Sie sind auf Seite 1von 21

Rudram, Chamakam, Purusha Suktam, Narayana Suktam, Durga Suktam, Shanti mantra

Table of Contents

SrI rudhrapraSna: ...................................................................................................................................1


|| ~namakam || .....................................................................................................................................1
|| camakapraSna: || ..............................................................................................................................8
purusha sUktham..................................................................................................................................13
~nArayaNa sUktham............................................................................................................................15
dhurgA sUktham ..................................................................................................................................17
SA~nthi ma~nthrA:..............................................................................................................................18
ma~nthra pushpam ...............................................................................................................................19

Note: The text in this document is formatted differently from the usual Sanskrit texts. I have tried to
be more phonetic to help the reader follow it more easily when others chant it. Please let me know if
there are errors in these. Those who are interested in chanting these should learn formally from a
guru to ensure proper pronunciation and intonations.

V. Subramanian (nayanmars @ yahoo.com)


========================================================

SrI rudhrapraSna:

|| ~namakam ||

|| laGunyAsa: ||

Om gaNAnA''m thvA gaNapathig(\)m havAmahE kavim kavInAm-upamaSra vasthamam |


jyEshTa rAjam brahmaNAm brahmaNaspatha Ana:(S)-Sru\Nvan-nUthiBis-sIdha-sAdhanam |
(SrI) mahA-gaNapathayE ~nama: ||

asyaSrI rudhrADHyAya(p) praSna mahAma~nthrasya, aGOra ru\shi:,


anushtup Ca~ndha:,
sa~ngkarshaNa mUrthi(s) svarUpO yOsA-vAdhithya:(p) paramapurusha:(s) sa Esha rudhrO
dhEvathA |
~nama:(S) SivAyEthi bIjam |
SivatharA-yEthi Sakthi: |
mahAdhEvA-yEthi kIlakam |
SrI sAmba sadhASiva(p) prasAdha sidhDHyarTHE japE viniyOga: ||

Om, agni-hOthrAth-manE a~nggushTAB-yA~n' ~nama: |


dharSa-pUrNa-mAsAth-manE tharjanIB-yA~n' ~nama: |
cAthur-mAs-yAthmanE maDHyamAB-yA~n' ~nama: |
~nirUDa-paSuba~nDHAth-manE anAmikAB-yA~n' ~nama: |
jyOthishtO-mAthmanE kanishTikAB-yA~n' ~nama: |

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 1


sarva(k)-krathvAth-manE kara thala kara pru\shTAB-yA~n' ~nama: |
agni-hOthrAth-manE hru\dhayAya ~nama: |
dharSa-pUrNa-mAsAth-manE SirasE svAhA |
cAthur-mAs-yAthmanE SiKAyai vashat(\)|
~nirUDa-paSuba~nDHAth-manE kavacAya hum |
jyOthishtO-mAthmanE ~nEthra(th)-thrayAya vaushat(\) |
sarva-krathvAth-manE asthrA-yaPat(\) |
BUr-Buva:(s)-suvarOm-ithi dhigba~nDHa: ||

DHyAnam

ApAthALana-Ba:sTHalA~ntha Buvana brahmANda mAvis Purath(\) #


jyOthi:(s) sPAtika li~ngga mauli vilasath pUrNE~ndhu-vA~nthAmru\thai: |
asthO kAplutha mEka mISa maniSam rudhrAnu vAkA~njjapan(\) #
DHyAyE dhIpsitha sidhDHayE dhruva padham viprO Bishi~nj(j)-jEcCivam ||

brahmANda(v) vyAptha dhEhA Basitha himarucA BAsamAnA Buja~nggai: #


kaNTE kAlA: kapardhA: kalitha SaSikalAS caNda kOdhaNda hasthA: |
thryakshA rudhrAksha mAlA: prakatitha viBavA: SAmBavA mUrthi BEdhA: #
rudhrA: SrI-rudhra sUktha(p) prakatitha viBavA ~na:(p) prayacCa~nthu sauKyam ||

[Om] Sa~njcamE mayaScamE priya~njcamEnu kAmaScamE kAmaScamE saumanasaScamE


Badhra~njcamE SrEyaScamE vasyaScamE yaSaScamE BagaScamE dhraviNa~njcamE
ya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamE viSva~njcamE mahaScamE
samviccamE j~njAthra~njcamE sU+ScamE prasU+ScamE sIra~njcamE layaSca
maru\tha~njcamE mru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamE
DHIrgAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamE Sayana~njcamE
sUshAcamE sudhina~njcamE ||

Om SA~nthi:(S) SA~nthi:(S) SA~nthi: ||

|| ithi laGunyAsa ||

SrI rudhrapraSna:
praTHamOnuvAka:

|| Om ~namO BagavathE rudhrAya ||

Om ~namasthE rudhra manyava uthOtha ishavE ~nama: |


~namasthE asthu DHanvanE bAhuByAm-uthathE ~nama: || 1.1||

yAtha ishu:(S) SivathamA Sivam baBUva thE DHanu: |


SivA SaravyA yAthava thayAnO rudhra mru\daya || 1.2||

yAthE rudhra SivA thanUra GOrA pApa kASinI |


thayAnas-thanuvA Sa~nthamayA giriSa~nthA-BicAkaSIhi || 1.3||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 2


yAmishum giriSa~ntha hasthE biBarshyasthavE |
SivAm girithra-thAm kurumA-hig(\)msI:(p) purusham jagath(\) || 1.4||

SivEna vacasA thvA giriSAcCA vadhAmasi |


yaTHAna:(s) sarvamij jagadha yakshmag(\)m sumanA asath(\) || 1.5||

aDHyavOcadhaDHi vakthA praTHamO dhaivyO Bishak(\) |


ahIg(\)Sca sarvA''~nj-jamBaya~nth-sarvA''Sca yAthu DHAnya: || 1.6||

asauyas thAmrO aruNa utha baBru:(s) suma~nggala: |


yE cEmAg(\)m rudhrA aBithO dhikshu SrithA: sahasraSOvai shAg(\)m hEda ImahE || 1.7||

asauyO vasarpathi ~nIlagrIvO vilOhitha: |


uthainam gOpA adhru\San-adhru\Sannudha hArya: |
uthainam viSvA BUthAni sadhru\shtO mru\dayAthi~na: || 1.8||

~namO asthu ~nIlag-rIvAya sahas-rAkshAya mIDushE'' |


aTHOyE asya sathvA nOham thEByO karannama: || 1.9||

pramu~njca DHanvanas(th) thvamuBayOr-ArthniyOrjyAm |


yASca thE hastha ishava: parAthA BagavO vapa || 1.10||

avathathya DHanusthvag(\)m sahasrAksha SathEshuDHE |


~niSIrya SalyAnAm muKA SivOna:(s) sumanA Bava || 1.11||

vijyam DHanu: kapardhinO viSalyO bANavAg(\)m utha |


anESan nasyEshava ABurasya ~nisha~nggaTHi: || 1.12||

yAthE hEthirmIDushtama hasthE baBUva thE DHanu: |


thayAsmAn(\) viSvathas(th) thvamayakshmayA paribBuja || 1.13||

~namasthE asthvAyu DHAyAnA thathAya DHru\shNavE'' |


uBAByAm-uthathE ~namO bAhuByAm thava DHanvanE || 1.14||

parithE DHanvanO hEthirasmAn vruNakthu viSvatha: |


aTHOya ishuDHisthavArE asmanniDHE hitham || 1.15|| [SamBavE ~nama: ]

~namasthE asthu Bagavan viSvESvarAya mahAdhEvAya thryambakAya thripurA~nthakAya


thrikAlAgni kAlAya [thrikAgni kAlAya] kAlAgni rudhrAya ~nIlakaNTAya mruthyu~njjayAya
sarvESvarAya sadhASivAya SrIman mahAdhEvAya ~nama: || 2.0||

dhvithIyOnuvAka:

~namO hiraNya bAhavE sE-nAnyE dhiSA~njca pathayE ~namO ~namO


vru\kshEByO harikESEBya:(p) paSUnAm+ pathayE ~namO ~nama:(s)

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 3


saspi~njjarA yathvishImathE paTHInAm+ pathayE ~namO ~namO
baBluSAya vivyADHinEnnA nAm+ pathayE ~namO ~namO
harikESAyOpa vIthinE pushtA nAm+ pathayE ~namO ~namO
Bavasya hEthyai jagathAm+ pathayE ~namO ~namO
rudhrAyA thathAvinE kshEthrA NAm+ pathayE ~namO ~nama:(s)
sUthAyA ha~nthyAya vanA nAm+ pathayE ~namO ~namO || 2.1||
rOhithAya(s) sTHapathayE vru\kshA NAm+ pathayE ~namO ~namO
ma~nthriNE vANijAya kakshA NAm+ pathayE ~namO ~namO
Buva~nthayE vArivaskru\thA yaushaDHI nAm+ pathayE ~namO ~nama
uccair GOshAyA(k) kra~ndhayathE paththI nAm+ pathayE ~namO ~nama:(k)
kru\thsna vIthAya DHAvathE sathva nAm+ pathayE ~nama: || 2.2||

thru\thIyOnuvAka:

~nama:(s) sahamAnAya ~niv yADHina AvyADHinI nAm+ pathayE ~namO ~nama:(k)


kakuBAya ~nisha~nggiNE'' sthEnA nAm+ pathayE ~namO ~namO
~nisha~nggiNa ishuDHimathE thaskarA NAm+ pathayE ~namO ~namO
va~njcathE pariva~njcathE sthAyU nAm+ pathayE ~namO ~namO
~nicEravE paricarAyA raNyA nAm+ pathayE ~namO ~nama:(s)
sru\kAviByO jiGAg(\)m sadhByO mushNa thAm+ pathayE ~namO ~namO
simadhByO ~naktha~njcaradhBya:(p) prakru\~nthA nAm+ pathayE ~namO ~nama
ushNIshiNE giricarAya kulu~njcA nAm+ pathayE ~namO ~nama || 3.1||
ishumadhByO DHanvAviByaSca vO ~namO ~nama
Athan vAnEBya:(p) prathidha DHAnEByaSca vO ~namO ~nama
AyacCadhByO visru\jadhByaSca vO ~namO ~namO(s)
syadhByO vidhyadhByaSca vO ~namO ~nama
AsInEBya: SayAnEByaSca vO ~namO ~nama:(s)
svapadhByO jAgradhByaSca vO ~namO ~nama(s)
sthishTadhByO DHAvadhByaSca vO ~namO ~nama:(s)
saBABya: saBApathiByaSca vO ~namO ~namO
aSvEByO(S) SvapathiByaSca vO ~nama: || 3.2||

cathurTHOnuvAka:

~nama Av yADHinI''ByO viviDHya~nthIByaSca vO ~namO ~nama


ugaNAByas thru\g(\)m hathIByaSca vO ~namO ~namO
gru\thsEByO gruthsa pathiByaSca vO ~namO ~namO
vrAthE''ByO vrAtha pathiByaSca vO ~namO ~namO
gaNEByO gaNapathiByaSca vO ~namO ~namO
virUpEByO viSva rUpEByaSca vO ~namO ~namO
mahadhBya:(ha) kshulla kEByaSca vO ~namO ~namO
raTHiByO raTHEByaSca vO ~namO ~namO || 4.1||
raTHE''ByO raTHapathiByaSca vO ~namO ~nama:(s)
sEnA''Bya: sEnA niByaSca vO ~namO ~nama:(ha)
kshaththru\Bya: sa~nggrahI(th) thru\ByaSca vO ~namO ~nama
sthakshaByO raTHakArE-ByaSca vO ~namO ~nama:

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 4


kulAlEBya: karmArE''ByaSca vO ~namO ~nama:
pu~njjishtE''ByO ~nishAdhEByaSca vO ~namO ~nama
ishukru\dhByO DHanvakru\dhByaSca vO ~namO ~namO
mrugayuBya: SvaniByaSca vO ~namO ~nama:(S)
SvaBya: SvapathiByaSca vO ~nama: || 4.2||

pa~njcamOnuvAka:

~namO BavAya ca-rudhrAya ca-~nama: SarvAya


ca-paSu pathayE ca-~namO ~nIla(g) grIvAya ca-Sithi kaNTAya
ca-~nama:(k) kapardhinE ca-vyuptha kESAya
ca-~nama:(s) sahas-rAk-shAya ca-Satha DHanvanE
ca-~namO giriSAya caSipi vishtAya
ca-~namO mIDushtamAya cEshumathE
ca-~namO'' hrasvAya ca-vAmanAya
ca-~namO bru\hathE ca-varshIyasE
ca-~namO vru\dhDHAya ca-samvru\dhDHvanE || 5.1||
ca-~namO agriyAya capraTHamAya
ca-~nama ASavE cAjirAya
ca-~nama: SIGriyAya caSIByAya
ca-~nama UrmyAya cAvasvanyAya
ca-~nama: srOthasyAya cadhvIpyAya ca || 5.2||

shashTOnuvAka:

~namO'' jyEshTAya cakanishTAya


ca-~nama: pUrva jAya cApara jAya
ca-~namO maDHya mAya cApa galBAya
ca-~namO jaGanyAya cabuDHniyAya
ca-~nama: sOByAya caprathi saryAya
ca-~namO yAmyAya ca kshEmyAya
ca-~nama urvaryAya caKalyAya
ca-~nama: SlOkyAya cAva sAnyAya
ca~namO vanyAya cakakshyAya
ca-~nama: SravAya caprathiSravAya || 6.1||
ca-~nama ASu shENAya cASuraTHAya
ca-~nama: SUrAya cAva Bi~ndhathE
ca-~namO varmiNE cavarUTHinE
ca-~namO bilminE cakavacinE
ca ~nama: SruthAya caSrutha sEnAya ca || 6.2||

sapthamOnuvAka:

~namO dhu~ndhuByAya cAha nanyAya ca-~namO DHru\shNavE ca-pramru\SAya


ca-~namO dhUthAya ca-prahithAya ca-~namO ~nisha~nggiNE cEshuDHimathE
ca-~namas thIkshNEshavE cAyuDHinE ca-~nama: svAyuDHAya ca-suDHanvanE

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 5


ca-~nama:(s) sruthyAya ca-paTHyAya ca-~nama:(k) kA+tyAya
ca-~nI+pyAya ca-~nama:(s) sU+dhyAya ca-sarasyAya ca-~namO ~nA+dhyAya
ca-vaiSa~nthAya || 7.1||
ca-~nama:(k) kUpyAya cA vatyAya ca-~namO varshyAya cA varshyAya
ca-~namO mE+GyAya ca-vidhyuthyAya ca-~nama I+DHriyAya cA thapyAya
ca-~namO vAthyAya ca-rEshmiyAya ca-~namO vA+sthavyAya cavA+sthupAya ca || 7.2||

ashtamOnuvAka:

~nama:(s) sOmAya ca-rudhrAya ca-~namas thAmrAya cAruNAya


ca-~nama:(S) Sa~nggAya ca-paSupathayE ca-~nama ugrAya ca-BImAya
ca-~namO agrEva DHAya ca-dhUrEva DHAya
ca-~namO ha~nthrE ca-hanIyasE ca-~namO vru\kshEByO harikESEByO
~namasthArAya ~nama:(S) SamBavE ca-mayOBavE
ca-~nama:(S) Sa~ngkarAya ca-mayaskarAya
ca-~nama:(S) SivAya caSivatharAya || 8.1||
ca-~namas thIrTHyAya ca-kUlyAya
ca-~nama:(p) pAryAya cA+vAryAya
ca-~nama:(p) pratharaNAya cO+ththaraNAya
ca-~nama A+thAryAya cA+lAdhyAya
ca-~nama:(S) SashpyAya ca-PEnyAya
ca-~nama:(s) sikathyAya ca-pravAhyAya ca || 8.2||

~navamOnuvAka:

~nama iriNyAya ca-prapaTHyAya


ca-~nama:(k) kig(\)mSilAya ca-kshayaNAya
ca-~nama:(k) kapardhinE ca-pulasthayE
ca-~namO gOshTyAya ca-gru\hyAya
ca-~namas thalpyAya ca-gEhyAya
ca-~nama:(k) kAtyAya ca-gah varEshTAya
ca-~namO'' hru\dhayyAya ca-~nivEshpyAya
ca-~nama:(p) pAg(\)msavyAya ca-rajasyAya
ca-~nama:(S) SushkyAya ca-harithyAya
ca-~namO lOpyAya cO+lapyAya || 9.1||
ca-~nama UrvyAya ca-sUrmyAya
ca-~nama:(p) parNyAya ca-parNa SadhyAya
ca-~namO paguramANAya cABiGnathE
ca-~nama AK-KidhathE ca-praK-KidhathE
ca-~namO va:(k)-kiri-kEByO dhEvA-nAg(\)m hru\dhayEByO
~namO vikshINa kEByO ~namO vicinvath kEByO
-~nama Anir hathEByO ~nama AmIvath kEBya: || 9.2||

dhaSamOnuvAka:

dhrApE a~nDHasaspathE dharidhran nIlalOhitha |

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 6


EshAm purushANAm-EshAm paSUnAm mABEr mArO mO EshAm
ki~njca ~nAmamath(\) || 10.1||

yAthE rudhra SivA thanU: SivA viSvAha BEshajI |


SivA rudhrasya BEshajI thayAnO mru\da jIvasE'' || 10.2||

imAg(\)m rudhrAya thavasE kapardhinE'' kshayadhvIrAya(p) praBarAmahE mathim |


yaTHAna:(S) Samasadh dhvipadhE cathushpadhE viSvam pushtam grAmE
asmin nanAthuram || 10.3||

mru\dAnO rudhrO thanO mayaskru\DHi kshayadhvIrAya ~namasA viDHE mathE |


yacCa~njca yOSca manurAyajE pithA thadhaSyAma thava rudhra(p) praNIthau || 10.4||

mAnO mahA~ntham-utha mAnO arBakam mAna uksha~ntham-utha mAna ukshitham |


mAnOvaDHI:(p) pitharam mOtha mAtharam priyA mAnas thanuvO rudhra rIrisha: || 10.5||

mAnas thOkE thanayE mAna Ayushi mAnO gOshu mAnO aSvEshu rIrisha: |
vIrAn mAnO rudhra BAmithOvaDHIr havishma~nthO ~namasA viDHEmathE || 10.6||

ArAththE gOGna utha pUrushaGnE kshayadhvIrAyasum ~namasmE thE asthu |


rakshA canO aDHi ca dhEva brUhyaTHA cana:(S) Sarma yacCadh vibarhA:'' || 10.7||

sthuhi Srutham garthasadham yuvAnam mru\ganna BIma-mupahathnu-mugram |


mru\dA jarithrE rudhrastha vAnO anya~nthE asman nivapa~nthu sEnA:'' || 10.8||

pariNO rudhrasya hEthirvru\Nakthu parithvEshasya dhurmathiraGAyO: |


ava sTHirA maGavadhByas thanushva mIDvas thOkAya thanayAya mrudaya || 10.9||

mIDushtama Sivathama SivOna:(s) sumanA Bava |


paramE vruksha AyuDHan niDHAya kru\ththim vasAna Acara pinA kamviB radhAgahi ||
10.10||

vikiridha vilOhitha ~namasthE asthu Bagava: |


yAsthE sahasrag(\)m hEthayOnyamas mannivapa~nthu thA: || 10.11||

sahasrANi sahasraDHA bAhuvOsthava hEthaya: |


thAsAm-ISAnO Bagava:(p) parAcInA muKA kru\DHi || 10.12||

EkAdhaSOnuvAka:

sahasrANi sahasraSOyE rudhrA aDHi BUmyA''m |


thEshAg(\)m sahasrayOjanE vaDHanvAni thanmasi || 11.1||

asmin mahathyarNavE''~ntharikshE BavA aDHi || 11.2||


~nIlagrIvA: SithikaNTA:'' SarvA aDHa:(ha) kshamAcarA: || 11.3||
~nIlagrIvA: SithikaNTA-dhivag(\)m rudhrA upaSrithA: || 11.4||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 7


yE vru\kshEshu saspi~njjarA ~nIlagrIvA vilOhithA: || 11.5||
yE BUthAnAm aDHipathayO viSiKAsa:(k) kapardhina: || 11.6||
yE annEshu viviDHya~nthi pAthrEshu pibathO janAn(\) || 11.7||
yE paTHAm paTHirakshaya aila bru\dhA yavyuDHa: || 11.8||
yE thIrTHAni pracara~nthi sru\kAva~nthO ~nisha~nggiNa: || 11.9||
ya EthAva~nthaSca BUyAg(\)msaSca dhiSO rudhrA vithasTHirE |
thEshAg(\)m sahasra yOjanE vaDHanvAni thanmasi || 11.10||

~namO rudhrEByO yEpru\THivyAm yE''~ntharikshE yEdhivi yEshA mannam vAthO


varshamishavas-thEByO dhaSa-prAcIr dhaSa-dhakshiNA dhaSa-prathIcIr dhaSOdhIcIr
dhaSOrDHvAs thEByO ~namasthE ~nO mru\daya~nthu thEyam dhvishmO yaSca ~nO
dhvEshtitham vO jamBE dhaDHAmi || 11.11||

thryambakam yajAmahE suga~nDHim pushti varDHanam |


urvA rukamiva ba~nDHanAn mru\thyOr mukshIya mAmru\thA''th(\) || 1||

yO rudhrO agnauyO apsuyaOsha DHIshu yO rudhrO viSvA BuvanA vivESa thasmai rudhrAya
~namO asthu || 2||

thamush-tuhiya:s vishu: suDHanvA yO viSvas yakshayathi BEshajasya |


yakshvA'' mahEsau'' manasAya rudhram ~namO''Bir dhEvamasura~ndhu vasya || 3||

ayam mE hasthO BagavAn-ayam mE Bagavaththara: |


ayam mE'' viSvaBE'' shajOyag(\)m SivABi marSana: || 4||

yEthE sahasra mayutham pASA mru\thyO marthyAya ha~nthavE |


thAn(\) yaj~njasya mAyayA sarvAnavaya jAmahE |
mru\thyavE svAhA mru\thyavE svAhA'' || 5||

Om ~namO BagavathE rudhrAya vishNavE mru\thyurmE pAhi |


prANAnAm gra~nTHirasi rudhrOmA viSA~nthaka: |
thEnAn nEnA''pyAyasva || 6||
( ~namO rudhrAya vishNavE mru\thyurmE pAhi | [sadhASivOm | ] )

Om SA~nthi: SA~nthi: SA~nthi:

|| ithi SrIkru\shNayajurvEdhIya thaiththirIya samhithAyAm


cathurTHakANdE pa~njcama: prapATaka: ||

|| camakapraSna: ||

praTHamOnuvAka:

(Om) agnAvishNU sajOshasEmA varDHa~nthu vA~nggira: |


dhyumnair vAjE BirAgatham ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 8


vAjaScamE prasa-vaScamE praya-thiScamE prasi-thiScamE DHI-thiScamE
krathuScamE svaraScamE SlOkaScamE SrAvaScamE SruthiScamE
jyOthiScamE suvaScamE prANaScamE pAnaScamE vyAnaScamE-suScamE
ciththa~njcama ADHItha~njcamE vAkcamE manaScamE cakshuScamE
SrOthra~njcamE dhakshaScamE bala~njcama OjaScamE sahaScama AyuScamE
jarAcama AthmAcamE thanUScamE SarmacamE varmacamE ~nggAnicamE
sTHAnicamE parUg(\)mshicamE SarIrANicamE || 1||

dhvithIyOnuvAka:

jyaishTya~njcama ADHipaTHya~njcamE manyuScamE


BAmaScamE maScamE-mBaScamE jEmAcamE mahimAcamE
varimAcamE praTHimAcamE varshmAcamE dhrAGuyAcamE
vru\dhDHa~njcamE vru\dhDHiScamE sathya~njcamE SradhDHAcamE
jagaccamE DHana~njcamE vaSaScamE thvishiScamE krIdAcamE
mOdhaScamE jAtha~njcamE janishyamANa~njcamE sUktha~njcamE
sukru\tha~njcamE viththa~njcamE vEdhya~njcamE BUtha~njcamE
BavishyaccamE suga~njcamE supaTHa~njca-maru\dhDHa~njca-maru\dhDHiScamE
klu\ptha~njcamE klu\pthiScamE mathiScamE suma-thiSca mE || 2||

thru\thIyOnuvAka:

Sa~njcamE mayaScamE priya~njcamEnu kAmaScamE


kAmaScamE sau-manasaScamE Badhra~njcamE SrEyaScamE
vasyaScamE yaSaScamE BagaScamE dhraviNa~njcamE
ya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamE
viSva~njcamE mahaScamE samviccamE j~njAthra~njcamE
sU+ScamE prasU+Sca mE sIra~njcamE layaScama-ru\tha~njcamE
mru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamE
dhIrGAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamE
Sayana~njcamE sUshAcamE sudhina~njcamE || 3||

cathurTHOnuvAka:

UrkcamE sUnru\thAcamE payaScamE rasaScamE


Gru\tha~njcamE maDHucamE sagDHiScamE sapIthiScamE
kru\shiScamE vru\shtiScamE jaithra~njcama audhBidhya~njcamE
rayiScamE rAyaScamE pushta~njcamE pushtiScamE
viBucamE praBucamE bahucamE BUyaScamE
pUrNa~njcamE pUrNathara~njcamE kshithiScamE kUyavAScamE(n)
nna~njcamE kshuccamE vrIhiyaScamE yavA''ScamE mAshA''ScamE
thilA''ScamE mudhgAScamE KalvA''ScamE gODHUmA''ScamE
masurA''ScamE priya~nggavaScamE NavaScamE
SyAmAkA''ScamE ~nIvArA''ScamE || 4||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 9


pa~njcamOnuvAka:

aSmAcamE mru\ththikAcamE girayaScamE parvathAScamE


sikathAScamE vanas-pathayaScamE hiraNya~njcamE
yaScamE sIsa~njcamE thrapuScamE SyAma~njcamE
lOha~njcamE+gniScama ApaScamE vIruDHaScama
OshaDHayaScamE kru\shta-pacya~njcamE kru\shta-pacya~njcamE
grAmyAScamE paSava AraNyASca yaj~njEna kalpa~nthAm
viththa~njcamE viththiScamE BUtha~njcamE BUthiScamE
vasucamE vasathiScamE karmacamE SakthiScamE
rTHaScama EmaScama ithiScamE gathiScamE || 5||

shashTOnuvAka:

agniSca ma-i~ndh+raScamE sOmaSca ma-i~ndh+raScamE


savithAca ma-i~ndh+raScamE sarasvathIca ma-i~ndh+raScamE
pUshAca ma-i~ndh+raScamE bru\haspathiSca ma-i~ndh+raScamE
mithraSca ma-i~ndh+raScamE varuNaSca ma-i~ndh+raScamE
thvashtAca ma-i~ndh+raScamE DHAthAca ma-i~ndh+raScamE
vishNuSca ma-i~ndh+raScamE Svinauca ma-i~ndh+raScamE
maruthaSca ma-i~ndh+raScamE viSvEca mE dhEvA i~ndhraSca mE
pru\THivI ca ma-i~ndh+raScamE ~ntharIksha~njca ma-i~ndh+raScamE
dhyauSca ma-i~ndh+raScamE dhiSaSca ma-i~ndh+raScamE
mUrDHAca ma-i~ndh+raScamE prajApathiSca ma-i~ndh+raScamE || 6||

sapthamOnuvAka:

ag(\)m SuScamE raSmiSca mEdhA''ByaSca mEDHipathiScama


upAg(\)m SuScamE ~ntharyAmaScama ai~ndhra-vAyavaScamE
maithrA varuNaScama ASvinaScamE prathi-prasTHAnaScamE
SukraScamE ma~nTHIcama AgrayaNaScamE vaiSva-dhEvaScamE
DHruvaScamE vaiSvA naraSca maru\thugrahAScamE
thigrAhyA''Scama ai~ndhrAgnaScamE vaiSva-dhEvaScamE
maruthvathIyA''ScamE mAhE~ndhraScama AdhithyaScamE
sAvithraScamE sArasvathaScamE paushNaScamE
pAthnIvathaScamE hAriyOjanaScamE || 7||

ashtamOnuvAka:

iDHmaScamE barhiScamE vEdhiScamE DHishNiyAScamE


srucaScamE camasAScamE grAvANaScamE svaravaScama
uparavAScamE DHishavaNEcamE dhrONa-kalaSaScamE
vAyavyAnicamE pUthaBru\ccamE ADHava nIyaScama
AgnI''DHra~njcamE havirDHAna~njcamE gru\hAScamE sadhaScamE
purOdASA''ScamE pacathAScamE vaBru\THaScamE
svagAkAraScamE || 8||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 10


~navamOnuvAka:

agniScamE DHarmaScamEr kaSca mE sUryaScamE


prANaScamE SvamEDHaScamE pru\THivIcamE dhithiScamE
dhithiScamE dhyauScamE SakvarIra~ng-gulayO dhiSaScamE
yaj~njEna kalpa~nthAm ru\kcamE sAmacamE sthOmaScamE
yajuScamE dhIkshAcamE thapaSca maru\thuScamE vratha~njcamE
hOrAthrayO''rvru\shtyA bru\hadhra-THa~ntharE ca mE yaj~njEna kalpEthAm || 9||

dhaSamOnuvAka:

garBA''ScamE vathsAScamE thraviScamE thravIcamE


dhithyavA-tcamE dhithyauhI-camE pa~njcA-viScamE
pa~njcAvIcamE thrivathsaScamE thrivathsAcamE
thuryavA-tcamE thuryau-hIcamE pashTavA-tcamE pashTau-hIcama
ukshAcamE vaSAca maru\shaBaScamE vEhaScamE
~nadvA~njcamE DHEnuScama Ayur yaj~njEna kalpathAm
prANO yaj~njEna kalpathAm-apAnO yaj~njEna kalpathAm
vyAnO yaj~njEna kalpathAm cakshur yaj~njEna kalpathAg(\)(S)
SrOthram yaj~njEna kalpathAm manO yaj~njEna kalpathAm
vAg yaj~njEna kalpathAm AthmA yaj~njEna kalpathAm
yaj~njO yaj~njEna kalpathAm || 10||

EkAdhaSOnuvAka:

EkAcamE thisraScamE pa~njcacamE sapthacamE


~navacama EkA-dhaSacamE thrayO-dhaSacamE pa~njca-dhaSacamE
saptha-dhaSacamE ~nava-dhaSacama Ekavig(\)m-SathiScamE
thrayO-vig(\)m-SathiScamE pa~njca-vig(\)m-SathiScamE
saptha-vig(\)m-SathiScamE ~nava-vig(\)m-SathiScama Eka-thrig(\)m-SaccamE
thrayas-thrig(\)m-SaccamE cathas-raScamE shtaucamE dhvAdha-SacamE shOda-SacamE
vig(\)m-SathiScamE cathur-vig(\)m-SathiScamE shtAvig(\)m-SathiScamE
dhvA-thrig(\)m-SaccamE shat-thrig(\)m-SaccamE cathvArig(\)m-SaccamE
cathuS-cathvArig(\)m-SaccamE shtAcath-vArig(\)m-SaccamE
vAjaSca prasavaScA pijaSca krathuSca suvaSca mUrDHAca
vyaSniyaS-cA~nthyAyanaS-cA~nthyaSca BauvanaSca
BuvanaS-cADHipathiSca || 11||

(Om) idA dhEvahUr-manuryaj~njanIr-bru\haspathi-rukTHAmadhAni


Sag(\)m-sishadh-viSvE-dhEvA: sU''kthavAca: pru\THivI-mAthar
mAmA-hig(\)msIr maDHu-manishyE maDHu-janishyE maDHu-vakshyAmi
maDHu-vadhishyAmi maDHu-mathIm dhEvEByO vAcamudhyAsag(\)m
SuSrUshENyA''m manushyE''Byastham mA dhEvA ava~nthu
SOBAyai pitharOnu-madha~nthu ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 11


|| Om SA~nthi: SA~nthi: SA~nthi: ||

|| ithi SrI kru\shNayajurvEdhIya thaiththirIya samhithAyAm


cathurTHakANdE sapthama: prapATaka: ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 12


purusha sUktham

(thaiththirIyAraNyakam thru\thIya: praSna:)

Om thacCam-yO rAvru\-NimahE | gAthum yaj~njAya | gAthum yaj~nja-pathayE | dhaivI’’


svasthiras-thuna: | svasthir-mAnushEBya: | UrDHvam jigAthu BEshajam | Sam-nO asthu
dhvipadhE’’ | Sam cathushpadhE |

Om SA~nthi: SA~nthi: SA~nthi:

========================

sahasra-Sir(\) shaa purusha: | sahas-raaksha:(s) sahasra-paath(\) |


sa-BUmim viSvathO vru\thvaa | athya-thishTadh-dhaSaa~nggulam || 1 ||
purusha EvE-dhag(\)m sarvam’’ | yadh-BUtham yacca-Bavyam’’ |
uthaamru\-thathvasyE-Saana: | yadhan-nEnaa-thirO-hathi || 2 ||

Ethaa-vaanasya mahimaa | athO jyaayaa-g(\)Sca pUrusha: |


paadhO’’sya viSvaa BUthaani | thri-paadhas-yaamru\-tha~ndhivi || 3 ||
thripaadh-UrDHva udhaith-purusha: | paadhO’’syEhaa-BavAth-puna: |
thathO vishva~ng vyakraa-math(\) | saaSa-naana-SanE aBi || 4 ||

thasmaa’’dh viraada-jaayatha | viraajO aDHi pUrusha: |


sa-jaathO athya-ricyatha | paScaadh BUmim-aTHO pura: || 5 ||
yath-purushENa havishaa’’ | dhEvaa yaj~nja-mathan-vatha |
vasa~nthO asyaa-sIdhaajyam’’ | grIshma iDHmaS-Saradh-DHavi: || 6 ||

sapthAsyA-sanpariDHaya: | thri:(s) saptha samiDHa:(k) kru\thA: |


dhEvA yadh-yaj~njam thanvAnA: | abaDH-nan-purusham paSum || 7 ||
tham yaj~njam barhiship-raukshan(\) | purusham jAtha-magratha: |
thEna dhEvaa ayaja~ntha | saaDHyaa ru\shayaS-cayE || 8 ||

thasmaa’’dh-yaj~njaath sarva-hutha: | samBru\tham pru\sha-dhaajyam |


paSUg(\)s-thaag(\)S-cakrE vaayavyaan(\) | aaraNyaan graamyaaS cayE || 9 ||
thasmaa’’dh yaj~njaath sarva hutha: | ru\ca:(s) saamaani jaj~njirE |
Ca~ndhaag(\)m-sijaj~njirE thasmaa’’th(\) | yajus thasmaadh ajaayatha || 10 ||

thasmaadh aSvaa ajaaya~ntha | yEkEcO-Bayaa-dhatha: |


gaavO ha-jaj~njirE thasmaa’’th | thasmaa’’j jaathaa ajaavaya: || 11 ||
yath purusham vyadhaDHu: | kathi-DHaavya-kalpayan(\) |
muKam kimasya kau baahU | kaa vUrU paadhaa vucyEthE || 12 ||

braahmaNO’’-syamuKa-maasIth(\) | baahU raajanya:(k) kru\tha: |


UrU thadhasya yadh-vaiSya: | padhByaag(\)m SUdhrO ajaayatha || 13 ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 13


ca~ndhramaa manasO jaatha: | cakshO:(s) sUryO ajaayatha |
muKaa-dhi~ndhraS-caa+gniSca | praaNaadh vaayur ajaayatha || 14 ||

~naaByaa aasI dha~nthariksham | SIrshNO dhyau:(s) sama varthatha |


padhByaam BUmir dhiSa:(S) SrOthraa’’th(\) | thaTHaa lOkaag(\)m akalpayan(\) || 15 ||

vEdhAha-mEtham purusham mahA~ntham’’ | Adhithya-varNam thama-sasthu pArE | sarvANi


rUpANi vicithya DHIra: | ~nAmAni kru\thvA-Bivadhan-yadhAsthE’’ || 16 ||

DHAthA purasthAdh-yamudhA jahAra | Sakra:(p) pravidhvAn-pradhi-SaSca-thasra: |


thamEvam vidhvA-namru\tha iha Bavathi | ~nAnya:(p) pa~nTHA ayanAya vidhyathE || 17 ||

yaj~njEna yaj~nja-maya-ja~ntha dhEvaa: | thaani DHarmaaNi praTHamaan-yaasan(\) |


thEha ~naakam mahimaana:(s) saca~nthE | yathra pUrvE saaDHyaa:(s) sa~nthi dhEvaa: || 18 ||

adhBya:(s) samBUtha:(p) pru\Thivyai rasA’’cca | viSva-karmaNa:(s) samavartha-thAdhi | thasya


thvashtA vidhaDHa-dhrUpa-mEthi | thath-purushasya viSva-mAjAna-magrE’’ || 1 ||

vEdhAha-mEtham purusham mahA~ntham’’ | Adhithya-varNam thamasa:(p) parasthAth(\) |


thamEvam vidhvAn-amru\tha iha Bavathi | ~nAnya:(p) pa~nTHA vidhya-thEya-nAya || 2 ||

prajApathiS-carathi garBE a~ntha: | ajAya-mAnO bahuDHA vijAyathE | thasya DHIrA:(p)


parijAna~nthi yOnim’’ | marIcI-nAm padha-micCa~nthi vEDHasa: || 3 ||

yO dhEvEBya Atha-pathi | yO dhEvAnA’’m purOhitha: |


pUrvO yO dhEvEByO jAtha: | ~namO rucAya brAhmayE || 4 ||

rucam brAhmam janaya~ntha: | dhEvA agrE thadhab-ruvan(\) |


yasth-vaivam brA’’hmaNO vidhyAth(\) | thasya dhEvA asan vaSE’’ || 5 ||

hrIScathE lakshmISca pathnyau’’ | ahO-rAthrE pArSvE | ~nakshathrANi rUpam | aSvinau


vyAththam’’ | ishtam manishANa | amum manishANa | sarvam manishANa || 6 ||

Om SA~nthi: SA~nthi: SA~nthi:

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 14


~nArayaNa sUktham

(thaiththirIyAraNyakam 4 prapATaka: 10 anuvAka: 13)

(Om sahAnA vavathu | saha ~nau Bunakthu | saha vIryam karavA-vahai | thEjasvi-nAva-
DHItha-masthu mAvidh vishAvahai'' |

Om SA~nthi: SA~nthi: SA~nthi: )

==================================

sahasra-Sir(\)sham dhEvam viSvAksham viSva SamBuvam |


viSvam ~nArAyaNam dhEva-maksharam paramam padham |
viSvatha:(p) paramAn nithyam viSvam ~nArA yaNag(\)m harim |
viSvamE vEdham purushas-thadhviSva-mupajIvathi |
pathim viSvas-yAthmES-varag(\)m SASvathag(\)m Siva-macyutham |
~nArA-yaNam mahAj-~njEyam viSvAth-mAnam parAyaNam |
~nArA-yaNa parOj-yOthirAthmA ~nArA-yaNa:(p) para: |
~nArA-yaNa-param-brahma thathvam ~nArA-yaNa:(p) para: |
~nArA-yaNa-parOdh-yAthAdh-yAnam ~nArA-yaNa:(p) para: |
yacca ki~njcij jagath sarvam dhru\SyathE'' SrUyathEpi vA ||

a~nthar bahiSca thath sarvam vyApya ~nArA-yaNa:(s) sTHitha: |


ana~ntha-mavyayam kavig(\)m samudhrE~ntham viSva-SamBuvam |
padhma-kOSa(p)-prathI kASag(\)m hru\dhayam cApya DHOmuKam |
aDHO ~nishtyA vithasth-yA~nthE ~nAByA-mupari thishTathi |
jvAla-mAlA-kulam BAthI viSvasyAya thanam mahath(\) |
sa~nthathag(\)m SilABis-thulambath-yAkO-SasanniBam |
thasyA~nthE sushirag(\)m sUkshmam thasmin'' sarvam prathishTitham |
thasya maDHyE mahAnagnir-viSvArcir-viSvathO-muKa: |
sOgra-Bugvi-Baja~nthishTan-nAhAra-majara:(k) kavi: |
thirya-gUrDHvamaDHaS-SAyI raSmayas-thasya sa~nthatha |
sa~n-thApaya thisvam dhEha-mApAdhatha-lamasthaka: |
thasya maDHyE vahni-SiKA aNIyO''rDHvA vyavasTHitha: |
~nIlathO-yadhamaDH-yasTHAdh-vidhyullE KEva BAs-varA |
~nIvA-raSUkavath-than-vI pIthA BA''svath-yaNUpama |
thasyA'':(S) SiKAyA maDHyE paramA''thmA vyavasTHitha: |
sa-brahma sa-Siva:(s) sa-hari:(s) sE~ndhra:(s) sOkshara:(p) parama:(s)s varAt(\) ||

ru\thag(\)m sathyam param brahma purusham kru\shNa-pi~nggalam | UrDHva-rEtham virU-


pAksham viSvarU-pAya vai ~namO ~nama: ||

(Om) ~nArAyaNAya vidhmahE vAsu-dhEvAya DHImahi | thannO vishNu:(p)


pracOdhayA''th(\) ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 15


(Om) vishNOr-nukam vIryANi(p) pravO-camya:(p) pArTHi-vAni vimamE-rajAg(\)msi yO
askaBA yadhuththarag(\)m saDHasTHam vicakra mANas-thrEDHOru-gAyO vishNO rarAta-
masi vishNO'':(p) pru\shTama-si vishNO:(S) SnapthrE''sthO vishNOs-syUrasi vishNO''r-
DHruvamasi vaish-Navamasi vishNavEth-va ||

(Om SA~nthi:(S) SA~nthi:(S) SA~nthi: || )

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 16


dhurgA sUktham

jAtha vEdhasE sunavAma sOma marAthI yathO ~nidhahAthi vEdha: |


sana:(p) parshadhathi dhurgANi viSvA ~nAvEva si~nDHum dhurithAth yagni: ||

thAm agnivarNAm thapasA jvala~nthIm vairOcanIm karma PalEshu jushtA''m |


dhurgAm dhEvIg(\)m SaraNamaham prapadhyE suthara sithara sE~nama: ||

agnE thvam pArayA ~navyO asmA~nTH-svasthi-Birathi dhurgANi viSvA'' |


pUSca pru\THvI bahulA ~na urvI BavA thOkAya thanayAya SamyO: ||

viSvAni ~nO dhurgahA jAthavEdha:(s) si~nDHunna ~nAvA dhurithA thiparshi |


agnE athrivanmanasA gru\NAnO''smAkam bODHyavithA thanUnA''m ||

pru\thanA jithag(\)m sahamAna mugra magnig(\)m huvEma paramATH-saDHasTHA''th(\) |


sana:(p) parshadhathi dhurgANi viSvA kshAmadh-dhEvO athi dhurithAth yagni: ||

prathnOshi kamIdyO aDHvarEshu sanAcca hOthA ~navyaSca sathsi |


svA~njcA''hnE thanuvam piprayas-vAsmaBya~njca sauBagamAya jasva ||

gOBir jushtam-ayujO nishiktham thavE''~ndhra vishNOr-anusa~njcarEma |


~nAkasya pru\shtamaBi samvasAnO vaishNavIm lOka iha mAdhaya~nthAm ||

(Om) kAthyAyanAya vidhmahE kanya kumAri DHImahI | thannO dhurgi:(p) pracOdhayA''th(\)


||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 17


SA~nthi ma~nthrA:

SannO mithra(S) Sam varuNa: | SannO Bavath-varyamA | Sanna i~ndhrO bru\haspathi: | SannO
vishNuru-rukrama: | ~namO brahmaNE | ~namasthE vAyO | thvamEva(p) prathyaksham brahmAsi |
thvamEva(p) prathyaksham brahma vadhishyAmi | ru\tham vadhishyAmi | sathyam vadhishyAmi |
thanmA-mavathu | thadh-vakthAra-mavathu | avathu mAm | avathu vakthAram’’ ||
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

SannO mithra(S) Sam varuNa: | SannO Bavath-varyamA | Sanna i~ndhrO bru\haspathi: | SannO
vishNuru-rukrama: | ~namO brahmaNE | ~namasthE vAyO | thvamEva(p) prathyaksham brahmAsi |
thvA mEva(p) prathyaksham brahmA vAdhisham | ru\thama vAdhisham | sathyama vAdhisham |
thanmA-mAvIth(\) | thadh-vakthAra-mAvIth(\) | AvIn mAm | AvI’’dh vakthAram’’ ||
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

sahanA vavathu | sahanau Bunakthu | saha vIrya~ng karavA-vahai | thEjasvi-nAva-DHItha-masthu-


mAvidh-vishAvahai’’ ||
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

thacCam-yO rAvru\-NImahE | gAthum yaj~njAya | gAthum yaj~nja-pathayE | dhaivI’’ svasthiras-


thuna: | svasthir-mAnushEBya: | UrDHvam jigAthu BEshajam | SannO asthu dhvipadhE’’ | Sa~nj-
cathushpadhE |
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

Badhra~ng karNEBi(S) Sru\NuyAma dhEvA: | Badhram paSyE mAkshaBir-yajathrA: | sTHirai-


ra~nggai’’sthushtuvAg(\)m sasthanUBi: | vyaSEma dhEvahitham yadhAyu: | svasthina i~ndhrO
vru\DHdhaSravA: | savasthina(p) pUshA viSva-vEdhA: | svasthinas-thArkshyO arishta-nEmi: |
svasthinO bru\haspathir-dhaDHAthu ||
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

pru\THivI SA~nthA sAgninA SA~nthA sAmE SA~nthA Suchag(m) Samayathu | a~ntharikshag(m)


SA~ntham thadh vAyunA SA~ntham thanmE SA~nthag(m) Suchag(m) Samayathu | dhyauS
SA~nthA sA dhithyEna SA~nthA sAmE SA~nthA Suchag(m) Samayathu |

pru\THivI SA~nthir a~ntharikshag(m) SA~nthir dhyauS SA~nthir dhiSaS SA~nthi ravA~nthara


dhiSAS SA~nthir agniS SA~nthir vAyuS SA~nthir AdhithyaS SA~nthiS ca~ndhramAS SA~nthir
~nakshathrANI SA~nthir ApaS SA~nthir OshadhayaS SA~nthir vanaspathayaS SA~nthir gauS
SA~nthir ajAS SA~nthir aSvaS SA~nthir purushaS SA~nthir brahmaS SA~nthir brAhmaNaS
SA~nthiS SA~nthi rEva SA~nthiS SA~nthir mE asthu SA~nthi: |

thayA hag(\)m SA~nthyA sarva SA~nthyA mahyam dhvipadhE cathushpadhE ca- SA~nthim karOmi
SA~nthirmE asthu SA~nthi: ||
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

~namO brahmaNE ~namO asthvagnayE ~nama(p) pru\THivyai ~nama OshaDHIBya: | ~namO


vAcE ~namO vAcaspathayE ~namO vishNavE bru\hathE karOmi ||
Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 18


ma~nthra pushpam

Om || yOpAm pushpam vEdhA | pushpavAn prajAvA''n paSumAn Bavathi |


ca~ndhra mAvA apAm pushpam'' | pushpavAn prajAvA''n paSumAn Bavathi |
ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi |

agnirvA apA mAya thanam | AyathanavAn Bavathi | yO''gnE rAya thanam vEdhA | Aya
thanavAn Bavathi |
ApO vA agnE rAya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam
vEdhA | Aya thanavAn Bavathi |

vAyurvA apA mAya thanam | AyathanavAn Bavathi | yO vAyO rAya thanam vEdhA | Aya
thanavAn Bavathi |
ApO vai vAyO rAya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam
vEdhA | Aya thanavAn Bavathi |

asauvai thapanna mAya thanam | AyathanavAn Bavathi | yO mushya thapatha Aya thanam
vEdhA | Aya thanavAn Bavathi |
ApO vA amushya thapatha Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA
mAyathanam vEdhA | Aya thanavAn Bavathi |

ca~ndhra mAvA apA mAya thanam | AyathanavAn Bavathi | yaS ca~ndhra masa Aya thanam
vEdhA | Aya thanavAn Bavathi |
ApO vai ca~ndhra masa Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA
mAyathanam vEdhA | Aya thanavAn Bavathi |

~nakshathrANi vA apA mAya thanam | AyathanavAn Bavathi | yO ~nakshathrANAm Aya


thanam vEdhA | Aya thanavAn Bavathi |
ApO vai ~nakshthrANAm Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA
mAyathanam vEdhA | Aya thanavAn Bavathi |

parjanyO vA apA mAya thanam | AyathanavAn Bavathi | ya:(p) parjanyas yAyathanam vEdhA |
Aya thanavAn Bavathi |
ApO vai parjanyas yAyathanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam
vEdhA | Aya thanavAn Bavathi |

samvathsarO vA apA mAya thanam | AyathanavAn Bavathi | yas samvathsaras yAyathanam


vEdhA | Aya thanavAn Bavathi |
ApO vai samvathsaras yAyathanam | AyathanavAn Bavathi | ya Evam vEdhA | yO''psunAvam
prathishTithAm vEdhA | prathyEva thishTathi ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 19


rAjADHi rAjAya(p) prasahya sAhinE'' | ~namO vayam vai''SravaNAya kurmahE | samE
kAmAn kAmAya mahyam'' | kAmESvarO vai''SravaNOdha dhAthu | kubErAya vaiSravaNAya |
mahA rAjAya ~nama: ||

O''m thadh brahma | O''m thadh vAyu: | O''m thadh-AthmA | O''m thath sathyam | O''m thath
sarvam'' | O''m thathpu-rOr-~nama: | a~nthaS-carathi BUthEshu guhAyam visva mUrthishu |
thvam yaj~njas thvam vashatkAras thvam i~ndhras thvag(\)m rudhras thvam vishNus thvam
brahma thvam prajA pathi: | thvam thadhApa ApO jyOthI rasOmru\tham brahma BUr-Buvas-
suvarOm ||

cathurvEdham

Om agnimI''LE purOhitham yaj~njasya dhEvam-ru\thvijam'' | hOthA''ram rathna DHAthamam |

ishEth vOrjEthvA vAyavasTHO pAyavasTHa dhEvOva:(s) savithA(p) prArpayathu(S)


SrEshTathamAya karmaNE |

agna AyAhi vIthayE'' gru\NAnO havya dhAthayE | ~nihOthA sathsi barhishi |

SannO dhEvI raBishtayE | ApO Bava~nthu pIthayE'' | SamyO raBisra va~nthuna: ||

===============================

sadhyO jAtham prapadh-yAmisadhyO jAthAya vai~namO ~nama: | BavEBavE ~nAthiBavE


Bavasva mAm | BavOdh-BavAya ~nama: ||

---------

vAma dhEvAya ~namO'' jyEshtAya ~namaS SrEshTAya ~namO rudhrAya ~nama:(k) kAlAya
~nama:(k) kalavi-karaNAya ~namO balavi-karaNAya ~namO balAya ~namO bala-
pramaTHanAya ~namas sarva BUtha dhamanAya ~namO manOn-manAya ~nama: ||

---------

aGOrE''ByOTHa GOrE''ByO GOra GOra tharEBya: | sarvE''Byas sarva SarvE''ByO ~namasthE


asthu rudhra rUpEBya: ||

---------

thath purushAya vidhmahE mahA dhEvAya DHImahi | thannO rudhra:(p) pracOdhayA''th(\)|

---------

ISAnas sarva vidhyAnAm ISvaras sarva BUthAnAm brahmADHipathir brahmaNODHipathir


brahmA SivOmE asthu sadhA SivOm ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 20


---------

~namO hiraNya-bAhavE hiraNya-varNAya hiraNya-rUpAya hiraNya-pathayE ambikA-pathaya


umA-pathayE paSupathayE ~namO ~nama: ||

ru\thag(\)m sathyam param-brahma purusham kru\shNa pi~nggaLam | UrDHva-rEtham virU-


pAksham viSvarUpAya vai~namO ~nama: ||

sarvOvai rudhras-thasmai rudhrAya ~namO asthu | purushO-vai rudhrassanmahO ~namO


~nama: | viSvam BUtham Buvanam cithram bahuDHA jAtham jAyamAnam cayath(\) | sarvO
hyEsha rudhras-thasmai rudhrAya ~namO asthu ||

kadh-rudhrAya pracEthasE mIDushtamAya thavyasE | vOcEma Sa~nthamag(\)m hrudhE |


sarvO-hyEsha rudhras-thasmai rudhrAya ~namO asthu ||

---------

~niDHana-pathayE ~nama: | ~niDHana-pathA~nthikAya ~nama: |


UrDHvAya ~nama: | UrDHva-li~nggAya ~nama: |
hiraNyAya ~nama: | hiraNya-li~nggAya ~nama: |
suvarNAya ~nama: | suvarNa-li~nggAya ~nama: |
dhivyAya ~nama: | dhivya-li~nggAya ~nama: |
BavAya ~nama: | Bava-li~nggAya ~nama: |
SarvAya ~nama: | Sarva-li~nggAya ~nama: |
SivAya ~nama: | Siva-li~nggAya ~nama: |
jvalAya ~nama: | jvala-li~nggAya ~nama: |
AthmAya ~nama: | Athma-li~nggAya ~nama: |
paramAya ~nama: | parama-li~nggAya ~nama: |
EthaTH sOmasya sUryasya sarva li~nggag(\)(s)-sTHApayathi pANi-ma~nthram pavithram ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 21

Das könnte Ihnen auch gefallen