosn?"Ti. [BJT Page 426] [\x 426/]

accantayogakkhem accantabrahmacr accantapariyosn"ti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi. Eva meta bhagav evameta sugata ti me'ttha kakh vigat katha kath bhagavato pahaveyykaraa sutv"ti. [BJT Page 428] [\x 428/]

21. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta etadavoca: ej bhante rogo ej gao ej salla ej ima purisa parikahati tassa tasseva bhavassa abhinibbattiy. Tasm aya puriso uccvacampajjati. Yesvha bhante pahna ito bahiddh aesu samaabrhmaesu oksakammampi nlattha. Te me bhagavat bykat dgharattnusayitaca pana me vicikicch - kathakathsalla, taca bhagavat abbhanti. 22. [PTS Page 284] [\q 284/] abhijnsi. No tva devnaminda ime pahe ae samaabrhmae pucchit"ti. "Abhijnmaha bhante ime pahe ae samaabrhmae pucchit"ti. "Yathkatha pana te devnaminda bykasu, sace te agaru bhsass"ti. "Na kho me bhante garu yatthassa bhagav nisinno bhagavantarpo v"ti. "Tena hi devnaminda bhsass"ti. "Ye svha bhante mami samaabrhma raak panta sensan'ti. Tyha upasakamitv. Ime pahe pucchmi. Te may puh na sampyanti, asampyant mama yeva paipucchanti' ko nmo yasm?'Ti. Tesha puho bykaromi: "aha kho mrisa, sakko devnamindo'ti. Te mama yeva uttari paipucchanti 'ki panyasm devnaminda kamma katv ima hna patto'ti. Tesha yathsuta yathpariyatta dhamma desemi. Te tvatakeneva attaman honti 'sakko ca no devnamindo diho yaca no apucchimha taca no byks'ti. Te aadatthu mama yeva svak sampajjanti, na cha tesa. Aha kho pana bhante bhagavato svako sotpanno aviniptadhammo niyato sambodhiparyao"ti.

"Anekadhtunndhtu kho devnaminda loko. Tasmi anekadhtunndhtusmi loke ya yadeva satt dhtu abhinivisanti ta tadeva thmas parmassa abhinivissa voharanti 'idameva sacca moghamaanti. ' Tasm na sabbe samaabrhma ekantavd ekantasl ekantachand ekantaajjhosn"ti. "Sabbeva nu kho mrisa samaabrhma [PTS Page 283] [\q 283/] accantanih accantayogakkhem accantabrahmacr accantapariyosn?"Ti. "Na kho devnaminda sabbe samaabrhma accantanih accantayogakkhem accantabrahmacr accantapariyosn"ti. "Kasm pana mrisa na sabbe samaabrhma accantanih accantayogakkhem accantabrahmacr accantapariyosn"ti. "Ye kho devnaminda bhikkhu tahsakhayavimutt te accantanih accantayogakkhem accantabrahmacr accantapariyosn. Tasm na sabbe samaabrhma accantanih

D.N. 335/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Yesvha (smu) [BJT Page 430] [\x 430/]

[BJT Page 432] [\x 432/]

23. "Abhijnsi no tvaja devnaminda ito pubbe evarpa veda pailbha somanassapailbhanti?" [PTS Page 285] [\q 285/] "abhijnmaha bhante ito pubbe evarpa vedapailbha somanassapailbhanti. " "Yathkatha pana tva devnaminda abhijnsi ito pubbe evarpa vedapailbha somanassapailbhanti?" "Bhtapubba bhante devsurasagmo samupabyuho ahosi, tasmi kho pana bhante sagme dev jinisu, asur parjiyisu. Tassa mayha bhante ta sagma abhivijinitv vijitasagmassa etadahosi: 'y ceva dni dibb oj y ca asur oj ubhayamettha dev paribhujissantant ti. So kho me bhante vedapailbho somanassapailbho sadavacaro sasatthvacaro na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattati. Yo kho pana me aya bhante bhagavato dhamma sutv vedapailbho somanassapailbho, so adavacaro asatthvacaro ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattat"ti. 24. "Ki pana tva devnaminda atthavasa sampassamno evarpa vedapailbha somanassa pailbha pavedes?" Ti. "Cha kho aha bhante atthavase sampassamno evarpa vedapailbha somanassapailbha pavedem"ti. "Idheva tihamnassa devabhtassa me sato, Punaryu ca me laddho eva jnhi mris"ti. Ima kho aha bhante pahama atthavasa [PTS Page 286] [\q 286/] sampassamno evarpa vedapailbha somanassapailbha pavedemi. Cuto'ha diviy ky yu hitv amnusa, Amho gabbhamessmi yattha me ramat mano.

Ima kho aha bhante dutiya atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Svha amhapaassa vihara ssane rato, yena viharissmi sampajno patissato. Ima kho aha bhanne tatiya atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. yena me carato ca sambodhi ce bhavissati, At viharissmi sveva manto bhavissati. Ima kho aha bhante catuttha atthavasa sampassamno eva rpa vedapailbha somanassapailbha pavedemi. Cuto'ha mnus ky yu hitvna mnusa, Puna deva bhavissmi devalokamhi uttamo. Ima kho aha bhante pacama atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Te patatar dev akanih yasassino, Antime vattamnamhi so nivso bhavissati. [PTS Page 287] [\q 287/] ima kho aha bhante chaha atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Ime kho aha bhante cha atthavase sampassamno evarpa vedapailbha somanassapailbha pavedemi. 25. "Apariyositasakappo vicikicchi kathakathi, Vicari1 dghamaddhna anvesanto tathgata. Yyssu mami samae pavivittavihrino, Samabuddh2 iti mano gacchmi te upsitu. Katha rdhan hoti katha hoti virdhan, Iti puh na sambhonti 3 magge paipadsu ca. 1. Vivar [PTS. 2.] Sambuddho [PTS. 3.] Sampyanti s mu. [BJT Page 434] [\x 434/]

Tyssu yad ma jnanti sakko devnamgato. Tyssu mameva pucchanti ki katv ppu ida.

D.N. 336/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Tesa yath suta dhamma desaymi janesuta, Tena attaman honti1 diho no vsavo'ti ca. Yad ca buddhamaddakkhi vicikicchvitraa, So'mbhi vtabhayo ajja sambuddha payirupsiya. 2 Tahsallassa hantra buddhamappaipuggala, aha vande mahvra buddhamdiccabandhuna3 [PTS Page 288] [\q 288/] ya karomasi 4 brahmuno sama devehi mrisa, Tadajja tuyha kassma handa sma karoma te. Tvameva asi sambuddho tuva satth anuttaro, Sadevakasmi lokasmi natthi te paipuggalo"ti. 26. Atha kho sakko devnamindo pacasikha gandhabbaputta mantesi. Bahpakro kho me'si tva tta pacasikha ya tva bhagavanta pahama pasdesi tay tta pahama pasdita pacch maya ta bhagavanta dassanya upasakamimha arahanta sammsambuddha. Pettike ca hne hapayissmi, gandhabbarj bhavissasi, bhaddaca te suriyavaccasa dammi, s hi te abhipatthit"ti. Atha kho sakko devnamindo pin pahavi parmasitv tikkhattu udna udnesi: "namo tassa bhagavato arahato sammsambuddhassa, namo tassa bhagavato arahato sammsambuddhassa, namo tassa bhagavato arahato sammsambuddhass"ti. Imasmica pana veyykaraasmi bhaamne sakkassa devnamindassa viraja vtamala dhammacakkhu udapdi "ya kici samudayadhamma sabbanta nirodhadhammanti, " aesaca astiy [PTS Page 289] [\q 289/] devatsahassna. Iti ye sakkena devnamindena ajjhihapah puh, te bhagavat bykat. Tasm imassa veyykaraassa sakkapaho'tveva adhivacananti. Sakkapahasutta nihita ahama. 1. Te nassatataman [PTS. 2.] Payirupsasi machasa. 3. Candamdiccabandhuna [PTS. 4.] Ya karomaso [PTS.] [BJT Page 436] [\x 436/]

9. [PTS Page 290] [\q 290/] mahsatipahnasutta Eva me suta eka samaya bhagav kursu viharati kammsadamma nma kurna nigamo. Tatra kho bhagav bhikkh mantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosu bhagav etadavoca: 2. Ekyano aya bhikkhave maggo sattna visuddhiy sokapariddavna samatikkamya dukkhadomanassna atthagamya yassa adhigamya nibbnassa sacchikiriyya, yadida cattro satipahn. Katame cattro: idha bhikkhave bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, Citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, Dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Uddeso nihito. 438 3. [PTS Page 291] [\q 291/] kathaca bhikkhave bhikkhu kye kynupass viharati? Idha bhikkhave bhikkhu araagato v rukkhamlagato v sugragato v nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. So sato'va assasati, sato'va passasati. Dgha v assasanto digha assasmti pajnti, dgha v passasanto dgha passasmti pajnti. Rassa v assasanto rassa assasmti pajnti, rassa v passasanto rassa passasmti pajnti. Sabbakyapaisaved assasissmti sikkhati, sabbakyapaisaved passasissmti sikkhati. Passambhaya kyasakhra assasissmti sikkhati, passambhaya kyasakhra passasissmti sikkhati. 4. Seyyathpi bhikkhave dakkho bhamakro v bhamakrantevs v dgha v achanto dgha achmti pajnti, rassa v achanto rassa amti pajnti, evameva kho bhikkhave

D.N. 337/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhikkhu dgha v assasanto dgha assasmti pajnti, dgha v passasanto dgha passasmti pajnti. Rassa v assasanto rassa assasmti pajnti, rassa v passasanto rassa passasmti pajnti. Sabbakyapaisaved assasissmti sikkhati, sabbakyapaisaved passasissmti sikkhati. Passambhaya kyasakhra assasissmti sikkhati, passambhaya kyasakhra passasissmti sikkhati. [BJT Page 440] [\x 440/]

Iriypathapabba nihita. 6. Puna ca para bhikkhave bhikkhu abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Samijite pasrite sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite sampajnakr hoti. Uccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. [BJT Page 444] [\x 444/]

[PTS Page 292] [\q 292/] iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati. Samudaya vayadhammnupass v kyasmi viharati. Atthi kyo'ti v panassa sati paccupahit hoti, yvadeva amattya patissatimattya. Anissito ca viharati, na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati. npnapabba nihita. 5. Puna ca para bhikkhave bhikkhu gacchanto v gacchmti pajnti, hito v hitomhti pajnti, nisinno v nisinnomhti pajnti, sayno v saynomh ti pajnti. Yath yath v panasasa kyo paihito hoti, tath tath na pajnti. [BJT Page 442] [\x 442/]

[PTS Page 293] [\q 293/] iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati, samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. 'Atthi kyo'ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati. Sampajaapabba nihita. 7. Puna ca para bhikkhave bhikkhu imameva kya uddha pdatal adho kesamatthak tacapariyanta pra nnappakrassa asucino paccavekkhati. "Atthi imasmi kye kes lom nakh dant taco masa nahru ahi ahimij vakka hadaha yakana kilomaka pihaka papphsa anta antagua udariya karsa pitta semha pubbo lohita sedo mede assu vas kheo sighik lasik muttanti". [BJT Page 446] [\x 446/]

Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyoti v panassa sati paccupahit hoti yvadeva amattya patissati. Mattya anissito ca viharati na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati.

Seyyathpi bhikkhave ubhato mukh puo1 pr nnvihitassa dhaassa, seyyathda slna vihna muggna msna tilna taulna. Tamena cakkhum puriso mucitv paccavekkheyya: "ime sl, ime vh, ime mugg, ime ms, ime tl, ime taul'ti evameva kho bhikkhave bhikkhu imameva kya uddha pdatal adho kesamatthat

D.N. 338/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tacapariyanta pra nnappakrassa asucino paccavekkhati: atthi imasmi kye kes lom nakh dant taco masa [PTS Page 294] [\q 294/] nahru ahi ahimija vakka hadaya yakana kilomaka pihaka papphsa anta antagua udariya karsa, pitta semha pubbo lohita sedo medo assu vas kheo sighnik lasik muttanti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyo'ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati. Paikklamanasikrapabba nihita. 8. Puna ca para bhikkhave bhikkhu imameva kya yathhita yathpaihita dhtuso paccavekkhati: atthi imasmi kye pahavdhtu po dhtu tejodhtu vyodht ti. 1. Ptol (ma cha sa. ) [BJT Page 448] [\x 448/] Seyyathpi bhikkhave dakkho goghtako v goghtakantevs v gvi vadhitv ctummahpathe khlaso vibhajitv nisinno assa, evameva kho bhikkhave bhikkhu imameva kya yathhita yathpaihita dhtuso paccavekkhati: atthi imasmi kye pahavdhtu podhtu tejodhtu vyodht ti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi [PTS Page 295] [\q 295/] viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyo ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya anissito ca viharati na ca kici loke updiyati. Emampi kho bhikkhave bhikkhu kye kynupass viharati.

Dhtumanasikrapabba nihita. 9. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra sivathkya chaita ekhamata v dvhamata v thamata v uddhumtaka vinlaka vipubbakajta, so imameva kya upasaharati: ayampi kho kyo evadhammo evabhv eta anatto'ti. [BJT Page 450] [\x 450/]

Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati. Samudayavayadhammnupass v kyasmi viharati. Atthi kyo'ti v pasanna sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupassi viharati. (Pahama svathika) 10. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra sivathikya chata kkemi v khajjamna kulalehi v khajjamna gijjhehi v khajjamna sunakhehi v khajjamna siglehi v khajjamna vividhehi v pakajtehi khajjamna, so imameva kya upasaharati: ayampi kho kyo evadhammo evabhv eta anatto ti. [PTS Page 296] [\q 296/] iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyo ti v pasassa sati paccupahit hoti yvadeva a mattya patissatimattya. Anissito ca viharati. Na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati. (Dutiya svathka)

D.N. 339/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 452] [\x 452/]

11. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svatikya chaita ahikakhalika samasalohita nahrusambaddha so imameva kya upasaharati 'ayampi kho kyo evadhammo evambhv eta anatto'ti. Iti ajjhatta v kye kynupass viharati bahiddh v kye kynupass viharati ajjhattabahiddh v kye kynupass viharati, samudayadhammnupass v kyasmi viharati vayadhammnupass v kyasmi viharati samudayavayadhammnupass v kyasmi viharati. 'Atthi kyo'ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya anissito ca viharati. Na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati. (Tatiya svathka) 12. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svathkya chata ahisakhalika nimmasa lohitamakkhita nahrusambaddha so imameva kya upasaharati 'ayampi kho kyo evadhammo evambhv eta anatto'ti. [BJT Page 454] [\x 454/]

13. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svathikya chaita ahisakhalika apagatamasalohita nahrusambaddha. So imameva kya upasaharati 'ayampi kho kyo evadhammo evambhv eta anatto'ti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. 'Atthi kyo'ti v panassa sati paccupahit hoti, yvadeva amattya patissatimattya. Anissito ca viharati, na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu kye kynupass viharati. (Pacama svathka) [BJT Page 456] [\x 456/]

Iti ajjhatta v kye kynupass viharati bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati, samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. 'Atthi kyo'ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi bhikkhave bhikkhu kye kynupass viharati. (Catuttha svathka)

14. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svathkya chaita ahikni apagatasambandhni disvidissu vikkhittni aena hatthahika aena pdahika aena gopaphahika aena jaghahika aena rahika aena pihihika aena kaahika aena khandhahika aena gvahika [PTS Page 297] [\q 297/] aena dantahika aena ssakaha. So imameva kya upasaharati 'ayampi kho kyo evadhamem evambhv eta anatto'ti. Iti ajjhatta v kye kynupass viharati bahiddh v kye kynupass viharati. Ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati vayadhammnupass v kyasmi viharati samudayavayadhammnupass v kyasmi viharati. Atthi kyo ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati, na ca kici loke updiyati. Evampi bhikkhave bhikkhu kye kynupass viharati. (Chaha svathka) 15. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svathkya chaita ahikni

D.N. 340/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

setni sakhavaupanibhni, so imameva kya upasaharati 'ayampi kho kyo evadhammo evambhv eta anatto'ti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati ajjhattabahiddh v kye [PTS Page 298] [\q 298/] kynupass viharati, samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. [BJT Page 458] [\x 458/]

vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. 'Atthi kyo ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati, na ca kici loke updiyati. Evampi bhikkhave bhikkhu kye kynupass viharati. (Navama svathka) Cuddasa kynupassan nihit. Vedannupassan 18. Kathaca bhikkhave bhikkhu vedansu vedannupass viharati? Idha bhikkhave bhikkhu sukha vedana vediyamno sukha vedana vediym ti pajnti, dukkha v vedana vediyamno dukkha vedana vediym ti pajnti. Adukkhamasukha v vedana vediyamno adukkhamasukha vedana vediym ti pajnti. [BJT Page 462] [\x 462/]

'Atthi kyo'ti v panassa sati paccupahit hoti yvadeva amattya patissatimattya. Anissito ca viharati, na ca kici loke updiyati. Evampi bhikkhave bhikkhu kye kynupass viharati. (Sattama svathka) 16. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svathkya chaita ahikni pujkatni terovassikni. So imameva kya upasaharati 'ayampi kho kyo evadhammo emambhv eta anatto'ti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati ajjhattabahiddh v kye kynupass viharati, samudayadhammnupass v kyasmi viharati vayadhammnupass v kyasmi viharati samudayavayadhammnupass v kyasmi viharati. 'Atthi kyo'ti v panassa sati paccupahit hoti, yvadeva amattya patissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi bhikkhave bhikkhu kye kynupass viharati. (Ahama svathka) [BJT Page 460] [\x 460/] 17. Puna ca para bhikkhave bhikkhu seyyathpi passeyya sarra svathkya chaita ahikni ptni cuakajtni, so imameva kya upasaharati 'ayampi kho kyo evadhammo evambhv eta anatto'ti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati,

Smisa v sukha vedana vediyamno smisa sukha vedana vediym ti pajnti. Nirmisa v sukha vedana vediyamno nirmisa sukha vedana vediymti pajnti. Smisa v dukkha vedana vediyamno smisa dukkha vedana vediym ti pajnti. Nirmisa v dukkha vedana vediyamno nirmisa dukkha vedana vediymti pajnti. Smisa v adukkhamasukha vedana vediyamno smisa adukkhamasukha vedana vediymti pajnti. Nirmisa v adukkhamasukha vedana vediyamno nirmisa adukkhamasukha vedana vediymti pajnti. Iti ajjhatta v vedansu vedannupass viharati, bahiddh v vedansu vedannupass viharati, ajjhattabahiddh v vedansu vedannupass viharati. Samudayadhammnupass v vedansu viharati, vayadhammnupass [PTS Page 299] [\q 299/] v vedansu viharati, samudayavayadhammnupass v vedansu viharati. Atthi vedan ti v panassa sati paccupahit hoti yvadeva amattya paissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu vedansu vedannupass viharati.

D.N. 341/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Vedannupassan nihit. [BJT Page 464] [\x 464/] Cittnupassan 19. Kathaca pana bhikkhave bhikkhu citte cittnupass viharati: Idha bhikkhave bhikkhu sarga v citta sarga cittanti pajnti, vtarga v citta vtarga cittanti pajnti, sadosa v citta sadosa cittanti pajnti, vtadosa v citta vtadosa cittanti pajnti, samoha v citta samoha cittanti pajnti, vtamoha v citta vtamoha cittanti pajnti, sakhitta citta sakhitta cittanti pajnti, vikkhitta v citta vikkhitta cittanti pajnti, mahaggata v citta mahaggata cittanti pajnti, amahaggata v citta amahaggata cittanti pajnti, sauttara v citta sauttara cittanti pajnti, anuttara v citta anuttara cittanti pajnti, samhita v citta samhita cittanti pajnti, asamhita v citta asamhita cittanti pajnti, vimutta v citta vimutta cittanti pajnti, avimutta v citta avimutta cittanti pajnti. Iti ajjhatta v citte cittnupass viharati, bahiddh v citte cittnupass viharati, ajjhattabahiddh v citte cittnupass viharati. Samudayadhammnupass v cittasmi viharati, vayadhammnupass v cittasmi viharati samudayavayadhammnupass v cittasmi viharati. [BJT Page 466] [\x 466/]

Idha bhikkhave bhikkhu dhammesu dhammnupassi viharati pacasu nvaraesu. Kathaca pana bhikkhave bhikkhu dhammesu dhammnupass viharati pacasu nvaraesu: Idha bhikkhave bhikkhu santa v ajjhatta kmacchanda 'atthi me ajjhatta kmacchando'ti pajnti asanta v ajjhatta kmacchanda 'natthi me ajjhatta kmacchando'ti pajnti. Yath ca anuppannassa kmacchandassa uppdo hoti taca pajnti, yath ca uppannassa kmacchandassa pahna hoti taca pajnti. Yath ca pahnassa kmacchandassa anuppdo hoti taca pajnti. Santa v ajjhatta bypda 'atthi me ajjhatta bypdo'ti pajnti, asanta v ajjhatta bypda 'natthi me ajjhatta bypdo'ti pajnti. Yath ca anuppannassa bypdassa uppdo hoti taca pajnti, yath ca uppannassa bypdassa pahna hoti taca pajnti, yath ca pahnassa bypdassa yati anuppdo hoti taca pajnti. [BJT Page 468] [\x 468/]

Santa v ajjhatta thnamiddha atthi me ajjhatta thnamiddhanti pajnti, asanta v ajjhatta thnamiddha 'natthi me ajjhatta thnamiddhanti' pajnti, yath ca anuppannassa thnamiddhassa uppdo hoti taca pajnti. Yath ca uppannassa thnamiddhassa pahna hoti taca pajnti. Yath ca pahnassa thnamiddhassa yati anuppdo hoti taca pajnti. Santa v ajjhatta uddhaccakukkucca 'atthi me [PTS Page 301] [\q 301/] ajjhatta uddhaccakukkuccanti pajnti, asanta v ajjhatta uddhaccakukkucca 'natthi me ajjhatta uddhaccakukkuccanti' pajnti. Yath ca anuppannassa uddhaccakukkuccassa uppdo hoti taca pajnti. Yath ca uppannassa uddhaccakukkuccassa pahna hoti taca pajnti, yath ca pahnassa uddhaccakukkuccassa yati anuppdo hoti taca pajnti. Santa v ajjhatta vivikiccha 'atthi me ajjhatta vicikicch'ti pajnti, asanta v ajjhatta vicikiccha 'natthi me ajjhatta vicikicch'ti pajnti. Yath ca anuppannya vicikicchya uppdo hoti taca pajnti, yath ca uppannya vicikicchya pahna hoti taca pajnti. Yath ca pahnya vicikicchya yati anuppdo hoti, taca pajnti.

Atthi cittanti v panassa sati paccupahit [PTS Page 300] [\q 300/] hoti, yvadeva amattya patissatimattya. Anissito ca viharati. Na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu citte cittnupass viharati. Cittnupassan nihit. Dhammnupassan 20. Kahica pana bhikkhave bhikkhu dhammesu dhammnupass viharati:

D.N. 342/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati, samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati, atthi dhammti v pasanna sati paccupahit hoti. Yvadeva amattya patissatimattya. Anissito ca viharati na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammnupass viharati pacasu nvaraesu. (Nvaraapabba nihit) [BJT Page 470] [\x 470/]

22. Puna ca para bhikkhave bhikkhu dhammesu dhammnupass viharati chasu ajjhattikabhiresu yatanesu. Kathaca pana bhikkhave bhikkhu dhammesu dhammnupass viharati chasu ajjhattikabhiresu yatanesu. [BJT Page 472] [\x 472/]

Idha bhikkhave bhikkhu cakkhuca pajnti, rpe ca pajnti, yaca tadubhaya paicca uppajjati saojana taca pajnti. Yath ca anuppannassa saojanassa uppdo hoti taca pajnti. Yath ca uppannassasaojanassa pahna hoti taca pajnti. Yath ca pahnassa saojanassa yati anuppdo hoti taca pajnti. Sotaca pajnti, sadde va pajnti, yaca tadubhaya paicca uppajjati saojana taca pajnti. Yath ca anuppannassa saojanassa uppdo hoti taca pajnti. Yath ca pahnassa saojanassa yati anuppdo hoti taca pajnti. Ghnaca pajnti, gandhe ca pajnti, yaca tadubhaya paicca uppajjati saojana taca pajnti. Yath ca anuppannassa saojanassa uppdo hoti taca pajnti. Yath ca uppannassa saojanassa pahna hoti taca pajnti. Yath ca pahnassa saojanassa yati anuppdo hoti taca pajnti. Jivhaca pajnti, rase ca pajnti, yaca tadubhaya paicca uppajjati saojana taca pajnti. Yath ca anuppannassa saojanassa uppdo hoti taca pajnti. Yath ca uppannassa saojanassa pahna hoti taca pajnti. Yath ca pahnassa saojanassa yati anuppdo hoti taca pajnti. Kyaca pajnti, phohabbo ca pajnti, yaca tadubhaya paicca uppajjati saojana taca pajnti. Yath ca anuppannassa saojanassa uppdo hoti taca pajnti. Yath ca uppannassa saojanassa pahna hoti taca pajnti. Yath ca pahnassa saojanassa yati anuppdo hoti taca pajnti. Manaca pajnti, dhamme ca pajnti, yaca tadubhaya [PTS Page 303] [\q 303/] paicca uppajjati saojana taca pajnti. Yath ca anuppannassa saojanassa uppdo hoti taca pajnti. Yath ca uppannassa saojanassa pahna hoti taca pajnti. Yath ca pahnassa saojanassa yati anuppdo hoti taca pajnti.

21. Puna ca para bhikkhave bhikkhu dhammesu dhammnupass viharati pacasu updnakkhandhesu. Kathaca pana bhikkhave bhikkhu dhammesu dhammnupass viharati pacasu updnakkhandhesu: idha bhikkhave bhikkhu 'iti rpa, iti rpassa samudayo, iti rpassa atthagamo, iti vedan. Iti vedanya samudayo, iti vedanya atthagamo, iti sa, iti saya samudayo, iti saya atthagamo, iti sakhr, [PTS Page 302] [\q 302/] iti sakhrna samudayo, iti sakhrna atthagamo, iti via, iti viassa atthagamoti. Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati. Samudaya dhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati. 'Atthi dhamm'ti v panassa sati paccupahit hoti. Yvadeva amattya patissati mattya. Anissito ca viharati, na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammnupass viharati pacasu updnakkhandhesu. Khandhapabba nihita

D.N. 343/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 474] [\x 474/]

viriyasambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatt ptisambojjhaga atthi me ajjhatta ptisambojjhago'ti pajnti. Asanta v ajjhatta ptisambojjhaga 'natthi me ajjhatta ptisambojjhago'ti pajnti. Yath ca anuppannassa ptisambojjhagassa uppdo hoti taca pajnti. Yath ca uppannassa ptisambojjhagassa bhvanya pripr hoti taca pajnti. [PTS Page 304] [\q 304/] santa v ajjhatta passaddhisambojjhaga 'atthi me ajjhatta passaddhisambojjhago'ti pajnti. Asanta v ajjhatta passaddhisambojjhaga 'natthi me ajjhatta passaddhisambojjhago'ti pajnti. Yath ca anuppannassa passaddhisambojjhagassa uppdo hoti taca pajnti. Yath ca uppannassa passaddhisambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta samdhisambojjhaga 'atthi me ajjhatta samdhisambojjhago'ti pajnti. Asanta v ajjhatta samdhisambojjhaga 'natthi me ajjhatta samdhisambojjhago'ti pajnti. Yath ca anuppannassa samdhisambojjhagassa uppdo hoti taca pajnti. Yath ca uppannassa samdhisambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta upekkhsambojjhaga atthi me ajjhatta upekkhsambojjhagoti pajnti. Asanta v ajjhatta upekkhsambojjhaga 'natthi me ajjhatta upekkh sambojjhago'ti pajnti. Yath ca anuppannassa upekkh sambojjhagassa uppdo hoti taca pajnti. Yath ca uppannassa upekkhsambojjhagassa bhvanya pripr hoti taca pajnti. Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati. [BJT Page 478] [\x 478/]

Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati. Ajjhattabahiddh v dhammesu dhammnupass viharati. Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati. Atthi dhammti v panassa sati paccupahit hoti, yvadeva amattya patissatimattya. Anissito ca viharati, na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammnupassi viharati chasu ajjhattikabhiresu yatanesu. yatanapabba nihita. 22. Puna ca para bhikkhave bhikkhu dhammesu dhammnupass viharati sattasu bojjhagesu. Kathaca pana bhikkhave bhikkhu dhammesu dhammnupass viharati sattasu bojjhagesu: Idha bhikkhave bhikkhu santa v ajjhatta sati sambojjhaga atthi me ajjhatta satisambojjhago'ti pajnti. Asanta v ajjhatta satisambojjhaga natthi me ajjhatta satisambojjhagoti pajnti. Yath ca anuppannassa satisambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa satisambojjhagassa bhvanya pripri hoti taca pajnti. Santa v ajjhatta dhammavicayasambojjhaga atthi me ajjhatta dhammavicaya sambojjhagoti pajnti. Asanta v ajjhatta dhammavicayasambojjhaga natthi me ajjhatta dhammavicayasambojjhagoti pajnti. Yath ca anuppannassa dhammavicayasambojjhagassa uppdo hoti taca pajnti. Yath ca uppannassa dhammavicayasambojjhagassa bhvanya pripr hoti taca pajnti. [BJT Page 476] [\x 476/] Santa v ajjhatta viriyasambojjhaga atthi me ajjhatta viriyasambojjhagoti pajnti. Asanta v ajjhatta viriyasambojjhaga natthi me ajjhatta viriyasambojjhagoti pajnti. Yathca anuppannassa viriyasambojjhagassa uppdo hoti taca pajnti. Yath ca uppannassa

Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati.

D.N. 344/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

'Atthi dhamm'ti v panassa sati paccupahit hoti, yvadeva amattya patissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammnupass viharati sattasu sambojjhagesu. (Bojjhagapabba nihita) Pahamakabhavra nihita 24. Puna ca para bhikkhave bhikkhu dhammesu dhammnupass viharati catsu ariyasaccesu. Kathaca pana bhikkhave bhikkhu dhammesu dhammnupass viharati catsu ariyasaccesu: Idha bhikkhave bhikkhu ida dukkhanti yath bhta pajnti, aya dukkhasamudayo ti yathbhta pajnti, aya dukkhanirodho ti yathbhta pajnti, aya dukkhanirodhagmin paipad ti yathbhta pajnti. 25. [PTS Page 305] [\q 305/] katamaca bhikkhave dukkha ariyasacca: jti pi dukkh, jarpi dukkh, maraampi dukkha, sokaparidevadukkhadomanassupyspi dukkh, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampiccha na labhati tampi dukkha, sakhittena pacupdnakkhandh pi dukkh. [BJT Page 480] [\x 480/]

Katamo ca bhikkhave soko: yo kho bhikkhave aataraatarena byasanena samanngatassa aataraatarena [PTS Page 306] [\q 306/] dukkhadhammena phuhassa soko socan socitatta anto soko anto parisoko, aya vuccati bhikkhave soko. Katamo ca bhikkhave paridevo: yo kho bhikkhave aataraatarena byasanena samanngatassa aataraatarena dukkhadhammena phuhassa devo paridevo devan paridevan devitatta paridevitatta, aya vuccati bhikkhave paridevo. Katamaca bhikkhave dukkha: ya kho bhikkhave kyika dukkha kyika asta kyasamphassaja dukkha asta vedayita, ida vuccati bhikkhave dukkha. [BJT Page 482] [\x 482/]

Katamaca bhikkhave domanassa: ya kho bhikkhave cetasika dukkha cetasika asta manosamphassaja dukkha asta vedayita, ida vuccati bhikkhave domanassa. Katamo ca bhikkhave upyso: yo kho bhikkhave aataraatarena byasanena samanngatassa aataraatarena dukkhadhammena phuhassa yso upyso ysitatta upysitatta, aya vuccati bhikkhave upyso. Katamo ca bhikkhave appiyehi sampayogo dukkho: idha yassa te honti anih akant amanp rp sadd gandh ras phohabb dhamm, ye v panassa te honti anatthakm ahitakm aphsukakm ayogakkhemakm, y tehi saddhi sagati samgamo samodhna missbhvo, aya vuccati bhikkhave appiyehi sampayogo dukkho. Katamo ca bhikkhave piyehi vippayogo dukkho: idha yassa te honti ih kant manp rp sadd gandh ras phohabb dhamm, ye v panassa te honti atthakm hitakm phsukakm yogakkhemakm mt v pit v bht v bhagini v jeh v kanih v mitt v amacc v ti slohit v, y tehi saddhi asagati asamgamo asamodhna amissbhvo, aya vuccati bhikkhave piyehi vippayogo dukkho. [PTS Page 307] [\q 307/] katamaca bhikkhave yampiccha na labhati tampi dukkha: jtidhammna bhikkhave sattna eva icch

Katam ca bhikkhave jti: y tesa tesa sattna tamhi tamhi sattanikye jti sajti okkanti abhinibbanti khandhna ptubhvo yatanna pailbho, aya vuccati bhikkhave jti. Katam ca bhikkhave jar: y tesa tesa sattna tamhi tamhi sattanikye jar jraat khaicca plicca valittacat yuno sahni indriyna paripko, aya vuccati bhikkhave jar. Katamaca bhikkhave maraa: ya tesa tesa sattna tamh tamh sattaniky cuti cavanat bhedo antaradhna maccumaraa klakiriy khandhna bhedo kaebarassa nikkhepo jvitindriyassupacchedo, ida vuccati bhikkhave maraa.

D.N. 345/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

uppajjati: aho vata maya na jti dhamm assma, na ca vata no jti gaccheyy ti. Na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Jar dhammna bhikkhave sattna eva icch uppajjati: aho vata maya na jardhamm assma, na ca vata no jar gaccheyy ti, na kho paneta icchya pantabba. Idampi yampiccha na labhati tampi dukkha. [BJT Page 484] [\x 484/]

[BJT Page 486] [\x 486/]

Katame ca bhikkhave sakhittena pacupdnakkhandh dukkh: seyyathda rppdnakkhandho vedanpdnakkhandho sapdnakkhandho sakhrpdnakkhandho vinpdnakkhandho. Ime vuccanti bhikkhave sakhittena pacupdnakkhandhpi dukkh, ida vuccati bhikkhave dukkha ariyasacca. 26. [PTS Page 308] [\q 308/] katamaca bhikkhave dukkhasamudayo ariyasacca: yya tah ponobhavik nandirgasahagat tatra tatrbhinandin, seyyathda: kmatah bhavatah vibhavatah. S kho panes bhikkhave tah kattha uppajjamn uppajjati: kattha nivisamn nivisati: ya loke piyarpa starpa etthes tah uppajjamn uppajjati, ettha nivisamn nivisati kica loke piyarpa starpa: cakkhu loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Sota loke piyarpa starpa etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Ghna loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Jivh loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Kyo loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Mano loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rp loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Sadd loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Gandh loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Ras loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Phohabb loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Dhamm loke piyarpa starpa, etthes taah uppajjamn uppajjati, ettha nivisamn nivisati. Cakkhuvia loke piyarpa starpa, etthes tah uppajjamn uppajji, ettha

Bydhidhammna bhikkhave sattna eva icch uppajjati: aho vata maya na bydhidhamm assma. Na ca vata no bydhi gaccheyyti, na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Maraadhammna bhikkhave sattna eva icch uppajjati: aho vata maya na maraadhamm assma, na ca vata no maraa gaccheyyti, na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Sokadhammna bhikkhave sattna eva icch uppajjati: aho vata maya na sokadhamm assma, na ca vata no soko gaccheyyti, na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Paridevadhammna bhikkhave sattna eva icch uppajjati: aho vata maya na paridevadhamm assma, na ca vata no paridevo gaccheyyti, na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Dukkhadhammna bhikkhave sattna eva icch uppajjati: aho vata maya na dukkha dhamm assma, na ca vata no dukkha gaccheyyti. Na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Domanassadhammna bhikkhave sattna eva icch uppajjati: aho vata maya na domanassadhamm assma. Na ca vata no domanassa gaccheyyti. Na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha. Upysadhammna bhikkhave sattna eva icch uppajjati: aho vata maya na upysadhamm asasma, na ca vata no upyso gaccheyyti. Na kho paneta icchya pattabba. Idampi yampiccha na labhati tampi dukkha.

D.N. 346/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nivisamn nivisati. Sotavia loke piyarpa starpa, etthas tah uppajjamn uppajjati, ettha nivisamn nivisati. Ghnavia loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Jivhvia loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Kyavia loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Manovia loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. - Cakkhusamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Sotasamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Ghnasamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. [PTS Page 309] [\q 309/] jivhsamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Kyasamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Manosamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. [BJT Page 488] [\x 488/] - Cakkhusamphassaj vedan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Sotasamphassaj vedan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Ghnasamphassaj vedan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Jivhsamphassaj vedan loke piyarpa starpa, ettes tah uppajjamn uppajjati, ettha nivisamn nivisati. Kyasamphassaj vedan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Manosamphassaj vedan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpasa loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Saddasa loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Gandhasa loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rasasa loke piyarpa starpa, etthas tah uppajjamn uppajjati, ettha nivisamn

nivisati. Phohabbasa loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Dhammasa loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Saddasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Gandhasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rasasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Phohabbasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Dhammasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpatah loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Saddatah loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Gandhatah loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rasatah loke piyarpa starpa, etthes tah uppajjamn uppajjati. Ettha nivisamn nivisati. Phohabbatah loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Dhammatah loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpavitakko loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Saddavitakko loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Gandhavitakko loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rasavitakko loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Phohabbavitakko loke piyarpa starpa etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Dhammavitakko loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpavicro loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Saddavicro loke piyarpa starpa etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Gandhavicro loke

D.N. 347/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rasavicro loke piyarpa starpa etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Phohabbavicro loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Dhammavicro loke piyarpa starpa, etthes [PTS Page 310] [\q 310/] tah uppajjamn uppajjati, ettha nivisamn nivisati. Ida vuccati bhikkhave dukkhasamudayo ariyasacca. [BJT Page 490] [\x 490/]

Cakkhuvia loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Sotavia loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Ghnavia loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Jivhvia loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Kyavia loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Manovia loke piyarpa starpa, etthes tah pahiyamn pahyati, ettha nirujjhamn nirujjhati. Cakkhusamphasso loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Sotasamphasso loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Ghnasamphasso loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Jivhsamphasso loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Kyasamphasso loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Manosamphasso [PTS Page 311] [\q 311/] loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Cakkhusamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahyati. Ettha nirujjhamn nirujjhati. Sotasamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Ghnasamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Jivhsamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Kyasamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahyati. Ettha nirujjhamn nirujjhati. Manosamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahyati. Ettha nirujjhamn nirujjhati. [BJT Page 492] [\x 492/] Rpasa loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Saddasa loke piyarpa starpa,

27. Katamaca bhikkhave dukkhanirodho ariyasacca? Yo tass yeva tahya asesavirganirodho cgo painissaggo mutti anyo, s kho panes bhikkhave tah kattha pahyamn pahyati. Kattha nirujjhamn nirujjhati: ya loke piyarpa starpa etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Kica loke piyarpa starpa? Cakkhu loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Sota loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Ghna loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Jivh loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Kyo loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Mano loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rp loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Sadd loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Gandh loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Ras loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Phohabb loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Dhamm loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati.

D.N. 348/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Gandhasaloke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rasasa loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Phohabbasa loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Dhammasaloke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpasacetan loke piyarpa srpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Saddasacetan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Gandhasacetan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rasasacetan loke piyarpa starpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Phohabbasacetan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Dhammasacetan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpatah loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Saddatah loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Gandhatahloke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rasatah loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Phohabbatah loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Dhammatahloke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpavitakko loke piyarpa starpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Saddavitakko loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Gandhavitakko loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rasavitakko loke piyarpa starpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Phohabbavitakko loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Dhammavitakko loke piyarpa starpa,

etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpavicro loke piyarpa srpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Saddavicro loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Gandhavicro loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rasavicro loke piyarpa starpa, etthes tah pahyamn pahiyati, ettha nirujjhamn nirujjhati. Phohabbavicro loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Dhammavicro loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. . Ida vuccati bhikkhave dukkhanirodho ariyasacca. 28. Katamaca bhikkhave dukkhanirodhagmin paipad ariyasacca: ayameva ariyo ahagiko maggo, seyyathda: sammdihi sammsakappo sammvc sammkammanto sammjvo sammvymo sammsati sammsamdhi. Katam ca bhikkhave sammdihi? [PTS Page 312] [\q 312/] ya kho bhikkhave dukkhe a dukkhasamudaye a dukkhanirodhe a dukkhanirodhagminiy paipadya a, aya vuccati bhikkhave sammdihi. Katamo ca bhikkhave sammsakappo? Nekkhammasakappo abypdasakappo avihissakappo. Aya vuccati bhikkhave sammsakappo. [BJT Page 494] [\x 494/]

Katam ca bhikkhave sammvc? Musvd verama, pisunya vcya verama, pharusya vcya verama. Samphappalp verama. Aya vuccati bhikkhave sammvc. Katamo ca bhikkhave sammkammanto? Ptipt verama, adinndn verama, kmesumicchcr verama. Aya vuccati bhikkhave sammkammanto. Katamo ca bhikkhave sammjvo? Idha bhikkhave ariyasvako micchjva pahya sammjvena jvika kappeti. Aya vuccati bhikkhave sammjvo.

D.N. 349/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Katamo ca bhikkhave sammvymo? Idha bhikkhave bhikkhu anuppannna ppakna akusalna dhammna anuppdya chanda janeti vyamati viriya rabhati citta paggahti padahati. Uppannna ppakna akusalna dhammna pahnya chanda janeti vyamati viriya rabhati, citta paggahti, padahati. Anuppannna kusalna dhammna uppdya chanda janeti vyamati viriya rabhati citta paggahti padahati. Uppannna kusalna dhammna hitiy asammosya bhiyyobhvya [PTS Page 313] [\q 313/] vepullya bhvanya pripriy chanda janeti, vyamati viriya rabhati citta paggahti padahati. Aya vuccati bhikkhave sammvymo. Katam ca bhikkhave sammsati? Idha bhikkhave bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Aya vuccati bhikkhave sammsati. [BJT Page 496] [\x 496/]

bahiddh v dhammesu dhammnupass viharati. Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati. Atthi dhamm't v panassa sati paccupahit hoti yvadeva amattya patissatimattya, anissito ca viharati, na ca kici loke updiyati, Evampi kho bhikkhave bhikkhu dhammesu dhammnupass viharati catsu ariyasaccesu. [BJT Page 498] [\x 498/]

30. Yo hi koci bhikkhave ime cattro satipahne eva bhveyya sattavassni, tassa dvinna phalna aatara phala pikakha diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave satta vassni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya cha vassni, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave cha vassni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya paca vassni, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave paca vassni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya cattri vassni, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave cattri vassni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya ti vassni, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave t vassni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya dve vassni, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave dve vassni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya eka vassa, tassa dvinna phalna

Katamo ca bhikkhave sammsamdhi? Idha bhikkhave bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati, vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati. Sato ca sampajno sukhaca kyena paisavedeti, yanta ariy cikkanti upekkhako satim sukhavihrti, ta tatiya jhna upasampajja viharati, sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Aya vuccati bhikkhave sammsamdhi. Ida vuccati bhikkhave dukkhanirodhagminpaipad ariyasacca. 29. Iti ajjhatta v dhammesu dhammnupass viharati, [PTS Page 314] [\q 314/] bahiddh v dhammesu dhammnupass viharati, ajjhatta

D.N. 350/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

aatara phala pikakha, diheva dhamme a, sati v updisese angmit. [BJT Page 500] [\x 500/] 31. Tihatu bhikkhave eka vassa. Yo hi koci bhikkhave ime cattro satipahne eva bhveyya satta msni, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave satta msni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya cha msni. Tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave cha msni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya paca msni. Tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave paca msni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya cattri msni. Tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave cattri msni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya ti msni. Tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave ti msni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya dve msni. Tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. Tihantu bhikkhave dve msni, yo hi koci bhikkhave ime cattro satipahne eva bhveyya eka msa, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit. [BJT Page 502] [\x 502/]

Tihatu bhikkhave ahamso, yo hi koci bhikkhave ime cattro satipahne eva bhveyya sattha, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit'ti. 32. Ekyano aya bhikkhave maggo sattna visuddhiy sokapariddavna samatikkamya dukkhadomanassna atthagamya yassa adhigamya nibbnassa sacchikiriyya yadida cattro satipahn'ti iti yanta vutta idameta paicca vuttanti. Idamavoca bhagav. Attaman te bhikkhu bhagavato bhsita abhinandunti. Mahsatipahnasutta nihita navama. [BJT Page 504] [\x 504/] 10 [PTS Page 316] [\q 316/] pysisutta

Eva me suta: eka samaya yasm kumrakassapo kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena setaby nma kosalna nagara tadavasari. Tatra suda yasm kumrakassapo setabyya viharati uttarena setabya sisapvane. Tena kho pana samayena pysirjao setabya ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra passenadin kosalena dinna rjadya brahmadeyya. Tena kho pana samayena pysissa rjaassa evarpa ppaka dihigata uppanna hoti "iti pi natthi paro loko, natthi satt opaptik, natthi sukaadukkana [PTS Page 317] [\q 317/] kammna phala vipko"ti. 2. Assosu kho setabyak brhmaagahapatik: "samao khalu bho kumrakassapo samaassa gotamassa svako kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi setabya anuppatto setabyya viharati uttarena setabya sisapvane. Ta kho pana bhavanta kumrakassapa eva kalyo kittisaddo abbhuggato: paito byatto medhv bahussuto cittakath kalyapaibhno vuddho ceva arah ca. Sdhu kho pana tathrpna arahata dassana hot"ti.

Tihatu bhikkhave [PTS Page 315] [\q 315/] mso, yo hi koci bhikkhave ime cattro satipahne eva bhveyya ahamsa, tassa dvinna phalna aatara phala pikakha, diheva dhamme a, sati v updisese angmit.

D.N. 351/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 506] [\x 506/]

3. Atha kho setabyak brhmaagahapatik setabyya nikkhamitv saghasagh gabht uttarena mukh gacchanti yena sisapvana. Tena kho pana samayena pysi rjao uparipsde divseyya upagato hoti. Addas kho pysi rjao setabyake brhmaagahapatike setabyya nikkhamitv saghasagh gabhte uttarena mukhe gacchante yena sisapvana. Disv khatta mantesi: kinnu kho bho khatte setabyak brhmaagahapatik setabyya nikkhamitv saghasagh gabht uttarena mukh gacchanti yena sisapvanant? [PTS Page 318] [\q 318/] "atthi kho bho samao kumrakassapo samaassa gotamassa svako kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi setabya anuppatto, setabyya viharati uttarena setabya sisapvane. Ta kho pana bhavanta kumrakassapa eva kalyo kittisaddo abbhuggato: paito byatto medhv bahussuto cittakath kalyapaibhno vuddho ceva arah cti. Tamena te bhavanta kumrakassapa dassanya upasakamant"ti. "Tena hi bho khatte yena setabyak brhmaagahapatik tenupasakama. Upasakamitv setabyake brhmaagahapatike eva vadehi: pysi bho rjao evamha' gamentu kira bhavanto, pysi pi rjao samaa kumrakassapa dassanya upasakamissati pur samao kumrakassapo setabyake brhmaagahapatike ble abyatte sapeti: itipi atthi paro loko, atthi satt opaptik, atthisukaadukkana kammna phala vipko'ti. Natthi hi bho khatte paro loko, natthi satt opaptik natthi sukaadukkana kammna phala vipko"ti. 'Eva bho'ti kho so khatt pysissa rjaassa paissutv yena setabyak brhmaagahapatik tenupasakami. Upasakamitv setabyake brhmaagahapatike etadavoca: pysi bho rjao evamha: gamentu kira bhavanto, pysi pi rjao samaa kumrakassapa dassanya upasakamissat"ti. [BJT Page 508] [\x 508/]

tenupasakami, upasakamitv yasmat kumrakassapena saddhi sammodi, sammodanya [PTS Page 319] [\q 319/] katha srya vtisretv ekamanta nisdi. Setabyakpi kho brhmaagahapatik appekacce yasmanta kumrakassapa abhivdetv ekamanta nisdisu, appekacce yasmat kumrakassapena saddhi sammodisu, sammodanya katha srnya vtisretv ekamanta nisdisu. Appekacce yenyasm kumrakassapo tenajali panmetv ekamanta nisdisu. Appekacce nmagotta svetv ekamanta nisdisu. Appekacce tuhbht ekamanta nisdisu. 5. Ekamanta nisinno kho pysi rjao yasmanta kumrakassapa etadavoca: "aha hi bho kassapa evavd evadihi 'iti pi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko"ti. "Nha rjaa evavd evadihi addasa v assosi v. Katha hi nma eva vadeyya: 'itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. Tena hi rjaa taevettha paipucchissmi, yath te khameyya tath na bykareyysi. Ta kimmaasi rjaa ime candimasuriy imasmi v loke parasmi v, dev v te manuss v ti? "Ime bho kassapa candimasuriy parasmi loke na imasmi, dev te na manuss"ti. "Imin pi kho te rjaa pariyyena eva hotu: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti. "Kicpi bhava kassapo evamha, atha kho eva me ettha hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko"ti. [BJT Page 510] [\x 510/]

6. Atthi pana rjaa pariyyo yena te pariyyena eva hoti: 'itipi natthi paro loko, natthi satt opaptik [PTS Page 320] [\q 320/] natthi sukaadukkana kammna phala vipko'ti? "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: 'itipi natthi paro loko, natthi satt

4. Atha kho pys rjao setabyakehi brhmaagahapatikehi parivuto yena sisapvana yena yasm kumrakassapo

D.N. 352/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

opaptik, natthi sukaadukkana kammna phala vipko'ti. "Yath katha viya rja?"Ti. "Idha me bho kassapa mittmacc tislohit ptipt adinndy kmesu micchcr musvd pisunavc pharusavc samphappalp abhijjhl bypannacitt micchdihi. Te aparena samayena bdhik honti dukkhit bhagiln. Yadha jnmi na dni me imamh bdh vuhahissantti tyha upasakamitv eva vadmi: santi kho bho eke samaabrhma evavdino evadihino ye te ptipt adinndy kmesu micchcr musvd pisunavc pharusavc samphappalp abhijjhl bypannacitt micchdihi. Te kyassa bhed parammara apya duggati vinipta niraya upapajjissantti. Bhavanto kho pana ptipt adinndy kmesu micchcr musvd pisuavc pharusavc samphappalp abhijjhl bypannacitt micchdihi. Sace tesa bhavata samaabrhmana sacca vacana, bhavanto kyassa bhed parammara apya duggati vinipta niraya upapajjissanti. Sace bho kyassa bhed parammara apya duggati niraya upapajjeyytha, yena me gantv roceyytha: 'iti pi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti. Bhavanto kho pana me saddhyik paccayik ya bhavantehi diha, yath sma diha evameta bhavissat'ti. Te me sdh'ti [PTS Page 321] [\q 321/] paissutv neva gantv rocenti, na pana dta pahianti. Ayampi kho bho kassapa pariyyo yena me pariyyena eva hoti: 'itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. " [BJT Page 512] [\x 512/]

pacchbha ghabandhana bandhitv khuramua kretv kharassarena paavena rathiyya rathiya sighakena sighaka parinetv dakkhiena dvrena nikkhmetv dakkhiato nagarassa ghtane3 nisdpeyyu. Labheyya nu kho so coro coraghtesu 'gamentu tva bhavanto coraght amukasmi me gme v nigame v mittmacc tislohit, yvha tesa uddassetv gacchm'ti? [PTS Page 322] [\q 322/] udhu vippalapantasseva coraght ssa chindeyyunti?" "Na hi so bho kassapa coro labheyya coraghtesu: gamentu tva bhavanto coraght amukasmi gme v nigame v mittmacc tislohit, yvha tesa uddassetv gacchm'ti. Atha kho na vippalapantasseva coraght ssa chindeyyunti. "So hi nma rjaa coro manusso manussabhtesu coraghtesu na labhissati: gamentu tva bhonto coraght amukasmi me gme v nigame v mittmacc tislohit, yvha tesa uddesetv gacchm'ti. Ki pana te mittmacc tislohit ptipt adinndy kmesu micchcr musvd pisunavc pharusavc samphappalp abhijjhl bypannacitt micchdihi, te kyassa bhed parammara apya duggati vinipta niraya upapann labhissanti nirayaplesu: "gamentu tva bhavanto nirayapl yva maya pysissa rjaassa gantv rocema itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko?"Ti imin pi kho te rjaa pariyyena eva hotu: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko ti. 1. Karitv [PTS. 2.] Aghane machasa. 3. Uddassatv [PTS] uddisitva (s. Mu. ) [BJT Page 514] [\x 514/]

"Tena hi rjaa taevettha paipucchissmi, yath te khameyya, tath na bykareyysi. Ta kimmaasi rjaa? Idha te puris cora gucri gahetv dasseyyu 'aya te bhante coro gucr, imassa ya icchasi, ta daa paeh'ti, te tva eva vadeyysi 'tena hi bho ima purisa dahya rajjuy pacchbha ghabandhana bandhitv khuramua kretv1 barassarena paavena rathiyya rathya sighakena sighaka parinetv dakkhiena dvrena nikkhmetv dakkhiato nagarassa ghtane 2 ssa chindath'ti. Te 'sdh'ti paissutv ta purisa dahya rajjuy

"Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko natthi satt opaptik natthi sukaadukkana kammna phala vipko'ti". 7. "Atthi pana rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?" "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt

D.N. 353/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

opaptik, natthi sukaadukkana kammna phala vipkoti". "Yath katha viya rja?"Ti. "Idha me bho kassapa mittmacc tislohit ptipt paivirat adinndn paivirat kmesu micchcr [PTS Page 323] [\q 323/] paivirat musvd paivirat pisunya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdihi. Te aparena samayena bdhik honti dukkhit bhagiln yadha jnmi "na1 dni me imamh bdh vuhahissant'ti. Tyha upasakamitv eva vadmi: santi kho bho eke samaabrhma eva vdino eva dihino "ye te ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat pisunya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdihi, te kyassa bhed parammara sugati sagga loka upapajjant"ti. Bhavanto kho ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd paivirat pisunya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdihi. Sace tesa bhavata samaabrhmana sacca vacana, bhavanto kyassa bhed parammara sugati sagga loka upapajjeyytha, yena me gantv roceyytha: 'itipi atthi paro loko, atthi satt opaptik, atthi sutaadukkana kammna phala vipko'ti. Bhavanto kho pana me saddhyik paccayik, ya bhavantehi diha, yath sma diha evameta bhavissat ti. Te me 'sdh'ti paissutv neva gantv rocenti na pana dta pahanti. Ayampi kho bho kassapa pariyyo yena me pariyyena eva hoti: [PTS Page 324] [\q 324/] itipi natthi paro loko, natthi satt opaptik natthi sukaadukkana kammna phala vipko'ti". 1. Sasko, [PTS. 2.] Kye (kesuci) [BJT Page 516] [\x 516/]

paissutv ta purisa tamh gthakp uddhareyyu, te tva eva vadeyysi: 'tena hi bho tassa purisassa ky veupesikhi gta sunimmajjita nimmajjath"ti, te 'sdh'ti paissutv tassa purisassa ky veupesikhi gtha sunimmajjita nimmajjeyyu, te tva eva vadeyysi: 'tena hi bho tassa purisassa kya paumattikya tikkhattu subbaita ubbaeth'ti. Te tassa purisassa kya paumattikya tikkhattu subbaita ubbaeyyu, te tva eva vadeyysi: 'tena hi bho ta purisa telena abbhajitv sukhumena cuena tikkhattu suppadhota karoth'ti, te ta purisa telena abbhajitv sukhumena cuena tikkhattu suppadhota kareyyu, te tva eva vadeyysi: 'tena hi bho tassa purisassa kesamassu kappeth'ti, te tassa purisassa kesamassu kappeyyu, te tva eva vadeyysi: 'tena hi bho tassa purisassa mahagghaca mla mahagaghaca vilepana mahagaghni ca vatthni upaharath'ti, te tassa purisassa mahagghaca mla mahagghaca [PTS Page 325] [\q 325/] vilepana magagghni ca vatthni upahareyyu, te tva eva vadeyysi: 'tena hi bho ta purisa psda ropetv paca kmaguni upahapeth'ti, te ta purisa psda ropetv pacakmaguni upahapeyyu, ta kimmaasi rjaa? Api nu tassa purisassa sunahtassa suvilittassa sukappitakesamassussa muttamlbhraassa odtavatthavasanassa uparipsdavaragatassa pacahi kmaguehi samappitassa samagbhtassa paricrayamnassa punadeva tasmi gthakpe nimmujjitukamyat1 ass'ti"? "No hida bho kassapa". "Ta kissa hetu?" "Asuci bho kassapa gthakpo, asuci ceva asuci sakhto ca duggandho ca duggandhasakhto ca jeguccho ca jegucchasakhto ca paikklo ca paikklasakhto cti. 1. Kmat (kemisu) [BJT Page 518] [\x 518/]

"Tena hi rjaa upama te karissmi. Upamyapi idhekacce vi puris bhsitassa attha jnanti. Seyyathpi rjaa puriso gthakpe sassaka nimuggo assa, atha tva purise peyysi: 'tena hi bho ta purisa tamh gthakp uddharath'ti te 'sdh'ti

"Evameva kho rjaa manuss devna asuci ceva asucisakht ca duggandh ca duggandhasakht ca jegucch ca jegucchasakht ca paikkl ca paiklasakht ca. Yojanasata kho rjaa manussagandho deve ubbdhati. Kimpana te

D.N. 354/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

mittmacc tislohit ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd paivirat pisuya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdihi kyassa bhed parammara sugati sagga loka upapann te gantv rocessanti: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana [PTS Page 326] [\q 326/] kammna phala vipko'ti? Iminpi kho te rjaa pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko"ti. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti. Itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. 8. "Atthi pana bho rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?" "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik. Natthi sukaadukkana kammna phala vipkoti". "Yathkatha viya rja?"Ti. "Idha me bho kassapa mittmacc tislohit ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd paivirat surmerayamajjappamdahn paivirat. Te aparena samayena bdhik honti dukkhit bhagiln. Yadha jnmi na dni me imamh bdh vuhahissantiti tyha upasakamitv evavadmi: santi kho bho eke samaabrhma evavdino evadihino 'ye te ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd paivirat surmerayamajjappamdahn paivirat, te kyassa bhed parammara sugati sagga loka uppajjanti devna tvatisna sahabyatanti, bhavanto kho ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd paivirat surmerayamajjapamdahn paivirat. [BJT Page 520] [\x 520/]

Sace tesa bhavata samaabrhmana sacca vacana, bhavanto kyassa bhed parammara sugati sagga loka upapajjissanti devna tvatisna sahabyata. Sace bho kyassa bhed parammara sugati sagga loka upapajjeyytha devna tvatisna sahabyata, yena me gantv roceyytha itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti. Bhavanto kho pana me saddhayik paccayik, ya bhaventehi diha, yath [PTS Page 327] [\q 327/] sma diha, evameta bhavissatti te me 'sdhuti' paissutv neva gantv rocenti na pana dta pahianti. Ayampi kho bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loke natthi satt opaptik katthi sukaadukkana kammna phala vipko"ti. "Tena hi rjaa taevettha paipucchissmi, yath te khameyya tath na bykareyysi. Ya kho pana rjaa mnusaka vassasata, devna tvatisna eso eko rattindivo. Tya rattiy tisa rattiyo mso, tena msena dvdasa msiyo savaccharo, tena savaccharena dibba vassasahassa devna tvatisna yuppama. Ye te mittmacc tislohit ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd paivirat surmerayamajjapamdahn paivirat, te kyassa bhed parammara sugati sagga loka upapann devna tvatisna sahabyata, sace pana tesa eva bhavissati: 'yva maya dve v ti v rattindivni dibbehi pacahi kmaguehi samappit samagibht paricrema, atha maya pysissa rjaassa gantv roceyyma: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti, api nu te gantv roceyyu: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti"? [BJT Page 522] [\x 522/]

"No heta bho kassapa, api hi maya bho kassapa ciraklakat pi bhaveyyma. Ko paneta bhoto kassapassa roceti: atthi dev tvatisti v, eva dghyuk dev tvatisti v. Na maya [PTS Page 328] [\q 328/] bhoto kassapassa saddahma atthi dev tvatis ti v eva dghyuko dev tvatis ti v"ti.

D.N. 355/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Seyyathpi rjaa jaccandho puriso na passeyya kahasukkni rpni, na passeyya nlakni rpni, na passeyya ptakni rpni, na passeyya lohitakni rpni, na passeyya majehikni rpni, na passeyya samavisama na passeyya trakarpni, na passeyya candimasuriye, so eva vadeyya 'natthi kahasukkni rpni, natthi kahasukkna rpna dassv, natthi nlakni rpni, natthi nlakna rpna dassv, natthi ptakni rpni, natthi ptakna rpna dassv, natthi lohitakni rpni, natthi lohitakna rpna dassv, natthi majehikni rpni, natthi majehikna rpna dassv, natthi samavisama, natthi samavisamassa dassv, natthi trakarpni, natthi trakarpna dassv, natthi candimasuriy, natthi candimasuriyna dassv, ahameta na jnmi, ahameta na passmi tasm ta natthini. Samm nu kho bho rjaa vadamno vadeyy?"Ti. "No heta bho kassapa. Atthi kahasukkni rpni, atthi kahasukkna rpna dassv, atthi nlakni rpni, atthi nlakna rpna dassv, atthi ptakni rpni, atthi ptakna rpna dassv, atthi lohitakni rpni, atthi lohitakna rpna dassv, atthi majehikni rpni, atthi majehikna rpna [PTS Page 329] [\q 329/] dassv, atthi samavisama atthi samavisamassa dasasv, atthi trakarpni, atthi trakarpna dassv, atthi candimasuriy, atthi candimasuriyna dassv. 'Ahameta na jnmi, ahameta na passmi, tasm t natthi'ti na hi so bho kassapa samm vadamno vadeyy"ti. [BJT Page 524] [\x 524/]

maasi imin masacakkhun. Iminpi kho te rjaa pariyyena eva hotu: itipi atthi paro loko. Atthi satt opaptik. Atthi sukaadukkana kammna phala vipko ti. " "Kicpi bhava kassapo evamha, atha kho [PTS Page 330] [\q 330/] evamme ettha hoti: itipi natthi patt paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko ti. " "Atthi pana rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?" 9. "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti". "Yath katha viya rjati"? 1. Tumhettha [PTS.] [BJT Page 526] [\x 526/]

"Evameva kho tva rjaa jaccandhpamo mae paibhsi, ya ma tva eva vadesi: ko paneta bhoto kassapassa roceti: atthi dev tvatisti v, eva dghyuk dev tvatisti v. Na maya bhoto kassapassa saddahma atthi dev tvatisti v eva dghyuk dev tvatisti v'ti. Na kho rjaa eva paro loko dahabbo. Yath tva maasi imin masacakkhun. Ye kho te rjaa samaabrhma arae vanapatthni pannni sensanni paisevanti appasaddni appanigghosni, te tattha appamatt tpino pahitatt viharant dibba cakkhu visodhenti, te dibbena cakkhun visuddhena atikkantamnusakena imaceva loka passanti paraca, satte ca opptike. Evaca kho rjaa paro loko dahabbo. Natveva yath tva

"Idhha bho kassapa passmi samaabrhmae slavante kalyadhamme jvitukme amaritukme sukhakme dukkhapaikkle. Tassa mayha bho kassapa "eva hoti: sace kho ime bhonto samaabrhma slavanto kalyadhamm eva jneyyu: ito no matna seyyo bhavissat'ti idni me bhonto samaabrhma slavanto kalyadhamm vsa v khdeyyu, sattha v hareyyu, ubbandhitv v kla kareyyu, papte v papateyyu. Yasm ca kho ime bhonto samaabrhma slavanto kalyadhamm na eva jnanti: ito no matna seyyo bhavissat ti, tasm ime bhonto samaabrhma slavanto kalyadhamm jvitukm amaritukm sukhakm dukkhapaikl. Attna na mrent'ti. Ayampi bho kassapa pariyoso yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti". "Tena hi rjaa upamante karissmi, upamyapi dhekacce vi puris bhsitassa attha jnanti. Bhtapubba rjaa aatarassa brhmaassa dve pajpatiyo ahesu. Ekiss putto ahosi dasavassuddesiko v dvdasavassuddesiko v, ek gabbhin upavija. Atha kho so brhmao klamaksi.

D.N. 356/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Atha kho so mavako mtusapatti etadavoca: 'yamida hoti dhana v dhaa v rajata v jtarpa v, sabbanta [PTS Page 331] [\q 331/] mayha, natthi tuyhettha kic, pitu me hoti dyajja niyyteh'ti, eva vutte s brhma ta mavaka etadavoca: 'gamehi tva tta yva vijymi. Sace kumrako bhavissati, tassapi ekadeso bhavissati, sace kumrik bhavissati spi ce opabhogg bhavissatti. Dutiyampi kho so mavako mtusapatti etadavoca: 'yamida hoti dhana v dhaa v rajata v jtarpa v sabbanta mayha. Natthi tuyhettha kici, pitu me hoti dyajja niyyteh'ti. Dutiyampi kho s brhma ta mavaka etadavoca: gamehi tva tta yva vijymi. Sace kumrako bhavissati. Tassapi ekadeso bhavissati, sace kumrik bhavissati, spi te opabhogg bhavissat'ti. Tatiyampi kho so mavako mtusapatti etadavoca: 'yamida hoti dhana v dhaa v rajata v jtarpa v sabbanta mayha. Natthi tuyhettha kici, pitu me hoti dyajja niyyteh'ti. Atha kho s brhma sattha gahetv ovaraka pavisitv udara opesi: yva jnmi yadi v kumrako yadi v kumrik'ti. 1. Optesi (smu) [BJT Page 528] [\x 528/]

satt opaptik, natthi sukaadukkana kammna phala vipkoti". 10. "Atthi pana rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?" "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti". "Yath katha viya rja?"Ti. "Idha mebho kassapa puris cora gucri gahetv dassenti: aya bhante coro gucr, imassa ya icchasi ta daa paeh' ti. Tyha eva vadmi: 'tena hi bho ima purisa jvanta yeva kumbhiy pakkhipitv mukha pidahitv allena cammena onandhitv allya mattikya bahalvalepana [PTS Page 333] [\q 333/] kretv uddhana ropetv aggi deth'ti. Te me 'sdhu't paissutv ta purisa jvanta yeva kumbhiy pakkhipitv mukha pidahitv allena cammena onandhitv allaya mattikya bahalvalepana kretv. Uddhana ropetv aggi denti. Yad maya jnma 'klakato so puriso'ti atha na kumbhi oropetv ubbhinditv mukha vivaritv sanika nillokema 'appevanmassa jva nikkhamanta passeyym'ti. Nevassa maya jva nikkhamanta passma. Ayampi kho bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. " [BJT Page 530] [\x 530/]

S attnaceva jvitaca gabbhaca spateyyaca vinsesi. Yath ta bl abyatt anayabyasana pann, ayoniso dyajja gavesant evameva kho tva rjaa blo abyatto anayabyasana pajjissasi ayoniso paraloka gavesanto, [PTS Page 332] [\q 332/] seyyathpi s brhma bl abyatt anayabyasana pann ayoniso dyajja gavesant. Na kho rjaa samaabrhma slavanto kalyadhamm apakka paripcenti, api ca paripakka gamenti, paitna attho hi rjaa samaabrhmana slavantna kalyadhammna jvitena. Yath yath kho rjaa samaabrmha slavanto kalyadhamm cira dghamaddhna tihanti, tath tath bahu pua pasavanti. Bahujanahitya ca paipajjanti bahujanasukhya loknukampya atthya hitya sukhya devamanussna, iminpi kho te rjaa pariyyena eva hotu "itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko"ti. "Kicapi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi

"Tena hi rjaa taevettha paipucchissmi. Yath te khameyya tath na bykareyysi. Abhijnsi no tva rjaa divseyya upagato supnaka passit rmarmaeyyaka vanarmaeyyaka bhmirmaeyyaka pokkhararmaeyyakanti?" "Abhijnmaha bho kassapa divseyya upagato supinaka passit rmarmaeyyaka vanarmaeyyaka bhmirmaeyyaka pokkhararmaeyyakanti. " "Rakkhanti ta tamhi samaye khujj pi vmanak pi kesik pi komrikp? Ti. "

D.N. 357/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Eva bho kassapa rakkhanti ma tasmi samaye khujjpi vmanakpi kesik pi komrik p"ti. "Api nu t tuyha jva passanti pavisanta v nikkhamanta v?Ti" [PTS Page 334] [\q 334/] kassapa" "no heta bho

"T hi nma rjaa tuyha jvantassa jvantiyo jva na passissanti pavisanta v nikkhamanta v. Kimpana tva klakatassa jva passissasi pavisanta v nikkhamanta v? Imin pi kho te rjaa pariyyena eva hotu; itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti. " "Kicpi bhava kassapo evamha, atha kho eva me ettha hoti; itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti" 11. "Atthi pana rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?". "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti". "Yath katha viya rja?Ti" [BJT Page 532] [\x 532/]

"Tena hi rjaa upamante karissmi. Upamyapidhekacce [PTS Page 335] [\q 335/] vi puris bhsitassa attha jnanti. Seyyathpi rjaa puriso divasa sannatta ayogua ditta sampajjalita sajotibhta tulya tuleyya, tamena aparena samayena sta nibbuta tulya tuleyya. Kad nu kho so ayoguo lahutaro v hoti mudutaro v kammaataro v? Yad v ditta sampajjalito sajotibhto, yad v sto nibbuto? Ti" "Yad so bho kassapa ayoguo tejosahagato ca hoti vyosahagato ca ditto sampajjalito sajotibhto, tad lahutaro ca hoti mudutaro ca kammaataro ca. Yad ca pana so ayoguo ne ca tejosahagato hoti na vyosahagato sto nibbuto, tad garutaro ca hoti patthinnataro ca akammaataro c ti. " "Evameva kho rjaa yad'ya kyo yusahagato ca hoti usmsahagato ca viasahagato ca, tad lahutaro ca hoti mudutaro ca kammaataro ca. Yad panya kyo neva yusahagato hoti na usmsahagato na vinasahagato, t garutaro ca hoti patthinnataro ca akammaataro ca. Iminpi kho te rjaa pariyyena eva hotu: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko"ti. [BJT Page 534] [\x 534/]

"Idha me bho kassapa puris cora gucri gahetv dassenti. Ay te bhante coro gucr, imassa ya icchasi ta daa paeh'ti. Tyha eva vadmi: 'tena hi bho ima purisa jvanta yeva tulya tuletv jiyya anasssaka mretv punadeva tulya tuleth'ti. Te me 'sdh'ti paissutv ta purisa jvanta yeva tulya tuletv jisya anasssaka mretv punadeva tulya tulenti. Yad so jvati, tad lahutaro ca hoti mudutaro ca kammaataro ca. Yad pana so klakato hoti, tad garutaro ca hoti patthinnataro ca akammaataro ca. Ayampi kho bho kassapa pariyso yena me pariyyena eva hoti: 'itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. "

"Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko"ti. 12. "Atthi pana rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?" "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti". "Yath katha viya rja?" Ti. "Idha me bho kassapa puris cora gucri gahetv dassenti; 'ayante bhante coro gucr, imassa ya [PTS Page 336] [\q 336/] icchasi ta daa paeh'ti. Tyha eva vadmi; tena hi bho ima purisa anupahacca chavica cammaca masaca nahruca ahica

D.N. 358/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ahimijaca jvit voropeth'ti. Te me sdh ti paissutv ta purisa anupahacca chavica cammaca masaca nahruca ahica ahimijaca jvit voropenti. Yad so mato hoti, tyha eva vadmi: tena hi bho ima purisa uttna niptetha, appevanmassa jva nikkhamanta passeyymti. Te ta purisa uttna niptenti. Nevassa maya jva nikkhamanta passma. Tyha eva vadmi; tena hi bho ima purisa avakujja niptetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa passena niptetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa dutiyena passena niptetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa uddha hapetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa omuddhaka hapetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa pin koetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa leun koetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa daena koetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa satthena koetha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa odhuntha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa sandhuntha, appevanmassa jva nikkhamanta passeyymti. Tena hi bho ima purisa niddhuntha, appevanmassa jva nikkhamanta passeyymti. Te ta purisa avakujja niptenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, sveva kyo hoti te phohabb tacyatana nappaisavedeti. Te ta purisa passena niptenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa dutiyena passena niptenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, sveva kyo hoti te phohabb tacyatana nappaisavedeti. Te ta purisa uddha hapenti, nevassa maya jva nikkhamanta passma. Tassa tadeva

cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa omuddhaka hapenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, sveva kyo hoti te phohabb tacyatana nappaisavedeti. Te ta purisa pin koenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa lehun koenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, sveva kyo hoti te phohabb tacyatana nappaisavedeti. Te ta purisa daena koenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa satthena koenti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa odhunanti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa sandhunanti nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, syeva jivh hoti na ras tacyatana nappaisavedeti, sveva kyo hoti na phohabb tacyatana nappaisavedeti. Te ta purisa niddhunanti, nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp tacyatana

D.N. 359/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nappaisavedeti, tadeva sota hoti te sadd tacyatana nappaisavedeti, tadeva ghna hoti te gandh tacyatana nappaisavedeti, tadeva ghna hoti te gandh tacyatana nappaisavedeti, [PTS Page 337] [\q 337/] syeva jivh hoti te ras tacyatana nappaisavedeti, sveva kyo hoti te phohabb tacyatana nappaisavedeti, ayampi kho bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko ti". [BJT Page 536] [\x 536/]

"Tena hi rjaa upamante karissmi. Upamyapidhekacce vi puris bhsitassa attha ajnanti. Bhtapubba rjaa aataro sakhadhammo sakha dya paccantima janapada agamsi. So yenaataro gmo tenupasakami, upasakamitv majjhe gmassa hito tikkhattu sakha upalpetv sakha bhmiya nikkhipitv ekamanta nisdi. Atha kho rjaa tesa paccantajnapadna manussna etadahosi: ambho kassa nu kho eso saddo evarajanyo evakamanyo evamadanyo evabandhanyo evamucchanyo?Ti sannipatitv ta sakhadhama etadavocu: ambho kassa nu kho eso saddo eva rajanyo eva kamanyo eva madanyo eva khandhanyo eva mucchanyo? Ti. "Eso kho bho sakho nma yasseso saddo eva rajanyo eva kamanyo eva madanyo eva bandhanyo eva mucchanyo'ti. Te ta sakha uttna niptesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha avakujja niptesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha passena niptesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha dutiyena passena niptesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha uddha hapesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha omuddhaka hapesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha [PTS Page 338] [\q 338/] pin koesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha leun koesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha daena koesu:

'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha satthena koesu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha odhunisu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha sandhunisu: 'vadesahi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Te ta sakha niddhunisu: 'vadehi bho sakha, vadehi bho sakh'ti. Neva so sakho saddamaksi. Atha kho rjaa tassa sakhadhamassa etadahosi: yvabl ime paccantajnapad manuss. Katha hi nma ayoniso sakhasadda gavesissant ti tesa pekkhamnna sakha gahetv tikkhattu sakha upalpetv sakha dya pakkmi. Atha kho rjaa tesa paccantajnapadna manussna etadahosi: yad kira bho aya sakho nma purisasahagato ca hoti, vymasahagato ca vyusahagato ca, tadya sakho sadda karoti. Yad panya sakho neva purisasahagato hoti na vymasahagato na vyusahagato, nya sakho sadda karot'ti. [BJT Page 538] [\x 538/]

Evameva kho rjaa yadya kyo yusahagato ca hoti usmsahagato ca viasahagato ca, tad abhikkamatipi paikkamatipi tihatipi nisdatipi seyyampi kappeti, cakkhunpi rpa passati, sotenapi sadda suti, ghnenapi gandha ghyati, jivhyapi rasa syati, kyenapi phohabba phusati, manaspi dhamma vijnti. Yad panya kyo neva yusahagato hoti, na usmsahagato ca na viasahagato ca, tad neva abhikkamati na paikkamati na tihati na nisdati na seyya kappeti, cakkhunpi rpa na passati, sotenapi sadda na suti, ghnenapi gandha na ghyati, jivhyapi rasa na syati, kyenapi phohabba na phusati, manaspi dhamma na vijnti. Iminpi kho te rjaa pariyyena eva hotu: itipi atthi paro loko, atthi satt opaptik, atthi sukaadukkana kammna phala vipko'ti". "Kicpi bhava kassapo evamha, atha kho [PTS Page 339] [\q 339/] evamme ettha hoti: itipi natthi paro Loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti". 13. "Atthi pana rjaa pariyyo yena te pariyyena eva hoti: itipi natthi paro loko,

D.N. 360/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti?" "Atthi bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipkoti". "Yath katha viya rjati?" "Idha me bho kassapa puris cora gucri gahetv dassenti: aya te bhante coro gucr, imassa ya icchasi ta daa paeh'ti. Tyha eva vadmi: tena hi bho imassa purisassa chavi chindatha, appevanmassa jva passeyym'ti. Te tassa purisassa chavi chindanti nevassa maya jva passma. Tyha eva vadmi: tena hi bho imassa purisassa camma chindatha, appevanmassa jva passeyym'ti. Tena hi bho imassa purisassa masa chindatha, appevanmassa jva passeyym'ti. Tena hi bho imassa purisassa nahru chindatha, appevanmassa jva passeyym'ti. Tena hi bho imassa purisassa ahi chindatha, appevanmassa jva passeyym'ti. Tena hi bho imassa purisassa ahimija chindatha, appevanmassa jva passeyym'ti. Te tassa purisassa camma chindanti nevassa maya jva passma. Te tassa purisassa masa chindanti nevassa maya jva passma. Te tassa purisassa nahru chindanti nevassa maya jva passma. Te tassa purisassa ahi chindanti nevassa maya jva passma. Te tassa purisassa ahimija chindanti nevassa maya jva passma. Ayampi kho bho kassapa pariyyo yena me pariyyena eva hoti: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. " [BJT Page 540] [\x 540/]

"Tena hi rjaa upamante karissmi. Upamyapi idhekacce vi puris bhsitassa attha jnanti. Bhtapubba rjaa aataro aggiko jailo arayatane paakuiy vasati. Atha kho rjaa aataro janapade sattho vuhsi. Atha kho so sattho tassa aggikassa jailassa assamassa smant ekaratti vasitv pakkmi. Atha kho rjaa tassa aggikassa jailassa [PTS Page 340] [\q 340/] etadahosi: yannnha yena so satthavho tenupasakameyya, appevanmettha kici upakaraa adhigaccheyyanti. Atha kho so aggiko jailo klasseva vuhya yena so

satthavho tenupasakami. Upasakamitv addasa tasmi satthavhe dahara kumra manda uttnaseyyaka chaita. Disvnassa etadahosi: na kho meta patirpa, yamme pekkhamnassa manussabhto klakareyya. Yannnha ima draka assama netv pdeyya poseyya vaheyyanti. Atha kho so aggiko jailo ta draka assama netv pdesi posesi vahesi. Yad so drako dasavassuddesiko v hoti dvdasavassuddesiko v, atha kho tassa aggikassa jailassa janapade kicideva karaya uppajji. Atha kho so aggiko jailo ta draka etadavoca: 'icchmaha tta janapada gantu, aggi tta paricareyysi. M ca te aggi nibbyi. Sace ca te aggi nibbyeyya, aya vsi, imni kahni, ida arasahita. Aggi nibbattetv aggi paricareyys'ti. Atha kho so aggiko jailo ta draka eva anussitv janapasa agamsi. Tassa khipasutassa aggi nibbyi. Atha kho tassa drakassa etadahosi: pit kho ma eva avaca: 'aggi tta paricareyysi, m ca te aggi nibbyi. Sace ca te aggi nibbyeyya aya vsi imni kahni. Ida arasahita, aggi nibbattetv aggi paricareyys'ti. Yannnha aggi nibbattetv aggi paricareyyanti. [PTS Page 341] [\q 341/] atha kho so drako arasahita vsiy tacchi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita dvidh phlesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Araisahita tidh phlesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita catudh phlesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita pacadh phlesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita dasadh phlesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita satadh phlesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita sakalika sakalika aksi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita sakalika sakalika karitv udukkhale koesi: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Arasahita udukkhale koetv mahvte opui: appevanma aggi adhigaccheyyanti. Neva so aggi adhigacchi. 1. S. Mu. I. Saceva. 2. S. Mu. I. Arai. 3. S. Mu. I. Arai. [BJT Page 542] [\x 542/]

D.N. 361/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Atha kho so aggiko jailo janapade ta karaya tretv, yena sako assamo tenupasakami, upasakamitv ta draka etadavoca: 'kacci te tta aggi na nibbuto'ti. Idha me tta khipasutassa aggi nibbyi. Tassa me etadahosi: pit kho ma eva avaca: aggi tta paricareyysi, m ca te aggi nibbyi. Sace ca te aggi nibbyeyya aya vsi imni kahni ida arasahita, aggi nibbattetv aggi paricareyys ti. Yannnha aggi nibbattetv aggi paricareyyanti. Atha khvha tta arasahita vsiy tacchi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahata dvidh phlesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita tidh phlesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita catudh phlesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita pacadh phlesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita dasadh phlesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita satadh phlesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita sakalika sakalika aksi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita sakalika sakalika karitv udukkhale koesi: appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Arasahita udukkhakale koetv mahvte ophui appevanma aggi adhigaccheyyanti. Nevha aggi adhigacchinti. Atha kho tassa aggikassa jailassa etadahosi: yvablo aya drako abyatto. Katha hi nma ayoniso aggi gavesissat ti tassa pekkhamnassa arasahita gahetv aggi nibbattetv ta draka etadavoca: eva kho tta [PTS Page 342] [\q 342/] aggi nibbattetabbo, natveva yath tva blo abyatto ayoniso aggi gavesissat ti, Evameva kho tva rjaa blo abyatto ayoniso paraloka gavesissasi. Painissajjeta rjaa ppaka dihigata. Painissajjeta rjaa ppaka dihigata. M te ahosi dgharatta ahitya dukkhy"ti. "Kicpi bhava kassapo evamha, atha kho nevha sakkomi1 ida ppaka dihigata painissajjitu. Rj pi ma pasenadi kosalo jnti tirorjnopi: 'pysirjao evavd evadihi: itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko ti. Sacha bho kassapa ida

ppaka dihigata painissajjissmi, bhavissanti me cattro; yvablo pysirjao yvaabyatto duggahitagghti. Kopenapi na harissmi, makkhenapi na harissmi, palsenapi na harissm ti. " 1. Sayahmi [PTS.] [BJT Page 544] [\x 544/]

14. "Tena hi rjaa upamante karissmi. Upamyapidhekacce vi puris bhsitassa attha jnanti. Bhtapubba rjaa mahsakaasattho sakaasahassa puratthim janapad pacchima janapada agamsi. So yena yena gacchati khippameva pariydiyati tiakahodaka haritakapaa. Tasmi kho pana satthe dve satthavh ahesu, eko [PTS Page 343] [\q 343/] pacanna sakaasatna eko pacanna sakaasatna. Atha kho tesa satthavhna etadahosi. Aya kho pana mahsakaasattho sakaasahassa. Te may yena yena gacchma khippameva pariydiyati tiakahodaka haritakapaa. Yannna maya ima sattha dvidh vibhajeyyma ekato paca sakaasatni, ekato paca sakaasatnti. Te ta sattha dvdh vibhajisu ekato paca sakaasatni ekato paca sakaasatni. Eko tva satthavho bahu tiaca kahaca udakaca ropetv sattha paypesi. Dvhatha payto kho pana so sattho addasa purisa ka lohitakkha sannaddhakalpa kumudamli allavattha allakesa kaddamamakkhtehi cakkehi bhaddena rathena paipatha gacchanta. Disv etadavoca: 'kuto bho gacchas'ti 'amukamh janapad'ti. 'Kuhi gamissas'ti 'amuka nma janapadanti. ' 'Kacci bho purato kantre mahmegho abhippavuho?'Ti. Eva kho bho purato kantre mahmegho abhippavuho. sittodakni vaumni bahu tiaca [PTS Page 344] [\q 344/] kahaca udakaca, chaetha bho purni tini kahni udakni, lahubhrehi sakaehi sighasgha gacchatha. M yoggni kilamethti. Atha kho so satthavho satthike mantesi: aya bho puriso evamha: purato kantre mahmegho abhippavuho1, sittodakni vaumni, bahu tiaca kahaca udakaca, chaetha bho purni tini kahni udakni, lahubhrehi sakaehi sghasgha gacchatha, m yoggni kilamethti, chaetha bho purni tini kahni udakni, lahubhrehi sakaehi sattha paypeth'ti. 'Eva bho'ti kho te satthik tassa satthavhassa paissutv, chaetv purni tini kahni udakni lahubhrehi sakaehi sattha paypesu. Te pahamehi satthavse na

D.N. 362/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

addasasu tia v kaha v udaka v, dutiyepi satthavse na addasasu tia v kaha v udaka v, tatiyepi satthavse na addasasu tia v kaha v udaka v, catutthepi satthavse na addasasu tia v kaha v udaka v, pacamepi satthavse na addasasu tia v kaha v udaka v, chahepi satthavse na addasasu tia v kaha v udaka v, sattamepi satthavse na addasasu tia v kaha v udaka v. Sabbeva anayabyasana pajjisu. Ye ca tasmi satthe ahesu manuss v pas v sabbe so yakkho amanusso bhakkhesi, ahikneva sesesi. 1. Abhippavaho, [PTS.] [BJT Page 546] [\x 546/] Yad asi dutiyo satthavho bahunikkhanto kho bho dni so sattho'ti, bahu tiaca kahaca udakaca ropetv sattha paypesi. Dvihatha payto kho paneso sattho addasa purisa ka lohitakkha [PTS Page 345] [\q 345/] sannaddhakalpa kumudamli allavattha allakesa kaddamamakkhitehi cakkehi bhaddena rathena paipatha gacchanta. Disv etadavoca: kuto bho gacchas'?Ti 'amukamh janapad'ti 'kuhi gamissas ?Ti 'amuka nma janapadanti. ' 'Kacci bho purato kantre mahmegho abhippavuho, sittodakni vaumni, bahu tiaca kahaca udakaca, chaetha bho purni tini kahni udakni, lahubhrehi sakaehi sighasigha gacchatha, m yoggni kilamethti. Atha kho so satthavho satthike mantesi: aya bho puriso evamha'purato kantre mahmegho abhippavuho, sittodakni vaumni, bahu tiaca kahaca udakaca, chaetha bho purni tini kahni udakni, lahubhrehi sakaehi sghasgha gacchatha, m yoggni kilameth'ti. Aya kho bho puriso neva amhka mitto na tislohito. Katha maya imassa saddhya gamissma? Na kho chahetabbni purni tini kahni udakni yathbhatena bhaena sattha paypetha. Na no pura chaessm'ti. 'Eva bho'ti kho te satthik tassa satthavhassa paissutv yathbhatena bhaena sattha paypetha. Na no pura chaessm'ti. 'Eva bho'ti kho te satthik tassa satthavhassa paissutv yathbhatena bhaena sattha paypesu. Te pahame pi satthavse na addasasu tia v [PTS Page 346] [\q 346/] kaha v udaka v, dutiye pi satthavse tatiye pi satthavse catutthepi satthavse pacame pi satthavse chahe pi satthavse sattame pi satthavse na addasasu

tia v kaha v udaka v taca sattha addasasu anayabyasana panna. Ye ca tasmi satthe pi ahesu manuss v pas v, tesaca ahikneva addasasu tena yakkhena amanussena bhakkhitna. Atha kho so satthavho satthike mantesi: aya kho bho sattho anayabyasana panno yath ta tena blena satthavhena pariyakena. Tenahi bho ynamhka satthe appasrni payni, tni chaetv, yni imasmi satthe mahsrni paiyni tni diyath'ti. 'Eva bho'ti kho te satthik tassa satthavhassa paissutv yni sakasmi satthe appasrni paiyni tni chaetv yni tasmi satthe mahsrni paiyni tni diyitv, sotthin ta kantra nittharisu yath ta paitena satthavhena pariyakena. 1. Abhippavaho [PTS. 2.] Yathgatena machasa. [BJT Page 548] [\x 548/]

Evameva kho tva rjaa blo abyatto anayabyasana pajjissasi ayoniso paraloka gavesanto, seyyathpi so purimo satthavho. Ye pi tava sotabba saddahtabba maisanti, te pi anayabyasana pajjissanti, seyyathpi te satthik. Parinissajjeta rjaa ppaka dihigata, painissajjeta rjaa ppaka dihigata. M te ahosi dgharatta ahitya dukkhy"ti. "Kicpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu. Rjpi ma passenadikosalo jnti tirorjno pi. Pysirjao evavd evadihi: 'itipi [PTS Page 347] [\q 347/] natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. Svha bho kassapa ida ppaka dihigata painissajjissmi, bhavissanti me cattro: yva blo pysirjao yva abyatto yva duggahitagghti, kopenapi na harissmi makkhenapi na harissmi, palsenapi na harissm'ti. 15. "Tena hi rjaa upamante karissmi. Upamyapidhekacce vi puris bhsitassa attha jnanti. Bhtapubba rjaa aataro skaraposako puriso sakamh gm aa gma agamsi. Tattha addasa pahta sukkha gtha chaita. Disvnassa etadahosi: aya kho bahuko sukkagtho chaito, mama ca skarabhatt. Yannnha ito sukkhagtha

D.N. 363/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

hareyyanti, so uttarsaga pattharitv pahta sukkhagtha kiritv bhaika bandhitv sse ubbhetv agamsi. Tassa antarmagge mahaklamegho pvassi. So uggharanta paggharanta yva agganakh gthena makkhito gthabhra dya agamsi. Tamena manuss disv evamhasu: kacci no tva bhae ummatto, kacci viceto? Kathahi nma uggharanta paggharanta yva agganakh gthena makkhito gthabhra harissas?'Ti. 'Tumhe khvettha bhae ummatt tumhe vicet. [PTS Page 348] [\q 348/] tath hi pana me skarabhattanti' evameva kho tva rjaa gthahrikpamo mae paibhsi. Painissajjeta rjaa ppaka dihigata. Painissajjeta rjaa ppaka dihigata. M te ahosi dgharatta ahitya dukkhy"ti. [BJT Page 550] [\x 550/]

"Litta paramena tejas gilamakkha puriso na bujjhati, Gila re gila ppadhuttaka pacch te kauka bhavissat"ti. Evameva kho tva rjaa akkhadhuttopamo mae paibhsi. Painissajjeta rjaa ppaka dihigata, painissajjeta rjaa ppaka dihigata. M te ahosi dgharatta ahitya dukkhy'ti. 1. Pajahissm ti - [PTS.] [BJT Page 552] [\x 552/]

"Kicpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu. Rjpi ma passenadikosalo jnti tirorjnopi: pysi rjao evavd evadihi: 'itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. Sacha bho kassapa ida ppaka dihigata painissajjissmi, bhavissanti me cattro: yva blo pysirjao abyatto duggahitagghti kopenapi na harissmi, makkhenapi na harissmi, palsenapi na harissm ti. " 16. "Tena hi rjaa upamante karissmi. Upamyapi idhekacce vi puris bhsitassa attha jnanti. Bhtapubba rjaa dve akkhadhutt akkhehi dibbisu. Eko akkhadhutto gatgata kali gilati. Addas kho dutiyo akkhadhutto ta akkhadhutta gatgata kali gilanta. Disv ta akkhadhutta etadavoca: tva kho samma ekantikena jinsi dehi me samma akkhe, pajjohissm'ti. 1 'Eva samm'ti kho so akkhadhutto tassa akkhadhuttassa akkhe pdsi. Atha kho so akkhadhutto akkhe visena paribhvetv ta akkhadhutta etadavoca: ehi kho samma akkhehi dibbissmti. Eva samm'ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhutt akkhehi dibbisu, dutiyampi kho so akkhadhutto [PTS Page 349] [\q 349/] gatgata kali gilati. Addas kho dutiyo akkhadhutto ta akkhadhutta dutiyampi gatgata kali gilanta. Disv ta akkhadhutta etadavoca: -

Ticpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu, rj pi ma passenadkosalo jnti, tirorjno pi: pysirjao evavd evadihi 'itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana kammna phala vipko'ti. Sacha bho kassapa ida ppaka dihigata painissajjissmi, bhavissanti mevattro: 'yva plo pysirjao abyatto duggahitaggh'ti. Kopena pi na harissmi, makkhenapi na harissmi, palsenapi na harissmti". 17. Tena hi rjaa upamante karissmi. Upamya pi idhekacce vi puris bhsitassa attha jnanti. Bhtapubba rjaa aataro janapado vuhsi. Atha kho sahyako sahyaka mantesi: 'yma samma, yena so janapado tenupasakamissma, appevanmettha kici dhana adhigaccheyym'ti. 'Eva samm'ti kho sahyako sahyakassa paccassosi. Te yena so janapado yenaatara gmapattha tenupasakamisu. [PTS Page 350] [\q 350/] tattha addasasu pahta sa chaita. Disv sahyako sahyaka mantesi: 'ida kho samma pahta sa chaita' tena hi samma tvaca sabhra bandha, ahaca sabhra bandhissmi. Ubho sabhra dya gamissm'ti. 'Eva samm'ti kho sahyako sahyakassa paissutv sabhra bandhitv te ubho pi sabhra dya yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta sasutta chaita. Disv sahyako sahyaka mantesi: yassa kho samma atthya iccheyyma sa ida pahta sasutta chaita. Tena hi samma tvaca sabhra chaehi, ahaca sabhra chaessmi, ubho sasuttabhra dya gamissm'ti. 'Aya kho me samma sabhro

D.N. 364/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

drhato ca susannaddho ca, ala me, tva pajnh'ti. [BJT Page 554] [\x 554/]

Atha kho so sahyako sabhra chaetv sasuttabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu paht siyo chait. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma sa v sasutta v, im paht siyo chait. Tena hi sammatvaca sabhra chaehi, ahaca sasuttabhra chaessmi, ubho sabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako sasuttabhra chaetv sabhra diyi. [PTS Page 351] [\q 351/] te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta khoma chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma sasutta v sa v, im pahta khoma chaita. Tena hi samma tvaca sabhra chaehi, ahaca sasuttabhra chaessmi, ubho khomabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako sasuttabhra chaetv khomabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta khomasutta chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma siyo v khoma v, im paht khomasutta chaita. Tena hi samma tvaca sabhra chaehi, ahaca khomabhra chaessmi, ubho khomasuttabhra dya gamissm'ti. Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako khomabhra chaetv khomasuttabhra disi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta khomadussa chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma khoma v khomasutta v, im paht khomadussa chait. Tena hi samma tvaca sabhra chaehi, ahaca khomasuttabhra chaessmi, ubho khomadussabhra dya gamissm'ti. 'Aya kho samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako khomasuttabhra chaetv khomadussabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha

addasasu pahta kappsa chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma khomasutta v khomadussa v, im paht kappsa chaita. Tena hi samma tvaca sabhra chaehi, ahaca khomadussabhra chaessmi, ubho kappsabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako khomadussabhra chaetv kappsabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta kappsikasutta chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma khomadussa v kappsa v, im paht kappsikasutta chaita. Tena hi samma tvaca sabhra chaehi, ahaca kappsabhra chaessmi, ubho kappsikasuttabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako kappsabhra chaetv kappsikasuttabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta kappsikadussa chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma kappsa v kappsikasutta v, im paht kappsikadussa chaita. Tena hi samma tvaca sabhra chaehi, ahaca kappsikasuttabhra chaessmi, ubho kappsikadussabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako kappsikasuttabhra chaetv kappsikadussabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta aya chaita. Disv sahyako sahyaka mentesi: 'yassa kho samma atthya iccheyyma kappsikasutta v kappsikadussa v, im pahuta aya chaita. Tena hi samma tvaca sabhra chaehi, ahaca kappsikadussabhra chaessami. Ubho ayabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako kappsikadussabhra chaetv ayabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta loha chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma kappsikadussa v aya v, im pahta loha chaita. Tena hi samma tvaca sabhra chaehi, ahaca ayabhra chaessmi,

D.N. 365/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ubho lohabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha khoso sahyako ayabhra chaetv lohabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta tipu chaita. Disv sahyako sahayaka mantesi: 'yassa kho samma atthya iccheyyma aya v loha v, im pahta tipu chaita. Tena hi samma tvaca sabhra chaehi, ahaca lohabhra chaessmi, ubho tipubhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako lohabhra chaetv tipubhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta ssa chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma loha v tipu v, im paht ssa chait. Tena hi samma tvaca sabhra chaehi. Ahaca tipu chaessmi, ubho ssabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca, ala me tva pajnh'ti. Atha kho so sahyako tipubhra chaetv ssabhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta sajjhu chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma tipu v ssa v, ima pahta sajjhu chaita. Tena hi samma tvaca sabhra chaehi, ahaca ssabhra chaessmi, ubho sajjhubhra dya gamissm'ti. 'Aya kho me samma sabharo drhato ca susannaddho ca. Ala me tva pajnhi'ti. Atha kho so sahyako ssabhra chaetv sajjhubhra diyi. Te yenaatara gmapattha tenupasakamisu. Tattha addasasu pahta suvaa chaita. Disv sahyako sahyaka mantesi: 'yassa kho samma atthya iccheyyma sa v sasutta v siyo v khoma v khomasutta v khomadussa v kappsa v kappsikasutta v kappsikadussa v aya v loha v tipu v ssa v sajjhu v, ida pahta suvaa chaita. Tena hi samma tvaca sabhra chaehi, ahaca sajjhubhra chaessmi, ubho suvaabhra dya gamissm'ti. 'Aya kho me samma sabhro drhato ca susannaddho ca ala me, tva pajnh'ti. Atha kho so sahyako sajjhubhra chaetv suvaabhra diyi. Te yena sako gmo tenupasakamisu. Tattha yo so sahyako sabhra dya agamsi. Tassa neva mtpitaro abhinandisu, na puttadr abhinandisu, na mittmacc abhinandisu, na

ca tato nidna sukha [PTS Page 352] [\q 352/] somanassa adhigacchi. Yo pana so sahyako suvaabhra dya agamsi, tassa mtpitaro pi abhinandisu, puttadr pi abhinandisu, mittmacc pi abhinandisu, tato nidnaca sukha somanassa adhigacchi. Evameva kho tva rjaa sahrikpamo mae paibhsi. Painissajjeta rjaa ppaka dihigata, painissajjeta rjaa ppaka dihigata. M te ahosi dgharatta ahitya dukkhy"ti. [BJT Page 556] [\x 556/]

18. "Purimenevha opammena bhoto kassapassa attamano abhiraddho. Apicha imni vicitrni pahapaibhnni sotukmo evha bhavanta kassapa paccanika ktabba amaissa. Abhikkanta bho kassapa, abhikkanta bho kassapa! Seyyathpi bho kassapa nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya: cakkhumanto rpni dakkhintti. Evameva bhot kassapena anekapariyyena dhammo paksito. Esha bho kassapa ta bhagavanta gotama saraa gacchmi dhammaca bhikkhusaghaca, upsaka m bhava kassapo dhretu ajjatagge pupeta saraa gata. Icchmi cha bho kassapa mahyaa yajitu. Anussatu ma bhava kassapo ya mamassa dgharatta hitya sukhy"ti. "Yathrpe kho rjaa yae gvo v haanti, ajeak v haanti, kukkuaskar v haanti, vividh v p saghta pajjanti, paigghak ca honti [PTS Page 353] [\q 353/] micchdihi micchsakapp micchvc micchkammant micchjv micchvym micchsati micchsamdhi, evarpo kho rjaa yae na mahapphalo hoti na mahnisaso na mahjutiko na mahvipphro. Seyyathpi rjaa kassako bjanagalamdya vana paviseyya. So tattha dukkhette dubbhme avihatakhukaake bjni patihpeyya khani ptni vttapahatni asrdni asukhasayitni, dovo ca na klena kla samm dhra anuppaveccheyya. Api nu tni bjni vuddhi verhi vepulla pajjeyya? Kassako v vipula v phala adhigaccheyy?"Ti. [BJT Page 558] [\x 558/] "Nohida bho kassapa. "

D.N. 366/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Evameva kho rjaa yathrpe yae gvo v haanti ajeak v haanti kukkuaskar v haanti vividh v p saghta pajjanti. Paigghak ca honti. Micchdihi micchsakapp micchvc micckammant micchjv micchvym, micchsati, micchsamdhi. Evarpo kho rjaa yao na mahapphalo hoti na mahnisaso na mahjutiko na mahvipphro. Yathrpe ca kho rjaa yae neva gvo haanti na ajeak haanti na kukkuaskar haanti na vividh v p saghta pajjanti, paigghak ca honti samm dihi sammsakapp sammvc sammkammant sammjv sammvym sammsati sammsamdhi, evarpo kho rjaa yao mahapphalo hoti mahnisaso mahjutiko mahvipphro. Seyyathpi rjaa kassako bjanagala dya vana paviseyya, so tattha sukhette subhme suvihatakhukaake bjni [PTS Page 354] [\q 354/] patihpeyya akhani aptni vttapahatni srdni sukhasayitni, devo ca klena kla samm dhra anuppaveccheyya, api nu tni bjni vuddhi verhi vepulla pajjeyyu, kassako v vipula phala adhigaccheyyti?'. "Eva bho kassapa. " "Evameva kho rjaa yathrpe yae neva gvo haanti na ajeak haanti na kukkuaskar haanti na vividh v p saghta pajjanti, paigghak ca honti sammdihi sammsakapp sammvc sammkammant sammjv sammvym sammsati sammsamdhi, evarpo kho rjaa yao mahapphalo hoti mahnisaso mahjutiko mahvipphro"ti. [BJT Page 560] [\x 560/]

'Iminha dnena pysi rjaameva imasmi loke samgachi m parasminti'? 'Eva bho'ti. "Kissa pana bho tva tta uttara dna datv evamanuddisasi. 'Iminha dnena pysi rjaameva imasmi loke samgachi m parasminti nanu maya tta uttara puatthik dnasseva phala pikakhino?2" Ti. "Bhoto kho pana dne evarpa bhojana diyyati kajaka bilagadutiya. Bhava pdpi na iccheyya phusitu, kuto bhujitu. Dhorakni ca vatthni guagakni yni bhava pdpi na iccheyya phusitu, kuto paridahitu. Bhava kho panamhka piyo manpo. Katha maya manpa amanpena sayojem?"Ti. "Tena hi tva tta uttara ydisha bhojana bhujmi tdisa bhojana pahapehi, ydisni cha vatthni paridahmi tdisni ca vatthni pahapeh"ti. "Eva bho"ti kho uttaro mavo pysirjaassa paissutv ydisa bhojana pysi rjao bhujati tdisa bhojana pahapesi, ydisni ca vatthni pysi rjao paridahati tdisni ca vatthni pahapesi. 1. Therakni [PTS]. 2. ua vlakni [PTS.] [BJT Page 562] [\x 562/]

19. Atha kho pysi rjae dna pahapesi samaabrhmaakapaadikavaibbakaycakna . Tasmi kho pana dne evarpa bhojana diyyati kajaka biagadutiya, dhorakni ca1 vatthni guagakni. Tasmi kho pana dne uttaro nma mavo byvao ahosi. So dna datv evamanuddisati 'iminha dnena pysi rjaameva imasmi loke samgaji m parasminti. ' Assosi kho pys rjao [PTS Page 355 [\q 355/] ']uttaro kira mavo dna datv evamanuddisati 'iminha dnena pysi rjaameva imasmi loke samgaji m parasminti' atha kho pysi rjao uttara mava mantpetv etadavoca; sacca kira tva tta uttara dna datv evamanuddisasi.

[PTS Page 356] [\q 356/] atha kho pys rjao asakkacca dna datv asahatth dna datv acitatkata dna datv apaviddha dna datv kyassa bhed parammara ctumahrjikna devna sahabyata upapajji sua serissaka vimna. Yo pana tassa dne byvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv cittkata dna datv anapaviddha dna datv kyassa bhed parammara sugati sagga loka upapajji devna tvatisna sahabyata. Tena kho pana samayena yasm gavampati abhikkhaa sua serissaka vimna divvihra gacchati. Atha kho pys devaputto yenyasm gavampati tenupasakami, upasakamitv yasmanta gavampati abhivdetv ekamanta ahsi. Ekamanta hika kho pysi devaputta yasm gavampati etadavoca; 'ko'si tva vuso?'Ti. 'Aha bhante pysi rjao'ti. "Nanu tva vuso evadihiko ahosi. 'Itipi natthi paro loko, natthi satt opaptik, natthi sukaadukkana

D.N. 367/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kammna phala vipko'ti?" "Svha bhante eva dihiko ahosi; 'itipi natthi paro loko, natthi satt opaptik natthi sukaadukkana kammna phala vipko ti. Api cha [PTS Page 357] [\q 357/] ayyena kumrakassapena etasm ppak dihigat vivecito"ti. "Yo pana te vuso dne byvao ahosi uttaro nma mavo, so kuhi upapanno?'Ti. "Yo me bhante dne byvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv vittkata dna datv anapaviddha dna datv kyassa bhed parammara sugati sagga loka upapanno devna tvatisna sahabyata. Aha pana bhante asakkacca dna datv asahatth dna datv acittkata dna datv apaviddha dna datv kyassa bhed parammara ctumahrjikna devna sahabyata upapanno sua serissaka vimna. Tena hi bhante gavampati manussaloka gantv evamrocehi: sakkacca dna detha, sahatth dna detha, cittkata dna detha, anapaviddha dna detha, pysi rjao asakkacca dna datv [BJT Page 564] [\x 564/]

Apadnaca nidnaca nibbnaca sudassana, Janavasabhaca govinda samaya sakkamevaca Satipahnapysi mahvaggassa sagaho, Mahvaggo nihito dutiyo Mahpadna nidna nibbnaca sudassana, Janavasabhaca govinda samaya sakkapahaka Mahsatipahnaca pys dasama bhave. (Katthaci)

Asahatth dna datv acittkata dna datv apaviddha dna datv kyassa bhed parammara ctumhrjikna devna sahabyata upapanno sua serissaka vimna. Yo pana tassa dne byvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv cittkata dna datv anapaviddha dna datv kyassa bhed parammara sugati sagga loka upapanno devna tvatisna sahabyatanti. " Atha kho yasm gavampati manussaloka gantv evamrocesi: "sakkacca dna detha, sahatth dna detha, cittikata dna detha, anapaviddha dna detha. Pysi rjao asakkacca dna datv asahatth dna datv acittkata dna datv apaviddha dna datv kyassa bhed parammara ctumahrjikna devna sahabyata upapanno sua serissaka vimna. Yo pana tassa dne byvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv cittikata dna datv anapaviddha [PTS Page 358] [\q 358/] dna datv kyassa bhed parammara sugati sagga loka upapanno devna tvatisna sahabyatanti. " Pysirjaasutta nihita dasama.

D.N. 368/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[PTS Vol D - 3] [\z D /] [\f III /] [PTS Page 001] [\q 1/] [BJT Vol D - 3] [\z D /] [\w III /] [BJT Page 002] [\x 2/] Suttantapiake Dghanikyo Tatiya bhgo Pthikavaggo1 Namo tassa bhagavato arahato samm sambudadhassa 1. Pthikasutta Eva me suta. Eka samaya bhagav mallesu viharati, anupiy nma mallna nigamo. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya anupiya2 piya pvisi. Atha kho bhagavato etadahosi: "atippago kho tva anupiyya3 piya caritu, yannnha yena bhaggavagottassa paribbjakassa rmo, yena bhaggavaggotto paribbjako tenupasakameyyanti. " 2. Atha kho bhagav yena bhaggavagottassa paribbjakassa rmo yena bhaggavagotto paribbjako tenupasakami. [PTS Page 002] [\q 2/] atha kho bhaggavagotto paribbjako bhagavanta etadavoca: "etu kho bhante bhagav. Svgata bhante bhagavato, cirassa kho bhante bhagav ima pariyyamaksi yadida idhgamanya. Nisdatu bhante bhagav, idamsana paattanti. " Nisdi bhagav paatte sane. Bhaggavagotto"pi kho paribbjako aatara nca sana gahetv ekamanta nisdi. ----------------- 1. Ptheyya vaggo (smu) 2. Anuppiyam (sy), anupiya (kmi) 3. Anupiya (km) [BJT Page 004] [\x 4/]

'paccakkhto'dni may bhaggava bhagav, nadnha bhaggava bhagavanta uddissa viharm'ti. Kacceta bhante tatheva, yath sunakkhatto licchaviputto avac?"Ti. 4. "Tatheva kho eta bhaggava, yath sunakkhatto licchaviputto avaca. Purimn bhaggava divasni puramatarni sunakkhatto licchaviputto yenha tenupasakami. Upasakamitv ma abhivdetv ekamanta nisdi. Ekamanta nisinno kho bhaggava, sunakkhatto licchaviputto ma etadavoca: 'paccakkhmi'dnha bhante bhagavanta, nha bhante, bhagavanta uddissa viharissm'ti. Eva vutte aha bhaggava, sunakkhatta licchaviputta etadavoca: "Api nu tyha1 sunakkhatta, eva avaca: ehi tva sunakkhatta, mama uddissa viharh' ti?" "No heta bhante. " [PTS Page 003. [\q 3/] ] "Tva v pana ma eva avaca: aha bhante, bhagavanta uddissa viharissm' ti?". "No heta bhante. " "Iti kira sunakkhatta, nevhanta vadmi: Ehi tva sukkhatta, mama uddissa viharh' ti. Napi kira ma tva vadesi: aha bhante, bhagavanta uddissa viharissm' ti. Eva sante moghapurisa, ko santo ka pacccikkhasi? Passa moghapurisa, yvaca2 te ida aparaddhanti. " 5. "Na hi pana me bhante, bhagav uttarimanussadhamm iddhipihriya karot"t. "Api nu tyha sunakkhatta, eva avaca: ehi tva sunakkhatta, mama uddissa viharhi, ahante uttarimanussadhamm iddhipihriya karissm' ti?" ---------------- 1. Tha, (smu, [pts]. 2. Yva ca (machasa) [BJT Page 006] [\x 6/] No heta bhante. " "Tva ca pana ma eva acaca:

3. Ekamanta nisinno kho bhaggavagotto paribbjako bhagavanta etadavoca: "Purimni bhante, divasni purimatarni sunakkhatto licchaviputto yenha tenupasakami, upasakamitv ma etadavoca:

D.N. 369/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Aha bhante, bhagavanta uddissa viharissmi, bhagav me uttari manussadhamm iddhipihriya karissat' ti?" "No heta bhante. " "Iti kira sunakkhatta, nevhanta vadmi: ehi tva sunakkhatta, mama uddissa viharhi, ahante uttarimanussadhamm iddhipihriya karissm' ti. Na pi kira ma tva vadesi: aha bhante, bhagavanta uddissa viharissmi, bhagav me uttarimanussadhamm iddhipihriya karissat' ti. Eva sante moghapurisa, ko santo ka pacccikkhasi? Ta kimmaasi sunakkhatta? Kate v uttarimanussadhamm iddhipihriye akate v uttarimanussadhamm iddhipihriye, yassatthya may dhammo desito so niyyti takkarassa sammdukkhakkhayy?"Ti. [PTS Page 004. [\q 4/] ] "Kate v bhante, uttarimanussadhamm iddhipihriye akate v uttarimanussadhamm iddhipihriye, yassatthya bhagavat dhammo desito so niyyti takkarassa sammdukkhakkhayy"ti. "Iti kira sunakkhatta, kate v uttarimanussadhamm iddhipihriye akate v uttarimanussadhamm iddhipihriye, yassatthya may dhammo desito so niyyti takkarassa samm dukkhakkhayyti, tatra sunakkhatta, ki uttarimanussadhamm iddhipihriya kata karissati? Passa moghapurisa, yvaca te ida aparaddhanti. " 6. "Na hi pana me bhante, bhagav aggaa paapet"ti. "Api nu tyha sunakkhatta, eva avaca. Ehi tva sunakkhatta, mama uddissa viharhi, ahante aggaa paapessm t?" "No heta bhante. " "Tva v pana ma eva avaca: aha bhante, bhagavanta uddissa viharissmi, bhagav me aggaa paapessat' ti?" "No heta bhante. " "Iti kira sunakkhatta, nevhanta vadmi: [BJT Page 008] [\x 8/]

uddissa viharissmi, bhagav me aggaa paapessat' ti. Eva sante moghapurisa, ko santo ka pacccikkhasi? Ta kimmaasi sunakkhatta? Paatte v aggae appaatte v aggae yassatthya may dhammo desito, so niyyti takkarassa samm dukkhakkhayy?"Ti. 'Paatte v bhante, aggae appaatte v aggae, yassatthya bhagavat dhammo desito so niyyti takkarassa samm dukkhakkhayy'ti. [PTS Page 005. [\q 5/] ']Iti kira sunakkhatta, paatte v aggae appaatte v aggae, yassatthya my dhammo desito, so niyyti takkarassa samm dukkhakkhayya. Tatra sunakkhatta, ki aggaa paatta karissati. ? Passa moghapurisa, yvaca te ida aparaddha. Anekapariyyena kho te sunakkhatta, mama vao bhsito vajjigme: iti'pi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrathi satth devamanussna buddho bhagav' ti. Iti kho te sunakkhatta, anekapariyyena mama vao bhsito vajjigame. Anekapariyyena kho te sunakkhatta, dhammassa vao bhsito vajjigme; svkkhto bhagavat dhammo sandihiko akliko ehipassiko opanayiko1 paccatta veditabbo vih"ti. Iti kho te sunakkhatta, anekapariyyena dhammassa vao bhsito vajjigme. Anekapariyyena kho te sunakkhatta, saghassa vao bhsito vajjigme: supaipanno2 bhagavato svakasagho, ujupaipanno bhagavato3 svakasagho, yapaipanno4 bhagavato svakasagho, smicipaipanno bhagavato svakasagho, yadida cattri purisayugni aha purisapuggal, esa bhagavato svakasagho hueyyo phueyyo dakkhieyyo ajalikarayo anuttara puakkhetta lokass'ti. Iti kho te sunakkhatta, anekapariyyena saghassa vae bhsito vajjigme. rocaymi kho te sunakkhatta, paivedaymi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattro: no visahi sunakkhatto licchaviputto samae gotame brahmacariya caritu. So avisahanto sikkha paccakkhya hinyvatto' ti. Iti kho te sunakkhatta, bhavissanti vattro'ti. [PTS Page 006. [\q 6/] ] Eva kho bhaggava, sunakkhatto licchaviputto may vuccamno apakkameva imasm dhammavinay yath ta pyiko nerayiko.

"Ehi tva sunakkhatta, mama uddissa viharhi, ahante aggaa paapessm'ti. Na pi kira ma tva vadesi: aha bhante, bhagavanta

D.N. 370/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

-------------- 1. Opaneyyako (machasa) 2. Suppaipanno. (Machasa) 3. Ujupapaipanno, (machasa) 4. yapapaipanno. (Machasa) [BJT Page 010] [\x 10/] Korakkhattiyavatthu 7. Ekamidha bhaggava, samaya khulsu viharmi, uttarak nma khulna nigamo. Atha khavha bhaggava, pubbahasamaya nivsetv pattacvaramdya sunakkhattena licchaviputtena pacchsamaena uttaraka piya pvisi. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko ctukuiko cham nikia bhakkhasa mukheneva khdati mukheneva bhujati addas kho bhaggava, sunakkhatto licchavi putto acela korakkhattiya kukkuravatika ctukuika cham nikia bhakkhasa mukheneva khdanna mukheneva bhujanta. Disvnassa etadahosi: sdhurpo vata bho araha samao ctukuiko1 cham nikia bhakkhasa mukheneva khdati mukheneva bhujat' ti. 8. Atha khvha bhaggava, sunakkhattassa licchaviputtassa cetas ceto parivitakkamaya sunakkhatta licchaviputta etadavoca: 'tvampi nma moghapurisa, samao sakyaputtiyo paijnissas?'Ti. 'Ki pana ma bhante, bhagav evamha:' [PTS Page 007. [\q 7/] ] Tvampi nma moghapurisa, samao sakyaputtiyo paijniss' ti?' "Nanu te sunakkhatta, ima acela korakkhattiya kukkuravatika ctukuika cham nikkia bhakkhasa mukheneva khdanta mukheneva bhujanta. Disvna etadahosi: sdhurpo vata bho arah2 samao ctukuiko cham nikia bhakkhasa mukheneva khdati mukheneva bhujat' ti?" "Eva bhante. Ki pana bhante, bhagav arahattassa maccharyat?"Ti. ------------- 1. Catukuhko (s), catukoaiko (smu) 2. Araha (smu). [BJT Page 012] [\x 12/]

"Na kho'ha moghapurisa, arahattassa maccharymi. Api ca tuyheveta ppaka dihigata uppanna, ta pajaha, m te ahosi dgharatta ahitya dukkhya. Ya kho paneta sunakkhatta, maasi acela korakkhattiya: sdhurpo araha samao' ti, so sattama divasa alasakena kla karissati, klakato ca klakajik nma asur, sabbanihno asurakyo tatra upapajjissati. Klakataca na braatthambhake susne chaessanti. kakhamno ca tva sunakkhatta, acela korakkhattiya upasakamitv puccheyysi: jnsi vuso acela korakkhattiya, attano gatinti? hna kho paneta sunakkhatta, vijjati, yante acelo korakkhattiyo bykarissati: jnmi vuso sunakkhatta attano gati - klakajik nma asur, sabbanihno asurakyo - tatramhi upapanno"ti. 9. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasakami. Upasakamitv acela korakkhattiya etadavoca: bykato kho'si vuso korakkhattiya, samaena gotamena; acelo korakkhattiyo sattama divasa alasakena kla karissati, klakato [PTS Page 008. [\q 8/] ] Ca klakajik nma asur, sabbanihno asurakyo tatra upapajjissati. Klakataca na braatthambhake susne chaessant"ti. Yena tva vuso korakkhattiya, mattamattaca bhatta1 bhujeyysi, mattamattaca pnya piveyysi, yath samaassa gotamassa micch assa vacananti". Atha kho bhaggava, sunakkhatto licchaviputto ekadvhikya sattarattindivni gaesi, yath ta tathgatassa asaddahamno. Atha kho bhaggava, acelo korakkhattiyo sattama divasa alasakena klamaksi. Klakato ca - klakajik nma asur, sabbanihno asurakyo - tatra upapajji. Klakataca na braatthambhake susne chahesu. Assosi kho bhaggava, sunakkhatto licchaviputto acelo kira korakkhattiyo alasakena klakato braatthambhake susne chahito'ti. ------------- 1. Mattamattaca smu. [BJT Page 014] [\x 14/]

Atha kho bhaggava, sunakkhatto licchaviputto yena braatthambhaka susna yena acelo korakkhattiyo tenupasakami. Upasakamitv acela korakkhattiya tikkhattu pin koesi: "jnsi vuso, korakkhattiya attano gatinti?". Atha kho bhaggava, acelo korakhattiyo pn

D.N. 371/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pihi paripujanto vuhsi 'jnmi vuso sunakkhatta, attano gati - klakajik nma asur - sabba nihno asurakyo, tatramhi upapanno'ti vatv tattheva uttno paripati. 10. Atha kho bhaggava, sunakkhatto licchaviputto yenha tenupasakami. Upasakamitv ma abhivdetv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava, sunakkhatta licchaviputta etadavoca: ta kimmaasi sunakkhatta? Yatheva te aha acela korakkhattiya rabbha byksi, tatheva ta vipakka1 aath v?Ti. "Yatheva me bhante, bhagav acela korakkhattiya rabbha byksi, tatheva ta vipakka no aath?Ti. [PTS Page 009. [\q 9/] ] "Ta kimmaasi sunakkhatta, yadi eva sante kata v hoti uttarimanussadhamm iddhipihriya akata v?"Ti. "Addh kho bhante, eva sante kata hoti uttarimanussadhamm iddhipihriya no akatanti. " Evampi kho ma tva moghapurisa, uttarimanussadhamm iddhipihriya karonta eva vadesi: na hi pana me bhante, bhagav uttarimanussadhamm iddhipihriya karot'ti. Passa moghapurisa, yvaca te ida aparaddhanti. Evampi kho bhaggava, sunakkhatto licchaviputto may vuccamno apakkameva imasm dhammavinay, yath ta pyiko nerayiko. Karamahukavatthu 11. Ekamidha bhaggava, samaya vesliya viharmi mahvane kgraslya. Tena kho pana samayena acelo karamahuko2 vesliya paivasati lbhaggappatto ceva yasaggappattova vajjigme tassa satta vatapadni samattni samdinnni honti: Yvajva acelako assa na vattha paridaheyya. Yvajva brahmacr assa na methuna dhamma paiseveyya. Yvajva surmaseneva ypeyya na odanakummsa bhujeyya. --------------- 1. Vipka (smu) 2. Koramahako simu. Kaaramasuko [pts] kalramahako, machasa

[BJT Page 016] [\x 16/]

Puratthimena vesli udena nma cetiya ta ntikkameyya Dakkhiena vesli gotamaka nma cetiya ta ntikkameyya Pacchimena vesli sattamba nma cetiya [PTS Page 010. [\q 10/] ] Ta ntikkameyya Uttarena vesli bahuputta nma cetiya ta ntikkameyyanati" . So imesa sattanna vatapadna1 samdnahetu lbhaggappatto ceva yasaggappatto ca vajjigme. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo karamahuko tenupasakami, upasakamitv acela karamahuka paha pucchi. Tassa acelo karamahuko paha puho na sampysi. Asampyanto kopaca dosaca appaccayaca ptvksi. Atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi "sdhurpa vata bho arahanta samaa sdimhase, m vata no ahosi dgharatta ahitya dukkhy"ti. 12. Atha kho bhaggava, sunakkhatto licchaviputto yenha tenupasakami. Upasakamitv ma abhivdetv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava, sunakkhatta licchaviputta etadavoca: tvampi nma moghapurisa, samao sakyaputtiyo paijnissas?Ti. "Ki pana ma bhante, bhagav evamha: tvampi nma moghapurisa, samao sakyaputtiyo paijnissas?"Ti. "Nanu tva sunakkhatta, acela karamahuka upasakamitv paha pucchi? Tassa te acelo karamahuko paha puho na sampysi. Asampyanto kopaca dosaca appaccayaca ptvksi. Tassa te etadahosi: sdhurpa vata bho arahanta samaa sdimhase. M vata no ahosi dgharatta ahitya dukkhy"ti "Eva bhante. Ki pana bhante, bhagav arahantassa maccharyat?"Ti. --------------- 1. Vattapadni [pts]

D.N. 372/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 018] [\x 18/]

[PTS Page 011. [\q 11/] ] "Na kho aha moghapurisa, arahattassa maccharymi. Api ca tuyheveta ppaka dihigata uppanna, ta pajaha, m te ahosi dgharatta ahitya dukkhya. Ya kho paneta sunakkhatta maasi acela karamahuka 'sdhurpo araha samao?Ti, so na cirasseva parihito1 snucariyo2 vicaranto odanakummsa bhujamno sabbneva vesliyni cetiyni samatikkamitv yas nikkio3 kla karissat"ti. 13. Atha kho bhaggava, acelo karamaihuko na cirasseva parihito snucariyo vicaranto odanakummsa bhujamno sabbneva vesliyni cetiyni samatikkamitv yas nikkio klamaksi. Assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira karamahuko parihito snucariyo vicaranto odanakummsa bhujamno sabbneva vesliyni cetiyni samatikkamitv yas nikkio kla kato'ti. Atha kho bhaggava, sunakkhatto licchaviputto yenha tenupasakami. Upasakamitv ma abhivdetv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava sunakkhatta licchaviputta etadavoca: Ta kimmaasi sunakkhatta, yatheva te aha acela karamahuka rabbha byksi, tatheva ta vipakka aath v?Ti. "Yatheva me bhante, bhagav acela karamahuka rabbha byksi, tatheva ta vipakka no aath"ti. "Ta kimmaasi sunakkhatta, yadi eva sante [PTS Page 012. [\q 12/] ] Kata v hoti uttarimanussadhamm iddhipaihriya, akata v?"Ti, "Addh kho bhante, eva sante kata hoti uttarimanussadhamm iddhipihriya, no akatanti. " "Evampi kho ma tva moghapurisa, uttarimanussadhamm iddhipihriya karonta eva vadesi na hi pana me bhante, bhagav uttarimanussadhamm iddhipihriya karot"ti. Passa moghapurisa, yvaca te ida aparaddhanti. "

Evampi kho bhaggava, sunakkhatto licchaviputto may vuccamno apakkameva imasm dhammavinay, yath ta pyiko nerayiko. ---------------- 1. Paridahito smu 2. Snuvariko, machasa 3. Nikie (smu. Kam) [BJT Page 020] [\x 20/] Pthikaputtavatthu 14. Ekamidha bhaggava, samaya tattheva vesliya viharmi mahvane kgraslya. Tena kho pana samayena acelo pthikaputto1 vesliya paivasati lbhaggappatto ceva yasaggappatto ca vajjigme. So ca vesliya parisati eva vca bhsati: samao gotamo avdo ahampi avdo. avdo kho pana avdena arahati uttarimanussadhamm iddhipihriya dassetu. Samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubhopi uttarimanussadhamm iddhipihriya kareyyma. Eka ce samao gotamo uttarimanussadhamm iddhipihriya karissati, dvha karissmi. Dve ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, cattrha [PTS Page 013. [\q 13/] ] Karissmi. Cattri ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, ahha karissmi. Iti yvataka samao gotamo uttarimanussadhamm iddhipihriya karissati, tandigua tandiguha2 karissm"ti . 15. "Atha kho bhaggava, sunakkhatto licchaviputto yenha tenupasakhami, upasakamitv ma abhivdetv ekamanta nisdi. Ekamanta nisinno kho bhaggava, sunakkhatto licchaviputto ma etadavoca: acelo bhante, pthikaputto vesliya paivasati lbhaggappatto ceva yasaggappatto ca vajjigme. So vesliya parisati eva vca bhsati: 'samao gotamo avdo, ahampi avdo. avdo kho pana avdena arahati uttarimanussadhamm iddhipihriya dassetu. Samao gotamo ce upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubho pi uttarimanussadhamm iddhipihriya kareyyma. Eka ce samao gotamo uttarimanussadhamm iddhipihriya karissati, dvha karissmi dve ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, cattrha karissmi.

D.N. 373/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cattri ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, ahha karissmi. Iti yvataka samao gotamo uttarimanussadhamm iddhipihriya karissati, tandigua tandiguha2 karissm"ti ---------------- 1. Pthika smu. Pvika (sy [pts] 2. Taddigua [pts] [BJT Page 022] [\x 22/]

pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv bhagavato sammukhbhva gantu. Sace pi'ssa evamassa; aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh pi tassa vipateyyti?" -------------------- 1. Ovdit, smu. [BJT Page 024] [\x 24/]

16. Eva vutto aha bhaggava, sunakkhatta licchaviputta etadavoca: abhabbo kho sunakkhatta, acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhhva gantu. Sacepi'ssa evamassa 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa samamukhbhva gaccheyyanti, muddh pi tassa vipateyy'ti. "Rakkhateta bhante, bhagav vca, rakkhateta sugato vcanti. " [PTS Page 014. [\q 14/] ] "Kimpana ma tva sunakkhatta eva vadesi: rakkhateta bhante, bhagav vca, rakkhateta sugato vcanti?". "Bhagavat cassa bhante, es vc ekasena odhrit1 'abhabbo acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh pi tassa vipateyy'ti. Acelo ca bhante, pthikaputto virparpena bhagavato sammukhbhva gaccheyya, tadassa bhagavato mus"ti. "Api nu sunakkhatta, tathgato ta vca bhseyya y s vc dvayagmn?"Ti. "Ki pana bhante, bhagavat acelo pthikaputto cetas ceto paricca vidito abhabbo acelo pthikaputto ta vca appahya ta citta appahya ti dihi appainissajjitv mama sammukhbhva gantu, sace pi'ssa evamassa ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddhpi tassa vipateyy'ti. Udhu devat bhagavato etamattha rocesu, abhabbo bhante, ca acelo

17. ' Cetas ceto paricca vidito ceva me sunakkhatta, acelo pthikaputto abhabbo acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama samamukhbhva gantu. Sace pi'ssa evamassa: aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh pi tassa vipateyy'ti. Devat pi me etamattha rocesu: [PTS Page 015. [\q 15/] ] Abhabbo bhante, acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv bhagavato sammukhbhva gantu, sace pi'ssa evamassa: aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti muddh pi tassa vipateyy 'ti. Ajito' pi nma licchavna senpati adhun klakato tvatisakya upapanno. So pi ma upasakamitv evamrocesi: ' alajj bhante, acelo pthikaputto musvd bhante, acelo pthikaputto mampi bhante, acelo pthikaputto byksi vajjigme ' ajito licchav senpati mahniraya upapanno 'ti. Na kho panha bhante, mahniraya upapanno tvatisakyamhi upapanno. Alajj bhante, acelo pthikaputto, musvdi bhante, acelo pthikaputto, abhabbo ca bhante, acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv bhagavato sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh pi tassa vipateyy 'ti. Iti kho sunakkhatta, cetas ceto paricca vidito ceva me acelo pthikaputto abhabbo acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa:

D.N. 374/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammkhbhva gaccheyyanti muddhpi tassa vipateyy'ti. Devat'pi me etamattha rocesu abhabbo bhante, acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv bhagavato sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh pi tassa vipateyy'ti. So kho panha sunakkhatta, vesliya piya caritv pacchbhatta piaptapaikkanto yena acelassa pthikaputtassa rmo tenupasakamissmi divvihrya. Yassa dni tva sunakkhatta, icchasi, tassa roceh"ti. [PTS Page 016. [\q 16/] ] [BJT Page 026] [\x 26/] Iddhipihriyakath

divvihrya. Abhikkamathyasmanto abikkamathyasmanto. Sdhurpna samana uttarimanussadhamm iddhipihriya bhavissat' ti. Atha kho bhaggava, abhitna abhitna nntitthiyna samaabrhmana etadahosi: sdhurpna kira bho samana uttarimanussadhamm iddhipihriya bhavissati. Handa vata bho gacchm 'ti. [PTS Page 017] [\q 17/] 19. Atha kho bhaggava, abhit abhit licchav abhit abhit ca brhmaamahsl gahapatinecayik nntitthiy samaabrhma yena acelassa pthikaputtassa rmo tenupasakamisu. S es bhaggava, paris hoti3 anekasat anekasahass. Assosi kho bhaggava, acelo pthikaputto 'abhikkant kira abhit abhit licchav, abhikkant abhit abhit ca brhmaamahsl, abhit abhit ca brhmaamahsl gahapatinecayik nntitthiy samaabrhma, samao' pi gotamo mayha rme divvihra nisinno 'ti. Sutvnassa bhaya chambhitatta lomahaso udapdi. ---------------- 1. Atha kho savha (sy) 2. Nntitthiya samaabrhma (sy) 3. Mah hoti (machasa) [BJT Page 028] [\x 28/]

[PTS Page 016. [\q 16/] 18.] Atha khvha1 bhaggava, pubbahasamaya nivsetv pattacvaramdya vesli piya pvisi. Vesliya piya caritv pacchbhatta piaptapaikkanto yena acelassa pthikaputtassa rmo tenupasakami divvihrya. Atha kho bhaggava, sunakkhatto licchaviputto taramnarpo vesli pavisitv yena abhit abhit licchav tenupasakami. Upasakamitv abhite abhite licchav etadavoca: esvuso, bhagav vesliya piya caritv pacchbhatta piaptapaikkanto yena acelassa pthikaputtassa rmo tenupasakami divvihrya. Abhikkamathyasmanto abhikkamathyasmanto. Sdhurpna samana uttarimanussadhamm iddhipihriya bhavissat 'ti. Atha kho bhaggava, abhitna abhitna licchavna etadahosi: sdhurpna kira bho samana uttarimanussadhamm iddhipihriya bhavissati. Handa vata bho gacchm 'ti. Atha kho bhaggava, sunakkhatto licchaviputto yena abhit abhit brhmaamahsl gahapatinecayik nntitthiy samaabrhma2 tenupasakami, upasakamitv abhite abhite nntitthiye samaabrhmae etadavoca: esvuso bhagav vesliya piya caritv pacchbhatta piaptapaikkanto yena acelassa pthikaputtassa rmo tenupasakami

20. Atha kho bhaggava, acelo pthikaputto bhto saviggo lomahahajto yena tindukakhuparibbjakrmo1 tenupasakami. Assosi kho bhaggava, s paris 'acelo kira pthikaputto bhto saviggo lomahahajto yena tindukakhuparibbjakrmo tenupasakanto'ti. Atha kho bhaggava, s paris aatara purisa mantesi: ehi tva bho purisa, yena tindukakhuparibbjakrmo yena acelo pthikaputto tenupasakami, upasakamitv acela pthikaputta eva vadehi: abhikkamvuso pthikaputta, abhikkant abhit abhit licchav, abhikkant abhit abhit ca brhmaamahsl gahapatinecayik nntitthiy samaabrhma, samao pi gotamo yasmato rme divvihra nisinno. Bhsit kho pana te es vuso pthikaputta, vesliya parisati vc: samao pi gotamo avdo ahampi avdo. avdo kho pana avdena arahati uttarimanussadhamm iddhipihriya dassetu. [PTS Page 018 [\q 18/] .] Samao ce

D.N. 375/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubho pi uttarimanussadhamm iddhipihriya kareyyma. Eka ce samao gotamo uttarimanussadhamm iddhipihriya karissati, dvha karissmi, dve ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, cattrha karissmi. Cattri ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, ahha karissmi. Iti yvataka samao gotamo uttarimanussadhamm iddhipihriya karissati, tandigua tandiguha karissm 'ti. Abhikkamasseva2 kho vuso pthikaputta, upahapatha. Sabbapahama yeva gantv samao gotamo yasmato rme divvihra nisinno'ti. ---------------- 1. Tiaukakhu (machasa) 2. Abhikkamayeva [pts] [BJT Page 030] [\x 30/]

21. Eva vutte bhaggava, acelo pthikaputto 'ymi vuso, [PTS Page 019. [\q 19/] ] ymi vuso, 'ti vatv tattheva sasappati. Na sakkoti sanpi vuhtu. Atha kho bhaggava, so puriso acela pthikaputta etadavoca: kisu nma te vuso pthikaputta, pva1 su nma te phakasmi alln phaka su nma te pvasu allna? 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san pi vuhtunti. Evampi kho bhaggava, vuccamno acelo phikaputto 'ymi vuso, ymi vuso'ti vatv tattheva sasappati, na sakko'ti san' pi vuhtu. Yad kho so bhaggava, puriso asi 'parbhtarpo aya acelo pthikaputto, 'ymi vuso ymi vuso 'ti vatv tattheva sasappati. Na sakko'ti san'pi vuhtunti, atha ta parisa gantv evamrocesi: parabhtarpo bho aya acelo pthikaputto, 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san' pi vuhtunti. Eva vutte aha bhaggava, ta parisa etadavoca: abhabbo kho vuso acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti. Muddh pi tassa vipateyy 'ti. Pahamabhavro nihito. ------------------ 1. Pvu smu [BJT Page 032] [\x 32/]

"Eva bho "ti kho bhaggava, so puriso tass parisya paissutv yena tindukakhuparibbjakrmo yena acelo pthikaputto tenupasakami. Upasakamitv acela pthikaputta etadavoca: abhikkammuso pthikaputta, abhikkant abhit abhit licchav abhikkant abhit abhit ca brhmaamahsl gahapatinecayik nntitthiy samaabrhma samao' pi gotamo yasmato rme divvihra nisinno. Bhsit kho pana te es vuso pthikaputta, vesliya parisati vc: samao pi gotamo avdo ahampi avdo. avdo kho pana avdena arahati uttarimanussadhamm iddhipihriya dassetu. Samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubho' pi uttarimanussadhamm iddhipihriya kareyyma. Eka ce samao gotamo uttarimanussadhamm iddhipihriya karissati, dvha karissmi, dve ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, cattrha karissmi. Cattri ve samao gotamo uttarimanussadhamm iddhipihriyni karissati, ahha karissmi. Iti yvataka samao gotamo uttarimanussadhamm iddhipihriya karissati tandigua tanduguha karissm "ti. Abhikkamasseva kho vuso pthikaputta, upahapatha. Sabbapahama yeva gantv samao gotamo yasmato rme divvihra nisinno "ti.

22. Atha kho bhaggava, aataro licchavi mahmatto uhysan ta parisa etadavoca: tena hi bho muhutta tva gametha yvha gacchmi. [PTS Page 020. [\q 20/] ] Appevanma ahampi sakkueyya acela pthikaputta ima parisa netunti. Atha kho so bhaggava, licchavi mahmatto yena tindukakhuparibbjakrmo yena acelo pthikaputto tenupasakami, upasakamitv acela pthikaputta etadavoca. Abhikkamvuso pthikaputta, abhikkanta te seyyo, abhikkant abhit abhit licchav abhikkant abhit abhit ca brhma mahsl gahapatinecayik nntitthiy samaabrhma samao' pi gotamo yasmato rme divvihra nisinno. Bhsit kho pana te es vuso pthikaputta, vesliya parisati vc 'samao pi

D.N. 376/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

gotamo avdo ahamipi avdo, avdo kho pana avdena arahati uttarimanussadhamm iddhipihriya dassetu. Samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubho pi uttarimanussadhamm iddhipihriya kareyyma. Eka ce samao gotamo uttarimanussadhamm iddhipihriya karissati, dvha karissmi, dve ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, cattrha karissmi. Cattri ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, ahha karissmi. Iti yvataka samao gotamo uttarimanussadhamm iddhipaihriya karissati, tandigua tandiguha karissm 'ti. Abhikkamasseva kho vuso pthikaputta, upahapatha. Sabbapahamaeva gantv samao gotamo yasmato rme div vihra nisinno. Bhsit kho panes vuso pthikaputta, samaena gotamena parisati vc: 'abhabbo kho acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddha pi tassa vipateyy 'ti. Abhikkamvuso pthikaputta, abhikkamaneneva te jaya karissma, samaassa gotamassa parjayanti. ' Eva vutte bhaggava, acelo pthikaputto 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati na [PTS Page 021. [\q 21/] ] Sakko'ti san' pi vuhtu. Atha kho bhaggava, licchavi mahmatto acela pthikaputta etadavoca: ki su nma te vuso pthikaputta, pvasu nma te phakasmi alln, phaka su nma te pvasu allna 'ymi vuso, ymi vuso 'ti vatv tattheva sasappasi, na sakkosi san'pi vuhtunti. Evampi kho bhaggava, vuccamno acelo pthikaputto 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko' ti san'pi vuhtu. Yad kho so bhaggava, licchavi mahmatto asi parbhtarpo aya acelo pthikaputto, ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san'pi vuhtunti, atha ta parisa gantv evamrocesi: parbhtarpo bho acelo pthikaputto, 'ymi vuso ymi vuso'ti vatv tattheva sasappati, na sakko'ti san' pi vuhtunti.

[BJT Page 034] [\x 34/]

23. Eva vutte aha bhaggava, ta parisa etadavoca: abhabbo kho vuso, acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh' pi tassa vipateyya. Sace pyasmantna licchavna evamassa: 'maya acela pthikaputta varatthi bandhitv goyugehi vijeyym'ti1. T varatt chijjera pthikaputto v. Abhabbo acelo pthikaputto ta vca appahya [PTS Page 022. [\q 22/] ] Ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh' pi tassa vipateyy'ti. Atha kho bhaggava, jliyo drupattikantevs uhysan ta parisa etadavoca: tena hi bho muhutta tva gametha yvha gacchmi, appevanma ahampi sakkueyya acela pthikaputta ima parisa netunti. Atha kho bhaggava, jliyo drupattikantevs yena tindukakhuparibbjakrmo yena acelo pthikaputto tenupasakami. Upasakamitv acela pthikaputta etadavoca: abhikkamvuso pthikaputta, abhikkanta te seyyo. Abhikkant abhit abhit licchavi abhikkant abhit abhit ca brhmaamahsl gahapatinecayik nntitthiy samaabrhma, samao' pi gotamo yasmato rme divvihra nisinno. Bhsit kho pana te es vuso pthikaputta, vesliya parisati vc: samao' pi gotamo avdo ahampi avdo. avdo kho pana avdena arahati uttarimanussadhamm iddhipihriya dassetu. Samao ce gotamo upahapatha gaccheyya, ahampi upahapatha gaccheyya. Te tattha ubho' pi uttarimanussadhamm iddhipihriya kareyyma. Eka ce samao gotamo uttarimanussadhamm iddhipihriya karissati, dvha karissmi, dve ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, cattrha karissmi. Cattri ce samao gotamo uttarimanussadhamm iddhipihriyni karissati, ahha karissmi. Iti yvataka samao gotamo uttarimanussadhamm iddhipihriya karissati, tandigua tandiguha karissm' ti. Abhikkamasseva vuso pthikaputta, upahapatha.

D.N. 377/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Sabbapahamaeva gantv samao gotamo yasmato rme divvihra nisinno. Bhsit kho pana te esvuso pthikaputta, samaena gotamena parisati vc: "abhabbo acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyya'nti. Muddh'pi tassa vipateyya. Sace'pyasmantna licchavna evamassa: maya acela pthikaputta varatthi bandhitv goyugehi vijeyym 'ti. T varatt chijjera pthikaputto v. Abhabbo celo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyya'nti muddh' pi tassa vipateyy 'ti. Abhikkamvuso pthikaputta, abhikkamaneneva te jaya karissma, samaassa gotamassa parjayanti. ---------------- 1. vieyymti (smu) [BJT Page 036] [\x 36/]

anuvilokeyya, samant catuddis anuviloketv tikkhattu shanda nadeyya, tikkhattu shanda naditv gocarya pakkameyya, so vara vara vigasaghe1 vadhitv mudumasni mudumasni bhakkhayitv tameva saya ajjhupeyyanti. Atha kho so sho migarj aatara vanasaa nissya saya kappesi. Tatrsaya kappetv syahasamaya say nikkhami. say nikkhamitv vijambhi. Vijambhitv samant catuddis anuvilokesi. Samant catuddis anuviloketv tikkhattu shanda nadi. Tikkhattu shanda naditv gocarya pakakami. So vara vara vigasaghe vadhitv mudumasni mudumasni bhakkhayitv tameva saya ajjhupesi. --------------- 1. Migasag (smu. Sy. Kam) [BJT Page 038] [\x 38/]

[PTS Page 023. [\q 23/] ] Eva vutte bhaggava, acelo pthikaputto 'ymi vuso ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san'pi vuhtu. Atha kho bhaggava, jliyo drupattikantevs acela pthikaputta etadavoca: "kisu nma te vuso pthikaputta, pvasu nma te phakasmi alln, phaka su nma te pvasu allna. 'ymi vuso, ymi vuso 'ti vatv tattheva sasappasi, na sakkosi san' pi vuhtunti?" Evampi kho bhaggava, vuccamno acelo pthikaputto 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san'pi vuhtunti. Yad kho bhaggava, jliyo drupattikantevs asi parbhtarpo aya acelo pthikaputto, 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san' pi vuhtunti. Atha na etadavoca: 24. 'Bhtapubba vuso pthikaputta, shassa migarao etadahosi: yannnha aatara vanasaa nissya saya kappeyya, tatrsaya kappetv syahasamaya saya nikkhameyya, say nikkhamitv vijambheyya, vijambhitv samant catuddis

[PTS Page 024. [\q 24/] ] Tasseva kho vuso pthikaputta, shassa migarao vighse savaddho jarasiglo1 ditto ceva balav ca. Atha kho vuso tassa jarasiglassa etadahosi " ko cha ko sho migarj? Yannnhampi aatara vanasaa nissya saya kappeyya, tatrsaya kappetv syanhasamaya say nikkhameyya, say nikkhamitv vijambheyya, vijamhitv samant catuddis anuvilokeyya, samant catuddis anuviloketv tikkhattu shanda nadeyya, tikkhattu shanda naditv gocarya pakkameyya, so vara vara migasaghe vadhitv mudumasni mudumasni bhakkhayitv tamevsaya ajjhupeyyanti. Atha kho so vuso jarasiglo aatara vanasaa nissya saya kappesi. Tatrsaya kappetv syahasamaya say nikkhami. say nikkhamitv vijambhi. Vijambhitv samant catuddis anuvilokesi. Samant catuddis anuviloketv tikkhattu shanda nadissm ti seglaka yeva anadi, bheraaka2 yeva anadi. Ko ca chavo seglako ko pana shando!3 "Evameva kho tva vuso pthikaputta, sugatpadnesu jvamno sugattirittni bhujamno tathgate arahante sammsambuddhe sdetabba maasi. Ko ca chavo pthikaputto4 k ca tathgatna arahantna sammsambuddhna sdan!"Ti. 25. Yato kho bhaggava, jliyo drupattikantevs imin opammena neva asakkhi acela

D.N. 378/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pthikaputta tamh san cvetu, atha na etadavoca: ----------------- 1. Jarasiglo (machasa) 2. Bhedaaka yeva (kam) 3. Ke ca jave sigle ke pana shandehi (machasa) 4. Ke ca chave pthikaputte (machasa) [BJT Page 040] [\x 40/]

Evameva kho tva vuso ptikaputta, sugatapadnesu jvamno sugattirittni bhujamno tathgate arahante sammsambuddhe sdetabba maasi. Ko ca chavo pthikaputto, k ca tathgatna arahantna sammsambuddhna sdan! 'Ti. ---------------- 1. Siglaka - machasa 2. Seglo - machasa, smu 3. Hige (kam) 4. Kuapn - sy [BJT Page 042] [\x 42/]

[PTS Page 025. [\q 25/] ] Sho'ti attna samekkhiyna Amai kotthu migarj, hamasmi, Tatheva so seglaka1 anadi Ko ca chavo seglo2 ko pana shando! 'Ti. Evameva kho tva vuso pthikaputto, sugatpadnesu jvamno sugattirittni bhujamno tathgate arahante sammsambuddhe sdetabba maasi. Ko ca chavo pikaputto k ca tathgatna arahantna sammsambuddhna sdan! 'Ti, 26. Yato kho bhaggava, jliyo drupattikantevsi imin'pi opammena neva asakkhi acela pthikaputta tamh san cvetu, atha na etadavoca: Amai anucakamana Attna vighse samekkhiya Yvattna na passati Kotthu tva byaggho ti maati Tatheva so seglaka1 anadi Ko ca chavo seglo2 ko pana shando! 'Ti. Evameva kho tva vuso pthikaputta, sugatpadnesu jivamno sugattirittni bhujamno tathgate arahante sammsambuddhe sdetabba maasi. Ko ca chavo pthikaputto k ca tathgatna arahantna sammsambuddhna sdan! 'Ti. 27. Yato kho bhaggava, jliyo drupattikantevs imin'pi [PTS Page 026. [\q 26/] ] Opammena neva asakkhi acela pthikaputta tamh san cvetu, atha na etadavoca: Bhutvna bheke3 khaamsikyo Kaassu khittni ca koapni4, Mahvane suavane vivaho Amai kotthu migarjhamasmi. Tatheva so seglaka anadi Ko ca chavo seglo ko pana shando!Ti.

Yato kho bhaggava, jliyo drupattikantevs imin' pi opammena neva asakkhi acela pthikaputta tamh san cvetu, atha ta parisa gantv evamrocesi: 'parbhtarupo bho acelo pthikaputto, 'ymi vuso, ymi vuso 'ti vatv tattheva sasappati, na sakko'ti san'pi vuhtunti. Eva vutte aha bhaggava, ta parisa etadavoca: "Abhabbo kho vuso, acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh' pi tassa vipateyya'. Sace' pyasmantna licchavna evamassa: maya acela pthikaputta varatthi bandhitv goyugehi [PTS Page 027. [\q 27/] ] vijeyymti, t varatt chijjera pthikaputto v. Abhabbo pana acelo pthikaputto ta vca appahya ta citta appahya ta dihi appainissajjitv mama sammukhbhva gantu. Sace pi'ssa evamassa: 'aha ta vca appahya ta citta appahya ta dihi appainissajjitv samaassa gotamassa sammukhbhva gaccheyyanti, muddh' pi tassa vipateyy"ti. 28. Atha khvha bhaggava, ta parisa dhammiy kathya Sandassesi samdapesi samuttejesi sampahasesi. Ta parisa dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv mahbhandhan mokkha karitv, caturstipasahassni mahvidugg uddharitv, tejodhtu sampajjitv sattatla vehsa abbhuggantv aa sattatlampi acci1 abhinimminitv pajjalitv dhmyitv2 mahvane kgraslya paccuhsi. Atha

D.N. 379/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kho bhaggava, sunakkhatto licchaviputto yenha tenupasakami, upasakamitv ma abhivdetv ekamanta nisdi. Ekamanta nisinna kho aha bhaggava, sunakkhatta licchaviputta etadavoca: ta kimmaasi sunakkhatta, yatheva te aha acela pthikaputta rabbha byksi, tatheva ta vipakka aath v? Ti. "Yatheva me bhante, bhagav acela pthikaputta rabbha byksi, tatheva ta vipakka no aath" ti. ------------------- 1. Agg. (Sy) 2. Dhumyitv (machasa) [BJT Page 044] [\x 44/]

-------------------- 1. mti (sy) 2. Katha vihikata no pana (kam) [BJT Page 046] [\x 46/]

"Ta kimmaasi sunakkhatta, yadi eva sante kata v hoti, uttarimanussadhamm iddhipihriya akata v? "Ti. "Addh kho pana bhante, eva sante kata hoti, uttarimanussadhamm iddhipihriya [PTS Page 028. [\q 28/] ] No akatanti. " "Evampi kho ma tva moghapurisa, uttarimanussadhamm iddhipihriya karonta eva vadesi: na hi pana me bhante, bhagav uttarimanussadhamm iddhipihriya karot' ti. Passa moghapurisa, taca te ida aparaddhanti. " Evampi kho bhaggava, sunakkhatto licchaviputto may vuccamno apakkameva imasm dhammavinay yath ta pyiko nerayiko. Aggaapaattikath 29. Aggaacha bhaggava, pajnmi, taca pajnmi tato ca uttaritara pajnmi, taca pajnana na parmasmi, aparmasato ca me paccattaeva nibbuti vidit, yadabhijna tathgato no anaya pajjati. Santi bhaggava, eke samaabrhma issarakutta brahmakutta cariyaka aggaa papenti. Tyha upasakamitv eva vadmi: "sacca kira tumhe yasmanto issarakutta brahmakutta cariyaka aggaa paapeth? "Ti. Te ca me eva puh 'mo'ti1 paijnanti. Tyha eva vadmi: "kathavihitaka pana2 tumhe yasmanto issarakutta brahmakutta cariyaka aggaa paapeth"ti. Te may puh na sampyanti. Asampyant mamaeva paipucchanti. Tesha puho bykaromi:

30. Hoti kho so vuso samayo ya kadci karahaci dghassa addhuno accayena aya loko savaati. Savaamne loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti manomay ptibhakkh sayampabh antalikkhacar subhahyino, cira dghamaddhna tihanti. Hoti kho so vuso samayo ya kadci karahaci dghassa addhuno accayena aya loko vivaati, vivaamne loke sua brahmavimna ptubhavati. Atha kho [PTS Page 029. [\q 29/] ] Aataro1 satto yukkhay v puakkhay v bhassaraky cavitv sua brahmavimna upapajjati. So tattha hoti manomayo ptibhakkho sayampabho antalikkhacaro subhahyi, cira dghamaddhna tihati. Tassa tattha ekakassa dgharatta nivusitatt anabhirati paritassan uppajjati: "aho vata ae pi satt itthatta gaccheyyunti". Atha aatare pi satt yukkhay v puakkhay v bhassaraky cavitv sua brahmavimna upapajjanti tassa sattassa sahabyata. Te pi tattha honti manomay ptibhakkh sayampah antalikkhacar subhahyino cira dghamaddhna tihanti. Tatr'vuso yo so satto pahama upapanno, tassa eva hoti: ahamasmi brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt sah2 sajit3 vas pit bhtabhavyna. May ime satt nimmit. Ta kissa hetu? Mamahi pubbe etadahosi: "aho vata ae' pi satt itthatta gaccheyyunti. Iti mamaca manopaidhi, ime ca satt itthatta gat"ti. --------------------- 1. Atha aataro (sy [pts] 2. Seho (sababatva) 3. Sajit [pts] sajjit (sy, kam) [BJT Page 048] [\x 48/]

Ye pi te satt pacch upapann, tesampi eva hoti: 'aya kho bhava brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt sah sajit vas pit bhtabhavyna. Imin maya bhot brahmun nimmit. Ta kissa hetu? Imahi maya addasma idha pahama uppanna, maya panamh pacch uppann'ti. [PTS Page 030. [\q 30/] ] Tatr'vuso, yo so satto pahama

D.N. 380/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

uppanno. So dghyukataro ca hoti vaavantataro ca mahesakkhataro ca. Ye pana te satt pacch uppann, te appyukatar ca honti dubbaatar ca appesakkhatar ca. hna kho paneta vuso, vijjati ya aataro satto tamh ky cavitv itthatta gacchati. Itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati, yath samhite citte ta pubbenivsa anussarati, tato para nnussarat' ti. So evamha: yo kho so bhava brahm mahbrahm abhibh anabhibhto aadatthudaso vasavatt issaro katt nimmt sah sajit vas pit bhtabhavyna, yena maya bhot brahmun nimmit, so nicco dhuvo sassato1 aviparimadhammo sassatisama tatheva hassati. Ye pana maya ahumh tena bhot brahmun nimmit, te maya anicc addhuv2 appyuk cavanadhamm itthatta gat' ti. Evavihitaka no tumhe yasmanto issarakutta brahmakutta cariyaka aggaa papeth"ti. Te evamhasu: "eva kho no vuso gotama suta yathevyasm gotamo h"ti aggaacha bhaggava, pajnmi taca pajnmi tato ca uttaritara pajnmi, taca pajnana na parmasmi, aparmasato ca me paccattaeva nibbuti vidit, yadabhijna tathgato no anaya pajjati. ------------------ 1. Sassato dighyuko (sy. Kam) 2. Addhuv asassat. (Sy. Kam) [BJT Page 050] [\x 50/]

Satiy sammos2 te dev tamh ky cavanti. hna kho paneta vuso vijjati, ya aataro satto tamh ky cavitv itthatta gacchati. Itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte ta pubbenivsa anussarati tato para nnussarat' ti. So evamha: ye kho te bhonto dev na khipadosik te na ativela hassakhiratidhammasampann viharanti. Tesa na ativela hassakhiratidhammasampannna viharata sati na sammussati. Satiy asammos te dev tamh ky na cavanti. Nicc dhuv sassat aviparimadhamm sassatisama tatheva hassanti. Ye pana maya ahumh khipadosik te maya ativela hasasakhiaratidhamamasampanan viharata. Hassakhiratidhammasampannn viharimh. Tesa no ativela hassakhiratidhammasampannna viharata sati sammussi. Satiy sammos eva3 maya tamh ky cut anicc addhuv appyuk cavanadhamm itthatta gat"ti. -------------------- 1. Hsakhirati dhammasampann (kam) 2. Satiy sammosya (sy) 3. Sammos eva [pts.] [BJT Page 052] [\x 52/]

31. Santi bhaggava, eke samaabrhma khipadosika cariyaka aggaa papenti. Tyha upasakamitv eva vadmi: sacca kira tumhe yasmanto khipadosika cariyaka aggaa papeth? Ti" te ca me eva puh 'mo'ti paijnanti. [PTS Page 031. [\q 31/] ] Tyha eva vadmi: kathavihitaka no pana tumhe yasmanto khipadosika cariyaka aggaa papeth? Ti. Te may puh na sampyanti. Asampyant mamaeva paipucchanti. Tesha puho bykaromi: santvuso, khipadosik nma dev. Te ativela hassakhiratidhammasampann viharanti tesa ativela hassakhiratidhammasampannna, 1 viharata sati sammussati.

Evavihitaka [PTS Page 032. [\q 32/] ] No tumhe yasmanto khipadosika cariyaka aggaa paapeth? Ti. Te evamhasu: eva kho no vuso, gotama suta yathevyasm gotamo h' ti. Aggaacha bhaggava, pajnmi taca pajnmi tato ca uttaritara pajnmi, taca pajnana na parmasmi, aparmasato ca me paccattaeva nibbuti vidit, yadabhijna tathgato no anaya pajjati. 31. Santi bhaggava, eke samaabrhma manopadosika cariyaka aggaa paapenti. Tyha upasakamitv eva vadmi: sacca kira tumhe yasmanto manopadosika cariyaka aggaa paapeth? Ti. Te ca me eva puh 'mo'ti paijnanti. Tyha eva vadmi: kathavihitaka no pana tumhe yasmanto manopadosika cariyaka aggaa

D.N. 381/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

paapeth? Ti. Te may puh na sampyanti. Asampyant mamaeva paipucchanti. Tesha puho bykaromi: santvuso, manopadosik nma dev. Te ativela aamaa upanijjhyanti. Te ativela aamaa upanijjhyant aamaamhi cittni padsenti. Aamaa paduhacitt kilantaky kilantacitt te dev tamh ky cavanti. hna kho paneta vuso, vijjati ya aataro satto tamh ky cavitv itthatta gacchati, itthatta gato samno agrasm anagriya pabbajati. Agrasm angariya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte ta pubbenivsa anussarati tato para nnussarat ti. So evamha: ye kho te bhonto dev na manopadosik te ntivela aamaa upanijjhyanti. Te ntivela aamaa upanijjhyant aamaamhi cittni nappadsenti. Aamaamhi1 appaduhacitt akilantaky akilantacitt2 te dev [PTS Page 033. [\q 33/] ] Tamh ky na cavanti nicc dhuv sassat aviparimadhamm Sassatisama tatheva hassanti. Ye pana maya ahumh manopadosik te maya ativela aamaa upanijjhyimh. --------------------- 1. Aamaa - smu 2. Akilantacitt tamh machasa [BJT Page 054] [\x 54/]

vadmi: sacca kira tumhe yasmanto adhiccasamuppanna cariyaka aggaa paapeth? Ti. Te ca me eva puh 'mo'ti paijnanti. Tyha eva vadmi: kathavihitaka no pana tumhe yasmanto adhiccasamuppanna cariyaka aggaa paapeth? Ti. Te ca may puh na sampyanti. Asampyant mamaeva paipucchanti. Tesha puho bykaromi: santvuso, asaasatt nma dev. Sauppd ca pana te dev tamh ky cavanti. hna kho paneta vuso vijjati, ya aataro satto tamh ky cavitv itthatta gacchati, itthatta gato samno agrasm anagriya pabbajati. Agrasm anagriya pabbajito samno tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte ta sauppda anussarati tato para nnussarat' ti. So evamha: adhiccasamuppanno att ca loko ca. Ta kissa hetu? [PTS Page 034. [\q 34/] ] Aha pubbe nhosi, so'mhi etarahi ahutv santatya3 pariato"ti. Evavihitaka no pana tumhe yasmanto adhiccasamuppanna cariyaka aggaa paapeth"ti. Te evamhasu: 'eva kho no vuso, gotama suta yathecyasm gotamo h "ti. Aggaacha bhaggava, pajnmi, taca pajnmi, tato ca uttaritara pajnmi, tacapajnana na parmasmi, aparmasato ca me paccattaeva nibbuti vidit, yadabhijna tathgato no anaya pajjati. --------------------- 1. Padosayimh (sy) 2. Kilantacitt eva maya [pts] kilantacitt (machasa) 3. Satatatya [pts] [BJT Page 056] [\x 56/]

Te maya ativela aamaa upanijjhyant aamaambhi cittni padsayimh1. Te maya aamaamhi paduhacitt kilantaky kilantacitt eva maya2 tamh ky cut anicc addhuv asassat appyuk cavanadhamm itthatta gat"ti. Evavihitaka no tumhe yasmanto manopadosika cariyaka aggaa paapeth? "Ti. Te evamhasu: "eva kho no vuso gotama, suta yathecyasm gotamo h"ti. Aggaacha bhaggava, pajnmi, taca pajnmi tato ca uttaritara pajnmi, taca pajnana na parmasmi, aparmasato ca me paccattaeva nibbuti vidit, yadabhijna tathgato no anaya pajjati. 32. Santi bhaggava, eke samaabrhma adhiccasamuppanna cariyaka aggaa paapenti. Tyha upasakamitv eva

33. Evavdi kho ma bhaggava, evamakkhyi eke samaabrhma asat tucch mus abhtena abbhcikkhanti: "viparto samao gotamo bhikkhavo ca. Samao gotamo evamha: yasmi samaye subha vimokkha upasampajja viharati sabba tasmi samaye asubhantveva1 pajnt ti. Na kho panha bhaggava eva vadmi: yasmi samaye subha vimokkha upasampajja viharati. Sabba tasmi samaye asubhanteva pajnt'ti2. Eva ca khvha bhaggava, vadmi: yasmi samaye subha vimokkha upasampajja Viharati, subhantveva tasmi samaye pajnt'ti.

D.N. 382/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Te' ca bhante, vipart ye bhagavanta vipartato dahanti bhikkhavo ca. Eva pasanno aha bhante bhagavati, [PTS Page 035. [\q 35/] ] Pahoti ca me bhagav tath dhamma desetu yath aha subha vimokkha upasampajja vihareyyanti. " "Dukkara kho eva bhaggava, tay aadihikena aakhantikena aarucikena aatryogena aatrcariyakena subha vimokkha upasampajja viharitu. Igha tva bhaggava, yo ca te aya mayi pasdo, tameva tva sdhukamanurakkh "ti. "Sace ta bhante, may dukkara aadihikena aakhantikena aarucikena aatryogena aatra cariyakena subha vimokkha upasampajja viharitu, yo ca me aya bhante, bhagavati pasdo, tamevha sdhukamanurakkhissm "ti. Idamavo ca bhagav. Attamano bhaggavagotto paribbjako bhagavato bhsita abhinandi' ti. Pthikasutta nihita pahama. ---------------- 1. Asubhanetava (sy - [pts] 2. Sajntti [pts] 3. Divdivasseca(sy [pts] [BJT Page 058] [\x 58/] 2. Udumbarikasutta. 1. [PTS Page 036] [\q 36/] eva me suta:

paribbjako tenupasakami. Tena kho pana samayena nigrodho paribbjako mahatiy paribbjakaparisya saddhi nisinno hoti unndiny uccsaddamahsaddya anekavihita tiracchnakatha kathentiy seyyathda: rjakatha corakatha [PTS Page 037] [\q 37/] mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha Vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakata Srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakata lokakkhyika samuddakkhyika itibhavbhavakatha iti v. Addas kho nigrodho paribbjako sandhna gahapati drato' va gacchanta. Disv saka parisa sahapesi: appasadd bhonto hontu, m bhonto saddamakattha. Aya samaassa gotamassa svako gacchati sandhno gahapati. Yvat kho pana samaassa gotamassa svak gih odtavasan rjagahe paivasanti, aya tesa aataro sandhno gahapati. Appasaddakm kho panete yasmanto appasaddavint appasaddassa vaavdino. Appevanma appasadda parisa viditv upasakamitabba maeyy ti. Eva vutte te paribbjak tuh ahesu. ---------------- 1. Div divasseva. (Sy [pts] [BJT Page 060] [\x 60/]

Eka samaya bhagav rjagahe viharati gijjhake pabbate. Tena kho pana samayena nigrodho paribbjako udumbarikya paribbjakrme paivasati mahatiy paribbjakaparisya saddhi tisamattehi paribbjakasatehi. Atha kho sandhno gahapati div divassa1 rjagah nikkhami bhagavanta dassanya. Atha kho sandhnassa gahapatissa etadahosi: aklo kho tva bhagavanta dassanya, paisallno bhagav, manobhvaniynampi bhikkhna asamayo dassanya. Paisalln manobhvany bhikkh. Yannnha yena udumbarikya paribbajkrmo yena nigrodho paribbjako tenupasakameyyanti. 2. Atha kho sandhno gahapati yena udumbarikya paribbjakrmo yena nigrodho

9. Atha kho sandhno gahapati yena nigrodho paribbjako tenupasakami, upasakamitv nigrodhena paribbjakena saddhi sammodi. Sammodanya katha srnya vtisretv ekamanta nisdi. Ekamanta nisinno kho sandhno gahapati nigrodha paribbjaka etadavoca: aath kho ime bhonto aatitthiy paribbjak sagamma samgamma unndino uccsaddamahsadd [PTS Page 038] [\q 38/] anekavihita tiracchnakatha iti v anuyutt viharanti - seyyathda rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha Vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakata Srakatha visikhkatha kumbhahnakatha pubbapetakatha nnattakata lokakkhyika samuddakkhyika itibhavbhavakatha aath kho1 pana so bhagav arae

D.N. 383/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vanapatthni pannni sensanni paisevanti appasaddni appanigghosni vijanavtni manussarhaseyyakni paisallnasruppn'ti. Eva vutte nigrodho paribbjako sandhna gahapati etadavoca: yagghe gahapati jneyysi, kena samao gotamo saddhi sallapati? Kena skaccha sampajjati? Kena paveyyattiya pajjati. Sugrahat samaassa gotamassa pa, aparisvacaro samao gotamo, nla sallpya. So antamantneva1 sevati. Seyyathpi nma go k pariyantacrin antamantneva sevati. Evameva sugrahat samaassa gotamassa pa, aparisvacaro samao gotamo, nla sallpya. So antamantneva sevati. Igha gahapati, samao gotamo ima parisa gaccheyya, ekapaheneva na sasdeyyma2 tucchakumbhica na mae orodheyym'ti. 4. Assosi kho bhagav dibbya sotadhtuy visuddhya atikkantamnusakya sandhnassa gahapatissa nigrodhena paribbjakena saddhi ima kathsallpa. Atha kho bhagav gijjhaku pabbat orohitv yena [PTS Page 039] [\q 39/] sumgadhya tre moranivpo tenupasakami. Upasakamitv sumgadhya tre moranivpe abhokse cakami. Addas kho nigrodho paribbjako bhagavanta sumgadhya tre moranivpe abbhokse cakamanta. Disvna saka parisa sahapesi: appasadd bhonto bhontu, m bhonto saddamakattha. Aya samao gotamo sumgadhya tre moranivpe abbhokse cakamati. Appasaddakmo kho pana so yasm, appasaddassa vaavd. Appevanma appasadda parisa viditv upasakamitabba maeyya. Sace samao gotamo ima parisa gaccheyya, ima ta paha puccheyyma 'ko nma so bhante, bhagavato dhammo yena bhagav svake vineti yena bhagavat svak vint asssappatt paijnanti ajjhsaya dibrahmacariyanti? Eva vutte te paribbjak tuh ahesu. - - - - - - - - - - - - - - - - - 1. Aath ca pana [pts] antapantneva (sy) 2. Sahareyyma (kam) [BJT Page 062] [\x 62/] Tapojigucchvd 5. Atha kho bhagav yena nigrodho paribbjako tenupasakami. Atha kho nigrodho paribbjako bhagavanta etadavoca: etu kho bhante bhagav, svgata bhante bhagavato. Cirassa kho bhante, bhagav ima pariyyamaksi yadida

idhgamanya. Nisdatu bhante bhagav, idamsana paattanti. Nisdi bhagav paatte sane. Nigrodho pi kho paribbjako aatara nica sana gahetv ekamanta nisdi. Ekamanta nisinna kho nigrodha paribbjaka bhagav etadavoca: 'kyanuttha nigrodha etarahi kathya sannisinn? K ca pana vo antar kath vippakat? Ti. [PTS Page 040] [\q 40/] eva vutte nigrodho paribbjako bhagavanta etadavoca: "idha maya bhante, addasma bhagavanta sumgadhya tre moranivpe abbhokse cakamanta. Disvna eva avocumh: sace samao gotamo ima parisa gaccheyya, ima ta paha puccheyyma: ko nma so bhante, bhagavato dhammo yena bhagav svake vineti, yena bhagavat svak vint asssappatt paijnanti ajjhsaya dibrahmacariyanti? "Aya kho no bhante, antar kath vippakat, atha bhagav anuppatto"ti. "Dujjna kho paneta nigrodha, tay aadihikena aakhantikena aarucikena aatryogena aatrcariyakena 'yenha svake vinemi, yena may svak vint asssappatt paijnanti ajjhsaya dibrahmacariyanti. Igha, tva ma nigrodha sake criyake adhijegucche paha puccha "katha sant nu kho bhante, tapojigucch paripu hoti, katha aparipu? "Ti. 6. Eva vutte te paribbjak unndino uccsadd mahsadd ahesu, "acchariya vata bho abbhta vata bho samaassa gotamassa mahiddhikat mahnubhvat, yatra hi nma sakavda hapessati, paravdena pavressat "ti. Atha kho nigrodho paribbjako te paribbjake appasadde katv, bhagavanta etadavoca: "maya kho bhante tapo jigucchvd tapojigucchsr1 tapojiguccha alln2 viharma. Katha sant nu kho bhante, tapojigucch paripu hoti, katha aparipu? "Ti ----------------- 1. Tapojigucch srod (kam) 2. Tapojigucaj allin (machasa) [BJT Page 064] [\x 64/]

"Idha nigrodha tapass acelako hoti, muttcro hatthpalekhano,1 naehibhadantiko, natihabhadantiko, nbhihaa [PTS Page 041] [\q 41/] na uddissakaa na nimantana sdiyati. So na kumbhimukh paigahti, na

D.N. 384/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kalopimukh paigahti. Na eakamantara, na daamantara, na musalamantara, na dvinna bhujamnna, na gabbhiniy, na pyamnya, na purisantaragatya, na sakittsu, na yattha s uhito hoti, na yattha makkhik saasaacrin, na maccha, na masa, na sura, na meraya, na thusodaka pivati. So ekgriko v hoti eklopiko, dvgriko v hoti dv lopiko, sattgriko v hoti sattlopiko. Ekisspi dattiy ypeti, dvihi pi datthi ypeti, thi pi datthi ypeti, cathi pi datthi ypeti, pacahi pi datthi ypeti, chahi pi datthi ypeti, sattahi pi datthi ypeti. Ekhikampi hra hreti, dvhikampi2 hra hreti, thikampi hra hreti, cathikampi hra hreti, pachikampi hra hreti, chhikampi hra hreti, satthikampi hra hreti iti evarpa addhamsikampi pariyyabhattabhojannuyogamanuyutto viharati. So skabhakkho v hoti, smkabhakkho v hoti, nivrabhakkho v hoti, daddulabhakkho v hoti, haabhakkho v hoti, kaabhakkho v hoti, cmabhakkho v hoti, pikabhakkho v hoti, tiabhakkho v hoti, gomayabhakkho v hoti, vanamlaphalhro ypeti pavattaphalabhoj. -------------------- 1. Hatthvalekhano (kam) 2. Dvhitampi (machasa) [BJT Page 066] [\x 66/]

Ta kimmaasi nigrodha, yadi eva sante tapojigucch paripu v hoti aparipu v? Ti. Addh kho bhante, eva sante tapojigucch paripu hoti no aparipua" ti. Tapo upakkiles 8. "Eva paripuya pi kho aha nigrodha, tapojigucchya anekavihite upakkilese vadm"ti. "Yathkatha pana bhante, bhagav eva paripuya tapojigucchya anekavihite upakkilese vadat? Ti. "Idha nigrodha, tapass tapa samdiyati. So tena tapas attamano hoti paripuasakappo. Yampi kho nigrodha, tapass tapa samdiyati, so tena tapas attamano hoti paripuasakappo, ayampi kho nigrodha, tapassino upakkileso' hoti. ---------------- 1. Ubhahakopi (sy) ubbhaako pi (kam) [BJT Page 068] [\x 68/]

7. So sni pi dhreti, masni pi dhreti, chavadussni pi dhreti, pasukulnipi dhreti, tirni pi dhreti, ajinni pi dhreti, ajinakkhipampi dhreti, kusacrampi dhreti, Vkacrampi dhreti, phalakacrampi dhreti, kesakambalampi dhreti, vakambalampi dhreti, ulkapakkhampi dhreti. Kesamassulocako pi hoti kesamassulocannuyogamanuyutto, [PTS Page 042] [\q 42/] ubbhahako pi1 hoti sanapaikkhitto, ukkuiko pi hoti ukkuikappadhnamanuyutto, kaakpassayiko pi hoti kaakpasse seyya kappeti, phalakaseyyampi kappeti, thailaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhoksiko[C1] pi hoti yathsatthatiko, vekaiko pi hoti vikaabhojannuyogamanuyutto, pnako pi hoti pnakattamanuyutto, syatatiyakampi udakorohannuyogamanuyutto viharati.

Puna ca para nigrodha, tapassi tapa samdiyati. So tena tapas attnukkaseti para vambheti. Yampi nigrodha, tapass tapa samdiyati. So tena tapas attnukkaseti para vambheti, ayampi nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas majjati mucchati pamdampajjati1 yampi nigrodha, tapass tapa samdiyati, so tena tapas [PTS Page 043] [\q 43/] majjati mucchati pamdampajjati, ayampi ko nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas lbhasakkrasiloka abhinibbatteti. So tena lbhasakkrasilokena attamano hoti paripuasakappo. Yampi nigrodha, tapass tapa samdiyati, so tena tapas lbhasakkrasiloka abhinibbatteti, so tena lbhasakkrasilokena attamano hoti paripuasakappo. Ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas lbhasakkrasiloka

D.N. 385/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

abhinibbatteti. So tena lbhasakkrasilokena attnukkaseti para vambheti. Yampi nigrodha, tapass tapa samdiyati, so tena tapas lbhasakkrasiloka abhinibbatteti, so tena lbhasakkrasilokena attnukkaseti, para vambheti. Ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas lbhasakkrasiloka abhinibbatteti. So tena lbhasakkrasilokena majjati mucchati pamdampajjati. Yampi kho nigrodha, tapass tapa samdiyati, so tena tapas lbhasakkrasloka abhinibbatteti, so tena lbhasakkrasilokena majjati mucchati pamda mpajjati. Ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass tapa samdiyati, bhojanesu vodsa pajjati 'ida me khamati, ida me nakkhamat'ti. So yaca2 khvassa nakkhamati ta spekkho pajahati, ya panassa khamati ta gathito3 mucchito ajjhopanno andnavadassvi anissaraapao paribhujati yampi kho nigrodha, tapass tapa samdiyati, bhojanesu vodsa pajjati 'ida me khamati, ida me nakkhamat'ti. So yaca2 khvassanakkhamati ta spekkho pajahati, yapanassa khamati ta gathito3 mucchito ajjhopanno andnavadassvi anissaraapao paribhujati. Ayampi kho nigrodha, tapassino upakkileso hoti. ---------------- 1. Madampajjati - sy 2. Yahi [pts 3.] Gathito (smu) [BJT Page 070] [\x 70/]

aatara samaa v brhmaa v apasdet1 hoti: kimpanya sambahuljivo2 sabba sambhakkheti seyyathda mlabja khandhabja phalubja aggabja bjabjameva pacama asanivicakka dantka samaappavdenti ayampi kho nigrodha, tapassino upakkileso hoti. 9. Puna ca para nigrodha, tapass passati aatara samaa v brhmaa v kulesu sakkaryamna garukaryamna mnyamna pjyamna disv tassa eva hoti' 'imahi nma sambahuljva kulesu sakkaronti garukaronti mnenti pjenti, ma pana tapassi lkhjvi kulesu na sakkaronti na garukaronti na mnenti na pjent'ti. Iti so issmacchariya kulesu uppdet hoti. Yampi kho nigrodha, tapass passati aatara samaa v brhmaa v kulesu sakkaryamna garukaryamna mnyamna pjyamna disv tassa eva hoti 'imahi nma sambahuljva kulesu sakkaronti garukaronti mnenti pjenti, ma pana tapassi lkhjvi kulesu na sakkaronti na garu karonti na mnenti na pjent'ti. Iti so issmacchariya kulesu uppden hoti. Ayamapi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha tapass ptakanisd3 hoti. Yampi kho nigrodha, tapass ptakanisd hoti. Ayamp kho nigrodha, tapassino no upakkileso hoti. Puna ca para nigrodha, tapass attna dassayamno kulesu carati idampi me tapasmi idampi me tapasminti. Yampi kho nigrodha, tapass attna dassayamno kulesu carati idampi me tapasmi idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti. [PTS Page 045] [\q 45/] puna ca para nigrodha, tapass kicideva paicchanna sevati so 'khamati te idanti?' Puho samano akkhamamna ha 'khamat'ti khamamna ha 'nakkhamat'ti. Iti so sampajnamus bhsit hoti. Yampi kho nigrodha, tapass kicideva paicchanna sevati so 'khamati te idanti?' Puho samano akkhamamna ha 'khamat'ti khamamna ha 'nakkhamat'ti. Iti so sampajnamus bhsit hoti ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass tathgatassa santaeva pariyya anueyya nnujnti. Yampi kho nigrodha tapass tathgatassa

[PTS Page 044] [\q 44/] puna ca para nigrodha, tapass tapa samdiyati lbhasakkrasilokanikantihetu 'sakkarissanti ma rjno rjamahmattakhattiy brhma gahapatik titthiy'ti. Yampi nigrodha, tapass tapa samdiyati lbhasakkrasilokanikantihetu 'sakkarissanti ma rjno rjamahmattiy brhma gahapatik titthiy'ti. Ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass aatara samaa v brhmaa v apasdet1 hoti: kimpanya sambahuljivo2 sabba sambhakkheti seyyathda mlabja khandhabja phalubja aggabja bjabjameva pacama asanivicakka dantkua samaappavdenti yampi nigrodha, tapass

D.N. 386/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

santaeva pariyya anueyya nnujnti. Ayampi kho nigrodha, tapassino upakkileso hoti. --------------- 1. Apasret (kam) 2. Bahuljivo [pts] 3. pthakanisdi (smu) [BJT Page 072] [\x 72/]

upakkilesehi samanngato assa, ko pana vdo aataraataren? "Ti. Parisuddhapapaikappattikath 10. Idha nigrodha, tapass tapa samdiyati. So tena tapas na attamano hoti na paripuasakappo. Yampi nigrodha, tapass tapa samdiyati, so tena tapas na attamano [PTS Page 046] [\q 46/] hoti na paripuasakappo. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas na attnukkaseti, na para vambheti. Yampi nigrodha, tapass tapa samdiyati, so tena tapas na attnukkaseti, na para vambheti. Eva so tasmi hne parisuddho hoti. 11. Puna ca para nigrodha, tapass tapa samdiyati so tena tapas na majjati na mucchati na pamdampajjati. Yampi nigrodha, tapass tapa samdiyati. So tena tapas na majjati na mucchati na pamdampajjati, eva so tasmi hne parisuddho hoti. ------------------- 1. Palsi (sy, [pts] 2. Upakkiles hoti (kam) [BJT Page 074] [\x 74/]

Puna ca para nigrodha, tapass kodhano hoti upanh. Yampi nigrodha, tapass kodhano hoti upanh, ayamp kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass makkhi hoti pas1. Yampi nigrodha, tapass makkh hoti pasi, ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass ussuk hoti macchar. Yampi nigrodha, tapass ussuk hoti macchar, ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass saho hoti myv. Yampi nigrodha, tapass saho hoti myv, ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass thaddho hoti atimn. Yampi nigrodha, tapass thaddho hoti atimn, ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass ppiccho hoti ppikna icchna vasa gato. Yampi nigrodha, tapass ppiccho hoti ppikna icchna vasa gato, ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass micchdihiko hoti antagghikya dihiy samanngato. Yampi nigrodha, tapass micchdihiko hoti antagghikya dihiy samanngato, ayampi kho nigrodha, tapassino upakkileso hoti. Puna ca para nigrodha, tapass sandihiparmsi hoti dhnaggh duppainissagg. Yampi nigrodha, tapass sandihiparmsi hoti dhnaggh duppainissagg, ayampi kho nigrodha, tapassino upakkileso hoti. Ta kimmaasi nigrodha, yadi me tapojigucch upakkiles v anupakkiles v? Ti. "Addh kho ime bhante, tapojigucch upakkiles no anupakkiles. hna kho paneta bhante vijjati, ya idhekacco tapass sabbeheva imehi

Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas lbhasakkrasiloka abhinibbatteti. So tena lbhasakkrasilokena na attamano hoti na paripuasakappo. Yampi nigrodha, tapass tapa samdiyati so tena tapas lbhasakkrasiloka abhinibbatteti, so tena lbhasakkrasilokena na attamano hoti na paripuasakappo. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas lbhasakkrasiloka abhinibbatteti. So tena lbhasakkrasilokena na attnukkaseti na para vambheti. Yampi nigrodha, tapass tapa samdiyati so tena tapas lbhasakkrasiloka abhinibbatteti so tena lbhasakkrasilokena na attnukkaseti na para vambheti. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass tapa samdiyati. So tena tapas lbhasakkrasiloka abhinibbatteti. So tena lbhasakkrasilokena na majjati na mucchati na pamdampajjati. Yampi

D.N. 387/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nigrodha, tapass tapa samdiyati so tena tapas lbhasakkrasiloka abhinibbatteti so tena lbhasakkrasalokena na majjati na mucchati na pamdampajjati. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass tapa samdiyati bhojanesu na vodsa pajjati 'ida me khamati, ida me nakkhamat'ti. So yaca khvassa nakkhamati ta anapekkho pajahati, ya panassa khamati ta agathito amucchito anajjhpanno dnavadassv nissaraapao paribhujati, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass na tapa samdiyati, lbhasakkrasilokanikantihetu 'sakkarissanti ma rjno rjamahmatt khattiy brhma gahapatik titthiy 'ti. Eva so tasmi hne parisuddho hoti. [BJT Page 076] [\x 76/]

sampajnamus na bhsit hoti. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass tathgatassa v tathgatasvakassa v dhamma desentassa santa yeva pariyya anueyya anujnti. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass akkodhano hoti anupanh. Yampi nigrodha, tapass akkodhano hoti anupanh. Eva so tasmi hne parisuddho hoti. [BJT Page 078] [\x 78/]

Puna ca para nigrodha, tapass amakkh hoti apals. Yampi nigrodha, tapass amakkh hoti apals, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass anussuk hoti amacchar. Yampi nigrodha, tapass anussuk hoti amacchar. Eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass asaho hoti amyv. Yampi nigrodha, tapass asaho hoti amyv, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass atthaddho hoti [PTS Page 048] [\q 48/] anatimn. Yampi nigrodha, tapass atthaddho hoti anatimn, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass na ppiccho hoti na ppikna icchna vasa gato, yampi nigrodha, tapass na ppiccho hoti na ppikna icchna vasa gato, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass na micchdihiko hoti na antagghikya dihiy samanngato. Yampi nigrodha, tapass na micchdihiko hoti na antagghikya dihiy samanngato, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass na sandihiparmsi hoti na dhnaggh suppainissagg, yampi nigrodha, tapass na sandihiparmsi hoti na dhnaggh suppainissagg, eva so tasmi hne parisuddho hoti.

Puna ca para nigrodha, tapass aatara samaa v brhmaa v npasret hoti: kimpanya [PTS Page 047] [\q 47/] sambahuljivo sabba sambhakkheti seyyathda, mlabja khandhabja phalubja aggabja bjabjameva pacama, asanivicakka dantaka samaappavdenti, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass passati aatara samaa v brhmaa v kulesu sakkaryamna garukaryamna mnyamna pjyamna. Disv tassa na eva hoti: imahi nma sambahuljvi kulesu sakkaronti garukaronti mnenti pjenti, ma pana tapassi lukhjivi kulesu na sakkaronti na garukaronti na mnenti na pjent ti, iti so issmacchariya kulesu anuppdet hoti, eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass na ptakanisd hoti eva so tasmi hne parisuddho hoti. Puna ca para nigrodha, tapass na attna dassayamno kulesu carati ' idampi me tapasmi, idampi me tapasminti', eva so tasmi hne parisuddho hot. Puna ca para nigrodha, tapass na kicideva paicchanna sevati, so 'khamati te idanti?' Puho samno akkhamamna ha nakkhamat ti, khamamna ha khamat ti, iti so

D.N. 388/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Ta kimmaasi nigrodha? Yadi eva sante tapojigucch parisuddh v hoti aparisuddhv? "Ti Addh kho bhante, eva sante tapojigucch parisuddh hoti no aparisuddh, aggappatt ca srappatt c "ti. "Na kho nigrodha, ettvat tapojigucch aggappatt ca hoti srappatt ca. Api ca kho papaikappatt va1 hot "ti. Parisuddhatacappattakat - kath 12. "Kittvat pana bhante, tapojigucch aggappatt ca hoti srappatt ca. Sdhu me bhante, bhagav tapojigucchya aggaeva ppetu sraeva ppet "ti. "Idha nigrodha, tapass ctuymasavarasavuto hoti. Kathaca nigrodha, tapass ctuymasavarasavuto hoti? ---------------- 1. Papaikapattva (kam) [BJT Page 080] [\x 80/]

Idha nigrodha, tapass na pamatipteti, na pamatiptpayati, na pamatiptayato samanuo [PTS Page 049] [\q 49/] hoti, na adinna diyati, na adinna diypeti, na adinna diyato samanuo hoti, na mus bhaati, na mus bhapeti, na mus bhaato samanuo hoti, na bhvitamsisati, na bhvitamsispeti, na bhvitamsisato samanuo hoti. Eva kho nigrodha, tapass ctuymasavarasavuto hoti. Yato kho nigrodha, tapass ctuysamasavarasavuto hoti, adu cassa hoti tapassitya. So abhiharati no hnyvattati. So vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv, uju kya paidhya, parimukha sati upahapetv. So abhijjha loke pahya vigatbhijjhena cetas viharati, abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati, sabbapabhtahitnukamp bypdapados citta parisodheti, thnamiddha pahya vigatathnamiddho viharati, lokasai sato sampajno thnamiddh citta parisodheti.

Uddhaccakukkucca pahya anuddhato viharati. Ajjhatta vpasantacitto uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati, akathakathi kusalesu dhammesu, vicikicchya citta parisodheti. So ime pacanvarae pahya cetaso upakkilese paya dubbalkarae, mettsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena [PTS Page 050] [\q 50/] mahaggatena appamena averena abypajjena pharitv viharati. Karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Muditsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Upekkhsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. [BJT Page 082] [\x 82/]

Ta kimmaasi nigrodha, yadi eva sante tapojigucch parisuddh v hoti. No aparisuddh, "Addh kho bhante, eva sante tapojigucch parisuddh hoti no aparisuddh, aggappatt ca srappatt' c "ti. "Na kho nigrodha, ettvat tapojigucch aggappatt ca hoti srappatt ca, api ca kho tacappatt hot "ti. Parisuddhapheggupattakat - kath. 13. "Kittvat ca kho pana bhante, tapojigucch aggappatt ca hoti srappatt ca? Sdhu me bhante, bhagav tapojigucchya aggaeva ppetu sraeva ppet "ti.

D.N. 389/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

"Idha nigrodha, tapass ctuymasavarasavuto hoti. Kathaca pana nigrodha, tapass ctuymasavarasavuto hoti? Idha nigrodha, tapass na pamatipteti, na pamatiptpayati, na pamatiptayato samanuo hoti, na adinna diyati, na adinna diypeti, na adinna diyato samanuo hoti, na mus bhaati, na mus bhapeti, na mus bhaato samanuo hoti, na bhvitamsisati, na bhvitamsispeti, na bhvitamsisato samanuo hoti. Eva kho nigrodha, tapass eva ctuymasavarasavuto hoti. Yato kho nigrodha, tapass ctuysamasavarasavuto hoti, adu cassa hoti tapassitya. So abhiharati no hnyvattati. So vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv, uju kya paidhya, parimukha sati upahapetv. So abhijjha loke pahya vigatbhijjhena cetas viharati, abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati, sabbapabhtahitnukamp bypdapados citta parisodheti, thnamiddha pahya vigatathnamiddho viharati, lokasa sato sampajno thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati, ajjhatta vpasantacitto uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati, akathakathi kusalesu dhammesu, vicikicchya citta parisodheti. So ime pacanvarae pahya cetaso upakkilese paya dubbalkarae, mettsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Muditsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Upekkhsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya

sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. So anekavihita pubbenivsa anussarati, seyyathda ekampi jti dve pi jtiyo tisso pi jtiyo catasso pi jtiyo paca pi jtiyo dasa pi jtiyo vsampi jtiyo tisampi jtiyo cattsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi [PTS Page 051] [\q 51/] jtisatasahassampi, aneknipi jtisatni anekni pi jtisahassni anekni pi jtisatasahassni, aneke pi savaakappe aneke pi vivaakappe aneke pi savaavivaakappe: amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno "ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. Ta kimmaasi nigrodha, yadi eva sante tapojigucch parisuddh v hoti aparisuddh v? "Ti. [BJT Page 084] [\x 84/]

"Addh kho bhante, eva sante tapojigucch parisuddh hoti no aparisuddh, aggappatt ca srappatt c "ti. "Na kho nigrodha, ettvat tapojigucch aggappatt ca hoti srappatt ca. Api ca kho phegaguppatt hot "ti. Parisuddha agagappattasrappattakat - kath 14. "Kittvat pana bhante, tapojigucch aggappatt ca hoti srappatt ca? Sdhu me bhante, bhagav tapojigucchya aggaeva ppetu sraeva ppet "ti. "Idha nigrodha, tapass ctuymasavarasavuto hoti. Kathaca nigrodha, tapass ctuymasavarasavuto hoti? Idha nigrodha, tapass na pamatipteti, na pamatiptpayati, na pamatiptayato samanuo hoti, na adinna diyati, na adinna diypeti, na adinna diyato samanuo hoti, na mus bhaati, na mus bhapeti, na mus bhaato samanuo hoti, na bhvitamsisati, na bhvitamsispeti, na bhvitamsisato

D.N. 390/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samanuo hoti. Eva kho nigrodha, tapass ctuymasavarasavuto hoti. Yato kho nigrodha, tapass ctuysamasavarasavuto hoti, adu cassa hoti tapassitya. So abhiharati no hnyvattati. So vivitta sonsana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja. So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv, uju kya paidhya, parimukha sati upahapetv. So abhijjha loke pahya vigatbhijjhena cetas viharati, abhijjhya citta parisodheti. Bypdapadosa pahya abypannacitto viharati, sabbapabhtahitnukamp bypdapados citta parisodheti, thnamiddha pahya vigatathnamiddho viharati, lokasai sato sampajno thnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta vpasantacitto uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati, akathakath kusalesu dhammesu, vicikicchya citta parisodheti. So ime pacanvarae pahya cetaso upakkilese paya dubbalkarae, mettsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Muditsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Upekkhsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. So anekavihita pubbenivsa anussarati, seyyathda ekampi jti dve pi jtiyo tisso pi jtiyo catasso pi jtiyo paca pi jtiyo dasa pi jtiyo vsampi jtiyo tisampi jtiyo cattsampi jtiyo pasampi jtiyo jtisatampi

jtisahassampi jtisatasahassampi, anekni pi jtisatni anekni pi jtisahassni anekni pi jtisatasahassni, aneke pi savaakappe aneke pi vivaakappe aneke pi savaavivaakappe: amutrsi evannmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno "ti. Iti skra sauddesa [PTS Page 052] [\q 52/] anekavihita pubbenivsa anussarati. So dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti "ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn, te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga loka upapann "ti. Ta kimmaasi nigrodha, yadi eva sante tapojigucch parisuddh v hoti aparisuddh v? "Ti. [BJT Page 086] [\x 86/]

"Addh kho bhante, eva sante tapojigucch parisuddh hoti, no aparisuddh, aggappatt ca srappatt c "ti. "Ettavat kho nigrodha, tapojigucch aggappatt ca hoti srappatt ca. Iti kho nigrodha1, ya ma tva avacsi; ko nma so bhante, bhagavato dhammo yena bhagav svake vineti, yena bhagavat svak vint asssappatt paijnanti ajjhsaya dibrahmacariyanti, iti ko ta nigrodha, hna uttaritaraca patataraca yenha svake vinemi, yena may svak vint asssappatt paijnanti ajjhsaya dibrahmacariyanti". Eva vutte te paribbjak unndino uccsaddamahsadd ahesu "ettha maya anassma scariyak, ettha maya panassma

D.N. 391/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

scariyak na maya ito bhyyo uttaritara pajnm "ti. Nigrodhassa pajjhyana. 15. [PTS Page 053] [\q 53/] yad asi sandhno gahapati 'aadatthu kho' dnime aatitthiy paribbjak bhagavato bhsita susssanti, sota odahanti, acitta upahapent 'ti. Atha nigrodha paribbjaka etadavoca: iti kho bhante nigrodha, ya ma tva avacsi, 'yagghe gahapati, jneyysi kena samao gotamo saddhi sallapati? Kena skaccha sampajjati? Kena paveyyattiya sampajjati? Sugrahat samaassagotamassa pa, aparisvacaro samao gotamo, nla sallpya, so antamantneva sevati, seyyathpi nma go k pariyantacrin antamantneva sevati, evameva sugrahata samaassa gotamassa pa, aparisvacaro samao gotamo, nla sallpya, so antamantneva sevati. Igha ca gahapati, samao gotamo ima parisa gaccheyya, ekapaheneva na sasdeyyma, tucchakumbh 'va na mae orodheyym "ti. Aya kho so bhante, bhagav araha sammsambuddho idhnuppatto. Aparisvacara pana na karotha, goka pariyantacrini karotha, ekapaheneva na sasdetha, tucchakumbh 'va na mae orodheth "ti. ---------------- 1. Atha na nigrodha (kam) [BJT Page 088] [\x 88/]

uccsaddamahsadd anekavihita tiracchnakatha anuyutt viharisu, seyyathda rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha Annakatha pnakatha vatthakatha sayanakatha mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha Itthikatha purisakatha srakatha visikhkatha kumbhahnakatha Pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha iti v, seyyathpi tva etarahi scariyako? Udhu eva su te bhagavanto araevanapatthni pantni sensanni paisevanti appasaddni appanigghosni vijanavtni manussarhaseyyakni paisallnasruppni seyyathpha etarah? "Ti. "Suta meta bhante, paribbjakna vuddhna mahallakna cariyapcariyna bhsamnna: 'ye te ahesu attamaddhna arahanto sammsambuddh, na eva su te bhagavanto sagamma samgamma unndino uccsaddamahsadd anekavihita tiracchnakatha anuyutt viharanti, seyyathda rjakatha corakatha mahmattakatha senkatha bhayakatha yuddhakatha annakatha pnakatha vatthakatha sayanakatha Mlkatha gandhakatha tikatha ynakatha gmakatha nigamakatha nagarakatha janapadakatha itthikatha purisakatha srakatha visikhkatha kumbhahnakatha Pubbapetakatha nnattakatha lokakkhyika samuddakkhyika itibhavbhavakatha iti v, seyyathpha etarahi scariyako, eva su te bhagavanto araevanapatthni pantni sensanni paisevanti appasaddni appanigghosni vijanavtni manussarhaseyyakni paisallnasruppni seyyathpi bhagav etarah "ti. ----------------- 1. Nssu [pts] [BJT Page 090] [\x 90/]

16, "Eva vutte nigrodho paribbjako tunhbhto makubhto pattakkhandho adhomuko pajjhyanto appaibhno nisdi. Atha kho bhagav nigrodha paribbjaka tunhbhta makubhta pattakkhavandha adhomukha pajjhyanta appaibhna viditv nigrodha paribbjaka etadavoca: "sacca kira nigrodha, bhsit te es vc "ti. [PTS Page 054] [\q 54/] "sacca bhante, bhsit me es vc yath blena yath mhena yath akusalen "ti. "Ta kimmaasi nigrodha, kinti te suta paribbjakna vuddhna mahallakna cariyapcariyna bhsamnna ye te ahesu attamaddhna arahanto sammsambuddh, eva su te bhagavanto sagamma unndino

"Tassa te nigrodha, viussa sato mahallakassa na etadahosi: buddho so bhagav bodhya dhamma deseti, danto so bhagav damathya dhamma deseti, santo so bhagav samathya dhamma deseti, tio so bhagav [PTS Page 055] [\q 55/] taraya dhamma deseti,

D.N. 392/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

parinibbuto so bhagav parinibbnya dhamma deseti? "Ti. Brahmacariyapariyosna - sacchikiriy 17. "Eva vutte nigrodho paribbjako bhagavanta etadavoca: "accayo me bhante, accagam yath bla yath mha yath akusala, svha eva bhagavanta avacsi. Tassa me bhante, bhagav accaya accayato paigahtu yati savary "ti. "Taggha tva nigrodha, accayo accagam yath bla yath mha yath akusala, yo ma tva eva avacsi. Yato ca kho tva nigrodha, accaya accayato disv yathdhamma paikarosi, tante maya paigahma, vuddhi hes nigrodha, ariyassa vinaye, yo accaya accayato disv yathdhamma paikaroti, yati savara pajjati. Aha kho pana ngrodha, eva vadmi: "etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati satta vassni. Tihantu nigrodha, satta vassni. Etu vi puriso asaho amyv ujujtiko, ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati cha vassni. Tihantu nigrodha cha vassni. Etu vi puriso asaho amyv ujujtiko, ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati paca vassni. Tihantu nigrodha paca vassni. Etu vi puriso asaho amyv ujujtiko, ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme

saya abhi sacchikatv upasampajja viharissati cattri vassni. Tihantu nigrodha cattri vassni. Etu vi puriso asaho amyv ujujtiko, ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati ti vassni. Tihantu nigrodha, ti vassni. Etu vi puriso asaho amyv ujujtiko, ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati dve vassni. Tihantu nigrodha, dve vassni. Etu vi puriso asaho amyv ujujtiko, ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati eka vassa. [BJT Page 092] [\x 92/]

Tihatu nigrodha, eka vassa etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati satta msni. Tihantu nigrodha, satta msni etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati cha msni.

D.N. 393/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Tihantu nigrodha, cha msni etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati paca msni. Tihantu nigrodha, paca msni etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati [PTS Page 056] [\q 56/] cattri msni. Tihantu nigrodha, cattri msni etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati ti msni. Tihantu nigrodha, ti msni etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati dve msni. Tihantu nigrodha, dve msni etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati ekamsa. Tihatu nigrodha, ekamsa etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati ahamsa.

Tihatu nigrodha, ahamso etu vi puriso asaho amyv ujujtiko. Ahamanussmi, aha dhamma desemi. Yathnusiha tath paipajjamno yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja viharissati sattha. Paribbjakna pajjhyana 18. Siy kho pana te nigrodha, evamassa: antevsikamyat no samao gotamo evamh' ti. Na kho paneta nigrodha, eva dahabba, yo eva te cariyo so eva te cariyo hotu. Siy kho pana te nigrodha, evamassa: uddes no vcetukmo samao gotamo evamh' ti. Na kho paneta nigrodha, eva dahabba. Yo eva te uddeso, so eva te uddeso hotu. Siy kho pana te nigrodha, evamassa: jv no vcetukmo samao gotamo evamh' ti. Na kho paneta nigrodha, eva dahabba. So eva te jvo so eva te jvo hotu. [BJT Page 094] [\x 94/]

Siy kho pana te nigrodha, evamassa: ye no dhamm akusal akusalasakht scariyakna, tesu patihpetukmo samao gotamo evamh' ti. Na kho paneta nigrodha, eva dahabba akusal ceva vo dhamm1 hontu akusalasakht ca scariyakna. Siy kho pana te nigrodha, evamassa; ye no dhamm kusal kusalasakht scariyakna, tehi vivecetukmo samao gotamo evamh' ti. Na kho paneta nigrodha, eva dahabba, kusal ceva vo dhamm hontu kusalasakht ca scariyakna. Iti khvha nigrodha, neva antevsikamyat eva vadmi, napi uddes cvetukmo [PTS Page 057] [\q 57/] eva vadmi. Napi jv cvetukmo eva vadmi, napi ye ca vo dhamm2 akusal akusalasakht scariyakna tesu patihpetukmo eva vadmi. Napi ye ca vo dhamm kusal kusalasakht scariyakna tehi vivecetukmo eva vadmi. Santi ca kho nigrodha, akusal dhamm appah sakilesik ponobhavik3 sadar4 dukkhavipk yati jtijarmaraiy, yesha pahnya dhamma desemi yath paipannna vo sakilesik dhamm pahyissanti, vodniy dhamm

D.N. 394/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

abhivahassanti, papripri vepullattaca dihevadhamme saya abhi sacchikatv upasampajja viharissath "ti. 19. " Eva vutte te paribbjak tuhbht makubht pattakkhandh adhomukh pajjhyant appaibh nisidisu, yath ta mrena pariyuhitacitt. Atha kho bhagavato etadahosi: sabbe pi me moghapuris phuh ppimat, yatra hi nma ekassapi na eva bhavissati "handa maya aatthampi samae gotame brahmacariya carma, ki karissati sattho "ti. Atha kho bhagav udumbarikya paribbjakrme shanda naditv, vehsa ababhuggantv, gijjhake pabbate paccuhsi5. Sandhno pana gahapati tvadeva rjagaha pvis ti. Udumbarikasutta nihita dutiya (25) ------------------ 1. Co ne dhamm [pts] 2. Na pi ye ne dhamm (sy) 3. Ponobabhavik (majasa) 4. Sadadar [pts] kam), sadarath, (sy) 5. Paccupahsi, (machasa) [BJT Page 96] [\x 96/] 3. Cakkavattisutta [PTS Page 058] [\q 58/] 1. Eva me suta:

dhammesu dhammnupass viharati, tp sampajno satim vineyya loke abhijjhdomanassa. Eva kho bhikkhave, bhikkhu attadipo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carata sake pettike visaye na lacchati mro otra, na lacchati mro rammaa. Kusalna bhikkhave, dhammna samdnahetu evamida pua pavahati. [BJT Page 98] [\x 98/]

Eka samaya bhagav magadhesu viharati mtulya. Tatra kho bhagav bhikkhu mantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosu. Bhagav etadavoca: Attadp bhikkhave, viharatha attasara anaasara, dhammadp dhammasara anaasara. Kathaca pana bhikkhave, bhikkhu attadpo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao? Idha bhikkhave, bhikkhu kye kynupass viharati. tp sampajno satim vineyya loke abhijjhdomanassa. Idha bhikkhave, bhikkhu vedansu vedan pass viharati, tp sampajno satim vineyya loke abhijjhdomanassa. Idha bhikkhave, bhikkhu citte cittnupass, viharati, tp sampajno satim vineyya loke abhijjhdomanassa. Idha bhikkhave, bhikkhu

2. [PTS Page 059] [\q 59/] bhtapubba bhikkhave, rj dahanemi nma ahosi, cakkavatat dhammiko rj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni ahesu, seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa ko panassa putt ahesu, sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena1 abhivijiya ajjhvasi. Atha kho bhikkhave, rj dahanemi bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: "yad tva amho purisa, passeyysi dibba cakkaratana osakkita, hn cuta, atha me roceyys"ti. 'Eva dev'ti kho bhikkhave, so puriso rao dahanemissa paccassosi. Addas ko bhikkhave, so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba cakkaratana osakkita hn vuta. Disvna yena rj dahanemi tenupasakami, upasakamitv rjna dahanemi etadavoca: yagghe deva, jneyysi dibba te cakkaratana osakkita hn cutanti. 3. Atha kho bhikkhave, rj dahanemi jehaputta kumra mantetv2 etadvoca: dibba kira me tta, kumra cakkaratana osakkita hn cuta. Suta ko pana meta 'yassa rao cakkavattissa dibba cakkaratana osakkati, hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt kho [PTS Page 060] [\q 60/] pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta, kumra ima samuddapariyanta pahavi paipajja. Aha pana kesamassu ohretv, ksyni vatthni acchdetv, agrasm

D.N. 395/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

anagriya pabbajissmi"ti. Atha kho bhikkhave, rj dahanemi jehaputta kumra sdhuka rajjesamanussitv, kesamassu ohretv, kasyni vatthni acchdetv, agrasm anagriya pabbaji. ------------- 1. Dhammena samena (sy kami) 2. mantapetv (machasa) [BJT Page 100] [\x 100/]

dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu balakyasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu khatatiyesu anuyuttesu4 ------------------------- 1. Muddhvasitet ( sayy [pts] 2. Ssa nahtasasa [pts], ssanahnasasa (sy) 3. Garu karonet (machasa) 4. Anuyanetasu (machasa) [BJT Page 102] [\x 102/]

Satthapabbajite kho pana bhikkhave, rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto1 tenusapasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva, jneyysi dibba cakkaratana antarahitanti. Atha kho bhikkhave rj khattiyo muddhbhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanataca paisavedesi. So yena rjisi tenupasakami. Upasakamitv rjisi etadavoca: yagegha deva, jneyysi dibba cakkaratana antarahitanti. Eva vutte bhikkhave rjisi rjna khattiya muddhbhisitta etadavoca: 'm kho tva tta, dibbe cakkaratane antarahite anattamano ahosi, m anattamanataca paisavedes. Na hi te tta, dibba cakkaratana pettika dyajja, igha tva tta, ariye cakkavattivatte vatthi. hna kho paneta vijjati yatte ariye cakkavattivatte vattamnassa tadhuposathe paarase ssa nahtassa2 uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavissati sahassra sanemika sanbhika sabbkraparipra"niti. [PTS Page 061] [\q 61/]

Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu brhmaagahapatikesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu negamajnapadesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu samaabrhmaesu. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu migapakkhsu. M ca te tta, vijite adhammakro pavattittha. Ye ca te tta, vijite adhan assu, tesaca dhanamanuppadeyysi1.

4. "Katama pana ta deva, ariya cakkavattivattanti"? "Tenahi tva tta, dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu antojanasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno,

D.N. 396/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ye ca te tta, vijite samaabrhma madappamd paivirat khantisoracce nivih ekamattna damenti, ekamattna samenti, ekamattna parinibbpenti. Te klena kla upasakamitv paripuccheyysi paripaehayysi: ki bhante, kusala, ki akusala, ki svajja ki anavajja, ki sevitabba ki na sevitabba, ki me karyamna dgharatta ahitya dukkhya assa, ki v pana me karyamna dgharatta hitya sukhya ass?"Ti. Tesa sutv ya akusala ta abhinivajjeyysi, ya kusala ta samdya vatteyysi. Ida kho tta, ariya cakkavattivatta"nti. "Eva dev"ti kho bhikkhave rj khattiyo muddhbhisitto rjisissa paissutv ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamnassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi, sahassra sanemika sanbhika sabbkraparipra. Disvna rao khattiyassa muddhhisittassa etadahosi: suta kho pana meta yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavati. ---------------- 1. Dhanamanuppadajjeyysi (sy [pts] 2. Ariya cakkavatativatta (kami) [BJT Page 104] [\x 104/]

pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Po na hantabbo. Adinna ndtabba. Kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave, puratthimya disya pairjno te rao cakkavattissa anuyutt1 ahesu. Atha kho ta bhikkhave, cakkaratana puratthima samudda ajjhoghitv paccuttaritv dakkhia disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave, padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave, dakkhiya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Po na hantabbo. Adinna ndtabba. Kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave, dakkhiya disya pairjno te rao cakkavattissa anuyutt1 ahesu. Atha kho ta bhikkhave cakkaratana dakkhia samudda ajjhoghitv paccuttaritv pacchima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave, padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave, pacchimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja, sakante mahrja, anussa mahrj'ti. ----------------- 1. Anusant (smu) [BJT Page 106] [\x 106/]

Sahassra sanemika sanbhika sabbkraparipra, [PTS Page 062] [\q 62/] so hoti rj cakkavattti. Assa nukho aha rj cakkavatat"ti. 5. Atha kho bhikkhave, rj khattiyo muddhbhisitto uhysan, ekasa uttarsaga karitv vmena hatthena bhikra gahetv dakkhiena hatthena cakkaratana abbhukkiri, 'pavattatu bhava cakkaratana, abhivijintu bhava cakkaratana'nti. Atha kho ta bhikkhave, cakkaratana puratthima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave, padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave, puratthimya disya

Rj cakkavatat evamha:

D.N. 397/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Po na hantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave, pacchimya disya pairjno, te rao cakkavattissa [PTS Page 063] [\q 63/] anuyutt1 ahesu. Atha kho ta bhikkhave, cakkaratana pacchima samudda ajjhoghitv paccuttaritv uttara disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave, padese dibba cakkaratana patihsi, tattha rj cakkavatt vsa upagachi saddi caturaginiy senya. Ye kho pana bhikkhave, uttarya disya pairjno te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata2 te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: po na hantabbo, adinna ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja na ptabba, yathbhuttaca bhujath'ti. Ye kho pana bhikkhave, uttarya disya pairjno te rao cakkavattissa [PTS Page 063] [\q 63/] anuyutt ahesu. 6. Atha kho ta bhikkhave, cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva rjadhni paccgantv rao cakkavattissa antepuradvre atthakaraappamukhe4 akkhhata mae ahsi, rao cakkavattissa antepura upasobhayamna. Dutiyopi kho bhikkhave, rj cakkavatt bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: "yad tva ambho purisa, passeyysi dibba cakkaratana osakkita, hn cuta, atha me roceyys"ti. 'Eva dev'ti kho bhikkhave, so puriso rao cakkavattissa paccassosi. Addas kho bhikkhave, so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba cakkaratana osakkita hn vuta. Disvna yena rj cakkavatt tenupasakami, upasakamitv rjna cakkavatti etadavoca: [PTS Page 064] [\q 64/] yagghe deva, jneyysi dibba te cakkaratana osakkita hn cutanti. 3. Atha kho bhikkhave, rj cakkavatt jehaputta kumra mantetv2 etadavoca: dibba kira me tta kumra cakkaratana osakkita hn cuta. Suta kho pana meta

'yassa rao cakkavattissa dibba cakkaratana osakkati, hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt kho pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta kumra ima samuddapariyanta pahavi paipajja. Aha pana kesamassu ohretv, ksyni vatthni acchdetv, agrasm anagriya pabbajissmi"ti. Atha ko bhikkhave rj cakkavatt jehaputta kumra sduka rajje samanussitv, kesamassu ohretv, kasyni vatthni acchdetv, agrasm anagriya pabbaji. Satthapabbajite ko pana bhikkhave rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto tenusapasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Atha kho bhikkhave rj khattiyo muddhbhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanataca paisavedesi. So yena rjisi tenupasakami. Upasakamitv rjisi etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Eva vutte bhikkhave rjisi rjnakhattiya muddhbhisitta etadavoca: 'm kho tva tta dibbe cakkaratane antarahite anattamano ahosi, m anattamanataca paisavedes na hi te tta dibba cakkarata pettika dyajja, igha tva tta ariye cakkavattivatte vatthi. hna kho paneta vijjati yatte ariye cakkavattivatte vattamnassa tadhuposathe paarase ssa nahtassa2 uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavissati sahassra sanemika sanbhika sabbakraparipra"nti. 4. "Katama pana ta deva ariya cakkavattivattanti"? "Tenahi tva tta dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu antojanasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika

D.N. 398/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rakkhvaraagutti savidahassu balakyasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu khatatiyesu anuyuttesu. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu brhmaagahapatikesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu negamajnapadesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu samaabrhmaesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu migapakkhsu. M ca te tta vijite adhammakro pavattittha. Ye ca te tta vijite adhan assu, tesaca dhanamanuppadeyysi. Ye ca te tta vijite samaabrhman madappamd paivirat khantisoracce nivih ekamattna damenti, ekamattna samenti, ekamattna parinibbpenti. Te klena kla upasakamitv paripuccheyysi paripaehayysi: ki bhante kusala, ki akusala, ki svajja ki anavajja, ki sevitabba ki na sevitabba, ki me karyamna dgharatta ahitya dukkhya assa,

ki v pana me karyamna dgharatta hitya sukya ass?"Ti. Tesa sutv ya akusala ta abhinivajjeyysi, ya kusala ta samdya vatteyysi. Ida kho tta ariya cakkavattivatta"nti. "Eva dev"ti kho bhikkhave rj khattiyo muddhbhisitto rjisissa paissutv ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamnassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanbhika sabbkraparipra. Disvna rao khattiyassa muddhhisittassa etadahosi: suta ko pana meta yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavati, sahassra sanemika sanbhika sabbkraparipra, so hoti rj cakkavattti. Assa nukho aha rj cakkavatat"ti. 5. Atha kho bhikkhave rj khattiyo muddhbhisitto uhysan, ekasa uttarsaga karitv vmena bhatthena bhikra gahetv dakkhiena hatthena cakkaratana abbhukkiri, 'pavattatu bhava cakkaratana, abhivijintu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatt vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave puratthimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Pno nahantabbo. Adinna ndtabba kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave puratthimya disya pairjno te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhoghitv paccuttaritv dakkhia disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese

D.N. 399/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave dakkhiya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave dakkhiya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave, cakkaratana dakkhia samudda ajjhoghitv paccuttaritv pacchima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave, padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave, pacchimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja, sakante mahrja, anussa mahrj'ti. [BJT Page 106] [\x 106/]

na bhsitabb, majja naptabba, yathbhuttaca bhujath'ti. Ye kho pana bhikkhave uttarya disya pairjno te rao cakkavattissa anuyutt ahesu. 6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva rjadhni paccgantv rao cakkavattissa antepuradvre atthakaraappamukhe4 akkhhata mae ahsi, rao cakkavattissa antepura upasobhayamna. Tatiyo pi kho bhikkhave rj cakkavatt bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: "yad tva amho purisa passeyysi dibba cakkaratana osakkita, n cuta, atha me roceyys"ti. 'Eva dev'ti kho bhikkhave so puriso rao cakkavattissa paccassosi. Addas ko bhikkhave so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba cakkaratana osakkita hn vuta. Disvna yena rj cakkavatt tenupasakami, upasakamitv rjna cakkavatti etadavoca: yagghe deva jneyysi dibba te cakkaratana Osakkita hn cutanti. 3. Atha kho bhikkhave rj cakkavatt jehaputta kumra mantetv etadavoca: dibba kira me tta kumra cakkaratana osakkita hn cuta. Suta ko pana meta 'yassa rao cakkavattissa dibba cakkaratana osakkati, hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt kho pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta kumra imasamuddapariyanta pahavi paipajja. Aha pana kesamassu ohretv, ksyni vatthni acchdetv, agrasm anagriya pabbajissmi"ti. Atha ko bhikkhave rj dahanemi jehaputta kumra sduka rajjesamanussitv, kesamassu ohretv, kasyni vatthni acchdetv, agrasm anagriya pabbaji. Satthapabbajite ko pana bhikkhava rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto1 tenusapasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti.

Rj cakkavatt evamha: Po na hantabbo. Adinna ndtabba. Kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave, dakkhiya disya pairjno te rao cakkavattissa anuyutt1 ahesu. Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhoghitv paccuttaritv uttara disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ke bhikkhave padese dibba cakkaratana patihsi, tattha rj cakkavatt vsa upagachi saddi caturaginiy senya. Ye kho pana bhikkhave uttarya disya pairjno te rjna cakkavatti upasakamitv evamhasu: ehi ko mahrja, svgata2 te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: pno na hantabbo, adinna ndtabba, kmesu micch na caritabb, mus

D.N. 400 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Atha kho bhikkhave rj khattiyo muddhbhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanataca paisavedesi. So yena rjisi tenupasakami. Upasakamitv rjisi etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Eva vutte bhikkhave rjisi rjnakhattiya muddhbhisitta etadavoca: 'm ko tva tta dibbe cakkaratane antarahite anattamano ahosi, m anattamanataca paisavedes na hi te tta dibba cakkaratana pettika dyajja, igha tva tta ariye cakkavattivatte vatthi. hna kho paneta vijjati yatte ariye cakkavattivatte vattamnassa tadhuposathe paarase ssa nahtassa2 uposathikassa uparipsdavaragatassa dibba cakkaratanaptu bhavissati sahassra sanemika sanbhika sabbakraparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"? "Tenahi tva tta dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu antojanasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu balakyasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu khatatiyesu anuyuttesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu brhmaagahapatikesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento

dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu negamajnapadesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu samaabrhmaesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu migapakkhsu. M ca te tta vijite adhammakro pavattittha. Ye ca te tta vijite adhan assu, tesaca dhanamanuppadeyysi1. Ye ca te tta vijite samaabrhman madappamd paivirat khantisoracce nivih ekamattna damenti, ekamattna samenti, ekamattna parinibbpenti. Te klena kla upasakamitv paripuccheyysi paripaehayysi: ki bhante kusala, ki akusala, ki svajja ki anavajja, ki sevitabba ki na sevitabba, ki me karyamna dgharatta ahitya dukkhya assa, ki v pana me karyamna dgharatta hitya sukya ass?"Ti. Tesa sutv ya akusala ta abhinivajjeyysi, ya kusala ta samdya vatteyysi. Ida ko tta ariya cakkavattivatta"nti. "Eva dev"ti ko bhikkhave rj khattiyo muddhbhisitto rjisissa paissutv ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamnassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanbhika sabbkraparipra. Disvna rao khattiyassa muddhhisittassa etadahosi: suta ko pana meta yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana

D.N. 401/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ptu bhavati, sahassra sanemika sanbhika sabbkraparipra, sohoti rj cakkavattti. Assa nukho aha rj cakkavatat"ti. 5. Atha kho bhikkhave rj khattiyo muddhbhisitto uhysan, ekasa uttarsaga karitv vmena bhatthena bhikra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, abhivijintu bhava cakkaratana'nti. Atha kho ta bhikkhave cakkaratana puratthima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave puratthimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Po nahantabbo. Adinna ndtabba kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave puratthimya disya pairjno te rao cakkavattissa anuyutt1 ahesu. Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhoghitv paccuttaritv dakkhia disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave puratthimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micc na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave dakkhiya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana dakkhia samudda ajjhoghitv paccuttaritv pacchima

disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave pacchimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micc na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave pacchimya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhoghitv paccuttaritv uttara disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese dibba cakkaratana patihsi, tattha rj cakkavatt vsa upagachi saddi caturaginiy senya. Ye ko pana bhikkhave uttarya disya pairjno te rjna cakkavatti upasakamitv evamhasu: ehi ko mahrja, svgata2 te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: pno na hantabbo, adinna ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja naptabba, yathbhuttaca bhujath'ti. Ye kho pana bhikkhave uttarya disya pairjno te rao cakkavattissa anuyutt ahesu. 6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva rjadhni paccgantv rao cakkavattissa antepuradvre atthakaraappamukhe4 akkhhata mae ahsi, rao cakkavattissa antepura upasobhayamna. Catuttho pi kho bhikkhave rj cakkavatt bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: "yad tva amho purisa passeyysi dibba cakkaratana osakkita, n cuta, atha me roceyys"ti. 'Eva dev'ti kho bhikkhave so puriso rao cakkavattissa paccassosi. Addas ko bhikkhave so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba

D.N. 402/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

cakkaratana osakkita hn vuta. Disvna yena rj cakkavatt tenupasakami, upasakamitv rjna cakkavatti etadavoca: yagghe deva jneyysi dibba te cakkaratana osakkita h cutanti. 3. Atha kho bhikkhave rj cakkavatt jehaputta kumra mantetv2 etadavoca: dibba kira me tta kumra cakkaratana osakkita hn cuta. Suta ko pana meta 'yassa rao cakkavattissa dibba cakkaratana osakkati, hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt kho pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta kumra ima samuddapariyanta pahavi paipajja. Aha pana kesamassu ohretv, ksyni vatthni acchdetv, agrasm anagriya pabbajissmi"ti. Atha kho bhikkhave rj cakkavatt jehaputta kumra sdhuka rajje samanussitv, kesamassu ohretv, kasyni vatthni acchdetv, agrasm anagriya pabbaji. Satthapabbajite kho pana bhikkhave rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto tenusapasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Atha kho bhikkhave rj khattiyo muddhbhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanataca paisavedesi. So yena rjisi tenupasakami. Upasakamitv rjisi etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Eva vutte bhikkhave rjisi rjna khattiya muddhbhisitta etadavoca: 'm ko tva tta dibbe cakkaratane antarahite anattamano ahosi, m anattamanataca paisavedes na hi te tta dibba cakkaratana pettika dyajja, igha tva tta ariye cakkavattivatte vatthi. hna kho paneta vijjati yatte ariye cakkavattivatte vattamnassa tadhuposathe paarase ssa nahtassa2 uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavissati sahassra sanemika sanbhika sabbakraparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"? "Tenahi tva tta dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma

pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu antojanasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu balakyasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu khatatiyesu anuyuttesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu brhmaagahapatikesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu negamajnapadesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu samaabrhmaesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3 dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu migapakkhsu, M ca te tta vijite adhammakro pavattittha.

D.N. 403/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ye ca te tta vijite adhan assu, tesaca dhanamanuppadeyysi1. Ye ca te tta vijite samaabrhman madappamd paivirat khantisoracce nivih ekamattna damenti, ekamattna samenti, ekamattna parinibbpenti. Te klena kla upasakamitv paripuccheyysi paripaehayysi: ki bhante kusala, ki akusala, ki svajja ki anavajja, ki sevitabba ki na sevitabba, ki me karyamna dgharatta ahitya dukkhya assa, ki v pana me karyamna dgharatta hitya sukya ass?"Ti. Tesa sutv ya akusala ta abhinivajjeyysi, ya kusala ta samdya vatteyysi. Ida ko tta ariya cakkavattivatta"nti. "Eva dev"ti ko bhikkhave rj khattiyo muddhbhisitto rjisissa paissutv ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamnassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanbhika sabbkraparipra. Disvna rao khattiyassa muddhhisittassa etadahosi: suta ko pana meta yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavati. Sahassra sanemika sanbhika sabbkraparipra, sohoti rj cakkavattti. Assa nukho aha rj cakkavatat"ti. 5. Atha kho bhikkhave rj khattiye muddhbhisitto uhysan, ekasa uttarsaga karitv vmena bhatthena bhikra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, abhivijintu bhava cakkaratana'nti. Atha kho ta bhikkhave cakkaratana puratthima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave puratthimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha:

Pno nahantabbo. Adinna ndtabba kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave puratthimya disya pairjno te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhoghitv paccuttaritv dakkhia disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave dakkhiya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave pacchimya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana dakkhia samudda ajjhoghitv paccuttaritv pacchima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave dakkhiya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave pacchimya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhoghitv paccuttaritv uttara disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese dibba cakkaratana

D.N. 404/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

patihsi, tattha rj cakkavatt vsa upagachi saddi caturaginiy senya. Ye ko pana bhikkhave uttarya disya pairjno te rjna cakkavatti upasakamitv evamhasu: ehi ko mahrja, svgata2 te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Pno na hantabbo, adinna ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja naptabba, yathbhuttaca bhujath'ti. Ye kho pana bhikkhave uttarya disya pairjno te rao cakkavattissa anuyutt ahesu. 6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva rjadhni paccgantv rao cakkavattissa antepuradvre atthakaraappamukhe4 akkhhata mae ahsi, rao cakkavattissa antepura upasobhayamna. Pacamo pi kho bhikkhave rj cakkavatt bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: "yad tva amho purisa passeyysi dibba cakkaratana osakkita, n cuta, atha me roceyys"ti. 'Eva dev'ti kho bhikkhave so puriso rao dahanemissa paccassosi. Addas ko bhikkhave so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba cakkaratana osakkita hn vuta. Disvna yena rj dahanemi tenupasakami, upasakamitv rjna dahanemi etadavoca: yagghe deva jneyysi dibba te cakkaratana osakkita h cutanti. 3. Atha kho bhikkhave rj cakkavatt jehaputta kumra mantetv2 etadvoca: dibba kira me tta kumra cakkaratana osakkita hn cuta. Suta kho pana meta 'yassa rao cakkavattissa dibba cakkaratana osakkati, hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt kho pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta kumra ima samuddapariyanta pahavi paipajja. Aha pana kesamassu ohretv, ksyni vatthni acchdetv, agrasm anagriya pabbajissmi"ti. Atha bhikkhave rj cakkavatt jehaputta kumra sduka rajjesamanussitv, kesamassu ohretv, kasyni vatthni acchdetv, agrasm anagriya pabbaji.

Satthapabbajite kho pana bhikkhave rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto1 tenusapasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Atha kho bhikkhave rj khattiyo muddhbhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanataca paisavedesi. So yena rjisi tenupasakami. Upasakamitv rjisi etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Eva vutte bhikkhave rjisi rjnakhattiya muddhbhisitta etadavoca: 'm ko tva tta dibbe cakkaratane antarahite anattamano ahosi, m anattamanataca paisavedes na hi te tta dibba cakkaratana pettika dyajja, igha tva tta ariye cakkavattivatte vatthi. hna kho paneta vijjati yatte ariye cakkavattivatte vattamnassa tadhuposathe paarase ssa nahtassa2 uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavissati sahassra sanemika sanbhika sabbakraparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"? "Tenahi tva tta dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu antojanasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu balakyasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu khatatiyesu anuyuttesu

D.N. 405/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[T] dhamma yeva nissya dhamma sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu brhmaagahapatikesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu negamajnapadesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu samaabrhmaesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu migapakkhsu. M ca te tta vijite adhammakro pavattittha. Ye ca te tta vijite adhan assu, tesaca dhanamanuppadeyysi1. Ye ca te tta vijite samaabrhman madappamd paivirat khantisoracce nivih ekamattna damenti, ekamattna samenti, ekamattna parinibbpenti. Te klena kla upasakamitv paripuccheyysi paripaehayysi: ki bhante kusala, ki akusala, ki svajja ki anavajja, ki sevitabba ki na sevitabba, ki me karyamna dgharatta ahitya dukkhya assa, ki v pana me karyamna dgharatta hitya sukya ass?"Ti. Tesa sutv ya akusala ta abhinivajjeyysi, ya kusala ta samdya vatteyysi. Ida kho tta ariya cakkavattivatta"nti. "Eva dev"ti ko bhikkhave rj khattiyo muddhbhisitto rjisissa paissutv ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte

vattamnassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanbhika sabbkraparipra. Disvna rao khattiyassa muddhhisittassa etadahosi: suta ko pana meta yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavati. Sahassra sanemika sanbhika sabbkraparipra, so hoti rj cakkavattti. Assa nukho aha rj cakkavatat"ti. 5. Atha kho bhikkhave rj khattiyo muddhbhisitto uhysan, ekasa uttarsaga karitv vmena bhatthena bhikra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava cakkaratana, abhivijintu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave puratthimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Po nahantabbo. Adinna ndtabba kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave puratthimya disya pairjno te rao cakkavattissa anuyutt1 ahesu. Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhoghitv paccuttaritv dakkhia disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave dakkhiya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha:

D.N. 406/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Po na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave dakkhiya disya pairjno, te rao cakkavattissa anuyutt ahesu. Cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana dakkhia samudda ajjhoghitv paccuttaritv pacchima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi kho pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave pacchimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Po na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majji na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave pacchimya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhoghitv paccuttaritv uttara disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese dibba cakkaratana patihsi, tattha rj cakkavatt vsa upagachi saddi caturaginiy senya. Ye ko pana bhikkhave uttarya disya pairjno te rjna cakkavatti upasakamitv evamhasu: ehi ko mahrja, svgata2 te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: pno na hantabbo, adinna ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja naptabba, yathbhuttaca bhujath'ti. Ye kho pana bhikkhave uttarya disya pairjno te rao cakkavattissa anuyutt ahesu. 6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva rjadhni paccgantv rao cakkavattissa antepuradvre atthakaraappamukhe4 akkhhata mae

ahsi, rao cakkavattissa antepura upasobhayamna. Chahopi kho bhikkhave rj cakkavatt bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: "yad tva amho purisa passeyysi dibba cakkaratana osakkita, n cuta, atha me roceyys"ti. 'Eva dev'ti kho bhikkhave so puriso rao cakkavattissa paccassosi. Addas ko bhikkhave so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba cakkaratana osakkita hn vuta. Disvna yena rj cakkavatt tenupasakami, upasakamitv rjna cakkavatti etadavoca: yagghe deva jneyysi dibba te cakkaratana osakkita hn cutanti. 3. Atha kho bhikkhave rj cakkavatt jehaputta kumra mantetv2 etadavoca: dibba kira me tta kumra cakkaratana osakkita hn cuta. Suta ko pana meta 'yasa rao cakkavattissa dibba cakkaratana osakkati, hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt kho pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta kumra imasamuddapariyanta pahavi paipajja. Aha pana kesamassu ohretv, ksyni vatthni acchdetv, agrasm anagriya pabbajissmi"ti. Atha ko bhikkhave rj dahanemi jehaputta kumra sduka rajjesamanussitv, kesamassu ohretv, kasyni vatth acchdetv, agrasm anagriya pabbaji. Satthapabbajite ko pana bikkhave rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto1 tenusapasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Atha kho bhikkhave rj khattiyo muddhbhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanataca paisavedesi. So yena rjisi tenupasakami. Upasakamitv rjisi etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Eva vutte bhikkhave rjisi rjnakhattiya muddhbhisitta etadavoca: 'm ko tva tta dibbe cakkaratane antarahite anattamano ahosi, m anattamanataca paisavedes na hi te tta dibba cakkaratana pettika dyajja, igha tva tta ariye cakkavattivatte vatthi. hna

D.N. 407/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kho paneta vijjati yatte ariye cakkavattivatte vattamnassa tadhuposathe paarase ssa nahtassa2 uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavissati sahassra sanemika sanbhika sabbakraparipra"niti. 4. "Katama pana ta deva ariya cakkavattivattanti"? "Tenahi tva tta dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu antojanasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu balakyasmi. Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu khatatiyesu anuyuttesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu brhmaagahapatikesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu negamajnapadesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika

rakkhvaraagutti savidahassu samaabrhmaesu, Dhamma yeva nissya dhamma sakkaronto dhamma garukaronto3dhamma mnento dhamma pjento dhamma apacyamno, dhammaddhajo dhammaketu dhammdhipateyyo dhammika rakkhvaraagutti savidahassu migapakkhsu. M ca te tta vijite adhammakro pavattittha. Ye ca te tta vijite adhan assu, tesaca dhanamanuppadeyysi1. Ye ca te tta vijite samaabrhman madappamd paivirat khantisoracce nivih ekamattna damenti, ekamattna samenti, ekamattna parinibbpenti. Te klena kla upasakamitv paripuccheyysi paripaehayysi: ki bhante kusala, ki akusala, ki svajja ki anavajja, ki sevitabba ki na sevitabba, ki me karyamna dgharatta ahitya dukkhya assa, ki v pana me karyamna dgharatta hitya sukya ass?"Ti. Tesa sutv ya akusala ta abhinivajjeyysi, ya kusala ta samdya vatteyysi. Ida kho tta ariya cakkavattivatta"nti. "Eva dev"ti ko bhikkhave rj khattiyo muddhbhisitto rjisissa paissutv ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamnassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanbhika sabbkraparipra disvna rao khattiyassa muddhhisittassa etadahosi: suta ko pana meta yassa rao khattiyassa muddhbhisittassa tadahuposathe paarase ssa nahtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptu bhavati. Sahassra sanemika sanbhika sabbkraparipra, sohoti rj cakkavattti. Assa nukho aha rj cakkavatat"ti. 5. Atha kho bhikkhave rj khattiye muddhbhisitto uhysan, ekasa uttarsaga karitv vmena bhatthena bhikra gahetv dakkhiena hatthena cakkaratanaabbhukkiri, 'pavattatu bhava

D.N. 408/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

cakkaratana, abhivijintu bhava cakkaratana'nti. Athakho ta bhikkhave cakkaratana puratthima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave puratthimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Pno nahantabbo. Adinna ndtabba kmesu micch na caritabb. Mus na bhsitabb. Majja na ptabba. Yathbhuttaca bhujath'ti. Ye kho pana bhikkhave puratthimya disya pairjno te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana puratthima samudda ajjhoghitv paccuttaritv dakkhia disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave dakkhiya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti. Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave dakkhiya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana dakkhia samudda ajjhoghitv paccuttaritv pacchima disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese cakkaratana patihsi, tattha rj cakkavatat vsa upagachi saddhi caturaginiy senya. Ye kho pana bhikkhave pacchimya disya pairjno, te rjna cakkavatti upasakamitv evamhasu: ehi kho mahrja, svgata te mahrja sakante mahrja, anussa mahrj'ti.

Rj cakkavatat evamha: Pno na bhantabbo, adinta ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja na ptabba, yath bhuttaca bhujath'ti. Ye kho pana bhikkhave pacchimya disya pairjno, te rao cakkavattissa anuyutt ahesu. Atha kho ta bhikkhave cakkaratana pacchima samudda ajjhoghitv paccuttaritv uttara disa pavatti, anvadeva rj cakkavatt saddhi caturaginiy senya. Yasmi ko pana bhikkhave padese dibba cakkaratana patihsi, tattha rj cakkavatt vsa upagachi saddi caturaginiy senya. Ye ko pana bhikkhave uttarya disya pairjno te rjna cakkavatti upasakamitv evamhasu: ehi ko mahrja, svgata2 te mahrja, sakante mahrja, anussa mahrj'ti. Rj cakkavatt evamha: Pno na hantabbo, adinna ndtabba, kmesu micch na caritabb, mus na bhsitabb, majja naptabba, yathbhuttaca bhujath'ti. Ye kho pana bhikkhave uttarya disya pairjno te rao cakkavattissa anuyutt ahesu. 6. Akho ta bhikkhave cakkaratana samuddapariyanta pahavi3 ahivijinitv tameva rjadhni paccgantv rao cakkavattissa antepuradvre atthakaraappamukhe4 akkhhata mae ahsi, rao cakkavattissa antepura upasobhayamna. - - - - - Sattamo pi ko bhikkhave rj cakkavatt bahunna vassna bahunna vassasatna bahunna vassasahassna accayena aatara purisa mantesi: yad tva amho purisa passeyysi dibba cakkaratana osakkita hn cuta, atha me roceyys ti. 'Eva dev'ti ko bhikkhave so puriso rao cakkavattissa paccassosi. Addas kho bhikkhave so puriso bahunna vassna bahunna vassasatna bahunna vassasahassna accayena dibba cakkaratana osakkita hn cuta, disvna yena rjcakkavatt tenupasakami, upasakamitv rjna cakkavatti etadavoca: [PTS Page 064] [\q 64/] yagghe deva jneyysi dibbante cakkaratana osakkita hn vutanti. 1. Anuyanat (machasa) 2. Sgata [pts] 3. Pahavi )machasa) 4. Aaakaraapapamukhe (smu)

D.N. 409/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 108] [\x 108/] 7. Atha kho bhikkhave rj cakkavatt jehaputta kumra mantetv etadavoca: "dibba kira me tta kumra cakkaratana osakkita hn cuta. Suta kho pana me ta yassa rao cakkavattissa dibba cakkaratana osakkati hn cavati, na'dni tena ra cira jvitabba hot'ti. Bhutt ko pana me mnusik km, samayo'dni me dibbe kme pariyesitu. Ehi tva tta kumra, ima samuddapariyanta pahavi paipajja, aha pana kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissm"ti. Atha kho bhikkhave rj cakkavatt jehaputta kumra sdhuka rajje samanussitv, kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbaji. Satthapabbajite kho pana bhikkhave rjisimhi dibba cakkaratana antaradhyi. Atha kho bhikkhave aataro puriso yena rj khattiyo muddhhisitto1 tenupasakami. Upasakamitv rjna khattiya muddhhisitta etadavoca: yagegha deva jneyysi dibba cakkaratana antarahitanti. Atha kho bhikkhave rj khattiyo muddhbhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanataca paisavedesi. No ca kho rjisi upasakamitv ariya cakkavattivatta pucchi. So samateneva suda janapada passati. Tassasamatena janapada passato pubbenpara janapada na pabbanti yath ta pubbakna rjna ariye cakkavattivatte vattamnna. 8. Atha kho bhikkhave amacc prisajj gaak mahmatt ankah dovrik mantassjivino sannipatitv rjna khattiya muddhbhasitta upasakamitv etadavocu: " [PTS Page 065] [\q 65/] na kho te deva samatena suda janapada pssato pubbenpara janapad pabbanti yath ta pubbakna rjna ariye cakkavattivatte vattamnna. Savijjanti ko tedeva vijite amacc prisajj gaak mahmatt ankah dovrik mantassjivino, mayaceva ae ca, ye maya ariya cakkavattivatta dhrema. Igha tva deva amhe ariya cakkavattivatta puccha, tassa te maya ariya cakkavattivatta puh bykarissm"ti. yuvadiparihikath Atha kho bhikkhave rj khattiyo muddhbhisitto amacce prisajje gaake mahmatte ankahe dovrike mantassjivino sanniptpetv ariya cakkavattitta pucchi. [BJT Page 110] [\x 110/]

Tassa te ariya cakkavattivatta puh bykarisu. Tesa sutv dhammika hiko rakkhvaraagutti savidahi. No ca kho adhanna dhanamanuppdsi1 adhanna dhane ananuppadyamne diddiya2 vepullamagamsi. Diddiye vepulla gate aataro puriso paresa adinna theyyasakhta diyi. Tamena aggahesu gahetv rao khattiyassa muddhbisittassa dassesu aya deva puriso paresa adinna theyyasakhta diy'ti. Eva vutte bhikkhave rj khattiyo muddhbhisitto ta purisa etadavoca:"sacca kiratva amho purisa paresa adinna theyyasakhta diy?3"Ti. "Sacca dev"ti. "Ki kran?"Ti. " Na hi deva jvm"ti. 9. [PTS Page 066] [\q 66/] atha kho bhikkhave rj khattiyo muddhbhisatto tassa purisassa dhanamanuppdsi "imin tva ambho purisa dhanena attan ca jvhi, mtpitaro ca posehi, puttadraca posehi, kammante ca payojehi, samaabrhmaesu uddhaggika dakkhia patihapehi4 sovaggika sukhavipka saggasavattanikanti?. "Eva dev"ti kho bhikkhaveso puriso rao khattiyassa muddhbisittassa paccassosi. Aataro pi khobhikkhave puriso paresa adinna theyyasakhta diyi. Tamena aggahesu gahetv rao khattiyassa muddhbhisittassa dassesu "aya deva puriso paresa adinna theyyasakhta diy"ti. Eva vutte bhikkhave rj khattiyo muddhbhisittota purisa etadavoca: "sacca kira tva ambho purisa paresa adinna theyyasakhta diy"ti. "Sacca dev"ti. "Ki kra?"Ti. "Nahi deva jvm"ti. Atha kho bhikkhave rj khattiyo muddhbhisitto tassa purisassa dhanamanuppdsi "imin tva ambho purisa dhanena attan ca jvhi, mtpitaro ca posehi, puttadraca posehi, kammante ca payojehi, samaabrhmaesu5 uddhaggika dakkhia patihapehi, sovagagika sukhavipka saggasavattanikanti. ' "Eva dev"ti kho bhikkhaveso puriso rao khattiyassa muddhbhisittassa paccassosi. Assosu ko bhikkhave manuss: ye kira bho paresa adinna theyyasakhta diyanti, tesa rj dhanamanuppadet6ti. Sutvna tesa etadahosi "yannna mayampi paresa adinna theyyasakhta diyeyym"ti. 1. Dhanamanuppadsi (machasa) 2. Dalidadadisa. [Pts] dalidadisa (sy) 3. diyayi

D.N. 410/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

(Sy) 4. Patihpeti (machasa) 5. Samaesu brhmaesu (bahusu) 6. Dhanamanuppades [pts] [BJT Page 112] [\x 112/]

Atha kho bhikkhave aataro puriso paresa adinna theyyasakhta diyi. Tane aggahesu gahetv rao khattiyassa muddhbhisittassa dassesu "aya deva puriso paresa adinna theyyasakhta diyti. [PTS Page 067] [\q 67/] eva vutte bhikkhave rj khattiyo muddhbhisitto ta purisa etadavoca: "sacca kira tva ambho purisa paresa adinna theyyasakhta diy"ti. "Sacca dev"ti. "Kikra?"Ti. " Na hi deva jivm"ti. Atha kho bhikkhave rao khattiyassa muddhbhisittassa etadahosi: "sace kho aha yo yo pi paresa adinna theyyasakhta diyissati, tassa tassa dhanamanuppadassmi, evamida adinndna pavahissati. Yannnha ima purisa sunisedha nisedheyya mlachessa1 kareyya, ssamassa candeyya"nti. 10. Atha kho bhikkhave rj khattiyo muddhbhisitto purise pesi: " tena hi bhae ima purisa dakhya rajjuy pacchbha ghabandhana bandhitv khuramua karitv, kharassarena paavenarathiy rathi sighakena sighaka parinetv dakkhiena dvrena nikkhmetv dakkhiato nagarassa sunisedha nisedhetha, mlachejja karotha, ssamassa chndath"ti. 'Eva dev'ti kho bhikkhave te puris rao khattiyassa muddhbhisittassa paissutv ta purisa dahya rajjuy pacchbha2 ghakhandhana khandhitv khuramua karitv, kharassarena paavena rathiy4 rathi sighakena sighaka parinetv, dakkhiena dvrena nikkhmetv, 5 dakkhiato nagarassa sunisedha nisedhesu mlachejja akasu, ssamassa chindisu. Assosu kho bhikkhave manuss, "ye kira bho paresa adinna theyyasakhta diyanti, te rj sunisedha nisedheti, mlachejja karoti, ssni tesa chindat"ti. Sutvna tesa etadahosi: yannna mayampi tihni satthni krpessma6 tihni satthni krpetv yesa adinna theyyasakhta diyissma, te [PTS Page 068] [\q 68/] sunisedha nisedhessma, mlachejja karissma, ssni tesa chindissm"ti. Te tihni satthni krpesu, tihni satthni krpetv gmaghtakampi upakkamisu ktu, nigamaghtampi

upakkamisu ktu, nagaraghtampi upakkamisu ktu, patthaduhanampi3 upakkamisu ktu. Yesa te adinna theyyasakhta diyanti, te sunisedha nisedhenti, mlachejja karonti, ssni tesa chandanti. Iti kho bhikkhave adhanna dhane ananuppadyamne diddiya vepullamagamsi. Diddiye vepulla gate adinndna vepullamagamsi, adinndne vepulla gate sattha vepullamagamsi. Satthe vepulla gate ptipto vepullamagamsi. Ptipte vepulla gate tesa sattna yu pi parihyi, vao pi parihyi, tesa yunpi parihyamnna vaenapi parihyamnna astivassasahassyukna manuss putt cattrsa vassasahassk ahesu. 1. Mlaghacca (machasa) 2. Pacchbhu (sy) 3. Patthaduhanamapi (machasa) 4. Rathiyya rathiya (sy) 5. Nikakhamatva (smu. Machasa, [pts] 6. Krpeyakama (sy [BJT Page 114] [\x 114/]

11. Cattrsavassasahassyukesu bhikkhave, manussesu aataro puriso paresa adinna theyyasakhta diyi. Tamena aggahesu, gahetv rao khattiyassa muddhbhisittassa dassesu. "Aya deva, puriso paresa adinna theyyasakhta diy"ti. Eva vutte bhikkhave, rj khattiyo muddhbhisitto ta purisa etadavoca; "sacca kira tva ambho purisa, paresa adinna theyyasakhta diyi?"Ti. "Na hi dev"ti sampajnamus abhsi. Iti kho bhikkhave, adhanna dhane ananuppadiyamne diddiya vepullamagamsi. Diddiye vepulla gate adinndna vepullamagamsi. Adinndne vepulla gate sattha vepullamagamsi. Satthe vepulla gate ptipto vepullamagamsi. Ptipate vepulla gate musvdo vepullamagamsi. [PTS Page 069] [\q 69/] musvde vepulla gate tesa sattna yu pi parihyi, vao pi parihyi, tesa yun pi parihyamnna vaena pi parihyamnna cattrsavassasahassyukna manussna vsativassasahassyuk putt ahesu. Vsativassasahassyukesu bhikkhave, manussesu aataro puriso paresa adinna theyyasakhta diyi. Tamena aataro purisorao khattiyassa muddhbhisittassa rocesi: "itthannmo deva, puriso paresa adinna theyyasakhta diy"ti pesuamaksi. Iti kho bhikkhave, adhanna dhane ananuppadyamne diddiya vepullamagamsi. Diddiye vepulla gate

D.N. 411/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

adinndna vepullamagamsi. Adinndne vepulla gate sattha vepullamagamsi. Satthe vepulla gate ptipto vepullamagamsi. Ptipte vepulla gate musvdo vepullamagamsi. Musvde vepulla gate pisu vc vepullamagamsi. Pisuya vcya vepulla gatya tesa sattna yu pi parihyi vao pi parihyi. Tesa yun pi parihyamnna vaena pi parihyamnna vsativassasahassyukna manussna dasavassasahassyuk putt ahesu. 12. Dasavassasahassyukesu bhikkhave manussesu ekida satt vaavanto honti, ekida satt dubba. Tattha ye te satt dubba te vaavante satte abhijajhyant paresa dresu critta pajjisu. Iti kho bhikkhave adhanna dhane ananuppadyamne diddiya vepullamagamsi, diddiye vepulla gate adinndna vepullamagamsi. Adinndne vepulla gate sattha vepullamagamsi. Satthe vepulla gate kmesu micchcro vepullamagamsi. Kmesu micchcre vepulla gate tesa sattna yu pi parihyi. Vao pi parihyi. Tesa yun pi parihyamnna vaena pi parihyamnna dasavassasahassyukna manussna pacavassasahassyuk putt ahesu. ---------------- 1. Vaavanat. (Sy) [BJT Page 116] [\x 116/]

parihyamnna vaena pi parihyamnna vassasahassyukna manussna pacavassasatyuk putt ahesu. Pacavassasatyukesu bhikkhave, manussesu tayo dhamm vepullamagamasu, adhammargo visamalobho micchdhammo. Tsu dhammesu vepulla gatesu tesa sattna yu pi parihyi, vaopi parihyi. Tesa yun pi parihyamnna vaena pi parihyamnna paca vassasatyukna manussna appekacce ahateyyavassasatyuk appekacce dvevassasatyuk putt ahesu. Ahateyyavassasatyukesu bhikkhave, manussesu ime dhamm vepullamagamasu, amatteyyat apetteyyat asmaat abrahmaat na kulejehpacyit. 14. Iti kho bhikkhave, adhanna dhane ananuppadyamne diddiya vepullamagamsi, diddiye vepulla gate adinndna vepullamagamsi. Adinndne vepulla gate sattha vepullamagamsi. Satthe vepulla gate ptipto vepullamagamsi. Ptipte vepulla gate musvdo vepullamagamsi. Musvde vepulla gate pusu vc vepullamagamsi. Pisuya vcya vepulla gatya kmesu micchcro vepullamagamsi. Kmesu micchcre [PTS Page 071] [\q 71/] vepulla gate dve dhamm vepullamagamasu. Pharus vc samphappalpo ca. Dvsu dhammesu vepulla gatesu abhijjhvypd' vepullamagamasu, abhijjhvypdesu vepulla ------------------- 1. Abhijjhvpdo [pts] [BJT Page 118] [\x 118/]

13. Pacavassasahassyukesu bhikkhave, manussesu dve dhamm vepullamagamasu, pharus vc samphappalpo ca. Dvsu dhammesu vepulla gatesu tesa sattna yu pi parihyi, vaopi parihyi. Tesa yunpi parihyamnna vaena pi parihyamnna pacavassasahassyukna [PTS Page 070] [\q 70/] manussna appekacce ahateyyavassasahassyuk appekacce dvevassasahassyuk putt ahesu. Ahateyyayassasahassyukesu bhikkhave, manussesu abhijjhvypd1 vepullamagamasu. Abhijjhvypdesu vepulla gatesu tesa sattna yu pi parihyi, vao pi parihyi. Tesa yun pi parihyamnna vaena pi parihyamnna ahateyyayassasahassyukna manussna vassasahassyuk putt ahesu. Vassasahassyukesu bhikkhave, manussesu micchdihi vepullamagamsi. Micchdihiy vepulla gatya tesa sattna yu pi parihyi, vao pi parihyi. Tesa yun pi

Gatesu micchdihi vepullamagamsi. Micchdihiy vepulla gatya tayo dhamm vepullamagamasu. Adhammargo visamalobho micchdhammo tsu dhammesu vepulla gatesu ime dhamm vepullamagamasu. Amatteyyat apetteyyat asmaat abrahmaat na kulejehpacyit. Imesu dhammesu vepulla gatesu tesa sattna yu pi parihyi, vaopi parihyi. Tesa yun pi parihyamnna vaena pi parihyamnna ahateyyavassasatyukna manussna vassasatyuk putt ahesu. Dasavassyukasamayo 15. Bhavissati bhikkhave, so samayo ya imesa manssna dasavassyuk putt bhavissanti.

D.N. 412/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Dasavassyukesu bhikkhave, manussesu pacavassik1 kumrik alampateyy bhavissanti. Dasavassyukesu bhikkhave, manussesu imni rasni antaradhyissanti, seyyathda sappi navanta tela madhu phnita loa. Dasavassyukesu bhikkhave, manussesu kudrsako agga bhojanna, 2 bhavissati. Seyyathpi bhikkhave, etarahi slimasodano agga bhojanna, evameva kho bhikkhave, dasavassyukesu manussesu kudusako agga bhojanna bhavissati. Dasavassyukesu bhikkhave, manussesu dasakusalakammapath sabbena sabba antaradhyissanti, dasaakusalakammapath atiby3 dippissanti. Dasavassyukesu bhikkhave, manussesu kusalantipi na bhavissati. Kuto pana kusalassa krako. Dasavassyukesu bhikkhave, manussesu ye te bhavissant amatteyy [PTS Page 072] [\q 72/] apetteyy asma abrahma na kule jehpacyino, te pujj ca4 bhavissanti psas ca. Seyyathpi bhikkhave, etarahi matteyy5 petteyy sma brahma kule jeh pacyino pujj ca psas ca, evameva kho bhikkhave, dasavassyukesu manussesu ye te bhavissanti amatteyy apetteyy asma abrahma na kule jehpacyino, te pujj ca bhavissanti psas ca. Dasavassyukesu bhikkhave, manussesu na bhavissati mt ti v mtucch ti v mtuln ti v cariyabhariy ti v 6 garna dro7 ti v sambheda loko gamissati yath ajeak kukkuaskar soasigl8. ------------------ 1. Pacamsik (kami) 2. Agagabhojana 3. Ativiya[pts]sy ) 4. Pj. (Sy) 5. Metatasy [pts] 6. 'Pit tiv putucchati' v iti adhiko pho symapotthakesu dussati. 7. Dro (smu) 8. Ghoasigl (machasa) [BJT Page 120] [\x 120/]

paccupahito bhavissati tibbo bypdo tibbo manopadoso tibba vadhakacitta mtu pi puttamhi, puttassa pi mtari, pitu pi puttamhi, puttassa pi pitari, bhtu pi bhtari, bhtu pi bhaginiy, bhaginiy pi bhtari, tibbo [PTS Page 073] [\q 73/] ghto paccupahito bhavissati, tibbo bypdo, tibbo manopadoso, tibba vadhakacitta. Dasavassyukesu bhikkhave, manussesu sattha satthantarakappo bhavissati. Te aamaamahi migasaa pailabhissanti tesa tihni satthni hatthesu ptubhavissanti. Te tihena satthena 'esa migo esa migo'ti aamaa jvit voropessanti1. yuvadivahanakath 17. Atha kho tesa bhikkhave, sattna ekaccna eva bhavissati, 'm ca maya kaci2. M ca amhe koc, yannna maya tiagahaa v vanagahaa v rukkhagahaa v nadvidugga v pabbatavisama v pavisitv vanamlaphalhr ypeyym'ti. Te tiagahaa v vanagahaa v rukkhagahaa v nadvidugga v pabbatavisama v pavisitv sattha vana mlaphalhr ypessanti3. Te tassa4 satthassa accayena tiagaha vanagaha rukkhagaha nadvidugg pabbatavisam nikkhamitv aamaa ligitv sahgyissanti samasssissanti 'dih bho satta, jvasi, dih bho satta jvas'ti. Atha kho tesa bhikkhave, sattna eva bhavissati 'maya ko akusalna dhammna samdnahetu evarpa yata tikkhaya patt yannna maya kusala kareyyma. ---------------- 1. Poropissatti(sy) 2. Kici (km) 3. Ypeyyatti. [Pts 4.] Tattha (smu) [BJT Page 122] [\x 122/]

16. Dasavassyukesu bhikkhave, manussesu tesa sattna aamaambhi tibbo ghto paccupahito bhavissati, tibbo bypdo, tibbo manopadoso, tibba vadhakacitta mtu pi puttamhi, puttassa pi mtari, pitu pi puttamhi puttassa pi pitari, bhtu pi bhtari bhtu pi bhaginiy, bhaginiy pi bhtari, tibbo ghto paccupahito bhavissati tibbo bypdo tibbo manopadoso tibba vadhakacitta. Seyyathpi bhikkhave, mgavikassa mga disv tibbo ghto paccupahito hoti tibbo bypdo tibbo manopadoso tibba vadhakacitta evameva kho bhikkhave, dasavassyukesu manussesu tesa sattna aamaamhi tibbo ghto

Ki kusala kareyyma? Yannna maya ptipt virameyyma, ida kusala dhamma samdya vatteyym"ti. Te ptipt viramissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yun pi vahissanti vaena pi vahissanti. Tesa yun pi vahamnna vaena pi [PTS Page 074] [\q 74/] vahamnna dasavassyukna manussna vsativassyuk putt bhavissanti. Atha kho tesa bhikkhave, sattna eva bhavissati, "ya kho kusalna dhammna samdnahetu yun pi vahma, vaena pi vahma. Yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna

D.N. 413/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

maya adinndn virameyyma, ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti adinndn viramissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yun'pi vahissanti, vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna vsativassyukna manussna cattlsativassyuk putt bhavissanti. Atha kho tesa bhikkhave, sattna eva bhavissati 'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi pahma. Yannna maya bhyyosomattya kusala kareyyama. Ki kusala kareyyma? Yannna maya kmesu micchcr virameyyma, ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchacr viramissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna cattlsavassyukna manussna astivassyuk putt bhavissanti. 18. Atha kho tesa bhikkhave, sattna eva bhavissati 'maya kho kusalna dhammna samdnahetu yunpi vahma. Vaenapi vahma. Yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya musvd virameyyma, ida kusala dhamma samdya vatteyym't. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. [BJT Page 124] [\x 124/]

Musvd viramissanti. Pisuya vcya viramissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdna hetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna sahivassasatyukna manussna vsa tivassasatyuk putt bhavissanti. Atha kho tesa bhikkhave, sattna eva bhavissati 'maya kho kusalna dhammna samdnahetu yunpi vahma vaenapi pahma. Yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya pharusya vcya virameyyma. Ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, pharusya vcya viramissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna vsativassasatyukna manussna cattrsajabbassasatyuk putt bhavissanti. Atha kho tesa bhikkhave, sattna eva bhavissati 'maya kho kusalna dhammna samdnahetu yunpi vahma vaenapi pahma. Yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya sampapphalp virameyyma. Ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, sampapphalp viramissanti. Ida kusala dhamma samdya vattissatti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna cattrsachabbassasatyukna manussna dvesahassayuk putt bhavissanti. [BJT Page 126] [\x 126/] 19. Atha kho tesa bhikkhave, sattna eva bhavissati'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi vahma, yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya abhijjha pajaheyyma. Ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn

Tesa yunpi vahamnna vaenapi vahamnna astivassyukna manussna sahivassasatyuk putt bhavissanti. Atha kho tesa bhikkave, sattna eva bhavissati 'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi vahma. Yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya pisuya vcya virameyyma ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti.

D.N. 414/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, pharusya vcya viramissanti, sampapphalp viramissanti, abhijjha pajahissanti, ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna dvevassasahassyukna manussna cattrivassasahassyuk putt bhavissanti. Atha kho tesa bhikkhave, sattna eva bhavissati'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi vahma, yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya vypda pajaheyyma, ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, pharusya vcya viramissanti, sampapphalp viramissanti, abhijjha pajahissanti, vypda pajahissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna cattrivassasahassyukna1 manussna ahavassasahassyuk putt bhavissanti. Atha kho tesa bhikkhave, sattna eva bhavissati'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi vahma, yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya micchdihi pajaheyyma. Ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, pharusya vcya viramissanti, sampapphalp viramissanti, abhijjha pajahissanti, vypda pajahissanti, micchdihi pajahissanti. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna ahavassasahassyukna manussna vsativassasahassyuk putt bhavissanti. ---------------------

1. Cattrivassasahassyukna (machasa[pts] [BJT Page 128 [\x 128/] 20.] Atha kho tesa bhikkhave, sattna eva bhavissati'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi vahma, yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya tayo dhamme pajaheyyma. Adhammarga visamalobha micchdhamma, ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, pharusya vcya viramissanti, sampapphalp viramissanti, abhijjha pajahissanti, vypda pajahissanti, micchdihi pajahissanti, tayo dhamme pajahissanti: adhammarga visamalobha micchdhamma. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna vsativassasahassyukna manussna cattrivassasahassyuk [PTS Page 075] [\q 75/] putt bhavissanti. 21. Atha kho tesa bhikkhave, sattna eva bhavissati'maya kho kusalna dhammna samdnahetu yunpi vahma, vaenapi vahma. Yannna maya bhyyosomattya kusala kareyyma. Ki kusala kareyyma? Yannna maya matteyy assma petteyy assma sma brahma kulejehpacyino, ida kusala dhamma samdya vatteyym'ti. Te ptipt viramissanti, adinndn viramissanti, kmesu micchcr viramissanti, musvd viramissanti, pisuya vcya viramissanti, pharusya vcya viramissanti, sampapphalp viramissanti, abhijjha pajahissanti, vypda pajahissanti, micchdihi pajahissanti, tayo dhamme pajahissanti: adhammarga visamalobha micchdhamma. Matteyy bhavissanti petteyy sma brahma kulejehpacyino. Ida kusala dhamma samdya vattissanti. Te kusalna dhammna samdnahetu yunpi vahissanti vaenapi vahissanti. Tesa yunpi vahamnna vaenapi vahamnna cattrsavassasahassyukna manussna astivassasahassyuk putt bhavissanti. Astivassa sahassyukesu bhikkhave, manussesu pacavassasatika kumrik alampateyy bhavissanti. Astivassasahassyukesu bhikkhave, manussesu tayo bdh bhavissanti icch anasana jar.

D.N. 415/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 130] [\x 130/] Sakharjuppatti

22. Astivassasahassyukesu bhikkhave, manussesu aya jambudpo iddho ceva bhavissati phto ca, kukkuasamptik1 gmanigamajanapadarjadhniyo2. Astivassasahassyukesu bhikkhave, manussesu aya jambudpo avci mae phuo bhavissati manussehi, seyyathpi naavana saravana3 v. Astivassasahassyukesu bhikkhave, manussesu aya bras ketumat nma rjadhni bhavissati iddh ceva pht ca bahujan ca kiamanuss ca subhikkh ca. Astivassasahassyukesu bhikkhave, manussesu imasmi jambudipe catursti nagarasahassni bhavissanti ketumatrjadhnipamukhni. Astivassasahassyukesu bhikkhave, manussesu ketumatiy rjadhniy sakho nma rj uppajjissati cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatt sattaratanasamanngato. Tassimni sattaratanni bhavissanti, seyyathda, cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavissanti sr vragarp parasenappamaddan. So ima pathavi sgarapariyanta adaena asatthena dhammena abhivijiya ajjhvasissati. Metteyyabuddhuppdo 23. Astivassasahassyukesu bhikkhave, manussesu [PTS Page 076] [\q 76/] metteyyo nma bhagav loke uppajjissati araha sammsambuddho vijjcaraasampanno sugato lokavidu anuttaro purisadammasrathi satth devamanussna buddho bhagav. Seyyathpaha etarahi loke uppanno araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedemi. So dhamma desessati dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksessati. Seyyathpaha etarahi dhamma desemi dikalya majjhekalya pariyosnakalya sttha sabyajana

kevalaparipua parisuddha brahmacariya paksemi. So anekasatasahassa bhikkhusagha pariharissati seyyathpaha etarahi anekasata bhikkhusagha pariharmi. ---------------- 1. Kukakuasamytit (sy) 2. Gmanigama janapad rjadhniyo (kam), gmanigamarjadhniyo (machasa) 3. Sravana (sy) [BJT Page 132] [\x 132/]

24. Atha kho bhikkhave, sakho nma rj yo so ypo ra mahpandena karpito, ta ypa usspetv ajjhvasitv ta datv vissajjetv1 samaabrhmaakapaaddhikavaibbakaycak na dna datv2 metteyyassa bhagavato arahato sammsambuddhassa santike kesamass ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissati. So eva pabbajito samno eko vpakahe appamatto tp pahitatto viharanto na cirasseva yassatthya kulaputt sammadeva agrasm [PTS Page 077] [\q 77/] anagriya pabbajanti, tadanuttara brahmacariyapariyosna dihava dhamme saya abhi sacchikatv upasampajja viharissati. 25. Attadp bhikkhave, viharatha attasara anaasara. Dhammadp dhammasara anaasara. Kathaca bhikkhave, bhikkhu attadpo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao?. Idha bhikkhave, bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Eva kho bhikkhave, bhikkhu attadipo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao. Bhikkhuno yuvadivahanakath 26. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carant sake pettike visaye yun pi vahissatha, vaena pi vahisassatha, sukhena pi vahissatha, bhogana pi vahissatha, balena pi vahissatha.

D.N. 416/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Kica bhikkhave, bhikkhuno yusmi? Idha bhikkhave, bhikkhu chandasamdhipadhnasakhrasamanngata - iddhipda bhveti, viriyasamdhipadhnasakhrasamanngata iddhipda bhveti, cittasamdhipadhnasakhrasamanngata iddhipda bhveti, vmassamdhipadhnasakhrasamanngata iddhipda bhveti. So imesa catunna iddhipdna bhvitatt bahulkatatt kakhamno kappa v tiheyya kappvasesa v. Ida kho bhikkhave, bhikkhuno yusmi. ------------------- 1. Visasajajitva (machasa) 2. Daditv [pts] [BJT Page 134] [\x 134/]

Kica bhikkhave, bhikkhuno vaasmi? Idha bhikkhave, bhikkhu slav hoti ptimokkhasavarasavuto [PTS Page 078] [\q 78/] viharati cragocarasampanno anumattesu vajjesu bhayadassv, samdya sikkhati sikkhpadesu. Ida kho bhikkhave, bhikkhuno vaasmi. Kica bhikkhave, bhikkhuno sukhasmi? Idha bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahamajjhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiyajjhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno sukha ca kyena paisavedeti, ya ta ariy cikkhanti 'upekkhako satim sukhavihr'ti ta tatiyajjhna1 upasampajja viharati. Sukhassaca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkha asukha2 upekkhsatiprisuddhi catutthajjhna upasampajja viharati. Ida kho pana bhikkhave, bhikkhuno sukhasmi. Kica bhikkhave, bhikkhuno bhegasmi? Idha bhikkhave, bhikkhu mettsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena2 pharitv viharati. Idha bhikkhave, bhikkhu karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi

sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena2 pharitv viharati. Idha bhikkhave, bhikkhu muditsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena2 pharitv viharati. Idha bhikkhave, bhikkhu upekkhsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha, iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena2 pharitv viharati. Ida kho bhikkhave, bhikkhuno bhogasmi. Kica bhikkhave, bhikkhuno balasmi? Idha bhikkhave, bhikkhu savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Ida kho bhikkhave, bhikkhuno balasmi. Nha bhikkhave, aa ekabalampi samanupassmi ya eva duppasaha yathayida bhikkhave, mrabala. [PTS Page 079] [\q 79/] kusalna bhikkhave, dhammna samdnahetu evamida pua pavahatti. Idamavoca bhagav, attaman te bhikkh bhagavato bhsita abhinandunti. Cakkavatatishandasutta nihita tatiya. --------------------- 1. Pahamajjhna smu. [Pts] 2. Abyapajjhena (smu.[Pts] ) [BJT Page 136] [\x 136/] [PTS Page 080] [\q 80/] Aggaasutta 1. Eva me suta: Eka samaya bhagav svatthiya viharati pubbrme migramtupsde. Tena kho pana samayena vsehabhradvj bhikkhsu parivasanti1 bhikkhubhva kakhamn. Atha kho bhagav syahasamaya paisalln vuhito psd orohitv ps pacchyya2 abbhokse cakamati. Addas kho vseho bhagavanta syanhasamaya paisalln vuhita psd orohitv psdapacchyya abbhokse cakamanta. Disvna bhradvja

D.N. 417/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

mantesi: "aya vuso bhradvja, bhagav syahasamaya paisalln vuhito psd orohitv psdapacchyya abbhokse cakamati. ymvuso bhradvja, yena bhagav tenupasakamissma. Appevanma labheyyma bhagavato santik3 dhammi katha savay"ti. 'Evamvuso'ti kho bhradvjo vsehassa paccassosi. Atha kho vsehabhradvj yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhivdetv bhagavanta cakamanta anucakamisu. 2. Atha kho bhagav vseha mantesi: ' [PTS Page 081] [\q 81/] tumhe khvattha vseh, brhmaajacc brhmaakuln brhmaakul agrasm anagriya pabbajit. Kacci vo vseh brhma na akkosanti na paribhsant'ti. "Taggha no bhante, brhma akkosanti paribhsanti attarpya paribhsya paripuya no aparipuy"ti. "Yath katha pana vo vseh, brhma akkosanti paribhsanti attarpya paribhsya paripuya no aparipuy'ti. " ------------------- 1. Paivasati - smu. 2. Psdacchyya - kam. 3. Samamukh - sy kam. [BJT Page 138] [\x 138/]

buhmadyd"ti. Dissanti kho pana vseh, brhmana brhmaiyo utuniyo'pi gabbhiniyo'pi [PTS Page 082] [\q 82/] vijyamna'pi jyamn'pi. Te ca brhma yonij'va samn evamhasu: brhmao'va seho vao "brhmao'va seho vao hn ae va brhmao'va sukko vao, kah ae va1. Brhma'va sujjhanti no abrhma brhma'va brahmuno putt oras mukhato jt brahmaj brahmanimmit brahmadyd'ti. Te ca brhmaaceva abbhcikkhanti [C1] mus va bhsanti bahuca apua pasavanti. Ctuvaasuddhi 3. Cattro' me vseh, va, khattiy brhma vess sudd. Khattiyo'pi kho vseh, idhekacco ptipt hoti adinndy kmesu micchcr musvd pisuvco pharusvco samphappalp abhijjhl bypannacitto micchdihi. Iti kho vseh, ye'me dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht, kah kahavipk vigarahit, khattiye'pi te idhekacce sandissanti. Brhmao'pi kho vseh, idhekacco ptipt hoti adinndy kmesu micchcr musvd pisuvco pharusvco samphappalp abhijjhl bypannacitto micchdihi. Iti kho vseh, ye'me dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht, kah kahavipk vigarahit, brhmao'pi te idhekacce sandissanti. Vesso'pi kho vseh, idhekacco ptipt hoti adinndy kmesu micchcr musvd pisuvco pharusvco samphappalp abhijjhl bypannacitto micchdihi. Iti kho vseh, ye'me dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht, kah kahavipk vigarahit, vesso'pi te idhekacce sandissanti. Suddo'pi kho vseh, idhekacco ptipt hoti adinndy kmesu micchcr musvd pisuvco pharusvco sampapphalp abhijjhl bypannacitto micchdihi. Iti kho vseh, ye'me dhamm akusal akusalasakht svajj svajjasakht asevitabb asevitabbasakht na alamariy na alamariyasakht, kah kahavipk vigarahit, sudde'pi te idhekacce sandissanti. ------------------

Brhma bhante, evamhasu: "brhmao'va seho vao hn ae va brhmao'va sukko vao, kah ae va1. Brhma'va sujjhanti no abrhma brhma'va brahmuno putt oras mukhato jt brahmaj brahmanimmit brahmadyd. Te tumhe seha vaa hitv hnamattha vaa ajjhupagat, yadida muaake samaake ibbhe kahe bandhupdpacce. Tayida na sdhu, tayida nappairpa, ya tumhe seha vaa hitv hnamattha vaa ajjhupagat, yadida muake samaake ibbhe kahe bandhupdpacce"ti. Eva kho no bhante, brhma akkosanti paribhsanti attarpya paribhsya paripuya no aparipuy"ti. "Taggha vo vseh, brhma pora asarant evamhasu: brhmano'va seho vao, hn ae va, brhmao' sukko vao, kah ae va, brhma'va sujjhanti no abrhma, brhma'va brahamuno putt oras mukhato jt buhmaj brahmanimmit

D.N. 418/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Kaeh ao vao - [pts] [BJT Page: 140 [\x 140/] ]

Khattiyo pi kho vseh, idhekacco ptipt paivirato hoti adinndn paivirato, kmesu micchcr paivirato, musvd paivirato, pisuya vcya paivirato, pharusya vcya paivirato, samphappalp paivirato, anabhijjhl abypannacitto sammdihi. Iti kho vseh, ye'me dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht, sukk sukkavipk vippasatth, khattiye'pi te vseh, idhekacce sandissanti. Brhmao'pi kho vseh, idhekacco ptipt paivirato hoti adinndn paivirato, kmesu micchcr paivirato, musvd paivirato, pisuya vcya paivirato, pharusya vcya paivirato, samphappalp paivirato, anabhijjhl abypannacitto sammdihi. Iti kho vseh, ye'me dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht, sukk sukkavipk vippasatth, brhmao pi te vseh idhekacce sandissanti. Vesso'pi kho vseh, idhekacco ptipt paivirato hoti adinndn paivirato, kmesu micchcr paivirato, musvd paivirato, pisuya vcya paivirato, pharusya vcya paivirato, samphappalp paivirato, anabhijjhl abypannacitto sammdihi. Iti kho vseh, ye'me dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht, sukk sukkavipk vippasatth, vesso'pi te vseh, idhekacce sandissanti. Suddo'pi kho vseh, idhekacco ptipt paivirato hoti adinndn paivirato, kmesu micchcr paivirato, musvd paivirato, pisuya vcya paivirato, pharusya vcya paivirato, samphappalp paivirato, [PTS Page 083] [\q 83/] anabhijjhl abypannacitto sammdihi. Iti kho vseh, ye'me dhamm kusal kusalasakht anavajj anavajjasakht sevitabb sevitabbasakht alamariy alamariyasakht, sukk sukkavipk vippasatth, sudde'pi te vseh, idhekacce sandissanti . Imesu kho vseh, catusu vaesu eva ubhayavokiesu vattamnesu kahasukkesu dhammesu vigarahitesu ceva

vippasatthesu ca. Yadettha brhma evamhasu; brhmao'va seho vao hn ae va, brhmao'va sukko vao kah ae va, brhma'va sujjhanti no abrhma, brhma'va brahmuno putt oras mukhato jt brahmaj brahmanimmit brahmadyda"ti, ta tesa vi nnujnanti. Ta kissa hetu? Imesa hi vseh, catunna vana yo hoti bhikkhu araha khsavo vusitav katakarayo ohitabhro anuppattasadattho parikkhabhavasayojano sammadavimutto, sonesa2 aggamakkhyati. Dhammeneva no adhammena. Dhammo hi vseh, seho janetasmi dihe ceva dhamme abhisamparyeca3. -------------------- 1. Vipasatth (sy) 2. Tesa. [Pts. 3.] Abhisamaparyaca. (Machasa [pts] [BJT Page 142] [\x 142/]

4. Tadaminpeta vseh, pariyyena veditabba yath dhammova seho janetasmi dihe ceva dhamme abhisamparye1ca. Jnti kho pana vseh, rj pasenad kosalo "samao gotamo anuttaro sakyakul pabbajito"ti. Saky kho pana vseh, rao pasenadino kosalassa anantar anuyutt bhavanti. Karonti kho vseh, saky rae pasenadimhi kosale nipaccakra abhivdana paccuhna ajalikamma smcikamma. Iti kho vseh, ya karonti saky rae pasenadimhi kosale nipaccakra abhivdana paccuhna ajalikamma smcikamma, [PTS Page 084] [\q 84/] karoti ta rj pasenad kosalo tathgate nipaccakra abhivdana paccuhna ajalikamma smcikamma. Nanu2 'sujto samao gotamo, dujjto3 ' hamasmi, balav samao gotamo dubbalo'hamasmi, psdiko samao gotamo dubbao' hamasmi, mahesakkho samao gotamo, appesakkho' hamasmi"ti. Atha kho na dhamma yeva sakkaronto dhamma garukaronto dhamma mnento dhamma pjento dhamma apacyamno eva rj pasenadi kosalo tathgate nipaccakra karoti abhivdana paccuhna ajalikamma smcikamma. Imin'pi kho eta vseh, pariyyena veditabba yath dhammo'va seho jane'tasmi dihe ceva dhamme abhisamparye1ca. Tumhe khvattha vseh, nnjacc nnnm nngott nnkul agrasm anagriya pabbajit. 'Ke tumhe?'Ti puh samn, 'sama sakyputtiyamh'ti paijntha. Yassa kho panassa vseh, tathgate saddh nivih

D.N. 419/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

mlajt patihit dah asahriy4 samaena v brhmaena v devena v mrena v brahmun v kenaci v lokasmi, tasseta kalla vacanya: bhagavato'mhi putto oraso mukhato jto dhammajo dhammanimmito dhammadydo'ti. Ta kissa hetu? Tathgatassa heta vseh, adhivacana dhammakyo itipi, brahmakyo itipi, dhammabhuto iti pi, brahmabhuto iti pi. ------------------- 1. Abhisamparyaca (machasa. Smu) 2. Nana, machasa 3.Dujto. Sy 4. Asahrik [pts] [BJT Page 144] [\x 144/]

kho vseh, satt tassa sattassa dihnugati pajjamn rasa pahavi aguliy syisu. Nesa rasa pahavi aguliy syata acchdesi, tah ca tesa okkami. ------------------- 1. Msahams - machasa 2. Na itthipuris. Sy 3.Samatani - machasa, samantn. Sy 4. Pyso (s) 5. Takkassa (smu) 6. Khudda madhu - kam, khuddamadhu - machasa. 7.Anelaka [pts 8.] Passa. Sy. [BJT Page 146] [\x 146/]

Candimasuriydiptubhvo Atha kho te vseh, satt rasa pahavi hatthehi luppakraka upakkamisu paribujitu. Yatho [PTS Page 086] [\q 86/] kho te1 vseh, satt rasa pahavi hatthehi luppakraka upakkamisu paribhujitu. Atha kho tesa vseh, sattna sayampabh antaradhyi. Sayampabhya antarahitya candimasuriy pturahesu. Candimasuriyesu ptubhutesu, nakkhattni trakrpni pturahesu, rattindiv payisu. Rattindivesu payamnesu, msaddhams payisu. Msaddhamsesu payamnesu utusavacchar payisu. Ettvat kho vseh, aya loko puna vivao hoti. 7. Atha kho te vseh, satt rasa pahavi paribhujant tambhakkh2 tadhr cira dghamaddhna ahasu. Yath yath kho te vseh, satt rasa pahavi paribhujant tambhakkh tadhr cira dghamaddhna ahasu, tath tath tesa vseh, sattna rasa pahavi paribhujantna kharattaceva kyasmi okkami, vaacevaat3 ca payittha. Ekida satt vaavanto honti. Ekida satt dubba. Tattha ye te satt vaavanto, te dubbae satte atimaanti. 'Mayametehi vaavantatar, amhehete dubbaatar'ti. Tesa vaatimnappaccay mntimnajtikna ras pahav antaradhyi. Rasya pahaviy antarahitya sannipatisu, santipatitv anutthunisu ahorasa ahorasanti. Tadetarahi pi manuss kicideva surasa4 labhitv evamhasu ahorasa ahorasanti. Tadeva pora aggaa akkhara anusaranti natvevassa attha jnanti. --------------------

5. Hoti kho so vseh, samayo ya kadci karahaci dghassa addhuno accayena aya loko savaati. Savaamne loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti manomay ptibhakkh sayampabh attalikkhavar subhahyino cira dghamaddhna tihanti. Hoti kho so vseh, samayo ya kadci karahaci dghassa addhuno accayena aya loko vivaati. Vivaamne loke yebhuyyena satt bhassaraky [PTS Page 085] [\q 85/] cavitv itthatta gacchanti. Te'dha honti manomay ptibhakkh sayampabh antalikkhavar subhahyino. Cira dghamaddhna tihanti. Rasapahaviptubhvo. 6. Ekodakbhta kho pana vseh, tena samayena hoti andhakro andhakratimis. Na candimasuriy payanti, na nakkhattni trakarpni payanti, na rattindiv payanti, na msaddhams1 payanti, na utusavacchar payanti, na itthipum2 payanti. Satt satttveva sakha gacchanti. Atha kho tesa vseh, sattna kadci karahaci dghassa addhuno accayena ras pahav udakasmi samatni3 seyyathpi nma payaso3 tattassa5 nibbyamnassa upari santnaka hoti, eva meva kho s pturahosi. S ahosi vaasampann gandhasampann rasasampann. Seyyathpi nma sampanna v sappi sampanna v navanta, eva va ahosi, seyyathpi nma khuddamadhu6 aneaka7 evamassd ahosi. Atha kho vseh, aataro satto lolajtiko, 'ambho kimevida bhavissat'ti rasa pahavi aguliy syi. Tassa rasa pahavi aguliy syato acchdesi, tah cassa8 okkami. Ae'pi

D.N. 420/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Yato kho vseha (smu) 2. Tabbhakkh - sy. 3. Vaavevajjat ca - kesuci 4. Sdhurasa - sy - [pts] --------------- [BJT Page 148] [\x 148/]

Bhmipappaakaptubhvo 8. Atha kho tesa vseh, sattna rasya pahaviy [PTS Page 087] [\q 87/] antarahitya bhmipappaako1 pturahosi. Seyyathpi nma ahicchattako evameva pturahosi. So ahosi vaasampanno gandhasampanno rasasampanno. Seyyathpi nma sampanna v sapp sampanna v navanta evavao ahosi. Seyyathpi nma khuddamadhu aneaka evamassdo ahosi. Atha kho te vseh, satt bhmipappaaka upakkamisu paribhujitu. Te ta paribhujant tambhakkh tadhr cira dghamaddhna ahasu. Yath yath kho te vseh, satt bhmipappaaka paribhujant tambhakkh tadhr cira dghamaddhna ahasu, tath tath tesa vseh, sattna bhyyo somattya kharattace'va kyasmi okkami, vaavevaatca payittha. Ekida satt vaavanto honti, ekida satt dubba. Tattha ye te satt vaavanto, te dubbae satte atimaanti mayametehi vaavantatar, amhehete dubbaatar'ti, tesa vatimnappaccay mntimnajtikna bhmipappaako antaradhyi. Badlatptubhvo. 9. Bhmipappaake antarahite badlat2 pturahosi. Seyyathpi nma kalambuk, 3 evameva pturahosi. S ahosi vaasampann gandhasampann rasasampann. Seyyathpi nma sampanna v sappi sampanna v navanta, evava ahosi. Seyyathpi nma khuddamadhu aneaka, evamassd ahosi. Atha kho te vseh, satt badlata upakkamisu paribhujitu. Te ta paribhujant tambhakkh tadhr cira dghamaddhna ahasu. Yath yath kho te vseh, satt badlata paribhujant tambhakkh tadhr cira dghamaddhna ahasu, tath tath tesa vseh, sattna bhyyo somattya kharattaceva kyasmi okkami, vaavevaat ca4 payittha. [PTS Page 088] [\q 88/] ekida satt vaavanto honti, ekida satt dubba. Tattha ye te satt vaavanto, te dubbae satte atimaanti 'mayametehi vaavantatar, ambhehete dubbaatar'ti. Tesa vatimnappaccay

mntimnajtikna badlat antaradhyi. Badlatya antarahitya sannipatisu, sannipatitv anutthunisu 'ahu vata no, ahyi vata no badlat'ti. Tadetarahipi manuss kenacideva dukkhadhammena phuh evamhasu: 'ahu vata no, ahyi vata no'ti. Tadeva pora aggaa akkhara anusaranti5, natvevassa attha jnanti. ---------------- 1. Bhmipappik - sy 2. Padlat - machasa 3. Kalamabak - sy 4. Vaavejjat - machasa 5. Anupatanti [pts,] anussarantisy [BJT Page 150] [\x 150/]

Akahapkasliptubhvo 8. Atha kho tesa vseh, sattna badlatya antarahitya akahapko sli pturahosi akao athuso suddho sugandho taulaphalo.1 Ya ta sya syamsya haranti. Pto ta hoti pakka paiviruha, ya ta pto ptarsya haranti. Sya ta hoti pakka paiviruha, npadna payati. Atha kho te vseh, satt akahapka sli paribhujant tambhakkh tadhr cira dghamaddhna ahasu. Ligaptubhvo. 9. Yath yath kho te vseh, satt akahapka sli paribhujant tambhakkh tadhr cira dghamaddhna ahasu, tath tath tesa vseh, sattna bhyyo somattya kharattaceva kyasmi okkami, vaavevaat ca payittha. Itthiy ca itthiliga pturahosi, purisassa ca purisaliga. Itthi ca suda 'purisa ativela upanijjhyati, puriso ca itthi. Tesa ativela aamaa upanijjhyata srgo udapdi, pariho kyasmi okkami. Te parilhapaccay methuna dhamma paisevisu. Ye kho pana te vseh, tena samayena satt passanti methuna dhamma paisevante, ae pasu khipanti, ae sehi [PTS Page 089] [\q 89/] khipanti, ae gomaya khipanti. 'Nassa vasal nassa vasal2, katha hi nma satto sattassa evarpa karissat'ti. Tadetarahi'pi manuss ekaccesu janapadesu vadhuy3 nibbuyahamnya4 ae pasu khipanti, ae sehi khipanti, ae gomaya khipanti. Tadeva pora aggaa akkhara anusaranti, natvessa attha jnanti. Methunadhammasamcro.

D.N. 421/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

10. Adhammasammata kho5 pana vseh, ya tena samayena hoti, tadetarahi dhammasammata. Ye kho pana vseh, tena samayena satt methuna dhamma paisevanti, temsampi dvemsampi na labhanti gma v nigama v pavisitu. Yato kho pana te vseh, satt tasmi samaye asaddhamme ativela ptabyata pajjisu, atha kho agrni upakkamisu ktu, tasseva asaddhammassa paicchdanattha. -------------- 1. Taulatthalo - machasa 2. Nassa asuci nassa asuci ti. - Machasa 3. Vadhaniy - sy 4. Nivayahamnya, machasa niggayhamnya kam. 5. Adhammasammata ta kho - sy. [BJT Page 152] [\x 152/]

Atha kho te vseh, satt sannipatisu, sannipatitv anutthunisu, 'ppak vata bho dhamm sattesu ptubht, maya hi pubbe manomay ahumha, ptibhakkh sayampabh antalikkhavar subhahyino cira dghamaddhna ahamha4. Tesa no amhka kadci karahaci dghassa addhuno accayena ras pahav udakasmi samatn. S ahosi vaasampann gandhasampann rasasampann. Te maya rasa pahavi hatthehi luppakraka upakkamimha paribhujitu, tesa no rasapahavi hatthehi luppakraka upakkamata paribhujitu sayampabh antaradhyi. ------------- 1. Sakideva - kam. 2. hato - machasa. 3. Sliyo [pts 4.]Ahamh - machasa [BJT Page 154] [\x 154/]

Atha kho vseh, aatarassa sattassa alasajtikassa etadahosi: "ambho kimevha vihami sli haranto sya syamsya pto ptarsya? Yannnha sli hareyya sakideva1 syaptarsy"ti. Atha kho so vseh, satto sli hsi sakideva syaptarsya. Atha kho vseh, aataro satto yena so satto tenupasakami, upasakamitv ta satta etadavoca: "ehi bho satta slhra gamissm"ti. "Ala bho satta, hao2 me sli sakideva syaptarsya"ti. Atha kho so vseh, satto tassa sattassa dihnugati pajjamno sli hsi sakideva dvhya, 'evampi kira bho sdh"ti. Atha kho vseh, aataro satto yena so satto tenupasakami, upasakamitv [PTS Page 090] [\q 90/] ta satta etadavoca: "ehi bho slhra gamissy"ti. "Ala bho satta hao me sli sakideva davhy"ti. Atha kho so vseh, satto tassa sattassa dihnugati pajjamno sli hsi sakideva catuhya, 'evamp kira bho sdh'ti. Atha kho vseh, aataro satto yena so satto tenupasakami, upasakamitv ta satta etadavoca: "ehi bho slhra gamissy"ti. "Ala bho satta hao me sli sakideva catuhy"ti. Atha kho so vseh, satto tassa sattassa dihnugati pajjamno sli hsi sakideva ahhya, 'evampi kira bho sdh'ti. Yatho kho te vseh, satt sannidhikraka sli upakkamisu paribhujitu, atha kao'pi taula pariyonaddhi, thuso'pi taula pariyonaddhi, lnampi nappaiviruha apadna payittha, saasa slayo3 ahasu. Slivibhgo

Tya antarahitya candimasuriy1 pturahesu. Candimasuriyesu ptubhutesu nakkhattni [PTS Page 091] [\q 91/] trakarpni pturahesu, nakkhattesu trakarpesu ptubhutesu rattindiv payisu. Rattindivesu payamnesu msaddhams payisu, msaddhamsesu payamnesu utusavacchar payisu. Te maya rasa pahavi paribhujant tambhakkh tadhr cira dghamaddhna ahamha. Tesa no ppaknaeva akusalna dhammna ptubhv ras pahav antaradhyi. Rasya pahaviy antarahitya bhmipappaako pturahosi. So ahosi vaasampanno gandhasampanno rasasampanno, te maya bhmipappaaka upakkamimha paribhujitu. Te maya ta paribhujant tambhakkh tadhr cira dghamaddhna ahamha. Tesa no ppaknaeva akusalna dhammna ptubhv bhmipappaako antaradhyi. Bhmipappaake antarahite badlat pturahosi. S ahosi vaasampann gandhasampann rasasampann. Te maya badlata upakkamimha paribhujitu. Te maya ta paribhujant tambhakkh tadhr cira dghamaddhna ahamha. Tesa no ppaknaeva akusalna dhammna ptubhv badlat antaradhyi. Badlatya antarahitya akahapko sli pturahosi, akao athuso suddho sugandho taulaphalo. Ya ta sya syamsya harma, pto ta hoti pakka paiviruha. Ya ta pto ptarsya ahrma, syanta hoti pakka paiviruha. Npadna payittha. Te maya akahapka si paribhujant tambhakkh tdhr cira

D.N. 422/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dghamaddhna ahamha. Tesa no ppaknaceva akusalna dhammna ptubhv kao'pi taula pariyonaddhi, thuso'pi taula pariyonaddhi, lnampi nappaiviruha, apadna payittha, saasa [PTS Page 092] [\q 92/] slayo hit. Yannna maya sli vibhajeyyma, mariyda hapeyym'ti. Atha kho te vseh, satt sli vibhajisu, mariyda hapesu. 11. Atha kho vseh, aataro satto lolajtiko saka bhga parirakkhanto aatara bhga adinna diyitv paribhuji. Tamena aggahesu, gahetv etadavocu: 'ppaka vata bho satta karosi, yatra hi nma saka bhga parirakkhanto aatara bhga adinna diyitv paribhujissasi2. Mssu bho satta punapi evarpamaks'ti. ------------- 1. Candimasriy - machasa 2. Paribhuji - sy, paribhujasi (smu) [BJT Page 156] [\x 156/] 'Eva bho'ti kho vseh, so satto tesa sattna paccasessi. Dutiyampi kho vseh so satto saka bhga parirakkhanto aatara bhga adinna diyitv paribhuji. Tamena aggahesu, gahetv etadavocu: 'ppaka vata bho satta karosi, yatra hi nma saka bhga parirakkhanto aatara bhga adinna diyitv paribhujissasi. Mssu bho satta punapi evarpamaks'ti. Tatiyampi kho vaseh satt saka bhga parirakkhanto aatara bhga adinna diyitv paribhuji. Tamena aggahesu, gahetv etadavocu: 'ppaka vata bho satta karosi, yatra hi nma saka bhga parirakkhanto aatara bhga adinna diyitv paribhujissasi. Mss bho satta punapi evarpamaks'ti. Ae pin paharisu, ae leun1 paharisu, ae daena paharisu. Tadagge kho pana vseh adinndna payati, garah payati, musvdo payati, dadna payati. Mahsammatarj. 12, Atha kho te vseh satt sannipatisu, sannipatitv anutthunisu "ppak vata bho dhamm sattesu ptubht, yatra hi nma adinndna payissati, garah payissati, musvdo payissati, dadna payissati. Yannna maya eka satta sammanneyyma, yo2 no samm khyitabba

khyeyya, samm gaharitabba garaheyya, samm pabbjetabba pabbjeyya. Maya panassa slna bhga anuppadassm"ti. [PTS Page 093] [\q 93/] atha kho te vseh satt yo nesa satto abhirpataro ca dassaniyataro ca psdikataro ca mahesakkhataro ca, ta satta upasakamitv etadavocu: ehi bho3 satta, samm khyitabb khya, samm garahitabba garaha, samm pabbjetabba pabbjehi. Maya pana te slna bhga anuppadassm"ti. 'Eva bho'ti kho vseh so satto tesa sattna paissunitv, samm khyitabba khyi, samm gaharitabba garahi, samm pabbjetabba pabbjesi. Te panassa slna bhga anuppadasu. Mahjanasammato'ti kho vseh 'mahsammato mahsammato' tveva pahama akkhara upanibbatta. - - - - - - - - - - - - - 1. Leun - sy 2. Kho - [pts. 3.] So - [pts] [BJT Page 158] [\x 158/]

Khettna adhipati' ti kho vseh 'khattiyo khattiyo'tveva dutiya akkhara upanibbatta. Dhammena pare1 rajatti kho vseh 'rj rj' tveva tatiya akkhara upanibbatta. Iti kho vseh evametassa khattiyamaalassa porena aggaena akkharane abhinibbatti ahosi. Te saeva sattna anaesa, 2sadisnaeva no dasadisna, dhammeneva no adhammena. Dhammo hi vseh seho jane'tasmi diheceva dhamme abhisamparyeca. Brhmaamaala 13. Atha kho tesa vseh sattnaeva ekaccna etadahosi: ppak vata bho dhamm sattesu ptubht, yatra hi nma adinndna payissati, garah payissati, musvdo payissati, dadna payissati, pabbjana payissati. Yannna maya ppake akusale dhamme vheyym"ti. Te ppake akusale dhamme [PTS Page 094] [\q 94/] bhesu3. Ppake akusale dhamme bhent'ti kho vseh 'brhma brhma'tveva pahama akkhara upanibbatta. Te arayatane paakuiyo karitv paakusu jhyanti, vitagr vtadhm pannamsal sya syamsya pto ptarsya gmanigamarjadhniyo osaranti ghsamesn4 te ghsa pailabhitv punadve arayatane paakusu jhyanti. Tamena manuss disv evamhasu: 'ime kho bho satt arayatane paakuiyo karitv paakusu jhyanti,

D.N. 423/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

vtagr vitadhm pannamsal sya syamsya pto ptarsya gmanigamarjadhniyo osaranti ghsamesna. Te ghsa pailabhitv punadeva arayatane paakusu jhyanti jhyant'ti kho pana vseh 'jhyak jhyak'tveva dutiya akkhara upanibbatta. Tesaeva kho vseh sattna ekacce satt arayatane paakusu ta jhna anabhisambhuamn gmasmanta nigamasmanta osaritv ganthe karont acchanti. Tamena manuss disv evamhasu: ime kho bho satt arayatane paakusu ta jhna anabhisamabhuamn gmasmanta nigamasmanta osaritv ganthe karont acchanti! Na'dni me jhyanti, na'dni me jhyant ti kho vseh 'ajjhyak ajjhyak' tveva tatiya akkhara upanibbatta. ------------------ 1. Paresa - sy 2. Aesa - sy 3. Vhesu machasa 4. Ghsamesamn machasa, ghsamesan - sy [BJT Page 160] [\x 160/]

vseh evametassa suddamaalassa porena aggaena akkharena abhinibbatti ahosi. Tesaeva sattna anaesa, sadisnaeva no asadisna, dhammeneva no adhammena. Dhammo hi vseh seho jane'tasmi dihe ceva dhamme abhisamparyeca. 16. Ahu kho so vseh samayo ya khattiyo pi saka dhamma garahamno agrasm anagriya pabbajati, 'samao bhavissm'ti. Brhmao pi kho vseh saka dhamma garahamno agrasm anagriya pabbajati 'samao bhavissm'ti, vessopi kho vseh saka dhamma garahamno [PTS Page 096] [\q 96/] agrasm anagriya pabbajati, 'samao bhavissm'ti. Suddo pi kho vseh saka dhamma garahamno agrasm anagriya pabbajati 'samao bhavissm'ti. Imehi kho vseh cathi maalehi samaamaalassa abhinibbatti ahosi. Tesaeva sattna anaesa, sadisnaeva no asadisna, dhammeneva no adhammena. Dhammo hi vseh seho jane'tasmi dihe ceva dhamme abhisamparyeca. --------------- 1. Visasutakamamanet [pts.] Visu kamamaneta - (smu) 2. Luddacra. (S) [BJT Page 162] [\x 162/] Duccaritdikath Khattiyo pi kho vseh kyena duccarita caritv, vcya duccarita caritv, manas duccarita caritv, micchdihiko, micchdihikammasamdno micchdihikammasamdnahetu kyassa bhed parammara apya duggati vinipta niraya upapajjati. Brhmao pi kho vseh kyena duccarita caritv, vcya duccarita caritv, manas duccarita caritv, micchdihiko, micchdihikammasamdno micchdihikammasamdnahetu kyassa bhed parammara apya duggati vinipta niraya upapajjati. Vesso pi kho vseh kyena duccarita caritv, vcya duccarita caritv, manas duccarita caritv, micchdihiko, micchdihikammasamdno micchdihikammasamdnahetu kyassa bhed parammara apya duggati vinipta niraya upapajjati. Suddo pi kho vseh kyena duccarita caritv, vcya duccarita caritv, manas duccarita caritv, micchdihiko, micchdihikammasamdno micchdihikammasamdnahetu kyassa

Hnasammata kho pana vseh ya tena samayena hoti, tadetarahi sehasammata. Iti kho vseh evametassa brhmaamaalassa porena aggaena akkharena abhinibbatti ahosi. Tesaeva [PTS Page 095] [\q 95/] sattna anaesa, sadisnaeva no asadisna, dhammeneva no adhammena. Dhammo hi vseh seho jane'tasmi dihe ceva dhamme abhisamparyeca. Vessamaala. 14. Tesaeva kho vseh sattna ekacce satt methuna dhamma samdya vissuta kammante1 payojesu. Methuna dhamma samdya visu kammante payojent'ti kho vseh vess vesstveva akkhara upanibbatta. Iti kho vseh evametassa vessamaalassa porena aggaena akkharena abhinibbatti ahosi, tesaeva sattna anaesa sadisnaeva no asadisna dhammeneva no adhammena. Dhammo hi vseh seho jane'tasmi dihe ceva dhamme abhisamparyeca. Suddamaala 15. Tesaeva kho vseh sattna ye te satt avases te uddcr2 khuddcr ahesu uddcr khuddcr ti kho vseh sudd suddtveva akkhara upanibbatta. Iti kho

D.N. 424/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhed parammara apya duggati vinipta niraya upapajjati. Samao pi kho vseh kyena duccarita caritv, vcya duccarita caritv, manas duccarita caritv, micchdihiko, micchdihikammasamdno micchdihikammasamdnahetu kyassa bhed parammara apya duggati vinipta niraya upapajjati. Khatitiyopi kho vseh kyena sucarita caritv, vcya sucarita caritv, manas sucarita caritv, sammdihiko sammdihikammasamdno sammdihikammasamdnahetu kyassa bhed parammara sugati sagga loka upapajjati. Brhmao kho vseh kyena sucarita caritv, vcya sucarita caritv, manas sucarita caritv, sammdihiko sammdihikammasamdno sammdihikammasamdnahetu kyassa bhed parammara sugati sagga loka upapajjati. Vesso kho vseh kyena sucarita caritv, vcya sucarita caritv, manas sucarita caritv, sammdihiko sammdihikammasamdno sammdihikammasamdnahetu kyassa bhed parammara sugati sagga loka upapajjati. Suddo kho vseh kyena sucarita caritv, vcya sucarita caritv, manas sucarita caritv, sammdihiko sammdihikammasamdno sammdihikammasamdnahetu kyassa bhed parammara sugati sagga loka upapajjati. Samao kho vseh kyena sucarita caritv, vcya sucarita caritv, manas sucarita caritv, sammdihiko sammdihikammasamdno sammdihikammasamdnahetu kyassa bhed parammara sugati sagga loka upapajjati. Khattiyo pi kho vseh kyena dvayakr, vcya dvayakr, manas dvayakr, vimissadihiko vimissadihikammasamdno vimissadihikammasamdnahetu kyassa bhed parammara sukhadukkhapaisaved1 hoti. Brhmao pi kho [PTS Page 097] [\q 97/] vseh kyena dvayakr, vcya dvayakr, manas dvayakr, vimissadihiko vimissadihikammasamdno vimissadihikammasamdnahetu kyassa bhed parammara sukhadukkhapaisaved1 hoti. Vesso pi kho vseh kyena dvayakr, vcya dvayakr, manas dvayakr, vimissadihiko vimissadihikammasamdno vimissadihikammasamdnahetu kyassa

bhed parammara sukhadukkhapaisaved1 hoti. Suddo pi kho vseh kyena dvayakr, vcya dvayakr, manas dvayakr, vimissadihiko vimissadihikammasamdno vimissadihikammasamdnahetu kyassa bhed parammara sukhadukkhapaisaved1 hoti. Samao pi kho vseh kyena dvayakr, vcya dvayakr, manas dvayakr, vimissadihiko vimissadihikammasamdno vimissadihikammasamdnahetu kyassa bhed parammara sukhadukkhapaisaved1 hoti. Bodhipakkhiyabhvan 16. Khattiyo pi kho vseh kyena savuto, vcya savuto, manas savuto, sattanna bodhipakkhiyna dhammna bhvanamanvya, diheva dhamme parinibbti2. --------------- 1. Sukhadukkhappaisavedi - machasa 2. Parinibbyati - machasa. [BJT Page 164] [\x 164/]

Brhmao pi kho vseh, vesso pi kho vseh, suddopi kho vseh, samao pi kho vseh kyena savuto, vcya savuto, manas savuto, sattanna bodhipakkhiyna dhammna bhvanamanvya diheva dhamme parinibbti. Imesa hi vseh catunna vana yo hoti bhikkhu araha khsavo vusitav katakarayo ohitabhro anuppattasadattho parikkhabhavasaojano sammadavimutto, so nesa aggamakkhyati. Dhammeneva no adhammena, dhammohi vseh seho jane' tasmi dihe ceva dhamme abhisamparyeca. Brahmun pi vseh sanakumrena gth bhsit: 17. "Khattiyo seho jane'tasmi ye gottapaisrino, 1 Vijjcaraasampao so seho devamnuse"ti. S kho panes vseh gth brhmun sanakumrena sugt no duggt, subhsit no dubbhsit, atthasahit2 no anatthasahit, anumat may, ahampi vseh eva vadmi: [PTS Page 098] [\q 98/] "khattiyo seho jane'tasmi ye gottapaisrino, Vijjcaraasampao so seho devamnuse"ti.

D.N. 425/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Idamavoca bhagav. Attaman vsehabhradvj bhagavato bhsita abhinandunti. Aggaasutta nihita catuttha. ------------------ 1. Paisrio [pts 2.] Atthasahit [BJT Page 166] [\x 166/] 5. [PTS Page 099] [\q 99/] sutta Sriputta - sihando1 1. Eva me suta: Eka samaya bhagav nandya2 viharati pvrikambavane. Atha kho yasm sriputto yena bhagav tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm sriputto bhagavanta etadavoca: "eva pasanno aha bhante bhagavati, na chu na ca bhavissati na cetarahi vijjati ao samaov brhmao v bhagavat bhiyyobhiataro yadida sambodhiyanti". "Ur kho te aya sriputta sabh vc bhsit, ekaso gahito, shando nadito: 'eva pasanno aha bhante bhagavati, na chu na ca bhavissati na cetarahi vijjati ao samao v brhmao v bhagavat bhiyyo'bhiataro yadida samambodhiyanti', ki te3 sriputta ye te ahesu attamaddhna arahanto sammsambuddh, sabbe te bhagavanto cetas ceto paricca vidit, evasl te bhagavanto ahesu iti pi, evadhamm te bhagavanto ahesu itipi, [PTS Page 100] [\q 100/] evapa te bhagavanto ahesu iti pi, evavihr te bhagavanto ahesu iti pi, evavimutt te bhagavanto ahesu itip? Ti". "No heta bhante". "Ki pana te sriputta ye te bhavissanti angatamaddhna arahanto sammsambuddh, sabbe te bhagavanto cetas ceto paricca vidit, ecasl te bhagavanto bhavissanti iti pi, evadhamm te bhagavanto ahesu itipi, evapa. Evavihr. Evavimutt te bhagavanto bhavissanti itip?Ti?. sampasdaniya

---------------- 1. Dutiyabhge dgha11 130 pihea. 2. Nlandya - machasa 3. Kinu - [pts] ki nu kho te - sy. [BJT Page 168] [\x 168/] "No heta bhante". " Ki pana te sriputta aha etarahi araha sammsambuddho cetas ceto paricca vidito eva slo bhagav iti pi evadhammo evapao evavihr evavimutto bhagav itip"? Ti. "No heta bhante". "Ettha hi1 te sriputta attngatapaccuppannesu arahantesu sammsambuddhesu cetopariyaa natthi. Atha kicarahi te aya sriputta ur sabh vc bhsit, ekaso gahito, shando nadito "eva pasanno aha bhante bhagavati, na chu naca bhavissati na cetarahi vijjati ao samao v brhmao v bhagavat bhiyyo'bhiataro yadida sambodhiyanti?". " Na kho me2 bhante attngatapaccuppannesu aharantesu sammsambuddhesu cetopariyaa atthi. Api ca kho me bhante dhammanvayo vidito. Seyyathpi [PTS Page 101] [\q 101/] bhante rao paccantima nagara daahuddpa3 dahapkratoraa ekadvra, tatrassadovriko paito byatto4 medhv atna nivret, tna paveset, so tassa nagarassa samant5 anupariyyapatha anukkamamno6 na passeyya pkrasandhi v pkravivara v antamaso biranissakkanamattampi, tassa evamassa, ye keci orik p ima nagara pavisanti v nikkhamanti v, sabbe te imin' dvrena pavisanti v nikkhamanti v'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante ahesu attamaddhna aharanto samm sambuddh, sabbe te bhagavanto pacanvarae pahya cetaso upakkilese paya dubbalkarae, catusu7 satipahnesu suppatihitacitt, sattasambojjhage yathbhta bhvetv anuttara sammsambodhi abhisambujjhisu. ------------------ 1. Ettha ca hi. Machasa 2. Na kho paneta. Smu. Sy. 3. Daahuddhpa. Machasa, daahaddhla. Sy. 4. Vitto. Sy, [pts 5.] Smant. Smu. Sy. 6. Anukkamante. [Pts 7.] Catusu [pts.]

D.N. 426/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[BJT Page 170] [\x 170/]

Ye pi te bhavissanti. Angatamaddhna arahanto sammsambuddh, sabbe te bhagavanto pacanvarae pahya cetaso upakkilese paya dubbalkarae, catusu satipahnesu suppatihitacitt satta sambojjhage1 yathbhta bhvetv, anuttara sammsambodhi abhisambujjhissanni. Bhagav pi bhante etarahi araha sammsambuddho pacanvarae pahya cetaso upakkilese paya dubbalkarae, catusu satipahanesu suppatihitacitto satta sambojjhage yathbhta bhvetv, anuttara sammsabbodhi abhisambuddho. 2. Idha2 bhante yena [PTS Page 102] [\q 102/] bhagav tenupasakami dhammasavaya. 3 Tissa me bhante bhagav dhamma desesi. 4 Uttaruttara patapata kahasukkasappaibhga. Yath yath me bhante bhagav dhamma desesi uttaruttara5 patapata kahasukkasappaibhga, tath tathha tasmi dhamme abhi idhekacca dhamma dhammesu nihamagama, satthari pasdi, 'sammsambuddho vata so bhagav, svkkhto bhagavat dhammo, supaipanno6 bhagavato svakasagho'ti. Kusaladhammadesan 3. Apara pana bhante etadnuttariya, yath bhagav dhamma deseti kusalesu dhammesu. Tatrime kusal dhamm: seyyathda cattro satipahn, cattro sammappadhn, cattro iddhipd, pacindriyni, pacabalni, satta bojjhag, ariyo ahagiko maggo. Idha bhante bhikkhu savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Etadnuttariya bhante kusalesu dhammesu ta bhagav asesamabhijnti ta bhagavato asesamabhijnato uttari abhieyya natthi, yadabhijna ao samao v brhmao v bhagavat bhiyyo'bhiataro assa yadida kusalesu dhammesu. ---------------- 1. Bojjhape. [Pts 2.] Idhha. Machasa 3. Dhammassavaaya. Machasa, dhamma savanya. [Pts. 4.] Deseti. Machasa 5. Uttruttari sy. [Pts 6.] Suppaipanno svakasagho machasa [BJT Page 172] [\x 172/]

yatanapaatti 4. Apara pana bhante etadnuttariya, yath bhagav dhamm deseti yatanapaattsu1. Chayimni bhante ajjhattikabhirni yatanni: cakkhuca2 rpni ca sotaca3 saddca, ghaca4 gandh ca jivh ca5 ras ca, kyo ca6 phohabb ca7 mano ca8 dhamm ca. Etadnuttariya bhante yatanapaattsu. Ta bhagav asesamabhijnti ta bhagavato asesamabhijnato uttari abhieyya natthi, [PTS Page 103] [\q 103/] yadabhijna ao samao v brhmao v bhagavat bhiyyo' bhiataro assa yadida yatanapaattsu. Gabbhvakkantidesan 5. Apara pana bhante etadnuttariya, yath bhagav dhamma deseti gabbhvakkantisu. Catasso im bhante gabbhvakkantiyo: idha bhante ekacco asampajno mtukucchi okkamati, asampajno mtukucchismi hti, asampajno mtukucchimh nikkhamati. Aya paham gabbhvakkanti. Puna ca para bhante idhekacco sampajne mtukucchi okkamati, asampajno mtukucchismi hti, asampajno mtukucchmh nikkhamati. Aya dutiy gabbhvakkanti. Puna ca para bhante idhekacco sampajno9 mtukucchi okkamati, sampajno mtukucchismi hti, asampajno mtukucchimbh 10 nikkhamati. Aya tatiy gabbhvakkanti. Puna ca para bhante idhekacco sampajno mtukucchi okkamati, sampajno mtukucchismi hti, sampajno mtukucchimh nikkhamati. Aya catutthi11 gabbhvakkanti. Etadnuttariya bhante gabbhvakkantisu desanavidh desan 6. Apara pana bhante etadnuttariya, yath bhagav dhamma deseti desanavidhsu. Catasso im bhante desanavidh. Idha bhante ekacco nimittena disati 'evampi te mano, itthampi te mano, iti pi te cittanti'. So bahu cepi disati tatheva ta hoti, no aath. Aya paham desanavidh. --------------- 1. yatanapaattsu - [pts 2.] Cakkhuceva smu. Machasa 3. So taceva - [pts 4.] Ghaceva - [pts 5.] Jivhceva - [pts 6] kyoceva - [pts 7.] Phohabba ceva. - Smu 8. Manoceva [pts 9.] Samapajno pi - [pts 10.] Mtutucchism [pts 11.] Catuttha - machasa [BJT Page 174] [\x 174/]

D.N. 427/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para bhante idhekacco na heva kho nimittena disati, api ca kho manussna v amanussna v devatna v sadda sutv disati'. Evampi te mano, itthamp te mano, itipi te cittanti', so bahu cepi disati, tatheva ta hoti, no aath. Aya dutiy dasanavidh. Puna ca para bhante idhekacco na heva kho nimittena disati, npi manussna v amanussna v devatna v sadda sutv disati, [PTS Page 104] [\q 104/] api ca kho vitakkayato vicrayato vitakkavipphrasadda sutv disati ' evampi te mano, itthampi te mano, itipi te cittanti'. So bahu ce pi disati tatheva ta hoti no aath. Aya tatiy desanavidh. Puna ca para bhante idhekacco na heva kho nimittena disati, npi manussna v amanussna v devatna v sadda sutv disati, npi vitakkayato vicrayato vitakkavipphrasadda sutv disati, api ca kho vitakkavicrasamdhisampannassa cetas ceto paricca pajnti - yath imassa bhoto manosakhr paihit, tath imassa cittassa anantar ima nma vitakka vitakkessatti. So bahucepi disati, tatheva ta hoti no aathti. Aya catutth desanavidh. Etadnuttariya bhante desanavidhsu. Dassanasampatti - desan 7. Apara pana bhante etadnuttariya yath bhagav dhamma deseti dassanasampattisu. Catasso im bhante dassanasampattiyo: idha bhante ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte imameva kya uddha pdatal adho kesamatthak tacapariyanta pra nnappakrassa asucino paccavekkhati: atth imasmi kye kes lom nakh dant taco masa nahra1 ahi2 ahimij3 vakka hadaya yakana kilomaka pihaka papphsa anta antagua udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo sighnik lasik muttanti. Aya paham dassanasampatt. ------------------ 1. Nahru. Sy [pts 2.] Ah. Sy [pts 3.] Ahmija machasa [BJT Page 176] [\x 176/] Puna [PTS Page 105] [\q 105/] ca para bhante idhekacco samao v brhmao v

tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte imaceva kya uddha pdatal adho kesamatthak tacapariyanta pra nnappakrassa asucino paccavekkhati: atth imasmi kye kes lom nakh dant taco masa nahra1 ahi2 ahimij3 vakka hadaya yakana kilomaka pihaka papphsa anta antagua udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo sighnik lasik muttanti. Atikkamma ca purisassa chavimasa lohita ahi paccavekkhati. Aya dutiydassanasampatti. Puna ca para bhante idhekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte imaceva kya uddha pdatal adho kesamatthak tacapariyanta pra nnappakrassa asucino paccavekkhati: atth imasmi kye kes lom nakh dant taco masa nahra1 ahi2 ahimij3 vakka hadaya yakana kilomaka pihaka papphsa anta antagua udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo sighnik lasik muttanti. Atikkamma ca purisassa chavimasa lohita ahi paccavekkhati. Purisassa ca viasota pajnti ubhayato abbocchinna idha loke patihita ca paraloke patihita ca. Aya tatiy dassanasampatti. Puna ca para bhante idhekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte imameva kya uddha pdatal adho kesamatthako tacapariyanta pra nnappakrassa asucino paccavekkhati: atth imasmi kya kes lom nakh dant taco masa nahra1 ahi2 ahimij3 vakka hadaya yakana kilomaka pihaka papphsa anta antagua udariya karsa pitta semha pubbo lohita sedo medo assu vas kheo sighnik lasik muttanti. Atikkamma ca purisassa chavimasa lohita ahi paccavekkhati. Purisassa ca viasota pajnti ubhayato abbocchinna idha loke appatihitaca paraloke appatihitaca. Aya catutth dassanasampatti. Etadnuttariya bhante dassanasampattisu.

D.N. 428/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puggalapaatatidesan 8. Apara pana bhante etadnuttariya, yath bhagav dhamma deseti puggalapaattsu.1 Sattime bhante puggal: ubhatobhgavimutto, pavimutto, kyasakkhi, dihippatto, saddhvimutto, dhammnusr, saddhnusr. Etadnuttariya bhante puggalapaattsu. Padhnadesan. 9. Apara pana bhante etadnuttariya yath bhagav [PTS Page 106] [\q 106/] dhamma deseti padhnesu. Sattime bhante sambojjhag: satisambojjhago, dhammavicayasambojjhago, viriya2 sambojjhago, ptisambojjhago passaddhisambojjhago samdhisambojjhago, upekkhsambojjhago. Etadnuttariya bhante padhnesu. ---------------- 1.. Puggalapaattisu - smu. 2. Viriya. Machasa [BJT Page 178] [\x 178/] Paipaddesan 10. Apara pana bhante etadnuttariya yath bhagav dhamma deseti paipadsu. Catasso im bhante paipad: dukkh paipad dandhbhi, dukkh paipad khippbhi, sukh paipad dandhbhi, sukh paipad khippbhi'ti. Tatra bhante yya paipad dukkh dandhbhi, aya bhante paipad ubhayeneva hn akkhyati dukkhatt ca dandhatt ca. Tatra bhante yya paipad dukkh khippbhi, aya pana bhante paipad dukkhatt hn akkhyati. Tatra bhante yya paipad sukh dandhbhi, aya pana bhante paipad dandhatt hn akkhyati. Tatra bhante yya paipad sukh khippbhi, aya pana bhante paipad ubhayeneva pat akkhyati sukhatt ca khppatt ca. Etadnuttariya bhante paipadsu. Bhassasamcrdi - desan 11. Apara pana bhante etadnuttariya yath bhagav dhamma deseti bhassasasamcre. Idha bhante ekacco na ceva musvdpasahita vca bhsati, na ca vebhtiya na ca pesuiya1 na ca srambhaja jaypekkho, mant mant vca bhsati nidhnavati klena, etadnuntariya bhante bhassasamcre.

12. Apara pana bhante etadnuttariya, yath bhagav dhamma deseti purisaslasamcre. Idha bhante ekacco cassa saddho ca. Na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca [PTS Page 107] [\q 107/] lbhena lbha nijihisanako2 indriyesu guttadvro, bhojane mattau, samakr, jgariynuyogamanuyutto, atandito, raddhaviriyo, jhy, satim, kalyapaibhno, gatim, dhitim, matim na ca kmesu giddho, sato ca nipako ca. Etadnuttariya bhante purisaslasamcre. ----------------- 1. Pesuniya - machasa 2. Nicigsanako, sy, nijignako machasa. [BJT Page 180] [\x 180/] Anussanavidhdesan 13. Apara pana bhante etadnuttariya yath bhagav dhamma deseti anussanavidhsu. Catasso im bhante anussanavidh. Jnti bhante bhagav para puggala paccatta yoniso manasikr, 'aya puggalo yathnusiha tath paipajjamno, tia saojanna parikkhay sotpanto bhavissati aviniptadhammo niyato sambodhiparyao'ti. Jnti bhante bhagav para1 puggala paccatta yonisomanasikr, - aya puggalo yathnusiha tath paipajjamno tia saojanna parikkhay rgadosamohna tanutt sakadgm bhavissati, sakideva ima loka gantv dukkhassanta karissatti. Jnti bhante bhagav para puggala paccatta yoniso manasikr, aya puggalo yathnusiha tath paipajjamno, pacanna orambhgiyna saojanna parikkhay opaptiko bhavissati, tattha parinibby anvattidhamm tasm lokti. Jnti bhante bhagav para puggala paccatta yoniso manasikr, - aya puggaloyathnusiha tath paipajjamno savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharissatti. Etadnuttariya bhante anussanavidhsu. Parapuggalavimuttiadesan

D.N. 429/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

14. [PTS Page 108] [\q 108/] apara pana bhante etadnuttariya yath bhagav dhamma deseti parapuggalavimuttie. Jnti bhante bhagav para puggala paccatta yonisomanasikr, aya puggalo tia saojanna parikkhay sotpanno bhavissati aviniptadhammo niyato sambodhiparyao'ti. Jnti bhante bhagav para puggala paccatta yoniso manasikr, aya puggalo tia saojanna parikkhay rgadosamohna tanutt sakdgim bhavissati sakideva ima loka gantv dukkhassanta karissat'ti. ------------------- 1. Apar '(majasa) parapuggala - [pts.] [BJT Page 182] [\x 182/]

pubbenivsa anussarati. So evamha. Attampha4 addhna jnmi 'sava5 pi loke vivai pi ' ti, angatampha addhna jnmi 'savaissati v loko vivaissati v'ti. Sassato att ca loko ca vajho kuaho6 esikahy hito te' va satt sandhvanti sasaranti vacanti upapajjanti, atthitveva sassatisamanti. Aya pahamo sassatavdo. ----------------- 1. Vsatimpi - [pts 2.] Cattlisampi. Sy cattrisa - [pts 3.] Uppdi - [pts 4.] Atta vha, sy attampiha - [pts 5.] Savai v, . . . . Vivai v smu 6. Kuao - sy [BJT Page 184] [\x 184/]

Jnti bhante bhagav para puggala paccatta yoniso manasikr, 'aya puggalo pacanna orambhgiyna saojanna parikkhay opaptiko bhavissati tattha parinibby anvattidhamm tasm lok'ti. Jnti bhante bhagav para puggala paccatta yoniso manasikr 'aya puggalo savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharissat'ti. Etadnuttariya bhante parapuggalavimuttie. Sassatavdadesan 15. Apara pana bhante etadnuttariya yath bhagav dhamm deseti sassatavdesu. Tayo me bhante sassatavd. Idha bhante ekacco samao v brhmao v tappamanvya padhnamatvya anuyogamanvya appamdamanvya samm manasikramanvya tathrpa cetosamdhi phusati, yath samhite citte anekavihita pubbenivsa anussarati seyyathda: ekampi jti dve pi jtiyo tisso pi jtiyo catasso pi jtiyo paca pi jtiyo dasa pi jtiyo vsampi1 jtiyo tisampi jtiyo cattsampi2 jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi, aneknipi jtisatni anekni pi jtisahassni anekni pi jtisatasahassni, amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved [PTS Page 109] [\q 109/] evamyupariyanto. So tato cuto amutra udapdi3. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno"ti. Iti skra sauddesa anekavihita

Punaca para bhante idhekacco samao v brhmao v tappavanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte anekavihita pubbenivsa anussarati, seyyathda1 ekampi savaavivaa dve pi savaavivani tni pi savaavivani cattr pi savaavivani paca pi savaavivani dasa pi savaavivani amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi, tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto so tato cuto idhuppanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. So evamha: attampha addhna jnmi 'savai v loko viva v loko, angataca khvha addhna [PTS Page 110] [\q 110/] jnmi savaissati v loko vivaissati vti. Sassato att ca loko ca vajho kuaho esikahy hito te'va satt sandhvanti sasaranti cavanti upapajjanti. Atthitveva sassatisamanti. Aya bhante dutiyo sassatavdo. Puna ca para bhante idhekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte anekavihita pubbenivsa anussarati, seyyathda1 ekampi savaavivaa dve pi savaavivani tni pi savaavivani cattr pi savaavivani paca pi savaavivani dasa pi savaavivani amutrsi evanmo evagotto evavao evamhro

D.N. 430/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi, tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisavedi evamyupariyanto. So tato cuto idhuppanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. So evamha: attampha addhna jnmi 'sava pi loko viva p'ti. Angatampha addhna jnmi 'savaissati pi loko vivaissati p'ti. 'Sassato att ca loko ca vajho kuaho esikahy hito, te'va satt sandhvanti sasaranti cavanti upapajjanti. Atthitveva sassatisamanti'. Aya bhante tatiyo sassatavdo, etadnuttariya bhante sassatavdesu. ----------------- 1. Seyyathda - machasa [BJT Page 186] [\x 186/]

Cutupaptaadesan 14. Apara pana bhante etadnuttariya yath bhagav dhamma deseti sattna ctupaptae. Idha bhante ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti; ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn, te kyassa bhed parammara apya duggati vinipta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn, te kyassa bhed [PTS Page 112] [\q 112/] parammara sugati sagga loka upapann'ti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati vacamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. Etadnuttariya bhante sattna cutupaptae. ------------------ 1. Satt - sy. 2. Sakhto - [pts 3.] Abhinivuhapubeb - machasa [BJT Page 188] [\x 188/] Iddhividhadesan 15. Apara pana bhante etadnuttariya yath bhagav dhamma deseti iddhividhsu. Dve'm bhante iddhividhyo.1 Atthi bhante iddhi y ssav saupadhik no ariy'ti vuccati. Atthi bhante iddhi y ansav anupadhik ariy'ti. Katam ca bhante iddhi y ssav2 saupadhik no ariy'ti vuccati? Idha bhante ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tathrpa cetosamdhi phusati yath samhite citte anekavihita iddhividha paccanuhoti: eko pi hutv bahudh hoti, bahudh pi hutv eko hoti, vibhva tirobhava tirokua3 tiropkra tiropabbata asajjamno4 gacchati seyyathpi kse.

Pubbenivsnussatiadesan 13. Apara pana bhante etadnuttariya, yath bhagav dhamma deseti pubbenivsnussatie. Idha bhante ekacco samao v brhmao v tappamanvya padhnamanvya anuyogamanvya appamdamanvya sammmanasikramanvya tath rpa cetosamdhi phusati yath samhite citte anekavihita pubbenivsa anussarati, seyyathda ekampi jti dvepi jtiyo tissopi jtiyo catassopi jtiyo pacapi jtiyo dasapi jtiyo vsampi jtiyo tisampi jtiyo cattsampi jtiyo pasampi jtiyo satampi jtiyo sahassampi jtiyo satasahassampi jtiyo aneke pi savaakappe aneke pi vivaakappe aneke pi savaavivaakappe, 'amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi. Tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno'ti. [PTS Page 111] [\q 111/] iti skra sauddesa anekavihita pubbenivsa anussarati. Santi bhante dev1 yesa na sakk gaanya v sakhnena2 v yu sakhtu, api ca yasmi yasmi attabhve abhinivutthapubbo3 hoti yadi v rpsu yadi v arpsu yadi v sasu yadi v asaisu yadi v nevasainsaisu. Iti skra sauddesa anekavihita pubbenivsa anussarati. Etadnuttariya bhante pubbenivsnussati e.

D.N. 431/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Pahaviy pi ummujjanimujja karoti seyyathpi udake, udake pi abhijjamne gacchati seyyathpi pahaviya, kse pi pallakena kamati seyyathpi pakkhi sakuo. Ime pi candima suriye5 eva mahiddhike eva mahnubhve pin parimasati6 parimajjati. Yva brahmalok pi kyena vasa vatteti. Aya bhante iddhi y ssav saupadhik no ariy ti vuccati. Katam pana bhante iddhi y ansav anupadhik ariy ti vuccati? Idha bhante bhikkhu sace kakhati paikule appaiklasai vihareyyanti, appaiklasai tattha viharati. Sace kakhati appaikle [PTS Page 113] [\q 113/] paiklasai vihareyyanti, paiklasai tattha viharati. Sace kakhati paikle ca appaikle ca appaiklasai vihareyyanti appaiklasai tattha viharati. Sace kakhati paikle ca appaikle ca paiklasai vihareyyanti, paiklasai tattha viharati. Sace kakhati paiklaca appaiklaca tadubhaya abhinivajjetv upekkhako vihareyya sato sampajno'ti, upekkhako tattha viharati sato sampajno. Aya pana bhante iddhi ansav anupadhik ariy ti vuccati. Etadnuttariya bhante iddhividhsu. Ta bhagav asesamabhijnti. Ta bhagavato asesamabhijnato uttari abhieyya natthi, yadabhijna ao samao v brhmao v bhagavat bhiyyo'bhiataro assa yadida iddhividhsu. ---------------- 1. Iddhiye - [pts 2.] Iddhissav - machasa 3. Tirokaa - machasa 4. Abhijjamno - [pts 5.] Mriye - machasa 6. Parmasati - (smu) [BJT Page 190] [\x 190/]

Sace ma bhante eva puccheyya 'kinnu kho vuso sriputta, ahesu attamaddhna ae samao v brhma v bhagavat bhiyyo' bhiatar sambodhiyanti? Eva puho aha bhante no'ti vadeyya. 'Ki panvuso sriputta bhavissanti angatamaddhna ae sama v brhma v bhagavat bhiyyo'bhiatar sabbodhiyanti?' Eva puho aha bhante 'no'ti [PTS Page 114] [\q 114/] vadeyya. 'Ki panvuso sriputta atthetarahi ao samao v brhmao v bhagavat bhiyyo'bhiataro sambodhiyanti?" Eva puho aha bhante 'no'ti vadeyya. Sace pana ma bhante eva puccheyya "kinnu kho vuso sriputta ahesu attamaddhna ae sama v brhma v bhagavat samasam sambodhiyanti?' Eva puho aha bhante 'evanti' vadeyya. 'Ki panvuso sriputta, bhavissanti angatamaddhna ae sama v brhma v bhagavat samasam sambodhiyanti?' Eva puho aha bhante 'evanti' vadeyya. 'Ka panvuso sriputta atthetarahi ae sama v brhma v bhagavat samasam sambodhiyanti?' Eva puho aha bhante'no'ti vadeyya. Sace pana ma bhante eva puccheyya, 'ki panyasm sriputto ekacca abbhanujnti ekacca nbbhanujnt?'Ti eva puho aha bhante eva bykareyya 'sammukh meta vuso bhagavato suta, sammukh paiggahita.' Ahesu attamaddhna arahanto sammsambuddh may samasam sambodhiyanti. Sammukh meta vuso bhagavato suta, sammukh paiggahita: bhavissanti angatamaddhna arahanto sammsambuddh may samasam sambodhiyanti. Sammukh meta vuso bhagavato suta sammukh paiggahita: [BJT Page 192] [\x 192/]

16. Yanta bhante saddhena kulaputtena pattabba raddhaviriyena thmavat purisathmena purisaviriyena purisaparakkamena purisadhorayhena, anuppatta ta bhagavat. Na ca bhante bhagav kmesu kmasukhalliknuyogamanuyutto hna gamma pothujjanika anariya anatthasahita, na ca attakilamathnuyogamanuyutto dukkha anariya anatthasahita, catunna ca bhagav jhnna bhicetasikna dihadhammasukhavihrna nikmalbh akicchalbh akasiralbh. Anuyogadnappakro

"Ahnameta anavakso ya ekiss lokadhtuy dve arahanto sammsambuddh apubba acarima uppajeyyu. Neta hna vijjat"ti. Ekaccha bhante [PTS Page 115] [\q 115/] eva puho eva bykaramno vuttavd ceva bhagavato homi. Na ca bhagavanta abhutena abbhcikkhmi, dhammassa cnudhamma bykaromi, na ca koci sahadhammiko. Vdnupto1 grayha hna gacchat?Ti". 17. "Tagagha tva sriputta eva puho eva bykaramno vuttavdi ceva me hoti na ca ma abhutena abbhcikkhasi, dhammassa cnudhamma bykarosi, na ca koci

D.N. 432/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sahadhammiko vdnupto grayha hna gacchati"ti. Acchariyabbhtni 18. Eva vutte yasm udy bhagavanta etadavoca: "acchariya bhante abbhta bhante tathgatassa apapicchat santuhit sallekhat yatra h nma tathgato evamahiddhiko evamahnubhvo, atha ca pana nevattna ptukarissati. Ekameka cepi ito bhante dhamma aatitthiy paribbjak attani samanupasseyyu, te tvatakeneva paka parihareyyu. Acchariya bhante abbhta bhante tathgatassa appicchat santuhit sallekhat, yatra hi nma tathgato evamahiddhiko evamahnubhavo, atha ca pana nevattna ptukarissat"ti. 19. "Passa kho tva udyi: tathgatassa appicchat santuhit sallekhat, yatra hi nma tathgato eva mahiddhiko evamahnubhvo, atha ca pana nevattna ptukarissati. Ekameka cepi ito udyi dhamma aatitthiy paribbjak attani samanupasseyyu, te tvatakeneva paka parihareyyu. Passa kho tva udyi: tathgatassa apapicchat santuhit sallekhat, yatra hi nma tathgato evamahiddhiko evamahnubhvo, atha ca pana nevattna ptukarissat"ti. 20, [PTS Page 116] [\q 116/] atha kho bhagav yasmanta, sriputta mantesi: "tasmtiha2 tva sriputta ima dhammapariyya abhikkhaa bhseyysi bhikkhuna bhikkhunna upsakna upsikna. Yesampi hi sriputta moghapurisna bhavissati tathgate kakh v vimati v tesamima3 dhammapariyya sutv y tathgate kakh v vimati v s pahyissat"ti. Itihida yasm sriputto bhagavato sammukh sampasda pavedesi. Tasm imassa veyykaraassa sampasdaniyantveva adhivacananti. Sampasdaniyasutta nhita pacama. --------------- 1. Vdnuvde - machasa 2. Yasm - sy. 3. Tesampi ima - [pts] tesampi ma - sy. [BJT Page 194] [\x 194/] 6 [PTS Page 117] [\q 117/] 1. Eva me suta: psdikasutta

Eka samaya bhagav sakkesu viharati, vedha nma saky, tesa ambavane psde. Nigahantaputtaklakiriy Tena kho pana samayena nigaho ntaputto1 pvya adhun klakato hoti. Tassa klakiriyya bhinn nigah dvedhikajt bhaanajt kalahajt vivdpann aamaa mukhasatthi vitudant viharanti "na tva ima dhammavinaya jnsi, aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissi! Micchpaipanno tvamasi, ahamasmi sammpaipanno, sahitamme, asahitante, pre vacanya pacch avaca, pacch vacanya pure avaca, aviciante viparvatta, ropito te vdo, niggahito tvamasi cara vdappamokkhya, nibbehehi v sace pahos"ti. Vadho yeva kho2 mae nigahesu ntaputtiyesu anuvattati. Ye pi nigahassa ntaputtassa svak gih [PTS Page 118] [\q 118/] odtavasan, te tesu nigahesu ntaputtiyesu nibbinnarp virattarp paivnarp, yath ta durakkhte dhammavinaye duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite bhinnathpe appaisarae. ---------------- 1. Naputto - machasa 2. Vadho yeveko - kami. [BJT Page 196] [\x 196/]

2. Atha kho cundo samauddeso pvya vassa vuttho, 1 yena smagmo yenyasm nando tenupasakami. Upasakamitv yasmanta nanda abhivdetv ekamanta nisdi. Ekamanta nisinno kho cundo samauddeso yasmanta nanda etadavoca: nigaho bhante ntaputto pvya adhun klakato. Tassa klakiriyya bhinn nigah dvedhikajt bhaanajt kalahajt vivdpann aamaa mukhasatthi vitudant viharanti "na tva ima dhammavinaya jnsi, aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissi! Micchpaipanno tvamasi, ahamasmi sammpaipanno, sahitamme, asahitante, pre vacanya pacch avaca, pacch vacanya pure avaca, aviciante viparvatta, ropito te vdo, niggahito tvamasi, cara vdappamokkhya, nibbehehi v sace pahos"ti. Vadho yeva kho mae nigahesu ntaputtiyesu anuvattati ye pi nigahassa ntaputtassa svak gih odtavasan, te tesu

D.N. 433/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

nigahesu ntaputtiyesu nibbinnarp virattarp paivnarp, yath ta durakkhte dhammavinaye duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite bhinnathpe appaisarae'ti. Eva vutte yasm nando cunda samauddesa etadavoca: atthi kho ida vuso cunda kathpbhata bhagavanta dassanya. ymvuso cunda, yena bhagav tenupasakamissma. Upasakamitv bhagavato etamattha rocessm'ti2 'Eva bhante'ti kho cundo samauddeso yasmato nandassa paccassosi. Atha kho yasm ca nando cundo ca samauddeso yena bhagav tenupasakamisu, upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinno kho yasm nando bhagavanta etadavoca: aya bhante cundo samauddeso evamha:"nigaho bhante ntaputto pvya adhun klakato. Tassa klakiriyya bhinn nigah dvedhikajt bhaanajt kalahajt vivdpann aamaa mukhasatthi vitudant viharanti "na tva ima dhammavinaya jnsi, aha ima dhammavinaya jnmi. Ki tva ima dhammavinaya jnissi! Micchpaipanno tvamasi, ahamasmi sammpaipanno, sahitamme, asahitante, pre vacanya pacch avaca, pacch vacanya pure avaca, aviciante viparvatta, ropito te vdo, niggahito tvamasi, cara vdappamokkhya, nibbehehi v sace pahos"ti. Vadho yeva kho mae nigahesu ntaputtiyesu anuvattati ye pi nigahassa ntaputtassa svak gih odtavasan, te tesu nigahesu ntaputtiyesu nibbinnarp virattarp paivnarp, yath ta durakkhte dhammavinaye duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite bhinnathpe appaisarae. Asamm sambuddhappavedita - dhammavinayo 3. "Eva heta cunda asammsambuddhappavedite dhammavinaye hoti durakkhte dhammavinaye [PTS Page 119] [\q 119/] duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite. Idha cunda satthca hoti asammsambuddho, dhammo ca durakkhto duppavedito aniyyniko anupasamasavattaniko asammsambuddheppavedito, svako ca tasmi dhamme na dhammnudhammappaipanno

viharati na smicipaipanno na anudhammacri, vokkamma ca tamh dhamm vattati. --------------- 1. Massa vuhe - machasa 2. roceyym sy. [BJT Page 198] [\x 198/]

So evamassa vacanyo "tassa te vuso lbh, tassa te suladdha, tatth ca te asammsambuddho dhammo ca durakkhto duppavedito aniyyniko anupasamasavattaniko asammsambuddhappavedito, tvaca tasmi dhamme na dhammnudhammapaipanno viharasi na smicipaipanno na anudhammacr, vokkamma ca tamh dhamm vattas"ti. Iti kho cunda satth pi tattha grayho, dhammo pi tattha grayho, svako ca tattha eva psaso. Yo kho cunda evarpa svaka eva vadeyya "etyasm tath paipajjatu yath te satthr dhammo desito paatto"ti, yo ca ta samdapeti yaca samdapeti yo ca samdapito tathattya paipajjati, sabbe te bahu apua pasavanti. Ta kissa hetu? Eva heta cunda hoti durakkhte dhammavinaye duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite. 4. Idha pana cunda satth ca hoti asammsambuddho, dhammo ca durakkhto duppavedito aniyyniko anupasamasavattaniko asammsambuddhappavedito, svako ca tasmi dhamme dhammnudhammappaipanno viharati smcipaipanno anudhammacr, samdya ta dhamma vattati. So evamassa vacanyo "tassa te vuso albh, tassa te dulladdha, satth ca te asammsambuddho [PTS Page 120] [\q 120/] dhammo ca durakkhto duppavedito aniyyniko anupasamasavattaniko asammsambuddhappavedito tvaca tasmi dhamme dhammnudhammappaipanno viharasi smcipaipanno anudhammacr, samdya ta dhamma vattas"ti. Iti kho cunda satthpi tattha grayeh, dhammo pi tattha grayho, svako pi tattha eva grayho. Yo kho cunda evarpa svaka eva vadeyya. "Addhyasm yapaipanno yamrdhessat"ti, yo ca passati yaca pasasati yo ca pasasito bhiyyosomattya viriya rabhati sabbe te bahu apua pasavanti. Ta kissa hetu? Eva heta cunda hoti durakkhte dhammavinaye duppavedite

D.N. 434/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

aniyynike anupasamasavattanike asammsambuddhappavedite. [BJT Page 200] [\x 200/]

Sammsambuddhappavedita - dhammavinayo 5. Idha pana cunda satth ca hoti sammsambuddho dhammo ca svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito, svako ca tasmi dhamme na dhammnudhammapaipanno viharati na smcipaipanno na anudhammacr, vokkamma ca tambh dhamm vattati. So evamassa vacanyo. "Tassa te vuso albh, tassa te dulladdha, satth ca te sammsambuddho, dhammo ca svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito, tvaca tasmi dhamme na dhammnudhammapaipanno viharasi na smicipaipanno na anudhammacr, vokkamma ca tambh dhamm vattas"ti. Iti kho cunda satth pi tattha psaso, dhammo pi tattha psaso, svako ca tattha eva grayho, yo kho cunda evarpa svaka eva vadeyya "etyasm tath paipajjatu yath te satthr dhammo desito paatto" ti. Yo ca samdapeti ya ca samdapeti ye ca samdapito tathattya paipajjati, sabbe te bahu pua pasavanti. Ta kissa hetu? Eva heta cunda hoti svkkhte dhammavinaye suppavedite niyynike upasamasavattanike sammsambuddhappavedite. 6. [PTS Page 121] [\q 121/] idha pana cunda satth ca hoti sammsambuddho, dhammo ca svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito, svako ca tasmi dhamme dhammnudhammapaipanno viharati, smcipaipanno anudhammacr, smadya ta dhamma vattati, so evamassa vacanyo: tassa te vuso lbh, tassa te suladdha, satth ca te sammsambuddho dhammo ca svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito, tvaca tasmi dhamme dhammnudhammapaipanno viharasi, smcipaipanno anudhammacr, samdya ta dhamma vattas"ti. Iti kho cunda satth pi tattha psaso, dhammo pi tattha psaso, svako pi tattha eva psaso. [BJT Page 202] [\x 202/]

yamrdhessat"ti, yo ca pasasati ya ca pasasati, yo ca pasasito bhiyyo somattya viriya rabhati, sabbe te bahu pua pasavanti. Ta kissa hetu? Eva heta cunda hoti svkkhte dhammavinaye suppavedite niyynike upasamasavattanike sammsambuddhappavedite. Svaknutpakar satthuklakiriy 7. Idha pana cunda satth ca loke udapdi araha sammsambuddho, dhammo ca svkkhto suppavedito niyyniko upasamasavattanik sammsambuddhappavedito, avipitatth cassa honti svak saddhimme na ca nesa kevalaparipra brahmacariya vkata hoti unnnikata sabbasaghapadakata sappihrakata [PTS Page 122] [\q 122/] yva devamanussehi suppaksita, atha nesa satthuno antaradhna hoti. Evarpo kho cunda satth svakna kla kato nutappo hoti. Ta kissa hetu? Satth ca no loke udpdi araha sammsambuddho, dhammo ca svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito. Avipitatth camha saddhamme, na ca no kevalaparipra brahmacariya vkata he hoti uttnkata sabbasaghapadakata sappihrakata yva devamanussehi suppaksita, atha no satthuno antaradhna hot" ti. Evarpo kho cunda satth svakna klakato nutappo hoti. [BJT Page 204] [\x 204/]

Svakna annutapp satthuklakiriy 8. Idha pana cunda satth ca loke udapdi araha sammsambuddho, dhammo ca svkkhto suppavedito niyniko upasamasavattaniko sammsambuddhappavedito, vipitatth cassa honti svak saddhamme. Kevalaca tesa paripra brahmacariya vkata hoti uttnkata sabbasaghapadakata sappihrakata y ca devamanussehi suppaksita. Atha nesa satthuno antaradhna hoti evarpo kho cunda satth svakna klakato annutappo hoti. Ta dissa hetu? Satth ca no loke udapdi araha sammsambuddho, dhammo ca svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito vipitatth camh saddhamme, kevakalaca no paripra brahmacariya vkata hoti uttnkata sabbasaghapadakata sappihrakata yva devamanussehi suppaksita, [PTS Page 123] [\q 123/] atha no satthuno antaradhna hot"ti.

Yo kho cunda evarpa svaka eva vadeyya "addhyasm yapaipanno

D.N. 435/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Evarpo kho cunda satth svakna klakato annutappo hoti. Brahmacariyaapariprandi kath 9. Etehi ce pi cunda agehi samanngata brahmacariya hoti, no ca kho satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi ce pi agehi samanngata brahmacariya hoti satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, eva ta brahmacariya parapra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, no ca khvassa ther bhikkhu svak honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. [BJT Page 206] [\x 206/]

Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkhu svak honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa nav bhikkh svak honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv

10. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, no ca khvassa majjhim bhikkh svak honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena.

D.N. 436/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa ther bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero

ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, [PTS Page 124] [\q 124/] no ca khvassa majjhim bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda

D.N. 437/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, evata brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu majjhim cassa bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa nav bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata cariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv

sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti viyatt vinta visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa nav bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa upsak svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv

D.N. 438/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sappihriya dhamama desetu, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta

niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa nav bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamama desetu, no ca khvassa upsik svik honti gihiniyo odtavasan brahmacriniyo vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda

D.N. 439/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsik cassa svik honti gihiniyo odtavasan brahmacriniyo vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta nigagahetv sappihriya dhamma desetu, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa nav bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda

saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamama desetu, upsik cassa svik honti gihiniyo odtavasan brahmacriniyo vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, no ca khvassa brahmacariya hoti iddhaceva phtaca vitthrita bhujaa puthubhta yva devamanussehi suppaksita, eva ta brahmacariya aparipra hoti tenagena. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti viyatt vint Visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta

D.N. 440/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

niggahetv sappihriya dhamma desetu, upsik cassa svik honti gihiniyo odtavasan brahmacriniyo vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta nigagahetv sappihriya dhamma desetu, brahmacariya cassa hoti iddhaceva phtaca vitthrita bhujaa puthubhta yva devamanussehi suppaksita, eva ta brahmacariya paripra hoti tenagena. Etehi ce pi cunda agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyant vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkhuniyo svik honti vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamama desetu, upsik cassa svik honti gihiniyo odtavasan brahmacriniyo vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu,

brahmacariya cassa hoti iddhaceva phtaca vitthrita bhujaa puthubhta yva devamanussehi suppaksita, no ca kho lbhaggayasaggappatta, eva ta brahmacariya aparipra hoti tenagena. [BJT Page 208] [\x 208/]

11. Yato ca kho cunda etehi dvehi pi agehi samanngata brahmacariya hoti, satth ca hoti thero ratta cirapabbajito addhagato vayo anuppatto, ther cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkh svak honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, ther cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahita niggahetv sappihriya dhamma desetu, majjhim cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, nav cassa bhikkhuniyo svik honti viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, [PTS Page 125] [\q 125/] upsak cassa svak honti gih odtavasan brahmacrino vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta niggahetv sappihriya dhamma desetu, upsik cassa svik honti gihiniyo odtavasan brahmacriniyo vyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa ala uppanna parappavda saha dhammehi suniggahta nigagahetv sappihriya dhamma desetu, brahmacariya cassa hoti iddhaceva phtaca vitthrita bhujaa puthubhta yva

D.N. 441/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

devamanussehi suppaksita, lbhaggappattaca yasaggappattaca, eva ta brahmacariya paripra hoti tenagena. 12. Aha kho pana cunda etarahi satth loko appanno araha sammsambuddho, dhammo ca svkkhto suppavedito niyayniko upasamasavattaniko sammsambuddhappavedito, vipitatth ca me svak saddhamme, kevalaca tesa paripra brahmacariya vkata uttnkata sabbasaghapadakata sappihrakata yva devamanussehi suppaksita. Aha kho pana cunda etarahi satth thero ratta cirapabbajito. Addhagato vayo anuppatto. Santi kho pana me cunda etarahi ther bhikkhu svak viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi majjhim bhikkhu svak viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi majjhim bhikkhu svak viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi nav bhikkhu svak viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi ther bhikkhuniyo svik viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi majjhim bhikkhuniyo svik viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi nav bhikkhuniyo svik viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi upsak svak gih ocadtavasan brahmacrino viyatt vint visrad pattayogakkhem, ala samakkhtu

saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi upsak svak gih odtavasan kmabhogino viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi upsik svik gihiniyo odtavasan brahmacriniyo viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho pana me cunda etarahi upsik svik gihiniyo odtavasan brahmacriniyo viyatt vint visrad pattayogakkhem, ala samakkhtu saddhammassa, ala uppanna parappavda sahadhammehi suniggita niggahetv sappihriyadhamma desetu. Santi kho [PTS Page 126] [\q 126/] pana me cunda etarahi upsik svik gihiniyo odtavasan kmabhoginiyo. [BJT Page 210] [\x 210/]

Etarahi kho pana me cunda brahmacariya iddha ceva phtaca vitthrita bhujaa puthubhta yvadeva manussehi suppaksita. Yvat kho cunda etarahi satthro loke uppann, nha cunda aa ekasatthrampi samanussami eva lbhaggayasaggappatta yatharivha. Yvat kho pana cunda etarahi sagho v gao v loke uppanno, nha cunda aa ekasaghamp samanupassmi eva lbhaggayasaggappatta yatharivya cunda bhijhusagho. Ya kho ta cunda samm vadamno vadeyya sabbkraparipra anna anadhika svkkhta kevalaparipra buhmacariya suppaksitanti, idameva ta samm vadamno vadeyya sabbkrasampanna anna anadhika svkkhta kevalaparipra brahmacariya suppaksitanti. 13. Uddako suda1 cunda rmaputto eva vca bhsati: passa na passatti. Kica passa na passat?Ti. Khurassa sdhu nisitassa talamassa passati, dhraca khvassa na passati. Ida vuccati cunda passa na passati. Ya kho paneta cunda uddakena rmaputtena bhsita hna gamma pothujjanika anariya anatthasahita khrameva sandhya, yaceta cunda sammvadamno vadeyya [PTS Page 127

D.N. 442/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[\q 127/] ']passa na passat'ti, idameveta samm vadamno vadeyya 'passa na passat'ti. Kica passa na passat?Ti: eva sabbkrasampanna sabbkraparipra anna anadhika svkkhta kevalaparipra brahmacariya suppaksitanti, iti heta passati. Idamettha apakaheyya, eva ta parisuddhatara assti, iti heta na passati. Idamettha upakaheyya, eva ta parisuddhatara assti iti heta na passati. Ida vuccati passa na passat'ti. --------------- 1. Udako suda - machasa [BJT Page 212] [\x 212/]

loknukampya atthya hitya sukhya devamanussna. Sapetabba vidhi 15. Tesa ca vo cunda samaggna sammodamnna avivadamnna sikkhitabba aataro sabrahmacr sagho dhamma bhseyya, tatra ce tumhka evamassa "aya kho yasm atthaceva micch gahti, byajanni ca micch ropet"ti, tassa neva abhinanditabba, nappaikkositabba. Anabhinanditv appaikkositv so evamassa vacanyo "imassa nu kho vuso atthassa imni v byajanni etni v byajanni katamni opyikatarni imesa v byajanna aya v attho eso v attho, katamo opyikataro?Ti. " [BJT Page 214] [\x 214/]

Ya kho ta cunda samm vadamno vadeyya "sabbkrasampanna anna anadhika svkkhta kevalaparipra buhmacariya suppaksitanti, idameva ta samm vadamno vadeyya sabbkrasampanna anna anadhika svkkhta kevalaparipra brahmacariya suppaksitanti. Sagyitabb dhamm. 14. Tasmtiha cunda ye vo may dhamm abhi desit, tattha sabbeheva sagamma samgamma atthena attha byajanena byjana sagyitabba na vivaditabba. Yathayida brahmacaraya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame ca vo cunda dhamm may abhi desit yattha sabbeheva sagamma samgamma atthena attha byajanena byajana sagyitabba na vivaditabba, yathayida buhmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna seyyathda: cattro satipahn, cattro sammappadhn, cattro iddhipd, pacinduyni, paca balni, satta [PTS Page 128] [\q 128/] bojjhag, ariyo ahagiko maggo. Ime kho te cunda dhamm may abhi desit, yattha sabbeheva sagamma samgamma atthena attha byajanena byajana sagyitabba, na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahjanasukhya

So ce eva vadeyya "imassa kho vuso atthassa imneva byajann opyikatarn yneva etn' imesa byajanna, ayameva attho opyikataro yneva eso'ti, so neva ussdetabbo na apasdetabbo. Anussdetv anapasdetv sveva sdhuka sapetabbo, tassa ca atthassa tesa ca byajanna nisantiy. Aparo pi ce cunda sabrahmacr saghe dhamma bhseyya, tatra ce tumhka evamassa "aya kho yasm attha hi kho micch gahti, byajanni [PTS Page 129] [\q 129/] samm ropet"ti, tassa neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv so evamassa vacanyo "imesa nu kho vuso byajanna aya v attho eso v attho, katamo opyikataro?"Ti, so ce eva vadeyya "imesa kho vuso byajanna ayameva attho opyikataro, yo ceva eso"ti, so neva ussdetabbo na apasdetabbo. Anussdetv anapasdetv sveva sdhuka sapetabbo tasseva atthassa nisantiy. Aparo pana cunda sabrahmacr saghe dhamma bhseyya, tatra ce tumhka evamassa "aya kho yasm attha hi kho samm gahti, byajanni micch ropet"ti, tassa neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv so evamassa vacanyo "imesa nu kho vuso atthassa imneva byajanni etni v byjanni, katamni opyikatarn?"Ti, so ce eva vadeyya "imassa nu kho vuso atthassa imneva opyikatarva, yni ceva etn"ti, 1 so neva ussdetabbo na apasdetabbo. Anussdetv anapasdetv sveva

D.N. 443/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sdhuka sapetabbo tesaeva byajanna nisantiy. Aparo pi ce cunda sabrahmacr saghe dhamma bhseyya, tatra ce tumhka evamassa "aya kho yasm atthaceva samm gahti, byajanni ca samm ropet"ti, tassa 'sdh'ti bhsita abhinanditabba anumoditabba. Tassa'sdh'ti bhsita abhinanditv anumoditv so evamassa vacanyo "lbh no vuso suladdha no vuso, ye maya yasmanta tdisa brahmacri passma eva atthupeta byajanpetanti. " -------------- 1. Yceva otni - smu [BJT Page 216] [\x 216/] Paccaynutakraa 16. Na vo aha cunda dihadhammakna yeva [PTS Page 130] [\q 130/] savna savarya dhamma desemi, na panha cunda samparyikna yeva savna paightya dhamma desemi. Dihadhammikna cevha cunda asvna savarya dhamma desemi samparyiknaca savna paightya. Tasmtiha cunda ya vo may cvara anuta, ala ve ta yvadeva stassa paightya, uhassa paightya, asamakasavttapasirisapasamphassna parightya, yvadeva hirikopnapaicchdanattha. Yo vo may piapto anuto, ala ve so yvadeva imassa kyassa hitiy ypanya vihisparatiy brahmacariynuggahya. Iti puraca vedana paihakhmi. Navaca vedana na uppdessmi, ytr ca me bhavissati anavajjat ca phsuvihro cti. Ya vo may sensana anuta, ala vo ta yvadeva stassa paightya uhassa paightya asamakasavttapasirisapasamphassna paightya yvadeva utuparissayavinodana paisallnrmattha. Yo vo may gilnappaccayabhesajjaparikkhro anuto, ala vo so yvadeva uppannna veyybdhikna vedanna paightya abypajjhaparamaty ti. Sukhalliknuyog 17. hna kho paneta cunda vijjati, ya aatitthiy paribbjak eva vadeyyu

"sukhalliknuyogamanuyutt sama sakyaputtiy viharant"ti. Eva vdino cunda aatitthiy paribbjak evamassu vacany "katamo so avuso sukhalliknuyogo? Sukhalliknuyog hi bah anekavihit nnppakrak"ti. [BJT Page 218] [\x 218/]

Cattro'me cunda sukhalliknuyog hn gamm pothujjanik anariy anatthasahit na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattanti. Katame cattro? Idha cunda ekacco blo pe vadhitv vadhitv attna sukheti peti. Aya pahamo sukhalliknuyogo. Puna ca para cunda idhekacco [PTS Page 131] [\q 131/] adinna diyitv disitv attna sukheti peti. Aya dutiyo sukhalliknuyogo. Puna ca para cunda idhekacco mus bhaitv bhaitv attna sukheti peti. Aya tatiyo sukhalliknuyogo. Puna ca para cunda idhekacco pacahi kmaguehi samappito samagbhuto paricreti, aya catuttho sukhalliknuyogo. Ime kho cunda cattro sukhalliknuyog hn gamm pothujjanik anariy anatthasahit na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattanti. 18. hna kho paneta cunda vijjati. Ya aatitthiy paribbjak eva vadeyyu 'ime cattr sukhalliknuyoge anuyutt sama sakyaputtiy"ti. Te vo 'm hevantissuvacany. Na te samm vadamn vadeyyu abbhcikkheyyu asat abhutena. Cattro'me cunda sukhalliknuyog ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattanti. Katame cattro? Idha cunda bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. Aya pahamo sukhalliknuyogo. Puna ca para cunda bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Aya dutiyo sukhalliknuyogo. [BJT Page 220] [\x 220/]

Puna ca para cunda bhikkhu ptiy ca virg upekkhako ca viharati sato ca sampajno sukha

D.N. 444/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ca kyena paisavedeti, ya ta ariy cikkhanti 'upekkhako satim sukhavihr'ti ta tatiya jhna upasampajja viharati. Aya tatiyo sukhalliknuyogo. Puna ca para cunda bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. [PTS Page 132] [\q 132/] aya catuttho sukhalliknuyogo. Ime kho cunda cattro sukhalliknuyog ekattanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattanti. 18. hna, kho paneta cunda vijjati, ya aatitthiy paribbjak eva vadeyyu "ime cattro sukhalliknuyog anuyutt sama sakyaputtiy viharanti"ti. Te vo eva ti'ssu vacany samm te vo vadamn vadeyyu. Na te vo abbhcikkheyyu asat abhutena. Sukhalliknuyognisas hna kho paneta cunda vijjati, ya aatitthiy paribbjak eva vadeyyu 'ime pana vuso cattro sukhalliknuyoge anuyuttna viharata kati phalni katnisas pikakh?"Ti. Eva vdino cunda aatitthiy paribbjak evamassu vacany "ime kho vuso cattro sukhalliknuyoge anuyuttna viharata cattri phalni cattro nisas pikakh, katame cattro? Idhvuso bhikkhu tia saojanna parikkhay sotpanno hoti aviniptadhammo niyato sambodhiparyano. Ida pahama phala pahamo nisaso. Puna ca para vuso bhikkhu tia saojanna parikkhay rgadosamohna tanutt sakadgmi hoti sakideva ima loka gantv dukkhassanta karoti. Ida dutiya phala dutiyo nisaso. Puna ca para vus bhikkhu pacanna orambhgiyna saojanna parikkhya opaptiko hoti tattha parinibby anvattidhammo tasm lok'ti. Ida tatiya phala tatiyo nisaso. Puna ca para vuso bhikkhu savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Ida catuttha phala catuttho nisaso. Ime kho vuso cattro sukhalliknuyoge anuyuttna viharata imni cattri phalni cattro nisas pikakh"ti. [BJT Page 222] [\x 222/]

19, hna kho paneta cunda vijjati, ya aatitthiya [PTS Page 133] [\q 133/] paribbjak eva vadeyyu "ahitadhamm sama sakyaputtiy viharant"ti. Eva vdino cunda aatitthiy paribbjak evamassu vacany: atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena svakna dhamm desit paatt yvajiva anatikkamany. Seyyathpi vuso indakhlo v ayokhlo v gambhranemo sunikhto acalo asampavedh, evameva kho vuso tena bhagavat jnat passat arahat sammsambuddhena svakna dhamm desit paatt yvajiva anatikkamany. Yo so vuso bhikkhu araha khsavo vusitav katakarayo ohitabhro anuppattasadattho parikkhabhavasaojano sammada vimutto abhabbo so nava hnni ajjhcaritu:abhabbo vuso khsavo bhikkhu sacicca pa jvit voropetu. Abhabbo khsavo bhikkhu adinna theyyasakhta diyitu, abhabbo khsavo bhikkhu methuna dhamma paisevitu, abhabbo khsavo bhikkhu sampajnamus bhsitu, abhabbo khsavo bhikkhu sannidhikraka kme paribhujitu, seyyathpi pubbe agrikabhuto. Abhabbo khsavo bhikkhu chandgati gantu, abhabbo khsavo bhikkhu dosgati gantu, abhabbo khsavo bhikkhu mohgati gantu, abhabbo khasavo bhikkhu bhaygati gantu. Yo so vuso bhikkhu araha khsavo vusitav katakarayo ohitabhro anuppattasadattho parikkhabhavasaojano sammada vimutto, abhabbo so imni nava hnni ajjhcaritu"nti. Pahabykarani 20. [PTS Page 134] [\q 134/] hna kho paneta cunda vijjati ya aatitthiy paribbjak eva vadeyyu " atta kho addhna ahabbha samao gotamo atraka1 adassana paapeti, noca kho angata addhna arabbha atiraka adassana paapeti. Tayida kisu, tayida kathas?"Ti. ------------------- 1. Atireka - smu [BJT Page 224] [\x 224/]

Khsavna abhabbahnni.

Te ca aatitthiy paribbjak aavihitakena adassanena aavihitaka adassana papetabba maanti, yathariva bl abyatt. Atta kho cunda addhna rabbha

D.N. 445/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

tathgatassa satnusri a hoti. So yvataka kakhati tvataka anussarati. Angataca kho addhna rabbha tathgatassa bodhija a uppajjati 'ayamantim jti, natthidni punabbhavo'ti. Attacepi kho cunda hoti abhta ataccha anatthasahita, na ta tathgato bykaroti. Attacepi cunda hoti bhta taccha anatthasahita, tampi tathgato na bykaroti. Attacepi cunda hoti bhta taccha atthasahita, tatra kla tathgato hoti tassa pahassa veyykaraya. Angata cepi cunda hoti abhta ataccha anatthasahita, na ta tathgato bykaroti. Angata ce pi cunda hoti bhta taccha anatthasahita, tampi tathgato na bykaroti. Angata ce pi cunda hoti bhta taccha atthasahita, tatra kla tathgato hoti tassa pahassa veyykaraya. Paccuppanna cepi cunda hoti abhta ataccha anatthasahita, na ta tathgato bykaroti. Paccuppannacepi cunda hoti bhta [PTS Page 135] [\q 135/] taccha anatthasahita tampi tathgato na bykaroti. Paccuppannacepi cunda hoti bhta taccha atthasahita, tatra kla tathgato hoti tassa pahassa veyykaraya. 21. Iti kho cunda attngatapaccuppannesu dhammesu tathgato klvd bhtavdi atthavd dhammvadi vinayavd, tasm 'tathgato'ti. Vuccati. Yaca kho cunda sadevakassa lokassa samrakassa sabrahmakassa sassamaabrhmaiy pajya sadevamanussya diha suta muta vita patta pariyesita anuvicarita manas, sabba tathgatena abhisambuddha. Tasm 'tathgato'ti vuccati. Yaca cunda ratti tathgato anuttara sammsambodhi abisambujjhati, yaca cunda ratti tathgato anuttara sammsambodhi abhisambujjhati, yaca ratti anupdisesya nibbnadhtuy parinibbti, ya etamasmi antare bhsati lapati niddisati, sabba ta tatheva hoti no aath. Tasm 'tathgato'ti vuccati. Yathvdi cunda tathgato tathkr, yathkr tathvd iti yathvdi tathkr, yathkr tathvd, tasm 'tathgato'ti vuccati. Sadevake loke cunda samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya tathgato abhibhu anabhibhuto aadatthudaso vasavatti. Tasm 'tathgato'ti vuccati. --------------- 1. Klavdi saccavdi - sy. [BJT Page 226] [\x 226/] Abykatahnni

22. hna kho paneta cunda vijjati, ya'aatitthiy paribbjak eva vadeyyu "kinn kho vuso hoti tathgato parammara? Idameva sacca, moghamaanti? Eva vdino cunda aatitthiy paribbjak evamassu vacany "abykata kho vuso [PTS Page 136] [\q 136/] bhagavat: hoti tathgato parammara, idameva sacca, moghamaanti?" hna kho paneta cunda vijjati, ya aatitthiy paribbjak eva vadeyyu "ki panvuso na hoti tathgato parammara. Idameva sacca, moghamaanti?" Evavdino cunda aatitthiy paribbjak evamassu vacany: evampi kho vuso bhagavat abykata; na hoti tathgato parammara, idameva sacca moghamaanti. hna kho paneta cunda vijjati, ya aatitthiy paribbjak eva vadeyyu "ki panvuso hoti ca na hoti ca tathgato parammara, idameva sacca moghamaanti." Eva vdino cunda aatitthiy paribbjak evamassu vacany: "abykata kho paneta vuso bhagavat hoti ca na hoti ca tathgato parammara, idameva sacca moghamaanti" hna kho paneta cunda vijjati ya aatitthiy paribbjak eva vadeyyu 'kimpanvuso neva hoti na na hoti tathgato parammara, idameva sacca moghamaanti. Eva vdino cunda aatitthiy paribbjak evamass vacany " evampi kho vuso bhagavat abykata: neva hoti na na hoti tathgato parammara, idameva sacca moghamaanti". hna kho paneta cunda vijjati ya. Aatittiy paribbjak eva vadeyyu: "kasm paneta vuso samaena gotamena abykatanti? "Eva vdino cunda aatitthiy paribbjak evamassu vacany: "naheta vuso atthasahita na dhammasahita na dibrahmacariyaka na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattati. Tasm na bhagavat abykatanti. " [BJT Page 228] [\x 228/] Bykatahnni 23. hna kho paneta cunda vijjati ya aatitthiy paribbjak eva vadeyyu "ki panvuso samaena gotamena bykatanti? "Eva vdino cunda aatitthiy paribbjak evamassu vacany: "ida dukkhanti kho vuso bhagavat bykata. Aya

D.N. 446/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dukkhasamudayoti'kho vuso bhagavat bykata, aya dukkhanirodho'ti kho vuso bhagavat bykata, aya dukkhanirodhagmin paipad'ti kho vuso bhagavat bykatanti". 24. [PTS Page 137] [\q 137/] hna kho paneta cunda vijjati ya aatitthiy paribbjak eva vadeyyu "kasm paneta vuso samaena gotamena bykatanti? "Eva vdino cunda aatitthiy paribbjak evamassu vacany: "etahi vuso atthasahita, eta dhammasahita, eta dibrahmacariyaka, ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati. Tasm ta bhagavat bykatanti. " Pubbantasahagat dihinissay Ye pi te cunda pubbantasahagat dihinissay, tepi vo may bykat yath te byktabb. Yath ca te na byktabb ki vo aha te tattha bykarissmi? Ye pi te cunda aparantasahagat dihinissay, te pi vo may bykat, yath te byktabb. Yath ca te na byktabb ki vo aha te tattha bykarissmi. 25. Katame ca te cunda pubbannasahagat dihinissay ye vo may bykat yath te byktabb? Santi kho cunda eke samaabrhma eva vdino eva dihino: 'sassato att ca loko ca' idameva sacca moghamaanti. Santi pana cunda ekesamaabuhma eva vdino eva dihino: 'asassato att ca loko ca, sassato ca asassato ca att ca loko ca, neva sassato nsassato att ca loko ca, sayakato att ca loko ca, parakato att ca loko ca, saya kato ca para kato ca att ca loko ca, [PTS Page 138] [\q 138/] asayakro aparakro adhiccasamuppanno att ca loko ca, idameva sacca, moghavaanti. Sassata sukhadukkha, asassata sukhadukkha, sassataca asassataca sukhadukkha, neva sassata nsassata sukhadukkha, sayakata sukhadukkha, parakata sukhadukkha, sayakataca parakataca sukhadukkha, asayakra aparakra adhiccasamuppanna sukhadukkha, idameva sacca moghamaanti. [BJT Page 230] [\x 230/] 26. Tatra cunda ye te samaabrhma eva vdino eva dihino sassato att ca loko ca, idameva sacca moghamaanti. Tyha upasakamitv eva vdami: atthinu kho ida vuso, vuccati sassato att ca leko c? "Ti yaca kho te evamhasu 'idameva sacca.

Moghamaanti, ta tesa nnujnmi. Ta kissa hetu? Aathsaino pi hettha cunda santeke satt. Imya pi kho aha cunda paattiy neva attan samasama samanupassmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadida adhippaatti. 27. Tatra cunda ye te samaabrhma eva vdino eva dihino "sassato att ca loko ca, 'asassato att ca loko ca, sassato ca asassato ca att ca loko ca, neva sassato nsassato att ca loko ca, sayakato att ca loko ca, parakato att ca loko ca, sayakato ca parakato ca att ca loko ca, asayakro aparakro adhiccasamuppanno att ca loko ca, sassata sukhadukkha, [PTS Page 139] [\q 139/] asassata sukhadukkha, sassataca asassataca sukhadukkha, neva sassata nsassata sukhadukkha, sayakata sukhadukkha, parakata sukhadukkha, sayakata ca parakata ca sukhadukkha, asayakra aparakra adhiccasamuppanna sukhadukkha, idameva sacca moghamaanti. " Tyha upasakamitv eva vadmi "atthi kho ida vuso vuccati asayakra aparakra adhiccasamuppanna sukhadukkhanti?" Yaca kho te evamhasu idameva sacca, moghamaanti', ta tesa nnujnmi, ta kissa hetu? Aathsaino pi hettha cunda santeke satt. Imya pi kho aha cunda paattiy neva attan samasama samanupassmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadida adhipaatti. Ime kho te cunda pubbantasahagat dihinissay, ye te may bykat yath te byktabb yath ca te na byktabb, ki vo aha te tattha bykarissam?"Ti. [BJT Page 232] [\x 232/]

Aparantasahagat dihinissay 28. Katame ca cunda aparantasahagat dihinissay ye te may bykat yath te byktabb? Yath ca te na byktabb, ki vo aha te tattha bykarissm?"Ti. Santi cunda eko samaabrhma eva vdino eva dihino: "rp att hoti arogo parammara, idameva sacca, moghamaanti. " Santi pana cunda eke samaabrhma eva vdino eva dihino "nrp att hoti arogo parammara, idameva sacca, moghamaanti, " rpi ca arp ca att hoti arogo parammara, idameva sacca, moghamaanti. " Neva rp nnarp att hoti arogo parammara, idameva sacca, moghamaanti. " [PTS Page 140] [\q 140/] sai att hoti arogo parammara, idameva

D.N. 447/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sacca, moghamaanti. " Asai att hoti arogo parammara, idameva sacca, moghamaanti. " Nevasansa att hoti arogo parammara, idameva sacca, moghamaanti. "Att ucchijjati vinassati, na hoti parammara, idameva sacca, moghamaanti. " Tatra cunda ye te samaabuhma eva vdino eva dihino, rp att hoti arogo parammara, idameva sacca, moghamaanti. Tyha upasakamitv eva vadmi: atthi kho ida vuso, vuccati "rp att hoti arogo parammara?"Ti. Ya kho te evamhasu "idameva sacca, moghamaanti" ta tesa nnujnmi. Ta kissa hetu? Aathsaino pi hettha cunda santeke satt. Imyapi kho aha cunda paattiy neva attan samasama samanupassmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadida adhippaatti. 29. Tatra cunda ye te samaabrhma eva vdino eva dihino arpi att hoti arogo parammara, idameva sacca, moghamaanti. " Rp ca arp ca att hoti arogo parammara, idameva sacca, moghamaanti. " Neva rpi nrpi att hoti arogo parammara, idameva sacca, moghamaanti. " Sai att hoti arogo parammara, idameva sacca, moghamaanti. " Asai att hoti arogo parammara, idameva sacca, moghamaanti. " Nevasainsai att hoti arogo parammara, idameva sacca, moghamaanti. " "Att ucchijjati vinassati, na hoti parammara, idameva sacca, moghamaanti, tyha upasakamitv eva vadmi: atthi kho ida vuso, vuccati "att ucchijjati vinassati, na hoti parammara ti" maca kho te cunda evamhasu: idameva sacca moghamaanti, ta tesa nnujnmi. Ta kissa hetu? Aathsaino pi hettha cunda santeke satt. Imyapi kho aha cunda paattiy neva attan samasama samanupassmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadida adhippaatti. Ime kho te cunda aparantasahagat dihinissay, ye te may bykat [PTS Page 141] [\q 141/] yath te byktabb. Yath ca te na byktabb ki vo aha te tattha bykarissm"ti. [BJT Page 234] [\x 234/]

domanassa, vedansu vedannupass viharati tp sampajno satim, vineyya loke abhijjh domanassa, citte cittnupass viharati tp sampajno satim, vineyya loke abhijjh domanassa, dhammesu dhammnupass viharati tp sampajno satim, vineyya loke abhijjh domanassa, imesa ca cunda pubbantasahagatna dihinissayna imesa ca aparantasahagatna dihinissayna pahnya samatikkamya eva may ime cattro satipahn desit paatt ti. 31. Tena kho pana samayena yasm upavno bhagavato pihito hoti bhagavanta vjayamno. Atha kho yasm upavno bhagavanta etadavoca: acchariya bhante abbhta bhante, psdiko vatya bhante dhammapariyyo, supsdiko vatya bhante dhammapariyyo. Ko nmya bhante dhammapariyyo?"Ti. "Tasm tiha tva upavna ima dhammapariyya psdikotveva na dhreh"ti. Idamavoca bhagav attamano yasm upavno bhagavato bhsita abhinandti. Psdikasutta nihita chaha. [BJT Page 236] [\x 236/] 7. [PTS Page 142] [\q 142/] Lakkhaasutta 1. Eva me suta: Eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme. Tatra kho bhagav bhikkh mantesi 'bhikkhavo'ti. 'Bhadante'ti1 te bhikkh bhagavato paccassosu. Bhagav etadavoca: Dvattisimni bhikkhave mahpurisassa mahpurisalakkhani yehi samanngatassa mahpurisassa dve gatiyo bhavanti ana: sace agra ajjhvasati rj hoti cakkavatti dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena

30. Imesa ca cunda pubbantasahagatna dihinassayna imesa ca aparantasahagatna dihinissayna pahnya samatikkamya eva may cattro satipahn desit paatt. Katame cattro? Idha cunda bhikkhu kye kyyanupass viharati tp sampajno satim, vineyya loke abhijjh

D.N. 448/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dhammena samena abhivijya ajjhvasati. Sace kho pana agrasm anagriya pabbajati araha hoti sammsambuddho loke vivattacchado2 katamni tni bhikkhave dvattisa mahpurisassa mahpurisalakkhani yehi samanngatassa mahpurisassa [PTS Page 143] [\q 143/] dveva gatiyo bhavanti ana? Sace agra ajjhvasati, rj hoti cakkavatti dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena samena abhivijya ajjhvasati. Sace kho pana agrasm anagriya pabbajati araha hoti sammsambuddho loke vivattacchado2 2. Idha bhikkhave mahpuriso suppatihitapdo hoti. Yampi bhikkhave mahpuriso suppatihitapdo hoti. Idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. ------------- 1. Bhaddante ti - machasa. 2. Vivaacchado sy, kam. Vivaacchado - machasa [BJT Page 238] [\x 238/]

Puna ca para bhikkhave mahpurisassa hehpdatalesu cakkni jtni honti sahassrni sanemikni sanbhikni sabbkrapariprni. 1 Yampi bhikkhave mahpurisassa hehpdatalesu cakkni jtni honti sahassrni sanemikni sanbhikni sabbkrapariprni, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso yatapah hoti yampi bhikkhave mahpuriso yatapah hoti, idampi bhikkhave mahpurissa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso dghagul hoti. Yampi bhikkhave mahpuriso dghagul hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso mudutalunahatthapdo hoti. Yampi bhikkhave mahpuriso mudutaunahatthapdo hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso jlahatthapdo hoti. Yampi bhikkhave mahpuriso jlahatthapdo hoti, idampi

bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso ussakhapdo hoti. Yampi bhikkhave mahpuriso ussaghapdo hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso eijagho hoti. Yampi bhikkhave mahpuriso eijagho hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso hitako'va anonamanto ubhohi pitalehi jaukni parimasati parimajjati. Yampi bhikkhave mahpuriso hitako'va anonamanto ubhohi pitalehi jaukni parimasati parimaccati, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso kosohitavatthaguyho hoti. Yampi bhikkhave mahpuriso kosohitavatthaguyho hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso suvaavao hoti. Yampi bhikkhave mahpuriso suvaavao hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso kacanasannibhattaco hoti. Yampi bhikkhave mahpuriso kacanasannibhattaco hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso sukhumacchavi hoti. Yampi bhikkhave mahpuriso sukhumacchavi hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso sukhumatt chaviy rajojalla kye na upalippati. Yampi bhikkhave mahpuriso sukhumatt chaviy rajojalla kye na upalippati, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso ekekalomo hoti, ekekni lomni lomakpesu jtni honti. Yampi bhikkhave mahpuriso [PTS Page 144] [\q 144/] ekekalomo hoti, ekekni lomni lomakpesu jtni hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso uddhaggalomo hoti, uddhaggni lomni jtni nlni ajanavani kualvattni padakkhivattakajtni honti. Yampi bhikkhave mahpuriso uddhaggalomo hoti, uddhaggni lomni jtni nlni ajanavani kuaalvattni2 padakkhivattakajtni honti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso brahmujjugatto hoti. Yampi bhikkhave mahpuriso brahmujjugatto hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso

D.N. 449/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sattussado hoti. Yampi bhikkhave mahpuriso sattussado hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati puna ca para bhikkhave mahpuriso shapubbaddhakyo hoti. Yampi bhikkhave mahpuriso shapubbaddhakyo hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso citantaraso hoti. Yampi bhikkhave mahpuriso citantaraso hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso nigrodhaparimaalo hoti, yvatakvassa kyo tvatakvassa bymo, yvatakvassa bymo tvatakvassa kyo, yampi bhikkhave mahpuriso nigrodhaparimaalo hoti, yvatakavassa kyo, tvatakvassa bymo, yvatakvassa bymo tvatakvassa kyo, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso samavattakkhandho hoti. Yampi bhikkhave mahpuriso samavattakkhandho hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso rasaggasagg hoti. Yampi bhikkhave mahpuriso rasaggasagg hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso shahanu hoti. Yampi bhikkhave mahpuriso shahanu hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso cattsadanto hoti. Yampi bhikkhave mahpuriso cattsadanto hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso samadanto hoti. Yampi bhikkhave mahpuriso samadanto hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso aviraadanto hoti. Yampi bhikkhave mahpuriso aviraadanto hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso susukkadho hoti. Yampi bhikkhave mahpuriso susukkadho hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso pahtajivho hoti. Yampi bhikkhave mahpuriso pahtajivho hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso buhmassaro hoti, karavkabhi. Yampi bhikkhave mahpuriso brahmassaro hoti, karavkabh. Idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso abhinlanetto hoti. Yampi

bhikkhave mahpuriso ahnlanetto hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso gopamukho hoti. Yampi bhikkhave mahpuriso gopakhumo hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. Puna ca para bhikkhave mahpuriso u bhamukantare jt hoti odt mudutlasannibh. Yampi bhikkhave mahpuriso u bhamukantare jt hoti odt mudutulasannibh, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. [PTS Page 145] [\q 145/] puna ca para bhikkhave mahpuriso uhsasso hoti. Yampi bhikkhave mahpuriso unhsasso hoti, idampi bhikkhave mahpurisassa mahpurisalakkhaa bhavati. ------------ 1. Sabbkra paripri suvibhattantari - [pts 2.] Kualvani - machasa. [BJT Page 240] [\x 240/]

Imni kho tni bhikkhave dvattisa mahpurisassa mahpurisalakkhani yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana. Sace agra ajjhvasati, rj hoti cakkavatti dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena samena abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. 3. Imni kho bhikkhave dvattisa mahpurisassa mahpurisalakkhani bhirak pi isayo dhrenti. No ca kho te jnanti 'imassa kammassa katatt ima lakkhaa pailabhant'ti. Suppatihitapdalakkhaa (1) Yampi bhikkhave tathgato purima jti purima bhava purama niketa pubbe manussabhto samno dahasamdno ahosi, kusalesu dhammesu avatthitasamdno, kyasucarite vacsucarite manosucarite, dnasavibhge slasamdne uposathupavse matteyyatya petteyyatya smaatya brahmaatya kulejehpacyitya

D.N. 450/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

aataraataresu ca adhikusalesu [PTS Page 146] [\q 146/] dhammesu, so tassa kammassa katatt upacitatt ussannatt vipulant kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ima mahpurisalakkhaa pailabhati, suppatihitapdo hoti, sama pda bhmiya nikkhipati, sama uddharati, sama sabbvantehi pdatalehi bhmi phusati. So tena lakkhaena samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti, seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. [BJT Page 242] [\x 242/]

Bykasu veyyajanik samgat Samappatihassa na hoti khambhan, Gihissa v pabbajitassa v puna4 Ta lakkhaa bhavati tadatthajotaka. Akkhambhiyo hoti agramvasa Parbhibhu sattubh sattumaddano, Manussabhtenidha hoti kenaci Akkhambhiyo tassa phalena kammuno ------------- 1. Akakhamabhiyo - machasa 2. Samanatamcari - sy. Kam 3. Samakakami. Machasa 4. Bana - sy. [BJT Page 244] [\x 244/]

Sace ca pabbajjamupeti tdiso Nekkhammachandbhirato vicakkhao, Aggo na so gacchati jtu khambhata Naruttamo esahi tassa dhammat'ti. Pdatalesu cakkalakkhaa (2) 4. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno [PTS Page 148] [\q 148/] bahujanassa sukhvaho ahosi, ubbega uttsa bhaya apanudit dhammika ca rakkvaraagutti savidht saparivra ca dna adsi. So tassakammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ima mahpurisalakkhaa pailabhati. Heh pdatalesu cakkni jtni honti sahassrni sanemikni sanbhikni sabbkrapariprni suvihattantarni. So tena lakkhaena samanngato sace agra ajjhvasati, rj hoti cakkavatat dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta

Parosahassa kho panassa putt bhavanti sur vragarp parasenappamaddan, so ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena ahivijiya ajjhvasati. Rj samno ki labhati? Avikkhamhiyo hoti kenaci manussabhtena paccattikena paccmittena. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado, buddho samno ki labhati? Avikkhamabhiyo1 hoti. Abbhantarehi v bhirehi v paccatthikehi paccmittehi rgena v dosena v mohena v samaena [PTS Page 147] [\q 147/] v brhmaena v devena v mrena v brahmun v kenaci v lokasmi. Buddho samno ida labhati. Etamattha bhagav avoca. Tattheta vuccati: Sacce ca dhamme ca dame ca sayame Soceyya sllayuposathesu ca, Dne ahisya ashase rato Daha samdya samattamcari2 So tena kammena diva apakkami3 Sukha ca khiratiyo ca anvahi Tato cavitv punargato idha Samehi pdehi phus vasundhara.

D.N. 451/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Mahparivro hoti, mah'ssa honti parivr brhmaagahapatik negamajnapad gaak mahmatt ankah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Mahparivro hoti, mah'ssa honti parivr bhikkh bhikkhuniyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati. Etamattha bhagav voca tattheta vuccati: Pure puratth purimsu jtisu Manussabhto bahuna sukhvaho, Ubbegauttsabhaypandano Guttsu rakkhvaraesu ussuko. [PTS Page 149] [\q 149/] so tena kammena diva samakkami Sukhaca khi ratiyo ca anvabh, Tato civitv punargato idha Cakkni pdesu duvesu vindati Samantanemni sahassarni ca. [BJT Page 246] [\x 246/]

Bykasu veyyajanik samgat, Disv kumra satapualakkhaa Parivrav hessati sattumaddano Tath hi cakkni samantanemini. Sace na pabbajjamupeti tdiso, Vatteti cakka pahavi passati Tassnuyutt'dha1 bhavanti khattiy Mahyasa samparivrayanti na. Sace ca pabbajjamupeti tdiso, Nekkhammachandbhirato vicakkhao Devmanuss surasakka2 rakkhas Gandhabbang vihag catuppad Anuttara devamanussapjita Mahyasa samparivrayanti nanti. yatapaahitdini tni lakkhani (3 - 5) 5. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno ptipta pahya ptipt paivirato ahosi, nihitadae nihitasattho lajj daypanto

sabbapabhtahitnukampi vihsi, so tassa kammassa katatt upacitatt ussantatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni ti mhpurisalakkhani [PTS Page 150] [\q 150/] pailabhati, yatapah ca hoti dghagul ca brahmujugatto ca. So tehi lakkhaehi samanngato, sace agra ajjhvasati, rj hoti cakkavatti dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Dghyuko hoti virahitiko, dghamyumpleti. Na sakk hoti antar jvit vorepetu kenaci manussabhtena paccatthikena paccmittena. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Dghyuko hoti cirahitiko, dghamyumpleti, na sakk hoti antar jvit voropetu paccatthikehi paccmittehi samaena v brhmaena v devena v mrena v brahmun v kenaci v lokasmi. Buddho samno ida labhati. Etamattha bhagav avoca. Tattheta vuccati: ---------- 1. Tassnu yatt ca - machasa 2. Satta (kam) [BJT Page 248] [\x 248/]

Maraavadha1 bhayattano viditv Paivirato paramrayahosi2 Tena sucaritena saggamagam3 Sukataphalavipkamanuhosi. Caviya punaridhgato samno Pailabhati idha ti lakkhani, Bhavati vipuladghapsaabhiko Brahm'va sju subho sujtagatto. Subhujo susu susahito sujto Mudutauaguliyassa honti dgh,

D.N. 452/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

[PTS Page 151] [\q 151/] thi purisavaraggalakkhaehi Cirayapanya4 kumramdiyanti. Bhavati yadi gih cira yapeti Ciratara pabbajati yadi tato hi Ypayati vasiddhi bhvanya Iti dghyukatya tannimittanti. Satatussadatlakkhaa (6) 6. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno dt ahosi patna rasitna khdanyna bhojanyna syanyna lehanyna pnna, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ima mahpurisalakkhaa pailabhati, sattussado hoti. Sattassa ussad honti: uhosu hatthesu ussad honti, uhosu pdosu ussad honti, uhosu asakesu ussad honti, khandhe ussad hoti. So tena lakkhaena samanngato sace agra ajjhvasati rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti, seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Lbh hoti patna rasitna khdanyna bhojanyna syanyna lehanyna pnna. Rj samno ida labhati. Buddho samno ki labhati? Lbh hoti patna rasitna khdanyna bhojanyna syanyna lehanyna pnna. Buddho samno ida labhati. [PTS Page 152] [\q 152/] etamattha bhagav avoca. Tattheta vuccati: ----------- 1. Maraa (machasa) 2. Mraya hoti (machasa) 3. Tena so sucaritena saggamagamsi (sy) 4. Ciraypatya (sy)

[BJT Page 250] [\x 250/]

Khajjabhojana atha leyyasyiya Uttamaggarasadyako ahu. Tena so sucaritena kammun Nandane ciramahippamodati. Sattavussado idhdhigacchati Hatthapdamudutalaca vindati, hu byajananimittakovid Khajja bhojja rasalbhitya na. Ta gihissapi tadatthajotaka Pabbajampi ca taddhigacchati, Khajjabhojanassa lbhiruttama hu sabbagihibandhanacchidanti. Karacaraamudutjlatlakkhani (7 - 8) 7. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno cathi sagahavatthhi jana saghako ahosi dnena peyyavajjena1 atthacariyya samnattatya, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve [PTS Page 153] [\q 153/] mahpurisalakkhani pailabhati, mudutauahatthapdo ca hoti jlahatthapdo ca. So tehi lakkhaehi samanngato, sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti, seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan, so ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Susagahitaparijano hoti, susagahitssa honti brhmaagahapatik negamajnapad gaak mahmatt ankah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida labhati. Buddho samno ki labhati?

D.N. 453/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Susagahitaparijano hoti, susagahit'ssa honti bhikkh bhikkhiyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati. Etamattha bhagav avoca. Tattheta vuccati: Dnampi catthacariyataca2 Piyavadana ca samnachandata ca3 Kariya cariya susagaha bahunna4 Anavamatena guena yti sagga. ------------ 1. Piyavvena (sy kam) 2. Dnampi ca atthacariyatamapi ca [pts] 3. Piyavdita ca samnttata ca (machasa) 4. Bahna (machasa) [BJT Page 252] [\x 252/]

Vacya punaridhgato samno Karacaraamudutalaca jlino ca, Atirucirasuvaggudassaneyya Pailabhati daharo susu kumro. [PTS Page 154] [\q 154/] bhavati parijanassavo vidheyyo Mahimiva mvasate1 susagahto, Piyavadu hitasukhata jigisamno2 Abhirucitni guni caranto. 3 Yadi ca jahati sabbakmabhoga Kathayati dhammakatha jino janassa, Vacanapaikarassabhippasann Sutv dhammanudhammamcarant4ti Ussakhapda uddhaggalomatlakkhani (9 10) 8. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno bahuno janassa atthpasahita dhammpasahita vcambhsit ahosi, bahujana nidasesi, pna hitasukhvaho dhammayg, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani pailabhati, ussakhapdo ca hoti uddhaggalomo ca. So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko

dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Aggo ca hoti seho ca pmokkho ca uttamo ca pavaroca kmabhogna. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Aggo ca hoti seho ca pmokkho ca uttamo ca pavaro ca sabbasattna. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: [PTS Page 155] [\q 155/] atthadhammasahita5 pure gira Eraya bahujana nidasay, Pna hitasukhvaho ah Dhammaygamayaj6 amacchar. ------------- 1. Mahima vayate (smu. Machasa) 2. Jgsamno(machasa) 3. carati (smu. Machasa) 4. Sutvna dhammnudhamma mcaranati (machasa) 5. Atthadhammasahita (kam. [Pts] 6. Dhammayga asasaji (kam) [BJT Page 254] [\x 254/]

Tena so sucaritena kammun Sugati vajati tattha modati Lakkhani ca duve idhgato Uttamappamukhatya1 vindati. Ubbhamuppatitalomavsaso Pdagahirah sdu sahit, Masalohit cit tacottha Uparivara ca sohan2ahu. Gehamvasati ce tathvidho Aggata vajati kmabhogina, Tena uttartaro na vijjati Jambudpamahibhuyya iryati. [PTS Page 156] [\q 156/] pabbajampi ca anomanikkamo Aggata vajati sabbapina,

D.N. 454/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Tena uttartaro na vijjati Sabbalokamahibhuyya viharat'ti. Ejaghalakkhaa (11) 9. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno sakkacca vcet ahosi sippa v vijja v caraa v kamma v, 'kinti me khippa vijneyyu, kinti'me khippa paipajjeyyu na cira kilisseyyunti. So tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ida mahpurisalakkhaa pailabhati, eijagho hoti. So tena lakkhae samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Yni tni rjrahni rjagni rjpabhogni rjanucchavikni, tni khippa pailabhati. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Yni tni samarahni samaagni samanpabhogni samanucchavikni, tni khippa pailabhati. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Sippesu vijjcaraesu kammasu3 Katha vijneyyu3 lahunti icchati. [PTS Page 157] [\q 157/] yadpaghtya na hoti kassaci Vceti khippa na cira kilissati. ------------

1. Utatama sukhatya (sayy. Utatama pamukakhatya (kam) utatamapamukhatya sukhni (smu) 2. Uparijnu soban (sy). Papari ca pana sobhat [pts] 3. Kammesu - (machasa) 3. Vijneyyu - (machasa) [BJT Page 256] [\x 256/]

Ta kamma katv kusala sukhudraya1 Chagh manu labhate susahit, Va sujt anupubbamuggat Uddhaggalom sukhumattacottha. Eeyyajagho'ti tamhu puggala Sampattiy khippamidhu lakkhaa, Gehnulomni yadbhikakhati Apabbaja khippamidhdhigacchati. Sace va pabbajjamupeti tdiso Nekkhammachandbhirato vicakkhao, Anucchavikassa yadnulomika Ta vindati khippamanomavikkamo'ti. 2 Subumacchavilakkhaa (12) 10. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno samaa v brhmaa v upasakamitv paripucchit ahosi: ki bhante kusala, ki akusala, ki svajja, ki anavajja, ki sevitabba, ki nasevitabba, kimme karyamna dgharatta ahitya dukkhya assa, ki v pana me karyamna dgharatta hitya sukhya ass?Ti. So tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ida mahpurisalakkhaa pailabhati, sukhumacchav hoti, sukhumatt chaviy rajojalla kye na upalippati. [PTS Page 158] [\q 158/] so tena lakkhaena samanngato, sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama.

D.N. 455/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Mahpao hoti, nssa hoti koci paya sadiso v, seho v kmabhogina. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Mahpao hoti, puthupao hsapao javanapao tikkhapao nibbedhikapao. Nssa hoti koci paya sadiso v, seho v sabbasattna. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Pure puratth purimsu jtisu Atukmo paripucchit ahu, Susssit pabbajita upsit Atthantaro atthakatha nismayi. ----------- 1. Sukhinadriya - (kam) 2. Khippamanomanikkamo - (sy. [Pts] [BJT Page 258] [\x 258/]

Papailbhagatena1 kammun Manussabhto sukhumacchav ahu, Bykasu uppdanimittakovid Sukhumni atthni avecca dakkhati. Sace na pabbajjamupeti tdiso Vatteti cakka pahavi passti. Atthnusatthsu pariggahesu ca Na tena seyyo sadiso va vijjati. [PTS Page 159] [\q 159/] sace ca pabbajjamupeti tdiso Nekkhammachandbhirato vicakkhae, Pavisiha labhate anuttara Pappoti bodhi varabhurimedhaso'ti. Suvaavaatlakkhaa (13) 11. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno akkodhano ahosi anupysabahulo, bahumpi vutto samno nbhisajji, na kuppi, na bypajji, nappatitthayi, na kopaca dosaca appaccayaca ptvksi. Dt ca ahosi sukhumna mudukna attharana ppurana2 khomasukhumna

kappsikasukhumna koseyyasukhumna kambalasukhumna. So tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ida mahpurisalakkhaa pailabhati, suvaavao hoti kacanasannibhattaco. So tena lakkhae samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Lbh hoti sukhumna mudukna attharana ppurana khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Lbh hoti sukhumna mudukna attharana ppurana khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: 1. Akkodhaca adhihah adsi3 Dnaca vatthni sukhumni succhavini. [PTS Page 160] [\q 160/] purimatarabhave hito'bhivissaji4 mahimiva suro abhivassa, --------- 1. Paapailbhakatena - [pts] 2. Pravuna (machasa) 3. Ads ca - [pts] 4. Abhivisasaji (machasa) [BJT Page 260] [\x 260/]

2. Ta katvna ito cuto diva Uppajja1 sukataphalavipkamanubhutv, Kaakatanusannibho idhbhibhavati

D.N. 456/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Suravarataroriva indo. 3. Gehamvasati naro apabbajja Micchmahatimahi anussat Pasayha sa h ca sattaratana Pailabhati vimala2 sukhumacchavi sucica. 4. Lbh acchdanavatthamokkhappurana3 Bhavati sadi anagriyata upeti. Sa hi4 purimakataphala anubhavati Na bhavati katassa panso'ti. Kosohitavatthaguyhatlakkhaa (14) 12. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbemanussabhto samno cirappanahe sucirappavsino t mitte suhajje sakhino samnet ahosi, mtarampi puttena samnet ahosi, puttampi mtar samnet ahosi, pitaramp [PTS Page 161] [\q 161/] puttena samnet ahosi, puttampi pitar samnet ahosi, bhtarampi bhtar samnet ahosi, bhtarampi bhaginiy samnet ahosi, bhaginimpi bhtar samnet ahosi, samagkatv ca abbhanumodit ahosi, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ida mahpurisalakkhaa pailabhati, kosohitavatthaguyho hoti. So tena lakkhaena samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Pahtaputto hoti, parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati?

Pahtaputto hoti anekasahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Pure puratth purimsu jtisu Cirappanahe sucirappavsino, t suhajje sakhino samnay Samagikatv5 anumodit ahu ----------- 1. Uppajji - (machasa) 2. Vipula - (syma) vipula - [pts 3.] Pvurana - (machasa) 4. Shito - (machasa) 5. Samaggi katv - (sy [pts] [BJT Page 262] [\x 262/]

So tena1 kammena diva apakkami2 Sukhaca khi ratiyo ca avabh. Tato cavitv punargato idha Kosohita vindati vatthachdiya. [PTS Page 162] [\q 162/] pahtaputto bhavat tathvidho Parosahassa ca bhavanti atraj. Sr ca vr ca3 amittatpan Gihissa pti janan piyavad. Bahutar pabbajitassa iryato Bhavanti putt vacannusrino. Gihissa v pabbajitassa v puna Ta lakkhaa bhavati5 tadatthajotakanti. Pahamabhavro nihito. Parimaala - anonama ja'uparimasanalakkhani (15, 16) 13. Yamp bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno mahjanasagaha samekkhamno sama jnti, sma jnti, purisa jnti, purisavisesa jnti ayamidamarahati ayamidamarahat'ti. Tattha tattha purisavisesakaro pure ahosi, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani

D.N. 457/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

pailabhati, nigrodhaparimaalo ca hoti hitako'va anonamanto ubhoh ptalehi jaukni parimasati parimajjati, so tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki [PTS Page 163] [\q 163/] labhati? Aho hoti mahaddhano mahbhogo pahtajtarparajato pahtavittupakarao pahtadhanadhao paripuakosakohgro. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Aho hoti mahaddhano mahbhogo. Tassimni dhanni honti, seyyathda saddhdhana sladhana hirdhana ottappadhana sutadhana cgadhana padhana, buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: ---------- 1. Sa tena - (kam) 2. Samakkami - (machasa) 3. Viragarp - (kam) 4. Jyati - (machasa) 5. Mahasaghata samapekkhamno (kam) [BJT Page 264] [\x 264/]

Yadi ca jahati sabbakmabhoga Labhati anuttaramuttama dhanagganti. Shapubbaddhakydni ti lakkhani (17 - 19) 14. Yamp bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno bahuno janassa atthakmo ahosi hitakmo phsukmo yogakkhemakmo 'kinti me saddhya vaheyyu, slena vaheyyu, sutena vaheyyu, 4 cgena caheyyu, dhammena vaheyyu, paya vaheyyu dhanadhaena caheyyu, khettavatthun vaheyyu, dvipadacatuppadehi vaheyyu, puttadrehi vaheyyu, dsakammakaraporisehi vaheyyu, thi vaheyyu, mittehi vaheyyu, bandhavehi vaheyyunti. -------------- 1. Paivicaya - (machasa) 2. Mahjana saghata - (kam) 3. Mahica - (machasa) gham ca pana (sy) 4. Sutena vaheyyu(sy) [BJT Page 266] [\x 266/]

Tuliya paiviciya1 cinnayitv Mahajanasagahana2 samekkhamno, Ayamidamarahatti tattha tattha Purisavisesakaro pure ahosi. 3Sa hi ca pana hito anonamanto Phusati karehi ubhohi jaukni, Mahiruhaparimaalo ahosi Sucaritakammavipkasesakena. Bahuvividha nimitta lakkhaa Abhinipu manuj viykarisu, Bahuvividhni gihnamarahni Pailabhati daharo sus kumro, [PTS Page 164] [\q 164/] idha mahpati'ssa kmabhog Gihipairpak bah bhavanti,

So tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni ti mahpurisalakkhani pailabhati, shapubbaddhakyo ca hoti citantaraso ca samavattakkhandho ca. So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? [PTS Page 165] [\q 165/] aparihnadhammo hoti, na parihyati dhanadhaena khettavatthun dpadacatuppadehi puttadrehi

D.N. 458/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

dsakammakaraporisehi thi mittehi bandhavehi. Na parihyati sabbasampattiy. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Aparihnadhammo hoti, na parihyati saddhya slena sutena cgena paye na parihyati sabbasampattiy. Buddho samno ida labhati. Etamattha bhagav avoca. Tattheta vuccati: Saddhya slena sutena buddhiy Cgena dhammena bahhi sdhuhi Dhanena dhaena ca khettavatthun Puttehi drehi catuppadehi ca. thi mittemi ca bandhavehi ca Balena vaena sukhena cbhaya, Katha na hyye pare'ti icchati Ida samiddha ca2 panbhikakhati. Sa shapubbaddhasusahito ahu Samavattakkhandho ca citantaraso Pubbe suciena katena kammun Aha niya pubbanimittamassata. Gih pi dhaena dhanena vahati Puttehi drehi catuppadehi ca, Akicano pabbajito anuttara Pappoti sambodhimahnadhammatanti. 1 ------------ 1. Atthassa midadhi ca - (machasa) addha samidha ca (sy) 2. Pappeti boyi asahna dhammatanti (machasa) [BJT Page 268] [\x 268/]

rasaharayo gvya jt honti samvhiniyo. 1 So tena lakkhaena samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Appbdho hoti apptako samavepkiniy gahaniy samanngato ntistya nccuhya. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Appbdho hoti apptako samavepkiniy gahaiy samanngato ntistya nccuhya majjhimya padhnakkhamya. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Na pidaehi pantha leun Satthena v maraavadhena v puna, Ubbdhanya paritajjanya v Na hehay janatamahehako ahu. Teneva so sugatisu pecca modati Sukhapphala kariya sukhni vindati, [PTS Page 167] [\q 167/] samojas2 rasahara susaahit Idhgato labhati rasaggasaggita. Tenhu na atinipu vicakkha Aya naro sukhabahulo bhavissati Gihissa v pabbajitassa v puna3 Ta lakkhaa bhavati tadatthajotakanti. ----------- 1. Sambhivhitva yo (machasa) 2. Sampajjas [pts] p mujas (sy) smacas (kam) 3. Pana (sya) [BJT Page 270] [\x 270/]

Rasaggasaggitlakkhaa (20) 15. [PTS Page 166] [\q 166/] yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno sattna avihehakajtiko ahosi pin v leun v daena v satthena v, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ima mahpurisalakkhaa pailabhati, rasaggasagg hoti, uddhaggssa

Abhinlanetta - gopakhumalakkhani (21, 22) 16. Yamp bhikkhave tathgato purima jti purima bhava purima niketa pubbe

D.N. 459/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

manussabhto samno na ca visaa na ca visc1 na ca pana viceyya pekkhit, uj. Tath pasaamujumano piyacakkhun bahujana udikkhit ahosi. So tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani pailabhati, abhinlanetto ca hoti gopakhumo ca. So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Piyadassano hoti, bahuno janassa piyo hoti manpo brhmaagahapatikna negamajnapadna [PTS Page 168] [\q 168/] gaakna mahmattna ankahna dovrikna amaccna prisajjna rjna bhogiyna kumrna, rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Piyadassano hoti, bahuno janassa piyo hoti manpo bhikkhuna bhikkhunna upsakna upsikna devna manussna asurna ngna gandhabbna. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Na ca visaa na ca visc2 Na ca pana viceyya pekkhit Uju tath pasaamujumano Piyacakkhun bahujana udikkhit. Sugatsu so phalavipka Anubhavati tattha modati. Idha ca pana bhavati gopakhumo Abhinlanettanayano sudassano. Abhiyogino ca nipu

Bah pana nimittakovid Sukhumanayanakusala manuj Piyadassano'ti abhiniddisanti na. ------------- 1. Na ca viscita [pts], na ca visv (sy) 2. Na ca visvita [pts], na ca visvi (sy) [BJT Page 272] [\x 272/]

Piyadassano gih pi santo ca Bhavati bahujanapiyhito, [PTS Page 169] [\q 169/] yadi ca na bhavati gih samano hoti Piyo bahna sokansano'ti. Uhsassalakkhaa (23) 17. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno bahujanapubbagame ahosi kusalesu dhammesu bahujanna pmokkho kyasucarite vacsucarite manosucarite dnasavibhge slasamdne uposathpavse matteyyatya petteyyatya smaatya brahmaatya kule jehpacyitya aataraataresu ca adhikusalesu dhammesu. So tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ima mahpurisalakkhaa pailabhati, uhsasso hoti. So tena lakkhaena samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Mah'ssa jano anvyiko hoti, brhmaagahapatik negamajnapad gaak mahmatt ankah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida

D.N. 460/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Mahssa jano anvyiko hoti, bhikkh bhikkhuniyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Pubbagamo sucaritesu ah Dhammesu dhammacariyya1 abhirato, Anavyiko bahujanassa ah Saggesu vedayittha puaphala. [PTS Page 170] [\q 170/] vediyitv so sucaritassa phala Uhsa ssattamidhajjhagam Bykasu byajana nimittadhar Pubbagamo bahujanassa2 hessati. Paibhogiy manujesu idha Pubbeva tassa abhiharanati tad Yadikhattiyo bhavati bhmipati Paihrakabahujane3 labhati. ------------ 1. Dhammacariybhirato (machasa) 2. Pubbagamo bahujana (machasa) 3. Paihraka bahujano (machasa) [BJT Page 274] [\x 274/]

mudutlasannih. So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Mah'ssa jano upavattati brhmaagahapatik negamajnapad [PTS Page 171] [\q 171/] gaak mahmatt ankah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Mah'ssa jano upavattati bhikkh bhikkhuniyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati, Etamattha bhagav voca. Tattheta vuccati: Saccappaio purimsu jtisu Advejjhavco alika avajjay Na so visavdayit pi kassaci Bhtena tacchena tathena bhsayi. 1 Set susukk mudutlasannibh Usujt2 bhamukantare ah Na lomakpesu duve ajyisu Ekekalompacitagav ah. ------------- 1. Tosayi [pts] 2. Uasujt (machasa) [BJT Page 276] [\x 276/]

Atha ce pi pabbajati so manujo Dhammesu hoti paguno visv. Tassnussanigubhirato Anvyiko bahujano bhavat ti. Ekekalomatulakkhadni. (24, 25) 18. Yamp bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno musvda pahya musvd paivirato ahosi saccavd saccasandho theto paccayiko avisavdako lokassa, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani pailabhati, ekekalomo ca hoti, u ca bhamukantare jt hoti odt

Ta lakkhaa bahavo samgat Bykasu uppdanimittakovid. U ca lom ca yath susahit Upavattat disaka bahujjano. Gihimpi santa upavattat jano Bah puratth pakatena kammun Akicana pabbajita anuttara Buddhamp santa upavattat jano'ti. Cattsadanta - aviraladanta - lakkhadni (26, 27)

D.N. 461/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

19. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno pisua vca pahya pisuya vcya paivirato ahosi. Ito sutv na amutra akkht imesambhedya, amutra v sutv na imesa akkht amsambhedya. Iti bhinnna v sandht [PTS Page 172] [\q 172/] sahitna v anuppadt samaggrmo samaggarato samagganandi samaggakarai vca bhsit ahosi, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani pailabhati, cattsadanto ca hoti aviraadanto ca. So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Rj samno ki labhati? Abhejjapariso hoti abhejj'ssa honti paris brhmaagahapatik negamajnapad gaak mahmatt akah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Abhejjapariso hoti abejj'ssa honti paris bhikkh bhikkhuniyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Vebhtiya sahitabhedakri1 Bhedappavahana vivdakri Kalahappavahana akiccakri Sahitna bhedajanan na bhai. -------------- 1. Sahitabhedakri (machasa) [BJT Page 278] [\x 278/]

Avivdavahanakri sugira Bhinnna sandhijanni ahai. [PTS Page 173] [\q 173/] kalaha janassa panudi samagi Sahitehi nandati pamodati ca. Sugatsu so phalavipka Anubhavati tattha modati. Dant idha honti acira sahit Caturo dasassa mukhaj susahit. Yadi khattiyo bhavati bhmipati Avibhediy'ssa paris bhavanti Samano ca hoti virajo vtamalo Paris'ssa hoti anugat acal'ti. Pahtajivh - brahmassara lakkhani (28, 29) 20. Yampi bhikkhave purima jti purima bhava purima niketa pubbe manussabhto samno pharusa vca pahya pharusya vcya paivirato ahosi, y s vc nel kaasukh pemany hadayagam por bahujanakant bahujanamanp, tathrupi vca bhsit ahosi, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani pailabhati, pahta jivho ca hoti brahmassaro ca karavkabh. So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Tni dvattisa sace ratanni rj samno ki labhati? deyyavco hoti, dyanti'ssa vacana brhmaagahapatik negamajnapad gaak mahmatt akah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti

D.N. 462/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sammsambuddho loke vivattacchado. Buddho samno ki labhati? [PTS Page 174] [\q 174/] deyyavco hoti, diyanti'ssa vacana bhikkh bhakkhuniyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati. Etamattha bhagav voca. Tattheta vuccati: Akkosabhaanavihesakri Ubbdhaka1 bahujanamaddana Bha2 gira so na bhai pharusa Madhura bha ssahita sakhila. - - - - - - - - - - - - - - - - - - 1. Ubbdhakara (machasa) 2. Abha (machasa) [BJT Page 280] [\x 280/]

Manaso piy hadayagminiyo Vc so erayati kaasub Vc suciaphalamanubhavi. Saggesu vedaya puaphala. Veditv so sucaritassa phala Brahmassarattamidhajjhagam. Jivh'ssa hoti vipul puthul deyyavkyavacano bhavati. Gihino'pi ijjhati yath bhaato Atha ce pabbajati so manujo [PTS Page 175] [\q 175/] diyant'ssa vacana janat Bahuno bahu subhaita2 bhaato'ti. Shahanulakkhaa (30) 21. Yampi bikkhave tathgato purima jti purima bhava purima niketa pubbe manussabhto samno samphappalpa pahya samphappalp paivirato ahosi, klavd bhtavd atthavd dhammavd vinayavd nidhnavati vca bhsit klena spadesa pariyannavati atthasahita, so tassa kammassa katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno ima mahpurisalakkhaa pailabhati, shahanu hoti. So tena lakkhaena samanngato sace agra ajjhvasati, rj hoti

cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamaimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena abhivijiya ajjhvasati. Tassimni rj samno ki labhati? Appadhasiyo hoti kenaci manussabhtena paccatthikena paccmittena. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammasambuddho loke vivattacchado. Buddho samno ki labhati? Appadhasiyo hoti abbhantarehi v bhirehi v paccattikehi paccmittehi rgena v dosena v mohena v samaena v brhmaena v devena v mrena v brahmun v kenaci v lokasmi. Buddho samno ida labhati. Etamattha bhagav avoca. Tattheta vuccati: Samphappalpa na abuddhatanti3 Avikiavacanabyappato ahosi. Ahitampi ca apanudi Hitampi ca bahujanasukhaca abhai. ----------------- 2. Susahita (sy) 3. Na samphappalpa na muddhata (machasa) [BJT Page 282] [\x 282/]

[PTS Page 176] [\q 176/] ta katv ito cuto divamupapajji Sukataphalavipkamanubhosi Caviya punaridhgato samno Dviduggamavaratarahanuttamalattha. Rj hoti suduppadhasiyo Manujindo manujdhipat mahnubhvo, Tidivapuravarasamo bhavati Suravarataroriva indo. Gandhabbsurayakkharakkhasehi Surehi na hi bhavati suppadhasiyo, Tathatto yadi bhavati tathvidho Idha dis ca paidis ca vidiscti. Samadanta - susukkadh - lakkhati ( 31, 32)

D.N. 463/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

22. Yampi bhikkhave tathgato purima jti purima bhava purima niketa pubbe munassabhto samno micchjva pahya sammjvena jivika kappesi. Tulka kasaka - mnaka - ukkoana - vacana nikati - - sciyoga - chedana - vadhabandhana viparmosa - lopa - sahaskr paivirato ahosi, so tassa kammassa [PTS Page 177] [\q 177/] katatt upacitatt ussannatt vipulatt kyassa bhed parammara sugati sagga loka upapajjati. So tattha ae deve dasahi hnehi adhigahti, dibbena yun dibbena vaena dibbena sukhena dibbena yasena dibbena dhipateyyena dibbehi rpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phohabbehi. So tato cuto itthatta gato samno imni dve mahpurisalakkhani pailabhati, samadanto ca hoti susukkadho ca. [BJT Page 284] [\x 284/] So tehi lakkhaehi samanngato sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni satta ratanni bhavanti. Seyyathda: cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana parinyakaratanameva sattama. Parosahassa kho panassa putt bhavanti, sr vragarp parasenappamaddan. So ima pahavi sgarapariyanta akhlamanimittamakaaka iddha phta khema siva nirabbuda adaena asatthena dhammena samena ahivijiya ajjhvasati. Rj samno ki labhati? Suviparivro hoti, suc'ssa honti parivr brhmaagahapatik negama jnapad gaak mahmatt ankah dovrik amacc prisajj rjno bhogiy kumr. Rj samno ida labhati. Sace kho pana agrasm anagriya pabbajati araha hoti sammsambuddho loke vivattacchado. Buddho samno ki labhati? Suciparivro hoti, suci'ssa honti parivr bhikkh bhikkhuniyo upsak upsikyo dev manuss asur ng gandhabb. Buddho samno ida labhati. Etamattha bhagav avoca. Tattheta vuccati: Micchjvaca avassaji samena vutti Suvin so janayittha dhammikena [PTS Page 178] [\q 178/] ahitampi ca apnudi1 Hitampi ca bahujanasukhaca cari.2 Sagge vedayati naro sukhaphalni Karitv nipuehi vudhi

Sabbh vaitni tidivapuravarasamo Abhiramati ratikhisamag. Laddh3 mnusaka bhava tato Cavitv4 sukataphalavipka Sesakena pailabhati lapanaja Samamapi suci susukka.5 ----------------- 1. Apanud (machasa) 2. Acari (machasa) 3. Laddhna (machasa) 4. Cavitvna (machasa) 5. Laddhna manussaka bhava tato caviya puna sukata, phalavipka, ye sakena pailabhati lapanaja samamapi suci ca suvisuddha susukka (sy) [BJT Page 286] [\x 286/]

Ta veyyajanik samgat Bahavo bykasu nipuasammat manuj Sucijanaparivragao bhavati Dijasamasukkasucisobhanadanto. Rao hoti bahujano Suciparivro mahati mahi anussako, [PTS Page 179] [\q 179/] pasayha na ca janapadatudana Hitampi ca bahujanasukhaca caranti. Atha ce pabbajati bhavati vippo Samao samitarajo vivattachaddo, Vigatadarathakilamatho Imampi ca parampi ca1 passati loka. Tassovdakar bah gih ca pabbajit ca Asucigarahita2 dhunanti ppa, Sa hi sucihi parivuto bhavati Malakhlakalikilese panudet ti. 3 Lakkhaasutta nihita sattama. ---------------- 1. Imamaji ca paramaphi ca [pts], paramapi paramapi ca (sy) 2. Apuci garahita (machasa) 3. Tassovdak bahugih ca. Pabbajito ca asucvigarahita - panudi psasasa hi sucihi parivuto, bhavati malakhilaka kilase panudeti (sy) [BJT Page 288] [\x 288/] 8. [PTS Page 180] [\q 180/] Sglasutta. 1. Eva me suta:

D.N. 464/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Eka samaya bhagav rjagahe viharati veavane kalandakanivpe. Tena kho pana samayena siglako1 gahapatiputto klasseva vuhya rjagah nikkhamitv allavattho allakeso pajaliko puthuddis2 namassati, purattima disa dakkhia disa pacchima disa uttara disa hehima disa uparima disa. 2. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya rjagaha piya pvisi. Addas kho bhagav siglaka gahapatiputta klasseva vuhya rjagah nikkhamitv allavatta allakesa pajalika puthudadis namassanta, puratthima disa dakkhia disa pacchima disa uttara disa hehima disa uparima disa. Disvna siglaka gahapatiputta etadavoca: kinnu kho tva gahapatiputta klasseva uhya rjagah nikkhamitv allavattho allakeso pajaliko puthuddis [PTS Page 181] [\q 181/] namassasi, puratthima disa dakkhia disa pacchima disa uttara disa hehima disa uparima disanti?". "Pit ma bhante kla karonto eva avaca: 'dis tta namasseyys'ti. So kho aha bhante pituvacana sakkaronto garukaronto mnento pjento klasseva vuhya rjagah nikkhamitv allavattho allakeso pajaliko puthuddis namassmi, puratthima disa dakkhia disa pacchima disa uttara disa hehima disa uparima disanti". "Na kho gahapatiputta ariyassa vinaye eva chaddis namassitabb"ti. "Yathkatha pana bhante ariyassa vinaye chaddis namassitabb? Sdhu me bhante bhagav tath dhamma desetu yath ariyassa vinaye chaddis namassitabb"ti. ------------- Lakkhaasuttako(machasa) 2. Puthudis (machasa) [BJT Page 290] [\x 290/] Chaddis 3. Tena hi gahapatiputta suhi, sdhuka manasi karohi, bhsissm'ti. 'Eva bhante'ti kho siglo gahapatiputto bhagavato paccassosi. Bhagav etadavoca:

"Yato kho gahapatiputta ariyasvakassa cattro kammakiles pah honti, cathi hnehi ppakamma na karoti, cha ca bhogna apyamukhni na sevati, so eva cuddasappakpagato, chaddispaicchd,1 ubhayalokavijayya paipanno hoti, tassa aya ceva loko raddho hoti paro ca loko. So kyassa bhed parammara sugati sagga loka upapajjati. Kammakiles 4. Katamassa cattro kammakiles pah honti? Ptipto kho gahapatiputta kammakileso, adinndna kammakileso, kmesu micchcro kammakiloso, musvdo kammakileso. Imassa cattro kammakiles pah hont"ti. Idamavoca bhagav. Ida vatv2 sugato, athpara etadavoca satth: [PTS Page 182] [\q 182/] ptipta adinndna musvdo ca vuccati Paradragamanaceva nappasasanti pait'ti. Agatigamanni 5. Katamehi cathi hnehi ppakamma karoti? Chandgati gacchanto ppakamma karoti, dosgati gacchanto ppakamma karoti, mohgata gacchanto ppakamma karoti, bhaygati gacchanto ppakamma karoti. Yato kho gahapatiputta ariyasvako neva chandgati gacchati, na dosgati gacchati, na mohgati gacchati, na bhaygati gacchati, imehi cathi hnehi ppakamma na karot'ti. Idamavoca bhagav ida vatv sugato athpara etadavoca satth: Chand dos bhay moh yo dhamma ativattati, Nihyati tassa yaso3 kapakkhe'va candim. -------------- 1. Chaddis paicchdi hoti (sy) 2. Vatvna (machasa) 3. Yaso tassa (machasa) [BJT Page 292] [\x 292/]

Chand dos bhay moh yo dhamma ntivattati, prati tassa yaso1 sukkapakkhe'va2 candim'ti. Cha apyamukhni

D.N. 465/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

6. Katamni cha bhogna apyamukhni na sevati? Surmerayamajjapamdahnnuyogo kho gahapatiputta bhogna apyamukha. Viklavisikhcariynuyogo bhogna apyamukha. Samajjbhicaraa bhogna apyamukha. Jtappamdahnnuyogo bhogna apyamukha. Ppamittnuyogo bhogna apyamukha. lassnuyogo bhogna apyamukha. Majjapandnav Cha kho'me gahapatiputta dnav surmerayamajjapamdahnnuyoge: sandihik dhanajn, kalahappavahan, rogna yatana, akittisajanan, [PTS Page 183] [\q 183/] kopnanidasan payadubbalkaratveva chaha pada bhavati. Ime kho gahapatiputta cha dnav surmerayamajjapamdahnnuyoge. Viklacariydnv Cha kho'me gahapatiputta dnav viklavisikhcariynuyoge: att'pi'ssa agutto arakkhito hoti puttadro'pi'ssa agutto arakkhito hoti, spateyyampi'ssa agutta arakkhita hoti, sakiyo ca hoti ppakesu hnesu, abhtavacana ca tasmi rhati, bahnaca dukkhadhammna purakkhato hoti. Ime kho gahapatiputta cha dnav viklavisikhcariynuyoge. Samajjbhivaradnav Cha kho'me gahapatiputta dnav samajjbhicarae: kva3 nacca, kva gta, kva vdita, kva akkhna, kva pissara, kva kumbhathanti? Ime kho gahapatiputta cha dnav samajjbhivarae. -------------- 1. Yaso tassa (machasa) 2. Juhapakkeva (kam) 3. Kuva [pts] [BJT Page 294] [\x 294/] Jtappamddnav Cha kho'me gahapatiputta dnav jtappamdahnnuyoge: jaya vera pasavati, jito vittamanusocati, sandihik dhanajni, sabhgatassa1 vacana na rhati, mittmaccna paribhto hoti, vhavivhakna apatthito hoti, akkhadhutto

aya purisapuggalo nla drabharay'ti. Ime kho gahapatiputta cha dnav jtappamdahnnuyoge. Ppamittnuyogdnav Cha kho'me gahapatiputta dnav ppamittnuyoge: ye dhutt, ye so, ye pips, ye nekatik, ye cacanik, ye shasik, tyssa mitt honti. Te sahy. [PTS Page 184] [\q 184/] ime kho gahapatiputta cha dnav ppamittnuyoge. lassdnv Cha kho'me gahapatiputta dnav lassnuyoge: atistanti kamma na karoti, atiuhanti kamma na karoti, atisyanti kamma na karoti, atipto'ti kamma na karoti, atichto'smti kamma na karoti, atidhto'smti kamma na karoti. Tassa eva kiccpadesabahulassa viharato anuppann ceva bhog nppajjanti, uppann ca bhog parikkhaya gacchanti. Imo kho gahapati putta cha dnav lassnuyoge"ti. Idamavoca bhagav, ida vatv sugato athpara etadavoca satth: ---------- 1. Sabhye tassa (kam) [BJT Page 296] [\x 296/]

7. "Hoti pnasakh nma hoti sammiyasammiyo Yo ca atthesu jtesu sahyo hoti so sakh. 1 Ussraseyy paradrasevan Verappasago1 ca anatthat ca Pp ca mitt sukadariyat ca Ete cha hn purisa dhasayanti. 2 Ppamitto ppasakho ppacragocaro Asm lok parambh ca ubhay dhasate naro. 3. Akkhitthiyo vru naccagta Divsoppa pricariy akle Pp ca mitt sukadariyat ca Ete cha hn purisa dhasayanti. 4 Akkhehi dibbanti sura pvanti Yantitthiyo pasam paresa [PTS Page 185] [\q 185/] nihnasev na ca vuddhasevi2 Nihyare kapakkhe'va cando. 5

D.N. 466/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Yo vru adhano akicano Pipso piva ppa gato3 Udakamiva ia vighati Akula4 khiti khippamattano. 6 Na divsoppaslena rattimuhnadessin5, Nicca mattena soena sakk vasitu ghara. 7 Atista atiuha atisyamida ah, Iti vissahakammanne atth accenti mave. 8 Yo'dha staca uhaca t bhiyyo na maati Kara purisakiccni so sukh6 na vihyat"ti 9 ------------- 1. Verappasavo (machasa) 2. Vudadhisevi (sy), khudadhisevi (kam) 3. Pipsosi atthapgato (sy), pipsopi samappapgaso (kam) papagato (machasa) 4. kula (sy, kam) 5. Rattinuhnadassin [pts] 6. Suka (machasa) [BJT Page 298] [\x 298/] Mittapatirpak 8. Cattro'me gahapatiputta amitt mittapatirpak1 veditabb. Aadatthuharo amitto mittapatirpako veditabbo, vacparamo amitto mittapatirpako veditabbo, anuppiyabh amitto mittapatirpako veditabbo, apyasahyo amitto mittapatirpako veditabbo. Cathi kho gahapatiputta hnehi aadatthuharo [PTS Page 186] [\q 186/] amitto mittapatirpako veditabbo. Aadatthuharo hoti appena bahumicchati, Bhayassa kicca karoti sevati atthakra. Imehi kho gahapatiputta cathi hnehi aadatthuharo amitto mittapatirpako veditabbo. Cathi kho gahapatiputta hnehi vacparamo amitto mittapatirpako veditabbo. Attena paisantharati2 angatena paisantharati, niratthakena sagahti, paccuppannesu kivecasu byasana dasseti. Imehi kho gahapatiputta cathi hnehi vacparamo amitto mittapatirpako veditabbo.

Cathi kho gahapatiputta hanehi anuppiyabhi amitto mittapatirpako veditabbo. Ppakampi'ssa3 anujnti, kalyampi'ssa anujnti, sammukh'ssa vaa bhsati, parammukh'ssa avaa bhsati. Imehi kho gahapatiputta cathi hnehi anuppiyabh amitto mittapatirpa veditabbo. Cathi kho gahapatiputta hnehi apyasahyo amitto mittapatirpako veditabbo: surmerayamajjapamdahnnuyoge sahyo hoti, viklavisikhcariynuyoge sahyo hoti, samajjbhivarae sahyo hoti, jtappamdahnnuyoge sahyo hoti. Imehi kho gahapatiputta cathi hnehi apyasahyo amitto mittapatirpako veditabbo'ti. ------------- 1. Mittapairpak (smu) 2. Paisandharati (kam) 3. Ppakammampissa (sy) [BJT Page 300] [\x 300/] Idamavoca bhagav. Ida vatv sugato athpara etadavoca satth: "Aadatthuharo mitto yo ca mitto vacparo, 1 Anuppiyaca yo ha apyesu ca yo sakh. Ete amitte cattro iti viya paito, rak parivajjeyya magga paibhaya yath"ti. Suhadamitt 9. [PTS Page 187] [\q 187/] cattro'me gahapatiputta mitt suhad veditabb: upakro2 mitto suhado veditabbo, samnasukhadukkho mitto suhado veditabbo, atthakkhy mitto suhado veditabbo, anukampako mitto suhado veditabbo. Cathi kho gahapatiputta hnehi upakro mitto suhado veditabbo. Pamatta rakkhati, pamattassa spateyya rakkhati, bhtassa saraa hoti, uppanne kiccakaraye taddigua bhoga anuppadeti. Imehi kho gahapatiputta cathi hnehi upakro mitto suhado veditabbo. Cathi kho gahapatiputta hnehi samnasukhadukkho mitto suhado veditabbo: guyhamassa cikkhati, guyhamassa parighati, padsu na vijahati, jvitampi'ssa atthya pariccatta hoti. Imehi kho gahapatiputta cathi hnehi samnasukhadukkho mitto suhado veditabbo.

D.N. 467/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cathi kho pana gahapatiputta hnehi atthakkhy mitto suhado veditabbo: pp nivreti, kalye niveseti, assuta sveti, saggassa magga cikkhati. Imehi kho gahapatiputta cathi hnehi atthakkhy mitto suhado veditabbo. Cathi kho pana gahapatiputta hnehi nukampako mitto suhado veditabbo: abhavenassa na nandati, bhavenassa nandati, avaa bhaamna nivreti, vaa bhaamna pasasati. Imehi kho gahapatiputta cathi hnehi nukampako mitto suhado veditabbo"ti. ----------- 1. Vacparamo (sy) 2. Upakrako (sy) [BJT Page 302] [\x 302/]

[BJT Page 304] [\x 304/]

Pacahi kho gahapatiputta hnehi puttena puratthim dis mtpitaro paccupahtabb: bhato nesambharissmi1, kicca nesa karissmi, kulavasa hapessmi, dyajja paipacchmi2, atha v pana petna klakatna dakkhia anuppadassm"ti. Imehi kho gahapatiputta pacahi hnehi puttena puratthim dis mtpitaro paccupahit pacahi hnehi putta anukampanti: pp nivrenti, kaye nivesenti, sippa sikkhpenti, patirpena drena sayojenti, samaye dyajja niyytenti3. Imehi kho gahapatiputta pacahi hnehi puttena puratthim dismtpitaro paccupahit imehi pacahi hnehi putta anukampanti. Evamassa es puratthim dis paicchann hoti khem appaibhay. 12. Pacahi kho gahapatiputta hnehi antevsin dakkhi dis cariy paccupahtabb: uhnena, upahnena, susssya, pricariyya, sakkacca sippapaiggahaena4. Imehi kho gahapatiputta pacahi hnehi antevsin dakkhi dis cariy paccupahit, pacahi hnehi antevsi anukampanti: suvinta vinenti, suggahita ghpenti, sabbasippasuta samakkhyino bhavanti, mittmaccesu paiydenti5, dissu parittna karonti. Imehi kho gahapatiputta pacahi hnehi antevsin [PTS Page 190] [\q 190/] dakkhi dis cariy paccupahit, imehi pacahi hnehi antevsi anukampanti. Evamassa es dakkhi dis paicchann hoti khem appaibhay. ----------- 1. Nesa harissmi (machasa) 2. Paipajjmi (machasa) 3. Niyya denati (machasa) 4. Sippa paiggahaena (sy) sippauggahaena (kam) 5. Paivedenati ( sy) [BJT Page 306] [\x 306/]

Idamavoca bhagav. Ida vatv sugato, athpara etadavoca satth: 10. [PTS Page 188] [\q 188/] "upakro ca yo mitto yo ca mitto sukhe dukhe1 Atthakkhy ca yo mitato yo ca mitto'nukampako. Etepi mitte cattro iti viya paito Sakkacca payirupseyya mt putta'va orasa. Paito slasampanno jala agg va bhsati Bhoge saharamnassa bhamarasseva iryato Bhog sannicaya yanti vammiko'vupacyat. Eva bhoge samhatv2 alamatto kule gih Catudh vibhaje bhoge sa ve mittni ganthati. Ekena bhoge bhujeyya dvhi kamma payojaye Catutthaca nidhpeyya padsu bhavissat"ti. Chaddispaicchdana 11. Kathaca gahapatiputta ariyasvako chaddispaicchd hoti? Chayim gahapatiputta dis veditabb: puratthim dis mtpitaro veditabb. Dakkhi [PTS Page 189] [\q 189/] dis cariy veditabb. Pacchim dis puttadr veditabb. Uttar dis mittmacc veditabb. Hehim dis dsakammakar veditabb. Uparim dis samaabrhma veditabb. ----------- 1. Sukhe dukkhe ca ye sakh (machasa) 2. Samhartv (sy)

13. Pacahi kho gahapatiputta hnehi smikena pacchim dis bhariy paccupahtabb: sammnanya, anavamnanya, 1 anaticariyya, issariyavossaggena, alakrnuppadnena. Imehi kho gahapatiputta pacahi hnehi smikena pacchim dis bhariy paccupahit, pacahi hnehi smika anukampati: susavihitakammant ca hoti, susagahitaparijan ca2, anaticrin ca,

D.N. 468/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sambhata anurakkhati, dakkh ca hoti analas sabbakiccesu. Imehi kho gahapatiputta pacahi hnehi smikena pacchim dis bhariy paccupahit imehi pacahi hnehi smika anukampati. Evamassa es pacchim dis paicchann hoti khem appaibhay. 14. Pacahi kho gahapatiputta hnehi kulaputtena uttar dis mittmacc paccupahtabb: dnena, peyyavajjena3, atthacariyya, samnattatya, avisavdanatya. Imehi kho gahapatiputta pacahi hnehi kulaputtena uttar dis mittmacc paccupahit pacahi hnehi kulaputta anukampanti: pamatta rakkhanti, pamattassa spateyya rakkhanti, bhtassa saraa honti, padsu na vijahanti, aparapaj cassa paipjenti. Imehi kho gahapatiputta pacahi hnehi kulaputtena uttar dis mittmacc paccupahit imehi pacahi hnehi kulaputta anukampanti. Evamassa es uttar dis paicchann hoti khem appaibhay. -------------- 1. Avimnanya (sy,[pts] 2. Sagahita parijan ca (machasa) 3. Piyavajjena (sy kam) [BJT Page 308] [\x 308/]

anukampanti, assuta sventi, suta pariyodapenti, saggassa magga cikkhanti. Imehi kho gahapatiputta chahi hnehi kulaputtena uparim dis samaabuhma paccupahit imehi chabhi hnehi kulaputta anukampanti. Evamassa es uparim dis paicchann hoti khem appaibhay"ti. Idamavoca bhagav. Ida vatv sugato athpara etadavoca satth: 17. "Mtpit dis pubb cariy dakkhi dis [PTS Page 192] [\q 192/] puttadr dis pacc mittmacc ca uttar. Dsakammakar heh uddha samaabrhma Et dis namasseyya alamatto kule gih. ------------- 1. Assirakena (machasa) [BJT Page 310] [\x 310/]

Paito slasampanno sanho ca paibhnav, Nivtavutti atthaddho tdiso labhate yasa. Uhnako analaso padsu na vedhati, Acchinnavutti medhv tdiso labhate yasa. Saghako mittakaro vada vtamaccharo, Net vinet anunet tdiso labhate yasa. Dnaca peyyavajjaca atthacariy ca y idha, Samnattat ca dhammesu tattha tattha yathraha. Ete kho sagah loke rathass'va yyato, Ete ca sagah nssu na mt puttakra, Labhetha mna pja v pit v puttakra. Yasm ca sagahe ete samavekkhanti1 pait, [PTS Page 193] [\q 193/] tasm mahatta papponti psas ca bhavanti te"ti. 18. Eva vutte siglako2 gahapatiputto bhagavanta etadavoca: abhikkanta bhante, abhikkanta bhante. Seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti, evameva bhagavat anekapariyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi, dhammaca bhikkhusagaca. Upsaka ma

15. Pacahi kho gahapatiputta hnehi ayirakena 1 [PTS Page 191] [\q 191/] hehim dis dsakammakar paccupahtabb: yathbala kammantasavidhnena, bhattavetannuppadnena, gilnupahnena, acchariyna rasna savibhgena, samaye vossaggena. Imehi kho gahapatiputta pacahi hnehi ayirakena hehim dis dsakammakar paccupahit pacahi hnehi ayiraka anukampanti. Pubbuhyino ca honti, pacchniptino ca, dinndyino ca, sukatakammakar ca, kittivaahar ca. Imehi kho gahapatiputta pacahi hnehi ayirakena hehim dis dsakammakar paccupahit imehi pacahi hnehi ayiraka anukampanti. Evamassa es hehim dis paicchann hoti khem appaibhay. 16. Pacahi kho gahapatiputta hnehi kulaputtena uparim dis samaabrhma paccupahtabb: mettena kyakammena, mettena vackammena, mettena manokammena, anvaadvaratya, misnuppadnena. Imehi kho gahapatiputta pacahi hnehi kulaputtena uparim dis samaabrhma paccupahit chahi hnehi kulaputta anukampanti. Pp nivrenti, kalye nivesenti, kalyena manas

D.N. 469/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhagav dhretu ajjatagge pupeta saraa gatanti. Siglasutta nihita ahama. ----------- 1. Sammapekkhanti (machasa) 2. Siglovdasuttata [pts] [BJT Page 312] [\x 312/] [PTS Page 194] [\q 194/] 9. niyasutta. 1. Eva me suta: Eka samaya bhagav rjagahe viharati gijjhake pabbate. Atha kho cattro mahrj1 mahatiy ca yakkhasenya mahatiy ca gandhabbasenya mahatiy ca kumbhaasenya mahatiy ca ngasenya, catuddisa rakkha hapetv, catuddisa gumba hapetv, catuddisa ovaraa hapetv, abhikkantya rattiy abhikkantava kevalakappa gijjhaka2 obhsetv, yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Te pi kho yakkh appekacce bhagavanta abhivdetv ekamanta nisdisu, appekacce bhagavat saddhi sammodisu. Sammodanya katha srnya vtisretv ekamanta nisdisu. Appekacce yena bhagav tenajali panmetv ekamanta nisdisu. Appekacce nmagotta svetv ekamanta nisdisu appekacce tuhbht ekamanta nisdisu. 2. Ekamanta nisinno kho vessavao mahrj bhagavanta etadavoca: "Santi hi bhante ur yakkh bhagavato appasann. Santi hi bhante ur yakkh bhagavato pasann. Santi [PTS Page 195] [\q 195/] hi bhante majjhim yakkh bhagavato appasann. Santi hi bhante majjhim yakkh bhagavato pasann. Santi hi bhante nc yakkh bhagavato appasann. Santi hi bhante nc yakkh bhagavato pasann. ------------ - - - - - - - - - - - - - - - - - - - 1. Mahrjno machasa 2. Gijjhaka pabbata - machasa [BJT Page 314] [\x 314/]

Yebhuyyena kho pana bhante yakkh appasann yeva bhagavato. Ta kissa hetu: bhagav hi bhante ptipt veramaiy dhamma deseti, adinndn veramaiy dhamma deseti, kmesu micchcr veramaiy dhamma deseti, musvd veramaiy dhamma deseti, surmerayamajjappamdahn veramaiy dhamma deseti, yebhuyyena kho pana bhante yakkh appaivirat yeva ptipt, appaivirat adinndn, appaivirat kmesu micchcr, appaivirat musvd, appaivirat surmerayamajjappamdahn. Tesanta hoti appiya amanpa. Santi hi bhante bhagavato svak, arae vanapatthni1 pantni sensanni paisevanti appasaddni appanigghosni vijanavtni manussarhaseyyakni2 paisallnasruppni. Tattha santi ur yakkh nivsino ye imasmi bhagavato pvacane appasann. Tesa psdya! Uggahtu bhante bhagav niya rakkha bhikkhna bhikkhuna upsakna upsikna guttiy rakkhya avihisya phsuvihry"ti. 3. Adhivsesi bhagav tuhbhvena. Atha kho vessavao mahrj bhagavato adhivsana viditv tya velya ima niya rakkha abhsi: 4. "Vipassissa3 namatthu cakkhumantassa sirmato Sikhissa pi3 namatthu sabbabhtnukampino. Vessabhussa5 namatthu nahtakassa6 tapassino [PTS Page 196] [\q 196/] namatthu kakusandhassa mrasenpamaddino Kogamanassa namatthu brhmaassa vusmato, Kassapassa namatthu vippamuttassa sabbadhi. -------------- 1. Araavanapatthni (machasa) 2. Rrasseyyakni (smu, machasa) 3. Vipassissa ca (machasa) 4. Sikhissapi ca (machasa); Vessabhussa ca (machasa) [BJT Page 316] [\x 316/] Agrasassa namatthu sakyaputtassa sirmato Yo ima dhammamadesesi1 sabbadukkhpandana. Ye cpi nibbut loke yathbhta vipassisu Te jan apisun' mahant vtasrad.

D.N. 470/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

5. Hita devamanussna ya namassanti gotama Vijjcaraasampanna mahanta vtasrada. Yato uggacchati suriyo2 dicco maal mah Yassa cuggacchamnassa savar pi nirujjhati. Yassa cuggate suriye3 divaso'ti pavuccati, Rahado pi tattha gambhro samuddo saritodako Eva na tattha jnanti samuddo saritodako, [PTS Page 197] [\q 197/] ito s purim dis iti na cikkhat jano Ya disa abhipleti mahrj yasassi so Gandhabbna dhipati dhataraho'ti nma so Ramat naccagtehi gandhabbehi purakkhato Putt pi tassa bahvo ekanm'ti me suta, Asti dasa eko ca indanm mahabbal Te cpi buddha disvna buddha diccabandhuna Drato'va namassanti mahanta vtasrada Namo te purisjaa namo te purisuttama Kusalena samekkhasi. Amanuss pi ta vandanti. Suta neta abhihaso tasm eva vademase ------------ 1. Dhamma desesi - machasa 2. Suriyo machasa 3. Suriye - machasa [BJT Page 318] [\x 318/] 'Jina vandatha gotama 'jina vandma gotama' "Vijjcaraasampanna buddha vandma gotama" 6. Yena pet pavuccanti pisu pihimasik, Ptiptino edd cor nekatik jan [PTS Page 198] [\q 198/] ito s dakkhi dis iti na cikkhat jano, Ya disa abhipleti mahrj yasass so Kumbhana dhipati virho iti nmaso, Ramati naccagtehi kumbhaehi purakkhato. Putt pi tassa bahavo ekanm'ti me suta Asti dasa eko ca indanm mahabbal Te cpi buddha disvna buddha diccabandhuna Durato'va namassanti mahanta vtasrada

'Namo te purisjaa namo te purisuttama'. Kusalena samekkhasi. Amanuss pi ta vandanti Suta neta abhihaso tasm eva vademase 'Jina vandatha gotama jina vandma gotama, Vijjcaraasampanna buddha vandma gotama'. 7. Yattha coggacchati suriyo dicco maal mah Yassa coggacchamnassa divaso pi nirujjhati. Yassa coggate suriye savar'ti pavuccati, Rahado pi tattha gambhro samuddo saritodako. --------------- 1. Luddh - [pts.] Kam 2. Temayipati rj dhatarrnaii nmata:, Gandharvdhipati rj devehi sa ca rakita: 3. Temadhipati rj viruhakoti nmata:, Kumabhdhipati rj yamena saha rakatu Kumbhaeh surakita: - mahvasatu. Putr pi tasya bahava - ekanm vicaka: Atirdaa cekva - idranm mahbal: lalitavistara [BJT Page 320] [\x 320/]

Eva na tattha jnanti samuddo saritodako Ito s pacchim dis iti na cikkhat jano [PTS Page 199] [\q 199/] ya disa abhipleti mahrj yasass so. Ngnaca1 dhipati virpakkho'iti nmaso, Ramati naccagtehi ngeheva purekkhato2 Putt pi tassa bahavo ekanm'ti me suta, Asti dasa eko ca indanm mahabbal Te cpi buddha disvna buddha diccabandhuna Drato'va namassanti mahanta vtasrada, Namo te purisjaa namo te purisuttama Kusalena samekkhasi. Amanuss pi ta vandanti. Suta neta abhihaso tasm eva vademase: "Jina vandatha gotama jina vandma gotama, Vijjcaraasampanna buddha vandma gotama"

D.N. 471/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

8. Yena uttarakuru ramm3 mahneru sudassano, Manuss tattha jyanti amam apariggah Na te bja pavapanti napi nyanti nagal Akahapkima sli paribhujanti mnus Akaa athusa suddha sugandha taulapphala, [PTS Page 200] [\q 200/] tuikre pacinvna tato bhujanti bhojana Gvi ekakhura katv anuyanti disodisa, Pasu ekakhura katv anuyanti disodisa ----------- 1. Ngna - [pts] 2. Virpakkho iti - [pts] 3. Uttarakuruvho - machasa 4. Itthivhana - [pts.] Itthi v vhana machasa 5. Temadhipati rj virpke iti nmataḥ Sa vo ngdhipo rj varuena saha rakatu sarvangehi rakitaḥ - mahvastu [BJT Page 322] [\x 322/]

Ojasi tejasi tatojas sro rj ariho nemi. Rahado pi tattha dhara nma, yato megh pavassanti Vass yato patyanti. Sabhpi tattha bhagalavat5 nma yattha yakkh payirupsanti. Tattha niccaphal rukkh nndijagayut Mayrakocbhirut6 kokildhi vaggubhi. --------------- 1. Anupariyyanti - machasa 2. Nasuriy machasa 3. Parakusian - machasa 4. Kasvanto - machasa 5. Slavan - machasa 6. Mayurakocbhirud - machasa [BJT Page 324] [\x 324/]

Jva jvakasaddettha atho uhavacittak1 [PTS Page 202] [\q 202/] kukutthak2 kurak vane pokkharastak. Sukasikasaddettha daamavakni ca Sobhati sabbakla s kuveranain sad. 10. Ito s uttar dis iti na cikkhat jano Ya disa abhipleti mahrj yasass so. Yakkhna dhipati kuvero iti nmaso3 Ramat naccagtehi yakkhehi purakkhato. Putt pi tassa bahavo ekanm'ti me suta, Asti dasa eko ca indanm mahabbal. Te cpi buddha disvna buddha diccabandhuna, Drato'va namassanti mahanta vtasrada 'Namo te purisjaa namo te purisuttama'. 'Kusalena samekkhasi' Amanusspi ta vandanti, suta neta abhihaso. Tasm eva vademase: 'Jina vandatha gotama' 'jina vandma gotama, Vijjcaraasampanna buddha vandma gotamanti". 11. [PTS Page 203] [\q 203/] aya kho s mrisa niy rakkh bhikkhna bhikkhuna upsakna upsikna guttiy rakkhya avihisya phsuvihryti. Yassa kassaci mrisa bhikkhussa v bhikkhuniy v upsakassa v upsikya v aya niy

Itthivhana katv anuyanti disodisa, Purisavhana katv anuyanti disodisa. Kumrivhana katv anuyanti disodisa, Kumravhana katv anuyanti disodisa. Te yne abhirhitv sabb dis anupariyanti1 Pacr tassa rjino: Hatthiyna assayna dibba yna upahita. Psd sivik ceva mahrjassa yasassino Tassa ca nagar ahu antaikkhe sumpit n kusin parakusin Napuriy2 parakusita n3. [PTS Page 201] [\q 201/] uttarena kapvanto4 janoghamaparena ca, Navanavutiyo ambarambaravatiyo akamand nma rjadhn. Kuverassa kho pana mrisa mahrjassa vis nma rjadhn. Tasm kuvero mahrj vessavao'ti pavuccati. Paccesanto paksenti tatol tattal tatotal

D.N. 472/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rakkh suggahit bhavissati samattpariyput, 4 ---------------- 1, Ohavacittak (machasa) 2. Kukkuak (machasa) 3. Nmadhipati rj kuvera iti nmata: sarvayakdhipo rj rkashi saha rakatu yaka rkasa rakita: - mahvastu. 4. Pariypu - kam. [BJT Page 326] [\x 326/]

Seyyathpi mrisa rao mgadhassa vijite mahcor, te neva rao mgadhassa diyanti, na rao mgadhassa purisakna diyanti, na rao mgadhassa purisakna purisakna diyanti, te kho te mrisa mahcor rao mgadhassa avaruddh nma vuccanti, evameva kho mrisa santi hi amanuss ca rudd rabhas, te neva mahrjna diyanti, na mahrjna purisakna diyanti, na mahrjna purisakna purisakna diyanti. Te kho te mrisa amanuss mahrjna avaruddh nma vuccanti. 13. Yo hi koci mrisa amanusso, yakkho v yakkhi v, yakkhapotako v yakkhapotik v, yakkhamahmatto v yakkhaprisajjo v yakkhapacro v, gandhabbo v gandhabb v, gandhabbapotako v gandhabbapotik v, gandhabbamahmatto v gandhabbaprisajjo v gandhabbapacro v, kumbhao v kumbha v, kumbhaapotako v kumbhaapotik v, kumbhaamahmatto v kumbhaaprisajjo v kumbhaapacro v, ngo v ngin v, ngapotako v ngapotik v, ngamahmatto v ngaprisajjo v ngapacro v, paduhacitto: bhikkhu v bhikkhui v, upsaka v upsika v, gacchanta v anugaccheyya, hita v upatiheyya, nisinna v upanisdeyya, nipanna v upanipajjeyya, imesa yakkhna mahyakkhna, senpatna mahsenpatna, ujjhpetabba vikkanditabba viravitabba; "aya yakkho gahti, aya yakkho visati, aya yakkho heheti, aya yakkho viheheti, aya yakkho hisati, aya yakkho vihisati, aya yakkho na mucat"ti. 14. Katamesa yakkhna mahyakkhna senpatna mahsenpatna: [BJT Page 330] [\x 330/]

Tace amanusso yakkho v yakkhi v, yakkhapotako v yakkhapotik v, yakkhamahmatto v yakkhaprisajjo v yakkhapacro v, gandhabbo v gandhabb v, gandhabbapotako v gandhabbapotik v, gandhabbamahmatto v gandhabbaprisajjo v gandhabbapacro v, kumbhao v kumbha v, kumbhaapotako v kumbhaapotik v, kumbhaamahmatto v kumbhaaprisajjo v kumbhaapacro v, ngo v ngin1 v, ngapotako v ngapotik v, ngamahmatto v ngaprisajjo v ngapacro v, paduhacitto bhikkhu v bhikkhui v upsaka v upsika v gacchanta v anugaccheyya, hita v upatiheyya, nisinna v upanisdeyya, nipanna v upanipajjeyya, na me so mrisa amanusso labheyya, gmesu v nigamesu v, sakkra v garukra v. Na me so mrisa amanusso labheyya, akamandya rjadhniy vatthu v vsa v, na me so mrisa amanuss labheyya, yakkhna samiti gantu. Apissu na mrisa amanuss, anavayhampi na kareyyu avivayha. Apissu na mrisa amanuss, atthi'pi paripuhi paribhshi paribhseyyu. Apissu na mrisa amanuss, rittampissa patta sse nikkujjeyyu. Apissu na mrisa amanuss, sattadhpi'ssa muddha phleyyu. 12. Santi hi mrisa amanuss ca rudd rabhas. Te neva mahrjna diyanti, na mahrjna purisakna diyanti, na mahrjna purisakna purisakna diyanti. Te kho te mrisa amanuss mahrjna [PTS Page 204] [\q 204/] avaruddh nma vuccanti. -------------- 1. Ng v (machasa) [BJT Page 328] [\x 328/]

Indo somo varuo ca bhradvjo pajpati, Candano kmaseho ca kinnighau nighau ca. Pando opamao ca devasto ca mtali, Cittaseno ca gandhabbo nao rj janesabho. Stgiro hemavato puako karatiyo guo, [PTS Page 205] [\q 205/] svako mucalindo ca vessmitto yugandharo.. Goplo suppagedho ca2 hiri netti ca madiyo. Paclacao avako pajjanto3 sumano sumukho dadhmukho,

D.N. 473/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Mai mi caro dgho atho serissako4 saha. 15. Imesa yakkhna mahyakkhna, senpatna mahsenpatna ujjhpetabba vikkaditabba viravitabba: aya yakkho gahti, aya yakkh visati, aya yakkho heheti, aya yakkho viheheti, aya yakkho hisati, aya yakkho vihisati, aya yakkho na mucat ti. Aya kho s mrisa niy rakkh bhikkhna bhikkhuna upsakna upsikna guttiy rakkhya avihisya phsu vihry'ti. Handa ca dni maya mrisa gacchma, bahukicc maya bahukaray'ti. 'Yassa' dni tumhe mahrjno kla maath'ti. 16, Atha kho cattro mahrjno uhysan bhagavanta abhivdetv padakkhia katv tatthevantaradhyisu. Te pi kho yakkh uhysan appekacce bhagavanta abhivdetv padakkhia katv tatthevantaradhyisu. Appekacce bhagavat saddhi sammodisu, sammodanya katha srnya vtisretv tatthevantaradhyisu, appekacce [PTS Page 206] [\q 206/] yena bhagav tenajalimpametv tatthevantaradhyisu, appekacce nmagotta svetv tatthevantaradhyisu, appekacce tuhbht tatthevantaradhyis'ti. Pahamakabhavro nihito. -------------- 1. Sivako - machasa 2. Supparodho ca machasa 3. Pajjunno - machasa 4. Sersako machasa [BJT Page 332] [\x 332/]

ma abhivdetv ekamanta nisdisu. Tepi kho bhikkhave yakkh appekacce ma abhivdetv ekamanta nisdisu: appekacce mama saddhi sammodisu, sammodanya katha srya vtisretv ekamanta nisdisu: appekacce yenha tenajalimpametv ekamanta nisdisu: appekacce nmagotta svetv ekamanta nisdisu: appekacce tuhbht ekamanta nisdisu. 17. Ekamanta nisinno kho bhikkhave vessavao mahrj ma etadavoca: Santi hi bhante ur yakkh bhagavato appasann, santi hi bhante ur yakkh bhagavato pasann: santi hi bhante majjhim yakkh bhagavato appasann, santi hi bhante majjhim yakkh bhagavato pasann: santi hi bhante nc yakkh bhagavato appasann, santi hi bhante nc yakkh bhagavato pasann: yebhuyyena kho pana bhante yakkh appasann yeva bhagavato. Ta kissa hetu? Bhagav hi bhante ptipt veramaiy dhamma deseti, adinndn veramaiy dhamma deseti, kmesu micchcr veramaiy dhamma deseti, musvd veramaiy dhamma deseti, surmerayamajjappamdahn veramaiy dhamma deseti. Yebhuyyena kho pana bhante yakkh appaivirat yeva ptipt, appaivirat adinndn, appaivirat kmesu micchcr, appaivirat musvd, appaivirat surmerayamajjappamdahn. Tesa ta hoti appiya amanpa. [BJT Page 334] [\x 334/]

Santi hi bhante bhagavato svak, arae vanapatthni pantni sensanni paisevanti appasaddni appanigghosni vijanavtni manussarhaseyyakni paisallnasruppni. Tattha santi ur yakkh nivsino ye imasmi bhagavato pvacane appasann. Tesa pasdya. Uggahtu bhante bhagav niya rakkha bhikkhna bhikkhuna upsakna upsikna guttiy rakkhya avihisya phsuvihryti. Adhivsesi kho aha bhikkhave tuhbhvena. 18, Atha kho bhikkhave vessavao mahrj ma adhivsana viditv tya velya ima niya rakkha abhsi: Vipassissa namatthu cakkhumantassa sirmato,

16. Atha kho bhagav tass rattiy accayena bhikkh mantesi: Ima bhikkhave ratti cattro mahrjno mahatiy ca yakkhasenya, mahatiy ca gandhabbasenya, mahatiy ca kumbhaasenya, mahatiy ca ngasenaya, catuddisa rakkha hapetv, catuddisa gumba hapetv, catuddisa ovaraa hapetv, abhikkantya rattiy abhikkantava kevalakappa gijjhaka pabbata obhsetv yenha tenupasakamisu, upakakamitv

D.N. 474/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Sikhissapi namatthu sabbabhtnukampino. 1. Vessabhussa namatthu nahtakassa tapassino, Namatthu kakusandhassa mrasenappamaddino. 2 Kogamanassa namatthu brhmaassa vusmato. Kassapassa ca namatthu vippamuttassa sabbadhi. 3. Agrasassa namatthu sakyaputtassa sirmato, Yo ima dhammamadesesi sabbadukkhpandana 4. Ye cpi nibbut loke yathbhta vipassisu, Te jan apisun mahant vtasrad. 5 19, Hita devamanussna ya namassanti gotama, Vijjcaraasampanna mahanta vtasrada6. Yato uggacchati suriyo dicco maal mah, Yassa cuggacchamnassa savar pi nirujjhati 7. [BJT Page 336] [\x 336/]

Jina vadatha gotama jina vandma gotama, Vijjcaraasampanna buddha vadma gotama14 Yena pet pavuccanti pisu pihimasik, Ptiptino edd cor nekatik jan 15. Ito s dakkhi dis iti na cikkhat jano, Ya disa abhipleti mahrj yasassi so16. Kumbhana dhipati virho iti nmaso, Ramati naccagtehi kumbhaehi purakkhato 17. Putt pi tassa bahavo ekanm'ti me suta, Asti dasa eko ca indanm mahabbal18 [BJT Page 338] [\x 338/]

Te cpi buddha disvna buddha diccabandhuna Drato'ca namassanti mahanta vtasrada, Namo te purisjaa namo te purisuttama. Kusalena samekkhasi, Amanuss pi ta vandanti, suta neta abhihaso Tasm eva vademase. Jina vandatha gotama jina vandma gotama, Vijjcaraasampanna buddha vandma gotama. 21. Yattha coggacchati suriyo dicco maal mah, Yassa coggacchamnassa divaso pi nirujjhati. Yassa coggate suriye savar ti pavuccati, Rahado pi tattha gambhro samuddo saritodako. Eva na tattha jnanti samuddo sritodako, Ito s pacchim dis iti na cikkhat jano Ya disa abhipleti mahrj yasass so. Ngna dhipati virpakkho iti nmaso, Ramati naccagtehi ngeheva purakkhato, Putt pi tassa bahavo ekanm'ti me suta Asti dasa eko ca indanm mahabbal. Te cpi buddha disvna buddha diccabandhuna Drato'ca namassanti mahanta vtasrada, 'Namo te purisjaa namo te purisuttama'

Yassa cuggate suriye divaso ti pavuccati, Rahado pi tattha gambhro samuddo saritodako. 8 Eva na tattha jnanti samuddo saritodako Ito s purim dis iti na cikkhat jano, Ya disa abhipleti mahrj yasassi so. 9 Gandhabbna dhipati dhataraho iti nmaso, Ramati naccagtehi gandhabbehi purakkhato, 10 Putt pi tassa bahavo ekanm'ti me suta. Asti dasa eko ca indanm mahabbal11. Te cpi buddha disvna buddha diccabandhuna Drato'va namassanti mahanta vtasrada, Namo te purisjaa namo te purisuttama 12. Kusalena samekkhasi. Amanusspi ta vandanti, Suta neta abhihaso tasm eva vademase13.

D.N. 475/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Kusalena samekkhasi Amanuss pi ta vandanti, suta neta abhihaso Tasm eva vademase. Jina vandatha gotama jina vandma gotama, Vijjcaraasampanna buddha vandma gotama. [BJT Page 340] [\x 340/]

Rahado'pi tattha dhara nma yato megh pavassanti Vass yato patyanti, Sabh pi tattha bhagalavat nma yattha yakkh payirupsanti. Tattha niccaphal rukkh nndijagayut, Mayrakocbhirud kokildihi vagguhi. Jvajvaka saddettha atho uhavacittak, Kukutthak kurak vane pokkharastak Sukaslikasaddettha daamnavakni ca, Sobhati sabbakla s kuveranalin sad. Ito s uttar dis iti na cikkhat jano, Ya disa abhipleti mahrj yasassi so. Yakkhna dhipati kuvero iti nmaso, Ramati naccagtehi yakkheheva purakkhato. Puttpi tassa bahvo ekanmti me suta. Asti dasa eko ca indanm mahabbal. Te cpi buddha disvna buddha diccabandhuna Durato'va namassanti mahanta vtasrada, Namo te purisjaa namo te purisuttama Kusalena samekkhasi. Amanuss pi ta vandanti, suta neta abhihaso. Tasm eva vademase. Jina vadatha gotama jina vandma gotama, Vijjcaraasampanna buddha vandma gotamanti. [BJT Page 344] [\x 344/]

22. Yena uttarakur ramm mahneru sudassano, Manuss tattha jyanti amam apariggah. Na te bja pavapanti napi nyanti nagal, Akahpkima sli paribhujanti mnus. Akaa athusa suddha sugandha taulapphala, Tuikre pacitvna tato bhujanti bhojana. Gvi ekakhura katv anuyanti disodisa, Pasu ekakhura katv anuyanti disodisa. Itthi vhana katv anuyanti disodisa, Purisa vhana katv anuyanti disodisa Kumri vhana katv anuyanti disodisa, Kumra vhana katv anuyanti disodisa. Te yne abhirhitv sabb dis anupariyanti, Pacr tassa rjino. Hatthiyna assayna dibba yna upahita Psd sivik ceva mahrjassa yasassino. Tassa ca nagar ah antaikkhe sumpit, n kusin parakusin napuriy parakusitan. Uttarena kapivanto janoghamaparena ca Navanavatiyo ambaraambaravatiyo akamand nma rjadhn, Kuverassa kho pana mrisa mahrjassa vis nma rjadhn, Tasm kuvero mahrj vessavao'ti pavuccati. 23. Paccesanto paksenti tatol tattal tatotal, Ojasi tejasi tatojasi sro rj ariho nemi. [BJT Page 342] [\x 342/]

24. Aya kho s mrisa, niy rakkh bhikkhna bhikkhuna upsakna upsikna guttiy rakkhya avihisya phsuvihryti. Yassa kassaci mrisa bhikkhussa v bhikkhuniy v upsakassa v upsikya v aya niy rakkh suggahit bhavissati samatt pariyput. Tace amanusso, yakkho v yakkhi v yakkhapotako v yakkhapotik v, yakkhamahmatto v yakkhaprisajjo v yakkhapacro v, gandhabbo v gandhabb v, gandhabbapotako v gandhabbapotik v, gandhabbamahmatto v gandhabbaprisajjo v gandhabbapacro v, kumbhao v kumbha v, kumbhaapotako v kumbhaapotik v, kumbhaamahmatto v kumbhaaprisajjo

D.N. 476/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

v kumbhaapacro v, ngo v ngin v, ngapotako v ngapotik v, ngamahmatto v ngaprisajjo v ngapacro v, paduhacitto, bhikkhu v bhikkhui v, upsaka v upsika v, gacchanta v anugaccheyya, hita v upatiheyya. Nisinna v upanisdeyya, nipanna v upanipajjeyya, na me so mrisa, amanusso labheyya, gmesu v nigamesu v, sakkra v garukra v. Na me so mrisa, amanusso labheyya, akamandya nma rjadhniy vatthu v vsa v. Na me so mrisa, amanusso labheyya, yakkhna samiti gantu. Apissu na mrisa, amanuss anavayhampi na kareyyu avivayha. Apissu na mrisa, amanuss atthi paripuhi paribhshi paribhseyyu. Apissu na mrisa, amanuss rittampi'ssa patta sse nikkujjeyyu, apissu na mrisa, amanuss sattadh pi'ssa muddha phleyyu. Santi hi mrisa, amanuss ca ruddh rabhas. Te neva mahrjna diyanti, na mahrjna purisakna diyanti, na mahrjna purisakna purisakna diyanti. Te kho te mrisa, amanuss mahrjna avaruddh nma vuccanti. [BJT Page 346] [\x 346/]

imesa yakkhna mahyakkhna, senpatna mahsenpatna ujjhpetabba vikkanditabba viravitabba; "aya yakkho gahti, aya yakkho visati, aya yakkho heheti, aya yakkho viheheti aya yakkho hisati, aya yakkho vihisati, aya yakkho na mucat"ti. [BJT Page 348] [\x 348/]

Katamesa yakkhna mahyakkhna senpatna mahsenpatna: 27. Indo somo varuo ca bhradvjo pajpati, Candano kmaseho ca kinnighau1 nighau ca. Pando opamao ca devasto ca mtali, Cittaseno ca gandhabbo nao rj janesabho. Stgiro hemavato puako karatiyo guo, Svako mucalindo ca vessmitto yugandharo. Goplo suppagedho ca hiri netti ca madiyo. Paclacao avako pajjunno sumano sumukho dadhmukho, Mai mi caro dgho atho serissako saha. 28. Imesa yakkhna mahyakkhna, senpatna mahsenpatna, ujjhpetabba vikkanditabba viravitabba: aya yakkho gahti, aya yakkh visati, aya yakkho heheti, aya yakkho viheheti, aya yakkho hisati, aya yakkho vihisati, aya yakkho na mucat'ti. Aya kho s mrisa niy rakkh bhikkhna bikkhuna upsakna upsikna guttiy rakkhya avihisya phsuvihry'ti. Handa ca dni maya mrisa gacchma bahukicc maya bahukaray'ti. 'Yassa'dni tumhe mahrjno kla maath'ti. 29. Atha kho cattro mahrjno uhysan bhagavanta abhivdetv padakkhia katv tatthevantaradhyisu. Te pi kho yakkh uhysan appekacce bhagavanta abhivdetv padakkhia katv tatthevantaradhyisu. ---------------- 1. Indraḥ somaḥ sryyaḥ varuaḥ prajpatiḥ bhradvjaḥ ra naca vandanaḥ kmarehaḥ kunikaho

25. Seyyathpi mrisa, rao mgadhassa vijite mahcor te neva rao mgadhassa diyanti, na rao mgadhassa purisakna diyanti, na rao mgadhassa purisakna purisakna diyanti, te kho te mrisa, mahcor rao mgadhassa avaruddh nma vuccanti, evameva kho mrisa, santi hi amanuss ca ruddh rabhas. Te neva mahrjna diyanti, na mahrjna purisakna diyanti, na mahrjna purisakna purisakna diyanti, te kho mrisa, amanuss mahrjna avaruddh nma vuccanti. 26. Yo hi koci mrisa amanusso yakkho v yakkhi v, yakkhapotako v yakkhapotik v, yakkhamahmatto v yakkhaprisajjo v yakkhapacro v, gandhabbo v gandhabb v, gandhabbapotako v gandhabbapotik v, gandhabbamahmatto v gandhabbaprisajjo v gandhabbapacro v, kumbhao v kumbha v, kumbhaapotako v kumbhaapotik v, kumbhaamahmatto v kumbhaaprisajjo v kumbhaapacro v, ngo v ngin v, ngapotako v ngapotik v, ngamahmatto v ngaprisajjo v ngapacro v, paduhacitto: bhikkhu v bhikkhui v, upsaka v upsika v, gacchanta v anugaccheyya, hita v upatiheyya, nisinna v upanisdeyya, nipanna v upanipajjeyya,

D.N. 477/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

. . . . . . Nikahakaḥ trli ceva mtaliḥ Citrasenaca gandharvaḥ nararjo jinarabhaḥ tgirir hemavataḥ prakaḥ khadira kovidhaḥ Gopla yako avako paclaga sumukho Dgho yakaḥ saparijanaḥ (lalitavistara) [BJT Page 350] [\x 350/]

Appekacce bhagavat saddhi sammodisu, sammodanya katha srnya vtisretv tatthevantaradhyisu, appekacce yena bhagav tenajalimpametv tatthevantaradhyisu, appekacce nmagotta svetv tatthevantaradhyisu, appekacce tuhbht tatthevantaradhyis'ti. 30. Uggahtha bhikkhave niya rakkha. Pariyputha bhikkhave niya rakkha. Dhretha bhikkhave niya rakkha. Atthasahit1 bhikkhave niy rakkh, bhikkhna bhikkhuna upsakna upsikna guttiy rakkhya avihisya phsuvihry ti. Idamavoca bhagav. Attaman te bhikkh bhagavato bhsita abhinandunti. niyasutta nihita navama. ------------- 1. Atthasahitya (sy) [BJT Page 352] [\x 352/] 10. [PTS Page 207] [\q 207/] 1. Eva me suta: Eka samaya bhagav mallesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena pv nma mallna nagara tadavasar. Tatra suda bhagav pvya viharati cundassa kammraputtassa ambavane. 2. Tena kho pana samayena pveyyakna mallna ubbhataka1 nava santhgra2 acirakrita hoti, anajjhvuttha3 samaena v brhmaena v kenaci v manussabhtena. Assosu kho pveyyak mall: bhagav kira mallesu crika caramno mahat sagtisutta

bhikkhusaghena saddhi pacamattehi bhikkhusatehi pva anuppatto pvya viharati cundassa kammraputtassa ambavane'ti. Atha kho pveyyak mall yena bhagav tenupasakami su, upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinn kho pveyyak mall bhagavanta etadavocu: idha bhante pveyyakna mallna ubbhataka nava santhgra acirakrita hoti anajjhvuttha samaena v brhmaena v kenaci v manussabhtena. [PTS Page 208] [\q 208/] ta ca bhante bhagav pahama paribhujatu. Bhagavat pahama paribhutta pacc pveyyak mall paribhujissanti tadassa pveyyakna mallna dgharatta hitya sukhy"ti. 3. Adhivsesi bhagav tuhbhvena. Atha kho pveyyak mall bhagavato adivsana viditv, uhysan bhagavanta abhivdetv, padakkhia katv yena santhgra tenupasakamisu. Upasakamitv sabbasanthari4 santhgara santharitv sanni paapetv, udakamaika patihapetv, telappadpa ropetv, yena bhagav tenupasakamisu, upasakamitv bhagavanta abhivdetv ekamanta ahasu. ------------------- 1. Ubbhaaka [pts] 2. Sandhgra (machasa), sahgra (sy, kam) 3. Anajjhvuha (machasa) 4. Sabbasanathari sanathana [pts,] kam) [BJT Page 354] [\x 354/]

Ekamanta hit kho te pveyyak mall bhagavanta etadavocu, sabbasanthari santhata bhante santhgra, sanni paattni: udakamaiko patihpito, telappadpo ropito. Yassa'dni bhante bhagav kla maat"ti. 4. Atha kho bhagav nivsetv pattacvaramdya saddhi bhikkhusaghena yena santhgra tenupasakami. Upasakamitv pde pakkhletv santhgra pavisitv majjhima thamha nissya puratthbhimukho nisdi. Bhikkhusagho'pi kho pde pakkhletv santhgra pavisitv pacchima bhitti nissya puratthbhimukho [PTS Page 209] [\q 209/] nisdi bhagavanta yeva purakkhatv. Pveyyak'pi kho mall pde pakkhletv santhgra pavisitv puratthima bhitti nissya pacchimbhimukh nisdisu bhagavanta yeva purakkhatv. Atha kho

D.N. 478/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhagav pveyyake malle bahudev ratti dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uyyojesi; abhikkant kho vseh ratti. Yassa'dni tumhe kla maath'ti. 'Eva bhante'ti kho pveyyak mall bhagavato paissutv uhysan bhagavanta abhivdetv padakkhia katv pakkamisu. 5. Atha kho bhagav acirapakkantesu pveyyakesu mallesu tuhbhta tuhbhta bhikkhusagha anuviloketv yasmanta sriputta mantesi, 'vigatathinamiddho kho sriputta bhikkhusagho. Paibhtu ta sriputta bhikkhna dhammi kath. Pihi me gilyati, tamaha yamissm"ti. 'Eva bhante'ti kho yasm sriputto bhagavato paccassosi. Atha kho bhagav catuggua saghi paapetv dakkiena passena shaseyya kappesi, pde pda accdhya sato sampajno uhnasaa manasi karitv. [BJT Page 356] [\x 356/]

6. Tena kho pana samayena nigaho ntaputto [PTS Page 210] [\q 210/] pvya adhun klakato hoti. Tassa klakiriyya bhinn nigah dvedhikajt1 bhaanajt kalahajt vivdpann aamaa mukhasatthi vitudant viharanti: ' na tva ima dhammavinaya jnsi, aha ima dhammaviyana jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi, ahamasmi sammpaipanno sahitamme2 asahitatte, pure vacanya pacch avaca, pacch vacanya pure avaca, ciante viparvatta, ropito te vdo, niggahito tvamasi, cara vdappamokkhya, nibbehehi ca sace pahos'ti. Vadho yeva kho mae nigahesu ntaputtiyesu anuvattati. Ye'pi te nigahassa ntaputtassa svak gih odtavasan, te'pi tesu nigahesu ntaputtiyesu nibbinnarp virattarp paivnarp yath ta durakkhte dhammavinaye duppavedite aniyyniko anupasamasavattanike asammsambuddhappavadite bhinnathpe appaisarae. 7. Atha kho yasm sriputto bhikkh mantesi: nigaho vuso ntaputto pvya adhun klakato, tassa klakiriyya bhinn nigah dvedhikajt bhaanajt kalahajt vivdpann aamaa mukhasatthi vitudant viharanti: ' na tva ima

dhammavinaya jnsi, aha ima dhammaviyana jnmi. Ki tva ima dhammavinaya jnissasi? Micchpaipanno tvamasi, ahamasmi sammpaipanno sahitamme asahitatte, pure vacanya pacch avaca, pacch vacanya pure avaca, ciante viparvatta, ropito te vdo, niggahito tvamasi, cara vdappamokkhya, nibbehehi ca sace pahos'ti. Vadho yeva kho mae nigahesu ntaputtiyesu anuvattati. Ye'pi te nigahassa ntaputtassa svak gih odtavasan, te'pi tesu nigahesu ntaputtiyesu nibbinnarp virattarp paivnarp yath ta durakkhte dhammavinaye duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite bhinnathpe appaisarae. Eva heta vuso hoti durakkhte dhammavinaye duppavedite aniyynike anupasamasavattanike asammsambuddhappavedite. [PTS Page 211] [\q 211/] aya kho pana vuso amhka bhagavat dhammo svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katamocvuso amhka bhagavat dhammo svkkhto suppavedito niyyniko upasamasavattaniko sammsambuddhappavedito, tattha sabbeheva sagyitabba na vivaditabba. Yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. ---------------- 1. Devajjhakajt (sy. Kam) 2. Sahita me (machasa) [BJT Page 358] [\x 358/] Ekaka 8. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena eko dhammo sammadakkhto, tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katamo eko dhammo? Sabbe satt hrahitik, sabbe satt sakhrahitik. Aya kho vuso tena bhagavat jnat passat

D.N. 479/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

arahat sammsambuddhena eko dhammo sammadakkhto. Tattha sabbeheva sagyitabba na vivaditabba, [PTS Page 212] [\q 212/] yathayida brahmacariya addhaniya. Assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Duka 9. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena dve dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame dve? Nmaca rpaca Avijj ca bhavatah ca Bhavadihi ca vibhavadihi ca Ahirikaca anottappaca Hiri ca ottappaca Dovacassat ca ppamittat ca, Sovacassat ca kalyamittat ca pattikusalat ca pattivuhnakusalat ca [BJT Page 360] [\x 360/]

[PTS Page 214] [\q 214/] slavisuddhi ca dihivisuddhi ca Dihivisuddhi kho pana yath dihissa ca padhna savego ca savejanyesu hnesu saviggassa ca yoniso padhna Asantuhit ca kusalesu dhammesu appaivnit ca padhnasmi Vijj ca vimutti ca Khaye a anuppde a -------------- 1. Paisandhna balaca (sy) [BJT Page 362] [\x 362/]

Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena dve dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Tika 10. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena tayo dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame tayo? Tni akusalamlni: lobho akusalamla, doso akusalamla, moho akusalamla. Ti kusalamlni: alobho kusalamla, adoso kusalamla, amoho kusalamla. Tai duccaritni: kyaduccarita, vacduccarita, manoduccarita. [PTS Page 215] [\q 215/] ti sucaritni: kyasucarita, vacsucarita , manosucarita. Tayo akusalavitakk: kmavitakko, bypdavitakko, vihisvitakko. Tayo kusalavitakk:nekkhammavitakko, abypdavitakko, avihisvitakko. Tayo akusalasakapp: kmasakappo, bypdasakappo, vihissakappo. Tayo kusalasakapp: nekkhammasakappo, abypdasakappo, avihissakapo.

Sampattikusalat ca sampattivuhnakusalat ca Dhtukusalat ca manasikrakusalat ca yatanakusalat ca paiccasamuppdakusalat ca hnakusalat ca ahnakusalat ca [PTS Page 213] [\q 213/] Ajjavaca lajjavaca Khant ca soraccaca Skhalyaca paisanthro ca Avihis ca soceyyaca Muhasaccaca asampajaaca Sati ca sampajaaca Indriyesu guttadvrat ca bhojane amattaut ca Indriyesu guttadvrat ca bhojane mattaut ca Paisakhnabalaca1 bhvanbalaca Satibalaca samdhibalaca Samatho ca vipassanca Samathanimittaca paggahanimittaca Paggho ca avikkhepo ca Slavipatti ca dihivipatti ca Slasampad ca dihisampad ca

D.N. 480/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Tisso akusalasa: kmasa, bypdasa, vihissa. Tisso kusalasa: nekkhammasa, abypdasa, avihissa. Tisso akusaladhtuyo: kmadhtu, bypdadhtu, vihisdhtu, Tisso kusaladhtuyo:nekkhammadhtu, abypdadhtu, avihisdhtu Apar'pi tisso dhtuyo: kmadhtu, rpadhtu, arpadhtu. Apar'pi tisso dhtuyo: rpadhtu, arpadhtu, nirodhadhtu. Apar'pi tisso dhtuyo: hnadhtu, majjhimadhtu, patadhtu. [PTS Page 216] [\q 216/] tisso tah: kmatah, bhavatah, vibhavatah. [BJT Page 364] [\x 364/]

tathgatassa kyaduccarita ya tathgato rakkheyya m me ida paro as'ti; parisuddhavacsamcro vuso tathgato, natthi tathgatassa vacduccarita ya tathgato rakkheyya 'm me ida paro as'ti; parisuddhamanosamcro vuso, tathgato, natthi tathgatassa manoduccarita ya tathgato rakkheyya 'm me ida paro as'ti. --------------- 1. Tayo tam (machasa) [BJT Page 366] [\x 366/] Tayo kican: rgo kicana, doso kicana, moho kicana. Tayo agg: rgagg, dosaggi, mohaggi. Apare'pi tayo agg: huneyyaggi, gahapataggi, dakkieyyaggi. Tividhena rpasagaho: sanidassanasappaigha rpa, anidassanasappaigha rpa1, anidassanaappaigha rpa. Tayo sakhr: pubhisakhro, apubhisakhro, nejbhisakhro. [PTS Page 218] [\q 218/] tayo puggal: sekkho puggalo, asekkho puggalo nevasekkho nsekkho puggalo. Tayo ther: jtithero, dhammathero, sammatithero.2 Ti puakiriyavatthni: dnamaya puakiriyavatthu, slamaya puakiriyavatthu, bhvanmaya puakiriyavatthu. Ti codanvatthni: dihena, sutena, parisakya. Tisso kmpapattiyo3: santvuso satt paccupahitakm. Te paccupahitesu kmesu vasa vattenti seyyathpi manuss ekacco ca dev ekacce ca viniptik. Aya paham kmpapatti. Santvuso satt nimmitakm. Te nimminitv nimminitv kmesu vasa vattenti seyyathpi dev nimmarat. Aya dutiy kmpapatti. Santvuso satt paranimmitakm. Te paranimmitesu kmesu vasa vattenti, seyyathpi dev paranimmitavasavatt. Aya tatiy kmpapatti. ----------------

Apar'pi tisso tah: kmatah, rpatah, arpatah. Apar'pi tisso tah: rpatah, arpatah, nirodhatah. Ti sayojanni: sakkyadihi, vicikicch, slabbataparmso. Tayo sav: kmsavo, bhavsavo, avijjsavo. Tayo bhav: kmabhavo, rpabhavo, arpabhavo. Tisso esan: kmesan, bhavesan, brahmacariyesan. Tisso vidh: seyyo'hamasm'ti vidh. Sadiso'hamasm'ti vidh, hno'hamasm'ti vdh. Tayo addh: atto addh, angato addh, paccuppanno addh. Tayo ant: sakkyo anto, sakkyasamudayo anto, sakkyanirodho anto. Tisso vedan: sukh vedan, dukkh vedan, adukkhamasukh vedan. Tisso dukkhat: dukkhadukkhat, sakhradukkhat, viparimadukkht. [PTS Page 217] [\q 217/] tayo rs: micchattaniyato rsi, sammattaniyato rsi, aniyato rsi. Tisso kakh:1 atta v addhna rabbha kakhati vicikicchati ndhimuccati na sampasdati, angata v addhna rabbha kakhati vicikicchati ndhimuccati na sampasdati, etarahi v paccuppanna addhna rabbha kakhati vicikicchati ndhimuccati na sampasdati. Tni tathgatassa arakkheyyni: parisuddhakyasamcro vuso tathgato, natthi

D.N. 481/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

1. Anidassanasappaigharpa (sy, kam) 2. Sammutithero (machasa) 3. Kmuppattiyo [pts,] sy, kam) [BJT Page 368] [\x 368/]

Ti soceyyni: kyasoceyya vacsoceyya manosoceyya. [PTS Page 220] [\q 220/] ti moneyyni: kyamoneyya, vacmoneyya, manomoneyya. Ti kosallni: yakosalla apyakosalla upyakosalla. Tayo mad: rogyamado yebbanamado jvitamado. Ti dhipateyyni: attdhipateyya, lokdhipateyya, dhammdhipateyya. Ti kathvatthni: atta v addhna rabbha katha katheyya, eva ahosi attamaddhnanti, angata v addhna rabbha katha katheyya, eva bhavissati angatamaddhnanti, etarahi v paccuppanna adhna rabbha katha katheyya, eva hoti etarahi paccuppanna addhnanti. Tisso vijj: pubbenivsnussatia vijj, sattna cutpapte a vijj, savna khaye a vijj. Tayo vihr: dibbo vihro, buhm vihro, ariyo vihro. Ti pihriyni: iddhipihriy, desanpihriya, anussanpihriya. Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena tayo dhamm sammadakkht. Tattha sabbeheva sagyitabba na viaditabba, yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. [BJT Page 372] [\x 372/] Catukka 10. [PTS Page 221] [\q 221/] atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena cattro dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukya atthya hitya sukhya dvemanussna katame cattro?

Tisso sukhpapattiyo1 santvuso satt uppdetv uppdetv sukha viharanti, seyyathpi dev brahmakyik. Aya paham sukhpapatti. Santvuso satt sukhena abhissann parissann paripr paripphu. Te kadci karahaci udna udnenti aho sukha aho sukhanti, seyyathpi dev bhassar. Aya dutiy sukhpapatti. Santvuso satt sukhena abhissann parissann paripr paripphu, te santa yeva kusit [PTS Page 219] [\q 219/] sukha paisavedenti. Seyyathpi dev subhakih. Aya tatiy sukhpapatti. Tisso pa: sekkh pa, asekkh pa, nevasekkh nsekkh pa. Apar'pi tisso pa: cintmay pa, sutamay pa bhvanmay pa. Tvudhni: sutvudha, pavivekvudha, pavudha. Tindriyni: anataassmtindriya, aindriya, atvindriya. Ti cakkhuni: masacakkhu, dibbacakkhu, pacakkhu. Tisso sikkh: adhislasikkh, adhicittasikkh, adhipasikkh. Tisso bhvan: kyabhvan, cittabhvan, pabhvan. Ti anuttariyni: dassannuttariya, paipadnuttariya, vimuttnuttariya. Tayo samdhi: savitakkasavicro samdhi, avitakkavicramatto samdhi, avitakkaavicro smdhi. Apare'pi tayo samdhi: suato samdhi, animitto samdhi, appaihito samdhi. -------------- 1. Sukhupapattiyo [pts,] sy, kam) [BJT Page 370] [\x 370/]

D.N. 482/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cattro satipahn: idhvuso bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, vedansu vednnupass viharati tpi sampajno satim vineyya loke abhijjhdomanassa, citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, dhammesu dhammnupass viharati tpi sampajno satim vineyya loke abhijjhdomanassa. Cattro sammappadhn: idvuso bhikkhu anuppannna ppakna akusalna dhammna anuppdya chanda janeti vyamati viriya rabhati citta paggahti padahati, uppannna ppakna akusalna dhammna pahnya chanda janeti vyamati viriya rabhati citta paggahti padahati, anuppannna kusalna dhammna uppdya chanda janeti vyamati viriya rabhati citta paggahti padahati, uppannna kusalna dhammna hitiy asammosya bhyyobhvya vepullya bhvanpripriy chanda janeti vyamati viriya rabhati citta paggahti padahati. Cattro iddhipd: idhvuso bhikkhu chandasamdhipadhnasakhrasamanngata iddhipda bhveti, cittasamdhipadhnasakhrasamanngata iddhipda bhveti, viriyasamdhipadhnasakhrasamanngata [PTS Page 222] [\q 222/] iddhipda bhveti, vmassamdhipadhnasakhrasamanngata iddhipad bhveti. [BJT Page 374] [\x 374/]

Catasso samdhibhvan: atthvus samdhibhvan bhvit bahulkat dihadhammasukhavihrya savattati, atthvuso samdhibhvan bhvit bahulkat adassanapailbhya savattati, atthvuso samdhibhvan bhvit bahulkat satisampajaya savattati, atthvuso samdhibhvan bhvit bahulkat savna khayya savattati. Katam cvuso samdhibhvan bhvit bahulkat dihadhammasukhavihrya savattati? Idhvuso bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahamajjhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiyajjhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno sukha ca kyena paisavedeti, yanta ariy cikkhanti 'upekkhako satim sukhavihr'ti ta tatiya jhna upasampajja viharati. Sukhassaca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catutthajjhna upasampajja viharati. Aya [PTS Page 223] [\q 223/] vuso samdhibhvan bhvit bahulkat dihadhammasukhavihrya savattati. Katam cvuso samdibhvan bhvit bahulkat adassanapailbhya savattati? Idhvuso bhikkhu lokasaa manasikaroti, divsaa adhihti yath div tath ratti yath ratti tath div. Iti vivaena cetas apariyonaddhena sappabhsa citta bhveti. Aya vuso samdhibhvan bhvit bahulkat adassanapailbhya savattati. --------------- 1. Pahamajjhna - (sy - kam) 2. Dutiyajjhna (sy, kam) 3. Tatiyajjhna (sy, kami) 4. Catutthajjhna (sy kam) [BJT Page 376] [\x 376/]

Cattri jhnni: idhvuso bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna1 upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna2 upasampajja viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno sukha ca kyena paisavedeti, yanta ariy cikkhanti 'upekkhako satim sukhavihr'ti ta tatiya jhna3 upasampajja viharati. Sukhassa ca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna4 upasampajja viharati.

Katam cvuso samdhibhvan bhvit bahulkat satisampajaya savattati? Idhvuso bhikkhuno vidit vedan uppajjanti. Vidit upahahanti, vidit abbhattha gacchanti, vidit sa uppajjanti, vidit upahahanti, vidit abbhattha gacchanti. Vidit vitakk uppajjanti, vidit upahahanti, vidit abbhattha gacchanti. Aya vuso

D.N. 483/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samdhibhvan bhvit bahulkat satisampajaya savattati. Katam cvuso samdhibhvan bhvit bahulkat savna khayya savattati? Idhvuso bhikkhu pacasu updnakkhandhesu udayabbaynupass viharati. Iti rpa, iti rpassa samudayo, iti rpassa atthagamo. Iti vedan, iti vedansu samudayo, iti vedanssu atthagamo. Iti sa, iti sa samudayo, iti sa atthagamo, iti sakhr, iti sakhro samudayo, iti sakhro atthagamo, iti via, iti viassa samudayo, iti viassa atthagamo. Aya vuso samdhibhvan bhvit bahulkat savna khayya savattati. Catasso appama: idhvuso bhikkhu mettsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho [PTS Page 224] [\q 224/] tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena1 pharitv viharati. Idhvuso bhikkhu karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Idhvuso bhikkhu muditsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Idhvuso bhikkhu upekkhsahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati Cattro ruppa:2 idhvuso bhikkhu sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr 'ananto kso'ti ksnacyatana upasampajja viharati, sabbaso ksnacyatana samatikkamma 'ananta vianti' viacyatana upasampajja viharati, sabbaso viacyatana samatikkamma 'natthi kic'ti kicayatana upasampajja viharati, sabbaso kicayatana

samatikkamma nevasansayatana upasampajja viharati. --------------- 1. Abypajjhena [pts] sy, kam) 2. Arp [pts,] sy,kam) [BJT Page 378] [\x 378/]

Cattri apassenni: idhvuso bhikkhu sakhyeka paisevati, sakhyeka adhivseti, sakhyeka parivajjeti, sakhyeka vinodeti. Cattro ariyavas: idhvuso bhikkhu santuho hoti itartarena cvarena, itartaracvarasantuhiy ca vaavd, na ca, cvarahetu anesana appairpa pajjati, aladdh ca cvara na paritassati, laddh ca cvara agathito1 amucchito anajjhpanno dnavadassv nissaraapao paribhujati. Tya ca pana itartaracvarasantuhiy nevattnukkaseti na para vambheti. So hi tattha dakkho hoti, analaso sampajno patissato. Aya vuccatvuso [PTS Page 225] [\q 225/] bhikkhu pore aggae ariyavase hitoti. Puna ca para vuso bhikkhu santuho hoti itartarena piaptena, itartarapiaptasantuhiy ca vaavd, na ca piaptahetu anesana appairpa pajjati, aladdh ca piapta na paritassati, laddh ca piapta agathito amucchito anajjhpanno dinavadassv nissaraapao paribhuajati, tya ca pana itartarapiaptasantuhiy nevattnukkaseti na para vamheti. So hi tattha dakkho hoti analaso sampajno patissato, aya vuccatvuso bhikkhu pore aggae ariyavase hitoti. ------------- 1. Agamito (machasa) [BJT Page 380] [\x 380/]

Puna ca para vuso bhikkhu santuho hoti itartarena sensanena, itartarasensanasantuhiy ca vaavd, na ca sensanahetu anesana appairpa pajjati, aladdh ca sensana na paritassati, laddh ca sensana agathito amucchito anajjhpanno dinavadassv nissaraapao paribhuajati, tya ca pana itartarasensanasantuhiy nevattnukkaseti na para vamheti. So hi tattha dakkho hoti analaso sampajno patissato, aya vuccatvuso bhikkhu pore aggae ariyavase hitoti.

D.N. 484/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para vuso bhikkhu pahnrmo hoti pahnarato bhvanrmo hoti bhvanrato, tya ca pana pahnrmatya pahnaratiy bhvanrmatya bhvanratiy neva attnukkaseti na para vamehati. Yo hi tattha dakkho analaso sampajno patissato. Aya vuccatvuso bhikkhu pore aggae ariyavase hitoti. Cattri padhnni: savarappadhna, pahnappadhna, bhvanappadhna1, anurakkhanappadhna2. Katamacvuso savarappadhna? Idhvuso bhikkhu cakkhun rpa disv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena cakkhundriya [PTS Page 226] [\q 226/] asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati cakkhundriya, cakkhundriye savarya pajjati, sotena sadda sutv na nimittaggh hoti nnubyajanaggh yatvdhikaraamena sotendriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati sotandriya, sotendriye savara pajjati, ghnena gandha ghyitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena ghnendriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati ghnendriya, ghnendriye savara pajjati, jivhya rasa syitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena jivhindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati jivhindriya, jivhindriye savara pajjati, kyena phohabba phusitv na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena kyindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati kyindriya, kyindriye savara pajjati, manas dhamma viya na nimittaggh hoti nnubyajanaggh. Yatvdhikaraamena manindriya asavuta viharanta abhijjhdomanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati manindriya, manindriye savara pajjati, ida vuccatvuso savarappadhna. ------------

1. Bhvanppadhna (sy), bhvanpadhna (machasa) 2. Anurakkhanppadhna (sy) anurakkhanpadhna (machasa) 3. Byanti karoti (machasa) [BJT Page 382] [\x 382/]

Katamacvuso pahnappadhna? Idhvuso bhikkhu uppanna kmavitakka ndhivseti pajahati vinodeti byanttaroti anabhva gameti, uppanna bypdavitakka ndhivseti pajahati vinodeti byantkaroti anabhva gameti, uppanna vihisvitakka ndhivseti pajahati vinodeti byantkaroti anabhva gameti, uppannuppanne ppake akusale dhamme ndhivseti pajahati vinodeti byantkaroti anabhva gameti. Ida vuccatvuso pahnappadhna. Katamacvuso bhvanappadhna? Idhvuso bhikkhu satisambejjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparinmi. Dhammavicayasambojjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparinmi. Viriyasambojjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparinmi. Ptisambojjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparinmi. Passaddhisambojjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparinmi. Samdhisambojjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparinmi. Upekkhsambojjhaga bhveti vivekanissita virganissita nirodhanissita vossaggaparimi: ida vuccatvuso bhvanappadhna. Katamacvuso anurakkhanappadhna? Idhvuso bhikkhu uppanna bhaddaka1 samdhinimitta anurakkhati ahikasaa pulavakasaa2 vinlakasaa vicchiddakasaa uddhumtakasaa. Ida vuccatvuso anurakkhanappadhna. Cattri ni: dhamme a, anvaye a, pariyye3 a sammutiy a. " [PTS Page 227] [\q 227/] aparni'pi cattri ni: dukkhe a, dukkhasamudaye a, dukkhanirodhe a, dukkhanirodhagminiy paipadya a.

D.N. 485/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cattri sotpattiyagni: sappurisasasevo, saddhammasavaa, yonisomanasikro, dhammnudhammappaipatti. Cattri sotpannassa agni: idhvuso ariyasvako buddhe aveccappasdena samanngato hoti: iti pi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti. ----------------- 1. Bhadraka (machasa) 2. Puuvaka saa (machasa), puavaka saa [pts,] sy, kam) 3. Paricce (kam), paricchede [pts,] sy, kam) [BJT Page 384] [\x 384/] Dhamme aveccappasdena samanngato hoti: svkkhto bhagavat dhammo sandihiko akliko ehipassiko opanayiko1 paccatta veditabbo vih'ti. Saghe aveccappasdena samanngato hoti: supaipanno bhagavato svakasagho, ujupaipanno bhagavato svakasagho, yapaipanno bhagavato svakasagho, smcipaipanno bhagavato svakasagho, yadida cattri purisayugni, aha purisapuggal, esa bhagavato svakasagho hueyyo phueyay dakkhieyyo ajalikarayo anuttara puakkhetta lokass'ti. Ariyakantehi slehi samanngato hoti akhaehi acchiddehi asabalehi akammsehi bhujissehi vippasatthehi aparmahehi samdhisavattanikehi. Cattri smaaphalni: sotpattiphala, sakadgmiphala, angmiphala, arahattaphala, [PTS Page 228] [\q 228/] catasso dhtuyo: pahavidhtu. podhtu, tejodhtu, vyodhtu. Cattro hr: kabalkro hro oriko v sukhumo v, phasso dutiyo, manosacetan tatiy, via catuttha. Catasso viahitiyo: rppaya v vuso via tihamna tihati, rprammaa rpappatiha nandupasecana vuddhi virhi vepulla pajjati. Vedanpaya v vuso via tihamna tihati, vedanrammaa vedanappatiha

nandpasecana vuddhi virhi vepulla pajjati. Sapaya v vuso via tihamna tihati, sarammaa sappatiha nandpasecana vuddhi virhi vepulla pajjati. Sakhrpaya v vuso via tihamna tihati, sakhrammaa sakhrappatiha nandpasecana vuddhi virhi vepulla pajjati. ------------------ 1. Opaneyiyako (machasa) [BJT Page 386] [\x 386/]

Cattri agatigamanni: chandgati gacchati, dosgati gacchati, mohgati gacchati, bhaygati gacchati. Cattro tahuppd: cvarahetu v vuso bhikkhuno tah uppajjamn uppajjati, piaptahetu v vuso bhikkhuno tah uppajjamn uppajjati, sensanahetu v vuso bhikkhuno tah uppajjamn uppajjati, itibhavbhavahetu v vuso bhikkhuno tah uppajjamn uppajjati, Catasso paipad: dukkh paipad dandhbhi, dukkh paipad khippbhi, sukh paipad dandhbhi. Sukh paipad khippbhi. [PTS Page 229] [\q 229/] apar'pi catasso paipad: akkham paipad, kham paipad, dam paipad, sam paipad, Cattri dhammapadni: anabhijjh dhammapada, abypdo dhammapada, sammsati dhammapada, sammsamdhi dhammapada. Cattri dhammasamdnni: atthvuso dhammasamdna paccuppanna Dukkhaceva yatica dukkhavipka, atthvuso dhammasamdna paccuppannadukkha yati sukhavipka, atthvuso dhammasamdna paccupannasukha yati dukkhavipka, atthvuso dhammasamdna paccuppannasukhacava yati ca sukhavipka. Cattro dhammakkhandh: slakkhandho, samdhikkhandho, pakkhandho, vimuttikkhandho.

D.N. 486/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cattri balni: viriyabala, satibala, samdhibala, pabala. Cattri adhihnni: padihna, saccdhihna, cgdhihna, upasamdhihna. Cattri pahabykarani: ekasabykarayo paho, paipucchbykarayo paho, vibhajjabykarayo paho, hapayo paho. ----------------- 1. Catatro pahbykara [pts,] sy. Kam) [BJT Page 388] [\x 388/] [PTS Page 230] [\q 230/] Cattr kammni: atthvuso kamma kaha kahavipka, atthvuso kamma sukka sukkavipka, atthvuso kamma kahasukka kahasukkavipka. Atthvuso kamma akaha asukka akahaasukkavipka kammakkhayya savattati. Cattro sacchikaray dhamm: pubbenivso satiy sacchikarayo, sattna cutpapto cakkhun sacchikaraiyo, aha vimokkh kyena sacchikaray, savna khayo paya sacchikarayo. Cattro ogh: kmogho, bhavogho, dihogho, avijjogho. Cattro yog: kmayogo, bhavayogo, dihiyogo, avijjyogo. Cattro visaog: kmayogaviogo, bhavayogavisaogo, dihiyogavisaogo, avijjyogavisaogo. Cattro ganth: abhijjh kyagantho, bypdo kyagantho, slabbataparmso kyagantho, ida saccbhiniveso kyagantho. Cattri updnni: kmpadna, dihupdna, slabbatpdna, attavdpdna. Catasso yoniyo: aaajayoni, jalbujayoni, sasedajayoni, opaptikayoni. [BJT Page 390] [\x 390/]

mtukucchism nikkhamati. Aya paham gabbhvakkanti. Puna ca para vuso idhekacco sampajno mtukucchi okkamati, asampajno mtukucchismi hti, asampajno mtukucchism nikkhamati. Aya dutiy gabbhvakkanti. Puna ca para vuso idhekacco sampajno mtukucchi okkamati, sampajno mtukucchismi hti, asampajno mtukucchism nikkhamati. Aya tatiy gabbhvakkanti. Puna ca para vuso idhekacco sampajno ceva mtukucchi okkamati, sampajno mtukucchismi hti, sampajno mtukucchism nikkhamati. Aya catutth gabbhvakkanti. Cattro attabhvapailbh: atthvuso attabhvapailbho yasmi attabhvapailbhe attasacetan yeva kamati no parasacetan. Atthvuso attabhvapailbho yasmi attabhvapailbhe parasacetan yeva kamati no attasacetan. Atthvuso attabhvapailbho yasmi attabhvapailbhe attasacetan ceva kamati parasacetan ca. Atthvuso attabhvapailbho yasmi attabhvapailbhe neva attasacetan kamati no parasacetan. Catasso dakkhivisuddhiyo: atthvuso dakkhi dyakato visujjhati no paigghakato, atthvuso dakkhi paigghakato visujjhati no dyakato, atthvuso dakkhi neva dyakato visujjhati [PTS Page 232] [\q 232/] no paigghakato, atthvuso dakkhi dyakato ceva visujjhati paigghakato ca. Cattri sagahavatthni: dna, peyyavajja, 1 atthacariya, samnattat. Cattro anariyavohr: musvdo, pisu vc, pharus vc, samphappalpo. ------------- 1. Piyavajja (sy. Kam) [BJT Page 392] [\x 392/]

[PTS Page 231] [\q 231/] catasso gabbhvakkanatiyo: idhvuso ekacco asampajno mtukucchi okkamati, asampajno mtukucchismi hti, asampajno

Cattro ariyavohr: musvd verama,1 pisuya vcya verama, pharsya vcya verama, samphappalp verama.

D.N. 487/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Apare'pi cattro anariyavohr: adihe dihavdit, assute sutavdit, amute mutavdit, avite vitavdit. Apare'pi cattro ariyavohar: adihe adihavdit, assute assutavdit, amute amutavdit, avite avitavdit. Apare'pi cattro: anariyavohr. Dihe adihavdit, sute assutavdit, mute amutavdit, vite avitavdit. Apare'pi cattro ariyavohr: dihe dihavdit, sute sutavdit, mute mutavdit, vite vitavdit. Cattro puggal: idhvuso ekacco puggalo attannapo hoti attaparitpannuyogamanuyutto, idhvuso ekacce puggalo parantapo hoti paraparitpannuyogamanuyutto, idhvuso ekacco puggalo attantapo ca hoti attaparitpannuyogamanuyutto parantapo ca paraparitpannuyogamanuyutto, idha panvuso ekacco puggalo neva attantapo hoti na attaparitpannuyogamanuyutto na parantapo na paraparitpanuyogamanuyutto. So anattantapo aparantapo [PTS Page 233] [\q 233/] diheva dhamme nicchto nibbuto stbhuto2 sukhapaisavedi brahmabhutena attan viharati. Apare'pi cattro puggal: idhvuso ekacco puggalo attahitya paipanno hoti no parahitya, idhvuso ekacco puggalo parahitya paipanno hoti no attahitya, idhvuso ekacco puggalo neva attahitya paipanno hoti na parahitya, idhvuso ekacco puggalo attahitya ceva paipanno hoti parahitya ca. ------------------ 1. Veramai (kesuci) stibhuto (kesuci) [BJT Page 394] [\x 394/]

brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Pacata 11. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena pacadhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditaba. Yathayida brahmavariya addhaniya assa cirahinika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame paca: pacakkhandh - rpakkhandho, vedankkhandho, sakkhandho, sakhrakkhandho, viakkhandho. Pacupdnakkhandh: rppdnakkhandho2 [PTS Page 234] [\q 234/] vedanpdnakkhandho, sapdnakkhandho, sakhrpdnakkhandho, vipdnakkhandho, Paca kmagu: cakkhuvieyy rp ih kant manp piyarp kmpasahit rajany, sotavieyy sadd ih kant manp piyarp kmpasahit rajany, Ghavieyy gandh ih kant manp piyarp kmpasahit rajany, jivhvieyy ras ih kant manp piyarp kmpasahit rajany, kya vieyy phohabb ih kant manp piyarp kmpasahit rajany. --------------- 2. Rupupdnakkhandhe (machasa) [BJT Page 396] [\x 396/]

Apare'pi cattro puggal: tamotamaparyano, tamojotiparyano, jotitamaparyano, jotijotiparyano. Apare'pi cattro puggal: samaamacalo, samaapadumo, samaapuariko, samaesu samaasukhumlo. Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena cattro dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida

Paca gatiyo: nirayo, tiracchnayoni, pettivisayo, manuss, dev. Paca macchariyni: vsamacchariya, kulamacchariya, lbhamacchariya, vaamacchariya, dhammamacchariya. Paca nvarani: kmacchandanvaraa, bypdanvarana, thnamiddhanvaraa, uddhaccakukkuccanvaraa, vicikicchnvaraa.

D.N. 488/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Pacorambhgiyni sayojann: sakkyadihi, vicikicch, slabbataparmso, kmacchando, bypdo. Pacuddhamabhgiyni sayojanni: rpargo, arpargo, mno, uddhacca, avijj. [PTS Page 235] [\q 235/] paca sikkhpadni: ptipt verama, adinndn verama, kmesu micchcr verama, musvd verama, surmerayamajjapamdahan verama. Paca abhabbahnni: abhabbo vuso khsavo bhikkhu sacicca p jvit voropetu, abhabbo khsavo bhikkhu adinna theyyasakhta diyitu, abhabbo khsavo bhikkhu methuna dhamma paisevitu, abhabbo khsavo bhikkhu sampajnamus bhsitu, abhabbo khsavo bhikkhu sannidhikraka kme paribhujitu seyyathpi pubbe agriyakabhto. Paca byasanni: tibyasana, bhogabyasana, rogabyasana, slabyasana, dihibyasana, nvuso satt tibyasanahetu v bhogabyasanahetu v rogabyasanahetu v kyassa bhed parammara apya duggati vinipta niraya upapajjanti. Slabyasanahetu v vuso satt dihibyasanahetu v kyassa bhed parammara apya duggati vinpta niraya upapajjanti. " [BJT Page 398] [\x 398/]

khattiyaparisa yadi brmhaaparisa yadi gahapatiparisa yadi samaaparisa avisrado upasakamati makubhto. Aya tatiyo dnavo dusslassa slavipattiy. Puna ca para vuso dusslo slavipanno sammho kla karoti. Aya catuttho dnavo dusslassa slavipattiy. Puna ca para vuso dusslo silavipanno kyassa bhed parammara apya duggati vinipta niraya upapajjati. Aya pacamo dnavo dusslassa slavipattiy. Paca nisas slavato slasampadya: idhvuso slav slasampanno appamddhikaraa mahanta bhogakkhandha adhigacchati. Aya pahamo nisaso slavato slasampadya. Puna ca para vuso slavato slasampannassa kalyo kittisaddo ababhuggacchati. Aya dutiyo nisaso slavato slasampadya. [BJT Page 400] [\x 400/] Puna ca para vuso slav slasampanno yaadeva parisa upasakamati yadi khattiyaparisa yadi brhmaaparsa yadi gahapatiparisa yadi samaaparisa visrado upasakamati amakubhto. Aya tatiyo nisaso slavato slasampadya. Puna ca para vuso slav slasampanno asammho kla karoti. Aya catuttho nisaso slavato slasampadya. Puna ca para vuso slav slasampanno kyassa bhed parammara sugati sagga loka upapajjati. Aya pacamo nisaso slavato slasampadya. Codakena vuso bhikkhun para codetukmena paca dhamme ajjhatta upahepetv paro codetabbo: klena vakkhmi no aklena, bhtena vakkhmi no abhtena, sahena vakkhmi no pharusena, atthasahitena [PTS Page 237] [\q 237/] vakkhmi no anatthasahitena, mettacittena1 vakkhmi no dosantaren ti. Codakena vuso bhikkhun para codetukmena ime paca dhamme ajjhatta upahapetv paro codetabbo. Paca padhniyagni: idhvuso bhikkhu saddho hoti, saddahati tathgatassa bodhi: itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna

Paca sampad: tisampad, bhogasampad, rogyasampad, slasampad, dihisampad, nvuso satt tisampadhetu v bhogasampadhetu v rogyasampadhetu v kyassa bhed parammara sugati sagga loka upapajjanti. Slasampadhetu v vuso satt dihisampadhetu v kyassa bhed parammara sugati sagga loka upapajjanti. Paca dnv dusslassa slavipattiy: idhvuso [PTS Page 236] [\q 236/] dusslo slavipanno pamddhikaraa mahati bhogajni nigacchati. Aya pahamo dnavo dusslassa slavipattiy. Punaca para vuso dusslassa slavipannassa ppako kittisaddo abbhuggacchati. Aya dutiyo dnvo dusslassa slavipattiy. Puna ca para vuso dusslo slavipanno yaadeva parisa upasakamati yadi

D.N. 489/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

buddho bhagav'ti, appbdho hoti apptako samavepkiniy gahaiy samanngato ntistya nccuhya majjhimya padhnakkhamya, asaho hoti amyv yathbhta attna vikatt satthari v visu v sabrahmacrsu, raddhaviriyo viharati akusalna dhammna pahnya kusalna dhammna upasampadya thmav dahaparakkamo anikkhittadhuro kusalesu dhammesu, paav hoti udayatthagminiy paya samanngato ariyya nibbedhikya sammdukkhakkhayagminiy. ------------------ 1. Mettcittena (kesuci) [BJT Page 402] [\x 402/]

anuyogya staccya padhnya. Aya catuttho cotokhlo. Puna ca para vuso bhikkhu sabrahmacrsu kupito hoti anattamano hatacitto khlajto. Yo so vuso bhikkhu sabrahmacrsu kupito hoti anattamano hatacitto khlajto, tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya pacamo cetokhlo. Paca cetaso vinibandh: idhvuso bhikkhu kmesu avigatargo hoti avigatachando avigatapemo avigatapipso avigatapariho avigatataho. Yo so vuso bhikkhu kmesu avigatargo hoti avigatachando avigatapemo avigatapipso avigatapariho avigatataho, tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya pahamo cetaso vinibandho. [BJT Page 404] [\x 404/]

Paca suddhvs: avih atapp sudass sudass akanih. Paca angmino: antarparinibby, upahaccaparinibby, asakhraparinibby, sasakhraparibby, uddhasoto akanihagm. Paca cetokhl: idhvuso bhikkhu satthari [PTS Page 238] [\q 238/] kakhati vivikicchati ndhimuccati na sampasdati. Yo so vuso bhikkhu satthari kakhati vicikicchati ndhimuccati na sampasdati, tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccay padhnya. Aya pahamo cetokhlo. Puna ca para vuso bhikkhu dhamme kakhti vicikicchati, ndhimuccati na sampasdati. Yo so vuso bhikkhu dhamme kakhati vicikicchati ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya staccya padhnya.Aya dutiyo cetokhlo. Puna ca para vuso bhikkhu saghe kakhati vicikicchati ndhimuccati na sampasdati. Yo so vuso bhikkhu saghe kakhati vicikicchati ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya staccya padhnya. Aya tatiyo cetokhlo. Puna ca para vuso bhikkhu sikkhya kakhati vicikicchati ndhimuccati na sampasdati. Yo so vuso bhikkhu sikkhya kakhati vicikicchati ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya

Puna ca para vuso bhikkhu kye avigatargo hoti avigatachando avigatapemo avigatapipso avigatapariho avigatataho. Yo so vuso bhikkhu kye avigatargo hoti avigatachando avigatapemo avigatapipso avigatapariho avigatataho, tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya dutiyo cetaso vinibandho. Puna ca para vuso bhikkhu rpe avigatargo hoti avigatachando avigatapemo avigatapipso avigatapariho avigatataho. Yo so vuso bhikkhu rpe avigatargo hoti avigatachando avigatapemo avigatapipso avigatapariho avigatataho, tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya tatiyo cetaso vinibandho. Puna ca para vuso bhikkhu yvadattha udarvahedaka bhujitv seyyasukha passasukha middhasukha anuyutto viharati. Yo so vuso bhikkhu yvadattha udarvahedaka bhujitv seyyasukha passasukha middhasukha anuyutto viharati. Tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya catuttho cetaso vinibandho. Puna ca para vuso [PTS Page 239] [\q 239/] bhikkhu aatara devanikya paidhya

D.N. 490/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

brahmacariya carati 'iminha slena v vatena v tapena v brahmacariyena v devo v bhavissm devaataro c'ti. Yo so vuso bhikkhu aatara devanikya paidhya brahmacariya carati 'iminha slena v vatena v tapena v brahmacariyena v devo v bhavissmi devaataro v'ti. Tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya pacamo cetaso vinibandho. Pacindriyni: cakkhundriya, sotindriya, ghnindriya, jivahindriya kyindriya. Aparni'pi pacindriyni: sukhindriya, dukkhindriya, somanassindriya, demanassindriya, upekkhindriya. Aparni'pi pacindriyni: saddhindriya, viriyindriya, satindriya, samdhindriya, paindiya. Paca nissaraiy1 dhtuyo:idhvuso bhikkhuno kme manasikaroto kmesu citta na pakkhandati nappasdati santihati na vimuccati nekkhamma kho panassa manasikaroto nekkhamme citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata [PTS Page 240] [\q 240/] subhvita suvuhita suvimutta visayutta kmehi, ye ca kmappaccay uppajjanti sav vight parih2, mutto so tehi, na so ta vedana vedeti, idamakkhta kmna nissaraa. -------------- [BJT] nissraiy [pts,] sy, kam) 2. Vighta parih (sy, kam) [BJT Page 406] [\x 406/]

citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta vihesya. Ye ca vibhesapaccay uppajjanti sav vight parih mutto so tehi. Na so ta vedana vedeti. Idamakkhta vihesya nissaraa. Puna ca para vuso bhikkhuno rpe manasikaroto rpesu citta na pakkhandati nappasdati na santihati na vimuccati. Arpa kho panassa manasikaroto arpe citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta rpehi. Ye ca rpappaccay uppajjanti sav vight parih mutto so tehi. Na so ta vedana vedeti. Idamakkhta rpna nissaraa. [BJT Page 408] [\x 408/] Puna ca para vuso bhikkhuno sakkya manasikaroto sakkye citta na pakkhandati nappasdati na santihati na vimuccati. Sakkyanirodha kho panassa manasikaroto sakkyanirodho citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta sakkyena. Ye ca sakkyapaccay uppajjanti sav vight parih mutto [PTS Page 241] [\q 241/] so tehi. Na so ta vedana vedeti. Idamakkhta sakkyassa nissaraa. Paca vimuttyatanni: idhvuso bhikkhuno satth dhamma deseti aataro v garuhniko sabrahmacr. Yath yath vuso bhikkhuno satth dhamma deseti aataro v garuhniko sabrahmacr, tath tath so tasmi dhamme atthappaisaved ca hoti dhammapaisaved ca. Tassa atthappaisavedino dhammappaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati. Passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida pahama vimuttyatana. Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti aataro v garuhniko sabrahmacr. Api ca kho yathsuta yathpariyatta dhamma vitthrena paresa deseti. Yath yath vuso bhikkhu yathsuta yathpariyatta dhamma vitthrena paresa deseti, tath tath so tasmi dhamme atthappaisaved ca tena dhammapaisaved ca. Tassa atthappaisavedino dhammappaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati. Passaddhakyo

Puna ca para vuso bhikkhuno bypada manasikaroto bypde citta na pakkhandati nappasdati na santihati na vimuccati. Abypda kho panassa manasikaroto abypade citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta bypdena. Ye ca bypdapaccay uppajjanti sav vight parih mutto so tehi. Na so ta vedana vedeti. Idamakkhta bypdassa nissaraa. Puna ca para vuso bhikkhuno vihesa manasikaroto vihesya citta na pakkhandati nappasdati na santihati na vimuccati. Avihesa kho panassa manasikaroto avihesya

D.N. 491/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sukha vedeti, sukhino citta samdhiyati. Ida dutiya vimuttyatana [BJT Page 410] [\x 410/]

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti aataro v garuhniko sabrahmacr, npi yathsuta yathpariyatta dhamma vitthrena paresa deseti, api ca kho yathsuta yathpariyatta dhamma vitthrena sajjhya karoti. Yath yathvuso bhikkhu yathsuta yathpariyatta dhamma vitthrena sajjhya karoti, tat tath so tasmi dhamme atthapaisaved ca hoti dhammapaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, [PTS Page 242] [\q 242/] passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida tatiya vimuttyatana. Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti aataro v garuhniko sabrahmacr, npi yathsuta yathpariyatta dhamma vitthrena paresa deseti, npi yathsuta yathpariyatta dhamma vitthrena sajjhya karoti, api ca kho yathsuta yathpariyatta dhamma cetas anuvitakketi anuvicreti manasnupekkhati. Yath yath vuso bhikkhu yathsuta yathpariyatta dhamma cetas anuvitakketi anuvicreti manasnupekkhati, tath tath so tasmi dhamme atthapaisaved ca hoti dhammapaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati ptimanassa kyo passambhati. Passaddhakyo sukha vedeti. Sukhino citta samdhiyati. Ida catuttha vimuttyatana. Puna ca para vuso bhikkhuno naheva kho satth dhamma deseti aataro v garuhniko sabrahmacr, npi yathsuta yathpariyatta dhamma vitthrena paresa doseti, npi yath suta yathpariyatta dhamma vitthrena sajjhya karoti, npi yathsuta yathpariyatta dhamma cetas anuvitakketi anuvicreti manasnupekkhati, api ca khvassa aatara samdhinimitta suggahita hoti sumanasikata, spadhrita suppaividdha paya, yath yath vuso bhikkhuno aatara samdhinimitta suggahita hoti sumanasikata spadhrita suppaividdha paya, tath tath so tasmi dhamme atthapaisaved ca hoti

dhammapaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati. Ptimanassa kyo passambhati, passaddhakyo sukha [PTS Page 243] [\q 243/] vedeti, sukhino citta samdhiyati. Ida pacama vimuttyatana. [BJT Page 412] [\x 412/]

Paca vimutatiparipcaniy sa: aniccasa, anicce dukkhasa, dukkhe anattasa, pahnasa, virgasa. Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena paca dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Chakka 12. Atthi kho vuso tena bhagavat janat passat arahat samm sambuddhena cha dhamm sammadakkht. Tattha sabbe heva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame cha: Cha ajjhattikni yatanni: cakkhyatana, sotyatana, ghnyatana. Jivhyatana. , Kytana, manyatana. Cha bhirni yatanni: rpyatana, saddyatana, gandhyatana, rasyatana, phohabbyatana, dhammyatana. Cha viaky: cakkhuviaa, ghnavia jivhvia, kyavia, manovia. Cha phassaky: cakkhusamphasso, sotasamphasso, ghnasamphasso, jivhsamphasso, kyasamphasso, manosamphasso. Cha vedanky: cakkhusamphassaj vedan, [PTS Page 244] [\q 244/] sotasamphassaj vedan, ghnasamphassaj vedan, jivhsamphassaj vedan, kyasamphassaj vedan, manosamphassaj vedan.

D.N. 492/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Cha saky: rpasa, saddasa, gandhasa, rasasa, phohabbasa, dhammasa. [BJT Page 414] [\x 414/]

Cha sacetanky: rpasacetan, saddasacetan, gandhasacetan, rasasacetan, phohabbasacetan, dhammasacetan. Cha tahky: rpatah, saddatanh, gandhatah, rasatah, phohabbatah, dhammatah. Cha agrav: idhvuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya agravo viharati appatissavo, appamde agravo viharati appatissavo, paisanthre agravo viharati appatissavo. Cha grav: idhvuso bhikkhu satthari sagravo viharati sappatissavo, dhamme sagravo viharati sappatissavo, saghe sagravo viharati sappatissavo, sikkhya sagravo viharati sappatissavo, appamde sagravo viharati sappatissavo, paisanthre sagravo viharati sappatissavo. Cha somanasspavicr: cakkhun rpa disv somanassahniya rpa upavicarati. Sotena sadda sutv somanassahniya sadda upavicarati. Ghnena gandha ghyitv somanassahniya gandha upavicarati. Jivhya rasa syitv somanassahniya rasa upavicarati. Kyena phohabba phsitv somanassahniya phohabba upavicarati. Manas dhamma viya somanassahniya dhamma upavicarati. [PTS Page 245] [\q 245/] cha domanasspavicr: cakkhun rpa disv domanassahniya rpa upavicarati. Sotena sadda sutv domanassahniya sadda upavicarati. Ghnena gandha ghyitv domanassahniya gandha upavicarati. Jivhya rasa syitv demanassahniya rasa upavicarati. Kyena phohabba phusitv demanassahniya phohabba upavicarati. Manas dhamma viya domanassahniya dhamma upavicarati.

Cha upekkhpavicr: cakkhun rpa disv upekkhhniya rpa upavicarati. Sotena sadda sutv upekkhhniya sadda upavicarati. Ghnena gandha ghyitv upekkhhniya gandha upavicarati. Jivhya rasa syitv upekkhhniya rasa upavicarati. Kyena phohabba phusitv upekkhhniya phohabba upavicarati. Manas dhamma viya upekkhhniya1 dhamma upavicarati. ------------- 1. Upekkhhniya (machasa) [BJT Page 416] [\x 416/]

Cha srny dhamm: idhvuso bhikkhuno metta kyakamma paccupahita hoti sabrahmacrsu v1 ceva raho ca. Ayampi dhammo srnyo piyakarao garukarao, sagahya avivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkuno metta vackamma paccupahita hoti sabrahmacrsu v ceva rahoca. Ayampi dhammo srnyo piyakarao garukarao, sagahya avivdya avihesya smaggiy ekbhvya savatti. Puna ca para vuso bhikkhuno metta manokamma paccupahita hoti sabrahmacrsu v ceva raho ca, ayampi dhammo srnyo piyakao garukarao, sagahya avivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkhuno ye te lbh dhammik dhammaladdh antamaso pattapariypannamattampi, tathrpehi lbhehi appaivibhattabhog hoti slavantehi sabrahmacrhi sdhraabhog, ayampi dhammo srnyo piyakarao garukarao, sagahya vivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkhu yni tni slni akhaani acchiddni asabalni akammsni bhujissni vippasatthni aparmahni samdhisavattanikni. Tathrpesu slesu slasmaagato [PTS Page 246] [\q 246/] viharati sabrahmacrhi v veva raho ca. Ayampi dhammo srnyo piyakarao garukarao, sagahya avivdya avihesya smaggiy ekbhvya savattati.

D.N. 493/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para vuso bhikkhu yya dihi ariy niyyik niyyti takkarassa samm dukkhakkhayya, tath rpya dihiy dishimaagato viharati sabrahmacrhi v ceva raho ca. Ayampi dhammo sryo piyakarano garukarano sagahya avivdya avihesya smaggiy ekbhvya savattati. Cha vivdamlni: idhvuso bhikkhu kodhano hoti upanh. Yo so vuso bhikkhu kodhano hoti upanh, so satthar'pi agravo viharati appatissavo, dhamme'pi agravo viharati appatissavo, saghe'pi agravo viharati appatissavo, sikkhya'pi na pariprakr2 hoti. ---------------- 1. vi (machasa) 2. Pariprikr ( sy. Kam) [BJT Page 418] [\x 418/] Yo so vuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya na pariprakr, so saghe vivda janeti, yo hoti vivdo bahujanaahitya bahujanaasukhya bahuno janassa anatthya ahitya dukkhya devamanussna. Evarpace tumhe vuso vivdamla ajjhatta v bahiddh v samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa pahnya vyameyytha. Evarpace tumhe vuso vivdamla ajjhatta v bahiddh v na samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa yati anavassavya paipajjeyytha, evametassa ppakassa vivdamlassa pahna hoti. Evametassa ppakassa vivdamlassa yati anavassavo hoti. Puna ca para vuso bhikkhu makkh hoti pals. Yo so vuso bhikkhu [PTS Page 247] [\q 247/] makkh hoti pals, so satthar'pi agravo viharati appatissavo, dhamme'pi agravo viharati appatissavo, saghe'pi agravo viharati appatissavo, sikkhya'pi na pariprakr hoti. Yo so vuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya na pariprakr, so saghe vivda janeti, yo hoti vivdo bahujanaahitya bahujanaasukhya bahuno janassa anatthya ahitya dukkhya devamanussna. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa pahnya vyameyytha. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v na

samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa yati anavassavya paipajjeyytha. Evametassa ppakassa vivdamlassa pahna hoti, evametassa ppakassa vivdamlassa yati anavassavo hoti. Puna ca para vuso bhikkhu issuk hoti macchar. Yo so vuso bhikkhu issuk hoti macchar, so satthari'pi agravo viharati appatissavo, dhamme'pi agravo viharati appatissavo, saghe'pi agravo viharati appatissavo, sikkhya'pi na pariprakr hoti. Yo so vuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya na pariprakr, so saghe vivda janeti, yo hoti vivdo bahujanaahitya bahujanaasukhya bahuno janassa anatthya ahitya dukkhya devamanussna. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa pahnya vyameyytha. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v na samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa yati anavassavya paipajjeyytha. Evametassa ppakassa vivdamlassa pahna hoti, evametassa ppakassa vivdamlassa yati anavassavo hoti. Puna ca para vuso bhikkhu saho hoti myvi, yo so vuso bhikkhu saho hoti myv, so satthari'pi agravo viharati appatissavo, dhamme'pi agravo viharati appatissavo, saghe'pi agravo viharati appatissavo, sikkhya'pi na pariprakr hoti. Yo so vuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya na pariprakr, so saghe vivda janeti, yo hoti vivdo bahujanaahitya bahujanaasukhya bahuno janassa anatthya ahitya dukkhya devamanussna. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa pahnya vyameyytha. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v na samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa yati anavassavya paipajjeyytha. Evametassa ppakassa vivdamlassa pahna hoti, evametassa ppakassa vivdamlassa yati anavassavo hoti.

D.N. 494/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para vuso bhikkhu ppiccho hoti micchdihi, yo so vuso bhikkhu ppiccho hoti micchdih, so satthari'pi agravo viharati appatissavo, dhamme'pi agravo viharati appatissavo, saghe'pi pi agravo viharati appatissavo, sikkhya'pi na pariprakr hoti. Yo so vuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya na pariprakr, so saghe vivda janeti, yo hoti vivdo bahujanaahitya bahujanaasukhya bahuno janassa anatthya ahitya dukkhya devamanussna. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa pahnya vyameyytha. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v na samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa yati anavassavya paipajjeyytha. Evametassa ppakassa vivdamlassa pahna hoti, evametassa ppakassa vivdamlassa yati anavassavo hoti. Puna ca para vuso bhikkhu sandihiparms hoti dhnagh duppainissagg. Yo so vuso bhikkhu sandihiparms hoti dhnagh duppainissagg so satthar'pi agravo viharati appatissavo, dhamme'pi agravo viharati appatissavo, saghe'pi agravo viharati appatissavo, sikkhya'pi na pariprakr hoti. Yo so vuso bhikkhu satthar Agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya na pariprakr, so saghe vivda janeti, yo hoti vivdo bahujanaahitya bahujanaasukhya bahuno janassa anatthya ahitya dukkhya devamanussna. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa pahnya vyameyytha. Evarpa ce tumhe vuso vivdamla ajjhatta v bahiddh v na samanupasseyytha, tatra tumhe vuso tasseva ppakassa vivdamlassa yati anavassavya paipajjeyytha. Evametassa ppakassa vivdamlassa pahna hoti, evametassa ppakassa vivdamlassa yati anavassavo hoti. [BJT Page 420] [\x 420/]

Cha nissaraiy dhtuyo: idhvuso bhikkhu eva vadeyya: mett hi kho me vuso cetovimutti bhvit [PTS Page 248] [\q 248/] bahulkat ynkat vatthukat anuhit paricit susamraddh. Atha ca pana me bypdo citta pariydya tihat'ti, so 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, [C1] na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya mettya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya; atha ca panassa bypdo citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso bypdassa yadida mett cetovimutt'ti. Idha pana vuso bhikkhu eva vadeyya: - karu hi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me vihes citta pariydya tihat'ti, so m hevanti'ssa vacanyo: m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya karuya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya atha ca panassa vihes citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso vihesya yadida karu cetovimutti. --------------- [C1] abbhcikkh (buja) [BJT Page 422] [\x 422/]

Cha dhtuyo: pahavdhtu podhtu, tejodhtu, vyodhtu, ksadhtu, viadhtu.

Idhvuso bhikkhu eva vadeyya: "mudit hi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me arati citta pariydya tihat"ti. So 'm hevanti'ssa vacanyo, myasm eva avaca. M bhagavanta abbhcikkhi, [C1] na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya muditya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya [PTS Page 249] [\q 249/] anuhitya paricitya susamraddhya, atha ca panassa arati citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso aratiy, yadida Ttiy bhvitya bahulkatya ynkatya vatthukata

D.N. 495/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Mudit cetovimutti. Idha panvuso bhikkhu eva vadeyya: upekkh hi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me rgo citta pariydya tihat'ti, so 'm hevanti'ssa vacanyo, myasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya upekkhya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa rgo citta pariydya hassat'ti, neta hna vijjati. Nissaraa heta vuso rgassa, yadida upekkh cetovimutti. -------------- [C11] abbhcikkh buja [BJT Page 424] [\x 424/] Idhvuso bhikkhu eva vadeyya: "animitt hi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me ta nimittnusr via hot'ti. So 'm hevanti'ssa vacanyo, myasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya animittya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa nimittnusr via bhavissati'ti ti neta hna vijjati. Nissaraa heta vuso sabbanimittna yadida animitt cetovimutti. Idha panvuso bhikkhu eva vadeyya: asm'ti kho me vigata1 ayamahamasm'ti na samanupassmi. Atha ca pana me vicikicch kathakathsalla citta pariydya tihat'ti, so 'm heva 'ntissa vacanyo, 'myasm eva avaca, m bhagavanta abbhcikkhi, na hi [PTS Page 250] [\q 250/] sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya asm'ti vigate1 ayamahamasm'ti asamanupassato, atha ca panassa vicikicchkathakathsalla citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso vicikicchkathakathsallassa, yadida asm'ti mnassa samugghto. Cha anuttariyni: dassannuttariya, savannuttariya lbhnuttariya,

sikkhnuttariya, pricariynuttariya, anussatnuttariya Cha anussatihnni: buddhnussati, dhammnussati, saghnussati slnussati, cgnussati, devatnussati. ---------------- 1. Vista )[pts] vighte (sy) [BJT Page 426] [\x 426/]

Cha satatavihr: idhvuso bhikkhu cakkhun rpa disv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, sotena sadda sutv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Ghena gandha ghyitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, jivhya rasa syitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, kyena phohabba phsitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, manas dhamma viya neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, Chabhijtiyo: idhvuso ekacco kahbhijtiko [PTS Page 251] [\q 251/] samno kaha dhamma abhijyati. Idhvuso ekacco kahbhijtiko samno sukka dhamma abhijyati. Idhvuso ekacco kahbhijtiko samno akaha asukka nibbna abhijyati. Idhvuso ekacco sukkbhijtiko samno sukka dhamma abhijyati. Idhvuso ekacco sukkbhijtiko samno kaha dhamma abhijyati. Idhvuso ekacco sukkbhijtiko samno akaha asukka nibbna abhijyati. Cha nibbedhabhgiy sa. Aniccasa, anicce dukkhasa, dukkhe anattasa, pahnasa, virgasa, nirodhasa, Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena cha dhamm sammdakkht, tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Sattaka 13. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena

D.N. 496/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sattadhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna . Katame satta: Satta ariyadhanni: saddhdhana, sladhana, hiridhana, ottappadhana sutadhana cgadhana, padhana. [BJT Page 428] [\x 428/]

Satta sa: aniccasa, anattasa, asubhasa, dnavasa, pahnasa, virgasa, nirodhasa. Satta balni: saddhbala, viriyabala, hiribala, ottappabala, satibala, samdhibala, pabala. Satta viahitiyo: santvuso satt nnattaky nnattasaino, seyyathpi manuss ekacce ca dev ekacce ca viniptik. Aya paham viahiti. Santvuso satt nnattaky ekattasaino seyyathpi dev brahmakyik pahambhinibbatt. Aya dutiy viahiti. Santvuso satt ekattaky nnattasaino, seyyathpi dev bhassar. Aya tatiy viahiti. Santvuso satt ekattaky ekattasaino, seyyathpi dev subhakih. Aya catutthi viahiti. Santvuso satt sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatanpag. Aya pacami viahiti. Santvuso satt sabbaso ksnacyatana samatikkamma ananta vianti viacyatanpag. Aya chahi viahiti. Santvuso satt sabbaso viacyatana samatikkamma natthi kic'ti kicayatanpag. Aya sattam viahiti. [BJT Page 432] [\x 432/] Satta puggal dakkhieyyo: ubhatobhgavimutto, [PTS Page 254] [\q 254/] pavimutto, kyasakkh, dihippatto, saddhvimutto, dhammnusr, saddhnusr. Satta anusay: kmargnusayo, paighnusayo, dihnusayo vicikicchnusayo, mnnusayo, bhavargnusayo, avijjnusayo. Satta sayojanni: anunayasayojana,1 paighasayojana, dihisayojana, vicikicchsayojana, mnasayojana, bhavargasayojana, avijjsayojana.

Satta sabbojjhag: satisambojjhago, dhammavicayasambojjhago, [PTS Page 252] [\q 252/] viriyasambojjhago, ptisambojjhago, passaddhisambojjhago, samdhisambojjhago, upekkhsambojjhago. Satta samdhiparikkhr: sammdihi, sammsakappo sammvc sammkammanto, sammjvo, sammvymo, sammsati. Satta asaddhamm: idhvuso bhikkhu assaddho hoti, ahiriko hoti, anottapp hoti, appassuto hoti, kusto hoti, muhassat hoti, duppao hoti. Satta saddhamm: idhvuso bhikkhu saddho hoti, hirm hoti, ottapp hoti, bahussuto hoti, raddhaviriyo hoti, upahitasati hoti, paav hoti. Satta sappurisadhamm: idhvuso bhikkhu dhamma ca hoti, attha ca, atta ca, matta ca, kla ca, parisa ca, puggala ca. Satata niddasavatthni: idhvuso bhikkhu sikkhsamdne tibbacchando hoti yatica sikkhsamdne avigatapemo. Dhammanisantiy tibbacchando hoti yatica dhammanisantiy avigatapemo. Icchvinaye tibbacchando hoti yatica icchvinaye avigatapemo. Paisallne tibbacchando hoti yatica paisallne avigatapemo. Vriyrambhe tibbacchando hoti yatica viriyrambhe avigatapemo. Satinepakke tibbacchando hoti yatica satinapakke avigatapemo. [PTS Page 253] [\q 253/] dihipaivedhe tibbacchando hoti yatica dihipaivedhe avigatapemo. [BJT Page 430] [\x 430/]

D.N. 497/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Satta adhikaraasamath: uppannuppannna adhikarana samathya vpasamya sammukhvinayo dtabbo, sativinayo dtabbo, amhavinayo dtabbo, paiya kretabba, yebhuyyasik, tassappiyyasik, tiavatthrako. Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena satta dhamam sammadakkht. Sattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Ahaka 14. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena ahadhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame aha? Aha micchatt: micchdihi, micchsakappo, miccvc, micchkammanto, micchjvo, micchvymo, micchsati, micchsamdhi. (1) [PTS Page 255] [\q 255/] aha sammatt: sammdihi, sammsakappo, sammvc, sammkammanto, sammjvo, sammvymo, sammsati, sammsamdhi. (2) Aha puggal dakkhieyy: sotpanno, sotpattiphalasacchikiriyya paipanno, sakadgm, sakadgmiphalasacchikiriyya paipanno, angm, angmiphalasacchikiriyya paipanno, arah, arahattaphalasacchikiriyya paipanno. (3) ------------- 1. Kmasaejana (sy) [BJT Page 434] [\x 434/]

rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida pahama kustavatthu. Puna ca para vuso bhikkhun kamma kata hoti. Tassa eva hoti: aha kho kamma aksi, kamma kho pana me karontassa kyo kilanto, handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida dutiya kustavatthu. Puna ca para vuso bhikkhun maggo gantabbo hoti. Tassa eva hoti: maggo kho me gantabbo bhavissati. Magga kho pana me gacchantassa kyo kilamissati. Handha nipajjm'ti. So nipajjati. Na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida tatiya kusitavatthu. Puna ca para vuso bhikkhun maggo gato hoti. Tassa eva hoti: aha kho magga agamsi. Magga kho pana me gacchantassa kyo kilanto. Handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchitakassa sacchikiriyya. Ida catuttha kustavatthu. Puna ca para vuso bhikkhu gma v nigama v piya caranto na labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti: 'aha kho gma v nigama v piya [PTS Page 256] [\q 256/] caranto nlattha lkhassa v patassa v bhojanassa yvadattha pripri. Tassa me kyo kilanto akammao. Handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida pacama kustavatthu. [BJT Page 436] [\x 436/]

Aha kustavatthni: idhvuso bhikkhun kamma ktabba hoti. Tassa eva hoti: kamma kho me ktabba bhavissati, kamma kho pana me karontassa kyo kilamissati, handha nipajjm'ti so nipajjati, na viriya

Puna ca para vuso bhikkhu gma v nigama v piya caranto na labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti:'aha kho gma v nigama v piya caranto alattha lkhassa v patassa v bhojanassa yvadattha pripri. Tassa me kyo garuko akammao. Mscita mae. Handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida chaha kustavatthu. Puna ca para vuso bhikkhuno uppanno hoti appamattako bdho. Tassa eva hoti: 'uppanno

D.N. 498/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

kho me appamattako bdho. Atthi kappo nipajjitu, handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida sattama kustavatthu. Puna ca para, vuso bhikkhu giln vuhito1 hoti, aciravuhito gela. Tassa eva hoti: aha kho giln vuhito acitavuhito gela. Tassa me kyo dubbalo akammao, atthi kappo nipajjitu handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida ahama kustavatthu. Aha rambhavatthni: idhvuso bhikkhun kamma ktabba hoti. Tassa eva hot; 'kamma kho me ktabba bhavissati, kamma kho pana me karontena na sukara buddhna ssana manasiktu. Handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida pahama rambhavatthu. --------------- 1. Gilnavuhito (machasa) [BJT Page 438] [\x 438/]

buddhna ssana manasiktu. Handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya, ida catuttha rambhavatthu. Puna ca para vuso bhikkhu gma v nigama v piya caranto na labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti: 'aha kho gma v nigama piya caranto nlantha lkhassa v patassa v bhojanassa yvadattha pripri. Tassa me kyo lahuko kammao. Handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida pacama rambhavatthu. [BJT Page 440] [\x 440/]

Puna ca para vuso, bhikkhun [PTS Page 257] [\q 257/] kamma kata hoti. Tassa eva hoti: aha kho kamma aksi. Kamma kho panha karonto nsakkhi buddhna ssana manasiktu. Handha viraya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida dutiya rambhavatthu. Puna ca para vuso bhikkhun maggo gantabbo hoti. Tassa eva hoti: 'maggo kho me gantabbo bhavissati. Magga kho pana me gacchantena na sukara buddhna ssana manasiktu. Handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida tatiya rambhavatthu. Puna ca para vuso bhikkhun maggo gato hoti. Tassa eva hoti: 'aha kho magga agamsi. Magga kho panha gacchanto nsakkhi

Puna ca para vuso bhikkhu gma v nigama v piya caranto labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti: 'aha kho gma v nigama v piya caranto alattha lkhassa v patassa v bhojanassa yvadattha pripri. Tassa me kyo balav kammao. Handha viriya rabhmi, appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida chaha rambhavatthu. Puna ca para vuso bhikkhuno uppanno hoti appamattako bdho tassa eva hoti: ' uppanno kho me aya appamattako. bdho hna kho paneta vijjati ya me bdho pavaheyya, handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. [PTS Page 258] [\q 258/] ida sattama rambhavatthu. Puna ca para vuso bhikkhu giln vuhito hoti aciravuhito gela. Tassa eva hoti: 'aha kho giln vuhito1 aciravuhito gela. hna kho paneta vijjati ya me bdho paccudvatteyya, handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa

D.N. 499/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

adhigamya asacchikatassa sacchikiriyya. Ida ahama rambhavatthu. Aha dnavatthni: sajja dna deti. Bhay dna deti. 'Adsi me'ti dna deti. 'Dassati me'ti dna deti. 'Shu dnanti dna deti, 'aha pacmi, ime na pacanti, nrahmi pacanto apacantna na dtu'nti dna deti. 'Ima me dna dadato kalyo kittisaddo abbhuggacchat'ti dna deti, cittlakracittaparikkhrattha dna deti. ------------- 1. Gilnavuhito (machasa) [BJT Page 442] [\x 442/] Aha dnpapattiyo: idhvuso ekacco dna deti. Samaassa v brhamaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. So ya deti ta paccsisati. So passati khattiyamahsla v brhmaamahsla v gahapatimahsla v pacahi kmaguehi samappita samagbhta paricrayamna. Tassa eva hoti 'ahovatha kyassa bhed parammara khattiyamahslna v brhmaamahslna v gahapatimahslna v sahabyata upapajjeyya'nti. So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. [PTS Page 259] [\q 259/] taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Puna ca para vuso idhekacco dna deti samaassa v buhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. So ya deti ta paccsisati.1 Tassa suta hoti 'ctummahrjik dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed parammaran ctummahrjikna2 devna sahabyta upapajjeyyanti". So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Puna ca para vuso idhekacco dna deti samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. So ya deti ta paccsisati. Tassa suta hoti 'tvatis dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed

parammaran tvatisna devna sahabyta upapajjeyyanti". So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Puna ca para vuso idhekacco dna deti samaassa v brhmaassa v anna pna vattha vna mlgandhavilepana seyyvasathapadpeyya. So ya deti ta paccsisati.Tassa suta hoti 'ym dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed parammaran ymna devna sahabyta upapajjeyyanti". So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Puna ca para vuso idhekacco dna deti samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpa. So ya deti ta paccsisati. Tassa suta hoti 'tusit dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed parammara tusitna devna sahabyta upapajjeyyanti". So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Puna ca para vuso idhekacco dna deti samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. So ya deti ta paccsisati. Tassa suta hoti 'nimmarat dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed parammara nimmaratna devna sahabyata upapajjeyyanti". So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Puna ca para vuso idhekaccodna deti samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana

D.N. 500 /526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

seyyvasathapadpeyya. So ya deti ta paccsisati. Tassa suta hoti 'paranimmitavasavatt dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed parammara paranimmitavasavattna devna sahabyata upapajjeyyanti". So ta citta dahati, ta citta adhihti ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho slavato vadmi no dusslassa. Ijjhatvuso slavato cetopaidhi visuddhatt. ---------------- 1. Paccssati (machasa) 2. Ctumahrjikna (machasa) [BJT Page 444] [\x 444/]

Ajjhatta arpasa eko bahiddh rpni passati parittni suvaadubbani, tni abibhuyya jnmi passmti eva sai he ti. Ida tatiya abhibhyatana. Ajjhatta arpasai eko bahiddh rpni passati appamni suvaadubbani, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida catuttha abhibhyatana. [BJT Page 446] [\x 446/]

Puna ca para vuso idhekacco dna deti samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. So ya deti ta paccsisati. Tassa suta hoti 'brahmakyik dev dghyuk vaavanto sukhabahul'ti. Tassa eva hoti "aho vatha kyassa bhed parammara brahmakyikna devna sahabyata upapajjeyyanti". So ta citta dahati, ta citta adhihti, ta citta bhveti. Tassa ta citta hne'dhimutta uttari abhvita tatrupapattiy savattati. Taca kho [PTS Page 260] [\q 260/] slavato vadmi no dusslassa. Vtargassa no sargassa. Ijjhatvuso slavato cetopaidhi visuddhatt. Aha paris: khattiyaparis, brhmaaparis, gahapatiparis, samaaparis, ctummahrjikaparis, tvatisaparis, mraparis, brahmaparis. Aha lokadhamm: lbho ca, albho ca, yaso ca, ayaso ca, nind ca, pasas ca, sukhaca, dukkhaca. Aha abhibhyatanni: ajjhatta rpasai eko bahiddh rpni passati parittni suvaadubbani. Tni abhibhuyya jnmi passm'ti eva sa hoti. Ida pahama abhibhyatana. Ajjhatta arpasai eko bahiddh rupni passati appamni suvaadubbani, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida dutiya abhibhyatana.

Ajjhatta arpasa eko bahiddh rpni passati nlni nlavani nlanidassanni nlanibhsni - seyyathpi nma ummpuppha nla nlavaa nlanidassana nlanihsa seyyath v pana ta vattha braseyyaka ubhatobhgavimaha nla nlavaa nlanidassana nilanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati [PTS Page 261] [\q 261/] nlni nlavani nlanidassanni nlanibhsni. Tni abhibhuyya jnmi passm'ti eva sa hoti. Ida pacama abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni - seyyathpi nma kaikrapuppha pta ptavaa ptanidassana ptanihsa. Seyyath v pana ta vattha braseyyaka ubhatobhgavimaha pta ptavaa ptanidassana ptanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni. Tni abhibhuyya jnmi passm'ti eva sa hoti. Ida jaha abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassni lohitakanibhsni. Seyyathpi nma bandhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa. Seyyath v pana ta vattha braseyyaka ubhatobhgavimaha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassanni lohitakanibhsni. Tni abhibhuyya jnmi passm'ti eva sa hot. Ida sattama abhihyatana. Ajjhatta arpasa eko bahiddh rpni passat odtni odtavani odtanidassanni

D.N. 501/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

odtanibhsni. Seyyathpi nma osadhtrak odt odtava odtanidassan odtanibhs. Seyyath v pana ta vattha brayeyyaka ubhatobhgavimaha odta odtavaa odtanidassana odtanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni. Tni abhibhuyya jnmi passm'ti eva sa hoti. Ida ahama abhibhyatana. [BJT Page 448] [\x 448/]

sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame nava? Nava ghtavatthni: anattha me acar'ti ghta bandhati, anattha me carat'ti ghta bandhati, anattha me carissat'ti ghta bandhati, piyassa me manpassa anattha acar'ti ghta bandhati, piyassa me manpassa anattha carat'ti ghta bandhati, piyassa me manpassa anattha carissat'ti ghta bandhati, appiyassa me amanpassa attha acar'ti ghta bandhati, appiyassa me amanpassa attha carat'ti ghta bandhati, appiyassa me amanpassa attha carissat'ti ghta bandhati. [BJT Page 450] [\x 450/]

Aha vimokkh: rp rpni passati. Aya pahamo vimokkho. Ajjhatta arpasa [PTS Page 262] [\q 262/] bahiddh rpni passati. Aya dutiyo vimokkho. Subhanteva adhimutto hoti. Aya tatiyo vimokkho. Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatana upasampajja viharati. Aya catuttho vimokkho. Sabbaso ksncyatana samatikkamma ananta vianti viacyatana upasampajja viharati. Aya pacamo vimokkho. Sabbaso viacyatana samatikkamma 'natthikic'ti kicayatana upasampajja viharati. Aya chaho vimokkho. Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati. Aya sattamo vimokkho. Sabbaso nevasansayatana samatikkamma savedayita nirodha upasampajja viharati. Aya ahamo vimokkho. Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena aha dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Navaka 15. Atthi kho vuso tena bhagavat jnat passat arahat sammsambuddhena nava dhamm sammadakkht. Tattha sabbeheva

Nava ghtapaivinay: anattha me acar'ti, ta kutettha labbh'ti ghta paivineti, anattha [PTS Page 263] [\q 263/] me carat'ti ta kutettha labbh'ti ghta paivineti, anttha me carissat'ti ta kutettha labbh'ti ghta paivineti, piyassa me manpassa anattha acar'ti ta kutettha labbh'ti ghta paivineti, piyassa me manpassa anattha carat'ti ta kutettha labbh'ti ghta paivineti, piyassa me manpassa anattha carissat'ti ta kutettha labbh'ti ghta paivineti, appiyassa me amanpassa attha acar'ti ta kutettha labbh'ti ghta paivineti, appiyassa me amanpassa attha carat'ti ta kutettha labbh'ti ghta paivineti, appiyassa me amanpassa attha carissat'ti ta kutetthe labbh ti ghta paivineti. Nava sattvs: santvuso, satt nnattaky nnatta saino seyyathpi manuss ekacce ca dev ekacce ca viniptik. Aya pahamo sattvso. Santvuso, satt nnttaky ekattasaino seyyathpi dev brahmakyik pahambhinibbatt. Aya dutiyo sattvso. Santvuso, satt ekattaky nnattasaino seyyathpi dev bhassar. Aya tatiyo sattvso.

D.N. 502/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Santvuso, satt ekattaky ekattasaino seyyathpi dev subhakih. Aya catuttho sattvso, Santvuso, satt asaino appaisavedino seyyathpi dev asaasatt.1 Aya pacamo sattvso. Santvuso, satt sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatanpag. Aya chaho sattvso. Sattvuso, satt sabbaso akksnacyatana samatikkamma ananta vinaanti viacyatanpag. Aya sattamo sattvso. -------------- 1. Asaisatt (sy, kam) [BJT Page 452] [\x 452/]

Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, aya ca puggalo asurakya upapanno hoti. Aya catuttho akkhao asamayo brahmacariyavsya, Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, aya ca puggalo aatara dghyuka devanikya upapanno hoti. Aya pacamo akkhao asamayo brahmacariyavsya. Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, aya ca puggalo paccantimesu janapadesu paccjto hoti milakkhesu1 avitresu, yattha natthi gati bhikkhna bhikkhunna upsakna upsikna. Aya chaho akkhao asamayo brahmacariyavsya. Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito. Aya ca puggalo majjhimesu janapadesu paccjto hoti, so ca hoti micchdihiko vipartadassano natthi dinna, natthi yiha, natthi huta, natthi sukaadukkana2 kammna phala vipko, natthi aya loko, natthi paro loko, [PTS Page 265] [\q 265/] natthi mt, natthi pit, natthi satt opaptik, natthi loke samaabrhma sammaggat sammpaipann, ye ima ca loka para ca loka saya abhi sacchikatv pavedent'ti. Aya sattamo akkhao asamayo brahmacariyavsya. -------------- 1. Milakkhakesu (sy, kam) milakakhu (katthaci) 2. Sukatadukkatna (machasa) [BJT Page 454] [\x 454/]

Santvuso, satt sabbaso viacyatana samatikkamma natthi kic'ti kicayatanpag. Aya ahamo sattvso. Santvuso, satt sabbaso kicayatana samatikkamma nevasansayatanpag. Aya navamo sattvso. Nava akkha asamay brahmacariyavsya: [PTS Page 264] [\q 264/] idhvuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, aya ca puggalo niraya upapanno hoti. Aya pahamo akkhao asamayo brahmacariyavsya. Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho. Dhammo ca desyati opasamiko parinibbniko sambodhagmi sugatappavedito. Aya ca puggalo tiracchnayoni upapanno hoti. Aya dutiyo akkhao asamayo brahmacariyavsya. Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito. Aya ca puggalo pettivisaya upapanno hoti. Aya tatiyo akkhao asamayo brahvacariyavsya.

Puna ca para vuso, tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito. Aya ca puggalo majjhimesu janapadesu paccjto hoti. So ca hoti duppao jao eamugo na paibalo subhsitadubbhsitnamatthamatu. Aya ahamo akkhao asamayo brahmacariyavsya.

D.N. 503/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para vuso, tathgato ca loke na uppanno hoti araha sammsambuddho, dhammo ca na desyati opasamiko parinibbniko sambodhagm sugatappavedito, aya ca puggalo majjhimesu janapadesu paccjto hoti so ca hoti paav ajao anelamugo paibalo subhsitadubbhsitnamatthamatu. Aya navamo akkhao asamayo brahmacariyavsya. Nava anupubbavihr: idhvuso, bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno sukha ca kyena paisavedeti, ya ta ariy cikkhanti 'upekkhako satim sukhavihr'ti ta tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatana upasampajja viharati. Sabbaso ksnacyatana samatikkamma ananta vianti viacyatana upasampajja viharati. Sabbaso viacyatana samatikkamma [PTS Page 266] [\q 266/] natthi kic'ti kicayatana upasampajja viharati. Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati. [BJT Page 456] [\x 456/]

pti niruddh hoti, catuttha jhna sampannassa asssapasss niruddh honti, ksnacyatana sampannassa rpasa niruddh hoti, viacyatana sampannassa ksnacyatanasa niruddh hoti, kicayatana sampannassa viacyatanasa niruddh hoti, nevasansayatana sampannassa kicayatanasa niruddh hoti, savedayitanirodha sampannassa sa ca vedan ca niruddh honti. Ime kho vuso tena bhagavat jnat passat arahat sammsambuddhena nava dhammsammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Dasaka 16. Atthi kho vuso, tena bhagavat jnat passat arahat sammsambuddhena dasa dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame dasa: Dasa nthakara dhamm: idhvuso, bhikkhu slav hoti ptimokkhasavarasavuto viharati cragocarasampanno anumattesu vajjesu bhayadassv, samdya sikkhati sikkhpadesu. Ya vuso bhikkhu [PTS Page 267] [\q 267/] slav hoti, ptimokkhasavarasavuto viharati cragocarasampanno anumattesu vajjesu bhayadassv, samdya sikkhati sikkhpadesu, ayampi dhammo nthakarao. [BJT Page 458] [\x 458/]

Sabbaso nevasansayatana samatikkamma savedayitanirodha upasampajja viharati. Nava anupubbanirodh: pahama jhna sampannassa kmasa niruddh hoti, dutiya jhna sampannassa vitakkavicr nirddh honti, tatiya jhna sampannassa

Puna ca para vuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhamm dikaly majjhekaly pariyosnakaly stth sabyajan1 kevalaparipua parisuddha brahmacariya abhivadanti, tathrpa'ssa dhamm bahussut honti dhat2 vacas paricit manasnupekkhit dihiy suppaividdh. Yampvuso, bhikkhu bahussuto hoti vacas paricit manasnupekkhit dihiy suppaividdh, ayampi dhammo nthakarao.

D.N. 504/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para vuso, bhikkhu kalyamitto hoti kalyasahyo kalyasampavako. Yampvuso, bhikkhu kalyamitto hoti kalyasahyo kalyasampavako, ayampi dhammo nthakarao. Puna ca para vuso, bhikkhu suvaco hoti sovacassakaraehi dhammehi samanngato khamo padakkhiaggh anussni. Yampvuso, bhikkhu suvaco hoti sovacassakaraehi dhammehi samanngato khamo padakkhiaggh anussani. Ayampi dhammo nthakarao. Puna ca para vuso, bhikkhu yni tni sabrahmacrna uccvacni kikarayni, tattha dakkho hoti analaso tatrpyya vmasya samanngato ala ktu ala savidhtu. Yampvuso, bhikkhu yni tni sabrahmacrna uccvacni kikarayni, tattha dakkho hoti analaso tatrpyya vmasya samanngato ala ktu ala savidhtu, ayampi dhammo nthakarao. Puna ca para vuso, bhikkhu dhammakmo hoti piyasamudhro abhidhamme abhivinaye urapmojjo. Yampvuso, bhikkhu dhammakmo hoti piyasamudhro abhidhamme ahivinaye urapmojjo, ayampi dhammo nthakarao. ---------------- 1. Sttha sabyajana [pts] sy, ) 2. Dht (machasa) [BJT Page 460] [\x 460/]

Puna ca para vuso, bhikkhu satim hoti paramena satinepakkena samanngato cirakatampi cirabhsitampi sarit anussarit. Yampvuso, bhikkhu satim hoti paramena satinepakkena samanngato cirakatampi cirabhsitampi sarit anussarit, ayampi dhammo nthakarao. Puna ca para vuso bhikkhu paav hoti udayatthagminiy paya samanngato ariyya nibbedhikya sammdukkhakkhayagminiy, yampvuso, bhikkhu paav hoti udayatthagminiy paya samanngato ariyya nibbedhikya sammdukkhakkhayagminiy, ayampi dhammo nthakarao. Dasa kasiyatanni: pahavkasiameko1 sajnti uddha adho tiriya advaya appama. pokasinameko sajnti uddha adho tiraya advaya appama. Tejokasiameko sajnti uddha adho tiriya advaya appama. Vyokasiameko sajnti uddha adho tiriya advaya appama. Nlakasiameko sajnti uddha adho tiriya advaya appama. Ptakasiameko sajnti uddha adho tiriya advaya appama. Lohitakasiameko sajnti uddha adho tiriya advaya appama. Odtakasiameko sajnti uddha adho tiriya advaya appama. ksakasiameko sajnti uddha adho tiriya advaya appama. Viakasiameko sajnti uddha adho tiriya advaya appama. -------------- 1. Pathavikasiameko (machasa) [BJT Page 462] [\x 462/]

Puna ca para [PTS Page 268] [\q 268/] vuso, bhikkhu santuho hoti itartarehi civarapiaptasensanagilnappaccayabhesajja parikkrehi, yampvuso, bhikkhu santuho hoti itartarehi cvarapiaptasensanagilnappaccayabhesajja parikkhrehi ayampi dhammo nthakarao. Puna ca para vuso, bhikkhu raddhaviriyo viharati akusalna dhammna pahnya, kusalna dhammna upasampadya, thmav dahaparakkamo anikkhittadhuro kusalesu dhammesu. Yampvuso, bhikkhu raddhaviriyo virahati akusalna dhammna pahnya, kusalna dhammna upasampadya, thmav dahaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nthakarao.

[PTS Page 269] [\q 269/] dasa akusalakammapath: ptipto, adinndna, kmesu micchcro, musvdo, pisu vc, pharus vc, samphappalpo, abhijjh, bypdo, micchdihi. Dasa kusalakammapath: ptipt verama, adinndn verama, kmesu micchcr verama, musvd verama, pisuya vcya verama, pharusya vcya verama, sampappalp verama, anabhijjh, abypdo, sammdihi, Dasa ariyavs: idhvuso, bhikkhu pacagavippahno hoti chaagasamanngato ekrakkho caturpasseno panunnapaccekasacco

D.N. 505/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

samavayasahesano anvilasakappo passaddhakyasakro suvimuttacitto suvimuttapao. Kathaca vuso, bhikkhu pacagavippahno hoti: idhvuso, bhikkhuno kmacchando pahno hoti, bypdo pahno hoti, thnamiddha pahna hoti, uddhaccakukkucca pahna hoti, vicikicch pahn hoti. Eva kho vuso bhikkhu pacagavippahno hoti. Kathaca vuso, bhikkhu jaagasamanngato hoti: idhvuso, bhikkhu cakkhun rpa disv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Sotena sadda sutv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Ghnena gandha ghyitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Jivhya rasa syitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Kyena phohabba phusitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Manas dhamma viya neva sumano hoti na dummano, upekkhako ca viharati sato sampajno. Eva kho vuso bhikkhu chaagasamanngato hoti. Kathaca vuso, bhikkhu ekrakkho hoti: idhvuso, bhikkhu satrakkhena cetas samanngato hoti. Eva kho vuso, bhikkhu ekrakkho hoti. [BJT Page 464] [\x 464/]

Kathacvuso, bhikkhu anvilasakappo hoti: idhvuso, bhikkhuno kmasakappo pahno hoti, bypdasakappo pahno hoti, vihissakappo pahno hoti. Eva kho vuso, bhikkhu anvilasakappo hoti. Kathacvuso, bhikkhu passaddhakyasakhro hoti: idhvuso, bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Eva kho vuso, bhikkhu passaddhakya sakhro hoti. Kathacvuso, bhikkhu suvimuttacitto hoti: idhvuso bhikkhuno rg citta vimutta hoti dos citta vimutta hoti moh citta vimutta hoti. Eva kho vuso, bhikkhu suvimuttacitto hoti. [BJT Page 466] [\x 466/]

Kathacvuso bhikkhu suvimuttapao hoti: idhvuso, bhikkhu rgo me pahno ucchinnamlo tlvatthukato anabhva gato yati anuppdadhammoti pajnti, doso me pahno ucchinnamlo tlvatthukato anabhva [PTS Page 271] [\q 271/] gato yati anuppdadhammoti pajnti, moho me pahno ucchinnamlo tlvatthukato anabhva gato yati anuppdadhammoti pajnti. Eva kho vuso bhikkhu suvimuttapao hoti. Dasa asekkh dhamm: asekkh sammdihi, asekkho sammsakappo, asekkh sammvc, asekkho sammkammanto, asekkho sammjvo, asekkho sammvymo, asekkh sammsati, asekkho sammsamdhi, asekkha samma, asekkh sammvimutti. Ime kho vuso, tena bhagavat jnat passat arahat sammsambuddhena dasa dhamm sammadakkht. Tattha sabbeheva sagyitabba na vivaditabba. Yathayida brahmacariya addhaniya assa cirahitika. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. 17. Atha kho bhagav vuhahitv yasmanta sriputta mantesi: "sdhu sdhu sriputta, sdhu kho tva sriputta, bhikkhuna sagtipariyya abhs"ti. Idamavoca yasm sriputto. Samanuo satth ahosi. Attaman ca te bhikkh yasmato sriputtassa bhsita abhinandunti.

[PTS Page 270] [\q 270/] kathaca vuso, bhikkhu caturpasseno hoti, idhvuso, bhikkhu sakhyeka parisevati, sakhyeka adhivseti, sakhyeka vinodeti, sakhyeka parivajjeti. Eva kho vuso, bhikkhu caturpasseno hoti. Kathaca vuso, bhikkhu panunnapaccekasacco hoti, idhvuso, bhikkhuno yni tni puthuyamaabrhmana puthupaccekasaccni sabbni tni nunnni honti panunnni cattni vantni muttni pahnni paippassaddhni. Eva kho vuso, bhikkhu panunna paccekasacco hoti. Kathacvuso, bhikkhu samavayasahesano hoti: idhvuso bhikkhuno kmesan pahn hoti, bhavesan pahn hoti, brahmacariyesan paippassaddh hoti. Eva kho vuso, bhikkhu samavayasahesano hoti,

D.N. 506/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Sagtisutta nihita dasama. [BJT Page 468] [\x 468/] 34. [PTS Page 272] [\q 272/] 1. Eva me suta: Eka samaya bhagav campya viharati gaggarya pokkharay tre mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Tatra kho yasm sriputto bhikkh mantesi: 'vuso bhikkhavo'ti. 'vuso'ti kho te bhikkh yasmato sriputtassa paccassosu. yasm sriputto etadavoca: Dasuttara pavakkhmi dhamma nibbnapattiy, Dukkhassantakiriyya sabbaganthappamocana. Eko dhammo 2. Eko vuso dhammo bahukro, eko dhammo bhvetabbo, eko dhammo parieyyo, eko dhammo pahtabbo, eko dhammo hnabhgiyo, eko dhammo visesabhgiyo, eko dhammo duppaivijjho, eko dhammo uppdetabbo, eko dhammo abhieyyo, eko dhammo sacchiktabbo. Katamo eko dhammo bahukro? Appamdo kusalesu dhammesu aya eko dhammo bahukro. Katamo eko dhammo bhvetabbo? Kyagatsati stasahagat. Aya eko dhammo bhvetabbo. Katamo eko dhammo parieyyo? Phasso ssavo updniyo. Aya eko dhammo parieyyo. [BJT Page 470] [\x 470/] dasuttarasutta

Katamo eko dhammo visesabhgiyo? Yoniso manasikro. Aya eko dhammo visesabhgiyo. Katamo eko dhammo duppaivijjho? nantariko cetosamdhi. Aya eko dhammo duppaivijjho. Katamo eko dhammo uppdetabbo? Akuppa a. Aya eko dhammo uppdetabbo. Katamo eko dhammo abhieyyo? Sabbe satt hrahitik. Aya eko dhammo abhieyyo. Katamo eko dhammo sacchiktabbo? Akupp cetovimutti. Aya eko dhammo sacchiktabbo. Iti ime dasa dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Dvedhamm. 3. Dve dhamm bahukr, dve dhamm bhvetabb? Dve dhamm parieyy, dve dhamm pahtabb, dve dhamm hnabhgiy, dve dhamm visesabhgiy. Dve dhamm duppaivijjh, dve dhamm uppdetabb, dve dhamm abhieyy, dve dhamm sacchiktabb. Katame dve dhamm bahukr? Sati ca sampajaa ca. Ime dve dhamm bahukr. Katame dve dhamm bhvatabb? Samatho ca vipassan ca. Ime dve dhamm bhvetabb. [BJT Page 472] [\x 472/]

Katame dve dhamm parieyy? Nmaca rpaca. Ime dve dhamm parieyy. [PTS Page 274] [\q 274/] katame dve dhamm pahtabb? Avijj ca bhavatah ca. Ime dve dhamm pahtabb. Katame dve dhamm hnabhgiy? Dovacassat ca, ppamittat ca. Ime dve dhamm hnabhgiy. Katame dve dhamm visesabhgiy? Sovacassat ca kalyamittat ca. Ime dve dhamm visesabhgiy. Katame dve dhamm duppaivijjh? Yo ca hetu yo ca paccayo sattna sakilesya, yo ca hetu yo

[PTS Page 273] [\q 273/] katamo eko dhammo pahtabbo? Asmimno, aya eko dhammo pahtabbo. Katamo eko dhammo hnabhgiyo? Ayoniso manasikro. Aya eko dhammo hnabhgiyo.

D.N. 507/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ca paccayo sattna visuddhiy. Ime dve dhamm duppaivijjh. Katame dve dhamm uppdetabb? Dve ni khaye a anuppde a. Ime dve dhamm uppdetabb. Katame dve dhamm abhieyy? Dve dhtuyo: sakhat ca dhtu, asakhat ca dhtu. Ime dve dhamm abhieyy. Katame dve dhamm sacchiktabb? Vijj ca vimutti ca. Ime dve dhamm sacchiktabb. Iti ime vsati dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Tayodhamm 4. Tayo dhamm bahukr, tayo dhamm bhvetabb, tayo dhamm bahukr, tayo dhamm bhvetabb, tayo dhamm pariayy, tayo dhamm pahtabb, tayo dhamm hnabhgiy, tayo dhamm visesabhgiy, tayo dhamm duppaivijjh, tayo dhamm uppdetabb, tayo dhamm abhieyy, tayo dhamm sacchiktabb. Piuva:474 Katame tayo dhamm bahukr? Sappurisasasevo, saddhammasavana dhammnudhammappaipatti. Ime tayo dhamm bahukr. Katame tayo dhamm bhvetabb? Tayo samdh: savitakkasavicro samdhi, avitakkavicramatto samdhi, avitakka avicro samdhi. Ime tayo dhamm bhvetabb. [PTS Page 275] [\q 275/] katame tayo dhamm parieyy? Tisso vedan: sukh vedan, dukkh vedan, adukkhamasukh vedn. Ime tayo dhamm parieyy. Katame tayo dhamm pahtabb? Tisso tah: kmatah, bhavatah, vibhavatah. Ime tayo dhamm pahtabb. Katame tayo dhamm hnabhgiy? Ti akusalamlni: lobho akusalamla, doso akusalamla, moho akusalamla. Ime tayo dhamm hnabhgiy.

Katame tayo dhamm visesabhgiy? Ti kusalamlni: alobho kusalamla, adoso kusalamla, amoho kusalamla, ime tayo dhamm visesabhgiy. Katame tayo dhamm duppaivijjh? Tisso nissaraiy dhtuyo: kmnameta nissaraa yadida nekkhamma, rpnameta nissaraa yadida ruppa, ya kho pana kici bhta sakhata paiccasamuppanna nirodho tassa nissaraa. Ime tayo dhamm duppaivijjh. Katame tayo dhamm uppdetabb? Ti ni. Attase na, angatase a, paccuppannase a. Ime tayo dhamm uppdetabb. Katame tayo dhamm abhieyy? Tisso dhtuyo: kmadhtu, rpadhtu, arpadhtu. Ime tayo dhamm abhieyy. Katame tayo dhamm sacchiktabb? Tisso vijj: pubbenivsnussatia vijj, sattna cutpapte a vijj, savna khaye a vijj: ime tayo dhamm sacchiktabb. [BJT Page 476] [\x 476/]

[PTS Page 276] [\q 276/] iti ime tisa dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Cattro dhamm 5. Cattro dhamm bahukr, cattro dhamm bhvetabb cattro dhamm parieyy, cattro dhamm pahtabb, cattro dhamm hnabhgiy, cattro dhamm visesabhgiy, cattro dhamm duppaivijjh, cattro dhamm uppdetabb, cattro dhamm abhieyy, cattro dhamm sacchiktabb. Katame cattro dhamm bahukr? Cattri cakkni: patirpadesavso, sappurispanissayo,1 attasammpaidhi, pubbe ca katapuat. Ime cattro dhamm bahukr. Katame cattro dhamm bhvetabb? Cattro satipahn: idhvuso bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, idhvuso bhikkhu vedan vedansupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, idhvuso bhikkhu citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, idhvuso

D.N. 508/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

bhikkhu dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ime cattro dhamm bhvetabb. Katame cattro dhamm parieyy? Cattro hr: kabalkro hro oriko v sukhumo v, phasso dutiyo, manosacetan tatiy, via catuttha. Ime cattro dhamm parieyy. Katame cattro dhamm pahtabb? Cattro ogh: kmogho, bhavogho, dihogho, avijjogho. Ime cattro dhamm pahtabb. Katame cattro dhamm hnabhgiy? Cattro yog: kma yogo bhavayogo, dihiyogo, avijjyogo. Ime cattro dhamm hnabhgiy. Katame cattro dhamm visesabhgiy? Cattro visayog: kmayogavisayogo, bhavayogavisayogo, dihiyogavisayogo, avijjyogavisayogo. Ime cattro dhamm visesabhgiy. -------------- 1. Sappurisupassayo (say. Kam) [BJT Page 478] [\x 478/]

Paca dhamm 6. Paca dhamm bahukr, paca dhamm bhvetabb, paca dhamm parieyy, paca dhamm pahtabb, paca dhamm hnabhgiy, paca dhamm visesabhgiy. Paca dhamm duppaivijjh, paca dhamm uppdetabb, paca dhamm abhieyy, paca dhamm sacchiktabb. Katame paca dhamm bahukr? Paca padhniyagni: idhvuso bhikkhu saddho hoti saddahati tathgatassa bodhi; iti pi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav'ti, appbdho hoti apptako samavepkiniy gahaiy samanngato ntistya nccuhya majjhimya padhnakkhamya, asaho hoti amyv yathbhta attna vikatt satthari v visu v sabrahmacrsu, raddhaviriyo viharati akusalna dhammna pahnya, kusalna dhammna upasampadya thmav dahaparakkamo anikkhittadhuro kusalesu dhammesu, paav hoti udayatthagminiy paya samanngato ariyya nibbedhikya samm dukkhakkhayagminiy. Ime paca dhamm bahukr. [BJT Page 480] [\x 480/]

[PTS Page 277] [\q 277/] katame cattro dhamm duppaivijjh? Cattro samdhiyo: hnabhgiyo samdhi, hitibhgiyo samdhi, visesabhgiyo samdhi, nibbedhabhgiyo samdhi. Ime cattaro dhamm duppaivijjh. Katame cattro dhamm uppdetabb? Cattri ni, dhamme a, anavaye a, pariye a, sammutiy a. Ime cattro dhamm uppdetabb. Katame cattro dhamm abhieyy? Cattri ariyasaccni: dukkha ariyasacca, dukkhamudayo ariyasacca, dukkhanirodho ariyasacca, dukkhanirodhagminpaipad ariyasacca. Ime cattro dhamm abhieyy. Katame cattro dhamm sacchiktabb? Cattri smaaphalni: sotpattiphala, sakadgmiphala, angmiphala, arahattaphala. Ime cattro dhamm sacchiktabb. Iti ime cattrsa dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh.

Katame paca dhamm bhvetabb? Pacagiko sammsamdhi; ptipharaat, sukhapharaat, cetopharaat, [PTS Page 278] [\q 278/] lokapharaat, paccavekkhaanimitta. Ime paca dhamm bhvetabb. Katame paca dhamm parieyy? Pacupdnakkhandh: seyyathda rppdnakkhandho, vedanpdanakkhandho, sapdnakkhandho, sakhrpdnakkhandho, vipdnakkhandho. Ime paca dhamm parieyy. Katame paca dhamm pahtabb? Paca nvarani: kmacchandanvaraa, bypdanvaraa, thnamiddhanvaraa, uddhaccakukkuccanvaraa, vicikicchnvaraa. Ime paca dhamm pahtabb. Katame paca dhamm hnabhgiy? Paca cetokhl: idhvuso bhikkhu satthari kakhati vicikicchati ndhimuccati na sampasdati yo so vuso bhikkhu satthari kakhati vicikicchati

D.N. 509/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya staccay padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya pahamo cetokhlo. Puna ca para vuso bhikkhu dhamme kakhati vicikicchati ndhimuccati na sampasdati. Yo so vuso bhikkhu dhamme kakhati vicikicchati ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya. Aya dutiyo cetokhlo. Puna ca para vuso bhikkhu saghe kakhati vicikicchati ndhimuccati na sampasdati. Yo so vuso bhikkhu satthari kakhati vicikicchati ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya sccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya tatiyo cetokhlo. Puna ca para vuso bhikkhu sikkhya kakhati vicikicchati ndhimuccati na sampasdati. Tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya. Aya catuttho cetokhlo. Puna ca para vuso bhikkhu sabuhmacrsu kupito hoti anattamano hatacitto khlajto. Yo so vuso bhikkhu sabrahmacrsu kupito hoti anattamano hatacitto khlajto, tassa citta na namati tappya anuyogya staccya padhnya. Yassa citta na namati tappya anuyogya staccya padhnya, aya pacamo cetokhlo. Ime paca dhamm hnabhgiy. Katame paca dhamm visesabhgiy? Pacindriyni: saddhindriya, viriyindriya. Satindriya, samdhindriya, paindriya. Ime paca dhamm visesabhgiy. [BJT Page 482] [\x 482/]

Puna ca para vuso, bhikkhuno bypda manasikaroto bypde citta na pakkhandati, nappasdati na sannihati na vimuccati. Abypda kho panassa manasikroto abypde citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta bypdena. Ye ca bypdapaccay uppajjanti sav vight parih, mutto so tehi, na so ta vedana vedeti. Idamakkhta bypdassa nissaraa. Puna ca para vuso, bhikkhuno vihesa manasikaroto vihesya citta na pakkhandati nappasdati na santihati na vimuccati. Avihesa kho panassa manasikaroto avihesya citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta vihesya. Ye ca vihesappacc uppajjanti sav vight parih, mutto so tehi, na so ta vedana vedeti. Idamakkhta vihesya nissaraa. Puna ca para vuso bhikkhuno rpe manasikroto rpesu citta na pakkhandati nappasdati na santihati na vimuccati. Arpa kho panassa manasikaroto arpe citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta rpehi. Ye ca rpappaccay uppajjanti sav vight parih, mutto so tehi, na so ta vedana vedeti. Idamakkhta rpna nissaraa. [BJT Page 484] [\x 484/]

Katame paca dhamm duppaivijjh? Pacanissray dhtuyo: idhvuso, bhikkhuno kme manasikaroto kmesu citta na pakkhandati nappasdati na santihati na vimuccati. Nekkhamma kho panassa manasikaroto nekkhamme citta pakkhandati pasdati santihati vimuccati, tassa ta citta sugata subhvita suvuhita suvimutta visayutta kmehi. Yeca kmappaccay uppajjanti sav vight parih mutto so tehi, na so ta vedana vedeti. Idamakkhta kmna nissaraa.

Puna ca para vuso bhikkhuno sakkya manasikaroto sakkye citta na pakkhandati nappasdati na santihati na vimuccati. Sakkyanirodha kho panassa manasikaroto sakkyanirodhe citta pakkhandati pasdati santihati vimuccati. Tassa ta citta sugata subhvita suvuhita suvimutta visayutta sakkyena. Ye ca sakkyappaccay uppajjanti sav vight parih, mutto so tehi. Na so ta vedana vedeti. Idamakkhta sakkyassa nissaraa. Ime paca dhamm duppaivijjh. Katame paca dhamm uppdetabb? Paca iko sammsamdhi. Aya samdhi paccuppannasuko ceva yatica sukhavipko'ti paccattaeva a uppajjati, aya samdhi ariyo nirmiso'ti [PTS Page 279] [\q 279/] paccattaeva a uppajjati, aya samdhi akpurisasevito'ti paccattaeva a uppajjati, aya samdhi santo pato paippassaddhaladdho ekodibhvdhigato na

D.N. 510/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sakhraniggayhavritvatoti1 paccattaeva a uppajjati, so kho panha ima samdhi sato'va sampajjmi, sato vuhahm'ti paccattaeva a uppajjati. Ime paca dhamm uppdetabb. Katame paca dhamm abhieyy? Paca vimuttyatanni: idhvuso bhikkhuno satth dhamma deseti aataro v garuhniko sabrahmacr. Yath yath vuso bhikkhano satth dhamma deseti aataro v garuhniko sabrahmacr, tath tath so tasmi dhamme atthapaisaved ca hoti dhammapaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida pahama vimuttyatana. --------------- 1. Sasakhraniggayhavritagato (machas) [BJT Page 486] [\x 486/]

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti aataro v garuhniko sabrahmacr, npi yath suta yathpariyatta dhamma vitthrena paresa deseti, npi yathsuta yathpariyatta dhamma vitthrena sajjhya karoti, api ca kho yathsuta yathpariyatta dhamma cetas anuvitakketi anuvicreti manasnupekkhati. Yath yath vuso bhikkhu yathsuta yathpariyatta dhamma cetas anuvitakketi anuvicreti manasnupekkhati, tath tath so tasmi dhamme atthappaisaved ca hoti dhammappaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida catuttha vimuttyatana. [BJT Page 488] [\x 488/]

Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti. Aataro v garuhniko sabrahmacr, api ca kho yathsuta yathpariyatta dhamma vitthrena paresa deseti. Yath yath vuso bhikkhu yathsuta yathpariyatta dhamma vitthrena paresa deseti, tath tath so tasmi dhamme atthappaisaved ca hoti dhammappaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida dutiya vimuttyatana. Puna ca para vuso bhikkhuno na heva kho satth dhamma deseti aataro v garuhniko sabrahmacr, npi yathsuta yathpariyatta dhamma vitthrena paresa deseti. Api ca kho yathsuta yathpariyatta dhamma vitthrena sajjhya karoti. Tath tathvuso bhikkhu yathsuta yathpariyatta dhamma vitthrena sajjhya karoti, tath tath so tasmi dhamme atthapaisavedi ca hoti dhammappaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida tatiya vimuttyatana.

Puna ca para vuso bhikkhuno na heva kho satth dhamma deset, aataro v garuhniko sabrahmacr, npi yathsuta yathpariyatta dhamma vitthrena paresa deseti. Npi yathsuta yathpariyatta dhamma vitthrena sajjhya karot, npi yathsuta yathpariyatta dhamma cetas anuvitakketi anuvicreti manasnupekkhati. Api ca khvassa aatara samdhinimitta suggahita hoti sumanasikata spadhrita suppaividdha paya. Yath yath vuso bhikkhuno aatara samdhinimitta suggahita hoti sumanasikata spadhrita suppaividdha paya. Tath tath so tasmi dhamme atthapaisaved ca hoti dhammapaisaved ca. Tassa atthapaisavedino dhammapaisavedino pmujja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati. Ida pacama vimuttyatana. Ime paca dhamm abhieyy. Katame paca dhamm sacchiktabb? Paca dhammakkhandh: slakkhandho, samdhikkhandho, pakkhandho, vimuttikkhandho, vimuttiadassanakkhandho. Ime paca dhamm sacchiktabb. Iti ime pasa dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Cha dhamm

D.N. 511/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

7. Cha dhamm bahukr, cha dhamm bhvetabb, cha dhamm parieyy, cha dhamm pahtabb, cha dhamm hnabhgiy, cha dhamm visesabhgiy. Cha dhamm duppaivijjh, cha dhamm uppdetabb, cha dhamm abhieyy, cha dhamm sacchiktabb. Katame cha dhamm bahukr? Cha srny dhamm: idhvuso bhikkhuno metta kyakamma [PTS Page 280] [\q 280/] paccupahita hoti sabrahmacrsu vi ceva raho ca. Ayampi dhammo srnyo piyakarao garukarao sagahya avivdya avihesya smaggiy ekbhvya savattati. [BJT Page 490] [\x 490/]

piyakarao garukarano sagahya avivdya avihesya smaggiy ekbhvya savattati. Ime cha dhamm bahukr, Katame cha dhamm bhvetabb? Cha anussatihnini: buddhnussati, dhammnussati, saghnussati, slnussati, cgnussati, devatnussati. Ime cha dhamm bhvetabb. Katame cha dhamm parieyy? Cha ajjhattikni yatanni: cakkhyatana, sotyatana, ghnyatana, jivhyatana, kyyatana, manyatana. Ime cha dhamm parieyy. [BJT Page 492] [\x 492/]

Puna ca para vuso bhikkhuno metta vackamma paccupahita hoti sabrahmacrsu vi ceva raho ca. Ayampi dhammo srnyo piyakarao garukarao sagahya avivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkhuno metta manokamma paccupahita hoti sabrahmacrsu vi ceva raho ca. Ayampi dhammo srnyo piyakarao garukarao sagahya avivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkhu ye te lbh dhammik dhammaladdh antamaso pattapariypannamattamp tathrpehi lbhehi appaivibhattabhog hoti slavantehi sabrahmacrhi sdhraabhog. Ayampi dhammo srniyo piyakarao garukarao sagahya avivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkhu yni tni slni akhani acchiddni asabalni akammsni bhujissni vippasatthni aparmahni samdhisavattanikni, tathrpesu slesu slasmaagato viharati sabrahmacrhi viceva raho ca. Ayampi dhammo sryo piyakarao garukarao sagahya avivdya avihesya smaggiy ekbhvya savattati. Puna ca para vuso bhikkhu y'ya dihi ariy niyynik niyyti takkarassa samm dukkhakkhayya, tathrpya dihiy dihismaagato viharati sabrahmacrhi vi ceva raho ca. Ayampi dhammo srnyo

Katame cha dhamm pahtabb? Cha tahky, rpatah, saddatah, gandhatah, rasatah, phohabbatah, dhammatah. Ima cha dhamm pahtabb. Katame cha dhamm hnabhgiy? Cha agrav: idhvuso bhikkhu satthari agravo viharati appatissavo, dhamme agravo viharati appatissavo, saghe agravo viharati appatissavo, sikkhya agravo viharati appatissavo, appamde agravo viharati appatissavo, paisanthre agravo viharati appatissavo, ime cha dhamm hnabhgiy. Katame cha dhamm visesabhgiy? Cha grav: idhvuso bhikkhu satthari sagravo viharati sappatissavo, dhamme sagravo viharati sappatissavo, saghe sagravo viharati sappatissavo, sikkhya sagravo viharati sappatissavo, appamde sagravo viharati sappatissavo, paisanthre sagravo viharati sappatissavo. Ime cha dhamm visesabhgiy. Katame cha dhamm duppaivijjh? Cha nissaraiy dhtuyo: idhvuso, bhikkhu eva vadeyya: mett hi kho me vuso, cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me bypdo citta pariydya tihat'ti, so 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso, ya mettya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa bypdo citta pariydya hassat'ti neta hna vijjati.

D.N. 512/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Nissaraa heta vuso bypdassa yadida mettcetovimutti. [BJT Page 494] [\x 494/]

Idha panvuso, bhikkhu eva vadeyya: karuhi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me vihes citta pariydya tihat'ti, so 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya karuya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa vihes citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso, vihesya yadida karu cetovimutti. Idhvuso, bhikkhu eva vadeyya: mudit hi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me arati citta pariydya tihat'ti, so 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya muditya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa mudit citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso aratiy yadida mudit cetovimutti. Idha pana vuso, bhikkhu eva vadeyya: upekkhhi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, atha ca pana me rgo citta pariydya tihat'ti, so 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya upekkhya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa rgo citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso rgassa yadida upekkh cetovimutti. Idha panvuso, bhikkhu eva vadeyya: animitt hi kho me vuso cetovimutti bhvit bahulkat ynkat vatthukat anuhit paricit

susamraddh, atha ca pana me ta nimittnusr a hot'ti, so 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna, na hi bhagav eva vadeyya. Ahnameta vuso anavakso ya animittya cetovimuttiy bhvitya bahulkatya ynkatya vatthukatya anuhitya paricitya susamraddhya, atha ca panassa animitto citta pariydya hassat'ti neta hna vijjati. Nissaraa heta vuso sabbanimittna yadida animitt cetovimutti. [BJT Page 496] [\x 496/]

Idha pana vuso, bhikkhu eva vadeyya: asm'ti kho me vigata, ayamahasm'ti na samanupassmi. Atha ca pana me vicikicch kathakathsalla citta pariydya tihat'ti. So 'm hevanti'ssa vacanyo, m'yasm eva avaca, m bhagavanta abbhcikkhi, na hi sdhu bhagavato abbhakkhna. Na hi bhagav eva vadeyya. Ahnameta vuso, anavakso, ya asm'ti vigate ayamahamasm'ti asamanupassato, atha ca panassa vicikicch kathakathsalla citta pariydya hassat'ti, neta hna vijjati. Nissaraa heta vuso vicikicch kathakathsallassa, yadida asm'ti mnassa samugghto. Ime cha dhamm duppaivijjh. [PTS Page 281] [\q 281/] Katame cha dhamm uppdetabb? Cha satatavihr: idhvuso bhikkhu cakkhun rpa disv neva sumano hoti na dummano. Upekkhako ca viharati sato sampajno. Sotena sadda sutv neva sumano hoti na dummano. Upekkhako ca viharati sato sampajno. Ghnena gandha ghyitv neva sumano hoti na dummano. Upekkhako ca viharati sato sampajno. Jivhya rasa syitv neva sumano hoti na dummano. Upekkhako ca viharati sato sampajno. Kyena phohabba phusitv neva sumano hoti na dummano. Upekkhako ca viharati sato sampajno. Manas dhamma viya neva sumano hoti na dummano. Upekkhako ca viharati sato sampajno. Ime cha dhamm uppdetabb. Katame cha dhamm abhieyy? Ca anuttariyni: dassnnuttariya, savanuttariya, lbhnuttariya, sikkhnuttariya, pricariynuttariya, anussatnuttariya. Ime dhamm abhieyy.

D.N. 513/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Katame cha dhamm sacchiktabb? Cha abhi: idhvuso, bhikkhu anekavihita iddhividha paccanuhoti eko'pi hutv bahudh hoti, bahudh'pi hutv eko hoti, vbhva tirobhva tirokuha tiropkra tiropabbata asajjamno gacchati, seyyathpi kse. Pahaviy'pi ummujjanimujja karoti, seyyath pi udake. Udake'pi abhijjamne gacchati seyyathpi pahaviya, kse'pi pallakena khamati seyyathpi pakkhisakuo. Imepi candima suriye eva mahiddhike eva mahnubhve pin parimasati parimajjati. Yva brahmalok'pi kyena vasa vatteti. Dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti. Dibbe ca mnuse ca ye dre santike v parasattna parapuggalna cetas ceto paricca pajnti. Sarga v citta sarga cittanti pajnti. Vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti. Vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha v cittanti pajnti. Vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti. Vikkhitta v citta vikkhitta v cittanti pajnti. Amahaggata v citta amahaggata v cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti. Savuttara v citta savuttara cittanti pajnti. Anuttara v citta anuttara cittanti pajnti. Asamhita v citta asamhita cittanti pajnti. Samhita v citta samhita cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. So anekavihita pubbenivsa anussarati, seyyathda ekampi jti, dve'pi jtiyo, tisso'pi jtiyo, catasso'pi jtiyo, paca'pi pi jtiyo, dasa'pi pi jtiyo, vsampi jtiyo, tisampi jtiyo, cattsampi jtiyo, pasampi jtiyo, jtisatampi, jtisahassampi, jtisatasahassampi, anekni'pi jtisatni anekni'pi jtisahassni, anekni'pi jtisatasahassni, aneke'pi savaakappe, aneke'pi vivaakappe, aneke'pi savaavivaakappe: amutrsi evannmo eva gotto eva vao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi. Tatrpsi eva nmo eva gotto eva vao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto idhpapanno"ti. Iti skra sauddesa anekavihita pubbenivsa anussarati. Dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti: 'ime vata bhonto satt kya duccaritena samanngat vac

duccaritena samanngat mano duccaritena samanngat ariyna upavdak micchdihik micchdihi kamma samdn, te kyassabhed parammara apya duggati vinpta niraya upapann. Ime v pana bhonto satt kyasucaritena samanngat, vacsucaritena samanngat, mano sucaritena samanngat ariyna anupavdak sammdihik sammdihikamma samdn, te kyassa bhed parammara sugati sagga loka upapannti, iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnti. savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Ime cha dhamm sacchiktabb. [BJT Page 498] [\x 498/]

Iti ime sahi dhamm bht tacch tath avitat anaath samm tathgatena abhisambuddh. Sattadhamm 8. [PTS Page 282] [\q 282/] satta dhamm bahukr, satta dhamm bhvetabb, satta dhamm parieyy, satta dhamm pahtabb, satta dhamm hnabhgiy, satta dhamm visesabhgiy, satta dhamm duppaivijjh, satta dhamm uppdetabb, sattadhamm abhieyy, satta dhamm sacchiktabb. Katame satta dhamm bahukr? Satta ariyadhanni: saddhdhana, sladhana, hiridhana, ottappadhana, sutadhana, cgadhana, padhana. Ime satta dhamm bahukr. Katame satta dhamm bhvetabb? Sattasambojjhag: satisambojjhago, dhammavicayasambojjhago, viriyasambojjhago, ptisambojjhago, passaddhisambojjhago, samdhisambojjhago, upekkhsambojjhago. Ime satta dhamm bhvetabb. Katame satta dhamm parieyy? Satta viahitiyo: sattvuso satt nnattaky nnttasaino, seyyathpi manuss ekacco ca dev ekacco ca viniptik. Aya paham viahiti.

D.N. 514/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Santvuso satt nnattaky ekattasaino, seyyathpi dev brahmakyik pahambhinibbatt, aya dutiy viahiti. Santvuso satt ekattaky nnattasaino, seyyathpi dev bhassar. Aya tatiy viahiti. Santvuso satt ekattaky ekattasaino, seyyathpi dev subhakih. Aya catutth viahiti. Santvuso satt sabbaso rpasana samatikkamma paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatanpag. Aya pacam viahiti. [BJT Page 500] [\x 500/]

Katame satta dhamm uppdetabb? Satta sa: aniccasa, anattasa, asubhasa, dnavasa, pahasa, virgasa, nirodhasa. Ime satta dhamm uppdetabb. 8 [BJT Page 502] [\x 502/]

Santvuso satt sabbaso ksnacyatana samatikkamma ananta vianti viacyatanpag. Aya chah Viahiti. Santvuso satt sabbaso viacyatana samatikkamma natthi kic'ti kicayatanpag. Aya sattam viahiti. Ime satta dhamm parieyy. Katame satta dhamm pahtabb? Sattnusay: kmargnusayo, paighnusayo, dihnusayo, vicikicchnusayo, mnnusayo, bhavargnusayo, avijjnusayo. Ime satta dhamm pahtabb. Katame satta dhamm hnabhgiy? Satta asaddhamm: idhvuso bhikkhu assaddho hoti, ahiriko hoti, anottapp hoti, appassuto hoti, kusto hoti, muhassati hoti, duppao hoti. Ime satta dhamm hnabhgiy. Katame satta dhamm visesabhgiy? Satta saddhamm: idhvuso bhikkhu saddho hoti, hirim hoti, ottapp hoti, bahussuto hoti, raddhaviriyo hoti, upahitasati hoti, paav hoti. Ime satta dhamm visesabhgiy. [PTS Page 283] [\q 283/] katame satta dhamm duppaivijjh? Satta sappurisadhamm: idhvuso bhikkhu dhamma ca hoti, atthaca, atta ca, matta ca kla ca, parisa ca, puggala ca. Ime satta dhamm duppaivijjh.

Katame satta dhamm abhieyay? Satta niddasavatthni: idhvuso bhikkhu sikkhsamdne tibbachando hoti yatica sikkhsamdne avigatapemo, dhammanisantiy tibbachando hoti yatica dhammanisantiy avigatapemo, icchvinaye tibbachando hoti yatica icchvinaye avigatapemo, paisallne tibbachando hoti yatica paisallne avigatapemo, viriyrambhe tibbachando hoti yatica viriyrambhe avigatapemo, satinepakke tibbachando hoti yatica satinepakke avigatapemo, dihipaivedhe tibbachando hoti yatica dihipaivedhe avigatapemo, ime satta dhamm abhieyy. Katame satta dhamm sacchiktabb? Satta khsavabalni: idhvuso khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, yampvuso khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. Puna ca para vuso khsavassa bhikkhuno agrakspam km yathbhta sammappaya sudih honti. Yampvuso khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. Puna ca para vuso khsavassa bhikkhuno viveka ninta citta hoti vivekapoa vivekapabbhra vivekaha nekkhammbhirata vyantibhta sabbaso savahniyehi dhammehi. Yampvuso khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. Puna ca para vuso khsavassa bhikkhuno cattro satipahn bhvit honti [PTS Page 284] [\q 284/] subhvit. Yampvuso

D.N. 515/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. Puna ca para vuso khsavassa bhikkhuno pacindriyni bhvitni honti subhvitni. Yampvuso khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. [BJT Page 504] [\x 504/]

Idhvuso bhikkhu satthra v upanissya viharati aatara v garuhniya sabrahmacra, yatthassa tibba hirottappa paccupahita hoti, pemaca gravo ca. Aya pahamo hetu, pahamo paccayo dibrahmacariyikya paya appailaddhya [PTS Page 285] [\q 285/] pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. Ta kho pana satthra upanissya viharati aatara v garuhniya sabrahmacri yatthassa tibba hirottappa paccupahita hoti pema ca gravo ca, te klena kla upasakamitv paripucchati paripahati. Ida bhante katha? Imassa ko attho'ti? Tassa te yasmanto avivaa ceva vivaranti, anuttnikataca uttnkaronti, anekavihitesu ca kakhhnyesu dhammesu kakha paivinodenti. Aya dutiyo hetu dutiyo paccayo dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. [BJT Page 506] [\x 506/]

Puna ca para vuso khsavassa bhikkhuno satta bojjhag bhvit honti subhvit. Yampvuso khsavassa bhikkhuno aniccato sabbe sakhr yathbhta sammappaya sudih honti, idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. Puna ca para vuso khsavassa bhikkhuno ariyo ahagiko maggo bhvito hoti subhvito. Yampvuso khsavassa bhikkhuno ariyo ahagiko maggo bhvito hoti subhvito. Idampi khsavassa bhikkhuno bala hoti, ya bala gamma khsavo bhikkhu savna khaya paijnti, 'kh me sav'ti. Ime satta dhamm sacchiktabb. Iti me sattati dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Aha dhamm 9. Aha dhamm bahukr, aha dhamm bhvetabb, aha dhamm parieyy, aha dhamm pahtabb, aha dhamm hnabhgiy, aha dhamm visesabhgiy, aha dhamm duppaivijjh, aha dhamm uppdetabb, aha dhamm abhieyy, aha dhamm sacchiktabb. Katame aha dhamm bahukr? Aha hetu aha paccay dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattanti. Katame aha:

Ta kho pana dhamma sutv dvayena vpaksena sampdeti kyavpaksena ca cittavpaksena ca. Aya tatiyo hetu tatiyo paccayo dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. Puna ca para vuso bhikkhu slav hoti, ptimokkhasavarasavuto viharati cragocarasampanno, anumattesu vajjesu bhayadassv, samdya sikkhati sikkhpadesu. Aya catuttho paccayo dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. Puna ca para vuso bhikkhu bahussuto hoti sutadharo sutasananicayo. Ye te dhamm dikaly majjhekaly pariyosnakaly stth sabyajan kevalaparipua parisuddha brahmacariy abhivadanti, tathrp'ssa dhamm bahussut honti dhat vacas paricit manasnupekkhit dihiy suppaividdh. Aya pacamo hetu pacamo paccayo dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati.

D.N. 516/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Puna ca para vuso bhikkhu raddhaviriyo viharati akusalna dhammna pahya, kusalna dhammna upasampadya, thmava dahaparakkamo anikkhittadhuro kusalesu dhammesu. Aya [PTS Page 286] [\q 286/] chaho hetu chaho paccayo dibrahmacariyikya paya appailaddh pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. Puna ca para vuso bhikkhu satim hoti paramena sati nepakkena samanngato cirakatampi cirabhsitampi sarit anussarit. Aya sattamo hetu sattamo paccayo dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. [BJT Page 508] [\x 508/]

Katame aha dhamm hnabhgiy? Aha kustavatthni: idhvuso bhikkhun kamma ktabba hoti. Tassa eva hoti: kamma kho me ktabba bhavissati, kamma kho pana me karontassa kyo kilamissati, handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida pahama kustavatthu. [BJT Page 510] [\x 510/]

Puna ca para vuso bhikkhun kamma kata hoti. Tassa eva hoti: aha kho kamma aksi, kamma kho pana me karontassa kyo kilanto, handha nipajjm'ti. So nipajjati, na viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida dutiya kustavatthu. Puna ca para vuso bhikkhun maggo gantabbo hoti, tassa eva hoti: maggo kho me gantabbo bhavissati, magga kho pana me gacchantassa kyo kilamissati, handha nipajjm'ti. So nipajjati, na viriya rabhati, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida tatiya kustavatthu. Puna ca para vuso bhikkhun maggo gato hoti, tassa eva hoti: aha kho magga agamsi, magga kho pana me gacchantassa kyo kilamissati, handha nipajjm'ti. So nipajjati, na viriya rabhati, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida catuttha kustavatthu. Puna ca para vuso bhikkhu gma v nigama v piya caranto na labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti: "aha kho gma v nigama v piya caranto nlattha lkhassa v patassa v bhojanassa yvadattha pripri, tassa me kyo kilanto akammao, handha nipajjm"ti so nipajjati, na viriya rabhati, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida pacama kustavatthu. Puna ca para vuso bhikkhu gma v nigama v piya caranto labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti: "aha kho gma v nigama v piya caranto alattha lkhassa v patassa v bhojanassa yvadattha pripri, tassa me kyo garuko akammao mscita mae. Handha nipajjm"ti so nipajjati, na viriya

Puna ca para vuso bhikkhu pacasupdnakkhandhesu udayabbaynupass virahati iti rpa, iti rpassa samudayo, iti rpassa atthagamo, iti vedan iti vedanya samudayo, iti vedanya atthagamo. Iti sa, itisaya samudayo, iti saya atthagamo, iti sakhr, iti sakhrna samudayo, iti sakhrna atthagamo. Iti via, iti viassa samudayo, iti viassa atthagamo'ti. Aya ahamo hetu ahamo paccayo dibrahmacariyikya paya appailaddhya pailbhya pailaddhya bhiyyobhvya vepullya bhvanya pripriy savattati. Ime aha dhamm bahkr. Katame aha dhamm bhvetabb? Ariyo ahagiko maggo Seyyathda: sammdihi, sammsakappo, sammvc, samm kammanto, sammjvo, sammvymo, sammsati sammsamdhi. Ime ahadhamm bhvetabb. Katame aha dhamm parieyy? Aha lokadhamm: lbho ca, albho ca, ayaso ca, yaso ca, nind ca, pasas ca, sukha ca, dukkha ca. Ime aha dhamm parieyy. Katame aha dhamm pahtabb? Ahamicchatt: [PTS Page 287] [\q 287/] micchdihi, micchsakappo, micchvc, micchkammanto, micchjvo, micchvymo, micchsati, micchsamdhi. Ime aha dhamm pabtabb.

D.N. 517/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

rabhati, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida chaha kustavatthu. Puna ca para vuso bhikkhuno uppanno hoti appamattako bdho, tassa eva hoti: uppanno kho me aya appamattako bdho, atthi kappo nipajjitu, handha nipajjm'ti so nipajjati, na viriya habhati, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida sattama kustavatthu. Puna ca para vuso bhikkhu giln vuhito hoti, aciravuhito gela, tassa eva hoti: 'aha kho giln vuhito, aciravuhito gela, tassa me kyo dubbalo akammao, atthi kappo nipajjitu, handha nipajjm'ti so nipajjati, na viriya rabhati, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida ahama kustavatthu. Ime aha dhamm hnabhgiy. [BJT Page 512] [\x 512/]

asacchikatassa sacchikiriyya. Ida tatiya rambhavatthu. Puna ca para vuso bhikkhun maggo gato hoti. Tassa eva hoti: 'aha kho magga agamsi, magga kho panha gacchanto nsakkhi buddhna ssana manasiktu, handha viriya rabhmi', appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida catuttha rambhavatthu. Puna ca para vuso bhikkhu gma v nigama v piya caranto na labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti: 'aha kho gma v nigama v piya caranto nlattha lkhassa v patassa v bhojanassa yvadattha pripri, tassa me kyo lahuko kammao handha viriya rabhmi' appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida pacama rambhavatthu. [BJT Page 514] [\x 514/]

Katame aha dhamm visesabhgiy? Aha rambhavatthni: idhvuso bhikkhun kamma ktabba hoti tassa eva hoti: 'kamma kho me ktabba bhavissati, kamma kho pana me karontena na sukara buddhna ssana manasiktu, handha viriya rabhmi appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Ida pahama rambhavatthu. Puna ca para vuso bhikkhun kamma kata hoti, tassa eva hoti: 'aha kho kamma ksi, kamma kho panha karonto nsakkhi buddhna ssana manasiktu, handha viriya rabhmi. Appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida dutiya rambhavatthu. Puna ca para vuso bhikkhun maggo gantabbo hoti. Tassa eva hoti: 'maggo kho me gantabbo bhavissati, magga kho pana me gacchantena na sukara buddhna ssana manasiktu, handha viriya rabhmi appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya,

Puna ca para vuso bhikkhu gma v nigama v piya caranto labhati lkhassa v patassa v bhojanassa yvadattha pripri. Tassa eva hoti 'aha kho gma v nigama v piya caranto alattha lkhassa v patassa v bhojanassa yvadattha pripri, tassa me kyo balav kammao, handha viriya rabhmi' appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida chaha rambhavatthu. Puna ca para vuso bhikkhuno uppanno hoti appamattako bdho. Tassa eva hoti 'uppanno kho me aya appamattako bdho, hna kho paneta vijjati. Ya me bdho pavaheyya, handha viriya rabhmi' appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyya. Ida sattama rambhavatthu. Puna ca para vuso bhikkhu giln vuhito hoti aciravuhito gela, tassa eva hoti 'aha kho giln vuhito aciravuhito gela,

D.N. 518/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

hna kho paneta vijjati, ya me bdho paccudvatteyya, handha viriya rabhmi, appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyy'ti. So viriya rabhati appattassa pattiy, anadhigatassa adhigamya, asacchikatassa sacchikiriyyti. Ida ahama rambhavatthu. Ime aha dhamm visesabhgiy. Katame aha dhamm duppaivijjh? Aha akkha asamay brahmacariyavsya. Idhvuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sabbodhagm sugatappavedito. Ayaca puggalo niraya upapanno hoti. Aya pahamo akkhao asamayo brahmacariyavsya. Puna ca para vuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, ayaca puggalo tiracchnayoni upapanno hoti. Aya dutiyo akkhao asamayo brahmacariyavsya. [BJT Page 516] [\x 516/]

sambodhagm sugatappavedito, ayaca puggalo majjhimesu janapadesu paccjto hoti, soca hoti micchdihiko vipartadassano 'natthi dinna, natthi diha, natthi huta, natthi sukaadukkana kammna phala vipko, natthi aya loko, natthi paro loko, natthi mt, natthi pit, natthi satt opaptik, natthi loke samaabrhma sammaggat sammpaipann ye imaca loka paraca loka saya abhi sacchikatv pavedent'ti. Aya chaho akkhao asamayo brahmacariyavsya. Puna ca para vuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, ayaca puggalo majjhimesu janapadadesu paccjto hoti, so ca hoti duppao jao eamugo na paibalo subhsitadubbhsitna atthamatu. Aya sattamo akkhao asamayo brahmacariyavsya. Puna ca para vuso dhammo ca na desyati opasamiko parinibbniko sambodhagm sugatappavedito, ayaca puggalo majjhimesu janapadesu paccjto hoti, so ca hoti pav ajao aneamgo paibalo subhsitadubbhsitna atthamatu. Aya ahamo akkhao asamayo brahmacariyavsya. Ime aha dhamm duppaivijjh. Katame aha dhamm uppdetabb? Ahamahpurisavitakk: appicchassya dhammo nya dhammo mahicchassa. [BJT Page 518] [\x 518/]

Puna ca para vuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, ayaca puggalo pettivisaya upapanno hoti. Aya tatiyo akkhao asamayo brahmacariyavsya. Puna ca para vuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, ayaca puggalo dghyuka devanikya upapanno hoti. Aya catuttho akkhao asamayo brahmacariyavsya. Puna ca para vuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko sambodhagm sugatappavedito, ayaca puggalo paccantimesu janapadesu paccjto hoti. Milakkhesu avitresu yattha natthi gati bhikkhna bhikkhunna upsakna upsikna. Aya pacamo akkhao asamayo brahmacariyavsya. Puna ca para vuso tathgato ca loke uppanno hoti araha sammsambuddho, dhammo ca desyati opasamiko parinibbniko

Santuhassya dhammo nya dhammo asantuhassa. Pavivittassya dhammo nya dhammo sagaikrmassa. raddhaviriyassya dhammo nya dhammo kusitassa. Upahitasatissya dhammo nya dhammo muhassatissa. Samhitassya dhammo nya dhammo asamhitassa. Paavato aya dhammo nya dhammo duppaassa.

D.N. 519/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Nippapacassya dhammo nya dhammo papacrmassa, nippapacaratino aya dhammo nya dhammo papacaratino'ti. Ime aha dhamm uppdetabb. Katame aha dhamm abhieyy? Aha abhibhyatanni: ajjhatta rpasai eko bahiddh rupni passati parittni suvaadubbani, tni abhibhuyya jnmi passm'ti eva sai hoti. Ida pahama abhibhyatana. Ajjhatta arupasa eko bahiddh rpni passati appamni suvaadubbani, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida dutiya abhibhyatana. Ajjhatta arupasa eko bahiddh rupni passati parittni suvaadubbani, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida tatiya abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati appamni suvaadubbani, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida catuttha abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati nlni nilavani nlanidassanni nlanibhsni, seyyathpi nma ummpuppha nla nlavaa nilanidassana nlanibhsa, seyyath v pana ta vattha braseyyaka ubhatobhgavimaha nla nlavaa nlanidassana nlanibhsa, evameva ajjhatta arpasai eko bahiddh rpni passati nlni nlavani nlanidassanni nlanibhsni, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida pacama abhibhyatana. [BJT Page 520] [\x 520/]

Ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassanni lohitakanibhsni, seyyathpi nma bandhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohatikanibhsa seyyath v pana ta vattha braseyyaka ubhatobhgavimaha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa, evameva ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassanni lohitakanibhsni, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida sattama abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni. - Seyyathpi nma osadhtrak odt odtava odtanidassan odtanibhs, seyyath v pana ta vattha braseyyaka ubhatobhgavimaha odta odtavaa odtanidassana odtanibhsa, evameva ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni, tni abhibhuyya jnmi passm'ti eva sa hoti. Ida ahama abhibhyatana. Ime aha dhamm abhieyy. [PTS Page 288] [\q 288/] katame aha dhamm sacchiktabb? Aha vimokkh: rp rpni passati. Aya pahamo vimokkho. Ajjhatta arpasa eko bahiddh rpni passati, aya dutiyo vimokkho. Subhanteva ayimutto hoti aya tatiyo vimokkho. [BJT Page 522] [\x 522/]

Ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni. Seyyathpi nma kaikrapuppha pta ptavaa ptanidassana ptanibhsa, seyyath v pana ta vattha braseyyaka ubhatobhgavimaha pta ptavaa ptanidassana ptanibhsa, evameva ajjhatta arpasa eko bahiddh rpni passati. Ptni ptavani ptanidassann ptanibhsni, tni abhibhuyya jnmi passm'ti eva sai hoti. Ida chaha abhibhyatana.

Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatana upasampajja viharati. Aya catuttho vimokkho. Sabbaso ksnacyatana samatikkamma ananta vianti viacyatana upasampajja viharati. Aya pacamo vimokkho. Sabbaso viacyatana samatikkamma natthi kic'ti kicayatana upasampajja viharati. Aya chaho vimokkho.

D.N. 520/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati. Aya sattamo vimokkho. Sabbaso nevasansayatana samatikkamma savedayitanirodha upasampajja viharati. Aya ahamo vimokkho. Ime aha dhamm sacchiktabb. Iti ime asti dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Nava dhamm 10. Nava dhamm bahukr, nava dhamm bhvetabb, nava dhamm parieyy, nava dhamm pahtabb, nava dhamm hnabhgiy, nava dhamm visesabhgiy, nava dhamm duppaivijjh, nava dhamm uppdetabb, nava dhamm abhieyy, nava dhamm sacchiktabb. Katame nava dhamm bahukr? Nava yonisomanasikramlak dhamm: yoniso manasikaroto pmojja jyati, pamuditassa pti jyati, ptimanassa kyo passambhati, passaddhakyo sukha vedeti, sukhino citta samdhiyati, samhite citte yathbhta jnti. Yathbhta jna passa nibbindati, nibbinda virajjati, virg vimuccati. Ime nava dhamm bahukr. [BJT Page 524] [\x 524/]

dev ekacce ca vinipt. Aya pahamo sattvso. Santvuso satt nnattaky ekattasaino, seyyathpi dev brahmakyik pahambhinibbatt. Aya dutiyo sattvso. Santvuso satt ekattaky nnattasaino, seyyathpi dev bhassar. Aya tatiyo sattvso. Santvuso satt ekattaky ekattasaino, seyyathpi dev subhakih. Aya catuttho sattvso. Santvuso satt asaino appaisavedino, seyyathpi dev asaasatt. Aya pacamo sattvso. Santvuso satt sabbaso rpasana samatikkam, paighasana atthgam, nnattasana amanasikr, ananto kso'ti aksnacyatanpag. Aya chaho sattvso. Santvuso satt sabbaso ksnacyatana samatikkamma ananta vianti viacyatanpag. Aya sattamo sattvso. Santvuso satt sabbaso viacyatana samatikkamma natthi kic'ti kicayatanpag, aya ahamo sattvso. [BJT Page 526] [\x 526/]

Katame nava dhamm bhvetabb? Nava prisuddhipadhniyagni. Slavisuddhi prisuddhipadhniyaga, cittavisuddhi prisuddhipadhniyaga, dihivisuddhi prisuddhipadhniyaga, kakhvitaraavisuddhi prisuddhipadhniyaga, maggmaggaadassanavisuddhi prisuddhipadhniyaga paipadadassanavisuddhi prisuddhipadniyaga, adassanavisuddhi prisuddhipadhniyaga, pavisuddhi prisuddhipadniyaga, vimuttivisuddhi prisuddhipadhniyaga. Ime nava dhamm bhvetabb. Katame nava dhamm parieyy: nava sattvs. Santvuso satt nnattaky nnattasaino, seyyathpi manuss ekacce ca

Santvuso satt sabbaso kicayatana samatikkamma nevasansayatanpag. Aya navamo sattvso. Ime nava dhamm parieyy. Katame nava dhamm pahtabb? Nava tahmlak [PTS Page 289] [\q 289/] dhamm: taha paicca pariyesan, pariyesana paicca lbho, lbha paicca vinicchayo, vinicchaya paicca chandargo, chandarga paicca ajjhosna, ajjhosna paicca pariggaho. Pariggaha Paicca macchariya, macchariya paicca rakkho, rakkhdhikaraa paicca1 dadnasatthdnakalahaviggahavivdatuva tuvapesuamusvd, aneke ppak akusal dhamm savattanti. Ime nava dhamm pahtabb.

D.N. 521/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Katame nava dhamm hnabhgiy? Nava ghtavatthni: anattha me acar'ti ghta bandhati, anattha me carat'ti ghta bandhati, anattha me carissat'ti ghta bandhati, piyassa me manpassa anattha acar'ti ghta bandhati, piyassa me manpassa anattha carat'ti ghta bandhati, piyassa me manpassa anattha carissat'ti ghta bandhat, appiyassa me amanpassa attha acar'ti ghta bandhati, appiyassa me amanpassa attha carat'ti ghta bandhati, appiyassa me amanpassa attha carissat'ti ghta khandhati. Ime nava dhamm hnabhgiy. Katame nava dhamm visesabhgiy? Nava ghtapaivinay. Anattha me acar'ti ta kutettha labbh'ti ghta paivineti. Anattha me carat'ti ta kutettha labbh'ti ghta paivineti. Anattha me carissat'ti, ta kutettha labbh'ti ghta paivineti, piyassa me manpassa anattha acar'ti ta tutettha labbh'ti ghta paivineti. Piyassa me manpassa anattha carat'ti ta tutettha labbhti ghta paivineti. Piyassa me manpassa anattha carissat'ti ta kutettha labbh'ti ghta paivineti, appiyassa me amanpassa attha acar'ti ta kutettha labbh'ti ghta paivineti. Appiyassa me amanpassa attha carat'ti ta kutettha labbh'ti ghta paivineti. Appiyassa me amanpassa attha carassat'ti ta kutettha labbh'ti ghta paivineti. Ime nava dhamm visesabhgiy. ---------------- 1. rakkhdhikaraa dadna. . . . . (Machasa) [BJT Page 528] [\x 528/]

Katame nava dhamm uppdetabb? Nava sa: asubhasa, maraasa, hre paikklasa, sabbaloke anabhiratisa, aniccasa, anacce dukkhasa, [PTS Page 290] [\q 290/] dukkhe anattasa, pahasa, virgasa. Ime nava dhamm uppdetabb. Katame nava dhamm abhieyy? Nava anupubbavihr: idhvuso bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno sukha ca kyane paisavedeti. Ya ta ariy cikkhanti 'upekkhako satim sukhavihr'ti ta tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Sabbso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto kso'ti ksnacyatana upasampajja viharati, sabbaso ksnacyatana samatikkamma ananta vianti viacyatana upasampajja viharati, sabbaso viacyatana samatikkamma natthi kic'ti kicayatana upasampajja viharati, sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati, sabbaso nevasa nsayatana samatikkamma savedayitanirodha upasampajja viharati. Ime nava dhamm abhieyy. [BJT Page 530] [\x 530/]

Katame nava dhamm duppaivijjh? Nava nntt: dhtunnatta paicca uppajjati phassannatta, phassannatta paicca uppajjati vedannnatta, vedannnatta paicca uppajjati sannatta, sannatta paicca uppajjati sagappannatta, sakappannatta paicca uppajjati chandannatta, chandannnatta paicca uppajjati parihannatta, paihannatta paicca uppajjati pariyesannnatta, pariyesannnatta paicca uppajjati lbhannatta, lbhannatta paicca uppajjati maannnatta, ime nava dhamm duppaivijjh.

Katame nava dhamm sacchiktabb? Nava anupubbanirodh: pahama jhna sampannassa kmasa niruddh hoti, dutiya jhna sampannassa vitakkavicr niruddh honti, tatiya jhna sampannassa pti niruddh hoti. Catuttha jhna sampannassa asssapasss niruddh honti, ksnacyatana sampannassa rpasa niruddh hoti, viacyatana sampannassa ksnacyatanasa niruddh hoti, kicayatana sampannassa viacyatanasa niruddh hoti, nevasansayatana sampannassa kicayatanasa niruddh hoti,

D.N. 522/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

savedayitanirodha sampannassa sa ca vedan ca niruddh honti. Ime nava dhamm sacchiktabb. Iti ime navut dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh. Dasa dhamm 11. Dasa dhamm bahukr. Dasa dhamm bhvetabb, dasa dhamm parieyy, dasa dhamm pabhtabb. Dasa dhamm hnabhgiy. Dasa dhamm visesabhgiy. Dasa dhamm duppaivijjh. Dasa dhamm uppdetabb. Dasa dhamm abhieyy. Dasa dhamm sacchiktabb. Katame dasa dhamm bahukr? Dasa nthakara dhamm: idhvuso bhikkhu slav hoti ptimokkhasavarasavuto viharati cragocarasappanno anumattesu vajjesu bhayadassv, samdya sikkhati sikkhpadesu. Ya vuso bhikkhu slav hoti ptimokkhasavarasavuto viharati cragocarasampanno anumattesu vajjesu bhayadassv samdya sikkhati sikkhpadesu, ayampi dhammo nthakarao. Puna ca para vuso bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhamm dikaly, majjhe kaly, pariyosnakaly stth sabyajan kevalaparipua parisuddha brahmacariya abhivadanti, tathrp'ssa dhamm bahussut honti dhat vacas paricit manasnupekkhit dihiy suppaividdh, yampvuso bhikkhu bahussuto hoti sutadharo sutasannivayo ye te dhamm dikaly, majjhe kaly, pariyosnakaly stth sabyajan kevalaparipua parisuddha brahmacariya abhivadanti, tath rp'ssa dhamm bahussut honti dhat vacas paricit manasnupekkhit dihiy suppaividdh, ayampi dhammo nthakarao. [BJT Page 532] [\x 532/] Puna ca para vuso bhikkhu kalyamitto hoti kalyasahyo kalyasampavako. Yampvuso bhikkhu kalyamitto hoti kalyasahyo kalyasampavako. Ayampi dhammo nthakarao. Puna ca para vuso bhikkhu suvaco hoti sovacassakaraehi dhammehi samanngato khamo padakkhiaggh anussani, yampvuso bhikkhu suvaco hoti sovacassakaraehi dhammehi samanngato khamo

padakkhiaggh anussani, ayampi dhammo nthakarao. Puna ca para vuso bhikkhu yni tni sabrahmacrna uccvacni kikarayni, tattha dakkho hoti analaso tatrupyya vmasya samanngato ala ktu ala savidhtu. Yampvuso bhikkhu yni tni sabrahmacrna uccvacni kikarayni, tattha dakkho hoti analaso tatrupyya vmasya samanngato ala ktu ala savidhtu. Ayampi dhammo nthakarao. Puna ca para vuso bhikkhu dhammakmo hoti piyasamudhro, abhidhamme abhivinaye urapmojjo. Yampvuso bhikkhu dhammakmo hoti piyasamudhro, abhidhamme abhivinaye urapmojjo. Ayampi dhammo nthakarao. Puna ca para vuso bhikkhu santuho hoti itartarehi civarapiaptasensanagilnappaccayabhesajja parikkrehi. Yampvuso bhikkhu santuho hoti itartarehi cvarapiaptasensanagilnapaccayabhesajjap arikkhrehi, ayampi dhammo nthakarao. Puna ca para vuso bhikkhu raddhaviriyo viharati, akusalna dhammna pahnya, kusalna dhammna upasampadya, thmav dahaparakkamo, anikkhittadhuro kusalesu dhammesu. Yampvuso bhikkhu raddhaviriyo virahati, akusalna dhammna pahnya, kusalna dhammna upasampdaya, thmav dahaparakkamo, anikkhittadhuro kusalesu dhammesu ayampi dhammo nthakarao. [BJT Page 534] [\x 534/]

Puna ca para vuso bhikkhu satim hoti paramena satinepakkena samanngato cirakatampi cirabhsitampi sart anussarit. Yampvuso bhikkhu satim hoti paramena satinepakkena samanngato cirakatampi cirabhsitampi sart anussarit, ayampi dhammo nthakarao. Puna ca para vuso bhikkhu paav hoti udayatthagminiy paya samanngato ariyya nibbedhikya samm dukkhakkhayagminiy. Yampvuso bhikkhu paav hoti udayatthagminiy paya samanngato ariyya nibbedhikya samm dukkhakkhayagminiy, ayampi dhammo nthakarao.

D.N. 523/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Ime dasa dhamm bahukr. Katame dasa dhamm bhvetabb? Dasa kasiyatanni: pahavkasiameko sajnti uddha adho tiraya advaya appama, pokasiameko sajnti uddha adho tiriya advaya appama, tejokasiameko sajnti uddha adho tiriya advaya appama, vyokasiameko sajnti uddha adho tiriya advaya appama, nlakasiameko sajnti uddha adho tiriya advaya appama, ptakasiameko sajnti uddha adho tiriya advaya appama, lohitakasiameko sajanti uddha adho tiriya advaya appama, odtakasiameko sajnti uddha adho tiriya advaya appama, ksakasiameko sajnti uddha adho tiriya advaya appama, viakasiameko sajnti uddha adho tiriya advaya appama, ime dasa dhamm bhvetabb. Katame dasa dhamm parieyy? Dasyatanni: cakkhyatana, rpyatana, sotyatana, saddyatana, ghnyatana, gandhyatana, jivhyatana, rasyatana, kyyatana, phohabbyatana. Ime dasa dhamm parieyy. Katame dasa dhamm pahtabb? Dasa micchatt: micchdihi, micchsakappo, micchvc, micchkammanto, micchjvo, micchvymo, micchsati, micchsamdhi, miccha, micchvimutti. Ime dasa dhamm pahtabb. Katame dasa dhamm hnabhgiy? Dasa akusalakammapath: ptipto, adinndna, kmesu micchcro, musvdo, pisu vc, pharus vc, samphappalpo, abhijjh, bypdo, micchidihi. Ime dasa dhamm hnabhgiy. [BJT Page 536] [\x 536/] [PTS Page 291] [\q 291/] Katame dasa dhamm visesabhgiy? Dasakusalakammapath: ptipt verama, adinndn verama, kmesu micchcr verama, musvd verama, pisuya vcya verama, pharusya vcya verama, samaphappalp verama, anabhijjh, abypdo, sammdihi. Ime dasa dhamm visesabhgiy.

Katame dasa damm duppaivijjh? Dasa ariyavs: idhvuso bhikkhu pacagavippahno hoti chaagasamanngato ekrakkho caturpasseno panunnapaccekasacco samavayasahesano anvilasakappo passaddhakyasakhro suvimuttacitto suvimuttapao. Kathaca vuso bhikkhu pacagavippahno hoti: idhvuso bhikkhuno kmacchando pahno hoti, bypdo pahno hoti. Thnamiddha pahna hoti, uddhaccakukkucca pahna hoti, vicikicch pahn hoti. Eva kho vuso bhikkhu pacagavippahno hoti. Kathaca vuso bhikkhu chaagasamanngato hoti: idhvuso bhikkhu cakkhun rpa disv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, sotena sadda sutv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, ghnena gandha ghyitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, kyena phohabba phusitv neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, manas dhamma viya neva sumano hoti na dummano, upekkhako ca viharati sato sampajno, eva kho vuso bhikkhu chaagasamanngato hoti. Kathaca vuso bhikkhu ekrakkho hoti: idhvuso bhikkhu satrakkhena cetas samanngato hoti. Eva kho vuso bhikkhu ekrakkho hoti. Kathaca vuso bhikkhu caturpasseno hoti: idhvuso bhikkhu sakhyeka paisevati, sakhyeka adhivseti, sakhyeka parivajjeti, sakhyeka vinodeti. Eva kho vuso bhikkhu caturpasseno hoti. [BJT Page 538] [\x 538/]

Kathaca vuso bhikkhu panunnapaccekasacco hoti: idhvuso bhikkhuno yni hi puthusamaabrhmana puthuppaccekasaccni sabbni tni nunnni honti panunnni cattni vantni muttni pahnni paippassaddhni, eva kho vuso bikkhu panunnapaccekasacco hoti. Kataca vuso bhikkhu samavayasahesano hoti; idhvuso bhikkhuno kmesan pahn hoti, bhavesan pahn hoti, brahmacariyesan paippassaddh hoti. Eva kho vuso bhikkhu samavayasahesano hoti.

D.N. 524/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Kathacvuso bhikkhu anvilasakappo hoti: idhvuso bhikkhuno kmasakappo pahno hoti, bypdasakappo pahno hoti, vihissakappo pahno hoti, eva kho vuso bhikkhu anvilasakappo hoti. Kathaca vuso bhikkhu passaddhakyasakhro hoti: idhvuso bhikkhu sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Eva kho vuso bhikkhu passaddhakyasakhro hoti. Kathacvuso bhikkhu suvimuttacitto hoti: idhvuso bhikkhuno rg citta vimutta hoti, dos citta vimutta hoti, moh citta vimutta hoti. Eva kho vuso bhikkhu suvimuttacitto hoti. Kathacvuso bhikkhu suvimuttapao hoti: idhvuso bhikkhu rgo me pahno ucchinnamlo tlvatthukato anabhva kato yati anuppdadhammo'ti pajnti, doso me pahno ucchinnamlo tlvatthukato anabhva kato yati anuppdadhammo'ti pajnti, moho me pahno ucchinnamlo tlvatthukato anabhva kato yati anuppdadhammo'ti pajnti, eva kho vuso bhikkhu suvimuttappao hoti. Ime dasa dhamm duppaivijjh. [BJT Page 540] [\x 540/]

Sammvcassa micchvc nijji hoti, ye ca micchvcappaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammvcappaccay ca anekekusal dhamm bhvan pripri gacchanti. Sammkammantassa micchkammanto nijjio hoti, ye ca micchkammantapaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammkammantapaccay ca aneke kusal dhamm bhvan pripri gacchanti. Sammjvassa micchjvo nijjio hoti, ye ca micchjvappaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammjvappaccay ca aneke kusal dhamm bhvan pripri gacchanti. [BJT Page 542] [\x 542/]

Sammvymassa micchvymo nijjio hoti. Ye ca micchvymapaccay aneke ppak akusal dhamm sambhavanti te cassa nijji honti. Samm vymapaccay ca aneke kusal dhamm bhvan pripri gacchanti. Sammsatissa micchsati nijji hoti, ye ca micchsatipaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammsatipaccay ca aneke kusal dhamm bhvan pripri gacchanti. Sammsamdhissa micchsamdhi nijjio hoti. Ye ca micch samdhipaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammsamdhipaccay ca aneke kusal dhamm bhvan pripri gacchanti. Sammassa miccha nijjia hoti. Ye ca micchapaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammapaccay ca aneke kusal dhamm bhvan pripri gacchanti. Sammvimuttissa micchvimutti nijji hoti. Ye ca micchvimuttipaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, samm vimuttipaccay ca aneke kusal dhamm bhvan pripri gacchanti. Ime dasa dhamm abhieyy, [PTS Page 292] [\q 292/] katame dasa dhamm sacchiktabb? Dasa asekkh dhamm: asekkh sammdihi, asekkho sammsakappo, asekkh

Katame dasa dhamm uppdetabb? Dasa sa: asubhasa, maraa sa, hre paikklasa, sabbaloke anabhiratasa, aniccasa, anicce dukkhasa, dukkhe anattasa, pahnasa, virgasa nirodhasa. Ime dasa dhamm uppdetabb. Katame dasa dhamm abhieyy? Dasa nijjaravatthni: sammdihissa micchdihi nijji hoti ye ca micchdihipaccay aneke ppak akusal dhamm sambhavanti. Te cassa nijji honti. Sammdihipaccay ca aneke kusal dhamm bhvan pripri gacchanti. Sammsakappassa micchsakappo nijjio hoti, ye ca micchsakappapaccay aneke ppak akusal dhamm sambhavanti, te cassa nijji honti, sammsakappapaccay ca aneka kusal dhamm bhvan pripri gacchanti.

D.N. 525/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

sammvc, asekkho sammkammanto, asekkho sammjvo, asekkho sammvymo, asekkh sammsati, asekkho sammsamdhi, asekkha samma, asekkh sammvimutti. Ime dasa dhamm sacchiktabb. [BJT Page 544] [\x 544/]

Iti ime sata dhamm bht tacch tath avitath anaath samm tathgatena abhisambuddh'ti. Idamavocyasm sriputto. Attaman te bhikkhu yasmato sriputtassa bhsita abhinandunti. Dasuttarasutta nihita ekdasama. Pthikavaggo1 nihito. Tassuddna: Piko ca1 udumbara2 cakkavatti aggaaka [PTS Page 293] [\q 293/] sampasda ca psda3 mahpurisalakkhaa Siglniyaka4 sagti ca dasuttara Ekdasahi suttehi pthikavaggo'ti vuccati. Nihito dghanikyo. -------------- 1. Phikavaggo [PTS,] sy) 2. Phikaca (sy) phikodumbar ceva ( ) 3. Sampasadanapsda (machasa) 4. Siglnaiyaka. (Machasa)

D.N. 526/526 (A Unicode Digha Nikaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Das könnte Ihnen auch gefallen