Sie sind auf Seite 1von 14

Mam shiro rakshtu brahmaNi mukhaM maaheshvarii tatha kaNth rakshatu vaaraaho aindrii caiva bhujadvayam camuNdaa hradayaM

raksheta kukshiM rakshet ca vaaruNii vaiSNavii raksha paadau me pruStha deshe dhanurdharii yathaa grame tatha kshetre rakshsva maaM pade pade ll

OM hriiM sharNaagata diinaarta paritraaNa paraayaNe sarva syaarti hare devi naaraayaNi namostute hriin OM ll OM hriim braahamii maaheshvarii kaumaarii vaishNavii vaaraahii indraaNi camonDaa sidhdacaamuNdeshvari bhairaveshvarii gaNeshvarii khsetrapaal naarsinhii mahaalaxmii sarvato durge huM phat svaahaa ll Om aiM hriiM shriiM duM huM phat svaahaa ll kanakavajravaidrya muktaalankRuta bhushane ehi ehi aagaccha aagaccha mama karNe pravishya-pravishya bhutabhaviSyavartamaana kaalaGyana bruuhii bruuhii devi mama sarva shatruna mukhaM stambhanaM kuruu kuruu mama sarva shatruna agni stambhanaM kuruu kuruu shatruNaaM matistanbhan kuruu kuruu pareshaamagati shatrunaaM vaagjRubhaMaM stambhanaM kuruu kuruu svaahaa ll mama sarva shatruna sarvakaarya haani kari mama sarvakaarya sidhdikari mama sarva shatruna udyoga vidhvansa kari mama sarvashatruna prayoga naashnaaya viiracaamuNdi nihaaTaka haaTaka dhaariNii nagarii purii paTaNa aasthaana saMmohinii asaadhya saadhinii ll OM hriiM shriiM devi hana hana huM phat svaahaa ll

OM aaM hriiM sauM eM kliiM huM phat huM sauM glauM shriiM krauM ehi ehi bhraamaraambaa hi sakala jagata mohanaaya mohanaaya sakalaaNDja pinNDajaana bhraamaya bhraamaya jaraa prajaa vashaM karii sammohaya sammohaya mahaamaaye aSTaadashapiitharuupiNii amala varayuuM sphura sphura prasphura prasphura koTi surya prabhaa surii Chandra jaTi maama rakaSa saksha mama sarva shatruna kuruu vishvamohinii huM kliiM huM huM phat svaahaa ll : | : : : : : : | :

OM namo bhagavate kaamdevaaya indraaya vasaabaaNaaya indra sandiipa baaNaaya kliiM kliiM sammohana baaNaaya baluuM baluuM saMtaapana baaNaaya saH saH vashikaraNa baaNaaya kaMpita kaMpit huM phat svaahaa ll kliiM kliiM namo bhagavate kaamdevaaya shriiM sarvajana priyaaya saryajana mohanaaya jvala jvala prajvala prajvala hana hana vada vada pata pata sammohaya sammohaya sarvajanaM me vashaM kuruu kuruu huM phat svaahaa ll OM hraaM shriiM SNiiM kshampaiM huM strauM sahastraaraaya huM hat svaahaa ll OM namo viSNave OM namo naaraayaNe OM jaya jaya gopiijana vallabhaaya svaahaa ll ssahastraasaara jvaalaavarta khsamprauM hana hana huM phat svaahaa ll OM bhuurbhuvaH svaH tatsaviturvareNyaM bhargodevasyaa dhiimahi dhiyo yonaH prachodayaat ll SriimannaaraayaNasya charNau sharaNaM prapadye ll Sriimate naaraayaNaaya namaH ll OM eM rhiiM ksrauM hriiM eM OM ll bhagavaana sarva vijaya sahastraaraaya sajitaM sharaNam tvaaM prapannosmi ll ShriikaraM Shriisundarshanama ll aaruuNi vaaruuNi caiva savigrahanivaariNii sarvakarmakarii ll OM bhuH svaahaa ll OM bhauH svaahaa ll OM svaH svaahaa ll OM bhuurbhuvaH svaH svaahaa ll

aSTau braahamaNaan samyak graahayitvaa l tato mahaavidyaa sidhyati l ashikshiMta nopayuJjiita l ahaM na jaane na ca paarvatiisha ekaviMshtivaaraaNi parijaapya shucirbhavet ll : :

patraM puSpaM dadyaat striyo vaa puruSopivaa l avashyaM vashamityaahuraatmanaa ca pareNa vaa ll mahaavidyaavataaM puMsaaM manaH kshetraM karoti yaH l saptaratro vyatiitaayaaM shatruNaaM tadvinashyati ll OM kubera te mukhaM raudraM nandimaanandimaavaha l jvaraM mRtyubhayaM ghoraM viSaM naashaya me jvara ll : : : : : : : :

OM namo bhagvate rudraaya hRdaye amRtaabhivarSaaya mam jvara roga shaantiM kuruu kuruu svaahaa ll OM kaalakaala mahaakaala kaaldaNDa namostu te l kaaladaNDanipaatena bhumyaamantarhitaM jvara hanti l likhitvaa yastu pashyati samudrasyottare tire maariico naama raakshasastasya muutrapuriiSaabhyaaM hutaashaM shamaya shamaya svaahaa l himavatyuttre paarshve capalaa naama yakshNii l tasyaa nuupuSbadena vishalyaa bhava garbhiNii l jaatadedase suna vaam somamaraatiiyato nidahaati vedH l sa naH parSdati durgaaNi vishvaa naaveva sindhuM duritaatyagniH l bhaskaraaya vidmhe mahaddyudatikaraaya dhiimahi tannoH suuryaH pracodayaat l Om bhuurbhuvaH svaH tatsaviturvareNyaM bhargodevasya dhiimahi dhiyo yonaH prachodayaat ll pratikuulkaariNii nashyet l anukuulkaariNii astu l mahaadevi ca vidmhe viSNupatni ca dhiimahi tanno laxmiiH prachodayt ll

OM bruM rhiiM shriiM brahamakoshjii maaM raksha raksha huM jaTii svaahaa l paccamyaaM ca navaMyaaM ca navaMyaaM ca dashamyaaM ca visheSataH l paThitvaa tu mahaavidyaaM shriikaamaH sarvadaa paThet ll : : : : : : : : : : : : : : : : : : : : :

OM gandhadvaaraaM duraadhrSaa nityapuSTaaM kariiSiNiim l iishvariiM sarvabhutaanaaM taamohopahvaye shriiyam l shriirme bhajatu l alaxmiirme nashyatu ll yadanti yacca bhayaM vindati maamiha l pavamaanavitajjahi l yadutthitaM dukhaM bhavati tatsarvaM shamaya shamaya svaahaa ll OM gaayatryee svaahaa l OM saavitryee svaahaa l OM sarasvatyee svaahaa l tatpuruuSaaya vidmhe sahastraakhaaya dhiimahi tannoH indraH pracodayaat ll tatpuruuSaaya vidmhe mahaadevaaya dhiimahu tanniH ruudraH pracodayaat ll tatpuruuSaaya vidmhe vakratuNDaaya dhiimadi tanooH dantiH pracodayaat ll tatpuruuSaaya vidmhe cakratuNdaaya dhiimahi tannoH nandiH pracodayaat ll tatpuruuSaaya vidmhe mahaasenaaya dhiimahi tannoH SaNmukhaH pracodaayat ll tatpuruuSaaya vidmhe suvarNapakshaaya dhiimahi tanooH daruuDaH pracodayaat ll vedaatmanaaya vidmhe hiraNyagarbhaaya dhiimahi tanooH brahmaH pracodayaat ll naaraaNaaya vidmhe vaasudevaaya dhiimahi tanooH viSNuH pracodayaat ll manmatheshaaya vidmhe kaamadevaaya dhiimahi tannoH naDgaH pracodayaat ll vajranakhaaya vidmhe tiikshNadaMSTraaya dhiimahi tanooH naarsiMhaH pracodayaat ll

: : Bhaskaraaya vidmhe mahaddyutikaraaya dhiimahi tanooH aaditya pracodayaat ll vaishvaanaraaya vidmhe laaliilaaya dhiimahi tanooH agniH pracodayaat ll : :

: Kaatyaayanaaya vidmhe kanyakumaari dhiimahi tanooH durgeH pracodayaat ll sahastraparamaa devii shatamuulaa shtaaMkuraa sarva haratu me paapaM duurvaa dusvapranaashinii ll

kaaNdaatkaaNDaatpro hantii l ashva kraante rathakraante viSNukraante vasundhare l shirasaa dhaarayiSyaami raksasva maaM pade pade ll : ? striNaa tvaa krime hanmikaNvena jamadagninaa l vishvaavasorbrahamaNaa hataH raajaa apyeSaaH sthpatirhataH l atho maataatho pitaa atho kshudraaH atho kRuSnaaH atho shvetaaH atho aashaatikaa hataaH shvetaabhiH saha sarve hataaH aavhaavaday Srutasya haviSo yatha tatsatyaM yadamuM yamsya jambhyoH aadadhaami tatha hi tat lkhaNphNamrasi brahamaNaa tvaa shapaami l brahamaNstvaa shapathena shapaami l ghoreNa tvaa bhRuguuNaaM ckshuSaa prekshe l raudreNa tvaaMgirasaa manasaa dhyaayaami l adhsya tvaa dhaarayaa vidhyaami l adharo matpadyasvaasau uttuda shimijaa vari talpeje talpa uttuda girii ranupraveshaya mariiciiruupasaMnuda yaavaditaH purastaadudayaati suryaH taavaditomuMnaashaya yosmaan dveSTi yaM c vayaM dviSmaH khaT phaT jahi chindhi bhindhi handhi kaT eti vaacaH kruuraaNi paribaahiNiiMda manaste astu maa maa hi siiH dviSntaM me bhinaashaya taM mRutyo mRutyavi naya ariSTaM raksha ariSTaM bhajja bhajja svaahaa ll : ? : : : : : : : : : ? : : : :

: |

OM hriiM kRuSnavaasasae naarsinhavade mahaabhairavi jvala jvalavidayujjvalajjvaalaajihavi karaalavadani pratangire kshmriiM kshmyaiM namo naraayaNaaya ghriNuH suuryaadityoM sahastraa huM phata l OM varshntu te vibhaavari divo abhrasya vidayutaH rohantu sarva biijaanyava brahama dviSo jahi brahama dveSo jahi ll sarpoluuka kaaka kaMka kapotaadi vRushcikograMdaSTrakarograviSaanme mahaabhuutpretapishaacabrahamaraakhsasa sakalakilviSaadi mahaarogaviSaannirogaviSaM kuruu kurru svaahaa ll : : : : :

akshispandaM c dusvapnaM bhujaspandaM ca durmatima l dushcihaM durgatiM rogaM bhayaM naashaya brahamavidyaamimaaM devi nityaM seveta yaH sudhiH aihikaamuSmikaM saukhyaM siddhyatyeva na sanshayaH ll enaaM vidyaaM mahaavidyaaM yo duuSayati maanavaH sovashyaM naashmaapnoti SaNmaasaadacireNa vai ll

: : : :

agnataH pRuSThataH paashrve uudharvato raksha me sadaa l caNDdhNTaa viruupaakshii tvaaM bhaje jagadishvariim l evaMvidyaaM mahaavidyaaM trisandhyaM stauti maanavaH l dRuSTvaa janairduSTajanaaH sarvamohavashaM gataaH taamagni varNaa tapasaa jvalantiiM vairocaniiM karmaphaleSu juSTaam l durgaM deviM sharaNamahaM prapadye sutaraaM dushamanaayai namaH l maatarme madhu kaiTbhadhni mahiSapaaNaapahaarodyame helaanirmitadhuumralocanavadhe he canDamuNDamardini niHsheSiikRuta raktabiijadanuje nitye nishumbhapahe shumbhadhvaMsini saMharaashu duritaM durge namastembike ll kaaladaNDaparaM mRutyuvijayaa bandhayaamyathamam l pacchayojanavistiirNa mRutyoshca mukha maNDalam l tasmaadraksha mahaavidye bhadrakaali namostute ll

? :

: OM varSantu te vibhaavari divo abhrasya vidyutaH rohantu sarva biijaanyava brahama dviSo jahi ava brahama dviSo jahi ll vaarijalocanasahapaariigatiM vaarayaasurkaranikaraiH puuritameghadrugaanaaM daapitaagopakanyaki sahodaravatu ll OM varSantu te vibhavari devo abhrasya vidyutaH rohantu sarva biijaanyava brahama dviSo jahi ava brahama dviSo jahi ll OM hriiM shriiM kliiM sidhdalaxmii svaahaa l OM kliiM hriiM shriiM OM aavahantii vitanvaanaa kurvaaNaa ciirmaatmanaH ll vaasaa si mam gaavashca annapaane ca sarvadaa ll tato me SriyaM aaniriyaaya SriyaM vayo jaritRubhyo dadhaati l SriyaM vasaanaa amRutatvamaayan bhavanti satyaa samithaa mitadrau SriyaM evainaM tacchriyaamaadadhati santatamRucaa va SaTkRavatyaM santatyai sandhiiyate prajayaa pashubhirya evaM veda l OM hriiM shriiM kliiM kluuM proM huM phat svaahaa l Om varSantu te vibhaavari divo abhrasya vidyutaH rohantu sarva biijaanyava brahama dviSo jahi ava brahama dviSo jahi ll OM saha naavavatu saha nau bhunaktu sahaavirya karvaavahai tejasvi naavadhiitanastu maa vidviSaavahai OM shaantiH OM shaantiH OM shaantiH l OM hariH OM l

Eti durgopiniSada Shrii mhaavidyaa pooja : OM hriiM shriiM durgaayaiH namaH

( ) , ) ( | |

:- :Take deepa and flower in north east

OM hriim shrii dvaadasha shaktiyuktaaya deepa naathaayaH namaH :- ( ) Prakaar rachanaa :- snap the singer and say this mantrah

OM raM agni prakaaraaya namaH OM sarastrasaara huM phat sudarshana prakaaraaya namaH Om shlii pashuM huM phat paashupata prakaaraaya namaH

shrii bhairava salutation

OM tiikshNadranSTamahaakaaya kalpaantadahanopama

bhairavaaya namastubhyama nu aagyaa daaturamaharSi

earth conscecration: : OM pavitra vajre bhuume huM phat svaahaa

:-

OM aaH surekhe bajra rekhe huM phat svaahaa :- , , , | :, , :

Viniyoga:OM asya shrii durgaa mahaamantrasya kiraata ruupadhareshvara iishvara RiSiH anuSTup chandaH, antaryaamii naaraayaNa kiraata ruupdhareshvaro navadurgaa gaayatrii devataaH OM biijaM , svaahaa shaktiH , kliiM kiilakaM , shrii durgaa prasaada sidhyarthe shrii mahaavidyaa durgaa daivyeH priityarthe yathashakti yatha sambhava shrii mahaavidyaa paathe jape viniyogaH l

Karaadi nayaasaH Hansinii hraaM anguSThaabhyaaM namaH Shankhinoo hriiM tarjaniibhyaaM namaH chakriNii huM madhyamaabhyaaM namaH gadinii hraiM anaamikaabhyaaM namaH shuulinii hrauM kaniSThukaabhyaaM namaH trishuula dhaariNii hraH pRuSThabhyaaM namaH karatala

hRudayaadinyaasaH Hansinii hraaM hRudayaaya namaH Shankhinoo hriiM shirase svaahaa chakriNii huM shikhaaye vaSaT gadinii hraiM kavacaaya huM shuulinii hrauM netratrayaaya vauSaT

kara trishuula dhaariNii hraH astraaya phaT

dig nyaayaH : :

Hansinii hraaM praacyaa namaH shankhinii hriiM aagneya namaH cakriNii hruuM yaamyaaM namaH ganinii hraiM naikRutyaaM namaH trishuul dhariNii hraH vaaruuNiiyaH namaH shuulinii hrauM vaayavyaaM namaH hruM kauberyaaM namaH pra eshaanyaaM namaH Hansinii shankhinii chakrinii gadinii shuulinii trishuula dhaariNii udhrvasyaaM naamH ll Hansinii shankhinii chakrinii gadinii shuulinii trishuula dhaariNii adhsyaaM naamH ll :- | |

dhyaanaM:OM asi shankh kRupaaNa kheTa

shuulamatha

mahiSouttamaangasansthaaM

kartariiM

durgaa ll hemaprakhyaaMmindu khaNDaantamauliM shankhaariSTaa bhiiti hastaaM trinetraaM l hemaabjasthaaM piitavarNaa prasannaaM devi durgaaM divyaruupaaM namaami ll

navadurgaa

dashaanaaM

baaNaasu l

dhanuSakaM bhajataaM Sriyestu

sadrashiiM

OM saha naavavatu saha nau bhunaktu sahaavirya karvaavahai tejasvi shaantiH OM shaantiH ll naavadhiitamastu maa vidviSaavahai Om shaantiH

OM

Maansik = + ( : ) OM laM pRudhvyaatmane namaH gandhaM samarpayaami (show adhoH mudra= index + thumb) ) ( = + OM haM aakaashaatmane pushpaM samarpayaami (show adho mukhi mudra= thumb+ ring finger)

OM yaM vaayvaatmane dhupaM nivedayaami OM raM agniyaatmane deepaM darshyaami OM vaM amRutaatmane amRutanaivadyaM nivedayaami

OM aiM hriiM shriiM uttiSTha puruuSa kiM svaapiSi bhayaM meM shamaya svaahaa ll :

samupasthitam sayi shakyaMshakyaM vaa tanme bhagavati shamaya

OM namashcaNDikaayai namH

hetukaM puurvapiiThe tu aagneyyaaM tripuraantakaM dakshiNe caagnivaitaalaM nairRutyaam yamajihvakam kaalaakhyaaM vaaruNII piiThe vaayavyaaM tu karaalinam utter ekapaadaM tu iishaanyaaM bhiimaruupinam aakaashe tu niraalmbam paataale vaDavaanalam yathaa graame tathaaraNye raksha sva maaM baTukastathaa ll :Prayer OM hriim

sharaNye tryambake gaurii naaraayaNi namostu te hriiM OM :- : : Mantrah: OM hriiM shriiM duM durgaayaiH namaH

sarvamangalamaaMgalye

shive

sarvaarthsaadhike

Das könnte Ihnen auch gefallen