Sie sind auf Seite 1von 74

|| veda sktam || 1 gaapatyatharvairopaniat 2 subrahmaya mantr 3 abha sktam 4 laghu nysa 5 rudra pranam (namakam and camakam) 6 purua

sktam 7 nrayaa sktam 8 viu sktam 9 r sktam 10 bh sktam 11 n sktam 12 durg sktam 13 dev sktam 14 sarasvat sktam 15 medh sktam 16 rtri sktam 17 bhgya sktam (morning mantras) 18 yuya sktam 19 hiraya garbha sktam 20 vstu sktam 21 kumbha mantr 22 pa mantra 23 pavamna sktam (puyhavcanam) 24 kapota sktam 25 daa dikplak sktam 26 navagraha sktam 27 nakatra sktam 28 nsadsya sktam 29 agni sktam 30 pthiv sktam 31 oadhi sktam 32 pit sktam 33 mttika sktam 34 go sktam 35 raddh sktam

36 vivha sktam 37 iva sakalp 38 bhadra sktam 39 brama sktam 40 mantra pupam 41 sannysi sktam 42 catur veda paryaam 43 rvda mantr 44 ivopsana mantr 45 sarpa sktam 46 pacmta mantr 47 pacagavya mantr 48 madhu sktam 49 jna sktam 50 netronmlanam mantr 51 rakghna sktam 52 aghamaraa sktam 53 durv sktam 54 paca ntya 1 gaapatyatharvairopaniat om om om || atha r gaapaty-atharvair-opaniat . | om bhadra karebhi uyma dev -| bhadra payemka-bhiryajatr -|| sthirairagai-stuuv-sastanbhi | vyayema devahita yadyu || svasti na indro vddha-rav -| svasti na p viva-ved -|| svasti nastrkyo aria-nemi | svasti no bhaspatir-dadhtu || om nti nti nti | glau ||

namaste gaapataye | tvameva pratyaka tatvamasi | tvameva kevala kartsi | tvameva kevala dhartsi | tvameva kevala hartsi | tvameva sarva khalvida brahmsi | tva skt-dtm'si nityam || 1 || ta vacmi | satya vacmi || 2 || ava tva mm | ava vaktram | ava rotram | ava dtram | ava dhtram | av-ncnam-ava iyam | ava pacttt | ava purastt | avo-ttarttt | ava dakittt | ava cordhvttt | av-dharttt | sarvato m phi phi samantt || 3 || tva va-mayastva cinmaya | tva-nanda-mayastva brahmamaya | tva saccidnand'dvityo'si | tva pratyaka brahmsi | tva jnamayo vijna-mayo'si || 4 || sarva jaga-dida tvatto jyate | sarva jaga-dida tvatta-stihati | sarva jaga-dida tvayi laya-meyati | sarva jaga-dida tvayi pratyeti | tva bhmirpo'nalo'nilo nabha | tva catvri vk-padni || 5 || tva gua-traytta | tvam avasth-traytta | tva deha-traytta | tva kla-traytta | tva muldhra-sthito'si nityam | tva akti-trayt-maka | tv yogino dhyyanti nityam | tva brahma tva viu-stva rudrastvamindrastvam-agnistva vyustva sryastva candram-stva brahma bhrbhuva suvarom || 6 || gadi prva-muccrya vard stadanan-taram | anusvra paratara | ardhen-dulasitam | trea ddham | etattava manu-svarpam | gakra prvarpam | akro madhya-marpam | anu-svra-cn-tyarpam | bindu-ruttararpam | nda sandhnam | sahit sandhi | sai gaea-vidy | gaaka i | nicd-gyatri-cchanda | r mah-gaapatir-devat | om ga gaapataye nama || 7 || ekadantya vidmahe vakratuya dhmahi | tanno danti pracodayt || 8 || ekadanta catur-hasta pma-kua-dhriam | rada ca varada hastairbibhra maka-dhvaja | rakta lambodara rpa-karaka rakta-

vsasam | rakta-gandhanu-liptaga rakta-pupai supjita | bhakt-nukampina deva jagat-kraa-macyutam | vir-bhta ca sydau prakte purut-param | eva dhyyati yo nitya sa yog yogin vara || 9 || namo vrtapataye | namo gaapataye | nama pramatha-pataye | namaste astu lambodarya ekadantya vighnavin-ine ivasutya r-varada-mrtaye namo nama || 10 || etad-atharvaira yo'dte sa brahma-bhyya kalpate | sa sarva-vighnairna bdhyate | sa sarvatra sukha-medhate | sa paca-mahppt pramucyate | syama-dhyno divasa-kta ppa nayati | prtara-dhyno rtri-kta ppa nayati | sya prta prayujno ppo-'ppo bhavati | sarvatrdhyano'pavighno bhavati | dharmrtha-kma-moka ca vindati | idamatharva-ram-aiy-ya na deyam | yo yadi mohd dsyati sa ppyn bhavati | sahasr-vartand-ya ya kma-madhte ta tamanena sdhayet || 11 || anena gaapatima-bhiicati sa vgmi bhavati | caturthy-mananan japati sa vidyvn bhavati | ityathar-vaa-vkyam | brahmdy-varaa vidynna bibheti kad-caneti || 12 || yo durv-kuryair-yajati sa vairava-opamo bhavati | yo ljair-yajati sa yaovn bhavati | sa medhvn bhavati | yo modaka-sahasrea yajati sa vchita-phalam-avpnoti | ya sjya samid-bhiryajati sa sarva labhate sa sarva labhate || 13 || aau brahman samyag grhayitv srya-varcasv bhavati | sryagrahe mahnady pratim-sannidhau v japtv siddha-mantro bhavati | mah-vighnt pramucyate | mah-dot pramucyate | mah-ppt pramucyate | mahpratyavyt pramucyate | sa sarvavid-bhavati sa sarvavid-bhavati | ya eva veda | ity-upaniat .|| 14 || om bhadra karebhi uyma dev -| bhadra payemka-bhiryajatr -|| sthirairagai-stuuv-sastanbhi | vyayema devahita yadyu || svasti na indro vddha-rav -| svasti na p viva-ved -||

svasti nastrkyo aria-nemi | svasti no bhaspatir-dadhtu || om nti nti nti | om || 2 subrahmaya mantr || subrahmayamantra || nirgh-vaira samyutai -| klair-haritva-mpannai -| indryhi sahasrayuk. | agnir-vibhrhi-vasana | vyu veta-sikadruka | savathsaro vi-varai | nity-ste'nu-carstava | subrahmayog subrahmayog subrahmayo || jagad-bhuva bahuto huta yajat-bhuva namaste astu | viva-bhuve jagat bhuvo-dhipati senn mayro-priya ahnan gra || sajay-hanamaste astu sukh-vahya | subrahmayo bhaspate sutysya padmayone | yasytm va hane vahati || aya kumro jar dhayatu drghamyu | yasmai tvag stana prpy-yyur-varco yao balag svh | sakhya ssaptapad abhma | sakhya te gameyam | sakhytte m yoam | sakhyn me m yo | s'si subrahmaye | tasyste pthiv pda | s'si subrahmaye | tasyste 'ntarka pda | s'si subrahmaye | tasyste dyau pda | s'si subrahmaye | tasyste dia pda | paror-ajste pacama pda | s na ia-mrjadhukva teja indrayam | brahmavarcasa manndyam | vimime tv payasvatm | devan dhenu sudugh-manapasphurantm | indra ssoma pibatu kemo astu na || om nti nti nti || 3 abha sktam abha m samnn sapatnn visahim | atra atru kdhi virja gopati gavm ||

aham-asmi sapat-nahedra ivrio akata | adha sapatn me pador ime sarve abhihit - || atraiva vo'pi nahy-myubhe rtn iva jyay | vcaspate ni edhemn yath madadhara vadn . || abhibhra-hamgama viva-karmea dhmn | vaci-ttam vo vratam vo'ha samiti dade || yogakema va dyha bhysayu-ttama vo mrdhna-makramm | adhaspadnma udvadata mak ivodakn-mak udak-diva || tat-vabhya vidmahe iva-bhktya dhmahi | tanno nandi pracodayt . || om nti nti nti || 4 laghu nys || laghu nysa || om athtmnag ivtmnagg rrudrarpa dhyyet || uddha-sphaika-saka trinetra paca-vaktrakam | gagdhara daabhuja sarvabharaa-bhitam || nlgrva akka nga-yajo-pavtinam | vyghra-carmottarya ca vareyam-abhayam-pradam || kamaal-vaka-str dhria lapinam | jvalanta pigalja-ikhmudyota-dhriam || vaskandha-samrham umdehrdha dhriam | amten-pluta nta divyabhoga-samanvitam || digdevat-samyukta sursura-namasktam | nitya ca vata uddha dhruvam-akaram-avyayam || sarva-vypinam-na rudra vai vivarpiam | eva dhytv dvija ssmyak tato yajana-mrabhet || athto rudra-snn-rcan-bhieka-vidhi vykhysyma | dita eva trthe sntv udetya uci prayato brahmacr uklavs devbhimukha sthitv tmani devat sthpayet || prajanane brahm tihatu | pdayor-viu stihatu |

hastayor-hara stihatu | bhvor-indra stihatu | jahare'gni stihatu | hdaye iva stihatu | kanhe vasava stihantu | vaktre sarasvat tihatu | nsikayor-vyu stihatu | nayanayo-candrdityau tihetm | karayor-avinau tihetm | lale rudr stihantu | mrdhnydity stihantu | irasi mahdeva stihatu | ikhym vmadeva stihatu | phe pink tihatu | purata l tihatu | prvayo iv-ankarau tihetm | sarvato vyu stihatu | tato bahi sarvato'gnir-jvl-ml parivta stihatu | sarve-vageu sarv devat yath-sthna tihantu | mg rakantu || agnirme vci rita vgdhdaye | hdaya mayi | ahamamte | amta brahmai | vyurme pre rita | pro hdaye hdaya mayi | ahamamte | amta brahmai | sryo me cakui rita | cakur-hrudaye | hdaya mayi | ahamamte | amta brahmai | candram me manasi rita | mano hdaye | hdaya mayi | ahamamte | amta brahmai | dio me rotre rit - | rotrag hdaye | hdaya mayi | ahamamte | amta brahmai | po me retasi rit - | reto hdaye | hdaya mayi | ahamamte | amta brahmai | pthiv me arre rit - | arrag hdaye | hdaya mayi | ahamamte | amta brahmai | oadhi-vanaspatayo me lomasu rit - | lomni hdaye | hdaya mayi | ahamamte | amta brahmai |

indro me bale rita | balag hdaye | hdaya mayi | ahamamte | amta brahmai | parjanyo me mrdhni rita | mrdh hdaye | hdaya mayi | ahamamte | amta brahmai | no me manyau rita | manyur-hdaye | hdaya mayi | ahamamte | amta brahmai | tm ma tmani rita | tm hdaye | hdaya mayi | ahamamte | amta brahmai | punarma tm punaryu-rgt | puna pra punark-tamgt vaivnaro ramibhir-vvdhna anta-stiha-tvamtasya gop - || || gaapati prarthnam || om ganm tv gaapati havmahe kavi kavnm-upamara-vastamam | jyeha-rja brahma brahmaaspata na van-nthibhis-sdha sdanam | om r mah-gaapataye nama || || viniyoga || om asya r rudhr-dhyya-prana-mah-mantrasya | aghora i | anuup-chanda | sakaraa-mrti-svarpo yo's-vditya parama-purua sa ea rudro devat | nama iv-yeti bjam | ivatar-yeti akti | mahdevyeti klakam | r-para-mevara-prasda-siddhyarthe | rrudra jape viniyoga || || nsya || agni-hotrt-mane agu-hbhy nama | dara-pra-mst-mane tarja-nbhy nama | ctur-ms-ytmane madhya-mbhy nama | nirha-pau-bandht-mane anmi-kbhy nama | jyotito-mtmane kanii-kbhy nama | sarva-kratvt-mane kara-tala-kara-phbhy nama | agni-hotrt-mane hdayya nama |

dara-pra-mst-mane irase svh | ctur-ms-ytmane ikhyai vaa| nirha-pau-bandht-mane kavacya hu | jyotiho-mtmane netra-trayya vaua | sarva-kratvt-mane astrya pha | bhr-bhuvas-suvaro-iti digbandha || || dhynam || ptla-nabha sthalnta-bhuvana-brahma-mvi-sphuratjjyoti sphika-liga-mauli-vilasat pren-du-vnt-mtai | astok-plutamekama-mania rudrnu-vk-japan dhyye-dpsita siddhaye'-drutapada vipro'bhi-ijec-chivam || brahma-vypta-deh bhasita-himaruc bhsa-mn bhu-jagai kahe kl kapard-kalita ai-kal-caa-kodaa-hast | tryak rudrka-ml praata-bhaya-har mbhav mrti-bhed rudr r-rudraskta-prakaita-vibha-v na prayac-chantu saukhyam || a ca me` mayaca me pri`ya ca me'nuk`maca me` kmaca me saumana`saca me bha`dra ca me` reyaca me` vasyaca me` yaaca me` bhagaca me` dravia ca me ya`nt ca me dha`rt ca me` kemaca me` dhtica me` viva ca me` mahaca me sa`vicca me` jtra ca me` sca me pra`sca me` sra ca me la`yaca ma `ta ca me`'mta ca me'ya`kma ca` me'nmayacca me j`vtuca me drghyu`tva ca me'nami`tra ca` me'bhaya ca me su`ga ca me` ayana ca me s` ca me su`dina ca me || om nti nti nti || 5 rudra pranam (namakam and camakam) || rudra namakam || om namo bhagavate rudrya || namaste rudra manyava utota iave nama | namaste astu dhanvane bhubhymuta te nama || y ta iu ivatam ivam babhva te dhanu |

iv aravy y tava tay no rudra maya || y te rudra iv tanraghor'ppakin | tay nastanuv antamay giriant`-bhickahi || ymiu girianta haste bibhar-yastave | iv giritra t kuru m higs purua jagat .|| ivena vacas tv giri-cchvadmasi | yath na sarvami-jjagadaya-kmag suman asat .|| adhyavo-cadadhi-vakt prathamo daivyo bhiak | ahggca sarv-jambhayant-sarvca ytudhnya || asau yastamro arua uta babhru suma`gala | ye cemg rudr abhito diku rit sahasrao'vaig hea mahe || asau yo'vasarpati nlagrvo vilohita | utaina gop ada-nnada-nnudahrya || utaina viv bhtni sa do mayti na | namo astu nlagr-vya sahasr-kya mhue || atho ye asya satvno'ha tebhyo'karan nama | pramuca dhanvana-stva-mubhayo-rrtniyorjym || yca te hasta iava par t bhagavo vapa | avatatya dhanustvag sahasrka ateudhe || nirya alyn mukha ivo na suman bhava | vijya dhanu kapardino vialyo bavgm uta || anea-nnasyeava bhurasya niagathi | y te hetirm-huama haste babhva te dhanu || tay'smn vivata-stvamaya-kmay paribbhuja | namaste astvyu-dhyn-tatya dhave ||

ubhbhy-muta te namo bhubhym tava dhanvane | pari te dhanvano hetirasmn-vaktu vivata || atho ya iudhi-stavre asmannidhehi tam | ambhave nama || namaste astu bhagavan-vivevarya mah-devya tryam-bakya tripurntakya trikgni-klya klgni-rudrya nla-kahya mtyu-jayya sarvevarya sad-ivya rman-mah-devya nama ||1|| namo hiraya-bhave sennye di ca pataye namo namo vkebhyo harikeebhya pan pataye namo nama saspi-jarya tvimate pathn pataye namo namo babhluya vivydhine'nnn pataye namo namo harikeyo-pavtine pua pataye namo namo bhavasya hetyai jagat pataye namo namo rudry-tatvine ketr pataye namo nama styhantyya vann pataye namo namo rohitya sthapataye vka pataye namo namo mantrie vijya kaka pataye namo namo bhuvantaye vrivas-kdhyau-adhn pataye namo nama uccair-ghoy-krandayate pattnm pataye namo nama ktsnavtya dhvate satvan pataye nama ||2|| nama sahamnya nivydina vy-dhinn pataye namo nama kakubhya niagie stenn pataye namo namo niagia iudhimate taskar pataye namo namo vacate parivacate styn pataye namo namo nicerave paricary-rayn pataye namo nama skvibhyo jighgsadbhyo muat pataye namo namo'simadbhyo nakta-caradbhya prakntn pataye namo nama uine giricarya kulucn pataye namo nama iumadbhyo dhanvvi-bhyaca vo namo nama tanvnebhya pratidadhnebhyaca vo namo nama yacchadbhyo visjad-bhyaca vo namo namo'syadbhyo vidhyad-bhyaca vo namo nama snebhya ayne-bhyaca vo namo nama svapadbhyo jgrad-bhyaca vo namo nama-stihadbhyo dhvad-bhyaca vo namo nama sabhbhya sabhpati-bhyaca vo namo namo ave`bhyo'vapatibhyaca vo nama ||3||

nama vyadhinbhyo vividhyant-bhyaca vo namo nama ugabhyastghatbhyaca vo namo namo gtsebhyo gtsapati-bhyaca vo namo namo vrtebhyo vrtapati-bhyaca vo namo namo gaebhyo gaapati-bhyaca vo namo namo virpebhyo vivarupe-bhyaca vo namo namo mahadbhya . kullake-bhyaca vo namo namo rathibhyo'ra`thebhyaca vo namo namo rathebhyo rathapati-bhyaca vo namo nama senbhya senani-bhyaca vo namo nama . kattbhya sagraht-bhyaca vo namo namastakabhyo rathakre-bhyaca vo namo nama kullebhya karmrebhyaca vo namo nama pujiebhyo nide-bhyaca vo namo nama iukdbhyo dhanvakdbhyaca vo namo namo mgayubhya vanibhyaca vo namo nama vabhya vapati-bhyaca vo nama ||4|| namo bhavya ca rudrya ca nama arvya ca paupataye ca namo nlagrvya ca itikahya ca nama kapardine ca vyuptakeya ca nama sahasrkya ca atadhanvane ca namo giriya ca ipiviya ca namo mhuamya ceumate ca namo hrasvya ca vmanya ca namo bhate ca varyase ca namo vddhya ca savdvane ca namo agriyya ca prathamya ca nama ave cjirya ca nama ghriyya ca bhyya ca nama rmyya cvasvanyya ca nama srotasyya ca dvpyya ca ||5|| namo jyehya ca kanihya ca nama prvajya cparajya ca namo madhyamya cpagalbhya ca namo jaghanyya ca budhniyya ca nama sobhyya ca pratisaryya ca namo ymyya ca kemyya ca nama urvaryya ca khalyya ca nama lokyya c'vasnyya ca namo vanyya ca kakyya ca nama ravya ca pratiravya ca nama ueya curathya ca nama rya cvabhindate ca namo varmie ca varthine ca namo bilmine ca kavacine ca nama rutya ca rutasenya ca || 6|| namo dundubhyya chananyya ca namo dhave ca pramya ca namo dtya ca prahitya ca namo niagie ceudhimate ca namastkeave cyudhine ca nama svyudhya ca sudhanvane ca nama srutyya ca pathyya ca nama kyya ca npyya ca nama sdyya ca sarasyya ca namo ndyya ca vaiantya ca nama kpyya cvayya ca namo varyya cvaryya ca namo meghyya ca vidyutyya ca nama dhriyya ctapyya ca namo vtyya ca remiyya ca namo vstavyya ca vstupya ca || 7|| hara hara

nama somya ca rudrya ca namastmrya cruya ca nama agya ca paupataye ca nama ugrya ca bhmya ca namo agrevadhya ca drevadhya ca namo hantre ca hanyase ca namo vkebhyo harikeebhyo namastrya namaambhave ca mayobhave ca nama akarya ca mayaskarya ca nama ivya ca ivatarya ca namastrthyya ca klyya ca nama pryya cvryya ca nama prataraya cottaraya ca nama tryya cldyya ca nama apyya ca phenyya ca nama sikatyya ca pravhyya ca || 8|| nama iriyya ca prapathyya ca nama kigilya ca kayaya ca nama kapardine ca pulastaye ca namo gohyya ca ghyya ca namastalpyya ca gehyya ca nama kyya ca gahvarehya ca namo hradayyya ca nivepyya ca nama pgsavyya ca rajasyya ca nama ukyya ca harityya ca namo lopyya colapyya ca nama rvyya ca srmyya ca nama paryya ca paraadyya ca namo'paguramya cbhighnate ca nama khkhidate ca prakhkhidate ca namo va kirikebhyo devng hdayebhyo namo vikakebhyo namo vicin-vatkebhyo nama nir-hatebhyo nama m-vatkebhya || 9|| drpe andhasaspate daridra-nnlalohita | e puru-me pan m bherm'ro mo e kican-mamat . || y te rudra iv tan iv vivha bheaj | iv rudrasya bheaj tay no ma jvase || img rudrya tavase kapardine kayadvrya prabharmahe matim | yath na amasad-dvipade catupade viva pua grme asminnanturam || m no rudrota no mayaskdhi kaya-dvrya namas vidhema te | yaccha ca yoca manuryaje pit tadayma tava rudra pratau || m no mahnta-muta m no arbhaka m na ukanta-muta m na ukitam | m no'vadh pitara mota mtara priy m nastanuvo rudra rria || mnastoke tanaye m na yui m no gou m no aveu rria | vrnm no rudra bhmito'vadh-rhavimanto namas vidhema te ||

rtte goghna uta pruaghne kaya-dvrya sumnamasme te astu | rak ca no adhi ca deva brhyadh ca na arma yaccha dvibarh || stuhi ruta gartasada yuvna mganna bhma-mupahatnu-mugram | m jaritre rudra stavno anyante asmanni-vapantu sen || pario rudrasya hetir-vaktu pari tveasya durmatira-ghyo -| ava sthir maghavad-bhyastanuva mhva-stokya tanayya muaya || mhuama ivatama ivo na suman bhava | parame vka yudha-nnidhya ktti vasna cara pinka bibhrad-gahi || vikirida vilohita namaste astu bhagava | yste sahasrag hetayon-yamasmanni-vapantu t - || sahasri sahasradh bhuvo-stava hetaya | ts-mno bhagava parcn mukh kdhi || 10 || sahasri sahasrao ye rudr adhi bhmym | teg sahasra-yojane'vadhanvni tanmasi || asmin mahatyarave'ntarike bhav adhi || nlagrv itikah arv adha. kamcar - || nlagrv itikah divag rudr uparit - || ye vkeu saspijar nlagrv vilohit - || ye bhtn-madhipatayo viikhsa kapardina || ye anneu vividhyanti ptreu pibato jann || ye path pathi-rakaya ailabd yavyudha || ye trthni pracaranti skvanto niagia || ya etvantaca bhygsaca dio rudr vitasthire | teg sahasra-yojane'vadhanvni tanmasi || namo rudrebhyo ye pthivy ye'ntarike ye divi yemanna vto varamiava-stebhyo daa prcrdaa daki daa pratcr-daodcr-daordhvstebhyo namaste no mayantu te ya dvimo yaca no dvei ta vo jambhe dadhmi ||11||

tryambaka yajmahe sugandhi pui-vardhanam | urvrukamiva bandhann-mtyo-r-mukya m'mtt || yo rudro agnau yo apsu ya oadhu yo rudro viv bhuvan''vivea tasmai rudrya namo astu || tamuuhi ya sviu sudhanv yo vivasya kayati bheajasya | yakvmahe saumanasya rudra nabhobhir-devam-asura duvasya || aya me hasto bhagavnaya me bhagavattara | aya me vivabheajo'yag iv-bhimarana || ye te sahasra-mayuta p mtyo martyya hantave | tn yajasya myay sarvnava yajmahe || mtyave svh mtyave svh || om namo bhagavate rudrya viave mtyurme phi | prn granthirasi rudro m vintaka | ten-nnenpyyasva || namo rudrya viave mtyurme phi || sadivom || om nti nti nti || || camakaprana || agn-vi sajoase-m vardhantu v gira | dyumnair-vjebhirgatam || vjaca me prasavaca me prayatica me prasitica me dhtica me kratuca me svaraca me lokaca me rvaca me rutica me jyotica me suvaca me praca me'pnaca me vynaca me'suca me citta ca ma dhta ca me vkca me manaca me cakuca me rotra ca me dakaca me bala ca ma ojaca me sahaca ma yuca me jar ca ma tm ca me tanca me arma ca me varma ca me'gni ca me'sthni ca me pargi ca me arri ca me || 1||

jyaihya ca ma dhipatya ca me manyuca me bhmaca me'maca me'mbhaca me jem ca me mahim ca me varim ca me prathim ca me varm ca me drghuy ca me vddha ca me vddhica me satya ca me raddh ca me jagacca me dhana ca me vaaca me tviica me kr ca me modaca me jta ca me janiyama ca me skta ca me sukta ca me vitta ca me vedya ca me bhta ca me bhaviyacca me suga ca me supatha ca ma ddha ca ma ddhica me kpta ca me kptica me matica me sumatica me || 2|| a ca me mayaca me priya ca me'nukmaca me kmaca me saumanasaca me bhadra ca me reyaca me vasyaca me yaaca me bhagaca me dravia ca me yant ca me dhart ca me kemaca me dhtica me viva ca me mahaca me savicca me jtra ca me sca me prasca me sra ca me layaca ma ta ca me'mta ca me'yakma ca me'nmayacca me jvtuca me drghyutva ca me'namitra ca me'bhaya ca me suga ca me ayana ca me s ca me sudina ca me || 3|| rkca me snt ca me payaca me rasaca me ghta ca me madhu ca me sagdhica me saptica me kica me vica me jaitra ca ma audbhidya ca me rayica me ryaca me pua ca me puica me vibhu ca me prabhu ca me bahu ca me bhyaca me pra ca me pratara ca me'kitica me kyavca me'nna ca me'kucca me vrhiyaca me yavca me mca me tilca me mudgca me khalvca me godhmca me masurca me priyagavaca me'avaca me ymakca me nvrca me || 4|| am ca me mttik ca me girayaca me parvatca me sikatca me vanaspatayaca me hiraya ca me'yaca me ssa ca me trapuca me yma ca me loha ca me'gnica ma paca me vrudhaca ma oadhayaca me kapacya ca me'kapacya ca me grmyca me paava rayca yajena kalpant vitta ca me vittica me bhta ca me bhtica me vasu ca me vasatica me karma ca me aktica me'rthaca ma emaca ma itica me gatica me || 5|| agnica ma indraca me somaca ma indraca me savit ca ma indraca me sarasvat ca ma indraca me p ca ma indraca me bhaspatica ma indraca me mitraca ma indraca me varuaca ma indraca me tva ca ma indraca me dht ca ma indraca me viuca ma indraca me'vinau ca ma indraca me

marutaca ma indraca me vive ca me dev indraca me pthiv ca ma indraca me'ntarika ca ma indraca me dyauca ma indraca me diaca ma indraca me mrdh ca ma indraca me prajpatica ma indraca me || 6|| aguca me ramica me'dbhyaca me'dhipatica ma upguca me'ntarymaca ma aindra-vyavaca me maitr-varuaca ma vinaca me prati-prasthnaca me ukraca me manth ca ma grayaaca me vaivadevaca me dhruvaca me vaivnaraca ma tugrahca me'tigrhyca ma aindrgnaca me vaivadevca me marutvatyca me mhendraca ma dityaca me svitraca me srasvataca me pauaca me ptnvataca me hriyojanaca me || 7|| idhmaca me barhica me vedica me dhiiyca me srucaca me camasca me grvaca me svaravaca ma uparavca me'dhiavae ca me droa-kalaaca me vyavyni ca me ptabhcca ma dha-vanyaca ma gndhra ca me havirdhna ca me ghca me sadaca me puroca me pacatca me'vabhthaca me svagkraca me || 8|| agnica me gharmaca me'rkaca me sryaca me praca me'vamedhaca me pthiv ca me'ditica me ditica me dyauca me akkvarra-gulayo diaca me yajena kalpantm-kca me sma ca me stomaca me yajuca me dk ca me tapaca ma tuca me vrata ca me'hortrayorvy bha-drathantare ca me yajena kalpetm || 9|| garbhca me vatsca me tryavica me tryav ca me dityav ca me dityauh ca me pacvica me pacv ca me trivatsaca me trivats ca me turyav ca me turyauh ca me pahav ca me pahauh ca ma uk ca me va ca ma abhaca me vehacca me'navca me dhenuca ma yuryajena kalpat pro yajena kalpatm-apno yajena kalpat vyno yajena kalpat cakur-yajena kalpatgg rotra yajena kalpat mano yajena kalpat vgyajena kalpatm-tm yajena kalpat yajo yajena kalpatm || 10 || ek ca me tisraca me paca ca me sapta ca me nava ca ma ekdaa ca me trayodaa ca me pacadaa ca me saptadaa ca me navadaa ca ma ekavigatica me trayovig-atica me pacavig-atica me saptavig-atica me navavig-atica ma ekatrig-acca me trayastrig-acca me catasraca me'au ca me dvdaa ca me oaa ca me vig-atica me caturvig-atica

me'vig-atica me dvtrig-acca me atrig-acca me catvarig-acca me catu-catvrig-acca me'catvrig-acca me vjaca prasavac-pijaca kratuca suvaca mrdh ca vyaniya-cntyyana-cntyaca bhauvanaca bhuvanac-dhipatica || 11|| om i devahr-manuryajanr-bhaspatirukth-madni agsia-dvivedev skta-vca pthiv-mtarm m higsr-madhu maniye madhu janiye madhu vakymi madhu vadiymi madhumat devebhyo vcamudysag urey manuyebhyasta m dev avantu obhyai pitaro'numadantu || || om nti nti nti || 6 purua sktam || purua sktam || om taccha yor-vmahe | gtu yajya | gtu yaja-pataye | daiv ssvastirastu na | svastir-mnuebhya | rdhva jigtu bheajam | anno astu dvipade | a catupade | om nti nti nti| om sahasra-r purua | sahasrka sahasrapt - | sa bhmi vivato vtv | atyatia-ddagulam | purua evedag sarvam | yadbhta yacca bhavyam | utm-tatva-syena | yada-nnenti-rohati | et-vnasya mahim | ato jyyggca prua | pdo'sya viv bhtni | tripda-symta divi | tripdrdhva udait-purua | pdo'syeh''bhavtpuna | tato vivavyakrmat . | san-naane abhi | tasmdvir-ajyata | virjo adhi prua | sa jto atyaricyata | pa cd-bhmi-matho pura | yat-puruea havi | dev yajamatanvata | vasanto asy-sdjyam | grma idhma araddhavi | saptsysanparidhaya | tri sapta samidha kt - | dev yadyaja tanvn - | abadhnan-purua paum | ta yaja barhii praukan | purua jtamagrata | tena dev ayajanta | sdhy ayaca ye | tasmdyajt-sarvahuta | sambhta padjyam | paggstgg-cakre vyavyn | rayn-grmyca ye | tasmdyajt-sarvahuta | ca smni jajire | chandgsi jajire tasmt | yajustasm-dajyata | tasmdav ajyanta | ye ke cobhay-data | gvo ha jajire tasmt | tasm-jjt ajvaya | yatpurua vyadadhu | katidh vyakalpayan | mukha kimasya kau bh | kvr pd-vucyete |

brhmao'sya mukhamst - | bh rjanya kta | r tadasya yadvaiya | padbhyg dro ajyata | candram manaso jta | cako sryo ajyata | mukh-dindra-cgnica | prd-vyu-rajyata | nbhy s-dantarikam | ro dyau samavartata | padbhy bhmir-dia rotrt | tath lokgm akalpayan . | ved-hameta purua mahntam | dityavara tamasastu pre| sarvi rpi vicitya dhra | nmni ktv'bhivadan , yadste | dht purast-dyamud-jahra | akra pravidvn-pradia-catasra | tameva vidvn-amta iha bhavati | nnya panth ayanya vidyate | yajena yajamayajanta dev - | tni dharmi prathamn-ysan - | te ha nka mahimna sacante | yatra prve sdhy santi dev - | om namo nrya`ya || || uttaranryaam || adbhya sambhta ptivyai rascca | viva-karmaa samavar-tatdhi | tasya tva vidadha-drpameti | tat-puruasya viva-mjna-magre | ved-hameta purua mahntam | dityavara tamasa parastt - | tameva vidvn-amta iha bhavati | nnya panth vidyate-ya'nya | prajpati-carati garbhe anta | aj-yamano bahudh vijyate | tasya dhr pari-jnanti yonim | marcn padam-icchanti vedasa || yo devebhya tapati | yo devn puro-hita | prvo yo devebhyo jta | namo rucya brhmaye | ruca brhmam janayanta | dev agre tadabruvan - | yastvaiva brhmao vidyt - | tasya dev asan , vae | hrca te lakmca patnyau | ahortre prve | nakatri rpam | a`vinau vyttam | iam mania | amu mania | sarvam maniaa | om taccha yor-vmahe | gtu yajya | gtu yaja-pataye | daiv ssvastirastu na | svastir-mnuebhya | rdhva jigtu bheajam | anno astu dvipade | a catupade | om nti nti nti | 7 nrayaa sktam || nryaa sktam || om saha nvavatu | saha nau bhunaktu | saha vrya karav-vahai | tejasvinvadhtamastu m vidvi-vahai || om nti nti nti || om|| sahasrara deva vivka vivaam-bhuva | viva nryaa devamakara parama padam || vivata param-nnitya viva nryaag harim |

vivameveda purua-stadvivam-upajvati || pati vivasyt-mevarag vatag iva-macyutam | nryaa mahjeya vivtmna paryaam || nryaa-paro jyotirtm nryaa para | nryaa para brahma tatva nryaa para | nryaa-paro dhyt dhynam nryaa para || yacca kici-jjagat-sarva dyate ryate'pi v | antar-bahica tatsarva vypya nryaa sthita || ananta-mavyaya kavig samudre'nta viva-ambhuvam | padmakoa pratkag hdaya cpyadho-mukham || adho niy vitasynte nbhy-mupari tihati | jvlaml-kula bhti vivasyyatana mahat .|| santatag ilbhistu-lambaty-koa-sannibham | tasynte suirag skma tasmin sarva pratihitam || tasya madhye mahanagnir-vivrcir-vivato-mukha | so'grabhugvibhajantiha-nnhra-majara kavi || tiryagrdhva-madhay ramaya-stasya santat | sant-payati sva deha-mpda-tala-mastaka | tasya madye vahniikh ayordhv vyavasthita || nlato-yada-madhyasthdvidyullekheva bhsvar | nvra-kava-ttanv pt bhsvatya-pam || tasy ikhy madhye paramtm vyavasthita | sa brahma sa iva sa hari sendra so'kara parama svar - || tag satya para brahma purua ka-pigalam | rdhvareta virpka vivarpya vai namo nama || nryaya vidmahe vsudevya dhmahi | tanno viu pracodayt || om nti nti nti || 8 viu sktam || viu sktam || om viornuka vryi pravoca ya prthivni vimame rajgsi yo askabhya-duttarag sadhastha vicakrama-stredho-rugyo vioraramasi vio phamasi vio naptrestho vio ssyrasi viordhruvamasi vaiavamasi viave tv ||

om nti nti nti || tadasya priyama-bhiptho aym | naro yatra devayavo madanti | urukramasya sa hi bandhuritth | vio pade parame madhva utthsa | pratadviu sstavate vryya | mgo na bhma kucaro girih - | yasyoruu triu vikramaeu | adhikiyanti bhuvanni viv | paro mtray tanuv vdhna | na te mahitva-manva-nuvanti || ubhe te vidma rajasi pthivy vio devatvam | paramasya vithse | vicakrame pthiv-mea etm | ketrya viur-manue daasyan - | dhruvso asya krayo jansa | urukitig sujanim-cakra | trirdeva pthivmea etm | vicakrame atarcasa mahitv | praviur-astu tavasa-stavyn | tveagghyasya` sthavirasya nma || ato dev avantuno yato viur-vicakrame | pthivy ssapta dhmabhi | ida viur-vicakrame tredh nidadhe padam | sam-hamasya pgsure | trii pad vicakrame viur-gop adbhya | tato dharmi dhrayan | vio karmi payata yato vratni paspae | indrasya yujya ssak || tadvio parama padag sad payanti sraya | divva caku-rtatam | tadviprso vipanyavo jgvg sassamindhate |

vior-yatparama padam | parypty ananta-ryya sarvastomo'ti rtra uttama mahar-bhavati sarvasyptyai sarvasya jityai sarvameva tenpnoti sarva jayati || om nti nti nti || 9 r sktam || r sktam || hiraya-var hari suvara-rajatasrajm | candr hiramay lakm jtavedo ma vaha || t ma vaha jtavedo lakm-manapag-minm | yasy hiraya vindeya gmava purunaham || avaprv rathamadhy hastinda-prabodinm | riya dev-mupahvaye rrm devr juatm || ksosmi t hiraya-prkrmrdr jvalant tpt tarpayantm | padme sthit padmavar tmi-hopahvaye riyam || candr prabhs yaas jvalant riya loke deva-ju-mudrm | t padminm araa-maha prapadye'lakmrme nayat tv ve || dityavare tapaso'dhijto vanaspati-stava vko'tha bilva | tasya phalni tapas nudantu myntar-yca bhy alakm - || upaitu m devasakha krtica main saha | prdurbhto'smi rre'smin krtim-ddhi dadtu me || kutpips-mal jyeh-malakm nay-myaham | abhti-masam-ddhi ca sarv nirudame ght - || gandhadvr durdhar nityapu karim | varg sarva-bhtn tmi-hopahvaye riyam || manasa kma-mkti vca satya-mamahi | pan rpama-nnasya mayi r rayat yaa || kardamena prajbht mayi sambhava kardama | riya vsaya me kule mtara padma-mlinm || pa sjantu snigdhni ciklta vasa me ghe | nicadev mtara riya vsaya me kule || rdr pukari pui pigal padma-mlinm | candr hiramay lakm jtavedo ma vaha || rdr ya kari yai suvar hema-mlinm | sry hiramay lakm jtavedo ma vaha ||

t ma vaha jtavedo lakm-manapag-minm | yasy hiraya prabhta gvo dsyo'vn , vindeya puru-naham || mah-devyai ca vidmahe viu-patn ca dhmahi | tanno lakm pracodayt || r-varcasya-myuya-mrogya-mvidht obhmna mahyate | dhnya dhana pau bahu-putralbha atasavatsara dighamyu || ya uci prayato bhtv juhuy-djya manvaham | riya pacadaarca ca rkma satata japet || padmnane padma r padmk padmasambhave | tva m bhajasva padmk yena saukhya labhmyaham || avady gody dhanady mahdhane | dhana me juat devi sarva-kmca dehi me || putra pautra dhana dhnya hastyav-digave ratham | prajn bhavasi mt yumanta karotu mm || dhanam-agnir-dhana vyur-dhana sryo dhana vasu | dhanamindro bhaspatir-varua dhanam-ahnu te | vainateya soma piba soma pibatu vtrah | soma dhanasya somino mahya dadtu somina || na krodho na ca mtsarya na lobho nubh mati | bhavanti kta-puyn bhaktn rskta japetsad || rohantu sarva-bjnyava brahma dvio jahi | padma-priye padmini padmahaste padmlaye padmadal-yatki | vivapriye viu mano'nukle tvat-pdapadma mayi sannidhatsva || y s padmsanasth vipula-kaita padma-patryatk | gambhr vartanbhi stanabhara namit ubhra vastrottary || lakmr-divyair-gajendrai-maigaa khacitai ssnpit hemakubhai - | nitya s padmahast mama varsatu ghe sarva-mgalya yukt || lakm kra-samudra rja-tanay raga-dhmevarm | dsbhta-samasta deva vinit lokaika dpnkurm || rman-mandaka-kalabdha vibhava brahmendra-gagdharm | tv trailokya kuumbin sarasij vande mukunda-priym || siddhalakmr-mokalakmr-jayalakm ssarasvat | rlakmr-vara lakmca prasann mama sarvad || varkuau pamabhi-timudr karair-vahant kamal-sanasthm | blrka koi pratibh trinetr bhaje-hamdy jagadvar tvm ||

sarvamagala-mgalye ive sarvrtha sdhike | araye tryambake devi nryai namo'stu te || nryai namo'stu te | nryai namo'stu te || sarasija-nilaye sarojahaste dhavalata-ruka gandha-mlyaobhe | bhagavati hari-vallabhe manoje tribhuvana-bhtikari prasda mahyam || viupatn kam dev mdhav mdhava-priym | nio priyasakh dev nammyacyuta-vallabhm || mahlakm ca vidmahe viupatn ca dhmahi | tanno lakm pracodayt || r-varcasya-myuya-mrogya-mvidht obhmna mahyate | dhnya dhana pau bahu-putralbha atasavatsara dighamyu || arogdi-daridrya-ppakuda-pamtyava | bhayaoka-manastp nayantu mama sarvad || riye jta riya niryya riya vayo janitbhyo dadhtu | riya vasn amta-tvamyan bhajanti sadya savit vidadhyn || riya evaina tacchriym-dadhti | santatamc vaaktya sandhatta sandhyate prajay paubhi || ya eva veda | om mahdevyai ca vidmahe viupatn ca dhmahi | tanno lakm pracodayt || om nti nti nti || 10 bh sktam || bh sktam || om || bhmir-bh`mn dyaurvari'ntarika mahitv | upasthe te devya-dite 'gnimannda-manndy-ydadhe || 'yagau pnira-kram dasanan-mtara puna | pitara ca prayant-suva || trigaddhma virjati vk-patagya iriye | pratyasya vaha dyubhi || asya prda-pnatyanta-carati rocan | vyakhyan mahia suva || yattv kruddha parovapa-manyun yadavarty | sukalpamagne tattava punastvo-ddpaymasi || yatte manyupa-roptasya pthiv-manudadhvase | dity vive taddev vasavaca sambharan ||

medin dev vasundhar sydvasud dev vsav | brahmavarcasa pitgg rotra cakurmana || dev hiraya-garbhi dev prasvar | sadane satyyane sda || samudravat svitrha no dev mahyag | mah-dhara mahovyathi ge rge yaje yaje vibha || indrapatn vypin surasaridiha | vyumat jalaayan riyandh rj satyandho-parimedin || vopari-dhatta parigya | viupatn mah dev mdhav mdhava-priym | lakm priyasakh dev nammyacyuta vallabhm || om dhanur-dharyai vidmahe sarva-siddhyai ca dhmahi | tanno dhar pracodayt || mah dev viupatn-majrym | pratc meng havi yajma || tredh viu-rurugyo vicakrame | mah diva pthiv-mantarikam || tacchroai-tirava-icchamn | puyagg loka yajamnya kvati || om nti nti nti || 11 n sktam || n skta || n-devg araamaha prdye | ghi | ghtavat savita-rdhipatyai payasvatr-antirno astu | dhruv di viu-patnyaghor'syen-sahasoy manot | bhaspatirmtarivota vyu sandhuvn-vt abhi no gantu | viambho divo-dharua pthivy asyeyn jagato viupatn || om nti` nti` nti || 12 durg sktam || durg sktam || jtavedase sunavma soma martyato nidahti-veda |

sa na paradati durgi viva nveva sindhu durit'tyagni || tm agnivar tapas jvalant vairocan karma-phaleu jum | durg devg araamaha prapadye sutarasi tarase nama || agne tva pray navyo asmnth-svastibhiriti durgi viv | pca pthv bahul na urv bhav tokya tanayya ayo || vivni no durgah jtaveda sindhu na nv durit'tipari | agne atrivan manas gno'smkam bodhyavita tannm || ptan jitag sahamna-mugram-agnig huvema paramth-sadhastht | sa na paradati durgi viv kmad devo ati-durit'tyagni || pratnoi kamyo adhvareu sancca hot navyaca satsi | sv c'gne tanuva pipraya-svsmabhya ca saubhagam-yajasva || gobhir-jua-mayujo niikta tavendra vio-ranusa-carema | nkasya phamabhi savasno vaiav loka iha mdayantm || om ktyyanya vidmahe kanyakumri dhmahi | tanno durgi pracodayt || om nti nti nti || 13 dev sktam || dev skta || aha rudrebhir-vasubhi-carmyaham-ditair-uta vivadevai - | aha mitr-varuobh bibharmyaham-indrgn aham-avinobh || aha somamha-nasa bibharmyaha tva-ramuta paa bhagam | aha dadhmi dravia havimate suprvye 3 yajamnya sunvate || aha rr sagaman vasn cikitu pratham yajiynm | t m dev vyadadhu purutr bhristhtr bhry veayant || may so'annamatti yo vipayati ya priti yar otyukta | amantavo mnta upa kiyanti rudhiruta raddhiva te vadmi || ahameva svayamida vadmi jua devebhiruta mnuebhi | ya kmaye ta tamugra komi ta brahma tami ta sumedh || aha rudrya dhanu-rtanomi brahmadvie arave hanta v u | aha janya samada ko-myaha dyv-pthiv vivea || aha suve pitara-masya mrdhan mama yonirapsva 1n ta samudre | tato vitihe bhuvannu vivo tm dy varmao-paspmi || ahameva vta'iva pravmyra-bham bhuvanni viv | paro div para en pthivyai tvat mahin sa babhva || om nti nti nti ||

14 sarasvat sktam || sarasvati sktam || g 1 . 3 avin yajvar-rio dravatp ubhaspati | purubhuj canasyatam || avin purudasas nar avray dhiy | dhiy vanata gira || dasr yuvkava sut nsaty vktabarhia | yta rudravartan || indra yhi citrabhno sut ime tvyava | av-bhistan ptsa || indr yhi dhiyeito viprajta sutvata | upa brahmi vghata || indr yhi ttujna upa brahmi hariva | sute dadhiva nacana || omsacar-adhto vive devsa gata | dvso dua sutam || vive devso aptura sutam ganta traya | usr iva svasari || vive devso asridha ehi-myso adjaha | medha juanta vahnaya || pvak n sarasvat vje-bhirv-jinvat | yaja vau dhiyvasu || codayitr sntn cetant sumatnm | yaja dadhe sarasvati || maho ara sarasvat pra cetayati ketun | dhiyo viv vi rjati || g 6 . 61 iyam adadd rabhasam acyuta divodsa vadhryavya due | y avantam cakhdvasa pai t te dtri tavi sarasvati || iya umebhir bisakh ivrujat snu gir taviebhir rmibhi | prvataghnm avase suvktibhi sarasvatm vivsema dhtibhi || sarasvati devanido ni barhaya praj vivasya bsayasya myina | uta kitibhyo 'vanr avindo viam ebhyo asravo vjinvati || pra o dev sarasvat vjebhir vjinvat |

dhnm avitry avatu || yas tv devi sarasvaty upabrte dhane hite | indra na vtratrye || y av vjeu vjini | tva devi sarasva`t rad peva na sanim || uta sy na sarasvat ghor hiraya-vartani | vtraghn vai suutim || yasy ana`nto ahrutas tvea cariur arava | ama carati roruvat || s no viv ati dvia svasr any `t var | atann aheva srya || uta na priy priysu saptasvas suju | sarasvat stomy bht || papru prthivny uru rajo antarikam | sarasvat nidas ptu || triadhasth saptadhtu paca jt vardhayant | vje-vje havy bht || pra y mahimn mahinsu cekite dyumnebhir any apasm apastam | ratha iva bhat vibhvane ktopa-stuty cikitu sarasvat || sarasvaty abhi no nei vasyo mpa sphar payas m na dhak | juasva na sakhy vey ca m tvat ketry arani ganma || g 8 . 100 yadvg vadantyavi-cetanni rri devn niasda madr | catasra rja duduhe paysi kva svidasy parama jagma || dev vcama-janayanta devst vivarp paave vadanti | s no mandrea-mrja duhn dhenur-vgas-mnupa suutaitu || g 1 . 164 catvri vk paripadni tni vidur-brhma ye mania | guh tri nihit negayanti turya vco manuy vadanti || om nti nti nti || 15 medh sktam || medh sktam || om yachandas-mabho vivarpa | chandobhyo'dhyamt-thsambabhva | sa mendro medhay spotu | amtasya deva-dhrao bhysam |

arra me vicaraam | jihv me madhu-mattam | karbhy bhri-viruvam | brahmaa koo'si medhay pihita | ruta me gopya | om anti anti anti || om | medhdev juam na gdvivc bhadr sumanasya-mn | tvay ju nudamn duruktn bhadvadema vidathe su`vr | tvay jua irbhavati devi tvay brahm''gatarruta tvay | tvay jua-citra vindate vasu sno juasva dravio na medhe || medh ma indro dadtu medh dev sarasvat | medh me avinvubh-vdhatt pukara-sraj | apsarsu ca y medh gandharveu ca yanmana | daiv medh sarasvat s m medh surabhir-juatgg svh || m medh surabhir-vivarp hiraya-var jagat jagamy | rjasvat payas pinvamn s m medh supratk juantm | mayi medh mayi praj mayyagnis-tejo dadhtu mayi medh mayi praj mayndra indriya dadhtu mayi medh mayi praj mayi sryo bhrjo dadhtu | om mahdevyai ca vidmahe brahma-patn ca dhmahi | tanno v pracodayt || om hasa hasya vidmahe parama-hasya dhmahi | tanno hasa pracodayt || om tat-dakiya vidmahe guru-murtaye dhmahi | tanna iva pracodayt || om nti nti nti || 16 rtri sktam rtr vy akhyad yat purutr devy a1 kabhi | viv adhi riyo 'dhita || orv apr amarty nivato devy u1 dvata | jyoti bdhate tama || nir u svas ramasktoasa devy yat | aped u hsate tama || s no adya yasy vaya ni te ymann avikmahi | vke na vasati vaya ||

ni grmso avikata ni padvanto ni pakia | ni yensa cid arthina || yvay vkya1 vka yavaya stena mrmye | ath na sutar bhava || upa m pepiat tama ka vyaktam asthita | ua eva ytaya || upa te g ivkara vva duhitar diva | rtri stoma na jigyue || om nti anti anti || 17 bhgya sktam || prta kla mantr || uttiha brahmaas-pate devayantas tvemahe | upa pra yantu maruta sudnava indra prr bhav sac || uttiha-tva paya-tendrasya bhgam tviyam | yadi rto juhotana yadyarto mamattana || jajna eva vyabdhata spdha prpayad vro abhi pausya raam | avcad adrim ava sasyada sjad astabhnn nka svapasyay pthum || yhi vanas saha gva sacanta vartani yad dhabhi || yhi vasvy dhiy mahiho jrayanmakha sudnubhi || pitubhto na tantum it sudnava prati dadhmo yajmasi || u apa svasus tama sa vartayati vartani sujtat || || bhgya sktam || prtar-agni prtar-indrag havmahe | prtar-mitrvaru prtar-avin | prtar-bhaga paam brahmaas-patim | prta somam-uta rudrag huvema || prtarjita bhagam-ugrag huvema | vayam putra-maditeryo vidhart | dhra-cidyam manyamnas-turacit | rj cidyam bhaga bhaktyha || bhaga praetar-bhaga satyardha | bhagem dhiya-mudav-dadanna | bhaga pra o janaya gobhir avai | bhaga pra nbhir-nvanta syma || utedn bhagavanta syma | uta prapitva uta madhye ahnm | utodit maghavan sryasya | vaya devng sumatau syma || bhaga eva bhagavgm astu dev | tena vayam bhagavanta syma | ta tv bhaga sarva ijjohavmi | sa no bhaga pura et bhaveha || sam-adhvar-yoaso 'namanta | dadhikrveva ucaye padya | arvcna vasuvidam bhaganna | ratha-mivv vjina vahantu ||

avvatr-gomatr-na-usa | vravat sada-mucchantu bhadr | ghta duhn vivata prapn | yyam pta svastibhi sad na || yo m'gne bhginag santa athbhga cikrati | abhga-magne ta kuru mmagne bhgina kuru || om nti nti nti || 18 yuya sktam || yuya sktam || yo brahma brahmaa ujjahra prai ira ktti-vs pink | no deva sa na yurdadhtu tasmai juhomi havi ghtena || 1 || vibhrja-mna sarirasya madhya-drocamno gharma-rucirya gt - | sa mtyu-pna-panudya ghorni-hyueo ghtamattu deva || 2 || brahma-jyotir-brahma-patnu garbha yam-dadht pururpa jayantam | suvara-rambha-graha-markamarcya tamyue vardhaymo ghtena || 3 || riya lakm-maubal-mambik g ahi ca ymindra-sene-tyudhu | t vidy brahma-yoniga sarpmi-hyue tarpaymo ghtena || 4 || dk-yaya sarva-yonya sa yonya sahasrao viva rp virp -| sasnava sapataya sayuthy yueo htamida juantm || 5 || divy ga bahurp pur yucido na pramathnantu vrn - | tebhyo juhomi bahudh ghtena m na prajag rrio mota vrn - || 6 || eka purastat ya ida babhuva yato babhuva bhuvanasya gop - | yamapyeti bhuvanag smparye sa no havir-ghtami-hyuettu deva || 7 || vasn rudr-ndityn maruto'tha sdhyn bhn yakn gandharv-ggca pitggca vivn - | bhgn sarpggc-giraso'tha sarvn ghtag hutv svyuya mahayma avat .|| 8 || vio tva no antama arma-yaccha sahantya | pratedhr madhucuta uthsa duhrate akitam || 9 || om nti nti nti || || akkbhy te sktam || || gveda sahit ma - 10 | s - 163 || akbhy te nsikbhy karbhy chubukdadhi | yakma raya mastik-jjihvy vi vhmi te || grvbhyasta uihbhya kkasbhyo ankyt |

yakma doaya 1 masbhy bhubhy vi vhmi te || ntrebhyaste gudbhyo vanihor-hdaydadhi | yakma matansbhy yakna plibhyo vi vhmi te || rubhy te ahvadbhy pribhy prapadbhym | yakma roibhy bhsaddbhya-saso vi vhmi te || mehandvana-kara-llomabhyaste na khebhya | yakma sarvasmdtma-nastamida vi vhmi te || agdag-llomno lomno jta parvai parvai | yakma sarvasmdtma-nastamida vi vhmi te || om nti nti nti || 19 hiraya garbha sktam || hirayagarbha sktam || hirayagarbha samavarta-tgre bhtasya jta patir eka st - | sa ddhra pthiv dymutem kasmai devya havi vidhema || ya tmad balad yasya viva upsate praia yasya dev - | yasya cymta yasya mtyu kasmai devya havi vidhema || ya prato nimiato mahitvaika id rj jagato babhva | ya e asya dvipada catupada kasmai devya havi vidhema || yasyeme himavanto mahitv yasya samudra rasay sahhu | yasyem pradio yasya bh kasmai devya havi vidhema || yena dyaur ugr pthiv ca dh yena sva stabhita yena nka | yo antarike rajaso vimna kasmai devya havi vidhema || ya krandas avas tastabhne abhy aiketm manas rejamne | yatrdhi sra udito vibhti kasmai devya havi vidhema || po ha yad bhatr vivam yan garbha dadhn janayantr agnim | tato devn sam avartatsur eka kasmai devya havi vidhema || ya cid po mahin paryapayad daka dadhn janayantr yajam | yo devev adhi deva eka st kasmai devya havi vidhema || m no hisj janit ya pthivy yo v diva satyadharm jajna | ya cpa candr bhatr jajna kasmai devya havi vidhema || prajpate na tvad etny anyo viv jtni pari t babhva | yatkms te juhumas tan no astu vaya syma patayo raym || om nti nti nti || 20 vstu sktam

|| vstu sktam || vstopate prati jn-hyasmnt-svveo anamvo bhav na | yatvemahe prati tanno juasva a na edhi dvipade a catupade || vstopate agmay sagsad te sakmahi ravay gatumaty | vaha kema uta yoge vara no yya pta svastibhi sad na || vstopate pratarao na ehi gorbhir-ave-bhirindo | ajar-aste akhye syma piteva putrn-prati no juasva || amvah vstopate viv rp-yvian . | sakh sueva edhi na || vstu-puruya vidmahe bhmi-putrya dhmahi | tanno vstu pracodayt || om nti nti nti || 21 kumbha mantr || kumbha vhanam || om brahma-jajna prathama purastt dvis-mata suruco vena ava || sabudhniy upam asya vih sata ca yoni masataca viva || nke suparamu-payat-patanta hrad venanot abhya-cakatatv | hiraya-paka varuasya duta yamasya yonai akuna bhurayu || pyayasva sametu te vivata soma viyam | bhav vjasya sagathe || yo rudro agnau yo apsu ya oadhu | yo rudro viv bhuvan''vivea tasmai rudrya namo astu || om ida viur-vicakrame tredh nidadhe padam | sam-hamasya-pg sure || indra viv av-vdhant samudravya ca sagiro | rathta-mag rathn vjng satpati pati || om po v idag sarva vic bht-nypa pr v p paava po'nnampo'mta-mpa samrpo virdpa svardpa-chandagg ypo-jyotgg yapo yajgg ypa satyampa sarva-devat po bhr bhuva suvarpa om || om apa praa-yati | raddh v pa | raddhme-vrabhya praiya pracarati | apa praa-yati | yajo v pa | yajame-vrabhya praiya pracarati |

apa praa-yati | vajro v pa | vajrameva bhrtvyebhya prahtya praiya pracarati | apa praa-yati | po vai rakoghn , | rakasa-mapaha-tyai | apa praa-yati | po vai devn priya dhma praya pracarati | apa praa-yati | po vai sarv-devat | devata evrabhya praya pracarati | apa praa-yati | apo vai nt | ntabhi-revsya-ucag amayati | devo va savito-tpuntva-chidrea pavitre-avaso sryasya ramibhi || om kurcgnai rk-snghorn cindi karma-vightina | tvmar-paymi kumbhe'smin sphalya kuru karmai || vkarja-samud-bht khy pallava-tvaca | yumn kumbhe-varpaymi sarvapp-panuttaye || nli-kera-samud-bhta trinetra hara sattama | ikhay durita sarva ppa p ca me nuda || om sa hi ratnni duee suvti savit bhaga | ta bhga citrammahe || 22 pa mantra ima me gage yamune sarasvati utudri stomag sacat paruiy | asikniy marudvdhe vitastay''rjkye uhy suomay || || varuvhanam || ima me varua rudh hava-mady ca maya | vma payura cake || tatv ymi brahma vanda-mna-stad ste yajmno havirbhi | ahe-amno varue ha bodhyuru-ag sa m na yu pra mo || om dadhi-krvio akria jior-avasya vjina | surabhi no mukh karat pra a yugi triat . || po hi mayo-bhuvast na rje dadhtana |

mahe raya cakase || yova ivatamo rasastasya bhjayate-hana | uatriva mtara || tasm ara gamma vo yasya kayya jinvatha | po janayath ca na || 23 pavamna sktam (puyhavcanam) || pavamna sktam ( puyhavcanam ) || hiraya-var ucaya pvak ysu jta kayapo ysvindra| agni y garbha dadhire virpst na paagg syon bhavantu|| ysg rj varuo yti madhye saty-nte avapaya jannm| madhu-cuta ucayo y pvakst na paagg syon bhavantu|| ys dev divi kvanti bhaka y antarike bahudh bhavanti| y pthiv payason-danti ukrst na paagg syon bhavantu|| ivena m caku payat'-paivay tanuvopa spata tvaca me| sarvg agng rapsuado huve vo mayi varco balamojo ni dhatta|| pavamna suvarjana | pavitrea vicarai| ya pot sa puntu m | punantu m devaja`n| punantu manavo dhiy | punantu viva yava| jtaveda pavitravat. | pavitrea punhi m| ukrea devaddyat. | agne kratv kratg ranu | yatte pavitra-marcii | agne vitata-mantar | brahma tena punmahe | ubhbhy devasavita | pavitrea savena ca | ida brahma punmahe | vaivadev punat devygt | yasyai bahv-stanuvo vtaph - | tay madanta sadha-mdyeu | vayagg syma patayo raym | vaivnaro ramibhir-m puntu | vta pre-neiro mayo bh - | dyv-pthiv payas payobhi | tvar yajiye m puntm | bhad-bhi savita-stbhi | varihair-deva-manmabhi | agne dakai punhi m | yena dev apunata | yenpo divya-kaa | tena divyena brahma | ida bramha punmahe | ya pvamnr-adhyeti | ibhi-ssambhtag rasam | sarvag sa pta-manti | svadita mtar-ivan | pvamnryo adhyeti | ibhi-ssambhtag rasam | tasmai sarasvat duhe | krag sarpir-madh-dakam || pvamn-ssvastyayan - | sudughhi payasvat - | ibhi-ssambhto rasa |

brhmae-vamtag hitam | pvamnr-diantu na | ima lokamatho amum | kmnth-samardhayantu na | devr-devai sambht - | pvamn-ssvastyayan - | sudughhi ghta-cuta | ibhi-ssambhto rasa | brhmae-vamtag hitam | yena dev pavitrea | tmna punate sad | tena sahasra-dhrea | pvamnya punantu m | prjpatya pavitram | ato-dhymag hiramayam | tena brahma vido vayam| pta brahma punmahe | indra-ssunt saham puntu | soma-ssvasty varua-ssamcy | yamo raj pram-bhi puntu m | jtaved morja-yanty puntu | bhrbhuvassuva| om taccha yorvmahe | gtu yajya | gtu yajapataye | daivssvastirastu na| svastir-mnuebhya | rdhva jigtu bheajam | anno astu dvipade | a catupade | om ntintinti | || prokaa mantra || devasya tv savitu prasave | avinor-bhubhym || po hastbhyam | avinor-bhaiajyena |tejase brahmavarca-sy-bhiicmi || devasya tv savitu prasave | avinor-bhubhyam | po hastbhym | sarasvatyai bhaiajyena | vryy-nndyy-bhiicmi || devasya tv savitu prasave | avinor-bhubhyam | po hastbhym | indrasyedriyea | riye yaase baly-bhiicmi || devasya tv savitu prasave | avinor-bhubhyam | po hastbhym | srasvatyai vco | yantur-yantren-gnestv smrjyen-bhiicmi || devasya tv savitu prasave | avinor-bhubhyam | po hastbhym | srasvatyai vco | yantur-yantrena bhaspatestv smrjyen-bhiicmi || drupaddiva muctu | drupaddiven-mumucna | svinna sntv maldiva | pta pavitree-vjyam | pa-undhantu mainasa || 24 kapota sktam || kapota sktam (pigeon suuktam) || dev kapota iito yadicchandto nirty idam-jagma | tasm arcma kavma nikti a no astu dvipade a catupade || iva kapota iito no astvang dev a kuno gheu |

agnirhi vipro juat havirna pari hoti paki no vaktu || heti paki na dabhtyas-mnty pada kute agnidhne | a no gobhyaca purue-bhyacstu m no hisdiha dev kapota || yadulko vadati moghameta-dyatkapota padamagnau koti | yasya dta prahita ea etattasmai yamya namo astu mtyave || c kapota nudata praodamia madanta pari g nayadhvam | ayopayanto duritni viv hitv na rja pra patt-patiha || om nti nti anti || 25 daa dikplak sktam || daa dig plak sktam || trtra-mindra mavitra-mindrag have have suhavag ra-mindram | huve nu akra puru-htam indragg svasti no maghav dhtvindra || 1 || tvanno agne varuasya vidvn devasya heo'va yasi-sh -| yajiho vahnitama ou-cno viv dvegsi pramumug-dhyasmat .|| 2 || suganna panth-mabhaya kotu | yasmi-nnakatre yama eti rj | yasminnena mabhya-icanta dev -| tadasya citrag havi yajma || 3 || asunvanta mayaja-mnamicca-stena-syetynta-skara-synvei | anyamasma-diccha s ta ity namo devi nirte tubhyamastu || 4 || tatv ymi brahma vandamna-stad ste yajamno havirbhi | aheamno varuneha-bodhyuru sagsa m na yu pramo - || 5 || no niyudbhi atini-bhiradhvaram | saha-sribhi rupayhi yajam | vyo asmin . havii mdayasva | yya pta svastibhi ssad na || 6 || vayag soma vrate tava | manasta-nu bibhrata | prajvanto amahi || 7 || tamna jagata stasthu-aspatim | dhiya jinvamavase hmahe vayam | p no yath veda-smasa-dvdhe | rakit pyu radabdha ssvastaye || 8 || asme rudr mehan parvatso vtra-hatye bhara htau sajo | yaasate stuvate dhyi pajra indra-jyeh asmgm avantu dev - || 9 || syon pthiv bhav-nkar nivean | yacch-naarma saprath || 10 || 26 navagraha sktam || navagrahasktam|| || navagraha sktam ||

om satyena rajas vartamno niveaya-nnamta martya ca | hirayayena savit rathen''devo yti bhuvan vi`payan | agni dta vmahe hotra viva-vedasam | asya yajasya sukratum" || yeme paupati pan catupad-muta ca dvipadm | nikrto'ya yajiya bhgametu ryaspo yajamnasya santu || 1|| om adhidevat pratyadhidevat sahitya bhagavate dityya nama | om pyyasva sametu te vivata-ssoma viyam | bhav vjasya sagathe || apsume somo abra-vdantar-vivni bheaj | agnica vivaambhuva-mpaca viva-bheaj - | gaur mimya salilni taka-tyekapad dvipad s catupad| apad navapad babhvu sahasrkar parame vyoman || 2 || om adhidevat pratyadhidevat sahitya bhagavate candrya nama | om agnirmrddh diva kakutpati pthivy ayam | apg retgsi jinvati | syon pthivi bhav'nkar niveani | yacchna-arma saprath || ketrasya patin vayaghito neva jaymasi | gmava poayintv sa no mt-de || 3 || om adhidevat pratyadhidevat sahitya bhagavate agrakya nama | om udbudhya-svgne pratij-ghyenami-prte sag-sjeth-mayaca | puna kvaggstv pitara yuvnama`n-vgstvayi tantumetam || ida viur-vicakrame tredh nidadhe padam | sam-hamasya-pg sure || vio raramasi vio phamasi vio-naptrestho vio-ssyrasi viordhruvamasi vaiavamasi viave tv || 4 || om adhidevat pratyadhidevat sahitya bhavagate budhya nama | om bhaspate atiyadaryo arh-ddyumadvi-bhti kratuma-jjaneu | yaddidayaccavasarta-prajta tada-smsu draviandhehi citram || indramarutva iha phi soma yath ryte apibassu-tasya | tava prat tava ra-arma-nnvi-vsanti kavaya-suyaj || brahma-jajna prathama purast-dvis-mata-ssuruco vena va | sabudhniy upam asya vih-ssataca yoni-masataca viva || 5 ||

om adhidevat pratyadhidevat sahitya bhagavate bhaspataye nama | om prava-ukrya bhnave bharadhvag havya mati cgnaye suptam | yo daivyni mnu jangg antar-vivni vidma n jigti || indrmsu nriu supatn-mahamaravam | na hyasy aparacana jaras marate pati || indra vo vivata-spari havmahe janebhya | asm-kamastu kevala || 6 || om adhidevat pratyadhidevat sahitya bhagavate ukrya nama | om anno dev-rabhiaya po bhavantu ptaye | ayor-abhi-sravantu na || prajpate na tvadetan-yanyo viv jtni parit babhva | yat-kmste juhumstanno astu vayagg-syma patayo raym | ima yama-prastara-mhi sd'gi-robhi pitbhi-ssavidna | tv mantr kaviast vahan-tven rjan havi mdayasva || 7 || om adhidevat pratyadhidevat sahitya bhagavate anai-carya nama | om kay nacitra bhu-vadt sadvdha-ssakh | kay acihay vt || 'yagau pnira-kram-dasanan-mtara puna | pitaraca prayant-suva || yatte dev nirtir-babandha dma grvsva-vicartyam | idante tadviy`myyuo na madhy-dathj-va pitumaddhi pramukta || 8 || om adhidevat pratyadhidevat sahitya bhagavate rahave nama | om ketu-kvannake-tave peo mary apease | samuad-bhirajyath - || brahm devn padav kavnm-irvi-pr mahio mgm | yenogdhrgg-svadhitir-vanng soma pavitra-matyeti rebhan| sacitra citra citayan-tamasme citrakatra citra-tama vayodhm | candra rayi puruvram bhanta candra-candrbhir-gate yuvasva || 9 || om adhidevat pratyadhidevat sahitya bhagavate ketave nama | 27 nakatra sktam || nakatra sktam || agnirna ptu kttik - | nakatra devamin-driyam |

idams vicakaam | havirsa juhotana | yasya bhnti ramayo yasya ketava | yasyem viv bhuvanni sarv | sa kttik-bhirabhisa vasna | agnirno deva ssuvite dadhtu || prajpate rohi-vetu patn | vivarp bhat citrabhnu | s no yajasya suvite dadhtu | yath jvema arada ssavr - | rohi devyudagt-purastt | viv rpai prati-modamn | prajpatig havi vardhayant | priy devnm-upaytu yajam || somo rj mgarea gann | iva nakatra priyamasya dhma | pyya-mno bahudh janeu | reta praj yajamno dadhtu | yatte nakatra mga`r-amasti | priyag rjan priyatama priym | tasmai te soma havi vidhema | anna edhi dvipade a catupade || rdray rudra pratham na eti | reho devn patiraghni-ynm | nakatramasya havi vidhema | m na prajg rrian-mota vrn - | heti rudrasya pario vaktu | rdr nakatra juatg havirna | pramucamnau duritni viv | apghaag-sannudat-martim || punarno devyaditi sspotu | punar-vasna punaret yajam | punarno dev abhiyantu sarve | puna punarvo havi yajma | ev na devyaditir-anarv | vivasya bhartr jagata pratih | punarvas havi vardhayant | priyam devnm-apyetu` ptha || bhaspati prathama jyamna | tiyam nakatramabhi sambabhva | reho devn ptansu-jiu | dio'nu sarv abhayanno astu | tiya purastduta madhyato na | bhaspatirna pariptu pact - | bdhetn-dveo abhaya kutm | suvryasya patayasyma || idag sarpebhyo havirastu juam | re yemanu-yanti ceta | ye antarika pthiv kiyanti | te na ssarpso havamgamih - | ye rocane sryasypi sarp - | ye diva devmanu-sacaranti | yea-mare anuyanti kmam | tebhya ssarpebhyo madhuma-jjuhomi || upaht pitaro ye maghsu | mano-javasa ssukta ssukty - | te no nakatre havam-gamih - | svadhbir-yaja prayata juantm | ye agnidagdh ye'nagnidagdh - | ye'mulloka pitara , kiyanti | yggca vidmaygm u ca na pravidma | maghsu yajag suktam juantm || gav pati phalgun-nmasi tvam | tadaryaman varuamitra cru | ta tv vayag sanitrag sannm | jv jvanta-mupa saviema | yenem viv bhuvanni sajit | yasya dev anu-sayanti ceta | aryam rj'jarastu vimn - | phalgun-nmabho roravti || reho devnm bhagavo bhagsi | tatv vidhu phalgun-stasya vittt - | asmabhya katrama-jarag suvryam | goma-davava-dupa-sannude`ha |

bhagoha dt bhaga itpradt | bhago dev phalgun-rvivea | bhagasyetta prasava gamema | yatra devai ssadhamda madema || ytu deva ssavito-paytu | hirayayena suvt rathena | vahan,` hastag subhag vidma-npasam | prayacchanta papuri puyamaccha | hasta prayaccha tvamta vasya | dakiena prati-gbhma enat .| dtramadya savit videya | yo no hastya prasuvti yajam || tva nakatra-mabhyeti citrm | subhag sasayuvatig rcamnm | niveayan-namtn-martyggca | rpi pigan bhuvanni viv | tannastva tadu citr vicam | tannakatra bhrid astu mahyam | tanna praj vravatg sanotu | gobhirno avai ssamanaktu yajam || vyur-nakatra-mabhyeti niym | tigmago vabho roruva | samrayan bhuvan mtariv | apa dvegsi nudat-mart - | tanno vyastadu niy otu | tannakatra bhrid astu mahyam | tanno devso anujnantu kmam | yath tarema duritni viv || dramasma-cchatravo yantu bhth - | tadindrgn kutm tadvikhe | tanno dev anumadantu yajam | pact purastda-bhayanno astu | nakatr-madhipatn vikhe | rehvindrgn bhuvanasya gopau | vica-atrnapa-bdhamnau | apakudha-nnudat-martim || pr pacduta pr purastt | unmadhyata paurams jigya | tasy dev adhisa-vasanta | uttame nka iha mdayantm | pthv suvarc yuvati sajo | pauramsyuda-gccho-bhamn | pyyayant duritni viv | uru duh yajamnya yajam | ddhysma havyair-namaso-pasadya | mitra deva mitradheya no astu | anrdhn havi vardhayanta | ata jvema arada savr - | citram nakatra-mudagt-purastt | anrdh sa iti yadvadanti | tanmitra eti pathibhir-devaynai | hirayayair-vitatair-antarike || indro jyeh-manu nakatrameti | yasmin vtra vtra trye tatra | tasminvaya-mamta duhn - | kudhantarema duriti duriim | purandarya vabhya dhave | ahya saha-mnya mhue | indrya jyeh madhuma-dduhn | uru kotu yajamnya lokam || mla praj vravat videya | parcyetu nirti parc | gobhir-nakatra paubhi ssamaktam | aharbhydya-jamnya mahyam | aharno adya suvite dadhtu | mla nakatramiti yadvadanti | parc vc nirti nudmi | iva prajayai ivamastu mahyam || y divy pa payas sambabhvu | y antarika uta prthivry - | ysm-ah anuyanti kmam | t na pa agg syon bhavantu |

yca kpy yca ndy ssamudriy | yca vaiant-ruta prsacry - | ysm-ah madhu bhakayanti | t na pa agg syon bhavantu || tanno vive upa vantu dev - | tadah abhisa-yantu yajam | tannakatra prathat paubhya | kir-vir-yajamnya kalpatm | ubhr kany yuvataya ssupeasa | karmakta ssukto vryvat - | vivn devn , havi vardhayant - | ah kma-mupyantu yajam || yasmin brahm-bhyajayat-sarvametat . | amuca lokami-damca sarvam | tanno nakatra-mabhiji-dvijitya | riya dadhtva-hya-mnam | ubhau lokau brahma sajitemau | tanno nakatra-mabhiji-dvicam | tasmin-vaya ptan ssajayema | tanno devso anujnantu kmam || vanti roma-mtasya gopm | puymasy upaomi vcam | mah dev viupatn-majrym | pratc meng havi yajma | tredh viu-rurugyo vicakrame | mah diva pthivm-antarikam | tacchroaiti-rava icchamn | puyagg loka yajamnya kvat || aau dev vasavasso-mysa | catasro devra-jar ravih - | te yaja pntu rajasa purastt | savatsara-mamtagg svasti | yaja na pntu vasava purastt | dakiato'bhiyantu ravih - | puya nnakatra-mabhi savima | m no artir-aghaags'gann || katrasya rj varuo'dhirja | nakatrg atabhiag-vasiha | tau devebhya kuto drghamyu | atag sahasr bheajni dhatta | yajanno rj varua upaytu | tanno vive abhi sayantu dev | tanno nakatrag atabhiag-juam | drghamyu pratirad-bheajni || aja ekap-dudagt-purastt | viv bhtni prati modamna | tasya dev prasava yanti sarve | prohapadso amtasya gop - | vibhrjamna ssamidh na ugra | 'ntarika-maruha-dagandym | tag srya devama-jameka-pdam | prohapadso anuyanti sarve || ahir-budhniya pratham na eti | reho devn-muta mnum | ta brhma ssomap ssomysa | prohapadso abhir-akanti sarve | catvra ekamabhi karma dev - | prohapad sa iti yn vadanti | te budhniya pariadyagg stuvanta | ahig rakanti namaso-pasadya || p revatyan-veti panthm | puipat paup vjabastyau | imni havy prayat ju | sugairno ynai-rupayt yajam | kudrn pan rakatu revat na | gvo no avg anvetu p | annag rakantau bahud virpam | vjag sanut yajamnya yajam || tadavin-vava-yujo-paytm | ubha-gamihau suyamebhir-avai | sva nakatrag havi yajantau | madhv-sampktau yaju samaktau | yau devn bhiajau havya-vhau | vivasya dta-vamtasya gopau|

tau nakatra jujuo-paytm | namo'vibhy kumo'vayugbhym || apa ppmna bharar-bharantu | tadyamo rj bhagavn , vicam | lokasya rj mahato mahn hi | suga na panth-mabhaya kotu | yasmi nnakatre yama eti rj | yasmi-nnenama-bhyaicanta dev - | tadasya citrag havi yajma | apa ppmna bharar-bharantu || nivean sagaman vasn viv rpi vasnyve-ayant | sahasrapoag subhag rar s na gan-varcas savidn || yatte dev adadhur-bhga-dheya-mamvsye sa-vasanto mahitv | s no yaja piphi viva-vre rayinno dhehi subhage suvram || 28 nsadsya sktam || nsadsya sktam || g 10|129|| nsadsnno sadst tadn nsdrajo no vyom paro yat | kimvarva kuha kasya armannambha kimsdgahana gabhra || na mtyursdamta na tarhi na rtry ahna st praketa | ndavta svadhay tadeka tasmddhnyanna para ka cansa || tama st tamas gahanagne'praketa salila sarvam idam | tucchyenbhvapihita yadst tapasastanmahinjyataika || kmastadage samavartatdhi manaso reta prathama yadst | sato bandhumsati niravindan hdi pratpy kavayo man || tiracno vitato ramire madha svids3 dupari svids3t | retodh san mahimna santsvadh avastt prayati parastt || ko addh veda ka iha pracocat kuta jt kuta iya visi | arvrgdav asya visarjanen'th ko vedayata babhva || iya visiryati babhva yadi v dadhe yadi v na | asydhyaka parame vyomantso aga veda yadi v na veda || om nti nti nti || 29 agni sktam || agni skta || om agnim e purohita yajasya devam tvijam | hotra ratnadhtamam || agni prvebhir ibhir yo ntanair uta | sa deveha vakati ||

agnin rayim anavat poam eva dive-dive | yaasa vravattamam || agne ya yajam adhvara vivata paribhr asi | sa id deveu gacchati || agnir hot kavikratu satya citra-ravastama | devo devebhir gamat || yad aga due tvam agne bhadra kariyasi | tavet tat satyam agira || upa tvgne dive-dive dovastar dhiy vayam | namo bharanta emasi || rjantam adhvar gopm tasya ddivim | vardhamna sve dame || sa na piteva snave'gne spyano bhava | sacasv na svastaye || om nti nti nti || 30 pthiv sktam || pthiv sktam || tb 2|8|4|6-8 || mah nu dyv-pthiv iha jyehe | ruc bhavatg ucayadbhirarkai || yats varihe bhat viminvan | nvadbhyo'k paprathno-bhirevai | pra prvaje pitarnavyasbhi | grbhi kudhvag sadane tasya | no dyv-pthiv daivyena | janena yta mahi v vrtham | sa ime dyv-pthiv jajna | urv gabhre rajas sumeke | avagge dhra acy samairat || bhri dve acarant carantam | padvanta garbha-mapad dadhte | nitya na snu pitrorupasthe | ta piptag rodas satyavcam | ida dyv-pthiv satyamastu | pitarmtar-yadihopa-bruve vm | bhta devn-mavame avobhi |

vidymea vjana jradnum | urv pthv bahule dre ante | upabruve namas yaje asmin | dadhte ye subhage supratrt | dyv rakata pthiv no abhvt | om nti nti nti 31 oadhi sktam || oadh sktam || ts 4 | 2 | 6 y jt oadhayo devebhya-striyuga pur | mandami babhru-mahag ata dhmni sapta ca || ata vo amba-dhmni sahasra-muta vo ruha | ath atakratvo yyamima me agada kta || pupvat prasvat phalin-raphal uta | av iva sajitva-rrvrudha prayiava || oadhriti mtarastadvo devrupa bruve | rapgsi vidhnatrita rapa-ctayamn || avatthe vo niadana para vo vasati kt | gobhja itkil'satha yathsanavatha pruam || yadaha vjayannim auadhrhasta dadhe | tm yakmasya nayati pur jvagbho yath || nik-tirnma vo mt'th yyagg stha sakt | sar patatri sthana yad-mayati nikta || any vo anyma-vatvany 'nyasy up 'vata | t sarv oadhaya sa vidn ida me pr 'vat vaca || ucchum oadhn gvo gohdiverate | dhanag saniyant-nmtmna tava pru || ati viv parih stena iva vrajamakram | oadhaya pr'cucya-vuryatki ca tanuvg rapa || y- sta tasthu-rtmna y viviu paruparu | tste yakma vi bdhant-mugro madhyama-riva || ska yakma pra pata yenena kikid-vin | ska vtasya dhrjy ska naya nihkay || avvatg somavat-mrjayant-mudojasam | vithsi sarv oadhrasm ariattaye ||

y phalinry aphal apup yca pupi | bhaspati-prastst no mucantvag-hasa || y oadhaya somarj pravi pthiv-manu | ts tvamasyu-ttam pra o jvtave suva || avapatant-radandiva oadhaya pari | ya jvamana-vmahai na sa riyti prua || ycedamupa-vanti yca dra pargat | iha sagatya t sarv asmai sa datta bheajam || m vo riatkha-nit yasmai c'ha khanmi va | dvipa-ccatupada-smkag sarva-mastvanturam || oadhaya sa vadante somena saha rj | yasmai karoti brhmaastag rjan praymasi || om nti nti nti || 32 pit sktam || pit sktam || || yajurveda sahit 2 | 6| 12 || uantastv havmaha uanta samidhmahi | uannuata vaha pitn havie attave || 1 || tvag soma pracikito mana tvag rajihamanu rei panthm | tava prat pitaro na indro deveu ratnama-bhajanta dhr || 2 || tvay hi na pitara soma prve karmai cakru pavamna dhr | vanvannavta paridg-raporu vrebhi-ravairmaghav bhav na || 3 || tvag soma pitbhi savidno'nu dyv-pthiv tatantha | tasmai ta indro havi vidhema vayagg syma patayo raym || 4 || agnivtt pitara eha gacchata sada sada sadata suprataya | att havgi prayatni barhiyath rayig sarvavra dadhtana || 5 || barhiada pitara tyarvgim vo havy cakm juadhvam | ta gat'vas antamen'th'smabhyag a yorarapo dadhta || 6 || 'ha pitnthsuvi-datrgm avithsi napta ca vikramaa ca vio | barhiado ye svadhay sutasya bhajanta pitvasta ih''gamih || 7 || upaht pitara somyso barhiyeu nidhiu priyeu | ta gamantu ta iha ruvantvadhi bruvantu te avantvasmn || 8 || udrat-mavara utparsa unmadhyam pitara somysa | asu ya yura-vk tajste no'vantu pitaro haveu || 9 || ida pitbhyo namo astvadya ye prvso ya uparsa yu |

ye prthive rajasy niatt ye v nnag suvjansu viku || 10 || adh yath na pitara parsa pratnso agna tam-u | ucdaya-nddhiti-mukthasa km bhindanto arurapa vrann || 11 || yadagne kavyavhana pitn yakyt-vdha | pra ca havyni vakyasi devebhyaca pitbhya || 12 || tvamagna ito jtavedo 'vddhavyni surabhi ktv | prd pitbhya svadhay te akannaddhi tva deva prayat havgi || 13 || mtal kavyairyamo agirobhir-bhaspatir-kvabhirv-vdhna | yg-ca dev vvdhurye ca devnthsvhn ye svadhay'nye madanti || 14 || ima yama prastaram hi sdgi-robhi pitbhi savidna | tv mantr kaviast vahantven rjan havi mdayasva || 15 || agirobhir gahi yajiyebhir-yama vairpairiha mdayasva | vivasvantag huve ya pit te'smin yaje barhiy niadya || 16 || agiraso na pitaro navagv atharvo bhgava somysa | te vayag sumatau yajiyn-mapi bhadre saumanase syma || 17 || nti nti nti || 33 mttika sktam || mttika sktam || bhmir-dhenurdhara lokadhrii | uddht'si varhea kena ata-bhun | mttikehana me ppa yanmay dukta ktam | mttike brahmadatt'si kyapen-bhimantrit | mttike dehi me pui tvayi sarva pratihitam || mttike pratihite sarva tanme niruda mttike | tay hatena ppena gacchmi param gatim || om nti nti nti || 34 go sktam || gau sktam || rigveda saht 6 | 28 || gvo agmann uta bhadram akran sdantu gohe raayantv asme | prajvat pururp iha syur indrya prvr uaso duhn - || indro yajvane pate ca ikaty uped dadti na svam muyati | bhyobhyo rayim id asya vardhayann abhinne khilye ni dadhti devayum || na t naanti na dabhti taskaro nsm mitro vyathir dadharati | dev ca ybhir yajate dadti ca jyog it tbhi sacate gopati saha || na t arv reukako anute na sasktatram upa yanti t abhi | urugyam abhaya tasya t anu

gvo martasya vi caranti yajvana || gvo bhago gva indro me acchn gva somasya prathamasya bhaka | im y gva sa jansa indra icchmd dhd manas cid indram || yya gvo medayath ka cid arra cit kuth supratkam | bhadra gha kutha bhadravco bhad vo vaya ucyate sabhsu || prajvat syavasa riant uddh apa suprape pibant | m va stena ata mghaasa pari vo het rudrasya vjy - || upedam upaparcanam su gopa pcyatm | upa abhasya retasy upendra tava vrye || om nti nti nti || 35 raddh sktam || raddh sktam || g sahit 10 | 151 || raddh kmyan i | raddh devat | anuup chanda || raddhaygni samidhyate radhay hyate havi | raddh bhagasya mrdhani vacas vedaymasi || priya raddhe dadata priya raddhe didsata | priya bhojeu yajvasvida ma udita kdhi || yath dev asureu raddh-mugneu cakrire | eva bhojeu yajvasva-smka-mudita kdhi || raddh dev yajamn vyugop upsate | raddh hdayya1 ykty raddhay vindate vasu || raddh prtar-havmahe raddh madhyandina pari | raddh sryasya nimruci raddhe raddhpayeha na || om nti nti nti || 36 vivha sktam || vivaha sktam || satyeno-ttabhit bhmi sryeottabhit dyau -| tenditys tihanti divi somo adhi rita || somendity balina somena pthiv mah | atho nakatrm em upasthe soma hita || somam manyate papivn yat sampianty oadhim | soma yam brahmo vidur na tasynti ka cana || cchadvi-dhnair gupito brhatai soma rakita |

grvm ic chvan tihasi na te anti prthiva || yat tv deva prapibanti tata pyyase puna | vyu somasya rakit samnm msa kti || raibhy sd anudey nras nyocan | sryy bhadram id vso gthayaiti pariktam || cittir upabarhaa cakur abhyajanam | dyaur bhmi koa sd yad ayt sry patim || stom san pratidhaya kurra chanda opaa | sryy avin vargnir st purogava || somo vadhyur abhavad avinstm ubh var | sry yat patye asantm manas savitdadt -|| mano asy ana sd dyaur sd uta cchadi | ukrv anavhv st yad ayt sry gham || ksmbhym abhihitau gvau te smanv ita | rotra te cakre st divi panth carcra || uc te cakre yty vyno aka hata | ano manasmaya sryrohat prayat patim || sryy vahatu prgt savit yam avsjat .| aghsu hanyante gvo 'rjunyo pary uhyate || yad avin pcchamnv ayta tricakrea vahatu sryy | vive dev anu tad vm ajnan putra pitarv avta p || yad ayta ubhas pat vareya srym upa | kvaika cakra vm st kva derya tasthathu || dve te cakre srye brahma tuth vidu | athaika cakra yad guh tad addhtaya id vidu || sryyai devebhyo mitrya varuya ca | ye bhtasya pracetasa ida tebhyo 'kara nama || prvpara carato myayaitau i krantau pari yto adhvaram | vivny anyo bhuvanbhicaa tr anyo vidadhaj jyate puna || navo-navo bhavati jyamno 'hn ketur uasm ety agram | bhga devebhyo vi dadhty yan pra candrams tirate drgham yu || sukiuka almali vivarpa hirayavara suvta sucakram | roha srye amtasya loka syonam patye vahatu kuva || ud rvta pativat hy e3 vivvasu namas grbhir e | anym iccha pitada vyakt sa te bhgo janu tasya viddhi || ud rvto vivvaso namase mahe tv | anym iccha prapharvya1 sa jym paty sja ||

ankar java santu panth yebhi sakhyo yanti no vareyam | sam aryam sam bhago no ninyt sa jspatya suyamam astu dev -|| pra tv mucmi varuasya pd yena tvbadhnt savit sueva | tasya yonau suktasya loke 'ri tv saha paty dadhmi || preto mucmi nmuta subaddhm amutas karam | yatheyam indra mhva suputr subhagsati || p tveto nayatu hastaghyvin tv pra vahat rathena | ghn gaccha ghapatn yathso vain tva vidatham vadsi || iha priyam prajay te sam dhyatm asmin ghe grhapatyya jghi | en paty tanva1 sa sjasvdh jivr vidatham vadtha || nlalohitam bhavati ktysaktir vy ajyate | edhante asy jtaya patir bandheu badhyate || par dehi mulyam brahmabhyo vi bhaj vasu | ktyai padvat bhtvy jy viate patim || arr tanr bhavati ruat ppaymuy | patir yad vadhvo3 vsas svam agam abhidhitsate || ye vadhva candra vahatu yakm yanti jand anu | punas tn yajiy dev nayantu yata gat -|| m vidan paripanthino ya sdanti dampat | sugebhir durgam attm apa drntv artaya || sumagalr iya vadhr im sameta payata | saubhgyam asyai dattvythsta vi paretana || tam etat kaukam etad aphavad viavan naitad attave | sry yo brahm vidyt sa id vdhyam arhati || asana viasanam atho adhivikartanam | sryy paya rpi tni brahm tu undhati || gbhmi te saubhagatvya hastam may paty jaradair yathsa | bhago aryam savit purandhir mahya tvdur grhapatyya dev -|| tm pa chivatamm erayasva yasym bjam manuy3 vapanti | y na r uat virayte yasym uanta praharma epam || tubhyam agre pary avahan sry vahatun saha | puna patibhyo jy d agne prajay saha || puna patnm agnir add yu saha varcas | drghyur asy ya patir jvti arada atam || soma prathamo vivide gandharvo vivida uttara | ttyo agni e patis turyas te manuyaj -|| somo dadad gandharvya gandharvo dadad agnaye |

rayi ca putr cdd agnir mahyam atho imm || ihaiva stam m vi yaua vivam yur vy anutam | krantau putrair naptbhir modamnau sve ghe || na praj janayatu prajpatir jarasya sam anaktv aryam | adurmagal patilokam via a no bhava dvipade a catupade || aghoracakur apatighny edhi iv paubhya suman suvarc | vrasr devakm syon a no bhava dvipade a catupade || im tvam indra mhva suputr subhag ku | dasym putrn dhehi patim ekdaa kdhi || samrj vaure bhava samrj varvm bhava | nanndari samrj bhava samrj adhi devu || sam ajantu vive dev sam po hdayni nau | sam mtariv sa dht sam u der dadhtu nau || 37 iva sakalp atha ivasakalpa om yeneda bhta bhuvana bhaviyat pari-ghtam-mtena sarvam | yena yajastryate saptahota tanme mana iva-sakalpamastu || yena karmi pracaranti dhr yato vc manas cruyanti | yatsammita mana sacaranti prina stanme mana iva-sakalpamastu || yena karm-yapaso manio yaje vanti vidatheu dhr | yada-prva yatkamanta prajn tanme mana iva-sakalpamastu || yatprajna muta ceto dhtica yajjoti ratna-ramta prajsu | yasmnna rite kicana karma kriyate tanme mana iva-sakalpamastu || sura-thiravani vaya manuynme niyute paubhit-vjinvn | htpravia yadacara yaviha tanme mana iva-sakalpamastu || yasmi-nncasm-yajgi yasmin-pratih raan-bhvibhr | yasmigg-cittag sarva-mota prajnn tanme mana iva-sakalpamastu || yadatra aha triatag suvrya yajasya guhya nava-nva myyam | daa paca trigata yatpara tanme mana iva-sakalpamastu ||

yajjgrato dra-mudaiti sarva tatsuptasya tathaiveti | dragama jyoti jyotireka tanme mana iva-sakalpamastu || yeneda viva jagato babhva ye devavi-mahato jtaveda - | tadevgni-stadv'yustat-srya-stadu candram stanme mana ivasakalpamastu || yena dyau pthiv cntarika ca ye parvat pradio diaca | yeneda jagadvypta prajn tanme mana iva-sakalpamastu || ye mano hdaya ye ca dev ye divy po ye sryarami | te rotre caku sacaranta tanme mana iva-sakalpamastu || acintya c prameya ca vyakt-vyakta para ca yat . | skmt skmatara jeya tanme mana iva-sakalpamastu || ek ca daa ata ca sahasra cyuta ca | niyata ca prayuta crbuda ca nyarbuda ca samudraca madhya cntaca parrdhaca tanme mana iva-sakalpamastu || ye paca pacdaa atag sahasra-mayuta-nnyarbuda ca | ye agnicitte-akastg arra tanme mana iva-sakalpamastu || ved-hameta purua mahntam ditya-vara tamasa parastt | yasya yonin pari-payanti dhr stanme mana iva-sakalpamastu || yasyaita dhra punanti kavayo brahma-meta tv vu-tamindum | sthvara jagama dyaurka tanme mana iva-sakalpamastu || part-paratara brahma tatpart-parato hari | yatpart-parato'dha tanme mana iva-sakalpamastu || parat-paratara caiva tatpar ccaiva yatparam | yatparat-parato jeya tanme mana iva-sakalpamastu || y veddiu gyatr sarva-vyp mahevar |

gyaju smtharvaica tanme mana iva-sakalpamastu || yo vai deva mahdeva pryuta praava uci | ya sarve sarvavedaica tanme mana iva-sakalpamastu || prayata praavo-kra praava puruottamam | omkra praavtmna tanme mana iva-sakalpamastu || yo'sau sarveu vedeu pahyate hyaya-mvara | akyo nirguo hytm tanme mana iva-sakalpamastu || go bhirjua dhanena hyyu ca balena ca | prajay paubhi pukarka tanme mana iva-sakalpamastu || tryambaka yajmahe sugandhi pui-vardhanam | urv-rukamiva bandhann-mtyor mukya m'mtt tanme mana ivasakalpamastu || kailsa-ikhare ramye ankarasya ivlaye | devatstatra modanti tanme mana iva-sakalpamastu || kailsa ikhar vsa himavad-girigayay | nlakaha trinetre ca tanme mana iva-sakalpamastu || vivata-cakuruta vivato mukho vivato hasta uta vivataspt - | sambhubhy-nnamati sampata trairdyv-pthiv janayan deva eka stanme mana iva-sakalpamastu || caturo vedna dhyt sarvastramaya vidu | itihsa-purnn tanme mana iva-sakalpamastu || m no mahnta-muta m no arbhaka m na ukanta-muta m na ukitam | m no'vadh pitara mota mtara priy mnastanuvo rudra rria stanme mana iva-sakalpamastu || m nastoke tanaye m na yui m no gou m no aveu rria |

vrn m no rudra bhmito'vadhir-havimanto namas vidhema te tanme mana iva-sakalpamastu || tag satya para brahma purua ka pigalam | rdhvareta virpka vivarpya vai namo nama stanme mana ivasakalpamastu || kadrudrya pracetase mhuamya tavyase | vocema antama hde | sarvo hyea rudrastasmai rudrya namo astu tanme mana iva-sakalpamastu || brahmajajna prathama purast-dhvis-mata suruco vena va | sa budhniy upam asya vih sataca yoni-masataca viva stanme mana iva-sakalpamastu || ya prato nimiato mahit-vaika idrj jagato babhuva | ya e asya dvipada-catupada kasmai devya havi vidhema tanme mana iva-sakalpamastu || ya tmad balad yasya viva upsate praia yasya dev - | yasya chymta yasya mtyu kasmai devya havi vidhema tanme mana iva-sakalpamastu || yo rudro agnau yo apsu ya oadhu yo rudro viv bhuvan-vivea tasmai rudrya namo astu tanme mana iva-sakalpamastu || gandhadvr durdhar nityapu karim | varg sarva bhutn tmi-hopahvaye riya tanme mana ivasakalpamastu || namaka camaka caiva purua-skta ca yadvdu | mahdeva ca tattulya tanme mana iva-sakalpamastu || ya idag iva-sakalpag sad dhyyanti brahma - | te para moka gamiyanti tanme mana iva-sakalpamastu || om nti nti nti || 38 bhadra sktam

|| no bhadr sktam || no bhadr kratavo yantu vivato'dabdhso apartsa udbhida | dev no yath sadam id vdhe asann apryuvo rakitro dive-dive || devnm bhadr sumatir jyat devn rtir abhi no ni vartatm | devn sakhyam upa sedim vaya dev na yu pra tirantu jvase || tn prvay nivid hmahe vayam bhagam mitram aditi dakam asridham | aryamaa varua somam avin sarasvat na subhag mayas karat || tan no vto mayobhu vtu bheaja tan mt pthiv tat pit dyau ,| tad grva somasuto mayobhuvas tad avin uta dhiy yuvam || tam na jagatas tasthuas pati dhiyaji`nvam avase hmahe vayam | p no yath vedasm asad vdhe rakit pyur adabdha svastaye || svasti na indro vddharav svasti na p vivaved | svasti nas trkyo arianemi svasti no bhaspatir dadhtu || padav maruta pnimtara ubha yvno vi-datheu jagmaya | agnijihv manava sracakaso vive no dev avas gamann iha || bhadra karebhi uyma dev bhadram payemkabhir yajatr ,| sthirair agais tuuvsas tanbhir vy aema devahita yad yu || atam in nu arado anti dev yatr na cakr jarasa tannm |putrso yatra pitaro bhavanti m no madhy rriatyur ganto || aditir dyaur aditir antarikam aditir mt sa pit sa putra | vive dev aditi paca jan aditir jtam aditir janitvam || om nti nti nti || 39 brahma sktam || brahma sktam || brahma-jajna prathama purastt | vi smata suruco vena va | sa budhniy upam asya vih -| sataca yoni-masataca viva || pit virjm-abho raym -| antarika vivarpa vivea | tamarkair-abhyarcanti vathsam | brahma santa brahma vardhayanta || brahma devna-janayat .| brahma vivamida jagat . | brahmaa, katra nirmitam | brahma brhmaa tman || antarasmi-nnime lok - | antarvivamida jagat . | brahmaiva bhtn jyeham | tena ko'rahati spardhitum || brahman dev-straya-strigat .| brahma-nnindra prajpati | brahman ha viv bhtni | nvvnta samhit || catasra pracaran-tvagnaya | ima no yaja nayatu prajnann .|

ghta pinva-nnajarag suvram | brahma samid-bhava-tyhutnm -|| 40 mantra pupam || mantra pupam || yo'p pupa veda| pupavn prajvn paumn bhavati | candram v ap pupam | pupavn prajvn paumn bhavati | ya eva veda | yo'pmyatana veda | yatanavn bhavati || 1|| agnirv apmyatanam| yatanavn bhavati | yo'gneryatana veda | yatanavn bhavati | po v agneryatanam | yatanavn bhavati | ya eva veda | yo'pmyatana veda | yatanavn bhavati || 2|| vyurv apmyatanam| yatanavn bhavati | yo vyoryatana veda | yatanavn bhavati | po vai vyoryatanam| yatanavn bhavati | ya eva veda | yo'pmyatana veda | yatanavn bhavati || 3|| asau vai tapannapmyatanam| yatanavn bhavati | yo'muya tapata yatana veda | yatanavn bhavati | po v amuya tapata yatanam| yatanavn bhavati | ya eva veda | yo'pmyatana veda | yatanavn bhavati || 4|| candram v apmyatanam | yatanavn bhavati | yacandramasa yatana veda | yatanavn bhavati | po vai candramasa yatanam| yatanavn bhavati | ya eva veda | yo'pmyatana veda | yatanavn bhavati || 5|| nakatri v apmyatanam| yatanavn bhavati | yo nakatr-myatana veda| yatanavn bhavati | po vai nakatr-myatanam| yatanavn bhavati | ya eva veda | yo'pmyatana veda| yatanavn bhavati || 6|| parjanyo v apmyatanam| yatanavn bhavati | ya parjanyasyyatana veda | yatanavn bhavati | po vai parjanyasy''yatanam| yatanavn bhavati | ya eva veda | yo'pmyatana veda | yatanavn bhavati || 7|| savatsaro v apmyatanam| yatanavn bhavati | yassavatsarasyyatana veda | yatanavn bhavati | po vai savatsarasyyatanam | yatanavn bhavati | ya eva veda| yo'psu nva pratihit veda | pratyeva tihati || 8|| rjdhirjya prasahya shine | namo vaya vairavaya kurmahe | sa me kmn kma kmya mahya | kmevaro vai ravao dadatu | kuberya vai ravaya | mahrjya nama || tadbrahma | tadvyua | tadtm | tatsatyam | tatsarvam | tatpuror-nama || antacarati bhteu guhy vivamrtiu | tva yajastva vaa-krastvam-indrastvag rudrastva viustva brahma

tva prajpati | tva tadpa po jyot raso'mta brahma bhrbhuva suvarom || 41 sannys sktam || sannys skta || na karma na prajay dhanena tygenaike amtatva-mnasu | parea nka nihita guhy vibhrjade-tad-yatayo vianti || vednta-vijna sunicitrth sannysa yogd-yataya-uddha-sattv | te brahma-loke tu parnta-kle parmtt-parimucyanti sarve || dahra vippa parame'ma bhta yat-puarka pura-madhyasaggastham | tatrpi dahra gagana viokas-tasmin yad-antas-tad-upsitavyam || yo veddau svara prokto vednte ca pratiita | tasya prakti-lnasya ya para-sa mahevara || om nti nti nti || 42 rvda mantr || rvda mantram || navonavo bhavati jyamno'hn keturu-asmet-yagre | bhga devebhyo vi dadh-tyyan pra candram-stirati drdhamyu || ata-mna bhavati atyu puruaa-tendriya yuye-vendriye prati-tihati || sumaga-lriya vadh-rimga sameta-payata | saubh-gyamasyai datv ythsta vipare-tana || im tvam-indram-hvassu-putrag subhag kuru | dasy putrn-dhehi patim-ekdaa kdhi || katrasya rj varuo'dhirja | nakatr-g ata-bhiag-vasiha | tau devebhya kuto drdhamyu ||

atya svhetyha | atyurvai purua-atavrya | yureva vryama-varundhe | sahasrya-svhetyha | yurvai sahasra | yurev varundhe | sarvasmai svhetyha | apari-tamev varundhe || reyo-vasya yadh-sambhta bhta | citra ketu prabh nbhndhsambhn | jyoti-mgasteja-svnta-pagasta panna-bhitapan | rocano rocamna-obhana-obhamna kalya || r-varcasya-myuya-mrogyamvidht obhamna mahyate | dhnya dhana pau bahuputralabha atasavatsara dghamyu || 43 caturveda paryaam || veda pryaam || hari om agnime purohita yajasya devamtvijam | hotra ratna-dhtamam || hari om hari om || ietvor-je tv vyava-sthop-yava-stha devo va savit prrpayatu rehatamya karmae || hari om hari om || agna yhi vtaye gno havya-dtaye | ni hot satsi barhii || hari om hari om || anno devi rabhiaya po-bhavantu ptaye | a yo rabhi sravantu na || hari om hari om || sa viureva bhavati sa viu reva bhavati | omityagre vyharet - | nama iti pact - | nrya-yetyuparit - | omitye-kkaram | nama iti dve akare | nrya yeti packari | etadvai nryaa-sykara padam | yo ha vai nryaa-sykara pada-madhyeti | anu-pabruva ssarva-myureti | vindate prjpatyag ryaspoa gaupatyam | tato'mtatva-manute tato'mtatvamanuta iti | ya eva veda | ityupaniat . || hari o || 44 ivopsana mantr || ivopsana mantr || om nidhana-pataye nama| om nidhana-patntikya nama | om rdhvya nama | om rdhva-ligya nama | om hirayya nama | om hiraya-ligya nama om suvarya nama | om suvara-ligya nama | om divyya nama | om divya-ligyanama | om bhavya nama | om bhava-ligya nama |

om arvya nama | om arva-ligya nama | om ivya nama | om iva-ligya nama | om jvalya nama | om jvala-ligya nama | om tmya nama | om tma-ligya nama | om paramya nama | parama-ligya om nama | etat somasya sryasya | sarva-ligagg | sthpayati | pi-mantra pavitram || om sadyojta prapadymi sadyojtya- vai namo nama | bhave bhave nti bhave bhavasvam | bhavodbhavya nama || (West) vmadevya namo jyehya nama-rehya namo rudrya nama | klya nama kalavikaraya namo balavikaraya namo balya namo balapramathanya namas | sarvabhtadamanaya namo manonmanya nama || (North) aghorebhyo'tha ghorebhyo ghora-ghora-tarebha | sarvebhyas-sarvasarvebhyo namaste astu rudrarpebhya || (South) tat-puruya vidmahe mahdevya dhmahi | tanno rudra pracodayt || (East) nas-sarva-vidyna-mvaras-sarva-bhtnm | brahm-dhipatir-brahmao'dhipatir-brahm ivo me astu sad-ivom || (Center: This form of Lord Shiva is said to face upwards) namo hiraya-bhave hiraya-varya hiraya-rpya | hiraya-pataye'mbik-pataya umpataye pau-pataye namo nama || tag satya para brahma purua ka-pigalam | rdhvareta virpka viva-rpya vai namo nama || sarvo vai rudra-stasmai rudrya namo astu | puruo vai rudra-ssanmaho namo nama | viva bhta bhuvana citra bahudh jta jyamna ca yat | sarvo hyea rudra-stasmai rudrya namo astu || kadrudrya pracetase mhuamya tavyase | vo cema antamag hde | sarvo hyea rudra-stasmai rudrya namo astu || 45 sarpa sktam || sarpa sktam || namo astu sarpebhyo ye ke ca pthiv-manu | ye antarike ye divi tebhya sarpebhyo nama || ye'dorocane divo ye v sryasya ramiu |

yemapsu sada kta tebhya sarpebhyo nama || y iavo ytu-dhnn ye vo vanaspatig -ranu | ye v'vaeu erate tebhya sarpebhyo nama || idag sarpebhyo havirastu juam | re yemanu-yanti ceta | ye antarika pthiv kiyanti | te na sarpso havamgamih || ye rocane sryasypi sarp | ye diva devmanu sacaranti | yemre anuyanti kmam | tebhya sarpebhyo madhu-majjuhomi || nighvaira-samyutai - | klair haritva-mpannai - | indr-y hi sahasrayuk, | agnir-vibhri-vasana, | vyu veta-sikadruka | savathsaro vi-varai | nity-ste'nucarstava || subrahmayog subrahmayog subrahmayo || om nti nti nti || 46 pacmta mantr || pacmtam || || dadhi || dadhi-krvio akria jior-avasya vjina | surabhi no mukh karat-pra a yugi triat . || dadhikr avas pacak srya iva jyoti pastatna | sahasras atas vjarv paktu madhv-samimim vacggsi || || madhu || madhu vt tyate madhu karanti saindhava | madhvna ssanto-adh - || madhunakta-mutoasi madhu-matpthivag rja | madhu dyaurrastu na pit || madhu-manno vanaspatir-madhu-mg satu sraya | mdhvrgavo bhavantu na || || ghta || ukramasi jyotirasi tejosi devo va savitot-puntva-cchidrea pavitrea vaso sryasya ramibhi ||

|| arkara || svdu pavasva divyya janmane svdur-indrya suhav-tunmne | svdur-mitrya varuya vyave bhaspataye madhumg adbhya || || kra || pyyasva sametu te vivata ssoma viyam | bhav vjasya sagathe || || uddha jla || om bhr bhuva ssuva | om tat savitur vareya bhargo devasya dhmahi | dhiyo yo na pracodayt || 47 pacagavya mantr || paca gavyam || || dadhi || dadhi-krvio akria jior-avasya vjina | surabhi no mukh karat-pra a yugi triat . || dadhikr avas pacak srya iva jyoti pastatna | sahasras atas vjarv paktu madhv-samimim vacggsi || || ghta || ukramasi jyotirasi tejosi devo va savitot-puntva-cchidrea pavitrea vaso sryasya ramibhi || || gaumaya ca || gandhadvr durdhar nityapu karim | varg sarva bhtn tmi-hopahvaye riyam || || gau mutra || om bhr bhuva ssuva | om tat savitur vareya bhargo devasya dhmahi | dhiyo yo na pracodayt || || kra || agne naya supath rye asmn vivni deva vayunni vidvn | yuyodhya1 smajjuhur-ameno bhyihnte nama ukti vidhema || || darbhai (darbha water) || (no mantra) (while consuming) yatavagasti gada ppa deha-tihati momahem | prana paca gavyaca dadhatu agniri-vendhanam || 48 madhu sktam || madhu skta ||

junt no varuo mitro nayatu vidvn -| aryam devai sajo || te hi vasvo vasavns te apramr mahobhi | vrat rakante vivh || te asmabhya arma yasann amt martyebhya | bdhamn apa dvia || vi na patha suvitya ciyantv indro maruta | p bhago vandysa || uta no dhiyo go-agr pan viav evayva | kart na svastimata || madhu vt tyate madhu karanti sindhava | madhvna santvoadh - || madhu-nakta-mutoasi madhu-matprthivaga raja | madhu dyaurastu na pit || madhu-manno vanaspatir-madhumga astu srya | mdhvrgvo bhavantu na || madhu madhu madhu a no mitra a varua a no bhavatv aryam | a na indro bhaspati a no viur urukrama || 49 jna sktam bhaspate prathama vco agra yat prairata nmadheya dadhn -| yad e reha yad aripram st pre tad e nihita guhvi || saktum iva tita pun punanto yatra dhr manas vcam akrata | atr sakhya sakhyni jnate bhadrai lakmr nihitdhi vci || yajena vca padavyam yan tm anv avindann iu pravim -| tm bhty vy adadhu purutr t sapta rebh abhi sa navante || uta tva payan na dadara vcam uta tva van na oty enm | uto tvasmai tanva1 vi sasre jyeva patya uat suvs- || uta tva- sakhye sthirap-tam hur naina- hinvanty api vjineu | adhe-nv carati myayaia vca- uruv aphalm apupm || yas tityja sacivida sakhya na tasya vcy api bhgo asti | yad oty alaka oti nahi praveda suktasya panthm || akavanta karavanta sakhyo manojavev asam babhvu | daghnsa upakaksa u tve hrad iva sntv u tve dadre || hd taeu manaso javeu yad brhma sayajante sakhya | atrha tva vi jahur vedybhir ohabrahmo vi caranty u tve ||

ime ye nrv na para caranti na brhmaso na sutekarsa | ta ete vcam abhipadya ppay sirs tantra tanvate aprajajaya || sarve nandanti yaasgatena sabhshena sakhy sakhya | kilbiaspt pituair hy em ara hito bhavati vjinya || c tva poam ste pupuvn gyatra tvo gyati akvaru | brahm tvo vadati jtavidy yajasya mtr vi mimta u tva || 50 netronmlanam mantr (Right eye honey) g 1 - 115 - 1 || citra devanm udag-danka cakur-mitrasya varuasygne | pr dyv-pthiv antarika srya tm jagata-stasthu-aca || (Left eye ghee) g 7 - 66 - 166 || taccakur-devahita ukra-muccarat | payema arada ata jvema arada ata || (Apply a~njanam) g 2 | 27 | 9 - 15 || tr rocan divy dhrayanta hiranyay ucayo dhrapt | asvapnajo animi adabdh uruas jave martyya || g 10 | 158 cakur no deva savit cakur na uta parvata | cakur dht dadhtu na || cakur no dhehi cakue cakur vikhyai tanbhya | sa ceda vi ca payema || susanda tv vayam prati payema srya | vi payema ncakasa || tadvio parama padag sad payanti sraya | divva caku-rtatam | om nti nti nti || 51 rakoghna sktam || rakoghna sktam ||

kuva pja prasiti na pthv yhi rje-vmav ibhena | tvmanu prasiti drno'stsi vidhya rakasa-stapihai - || tava bhramsa uy patantyanu spa dhat oucna | tapuyagne juhv patag-nasandito vi sja viva-gulk - || prati spao vi sja tritamo bhav pyur vio asy adabdha | yo no dre aghaaso yo anty agne mki e vyathir dadhart - || ud agne tiha praty tanuva ny a1 mitr oatt tigmahete | yo no arti samidhna cakre nc ta dhaky atasa na ukam || rdhvo bhava prati vidhydhy asmad vi kuva daivyny agne | ava sthir tanuhi ytujn jmim ajmim pra mhi atrn . || sa te jnti sumati yaviha ya vate brahmae gtum airat . | vivny asmai sudinni ryo dyumnny aryo vi duro abhi dyaut . || sed agne astu subhaga sudnur yas tv nityena havi ya ukthai - | piprati sva yui duroe vived asmai sudin ssad ii || arcmi te sumati ghoy arvk sa te vvt jaratm iya g - | svavs tv surath marjaye-msme katri dhrayer anu dyn - || iha tv bhry cared upa tman do-vastar ddivsam anu dyn | krantas tv sumanasa sapembhi dyumn tasthivso jannm || yas tv svava suhirayo agna upayti vasumat rathena | tasya trt bhavasi tasya sakh yas ta tithyam nuag jujoat .|| maho rujmi bandhut vacobhis tan m pitur gotamd anv iyya | tva no asya vacasa cikiddhi hotar yaviha sukrato damn - || asvapnajas taraaya suev atandrso 'vk aramih - | te pyava sadhryaco niadygne tava na pntv amra || ye pyavo mmateya te agne payanto andha duritd arakan - | raraka tn sukto vivaved dipsanta id ripavo nha debhu || tvay vaya sadhanya1 stvots tava praty ayma vjn . | ubh as sdaya satyatte 'nuhuy kuhy ahraya || ay te agne samidh vidhema prati stoma asyamna gbhya | dahaso rakasa phy a1 smn druho nido mitramaho avadyt - || rakohaa vjinam jigharmi mitram prathiham upa ymi arma | ino agni kratubhi samiddha sa no div sa ria ptu naktam || ayo daro arci ytudhnn upa spa jtaveda samiddha | jihvay mradevn rabhasva kravydo vktvy api dhatsvsan || ubhobhayvinn upa dhehi dar hisra ino 'varam para ca | utntarike pari yhi rja jambhai sa dhehy abhi ytudhnn . ||

yajair i sannamamno agne vc aly aanibhir dihna | tbhir vidhya hdaye ytudhnn pratco bhn prati bhadhy em || agne tvaca ytudhnasya bhindhi hisranir haras hantv enam | pra parvi jtaveda hi kravyt kraviur vi cinotu vkam || yatrednm payasi jtavedas tihantam agna uta v carantam | yad vntarike pathibhi patanta tam ast vidhya arv ina || utlabdha spuhi jtaveda lebhnd ibhir ytudhnt .| agne prvo ni jahi oucna mda kviks tam adantv en .|| iha pra brhi yatama so agne yo ytudhno ya ida koti | tam rabhasva samidh yaviha ncakasa cakue randhayainam || tkengne caku raka yajam prca vasubhya pra aya praceta | hisra raksy abhi oucnam m tv dabhan ytudhn ncaka || ncak raka pari paya viku tasya tri prati hy agr | tasygne pr haras hi tredh mla ytudhnasya vca || trir ytudhna prasiti ta etv ta yo agne antena hanti | tam arci sphrjaya jtaveda samakam ena gate ni vdhi || tad agne caku prati dhehi rebhe aphruja yena payasi ytudhnam | atharvavaj jyoti daivyena satya dhrvantam acita ny oa || yad agne adya mithun apto yad vcas ta janayanta rebh -| manyor manasa aravy3 jyate y tay vidhya hdaye ytudhnn .|| par hi tapas ytudhnn pargne rako haras hi | parrci mradev chhi parsutpo abhi oucna || pardya dev vjina antu pratyag ena apath yantu t -| vcstena arava cchantu marman vivasyaitu prasiti ytudhna || ya paurueyea kravi samakte yo avyena paun ytudhna | yo aghnyy bharati kram agne te ri haraspi vca || savatsaram paya usriyys tasya md ytudhno ncaka | pyam agne yatamas titpst tam pratyacam arci vidhya marman .|| via gav ytudhn pibantv vcyantm aditaye durev | parainn deva savit dadtu par bhgam oadhn jayantm - || sand agne masi ytudhnn na tv raksi ptansu jigyu | anu daha sahamrn kravydo m te hety mukata daivyy || tva no agne adhard udaktt tvam pacd uta rak purastt .| prati te te ajarsas tapih aghaasa oucato dahantu || pact purastd adhard udaktt kavi kvyena pari phi rjan - | sakhe sakhyam ajaro jarime 'gne mart amartyas tva na || pari tvgne pura vaya vipra sahasya dhmahi |

dhadvara dive-dive hantram bhagurvatm || viea bhagurvata prati ma rakaso daha | agne tigmena oci tapuragrbhir ibhi || praty agne mithun daha ytudhn kimdin | sa tv imi jghy adabdha vipra manmabhi || praty agne haras hara hi vivata prati | ytudhnasya rakaso bala vi ruja vryam || indrsom tapata raka ubjata ny arpayata va tamovdha | par tam acito ny oata hata nudeth ni itam atria || indrsom sam aghaasam abhy a1 gha tapur yayastu carur agniv iva | brahmadvie kravyde ghoracakase dveo dhattam anavya kimdine || indrsom dukto vavre antar anrambhae tamasi pra vidhyatam | yath nta punar eka canodayat tad vm astu sahase manyumac chava || indrsom vartayata divo vadha sam pthivy aghaasya tarhaam | ut takata svarya1m parvatebhyo yena rako vvdhna nijrvatha || indrsom vartayata divas pary agnitaptebhir yuvam amahanmabhi | tapurvadhebhir ajarebhir atrio ni parne vidhyata yantu nisvaram || indrsom pari vm bhtu vivata iyam mati kakyveva vjin | y v hotrm parihinomi medhayem brahmi npatva jinvatam || prati smareth tujayadbhir evair hata druho rakaso bhagurvata | indrsom dukte m sugam bhd yo na kad cid abhidsati druh || yo m pkena manas carantam abhicae antebhir vacobhi | pa iva kin sagbht asann astv sata indra vakt || ye pkaasa viharanta evair ye v bhadra dayanti svadhbhi | ahaye v tn pradadtu soma v dadhtu nirter upasthe || yo no rasa dipsati pitvo agne yo avn yo gav yas tannm | ripu stena steyakd dabhram etu ni a hyat tanv3 tan ca || para so astu tanv3 tan ca tisra pthivr adho astu viv | prati uyatu yao asya dev yo no div dipsati ya ca naktam || suvijna cikitue janya sac csac ca vacas paspdhte | tayor yat satya yatarad jyas tad it somo 'vati hanty sat .|| na v u somo vjina hinoti na katriyam mithuy dhrayantam | hanti rako hanty sad vadantam ubhv indrasya prasitau ayte || yadi vham antadeva sa mogha v dev apyhe agne | kim asmabhya jtavedo he droghavcas te nirtha sacantm || ady murya yadi ytudhno asmi yadi vyus tatapa pruasya |

adh sa vrair daabhir vi yy yo m mogha ytudhnety ha || yo mytu ytudhnety ha yo v rak ucir asmty ha | indras ta hantu mahat vadhena vivasya jantor adhamas pada || pra y jigti khargaleva naktam apa druh tanva1 ghamn | vavr anant ava s pada grvo ghnantu rakasa upabdai -|| vi tihadhvam maruto vikv i1 cchata gbhyata rakasa sam pinaana | vayo ye bhtv patayanti naktabhir ye v ripo dadhire deve adhvare || pra vartaya divo amnam indra somaitam maghavan sa idhi | prktd apktd adhard udaktd abhi jahi rakasa parvatena || eta u tye patayanti vaytava indra dipsanti dipsavo 'dbhyam | ite akra piunebhyo vadha nna sjad aani ytumadbhya || indro ytnm abhavat pararo havirmathnm abhy 3 vivsatm -| abhd u akra paraur yath vanam ptreva bhindan sata eti rakasa || ulkaytu uulkaytu jahi vaytum uta kokaytum | suparaytum uta gdhraytu dadeva pra ma raka indra || m no rako abhi na ytumvatm apocchatu mithun y kimdin | pthiv na prthivt ptv ahaso 'ntarika divyt ptv asmn -|| indra jahi pumsa ytudhnam uta striyam myay adnm | vigrvso mradev dantu m te dan sryam uccarantam || prati cakva vi cakvendra ca soma jgtam | rakobhyo vadham asyatam aani ytumadbhya || agne hasi ny a1 tria ddyan martyev | sve kaye ucivrata || ut tihasi svhuto ghtni prati modase | yat tv sruca samasthiran -|| sa huto vi rocate 'gnir enyo gir | sruc pratkam ajyate || ghtengni sam ajyate madhupratka huta | rocamno vibhvasu || jarama sam idhyase devebhyo havyavhana | ta tv havanta marty || tam mart amartya ghtengni saparyata | adbhya ghapatim || adbhyena ocigne rakas tva daha | gop tasya ddihi || sa tvam agne pratkena praty oa ytudhnya |

urukayeu ddyat .|| ta tv grbhir urukay havyavha sam dhire | yajiham mnue jane || brahmagni savidno rakoh bdhat mita | amv yaste garbha durm yonimayee || yaste garbhamamv durm yonimaye | agnia brahma saha nikravy-daman-naat . || yaste hanti patayanta niatsnu ya sarspam | jta yaste jighsati tamito naymasi || yasta r viharatyan-tar dampat aye | yoni yo antar-rehi tamito naymsi || yastv bhrt patirbhtv jro bhtv nipadhyate | praj yaste jighsati tamito naymasi || yastv svapnena tamas mohayitv nipadyate | praj yaste jighsati tamito naymasi || udrat-mavara utparsa unmadhyam pitara somysa | asu ya yuravk tajste no'vantu pitaro haveu || ida pitbhyo namo astvadya ye prvso ya uparsa yu | ye prthive rajasy niatt ye v nna suvjansu viku || ha pitntsuvi-datrm avitsi napta ca vikramaa ca vio | barhiada ye svadhay bhajanta pitvasta ihgamih - || barhiada pitara tya 1 rvgim vo havy cakm juadhvam | ta gatvas anta-menth na a yorarapo dadhta || upaht pitara somyso barhiyeu nidhiu priyeu | ta gamantu ta iha ruvantvadhi bruvantu te'vantvasmn - || cy jnu dakiato niadyema yajamabhi gta vive | m hisia pitara kena cinno yadva ga puruat karma || snso arun-mupasthe rayi dhatta daue martyaya | putrebhya pitara-stasya vasva pra yaccata ta ihorja dadhta || ye na prve pitara somyso'nhire somaptha vasih - | tebhiyama sararo havyu-annuadbhi prati-kmamattu || ye ttur-devatr jehamn hotrvida stoma-taso arkai - | gne yhi suvidatre-bhirarv satyai kavyai pitbhir-gharmasadbhi || ye satyso havirado havip indrea devai saratha dadhn | gne yhi sahasra devavandai parai prvai pitbhir-gharmasadbhi ||

agnivt pitara eha gacchata sada sada sadata suprataya | att havi prayatni barhiyath rayi sarvavira dadhtana || tvamagna ito jtavedo'vhavyni surabhi ktv | prd pitbhya svadhay te akannaddhi tva deva prayat havi || ye ceha pitaro ye ca neha yca vidma y u ca na pravidma | tva vettha yati te jtaveda svadhbhir-yaja sukta juasva || ye agnidagdh ye anagnidagdh madhye diva svadhay mdayante | tebhi svarasu-ntimet yathvaa tanva kalpayasva || om nti nti nti || 52 aghamaraa sktam || aghamaraa sktam || hiraya-ga varua prapadye trtha me dehi ycita | yanmay bhuktama-sdhn ppebhyaca pratigraha || yanme manas vc karma v dukta ktam | tanna indro varuo bhaspati savit ca punantu puna puna || namo'gnaye'psumate nama indrya namo varuya namo vruyai namo'dbhya || yadap krra yada-medhya yada-nta tadapa-gacchatt || atyandatpnd yacca ugrt pratigraht | tanme varuo rj pin hyavamaratu || so'hamappo virajo nirmukto mukta-kilbia | nkasya pha-mruhya gacched-brahmasa-lokatm || yacpsu varua sa puntvaghamaraa || ima me gage yamune sarasvati utudri stomag sacat paruiy | asikniy marudvdhe vitastay''rjkye uhy suomay || rita ca satya cbhddh-ttapaso'dhyajyata | tato rtri-rajyata tata samudro arava || samudr-darav dadhi savatsaro ajyata | ahortri vidadha-dvivasya bhiato va || sry-candramasau dht yath-purva-makalpayat | diva ca pthiv cntarika-matho suva || yat-pthivyg raja svamntarike virodas | imgg-stadpo varua pun-tvaghamaraa || punantu vasava puntu varua pun-tvaghamaraa | ea bhtasya madhye bhuvanasya gopt ||

ea puya-kt loknea mtyor-hiramayam | dyv-pthivyor-hiramayag sagg-ritag suva | sana suva sag-idhi | dra jyotir-ahamasmi | jyotir-jvalati brahm-hamasmi || yo'hamasmi brahm-hamasmi | ahamasmi brahm-hamasmi || ahame-vha m juhomi svh | akryakrya-vakr steno bhrah guru-talpaga || varuo'pmaghamaraastasmt ppat-pramucyate | rajobhmi-stvamg rodayasva pradadanti dhr || krnth-samudra prathame vidharma-janayan-praj bhuvanasya rj | v pavitre adhisno avye bhath-somo vvdhe suvna indu || om nti nti nti || 53 durv sktam || durv sktam || om sahasra-param dev ataml atkur | sarvag haratu me ppa drv dussvapna nin || kt kt prarohant parua parua pari | evno drve pratanu sahasrea atena ca || y atena pratanoi sahasrea virohasi | tasyste dev ake vidhema havi vaya || avakrnte rathakrnte viukrnte vasundhar | iras dhrayiymi rakasva m pade pade || 54 paca ntya || paca ntya || om a no mitra a varua | a no bhavat-varyam | a na indro bhaspati | a no viu-rurukrama | namo brahmae | namaste vyo | tvameva pratyaka brahmsi | tvmeva pratyaka brahma vadiymi | ta vadiymi | satya vadiymi | tanm-mavatu | tadvaktra-mavatu - avatu mm | avatu vaktram | om nti nti nti ||

om a no mitra a varua | a no bhavat-varyam | a na indro bhaspati | a no viu-rurukrama | namo brahmae | namaste vyo | tvameva pratyaka brahmsi | tvmeva pratyaka brahm-vdiam | tamavdiam | satya-mavdiam | tanm-mvt | tadvaktra-mvt | vnmm | vd-vaktram | om nti nti nti || om saha nvavatu | saha nau bhunaktu | saha vrya karavvahai | tejasvi nvadhtamastu | m vidvivahai || om nti nti nti || om namo vce y codit y cnudit tasyai vce namo namo vce namo vcaspataye nama ibhyo mantrakdbhyo mantra-patibhyo mm-mayo mantra-kto mantra-pataya pardurm 'hamn-mantra-ktomantra-patnpard vaivadev vca-mudysag iv-madast ju devebhya arma me dyau arma-pthiv arma vivamida jagat . | arma candraca sryaca arma brahma-prajpat | bhta vadiye bhuvana vadiye tejo vadiye yao vadiye tapo vadiye brahma vadiye satya vadiye tasm ahamida-mupa-staraa-mupasta upastaraa me prajyai pan bhydupa-staraa-maha prajyai pan bhysa prpnau mtyormpta prpnau m m hsia madhu mainiye madhu janiye madhu vakymi madhu vadiymi madhu-mat devebhyo vca-mudysag urey manuyebhyasta m dev avantu obhyai pitaro'numadantu || om nti nti nti || om taccha yor-vmahe | gtu yajya | gtu yajapataye | daivssvastirastu na | svastir-mnuebhya | rdhva jigtu bheajam | anno astu dvipade | a catupade | om nti nti nti || || dvdaa nti mantr || om saha nvavatu | saha nau bhunaktu | saha vrya karavvahai | tejasvi nvadhtamastu | m vidvivahai || om nti nti nti || om a no mitra a varua | a no bhavat-varyam | a na indro bhaspati | a no viu-rurukrama | namo brahmae | namaste vyo | tvameva pratyaka brahmsi | tvmeva pratyaka brahma vadiymi | ta

vadiymi | satya vadiymi | tanm-mavatu | tadvaktra-mavatu - avatu mm | avatu vaktram | om nti nti nti || om a no mitra a varua | a no bhavat-varyam | a na indro bhaspati | a no viu-rurukrama | namo brahmae | namaste vyo | tvameva pratyaka brahmsi | tvmeva pratyaka brahm-vdiam | tamavdiam | satya-mavdiam | tanm-mvt | tadvaktra-mvt | vnmm | vd-vaktram | om nti nti nti || om bhadra karebhi uyma dev | bhadra payemka-bhiryajatr || sthirairagai-stuuv-sastanbhi | vyayema devahita yadyu || svasti na indro vddha-rav | svasti na p viva-ved || svasti nastrkyo arianemi | svasti no bhaspatir-dadhtu || om nti nti nti | om || om namo brahmae namo astvagnaye nama pthivyai nama oadhbhya | namo vce namo vacaspataye namo viave bhate karomi || om nti nti nti || om yachandas-mabho vivarpa | chandobhyo'dhyamt-thsambabhva | sa mendro medhay spotu | amtasya deva-dhrao bhysam | arra me vicaraam | jihv me madhu-mattam | karbhy bhri-viruvam | brahmaa koo'si medhay pihita | ruta me gopya | om anti anti anti || om | om taccha yor-vmahe | gtu yajya | gtu yajapataye | daivssvastirastu na | svastir-mnuebhya | rdhva jigtu bheajam | anno astu dvipade | a catupade | om nti nti nti ||

om namo vce y codit y cnudit tasyai vce namo namo vce namo vcaspataye nama ibhyo mantrakdbhyo mantra-patibhyo mm-mayo mantra-kto mantra-pataya pardurm 'hamn-mantra-ktomantra-patnpard vaivadev vca-mudysag iv-madast ju devebhya arma me dyau arma-pthiv arma vivamida jagat . | arma candraca sryaca arma brahma-prajpat | bhta vadiye bhuvana vadiye tejo vadiye yao vadiye tapo vadiye brahma vadiye satya vadiye tasm ahamida-mupa-staraa-mupasta upastaraa me prajyai pan bhydupa-staraa-maha prajyai pan bhysa prpnau mtyormpta prpnau m m hsia madhu mainiye madhu janiye madhu vakymi madhu vadiymi madhu-mat devebhyo vca-mudysag urey manuyebhyasta m dev avantu obhyai pitaro'numadantu || om nti nti nti || madhu vt tyate madhu karanti sindhava | madhvna santvoadh - || madhu-nakta-mutoasi madhu-matprthivag raja | madhu dyaurastu na pit || madhu-manno vanaspatir-madhumgm astu srya | mdhvrgvo bhavantu na || om nti nti nti || om vnme manasi pratiit mano me vci pratiita-mvir-vrma edhi vedasya ma stha ruta me m prahs-ranena-dhte-nhortrn sandadh-myta vadiymi satya vadiymi tanm-mavatu tad-vaktra-mavat-vavatu mmavatu vaktram-avatu vaktram | om nti nti nti || om pramada pramida prt-pramudacyate | prasya pramdya prame-vviyate || om nti nti nti || om i devahr-manuryajanr-bhaspatirukth-madni agsia-dvivedev skta-vca pthiv-mtarm m higsr-madhu maniye madhu janiye madhu vakymi madhu vadiymi madhumat devebhyo vcamudysag urey manuyebhyasta m dev avantu obhyai pitaro'numadantu || ||

om nti nti nti || || guru samarpaam || om kle varantu parjanya - pthiv sasya-lin | deo'ya kobhara-hita - brhma santu nirbhay || aputr putria santu - putria santu pautria | adhan sadhan santu - jvantu arad ata || svasti prajbhya pari-playant nyyena mrgea mah mah - | gobrhmaebhya ubhamastunitya lok samast sukhino bhavantu || aikra hrkra rahasya yukta rkra kdhrtha mahvibhty | omkra marma pradipnibhy namo nama r-guru-pdukbhym || jna-nanya vidmahe jna-prakaya dhmahi | tanno guru-pduk pracodayt || tat-dakiya vidmahe guru-mrtaye dhmahi | tanna-iva pracodayt || gaa-nthya vidmahe amtakya dhmahi | tanno dhia pracodayt || om tat sat . | r daki-mrtyarpanamastu ||

Das könnte Ihnen auch gefallen