Sie sind auf Seite 1von 655

Agni-Purana

Agni-Purana
Based on the edition by Rajendralal Mitra
Calcutta : Asiatic Society of Bengal 1870-1879, 3 vols.
(Bibliotheca Indica, 65,1-3)
Input by Jun TAKASHIMA
Database copyright (C) Jun TAKASHIMA 2001
% Read ``license.txt'' for terms of permission of use.
% mailto: tjun@aa.tufs.ac.jp
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration

set to UTF-8.)
description:multibyte sequence:
long a
long A
long i
long I
long u
long U
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n
palatal N
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s
palatal S
retroflex s
retroflex S
anusvara
visarga
long e
long o
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
agnipura |
athgnipurnukramaik |
adhyye viaya phe
1 puraprana 1
2 matsyvatravaranam 3
3 krmvatravaranam 5
4 varha-nsiha-vmana-paraurmvatravaranam 8
5 rmvatravaranam 10
12 harivaakathanam 28
13 bhratkhynam 33
16 buddhakalkyavatravaranam 39
17 navasargapradarana 40
21 gamoktavivdidevatsmnyapj 52
22 snnavidhi 55
23 vsudevdipjvidhi 56
24 kuanirmdyagnikryakathanam 59
25 vsudevdimantranirpaam 65
26 mudrlakaakathanam 70
27 sarvadkkathanam 71
28 crybhieka 79
29 sarvatobhadramaaldilakaam 79
30 maalavidhi 84
31 kupmarjanakathanam 87
32 dkitasaskra 92
33 viupavitrrohadividhnam 93
37 sarvadevapavitrrohaavidhi 107
38 devlayanirmaphalam 109
39 bhmiparigraha 114
40 arghyadnavidhi 116
41 ilvinysa 119
42 prsdalakaakathanam 122
43 prsdadevatsthpandikathanam 125
44 vsudevdipratimlakaakathanam 128
45 piiklakaam 132
46 lagrmdimrtilakaam 134
47 lagrmdipj 135
48 viucaturviatimrtistotra 137
49 matsydipratimlakaam 138
50 devpratimlakaam 145
51 srydipratimlakaam 145
52 yoginpratimlakaam 147
53 ligalakaam 150
54 vyaktvyaktaligalakaam 152
55 ligapiiklakaam 157
56 dikplaygakathanam 158
57 kaladhivsa 161
58 devasnapanavidhi 164
59 devdhivsanavidhi 167
60 vsudevapratih 173
61 dvrapratihdhvajrohadikathana 177
62 lakmpratih 182
63 sudaranacakrdipratih 187
64 kpdipratih 183
65 sabhghasthpanam 191
66 sdhraapratih 194
67 jramrtyuddhra 197
68 devaytrotsava 198
69 yajvabhthasnna 200
70 vkrmdipratih 202
71 vinyakapj 203
72 vieasnndikathanam 204
73 sryrcana 209
74 ivapj 211
75 agnisthpandikathanam 220
76 caapj 227
77 kapildipjanam 228
78 pavitrdhivsanavidhi 231
79 pavitrrohaam 238
80 damanakrohaavidhi 242
81 samayadk 244
82 saskradk 253
83 nirvadkdhivsana 259
84 nirvadk 262
89 ekatattvadk 284
90 nirvadkgbhtbhiekakathana 285
91 nnmantrakathanam 286
92 ptlailnysa 288
93 vstupj 295
94 prsdailnysa 300
95 ivaligapratihsmagr 302
96 ivaligdhivsanavidhi 310
97 ivaligapratihvidhi 327
98 gaurpratihvidhi 339
99 sryapratihvidhi 341
100 dvrapratih 342
101 prsdaktyapratih 343
102 dhvajrohaam 345
103 jraivaligoddhra 349
104 prsdasmnyalakaam 352
105 ghdivstukathanam 356
106 nagardivstukathanam 392
107 svyambhuvasargakathanam 365
108 bhuvanakoavaranam 367
109 trthamhtmyam 371
110 gagmhatmyam 374
111 praygamhatmyam 375
112 vrasmhtmyakathanam 377
113 narmaddimhtmyakathanam 379
114 gaymhtmyakathanam 380
115-116 gayytr 1
110 rddhakalpa 14
118 bhratavaravarana 21
119 mahdvpdivarana 22
120 bhuvanakoavarana 26
121 jyotistra 30
122 klagaana 39
123 yuddhajayravyannyog 42
124 yuddhajayravyajyotistrasra 46
125 yuddhajayravyanncakri 48
126 yuddhajayravyanakatraniraya 55
127 yuddhajayravyannbalni 59
128 yuddhajayravyakoacakra 61
129 yuddhajayravyrghyaka 63
130 yuddhajayravyamaala 64
131 yuddhajayravyacakrdi 66
132 yuddhajayravyasevcakra 68
133 yuddhajayravyannbalni 71
134 yuddhajayravyatrailokyavijayavidy 77
135 yuddhajayravyasagrmavijayavidy 78
136 yuddhajayravyanakatracakra 81
137 yuddhajayravyamahmrvidy 82
138 yuddhajayravyaakarmi 85
139 yuddhajayravyaaisavatsari 87
140 yuddhajayravyaoaapadak 89
141 yuddhajayravyaaviatpadakajna 91
142 yuddhajayravyamantrauadhdaya 93
143 yuddhajayravyakubjikkramapj 95
144 yuddhajayravyakubjikpj 97
145 mlinmantrdinysa 102
146 aakadev 105
147 tvaritpjdi 109
148 sagrmavijayapj 111
149 ayutalakakoihom 112
150 manvantari 114
151 varetaradharm 117
152 ghasthavttaya 119
153 brahmacaryrama 120
154 vivha 122
155 crdhyya 124
156 dravyauddhi 128
157 vaucdi 130
158 srvdyaauca 134
159 asasktdiauca 141
160 vnaprasthrama 143
161 yatidharma 144
162 dharmastra 148
163 rddhakalpa 150
164 navagrahahoma 154
165 nndharm 156
166 varadharm 159
167 ayutalakakoihom 163
165 mahptakdaya 166
166-174 pryacittni 171
175 vrataparibh 192
176 pratipadvratni 199
177 dvityvratni 200
178 ttyvratni 202
179 caturthvratni 206
180 pacamvratni 207
181 ahvratni 207
182 saptamvratni 208
183-184 aamvratni 209
185 navamvratni 213
186 daamvratni 214
187 ekdavratni 216
188 dvdavratni 217
189 ravaadvdavrata 219
190 akhaadvdavrata 221
191 trayodavratni 222
192 caturdavratni 223
193 ivartrivrata 225
194 aokaprimdivrata 226
195 vravratni 230
196 nakatravratni 228
197 divasavratni 231
198 msavratni 233
199 nnvratni 235
200 dpadnavrata 236
201 navavyhrcana 238
202 pupdhyya 240
203 narakasvarpavarana 243
204 msopavsavrata 246
205 bhmapacakavrata 248
206 agastyrghyadnavrata 249
207 kaumudavrata 252
208 vratadndisamuccaya 253
209 dnaparibh 255
210 mahdnni 261
211 nndnni 265
212 bherudnni 270
213 pthvdnni 276
214 mantramhtmya 277
215 sandhyvidhi 282
216-217 gyatrnirva 287
218 rjbhieka 291
219 abhiekamantr 294
220 atruvijayasahyasampatti anujvivttaca 302
221 durgasampatti 306
222-226 rjadharm 309
227 yuddhaytr 329
228 svapndhyya 330
229-230-231 akunaphala 333
232 ytrmaalacintdi 343
233 guya 345
234 prtyahikarjakarma 348
235 raadk 350
236 rstotra 357
237 rmoktanti 359
238 rjygni 361
239 dvdaarjamaalni sandhivigrahdaya ca 366
240 smdyupy 370
241 rjanti 376
242 purualakaa 384
243 strlakaa 386
244 yudhalakaa 387
245 ratnapark 390
246 vstulakaa 392
247 pupdipjphala 395
248-249-250-251 dhanurved 396
252-253 vyavahr 407
254 divyapramni 416
255 dyavibhga 423
256 smvivddiniraya 425
257 vkpruydiprakaraa 430
258 gvidhna 438
259 yajurvidhna 447
260 smavidhna 455
261 atharvavidhna 458
262 utptanti 461
263 devapjvaivadevdibali 464
264 dikpldisnna 467
265 vinyakasnna 469
266 mhevarasnnalakakoihomdaya 472
267 nrjanvidhi 474
268 chatrdimantrdaya 478
269 viupajara 1
270 vedakhdaya 3
271 dndimhtmya 5
272 sryavaa 8
273 somavaa 12
274 yuduvaa 14
275 dvdaasagrm 19
276 rjavaa 22
277 puruvaa 24
278 siddhauadhni 28
279 sarvarogaharyauadhni 34
280 rasdilakaa 39
281 vkyurveda 42
282 nnrogaharyauadhni 44
283 mantrarpauadhni 49
284 mtasajvankarasiddhayoga 50
285 kalpasgara 58
286 gajacikits 61
287 avavhanasra 64
288 avacikits 71
289 avanti 76
290 gajanti 77
291 ntyyurveda 80
292 mantraparibh 84
293 ngalakani 89
294 daacikits 93
295 pacgarudravidhna 97
296 viahnmantrauadha 99
297 gonasdicikits 101
298 blagrahaharablatantra 104
299 grahahnmantrdika 109
300 mryrcana 112
301 nnmantr 114
302 agkarrcana 117
303 packardipjmantr 119
304 pacapacadviunmni 123
305 nrasihdimantr 125
306 trailokyamohanamantr 127
307 trailokyamohanlakmydipj 131
308 tvaritpj 134
309 tvaritmantrdi 136
310 tvaritmlamantrdi 140
311 tvaritvidy 144
312 nnmantr 146
313 tvaritjna 150
314 stambhandimantr 152
315 nnmantr 154
316 sakaldimantroddhra 155
317 gaapj 159
318 vgvarpj 161
319 maalni 162
320 aghorstrdintikalpa 167
321 pupatanti 169
322 aagnyadhorstri 171
323 rudranti 174
324 aakdi 177
325 gaurydipj 180
326 devlayamhtmya 182
327-328-329 chandasra 184
330 chandojtinirpana 188
331 viamakathana 190
332 ardhasamanirpaa 191
333 samavttanirpaa 192
334 prastranirpaa 195
335 iknirpaa 196
336 kvydilakaa 199
337 nakanirpaa 203
338 grdirasanirpaa 205
339 rtinirpaa 211
340 ntydvagakarmanirpaa 212
341 abhinaydinirpaa 214
342 abdlakr 218
343 arthlakr 224
344 abdrthlakr 227
345 kvyaguaviveka 229
346 kvyadoaviveka 233
347 ekkarbhidhna 236
348 vykaraa 239
349 sandhisiddharpa 240
350 puligaabdasiddharpa 241
351 strligaabdasiddharpa 248
352 napusakaabdasiddharpa 250
353 kraka 251
354 samsa 253
355 taddhita 255
356 undisiddharpa 258
357 tivibhaktisiddharpa 260
358 ktsiddharpa 263
359 svargaptldivarg 264
360 avyayavarg 272
361 nnrthavarg 276
362 bhmivanauadhydivarg 280
363 nvarg 287
364 brahmavarg 290
365 katrabihdravarg 291
366 smnyanmaligni 296
367 nityanaimittikaprktapralay 299
368 tyantikalayagarbhotpattydaya 301
369 arrvayav 306
370 narakanirpana 310
371 yamaniyam 314
372 sanaprymapratyhr 318
373 dhyna 320
374 dhra 324
375 samdhi 326
376 brahmajna 329
377 samdhi 333
378 brahmajna 338
379 advaitabrahmajna 339
380 gtsra 345
381 yamagt 351
382 gneyapuramhtmya 355
_____________________________________________________________________________
o namo bhagavate vsudevya |
agnipuram |
% chapter {1}
: atha prathamo 'dhyya
granthaprastvan
riya(1) sarasvat gaur gaea skandamvaram /AP_1.001ab/
brahma vahnimindrdn vsudeva nammyaham //AP_1.001cd/
naimie harimjn aya aunakdaya /AP_1.002ab/
trthaytrprasagena svgata stamabruvan //AP_1.002cd/
aya cu
sta tva pjito 'smbhi srtsra vadasva na /AP_1.003ab/
yena vijnamtrea(2) sarvajatva prajyate //AP_1.003cd/
sta uvca
srtsro hi bhagavn viu sargdikdvibhu /AP_1.004ab/
brahmhamasmi ta jtv sarvajatva prajyate //AP_1.004cd/
dve brahma veditavye abdabrahma para ca yat(3) /AP_1.005ab/
dve vidye veditavye hi iti ctharva ruti //AP_1.005cd/
aha uka ca paildy gatv vadarikramam /AP_1.006ab/
vysa natv pavanta so 'smn sramathbravt //AP_1.006cd/
vysa uvca
ukdyai u sta tva vaiho m yathbravt(5) /AP_1.007ab/
brahmasra hi pcchanta munibhi ca partparam //AP_1.007cd/
:n
1 lakmmiti gha, cihnitapustakapha
2 vijtamtrea iti gha, cihnitapustakapha
3 aparaca paraca yaditi kha, cihnitapustakapha
4 yadabravditi kha, gha, cihnitapustakadvayapha
:p 1
vasiha uvca
dvaividhya brahma(1) vakymi u vyskhilnugam(2) /AP_1.008ab/
yathgnirm pur prha munibhirdaivatai saha //AP_1.008cd/
pura paramgneya brahmavidykara param /AP_1.009ab/
gveddyapara brahma sarvadevasukhvaham(3) //AP_1.009cd/
agninokta puram yad gneya brahmasammitam(4) /AP_1.010ab/
bhuktimuktiprada divya(5) pahat vat nm //AP_1.010cd/
klgnirpiam viu jyotirbrahma partparam /AP_1.011ab/
munibhi pavn deva pjita jnakarmabhi //AP_1.011cd/
vasiha uvca
sasrasgarottra- nva brahmevara vada /AP_1.012ab/
vidysra yadviditv(6) sarvajo jyate nara //AP_1.012cd/
agnir uvca
viu klgnirudro 'ha(7) vidysra vadmi te /AP_1.013ab/
vidysra pura(8) yat sarva sarvasya kraa //AP_1.013cd/
sargasya pratisargasya vaamanvantarasya ca /AP_1.014ab/
vanucaritde ca, matsyakrmdirpadhk //AP_1.014cd/
dve vidye bhagavn viu par caivpar ca ha /AP_1.015ab/
gyajusmtharvkhy vedgni ca a dvija(9) //AP_1.015cd/
:n
1 dve vidye brahma iti gha, cihnitapustakapha
2 akhiltmagamiti kha, cihnitapustakapha
3 sarvavedamukham paramiti kha, cihnitapustakapha
4 vedasammitamiti kha, gha, cihnitapustakadvayapha
5 puyamiti kha, cihnitapustakapha
6 yad gaditv iti ga, cihnitapustakapha
7 jnasandpandeva iti ga, cihnitapustakapha
8 brahmgneya puramiti ga, gha, cihnitapustakadvayapha
9 yad dvija iti kha, cihnitapustakapha
:p 2
ik kalpo vykaraa nirukta jyotigati /AP_1.016ab/
chando 'bhidhna mms dharmastra purakam //AP_1.016cd/
nyyavaidyakagndharva dhanurvedo 'rthastrakam /AP_1.017ab/
apareya par vidy yay brahmbhigamyate(1) //AP_1.017cd/
yattadadyamagrhyam agotracaraam dhruvam(2) /AP_1.018ab/
viunokta yath mahya devebhyo brahma pur /AP_1.018cd/
tath te kathayiymi hetu matsydirpiam //AP_1.018ef/
:e ity dimahpure gneye prano nma prathamodhyya ||
% chapter {2}
: atha dvityo 'dhyya
matsyvatravarana
vaiha uvca
matsydirpia viu brhi sargdikraam /AP_2.001ab/
pura brahma cgneya yath vio pur rutam //AP_2.001cd/
agnir uvca
matsyvatra vakye 'ha vasiha u vai hare /AP_2.002ab/
avatrakriy dua- nayai satplanya hi //AP_2.002cd/
sdattakalpnte brhmo naimittiko laya /AP_2.003ab/
samudropaplutstatra lok bhrdik mune //AP_2.003cd/
manurvaivasvatastepe tapo vai bhuktimuktaye /AP_2.004ab/
ekad ktamly kurvato jalatarpaa //AP_2.004cd/
tasyjalyudake matsya svalpa eko 'bhyapadyata /AP_2.005ab/
keptukma jale prha na m kipa narottama(3) //AP_2.005cd/
:n
1 brahmvagamyate iti kha, ga, gha, cihnitapustakatrayapha
2 agotracaraa paramiti ga, cihnitapustakapha
3 na m kipa npottama iti kha, ga, gha, cihnitapustakatrayapha
:p 3
grhdibhyo bhaya me 'dya(1) tac chrutv kalae 'kipat /AP_2.006ab/
sa tu vddha punarmatsya prha ta dehi me vhat //AP_2.006cd/
sthnametadvaca rutv rjthodacane 'kipat /AP_2.007ab/
tatra vddho 'bravdbhpa pthu dehi pada mano //AP_2.007cd/
sarovare puna kipto vavdhe tatpramavn /AP_2.008ab/
ce dehi vhat sthna(2) prkipaccmbudhau tata(3) //AP_2.008cd/
lakayojanavistra kaamtrea so 'bhavat /AP_2.009ab/
matsya tamadbhuta dv vismita prbravn manu //AP_2.009cd/
ko bhavn nanu vai viur(4) nryaa namostute /AP_2.010ab/
myay mohayasi m kimartha tva janrdana //AP_2.010cd/
manunokto 'bravnmatsyo manu vai plane ratam /AP_2.011ab/
avatro bhavysya jagato duanaaye //AP_2.011cd/
saptame divase tvabdhi plvayiyati vai jagat /AP_2.012ab/
upasthity nvi tva vjdni vidhya ca //AP_2.012cd/
saptaribhi parivto ni brhm cariyasi /AP_2.013ab/
upasthitasya me ge nibadhnhi mahhin //AP_2.013cd/
ityuktvntardadhe matsyo(5) manu klapratkaka(6) /AP_2.014ab/
sthita samudra udvele nvamruruhe tad //AP_2.014cd/
ekagadharo matsyo haimo niyutayojana /AP_2.015ab/
:n
1 me 'tra iti kha, cihnitapustakapha
2 puna sthnamiti kha, cihnitapustakapha
3 ambudhau manuriti kha, gha, cihnitapustakadvayapha
4 nanu viustvamiti kha, ga, gha, cihnitapustakatrayapha
5 ity uktntarhito matsya iti gha, cihnitapustakapha
6 ity uktv devamatsytm bhatkraasagata iti ga, cihnitapustakapha
:p 4
nvambabandha tacchge(1) matsykhya ca purakam //AP_2.015cd/
urva matsytppaghna sastuvan stutibhi ca ta(2) /AP_2.016ab/
brahmavedaprahartra hayagrvaca dnava //AP_2.016cd/
avadht, vedamatsydyn playmsa keava /AP_2.017ab/
prpte kalpe 'tha vrhe krmarpo 'bhavaddhari //AP_2.017cd/
:e ity dimahpure gneye matsyvatro nma dvityo 'dhyya ||
% chapter {3}
: atha ttyo 'dhyya
krmvatravarana
agnir uvca
vakye krmvatraca rutv ppapraanam(3) /AP_3.001ab/
pur devsure yuddhe daityair dev parjit //AP_3.001cd/
durvsasa ca pena nirkcbhavastad /AP_3.002ab/
stutv krbdhiga(4) vium cu playa csurt //AP_3.002cd/
brahmdikn hari prha sandhi kurvantu csurai(5) /AP_3.003ab/
krbdhimathanrtha hi amtrtha riye 'sur //AP_3.003cd/
arayo 'pi hi sandhey sati kryrthagaurave /AP_3.004ab/
yumnamtabhjo hi kraymi(6) na dnavn //AP_3.004cd/
:n
1 nva badhv tasya ge iti kha, gha, cihnitapustakadvayapha
2 stutibhirmanuriti ga, cihnitapustakapha
3 saruta ppananamiti kha, ga, gha cihnitapustakatrayapha
4 sur krbdhigamiti ga, gha, cihnitapustkadvayapha
5 sandhi kuruta csurariti ga, cihnitapustakapha
6 bhjo hi kariymi iti kha, cihnitapustakapha
:p 5
manthna mandara ktv netra ktv tu (1) vsukim /AP_3.005ab/
krbdhi matsahyena nirmathadhvamatandrit //AP_3.005cd/
vikt savida ktv daityai krbdhimgat /AP_3.006ab/
tato mathitumrabdh yata pucchantata sur //AP_3.006cd/
phainivsasantapt(2) haripyyit sur /AP_3.007ab/
mathyamne 'rave so 'drir andhro hy apo 'viat //AP_3.007cd/
krmarpa samsthya dadhre viu ca mandaram /AP_3.008ab/
krbdhermathyamncca via hlhala hy abht //AP_3.008cd/
harea dhrita kahe nlakahastato 'bhavat(3) /AP_3.009ab/
tato 'bhdvru dev prijtastu kaustubha //AP_3.009cd/
gvacpsaraso divy lakmrdev harigat /AP_3.010ab/
payanta sarvadevst stuvanta sariyo 'bhavan //AP_3.010cd/
tato dhanvantarirviur yurvedapravartaka(4) /AP_3.011ab/
bibhrat kamaalumpram amtena samutthita //AP_3.011cd/
amta tatkarddaity surebhyo 'rdha pradya ca /AP_3.012ab/
ghtv jagmurjanmdy viu strrpadhk tata //AP_3.012cd/
t dv rpasampann daity procurvimohit /AP_3.013ab/
bhava bhrymta ghya pyaysmn varnane //AP_3.013cd/
tathetyuktv haristebhyo ghtvpyayatsurn /AP_3.014ab/
candrarpadharo rhu pibacrkendunrpita (5) //AP_3.014cd/
:n
1 rajja ktv tu iti kha, cihnitapustakapha
2 nivsasagln iti kha, gha, cihnitapustakadvayapha
3 tato hara iti ga, gha, cihnitapustakadvayapha
4 pradaraka iti kha, ga, cihnitapustakadvayapha
5 akanduscita iti kha, cihnitapustakapha
:p 6
haripyari cchinna(1) sa rhustacchira pthak /AP_3.015ab/
kpaymaratnnta varada harimabravt //AP_3.015cd/
rhurmattastu candrrkau prpsyete grahaa graha /AP_3.016ab/
tasmin kale ca yaddna dsyante syt tadakaya(2) //AP_3.016cd/
tathetyhtha ta vius tata sarvai sahmarai /AP_3.017ab/
strrpa samparityajya hareokta pradaraya //AP_3.017cd/
daraymsa rudrya strrpa bhagavn hari /AP_3.018ab/
myay mohita ambhu gaur tyaktv striya gata //AP_3.018cd/
nagna unmattarpo 'bht striya kenadhrayat(3) /AP_3.019ab/
agdvimucya ken str anvadhvacca tgatm //AP_3.019cd/
skhalita tasya vrya kau yatra yatra harasya hi /AP_3.020ab/
tatra tatrbhavat ketra lign kanakasya ca (4) //AP_3.020cd/
myeyamiti t jtv svarpastho 'bhavaddhara /AP_3.021ab/
ivamha har rudra jit my tvay hi me //AP_3.021cd/
na jetumen akto me tvadte 'nya pumn bhuvi /AP_3.022ab/
aprpythmta daity devair yuddhe niptit /AP_3.022cd/
tridivasth surcsan ya pahet tridiva vrajet //AP_3.022ef/
:e ity dimahpure gneye krmvatro nma ttyo 'dhyya ||
:n
1 hari csin cchinnamiti ga, cihnitapustakapha
2 bhaveya ye tad dna dsyante syttadakayamiti kha, cihnitapustakapha
3 myay mohito rudrastaras t jagma ha / mohin prpya matimn striya
kemadhrayaditi ga, cihnitapustakapha
4 tatra tatra mahtrtha ketrmuttamottamamiti ga, cihnitapustakapha
:p 7
% chapter {4}
: atha caturtho 'dhyya
varhdyavatravarana
agnir uvca
avatra varhasya vakye 'ha ppananam /AP_4.001ab/
hirayko 'sureo 'bht(1) devn jitv(2) divi sthita //AP_4.001cd/
devair gatv stuto viur yajarpo varhaka /AP_4.002ab/
abht, ta dnava hatv daityai skaca kaakam(2) //AP_4.002cd/
dharmadevdirakkt tata so 'ntardadhe hari /AP_4.003ab/
hiraykasya vai bhrt hirayakaipus tath(4) //AP_4.003cd/
jitadevayajabhga sarvadevdhikrakt /AP_4.004ab/
nrasihavapu ktv ta jaghna surai saha //AP_4.004cd/
svapadasthn sur cakre nrasiha surai stuta /AP_4.005ab/
devsure pur yuddhe baliprabhtibhi sur //AP_4.005cd/
jit svargtparibhra hari vai(5) araa gat /AP_4.006ab/
surmabhaya datv adity kayapena ca //AP_4.006cd/
stuto 'sau vmano bhtv hy adity sa kratu yayau /AP_4.007ab/
bale ryajamnasya, rjadvre 'gt ruti //AP_4.007cd/
devn pahanta ta rutv vmana varado 'bravt /AP_4.008ab/
nivrito 'pi ukrea balir brhi yad icchasi //AP_4.008cd/
tatte 'ha sampradsymi, vmano balimabravt /AP_4.009ab/
:n
1 surendrobhditi gha, cihnitapustakapha
2 surn jitveti kha, cihnitapustakapha
3 srdhantu kaakamiti kha, gha, cihnitapustakadvayapha
4 hirayakaipustadeti gha, cihnitapustakapha
5 harinte iti kha, ga, gha, cihnitapustakatrayapha
:p 8
padatraya hi gurvartha(1) dehi dsye tamabravt //AP_4.009cd/
toye tu patite haste vmano 'bhdavmana /AP_4.010ab/
bhrloka sa bhuvarloka svarlokaca padatraya //AP_4.010cd/
cakre balica stala tacchakrya dadau hari /AP_4.011ab/
akro devair hari stutv bhuvanea sukh tvabht //AP_4.011cd/
vakye paraurmasya cvatra u dvija /AP_4.012ab/
uddhatn katriyn matv bhbhraharaya sa //AP_4.012cd/
avatro hari ntyai devaviprdiplaka /AP_4.013ab/
jamadagne reuky bhrgava astrapraga //AP_4.013cd/
datttreyaprasdena krttavryo npastvabht /AP_4.014ab/
sahasrabhu sarvorv- pati sa mgay gata //AP_4.014cd/
rnto(2) nimantrito 'raye munin jamadagnin /AP_4.015ab/
kmadhenuprabhvea bhojita sabalo npa //AP_4.015cd/
aprrthayat kmadhenu(3) yad sa na dadau tad /AP_4.016ab/
htavnatha rmea irachitv niptita //AP_4.016cd/
yuddhe paraun rj dhenu svramamyayau(4) /AP_4.017ab/
krttavryasya putraistu jamadagnirniptita //AP_4.017cd/
rme vana gate vaird atha rma samgata /AP_4.018ab/
pitara nihata dv pitnbhimarita //AP_4.018cd/
trisaptaktva pthiv nikatrmakarodvibhu /AP_4.019ab/
kuruketre paca kun ktv santarpya vai pitn //AP_4.019cd/
:n
1 me gurvarthamiti kha, cihnitapustakapha
2 bhrnta iti kha, cihnitapustakapha
3 aprrthayaddhomadhenumiti kha, ga, cihinitapustakadvayapha
4 sadhenucrama yayau iti kha, gha, a, cihnitapustakatrayapha
:p 9
kyapya mah datv mahendre parvate sthita /AP_4.020ab/
krmasya ca varhasya nsihasya ca vmana /AP_4.020cd/
avatra ca rmasya rutv yti diva nara //AP_4.020ef/
:e ity dimahpure gneye varhansihdyavatro nma caturtho 'dhyya
% Chapter {5}
: atha pacamo 'dhyya
rrmvatravaranam
agnir uvca
rmyaamaha vakye nradenodita pur /AP_5.001ab/
vlmkaye yath tadvat pahita bhuktimuktidam //AP_5.001cd/
nrada uvca
viunbhyabjajo brahm marcirbrahmaa suta /AP_5.002ab/
marce kayapastasmt sryo vaivasvato manu //AP_5.002cd/
tatastasmttathekvkus tasya vae kakutsthaka /AP_5.003ab/
kakutsthasya raghustasmd ajo daarathastata //AP_5.003cd/
rvaderbadhrthya caturdhbht svaya hari /AP_5.004ab/
rjo daarathdrma kaualyy babhva ha //AP_5.004cd/
kaikeyy bharata putra sumitryca lakmaa /AP_5.005ab/
atrughna yagea tsu sandattapyast //AP_5.005cd/
pritdyajasasiddhd rmdy ca sam pitu /AP_5.006ab/
yajavighnavinya vivmitrrthito npa //AP_5.006cd/
rma sampreaymsa lakmaa munin saha /AP_5.007ab/
:p 10
rmo gato 'straastri ikitastakntakt(1) //AP_5.007cd/
mrca mnavstrea mohita drato 'nayat /AP_5.008ab/
subhu yajahantra sabalacvadht bal //AP_5.008cd/
siddhramanivs ca vivmitrdibhi saha /AP_5.009ab/
gata kratu maithilasya draucpa sahnuja //AP_5.009cd/
atnandanimittena vivmitraprabhvita /AP_5.010ab/
rmya kathito rj samuni pjita kratau //AP_5.010cd/
dhanurpraymsa llay sa babhaja tat(2) /AP_5.011ab/
vryauklca janaka st kanyntvayonijm //AP_5.011cd/
dadau rmya rmo 'pi pitrdau hi samgate /AP_5.012ab/
upayeme jnakntm urmil lakmaas tath(3) //AP_5.012cd/
rutakrti mavca kuadhvajasute tath /AP_5.013ab/
janakasynujasyaite atrughnabharatvubhau //AP_5.013cd/
kanye dve upayemte janakena supjita /AP_5.014ab/
rmo 'gtsavaihdyair jmadagnya vijitya ca /AP_5.014cd/
ayodhy bharatobhygt(4) saatrughno yudhjita //AP_5.014ef/
:e ity dimahpure gneye rmyae blakavarana nma pacamo 'dhyya
:n
1 takpahditi kha, ga, a, cihnitapustakatrayapha
2 babhaja taddha dhanuriti ga, cihnitapustakapha
3 tad iti kha, gha, a, cihnitapustakatrayapha
4 bharatothgt iti kha, ga, gha, cihnitapustakatrayapha
:p 11
% Chapter {6}
: atha aho 'dhyya
rrmvatravarana
nrada uvca
bharate 'tha gate rma pitrdnabhyapjayat /AP_6.001ab/
rj daaratho rmam uvca u rghava //AP_6.001cd/
gunurgdrjye tva prajbhirabhiecita /AP_6.002ab/
manasha prabhte te yauvarjya dadmi ha //AP_6.002cd/
rtrau tva stay srdha sayata suvrato bhava /AP_6.003ab/
rja ca mantriacau savasihs tathbruvan //AP_6.003cd/
sirjayanto vijaya siddhrtho rravardhana(1) /AP_6.004ab/
aoko dharmapla ca sumantra savasihaka(2) //AP_6.004cd/
pitrdivacana rutv tathetyuktv sa rghava /AP_6.005ab/
sthito devrcana ktv kaualyyai nivedya tat //AP_6.005cd/
rjovca vasihdn rmarjybhiecane /AP_6.006ab/
sambhrn sambhavantu sma ity uktv kaikeygata //AP_6.006cd/
ayodhylakti dv jtv rmbhiecana /AP_6.007ab/
bhaviyattycacake kaikey manthar sakh(3) //AP_6.007cd/
pdau ghtv rmea karit spardhata /AP_6.008ab/
tena vairea s rma- vanavsaca kkati //AP_6.008cd/
kaikeyi tva samuttiha rmarjybhiecana /AP_6.009ab/
maraa tava putrasya mama te ntra saaya //AP_6.009cd/
:n
1 rjyavardhana iti kha, ga, gha cihnitapustakatrayapha
2 sumantra ca vaihaka iti kha, ga, gha, a, cihnitapustakacatuayapha
3 mantharsat iti kha, a, cihnitapustakadvayapha manthar satmiti ga,
cihnitapustakapha
:p 12
kabjayoktaca tac chrutv ekambharaa dadau /AP_6.010ab/
uvca me yath rmas tath me bharata suta //AP_6.010cd/
upyantu na paymi bharato yena rjyabhk /AP_6.011ab/
kaikeymabravt kruddh hra tyaktvtha manthar //AP_6.011cd/
blie raka bharatam tmna mca rghavt /AP_6.012ab/
bhavit rghavo rj rghavasya tata suta //AP_6.012cd/
rjavaastu kaikeyi bharatt parihsyate /AP_6.013ab/
devsure pur yuddhe ambarea hat sur //AP_6.013cd/
rtrau bhart gatastatra rakito vidyay tvay /AP_6.014ab/
varadvayantad prdd ycedn npaca tat //AP_6.014cd/
rmasya ca vanevsa nava vari paca ca /AP_6.015ab/
yauvarjyaca bharate tadidn pradsyati //AP_6.015cd/
protshit kubjay s anarthe crthadarin /AP_6.016ab/
uvca sadupya me kaccitta(1) krayiyati //AP_6.016cd/
krodhgra pravitha patit bhuvi mrchit /AP_6.017ab/
dvijdnarcayitvtha rj daarathastad //AP_6.017cd/
dadara kekay rum uvca kathamd /AP_6.018ab/
rogrt ki bhayodvign kimicchasi karomi tat //AP_6.018cd/
yena rmea hi vin na jvmi muhrtakam /AP_6.019ab/
apmi tena kury vai vchita tava sundari //AP_6.019cd/
satya brhti sovca npa mahya dadsi cet /AP_6.020ab/
varadvaya prvadatta satyt tva dehi me npa //AP_6.020cd/
caturdaasam rmo vane vasatu sayata /AP_6.021ab/
:n
1 kathitamiti kha, a, cihnitapustakadvayapha
:p 13
sambhrair ebhiradyaiva bharatotrbhiecyatm //AP_6.021cd/
via ptv mariymi dsyasi tva na cennpa /AP_6.022ab/
tac chrutv mrchito bhmau vajrhata ivpatat //AP_6.022cd/
muhrtccetan prpya kaikeymidamabravt /AP_6.023ab/
ki kta tava rmea may v ppani caye //AP_6.023cd/
yanmmeva bravi tva sarvalokpriyakari /AP_6.024ab/
kevala tvatpriya ktv bhaviymi sunindita //AP_6.024cd/
y tva bhry(1) klartr bharato neda suta /AP_6.025ab/
pradhi vidhav rjya mte mayi gate sute //AP_6.025cd/
satyapanibaddhastu rmamhya cbravt /AP_6.026ab/
kaikeyy vacito rma rjya kuru nighya mm //AP_6.026cd/
tvay vane tu vastavya kaikeybharato npa /AP_6.027ab/
pitaracaiva kaikey namasktya pradakia //AP_6.027cd/
ktv natv ca kaualy samvasya salakmaa /AP_6.028ab/
stay bhryay srdha saratha sasumantraka //AP_6.028cd/
datv dnni viprebhyo dnnthebhya eva sa /AP_6.029ab/
mtbhi caiva viprdyai okrtair nirgata purt //AP_6.029cd/
uitv tamastre rtrau paurn vihya ca /AP_6.030ab/
prabhte tamapayanto 'yodhy te punargat //AP_6.030cd/
rudan rjpi kaualy- ghamgt sudukhita /AP_6.031ab/
paur jan striya sarv rurud rjayoita //AP_6.031cd/
rmo rathasthacrhya gaverapura yayau /AP_6.032ab/
guhena pjitastatra igudmlamrita(2) //AP_6.032cd/
:n
1 na tva bhry iti ga, gha, cha, cihnitapustakatrayapha
2 sarita iti ga, gha, cihnitapustakadvayapha
:p 14
lakmaa sa guho rtrau cakraturjgara hi tau /AP_6.033ab/
sumantra saratha tyaktv prtar nvtha jhnav //AP_6.033cd/
rmalakmaast ca tr pu praygakam /AP_6.034ab/
bharadvja namasktya citraka giri yayu //AP_6.034cd/
vstupjntata ktv sthit mandkintae /AP_6.035ab/
styai daraymsa citrakaca rghava //AP_6.035cd/
nakhair vidrayantant kkantaccakurkipat /AP_6.036ab/
aiikstrea araa prpto devn vihyasa //AP_6.036cd/
rme vana gate rj ahe 'hni nii cbravt /AP_6.037ab/
kaualy sa kath paurv(1) yadajnaddhata pur //AP_6.037cd/
kaumre araytre yajadattakumraka /AP_6.038ab/
abdabhedcca kumbhena abda kurva ca tatpit //AP_6.038cd/
apa vilapanmtr oka ktv rudanmuhu /AP_6.039ab/
putra vin mariyvas tva ca oknmariyasi //AP_6.039cd/
putra vin smaran okt kaualye maraa mama /AP_6.040ab/
kathmuktvtha h rmam uktv rj divagata //AP_6.040cd/
supta mattvtha kaualy supt okrtameva s /AP_6.041ab/
suprabhte gyan ca stamgadhavandina //AP_6.041cd/
prabodhak bodhayanti na ca budhyatyasau mta(2) /AP_6.042ab/
kaualy ta mta jtv h hatsmti cbravt(3) //AP_6.042cd/
nar nryo 'tha rurudur nto bharatastad /AP_6.043ab/
vaihdyai saatrughna ghra rjaghtpurm //AP_6.043cd/
:n
1 prvmiti ga, a, cihnitapustakadvayapha
2 npa iti a, cihnitapustakapha
3 cpataditi a, cihnitapustakapha
:p 15
dv saok kaikey nindaymsa dukhita /AP_6.044ab/
akrti ptit mrdhni kaualy sa praasya ca //AP_6.044cd/
pitarantailadroistha sasktya saraytae /AP_6.045ab/
vaihdyair janair ukto rjya kurviti so 'bravt //AP_6.045cd/
vrajmi rmamnetu rmo rj mato bal(1) /AP_6.046ab/
gavera praygaca bharadvjena bhojita //AP_6.046cd/
namasktya bharadvja rma lakmaamgata /AP_6.047ab/
pit svarga gato rma ayodhyy npo bhava //AP_6.047cd/
aha vana praysymi tvaddeapratkaka /AP_6.048ab/
rma rutv jala datv ghtv pduke vraja //AP_6.048cd/
rjyyhannaysymi(2) satyccrajadhara /AP_6.049ab/
rmokto bharatacyn nandigrme sthito bal //AP_6.049cd/
tyaktvyodhy pduke te pjya rjyamaplayat //AP_6.049ef/
:e ity dimahpure gneye rmyae 'yodhykavarana nma aho 'dhyya
||
% Chapter {7}
: atha saptamo 'dhyya
rmyaavarana
nrada uvca
rmo vaiha mtca natvtica praamya sa /AP_7.001ab/
anasyca tatpatn arabhaga sutkakam //AP_7.001cd/
:n
1 yato bal iti kha, ga, cihnitapustakadvayapha gato bal iti kha, a,
cihnitapustakadvayapha
2 nha rjya praysymi iti kha, cihnitapustakapha rjya nha praysymi
iti a, cihnitapustakapha
:p 16
agastyabhrtara natv agastyantatprasdata /AP_7.002ab/
dhanukhagaca samprpya daakrayamgata //AP_7.002cd/
janasthne pacavay sthito godvartae /AP_7.003ab/
tatra srpaakhyt bhakitu tn bhayakar //AP_7.003cd/
rma surpa dv s kmin vkyamabravt /AP_7.004ab/
kastva kasmtsamyto bhart me bhava crthita //AP_7.004cd/
etau ca bhakayiymi ity uktv ta samudyat /AP_7.005ab/
tasy nsca karau ca rmokto lakmao 'cchinat //AP_7.005cd/
rakta karant prayayau khara bhrtaramabravt /AP_7.006ab/
mariymi vinsha khara jvmi vai tad //AP_7.006cd/
rmasya bhry stsau tasysllakmao 'nuja /AP_7.007ab/
tem yadrudhira(1) soa pyayiyasi m yadi //AP_7.007cd/
kharastatheti tmuktv caturdaasahasrakai /AP_7.008ab/
rakas daengd yoddhu(2) triiras saha //AP_7.008cd/
rma rmo 'pi yuyudhe arair vivydha rkasn /AP_7.009ab/
hastyavarathapdta bala ninye yamakaya //AP_7.009cd/
trira khara raudra yudhyantacaiva daam /AP_7.010ab/
yayau srpaakh lak rvagre 'patad bhuvi //AP_7.010cd/
abravdrvaa kruddh na tva rj na rakaka /AP_7.011ab/
khardihant rmasya st bhry harasva ca //AP_7.011cd/
rmalakmaaraktasya pnjjvmi nnyath /AP_7.012ab/
tathetyha ca tac chrutv mrca prha vai vraja //AP_7.012cd/
svaracitramgo bhtv rmalakmaakaraka /AP_7.013ab/
:n
1 hdrudhiramiti kha, ga, a, cihnitapustakatrayapha
2 rakas sahas prydyoddhumiti ga, cihnitapustakapha
:p 17
stgre t hariymi anyath maraa tava //AP_7.013cd/
mrco rvaa prha rmo mtyurdhanurdhara(1) /AP_7.014ab/
rvadapi martavya martavya rghavdapi //AP_7.014cd/
avaya yadi martavya vara rmo na rvaa /AP_7.015ab/
iti matv mgo bhtv stgre vyacaranmuhu //AP_7.015cd/
stay prerito(2) rma arethvadhcca ta /AP_7.016ab/
mriyamo mga prha h ste lakmaeti ca //AP_7.016cd/
saumitri stayokto 'tha viruddha rmamgata /AP_7.017ab/
rvaopyaharat st hatv gdhra jayua //AP_7.017cd/
jayu sa bhinngo(3) akendya jnakm /AP_7.018ab/
gato lakmaokkhye dhraymsa cbravt //AP_7.018cd/
bhava bhry mamgry tva rkasyo rakyatmiyam /AP_7.019ab/
rmo hatv tu mrca dv lakmaamabravt //AP_7.019cd/
mymgo 'sau saumitre yath tvamiha cgata /AP_7.020ab/
tath st ht nna npayat sa gato 'tha tm //AP_7.020cd/
uoca vilalprto mntyaktv kva gatsi vai /AP_7.021ab/
lakmavsito rmo mrgaymsa(4) jnakm //AP_7.021cd/
dv jayusta prha rvao htav ca t /AP_7.022ab/
mto 'tha sasktastena kabandhacvadhttata //AP_7.022cd/
pamukto 'bravdrma sa tva sugrvamvraja //AP_7.022ef/
:e ity dimahpure gneye rmyae rayakakavarana nma saptamo 'dhyya
:n
1 mtyurna tadvaramiti kha, ga, cihnitapustakadvayapha
2 preita iti kha, cihnitapustakapha
3 viratha iti kha, ga, a, cihnitapustakatrayapha
4 hvaymsa iti a, cihnitapustakapha
:p 18
% Chapter {8}
: atha aamo 'dhyya
rrmvatrakathana
nrada uvca
rma pampsaro gatv ocan sa arvar tata(1) /AP_8.001ab/
hanmat sa sugrva(2) nto mitracakra ha //AP_8.001cd/
sapta tln vinirbhidya areaikena payata /AP_8.002ab/
pdena dundubhe kya cikepa daayojana //AP_8.002cd/
tadripu blina hatv bhrtara vairakriam /AP_8.003ab/
kikindh kapirjyaca rumntr samarpayat //AP_8.003cd/
yamke harya kikindheo 'bravtsa ca(3) /AP_8.004ab/
st tva pryase yadvat(4) tath rma karomi te //AP_8.004cd/
tac chrutv mlyavatphe cturmsya cakra sa /AP_8.005ab/
kikindhyca sugrvo yad nyti darana //AP_8.005cd/
tadbravtta rmokta lakmao vraja rghavam /AP_8.006ab/
na sa sakucita panth yena bl hato gata //AP_8.006cd/
samaye tiha sugrva m blipathamanvag /AP_8.007ab/
sugrva ha sasakto(5) gata kla na buddhavn //AP_8.007cd/
ityuktv sa gato rma natvovca harvara /AP_8.008ab/
nt vnar sarve sty ca gaveae //AP_8.008cd/
:n
1 gauravcchavarnata iti a, cihnitapustakapha / avar tata iti kha, ga,
cihnitapustakapha
2 hanmat vnarendramiti a, cihnitapustakapha
3 abravttat iti ga, cihnitapustakapha
4 prpsyasi yath iti kha, cihnitapustakapha
5 sugrvamha sakruddha iti kha, ga, cihnitapustakadvayapha / sugrva
ddhisasakta iti a, cihnitapustakapha
:p 19
tvanmatt preayiymi vicinvantu ca jnakm /AP_8.009ab/
prvdau msamyntu msdrdhva nihanmi tn //AP_8.009cd/
ityukt vnar prva- pacimottaramrgag /AP_8.010ab/
jagm rma sasugrvam apayantas tu jnakm //AP_8.010cd/
rmgulya saghya hanmn vnarai saha /AP_8.011ab/
dakie mrgaymsa suprabhy guhntike //AP_8.011cd/
msdrdhvaca vinyast apayantastu jnakm /AP_8.012ab/
curvth mariymo jayurdhanya evasa //AP_8.012cd/
strthe yo 'tyajat prn rvaena hato rae /AP_8.013ab/
tac chrutv prha samptir vihya kapibhakaa //AP_8.013cd/
bhrtsau me jayurvai mayono 'rkamaalam /AP_8.014ab/
arkatpdrakito 'gt dagdhapako 'hamabbhraga //AP_8.014cd/
rmavrtravt pakau jtau bhyo 'tha jnakm /AP_8.015ab/
paymyaokavanik- gat lakgat kila //AP_8.015cd/
atayojanavistre lavabdhau trikake /AP_8.016ab/
jtv rma sasugrva vnar kathayantu vai //AP_8.016cd/
:e ity dimahpure gneye rmye kikindhkavarana nma aamo 'dhyya
% Chapter {9}
: atha navamo 'dhyya
rrmvatrakathana
nrada uvca
samptivacana rutv hanumnagaddaya /AP_9.001ab/
abdhi dvbruvaste 'bdhi laghayet ko nu jvayet //AP_9.001cd/
:p 20
kapn jvanrthya rmakryaprasiddhaye /AP_9.002ab/
atayojanavistra pupluve 'bdhi sa mruti //AP_9.002cd/
dvotthitaca mainka sihik viniptya ca /AP_9.003ab/
lak dv rkasn ghi vanitghe //AP_9.003cd/
daagrvasya kumbhasya kumbhakarasya rakasa /AP_9.004ab/
vibhaasyendrajito ghe 'nye ca rakaso //AP_9.004cd/
npayat pnabhmydau st cintparyaa /AP_9.005ab/
aokavanik gatv davchiaptale //AP_9.005cd/
rkasrakit st bhava bhryeti vdina /AP_9.006ab/
rvaa iapstho 'tha neti stntu vdin //AP_9.006cd/
bhava bhry rvaasya rkasrvdin kapi /AP_9.007ab/
gate tu rvae prha rj daaratho 'bhavat //AP_9.007cd/
rmo 'sya(1) lakmaa putrau vanavsagatau varau /AP_9.008ab/
rmapatn jnak tva rvaena ht balt //AP_9.008cd/
rma sugrvamitras tv mrgayan preayacca mm(2) /AP_9.009ab/
sbhijnacgulya rmadatta gha vai //AP_9.009cd/
stgulya jagrha spayanmrtintarau /AP_9.010ab/
bhyo 'gre copavia tam uvca yadi jvati //AP_9.010cd/
rma katha na nayati kitmabravt kapi /AP_9.011ab/
rma ste na jnte jtv tv sa nayiyati //AP_9.011cd/
rvaa rkasa hatv sabala devi m uca /AP_9.012ab/
sbhijna dehi me tva mai stdadatkapau //AP_9.012cd/
uvca m yath rmo nayecchghra tath kuru /AP_9.013ab/
:n
1 rma ca iti kha, cihnitapustakapha
2 tv mrgayet preayecca mmiti gha, cihnitapustakapha
:p 21
kkkiptanakathm pratiyhi hi okaha //AP_9.013cd/
mai kath ghtvha hanmnneyate pati /AP_9.014ab/
athav te tvar kcit phamruha me ubhe //AP_9.014cd/
adya tv darayiymi sasugrvaca rghavam /AP_9.015ab/
stbravddhanmanta nayat m hi rghava //AP_9.015cd/
hanmn sa daagrva daranopyamkarot /AP_9.016ab/
vana babhaja tatpln hatv dantanakhdibhi //AP_9.016cd/
hatvtu kikarn sarvn sapta mantrisutnapi /AP_9.017ab/
putramaka kumraca akrajicca babandha tam //AP_9.017cd/
ngapena pigka daraymsa rvaam /AP_9.018ab/
uvca rvaa kastva mruti prha rvaam //AP_9.018cd/
rmadto rghavya st dehi mariyasi /AP_9.019ab/
rmabair hata srdha laksthai rkasair dhruvam //AP_9.019cd/
rvao hantumudyukto vibhaanivrita /AP_9.020ab/
dpaymsa lgala dptapuccha sa mruti //AP_9.020cd/
dagdhv lak rkas ca dv st praamya tm /AP_9.021ab/
samudrapramgamya d steti cbravt //AP_9.021cd/
agaddnagaddyai ptv madhuvane madhu /AP_9.022ab/
jitv dadhimukhd ca dv rmaca te 'bruvan //AP_9.022cd/
d steti rmo 'pi ha papraccha mrutim /AP_9.023ab/
katha dv tvay st kimuvca ca mmprati //AP_9.023cd/
stkathmtenaiva sica m kmavahnigam /AP_9.024ab/
hanmnabravdrma laghayitvbdhimgata //AP_9.024cd/
st dv pur dagdhv stmai gha vai /AP_9.025ab/
hatv tva rvaa st prpsyase rma m uca //AP_9.025cd/
ghtv ta mai rmo ruroda virahtura /AP_9.026ab/
:p 22
mai dv jnak me d st nayasva mm //AP_9.026cd/
tay vin na jvmi sugrvdyai prabodhita /AP_9.027ab/
samudratra gatavn tatra rma vibhaa //AP_9.027cd/
gatastiraskto bhrtr rvaena durtman /AP_9.028ab/
rmya dehi st tva mityuktensahyavn //AP_9.028cd/
rmo vibhaa mitra lakaivarye 'bhyaecayat /AP_9.029ab/
samudra prrthayanmrga yad nyttad arai //AP_9.029cd/
bhedaymsa rmaca uvcbdhi samgata /AP_9.030ab/
nalena setu badhvbdhau lak vraja gabhraka //AP_9.030cd/
aha tvay kta prva rmo 'pi nalasetun /AP_9.031ab/
ktena taruaildyair gata pra mahodadhe //AP_9.031cd/
vnarai sa suvelastha saha lak dadara vai //AP_9.031ef/
:e ity dimahpure gneye rmyae sundarakavarana nma navamo 'dhyya
% Chapter {10}
: atha daamo 'dhyya
rrmvatravarana
nrda uvca
rmoktacgado gatv rvaa prha jnak /AP_10.001ab/
dyat rghavyu anyath tva mariyasi //AP_10.001cd/
rvao hantumudyukta sagrmoddhatarkasa /AP_10.002ab/
rmyha daagrvo yuddhameka tu manyate //AP_10.002cd/
rmo yuddhya tac chrutv lak sakapiryayau /AP_10.003ab/
vnaro hanmn maindo dvivido jmbavnnala //AP_10.003cd/
nlastrogado dhmra suea kear gaya /AP_10.004ab/
:p 23
panaso vinato rambha arabha krathano bal //AP_10.004cd/
gavko dadhivaktra ca gavayo gandhamdana /AP_10.005ab/
ete cnye ca sugrva etair yukto hy asakhyakai //AP_10.005cd/
rakas vnarca yuddha sakulambabhau /AP_10.006ab/
rkas vnarn jaghnu araaktigaddibhi //AP_10.006cd/
vnar rkas jaghnur nakhadantaildibhi /AP_10.007ab/
hastyavarathapdta rkasn bala hata //AP_10.007cd/
hanmn girigea dhmrkamabadhdripum /AP_10.008ab/
akampana prahastaca yudhyanta nla badht //AP_10.008cd/
indrajicccharabandhcca vimuktau rmalakmaau /AP_10.009ab/
trkasandarandvair jaghnat rkasa balam //AP_10.009cd/
rma arair jarjarita rvaackarodrae /AP_10.010ab/
rvana kumbhakaraca bodhaymsa dukhita //AP_10.010cd/
kumbhakara prabuddho 'tha ptv ghaasahasrakam /AP_10.011ab/
madyasya mahidn bhakayitvha rvaam //AP_10.011cd/
sty haraa ppa ktantva hi gururyata /AP_10.012ab/
ato gacchmi yuddhya rma hanmi savnaram //AP_10.012cd/
ityuktv vnarn sarvn kumbhakaro mamarda ha /AP_10.013ab/
ghtastena sugrva karansa cakarta sa //AP_10.013cd/
karansvihno 'sau bhakaymsa vnarn /AP_10.014ab/
rmo 'tha kumbhakarasya bh ciccheda yakai //AP_10.014cd/
tata pdau tatachitv iro bhmau vyaptayat /AP_10.015ab/
atha kumbho nikumbha ca makarka ca rkasa //AP_10.015cd/
mahodaro mahprvo matta unmattarkasa /AP_10.016ab/
praghaso bhsakara ca virpka ca sayuge //AP_10.016cd/
devntako narnta ca triirctikyaka /AP_10.017ab/
:p 24
rmea lakmaenaite vnarai savibhaai //AP_10.017cd/
yudhyamnstay hy anye rkas bhuvi ptit /AP_10.018ab/
indrajinmyay yudhyan rmdn sambabandha ha //AP_10.018cd/
varadattair ngabai(1) oadhy tau vialyakau /AP_10.019ab/
vialyaybraau ktv mrutyntaparvate //AP_10.019cd/
hanmn dhraymsa tatrga yatra sasthita /AP_10.020ab/
nikumbhily homdi kurvanta ta hi lakmaa //AP_10.020cd/
arair indrajita vra yuddhe ta tu vyatayat /AP_10.021ab/
rvaa okasantapta st hantu samudyata //AP_10.021cd/
avindhyavrito(2) rj rathastha sabalo yayau /AP_10.022ab/
indrokto mtal rma rathastha pracakra tam //AP_10.022cd/
rmarvaayoryuddha rmarvaayoriva /AP_10.023ab/
rvao vnarn hanti mrutydy ca rvaam //AP_10.023cd/
rma astraistamastrai ca vavardha jalado yath /AP_10.024ab/
tasya dhvaja sa ciccheda rathamav ca srathim //AP_10.024cd/
dhanurbhchirsyeva uttihanti irsi hi /AP_10.025ab/
paitmahena hdaya bhitv rmea rvaa //AP_10.025cd/
bhtale ptita sarvai rkasai rurudu striya /AP_10.026ab/
vsya taca sasktya rmjapto vibhaa //AP_10.026cd/
hanmatnayadrma st uddh ghtavn /AP_10.027ab/
rmo vahnau pravint uddhmindrdibhi stuta //AP_10.027cd/
brahma daarathena tva vi rkasamardana /AP_10.028ab/
indrorcito 'mtavy jvaymsa vnarn //AP_10.028cd/
:n
1 ngapaair iti kha, cihnitapustakapha
2 suhnnivrita iti kha, cihnitapustakapha
:p 25
rmea pjit jagmur yuddha dv divaca te /AP_10.029ab/
rmo vibhaydl lakmabhyarcya vnarn //AP_10.029cd/
sasta pupake sthitv gatamrgea vai gata(1) /AP_10.030ab/
darayan vanadurgi styai hamnasa //AP_10.030cd/
bharadvja namasktya nandigrma samgata /AP_10.031ab/
bharatena natacgd ayodhyntatra sasthita //AP_10.031cd/
vasihdnnamasktya kaualycaiva kekaym /AP_10.032ab/
sumitr prptarjyo 'tha dvijdn so 'bhyapjayat //AP_10.032cd/
vsudeva svamtmnam avamedhair athyajat /AP_10.033ab/
sarvadnni sa dadau playmsa sa praj //AP_10.033cd/
putravaddharmakmdn duanigrahae rata /AP_10.034ab/
sarvadharmaparo loka sarvaasy ca medin /AP_10.034cd/
nklamaraacsd rme rjya prasati //AP_10.034ef/
:e ity dimahpure gneye rmyae yuddhakavarana nma daamo 'dhyya
% Chapter {11}
: atha ekdao 'dhyya
rrmvatravarana
nrada uvca
rjyastha rghava jagmur agastydy supjit /AP_11.001ab/
dhanyastva vijay yasmd indrajidviniptita //AP_11.001cd/
brahmtmaja pulastyobht viravstasya naika /AP_11.002ab/
pupotkabht pratham tatputrobhddhanevara //AP_11.002cd/
naikay rvao jaje viadbhurdanana /AP_11.003ab/
:n
1 svargamrgea vai gata iti kha, cihnitapustakapha
:p 26
tapas brahmadattena varea jitadaivata //AP_11.003cd/
kumbhakara sanidro 'bhd dharmiho 'bhdvibhaa /AP_11.004ab/
svas rpaakh te rvanmeghandaka //AP_11.004cd/
indra jitvendrajiccbhd rvadadhiko bal /AP_11.005ab/
hatastvay lakmaena devde kemamicchat //AP_11.005cd/
ityuktv te gat vipr agastydy namaskt /AP_11.006ab/
devaprrthitarmokta atrughno lavardana //AP_11.006cd/
abht prmathur kcit rmokto bharato 'vadht /AP_11.007ab/
koitrayaca aila- putr niitai arai //AP_11.007cd/
aila duagandharva sindhutranivsinam /AP_11.008ab/
takaca pukara putra sthpayitvtha deayo //AP_11.008cd/
bharatogtsaatrughno rghava pjayan sthita /AP_11.009ab/
rmo dunnihatyjau in samplya mnava //AP_11.009cd/
putrau kualavau jtau vlmkerrame varau /AP_11.010ab/
lokpavdttyakty jtau sucaritaravt //AP_11.010cd/
rjyebhiicya brahmham asmti dhynatatpara /AP_11.011ab/
daavarasahasri daavaraatni ca //AP_11.011cd/
rjya ktv kratn ktv svarga devrcito yayau /AP_11.012ab/
sapaura snuja st- putro janapadnvita //AP_11.012cd/
agnir uvca
vlmkir nradcchrutv rmyaamakrayat /AP_11.013ab/
savistara yadetacca uytsa diva vrajet //AP_11.013cd/
:e ity dimahpure gneye rmyae uttarakavarana nma ekdao 'dhyya
:p 27
% Chapter {12}
: atha dvdao 'dhyya
rharivaavarana
agnir uvca
harivaampravakymi viunbhyambujdaja(1) /AP_12.001ab/
brahmaotristata soma somjjta purrav //AP_12.001cd/
tasmdyurabhttasmn nahuo 'to yaytika /AP_12.002ab/
yaduca turvasuntasmd devayn vyajyata //AP_12.002cd/
druhya cnu ca pru ca armih vraparva /AP_12.003ab/
yado kule ydav ca vasudevastaduttama //AP_12.003cd/
bhuvo bhrvatrrtha devaky vasudevata /AP_12.004ab/
hirayakaipo putr agarbh yoganidray //AP_12.004cd/
viuprayuktay nt devakjahara pur /AP_12.005ab/
abhcca saptamo garbho devaky jahard bala //AP_12.005cd/
sakrmito 'bhdrohiy rauhieyastato hari /AP_12.006ab/
kamyca nabhasi ardhartre caturbhuja //AP_12.006cd/
devaky vasudevena stuto blo dvibhuka /AP_12.007ab/
vasudeva kasabhayd yaodayane 'nayat //AP_12.007cd/
yaodblik ghya devakayane 'nayat /AP_12.008ab/
kaso bladhvani rutv tcikepa iltale //AP_12.008cd/
vritopi sa devaky mtyurgarbhoamo mama /AP_12.009ab/
rutvarri vca matto garbhstu mrit //AP_12.009cd/
samarpitstu devaky vivhasamayerit /AP_12.010ab/
s kipt blik kasam kasthbravdidam //AP_12.010cd/
ki may kiptay kasa jto yastv badhiyati /AP_12.011ab/
:n
1 viunbhyabjdaja iti kha, cihnitapustakapha
:p 28
sarvasvabhto devn bhbhraharaya sa //AP_12.011cd/
ityuktv s ca umbhdn hatvendrea ca sastut /AP_12.012ab/
ry durg vedagarbh ambik bhadraklyapi //AP_12.012cd/
bhadr kemy kemakar naikabhur nammi tm /AP_12.013ab/
trisandhya ya pahennma sarvn kmnavpnuyt //AP_12.013cd/
kaso 'pi ptand ca preayadblanane /AP_12.014ab/
yaodpatinandya vasudevena crpitau //AP_12.014cd/
rakaya ca kasder bhtenaiva hi gokule /AP_12.015ab/
rmakau ceratustau gobhirgoplakai saha //AP_12.015cd/
sarvasya jagata plau goplau tau babhvatu /AP_12.016ab/
kacolkhale baddho dmn vyagrayaoday //AP_12.016cd/
yamalrjunamadhye 'gd bhagnau ca yamalrjunau /AP_12.017ab/
parivtta ca akaa pdakept stanrthin //AP_12.017cd/
ptan stanapnena s hat hantumudyat /AP_12.018ab/
vndvanagata ka kliya yamunhradt //AP_12.018cd/
jitv nisrya cbdhistha cakra balasastuta /AP_12.019ab/
kema tlavana cakre hatv dhenukagardabha //AP_12.019cd/
ariavabha hatv keina hayarpiam /AP_12.020ab/
akrotsava parityajya krito gotrayajaka //AP_12.020cd/
parvata dhrayitv ca akrdvir nivrit /AP_12.021ab/
namaskto mahendrea govindo 'thrjunorpita //AP_12.021cd/
indrotsavastu tuena bhya kena krita /AP_12.022ab/
rathastho mathurcgt kasoktkrrasastuta //AP_12.022cd/
gopbhiranuraktbhi kritbhir nirkita /AP_12.023ab/
:p 29
rajaka cprayacchanta(1) hatv vastri cgraht //AP_12.023cd/
saha rmea mlbhn mlkre varandadau /AP_12.024ab/
dattnulepan kubjm ju cakre 'hanad gaja //AP_12.024cd/
matta kuvalaypa dvri raga praviya ca /AP_12.025ab/
kasdn payat ca macasthn niyuddhaka //AP_12.025cd/
cakre cramallena muikena balo 'karot /AP_12.026ab/
cramuikau tbhy hatau mallau tathpare //AP_12.026cd/
mathurdhipati kasa hatv tatpitara hari /AP_12.027ab/
cakre ydavarjnam astiprpt ca kasage //AP_12.027cd/
jarsandhasya te putryau jarsandhastadrita /AP_12.028ab/
cakre sa mathurrodha ydavair yuyudhe arai //AP_12.028cd/
rmakau ca mathur tyaktv gomantamgatau /AP_12.029ab/
jarsandha vijityjau pauraka vsudevaka //AP_12.029cd/
pur ca dvrak ktv nyavasad ydavair vta /AP_12.030ab/
bhauma tu naraka hatv tennt ca kanyak //AP_12.030cd/
devagandharvayak t uvca janrdana /AP_12.031ab/
odaastrsahasri rukmiydys tatha ca //AP_12.031cd/
satyabhmsamyukto garue narakrdana /AP_12.032ab/
maiaila saratraca indra jitv harirdivi //AP_12.032cd/
prijta samnya satyabhmghe 'karot /AP_12.033ab/
sndpane ca astrstra jtv tadblaka dadau //AP_12.033cd/
jitv pacajana daitya yamena ca supjita /AP_12.034ab/
:n
1 rajakaca prajalpantamiti kha, cihnitapustakapha
:p 30
abadht klayavana mucukundena pjita //AP_12.034cd/
vasudeva devakca bhaktavipr ca sorcyat /AP_12.035ab/
revaty balabhadrcca yajte niahonmukau //AP_12.035cd/
kt mbo jmbavatymanysvanye 'bhavan sut /AP_12.036ab/
ta matsya ambarydnmyvatyai ca ambara //AP_12.037cd/
myvat matsyamadhye dv sva patimdart /AP_12.038ab/
papoa s ta covca ratiste 'ha patirmama //AP_12.038cd/
kmastva ambhunnaga ktoha ambarea ca /AP_12.039ab/
ht na tasya patn tva myja ambara jahi //AP_12.039cd/
tac chrutv ambara hatv pradyumna saha bhryay /AP_12.040ab/
myvaty yayau ka ko ho 'tha rukmi //AP_12.040cd/
pradyumndaniruddhobhdupatirudradh /AP_12.041ab/
bo balisutastasya suto oita pura //AP_12.041cd/
tapas ivaputro 'bht myradhvajaptita /AP_12.042ab/
yuddha prpsyasi va tva va tua ivobhyadht //AP_12.042cd/
ivena krat gaur dvo sasph patau /AP_12.043ab/
tmha gaur bhart te nii supteti darant //AP_12.043cd/
vaikhamsadvday puso bhart bhaviyati /AP_12.044ab/
gauryukt(1) harit co ghe supt dadara ta //AP_12.044cd/
tman sagata jtv tatsakhy citralekhay /AP_12.045ab/
likhitdvai citrapadaniruddha samnayat //AP_12.045cd/
:n
1 tac chrutv iti ga, cihnitapustakapha
:p 31
kapautra dvrakto duhit vamantria /AP_12.046ab/
kumbhasyniruddhogdrarma hy uay saha //AP_12.046cd/
vadhvajasya samptai rakibhi sa nivedita /AP_12.047ab/
aniruddhasya vena yuddhamstsadruam //AP_12.047cd/
rutv tu nradt ka pradyumnabalabhadravn /AP_12.048ab/
garuasthotha jitvgnn jvara mhevarantath //AP_12.048cd/
hariakarayoryuddha babhvtha arari /AP_12.049ab/
nandivinyakaskandamukhstrkdibhirjit //AP_12.049cd/
jmbhate akare nae jmbhastrea viun /AP_12.050ab/
chinna sahasra bhn rudrebhayamarthitam //AP_12.050cd/
viun jvito vo dvibhu prbravcchivam /AP_12.051ab/
tvay yadabhaya datta vasysya may ca tat //AP_12.051cd/
vayor nsti bhedo vai bhed narakampnuyt /AP_12.052ab/
ivdyai pjito viu soniruddha udiyuk //AP_12.052cd/
dvrakntu gato reme ugrasendiydavai /AP_12.053ab/
aniruddhtmajo vajro mrkaeyttu sarvavit //AP_12.053cd/
balabhadra pralambaghno yamunkarao(1) 'bhavat /AP_12.054ab/
dvividasya kaperbhett kauravonmdanana //AP_12.054cd/
har remenekamrto rukmiydibhirvara /AP_12.055ab/
putrnutpdaymsa tvasakhytn sa ydavn /AP_12.055cd/
harivaa pahet ya sa prptakmo hari vrajet //AP_12.055ef/
:e ity dimahpure gneye harivaavarana nma dvdao 'dhyya
:n
1 karaka iti kha, cihnitapustakapha
:p 32
% Chapter {13}
: atha trayodao 'dhyya
kurupavotpattydikathana
agnir uvca
bhrata sampravakymi kamhtmyalakaam /AP_13.001ab/
bhbhramaharadviur nimittktya pavn //AP_13.001cd/
viunbhyabjajo brahm brahmaputro 'triratrita /AP_13.002ab/
soma somdbudhastasmdaila st purrav //AP_13.002cd/
tasmdyustato rj nahuo 'to yaytika /AP_13.003ab/
tata purustasya vae bharato 'tha npa kuru //AP_13.003cd/
tadvae ntanustasmdbhmo gagsuto 'nujau /AP_13.004ab/
citrgado vicitra ca satyavayca ntano //AP_13.004cd/
svarga gate ntanau ca bhmo bhryvivarjita /AP_13.005ab/
aplayat bhrtrjya blacitrgado hata //AP_13.005cd/
citrgadena dve kanye kirjasya cmbik /AP_13.006ab/
amblik ca bhmea nte vijitri //AP_13.006cd/
bhrye vicitravryasya yakma sa divagata /AP_13.007ab/
satyavaty hy anumatdambiky npobhavat //AP_13.007cd/
dhtarro 'mbliky pu ca vysata suta /AP_13.008ab/
gndhry dhtarrcca duryodhanamukha atam //AP_13.008cd/
atagramapade bhryyogd yato mti /AP_13.009ab/
ipttato dharmt kunty poryudhihira //AP_13.009cd/
vtdbhmo 'rjuna akrnmdrymavikumrata /AP_13.010ab/
nakula sahadeva ca purmdryuto mta //AP_13.010cd/
kara kunty hi kanyy jto duryodhrita /AP_13.011ab/
kurupavayorvairandaivayogdbabhva ha //AP_13.011cd/
:p 33
duryodhano jatughe pavnadahat kudh /AP_13.012ab/
dagdhgrdvinikrnt mtpstu pav //AP_13.012cd/
tatastu ekacakry brhmaasya niveane /AP_13.013ab/
munive sthit sarve nihatya vakarkasam //AP_13.013cd/
yayau pclaviaya draupadyste svayamvare /AP_13.014ab/
samprpt bhuvedhena(1) draupad pacapavai(2) //AP_13.014cd/
ardharjya tata prpt jt duryodhandibhi /AP_13.015ab/
gvaca dhanurdivya pvakdrathamuttamam //AP_13.015cd/
srathicrjuna sakhye kamakayyayakn /AP_13.016ab/
brahmstrds tath drotsarve astravirad //AP_13.016cd/
kena so 'rjuno vahni khave samatarpayat /AP_13.017ab/
indravi vraya ca aravarea pava //AP_13.017cd/
jit dia pavai ca rjyacakre yudhihira /AP_13.018ab/
bahusvara(3) rjasya na sehe ta suyodhana //AP_13.018cd/
bhrtr dusanenokta karena prptabhtin /AP_13.019ab/
dytakrye akunin dytena sa yudhihiram //AP_13.019cd/
ajayattasya rjyaca sabhstho myayhasat /AP_13.020ab/
jito yudhihiro bhrtyuktacrayaka yayau //AP_13.020cd/
vane dvdaavari pratijtni so 'nayat /AP_13.021ab/
atisahasri bhojayan prvavat dvijn //AP_13.021cd/
sadhaumyo draupadahastata prydvirakam /AP_13.022ab/
kako dvijo hy avijto(4) rj bhmotha spakt //AP_13.022cd/
:n
1 bhubhedena iti ga, cihnitapustakapha
2 draupad paca pav iti kha, ga, a, cihnitapustakatrayapha
3 vasupramiti kha, cihnitapustakapha ratnapramiti gha,
cihnitapustakapha
4 kako dvijo hy abhcchreha iti kha,cihnitapustakapha
:p 34
bhannalrjuno bhry sairindhr yamajau tath /AP_13.023ab/
anyanmn bhmasena kcakacbadhnnii //AP_13.023cd/
draupad hartukma ta arjunacjayat kurn /AP_13.024ab/
kurvato gograhd ca tair jt pav atha //AP_13.024cd/
subhadr kabhagin arjuntsamajjanat /AP_13.025ab/
abhimanyundadau tasmai viracottar sutm //AP_13.025cd/
saptkauhia sddharmarjo raya sa /AP_13.026ab/
ko dtobravd gatv duryodhanamamaraam //AP_13.026cd/
ekdakauhia npa duryodhana tad /AP_13.027ab/
yudhihiryrdharjya dehi grm ca paca v //AP_13.027cd/
yudhyasva v vaca rutv kamha suyodhana /AP_13.028ab/
bhscyagra na dsymi yotsye sagrahaodyata //AP_13.028cd/
vivarpandarayitv adhya vidurrcita(1) /AP_13.029ab/
prgdyudhihira prha yodhayaina suyodhanam //AP_13.029cd/
:e ity dimahpure gneye diparvdivarana nma trayodao 'dhyya
% Chapter {14}
: atha caturdao 'dhyya
kurupavasagrmavaranam
agnir uvca
yaudhihir dauryodhan kuruketra yayau cam /AP_14.001ab/
bhmadrodikn dv nyudhyata gurniti //AP_14.001cd/
prtha hy uvca bhagavnnaocy bhmamukhyak /AP_14.002ab/
arri vinni na arr vinayati //AP_14.002cd/
:n
1 vidurnvita iti kha, cihnitapustakapha
:p 35
ayamtm para brahma aha brahmasmi viddhi tam /AP_14.003ab/
siddhyasiddhyo samo yog rjadharma praplaya //AP_14.003cd/
koktothrjuno 'yudhyadrathastho vdyaabdavn /AP_14.004ab/
bhma senpatirabhddau dauryodhane bale //AP_14.004cd/
pavn ikha ca tayoryuddha babhva ha /AP_14.005ab/
dhrtarr pav ca jaghnuryuddhe sabhmak //AP_14.005cd/
dhrtarrn ikhaydy pav jaghnurhave /AP_14.006ab/
devsurasa yuddha kurupdavasenayo //AP_14.006cd/
babhva svasthadevn payat prtivardhana /AP_14.007ab/
bhmostrai pava sainya dahobhirnyaptayat //AP_14.007cd/
daame hy arjuno vair bhma vra vavara ha /AP_14.008ab/
ikha drupadokto 'strair vavara jalado yath //AP_14.008cd/
hastyavarathapdtamanyonystraniptitam(1) /AP_14.009ab/
bhma svacchandamtyu ca yuddhamrga pradarya ca //AP_14.009cd/
vaskto vasulokya araayygata sthita /AP_14.010ab/
uttaryaamka ca dhyyan viu stavan sthita //AP_14.010cd/
duryodhane tu okrte droa senpatistvabhut /AP_14.011ab/
pdave harite sainye hadyumna campati //AP_14.011cd/
tayoryuddha babhvogra yamarravivardhanam /AP_14.012ab/
viradrupaddy ca nimagn droasgare //AP_14.012cd/
dauryodhan mahsen hastyavarathapattin /AP_14.013ab/
dhadyumndhipatit droa kla ivbabhau //AP_14.013cd/
hatovatthm cetyukte droa astri ctyajat /AP_14.014ab/
dhadyumnaarkrnta patita sa mahtale //AP_14.014cd/
:n
1 anyonystranipitamiti kha, gha, cihnitapustakadvayapha
:p 36
pacamehani durdhara sarvakatra pramathya ca /AP_14.015ab/
duryodhane tu okrte kara senpatistvabht //AP_14.015cd/
arjuna pavnca tayoryuddha babhva ha /AP_14.016ab/
astrastri mahraudra devsuraraopamam //AP_14.016cd/
karrjunkhye sagrme karornabadhccharai /AP_14.017ab/
dvityhani karastu arjunena niptita //AP_14.017cd/
alyo dinrdha yuyudhe hy abadhtta yudhihira /AP_14.018ab/
yuyudhe bhmasenena hatasainya suyodhana //AP_14.018cd/
bahn hatv nard ca bhmasenamathbravt /AP_14.019ab/
gaday praharanta tu bhmastantu vyaptayat //AP_14.019cd/
gadaynynujstasya tasminnadeehani /AP_14.020ab/
rtrau suuptaca bala pavn nyaptayat //AP_14.020cd/
akauhipramantu avatthm mahbala /AP_14.021ab/
draupadeyn sapcln dhadyumnaca so 'badht //AP_14.021cd/
putrahn draupad t rudantmarjunastata /AP_14.022ab/
iromai tu jagrha aiikstrea tasya ca //AP_14.022cd/
avatthmstranirdagdha jvaymsa vai hari /AP_14.023ab/
uttarystato garbha sa parkidabhnnpa //AP_14.023cd/
ktavarm kpo drauistrayo muktstato rat /AP_14.024ab/
pav styaki ka sapta mukt na cpare //AP_14.024cd/
striyacrt samvsya bhmdyai sa yudhihira /AP_14.025ab/
sasktya prahatn vrn dattodakadhandika //AP_14.025cd/
bhmcchntanavcchrutv dharmn sarv ca ntidm /AP_14.026ab/
rjadharmnmokadharmndnadharmn npo 'bhavat //AP_14.026cd/
avamedhe dadau dna brhmaebhyorimardana /AP_14.027ab/
:p 37
rutvrjunnmaualeya(1) ydavnca sakayam /AP_14.027cd/
rjye parkita sthpya snuja svargamptavn (2) //AP_14.027ef/
:e ity dimahpure gneye mahbhratavarana nma caturdao 'dhyya
% Chapter {15}
: atha pacadao 'dhyya
pavacaritavaranam
agnir uvca
yudhihire tu rjyasthe ramdramntaram /AP_15.001ab/
dhtarro vanamagd gndhr ca pth dvija //AP_15.001cd/
vidurastvagnin dagdho vanajena divagata /AP_15.002ab/
eva viurbhuvo bhramaharaddnavdikam //AP_15.002cd/
dharmydharmanya nimittktya pavn /AP_15.003ab/
sa viprapavyjena mualenharat kulam //AP_15.003cd/
ydavn bhrakara vajra rjyebhyaecayat /AP_15.004ab/
devadet prabhse sa deha tyaktv svaya hari //AP_15.004cd/
indraloke brahmaloke pjyate svargavsibhi /AP_15.005ab/
balabhadronantamrti ptlasvargamyivn //AP_15.005cd/
avin harirdevo dhynibhirdhyeya eva sa /AP_15.006ab/
vin ta dvraksthna plvaymsa sgara //AP_15.006cd/
sasktya ydavn prtho dattodakadhandika /AP_15.007ab/
striyovakrapena bhry vio ca y sthit //AP_15.007cd/
punastacchpato nt goplair laguyudhai /AP_15.008ab/
arjuna hi tirasktya prtha okacakra ha //AP_15.008cd/
vysenvsito mene bala me kasannidhau /AP_15.009ab/
:n
1 maualeneti kha, cihnitapustakapha
2 svargampnuyditi kha, ga, cihnitapustakadvayapha
:p 38
hastinpuramgatya prtha sarva nyavedayat //AP_15.009cd/
yudhihirya sa bhrtre plakya nntad /AP_15.010ab/
taddhanustni cstri sa rathaste ca vjina //AP_15.010cd/
vin kena tannaa dnacrotriye yath /AP_15.011ab/
tac chrutv dharmarjastu rjye sthpya parkitam //AP_15.011cd/
prasthna prasthito dhmn draupady bhrtbhi saha /AP_15.012ab/
sasrnityat jtv japannaaata hare //AP_15.012cd/
mahpathe tu patit draupad sahadevaka /AP_15.013ab/
nakula phlguno bhmo rj okaparyaa //AP_15.013cd/
indrntarathrha snuja svargamptavn /AP_15.014ab/
dv duryodhand ca vsudeva ca harita //AP_15.014cd/
etatte bhrata prokta ya pahetsa diva vrajet //AP_15.014ef/
:e ity dimahpure gneye mahbhratavarana nma pacadao 'dhyya
% Chapter {16}
: atha oao 'dhyya
buddhdyavatrakathanam
agnir uvca
vakye buddhvatraca pahata vatorthadam /AP_16.001ab/
pur devsure yuddhe daityair dev parjit //AP_16.001cd/
raka raketi araa vadanto jagmurvaram /AP_16.002ab/
myamohasvaruposau uddhodanasuto 'bhavat //AP_16.002cd/
mohaymsa daityststyjit vedadharmakam /AP_16.003ab/
te ca bauddh babhvurhi tebhyonye vedavarjit //AP_16.003cd/
rhata so 'bhavat pacdrhatnakarot parn /AP_16.004ab/
eva paino jt vedadharmdivarjit //AP_16.004cd/
:p 39
narakrha karma cakrurgrahyantyadhamdapi /AP_16.005ab/
sarve kaliyugnte tu bhaviyanti ca sakar //AP_16.005cd/
dasyava lahn ca vedo vjasaneyaka /AP_16.006ab/
daa paca ca kh vai pramena bhaviyati //AP_16.006cd/
dharmakacukasavt adharmarucayas tath /AP_16.007ab/
mnun bhakayiyanti mlecch prthivarpia //AP_16.007cd/
kalk viuyaaputro yjavalkyapurohita /AP_16.008ab/
utsdayiyati mlecchn ghtstra ktyudha //AP_16.008cd/
sthpayiyati maryd cturvarye yathocitm /AP_16.009ab/
rameu ca sarveu praj saddharmavartmani //AP_16.009cd/
kalkirpa parityajya hari svarga gamiyati /AP_16.010ab/
tata ktayugnnma purvat sambhaviyati //AP_16.010cd/
varnram ca dharmeu sveu sthsyanti sattama /AP_16.011ab/
eva sarveu kalpeu sarvamanvantareu ca //AP_16.011cd/
avatr asakhyt attngatdaya /AP_16.012ab/
viordavatrkhyn ya pahet uynnara //AP_16.012cd/
sovptakmo vimala sakula svargampnuyt /AP_16.013ab/
dharmdharmavyavasthnameva vai kurute hari /AP_16.013cd/
avatraca sa gata sargde kraa hari //AP_16.013ef/
:e ity dimahpure gneye buddhakalkyavatravarana nma oao 'dhyya
% Chapter {17}
: atha saptadao 'dhyya
siviayakavarnanam
agniruvcca
jagatsargdikn krn viorvakyedhun u /AP_17.001ab/
svargdikt sa sargdi sydi saguogua //AP_17.001cd/
:p 40
brahmvyakta sadgre 'bht na kha rtridindika /AP_17.002ab/
prakti purua viu(1) praviykobhayattata //AP_17.002cd/
svargakle mahattattvamahakrastato 'bhavat /AP_17.003ab/.
vaikrikastaijasa ca bhtdi caiva tmasa //AP_17.003cd/
ahakrcchabdamtramkamabhavattata /AP_17.004ab/
sparamtro 'nilastasmdrpamtro 'nalastata //AP_17.004cd/
rasamtr pa ito gandhamtr mah smt(2) /AP_17.005ab/
ahakrttmasttu taijasnndriyi ca //AP_17.005cd/
vaikrik daa dev mana ekdaendriyam /AP_17.006ab/
tata svayabhrbhagavn(3) siskurvividh praj //AP_17.006cd/
apa eva sasarjdau tsu vryamavsjat(4) /AP_17.007ab/
po nr iti prokt po vai narasnava //AP_17.007cd/
ayanantasya t prvantena nryaa smta /AP_17.008ab/
hirayavaramabhavat(5) tadaamudakeayam //AP_17.008cd/
tasmin jaje svaya brahm svayambhriti na rutam /AP_17.009ab/
hirayagarbho(6) bhagavnuitv parivatsaram //AP_17.009cd/
tadaamakarot dvaidhandiva bhuvamathpi ca /AP_17.010ab/
tayo akalayormadhye kamasjat prabhu //AP_17.010cd/
apsu priplav pthiv dia ca daadh dadhe /AP_17.011ab/
tatra kla mano vca kma krodhamatho ratim //AP_17.011cd/
:n
1 viumiti kha, cihnitapustakapha
2 gandhamtr dharitryabhditi kha, ga, gha, cihnitapustakatrayapha
3 tata svayambhrbhagavnityrabhya sraumicchan prajpatirityantaphastu
mahbhratyaharivaaparvaa uddhta iti adhyavasyate ubhayatra kramea
phasmyt
4 tsu bjamathsjaditi kha, cihnitapustakapha
5 hirayagarbhamabhavaditi kha, cihnitapustakapha
6 hirayavara iti ga, cihnitgapustakapha
:p 41
sasarja sintadrp sraumicchan prajpati /AP_17.012ab/
vidyutoanimegh ca rohitendradhani ca //AP_17.012cd/
vaysi ca sasarjdau parjanyactha vaktrata /AP_17.013ab/
co yaji smni nirmame yajasiddhaye //AP_17.013cd/
sdhystair ayajandevn bhtamuccvaca bhujt(1) /AP_17.014ab/
sanatkumra rudraca sasarja krodhasambhavam //AP_17.014cd/
marcimatryagirasa pulastya pulaha kratum /AP_17.015ab/.
vasiha mnas sapta brahma iti nicit(2) //AP_17.015cd/
saptaite janayanti sma praj rudr ca sattama /AP_17.016ab/
dvidh ktvtmano dehamardhena puruo 'bhavat //AP_17.016cd/
ardhena nr tasy sa brahm vai csjat praj //AP_17.016ef/
:e ity dimahpure gneye jagatsargavarana nma saptadao 'dhyya
% Chapter {18}
: atha adao 'dhyya
svyambhuvavaavaranam
agnir uvca
priyavratottnapdau mano svyambhuvt sutau /AP_18.001ab/
ajjanatsa t kany atarp taponvitm(3) //AP_18.001cd/
:n
1 bhtamuccvaca hy ajditi kha, gha, cihnitapustakadvayapha sndhystair
ayajan devn bhtamuccvaca praj iti a, cihnitapustakapha
2 nicitamiti kha,cihnitapustakapha
3 ajjanat sut kany sadrpca taponvitmiti ga, cihnitapustakapha /
ajjanat sut kany atarp taponvitmiti a,cihnitapustakapha
:p 42
kmy(1) kardamabhryta samr kukirvir prabhu /AP_18.002ab/
surucymuttamo jaje putra uttnapdata //AP_18.002cd/
suntyntu dhruva putrastapastepe sa krtaye /AP_18.003ab/
dhruvo varasahasri tri divyni he mune //AP_18.003cd/
tasmai prto hari prdnmunyagre sthnaka sthiram(2) /AP_18.004ab/
loka papha hy uan vddhi dv sa tasya ca //AP_18.004cd/
aho 'sya tapaso vryamaho rutamahodbhutam /AP_18.005ab/
yamadya(3) purata ktv dhruva saptaraya sthit //AP_18.005cd/
tasmt iica(4) bhavyaca dhruvcchambhurvyajyata /AP_18.006ab/
ierdhatta(5) suchy paca putrnakalman //AP_18.006cd/
ripu ripujaya ripra vkala vkatejasam /AP_18.007ab/
ripordhatta bhat ckua sarvatejasam //AP_18.007cd/
ajjanat pukariy vriy ckuo manum /AP_18.008ab/
manorajyanta daa navaly sutottam //AP_18.008cd/
ru(6) puru atadyumnastapasv satyavkkavi /AP_18.009ab/
agniuratirtra ca sudyumnacbhimanyuka //AP_18.009cd/
rorajanayat putrn aagney mahprabhn /AP_18.010ab/
aga sumanasa svti kratumagirasagayam //AP_18.010cd/
agt sunthpatya vai veameka vyajyata /AP_18.011ab/
:n
1 kmy iti ga, a, cihnitapustakadvayapha
2 sthnamuttamamiti a, cihnitapustakapha
3 yadatra iti a, cihnitapustakapha
4 tasmt liica iti ga, gha, cihnitapustakadvayapha
5 lierdhatta iti kha, gha, cihnitapustakadvayapha
6 urriti kha,ga, a, cihnitapustakatrayapha
:p 43
arakaka pparata sa hato munibhi kuai //AP_18.011cd/
prajrthamayothsya mamanthurdakia kara /AP_18.012ab/
veasya mathito pau sambabhva pthur npa //AP_18.012cd/
ta dv munaya prhurea vai mudit praj /AP_18.013ab/
kariyati mahtej yaa ca prpsyate mahat //AP_18.013cd/
sa dhanv kavac jtastejas nirdahanniva /AP_18.014ab/
pthurvaiya praj sarv raraka ketraprvaja //AP_18.014cd/
rjasybhiiktnmdya(1) sa pthivpati /AP_18.015ab/
tasmccaiva samutpannau nipuau stamgadhau //AP_18.015cd/
tatstotracakraturvrau rjbhjjanarajant /AP_18.016ab/
dugdh gaustena asyrtha prajn jvanya ca //AP_18.016cd/
saha devair munigaair gandharvai spsarogaai /AP_18.017ab/
pitbhirdnavai sarpair vrudbhi parvatair janai //AP_18.017cd/
teu teu ca ptreu duhyamn vasundhar /AP_18.018ab/
prddyathepsita krantena prnadhrayat //AP_18.018cd/
ptho putrau tu dharmajau jajte 'ntardviplinau /AP_18.019ab/
ikha havirdhnamantardhnt vyajyata //AP_18.019cd/
havirdhnt agney dhajanayat sutn /AP_18.020ab/
prcnavarhia ukra(2) gaya ka vrajjinau //AP_18.020cd/
prcngr kustasya pthivy yajato yata /AP_18.021ab/
prcnavarhirbhagavn mahnstprajpati //AP_18.021cd/
savardhatta(3) smudr daa prcnavarhia /AP_18.022ab/
:n
1 rjasybhivyaktnmdya iti kha,cihnitapustakapha
2 ubhramiti ga,cihnitapustakapha
3 suvardhatta iti ga, cihnitapustakapha
:p 44
sarve pracetaso nma dhanurvedasya prag //AP_18.022cd/
apthagdharmacaras te tapyanta mahattapa /AP_18.023ab/
daavarasahasri samudrasalileay //AP_18.023cd/
prajpatitva samprpya tu vio ca nirgat /AP_18.024ab/
bh kha vypta hi tarubhiststarnadaha ca te //AP_18.024cd/
mukhajgnimarudbhy ca dv ctha drumakayam /AP_18.025ab/
upagamybravdetn rj soma prajpatn //AP_18.025cd/
kopa yacchata dsyanti kany vo mri varm /AP_18.026ab/
tapasvino mune kao(2) pramlocy mamaiva ca //AP_18.026cd/
bhaviya jnat s bhry vo 'stu kulakar /AP_18.027ab/
asymutpatsyate daka praj savardhayiyati //AP_18.027cd/
pracetasast jaghurdakosyca tato 'bhavat /AP_18.028ab/
acar ca car caiva dvipadotha catupada //AP_18.028cd/
sa sv manas(2) daka pacdasjata striya /AP_18.029ab/
dadau sa daa dharmya kayapya trayodaa //AP_18.029cd/
saptviati somya catastro 'rianemine /AP_18.030ab/
dve caiva bahuputrya dve caivgirase adt(3) //AP_18.030cd/
tsu dev ca ngdy maithunnmanas pur /AP_18.031ab/
dharmasargampravakymi daapatnu dharmata //AP_18.031cd/
vivedevstu vivy sdhyn sdhy vyajyata /AP_18.032ab/
maruttvay maruttvanto vasostu vasavo 'bhavan //AP_18.032cd/
bhnostu bhnava putr muhrtstu muhrtaj /AP_18.033ab/
:n
1 kahoriti ga, cihnitapustakapha karoriti a,cihnitapustakapha
2 sa dv manas iti kha, ga, cihnitapustakapha
3 dve caiva bhave tata iti ga, cihnitapustakapha
:p 45
samby(1) dharmato ghoo ngavth(2) ca ymij //AP_18.033cd/
pthivviaya sarvamarundhaty vyajyata /AP_18.034ab/
sakalpystu sakalp indor nakatrata sut //AP_18.034cd/
po dhruvaca somaca dhara caivnilonala(3) /AP_18.035ab/
pratya ca prabhva ca vasavoau ca nmata //AP_18.035cd/
pasya putro vaitaya rama nto munis tath /AP_18.036ab/
dhruvasya klo loknto varc somasya vai suta //AP_18.036cd/
dharasya putro dravio(4) hutahavyavahas tath /AP_18.037ab/
manohary iira protha ramaas tath(5) //AP_18.037cd/
purojavonilasysdavijto 'nalasya ca /AP_18.038ab/
agniputra kumra ca arastambe vyajyata //AP_18.038cd/
tasya kho vikha ca naigameya ca paja /AP_18.039ab/
kttikta krttikeyo yati sanatkumraka(6) //AP_18.039cd/
pratyddevalo jaje vivakarm prabhvata /AP_18.040ab/
kart ilpasahasr tridanca vardhaki //AP_18.040cd/
manuycopjvanti ilpa vai bhadika /AP_18.041ab/
surabh(7) kayapdrudrnekdaa vijaju //AP_18.041cd/
mahdevaprasdena tapas bhvit sat /AP_18.042ab/
:n
1 lamby iti ga,cihnitapustakapha
2 nagavth iti kha, cihnitapustakapha
3 dharma caivnilonala iti kha, ga, cihnitapustakapha
4 dharia iti ga, cihnitapustakapha
5 maraastatheti ga, cihnitapustakapha
6 jta sanatkumrata iti ga, cihnitapustakapha
7 yuvat iti ga, cihnitapustakapha
:p 46
ajaikapdahirbraghnastva rudr ca sattama(1) //AP_18.042cd/
tvau caivtmaja rmnvivarpo mahya /AP_18.043ab/
hara ca bahurpa ca tryambakacparjita //AP_18.043cd/
vkapi ca ambhu ca kapard raivatas tath /AP_18.044ab/
mgavydhasya sarpa ca kapl daa caikaka /AP_18.044cd/
rudr ca ata laka yair vypta sacarcara //AP_18.044ef/
:e ity dimhpure gneye jagatsargavarana nma adao 'dhyya
% Chapter {19}
: athonaviatitamo 'dhyya
kayapavaavaranam
agnir uvca
kayapasya vede sargamaditydiu he mune /AP_19.001ab/
ckue tuit devste 'dity kayaptpuna //AP_19.001cd/
san viu ca akra ca tva dht tathryam /AP_19.002ab/
p vivasvn savit mitrotha varuo bhaga //AP_19.002cd/
au ca dvdadity san vaivasvatentare /AP_19.003ab/
arianemipatrnmapatynha oaa //AP_19.003cd/
bahuputrastha vidua catasro vidyuta sut(2) /AP_19.004ab/
pratyagiraj reh kvasya suryudh //AP_19.004cd/
udaystamane srye tadvadete yuge yuge /AP_19.005ab/
hirayakaipurdity hirayka ca kayapt //AP_19.005cd/
:n
1 saptama iti kha a, cihnitapustakapha
2 smt iti ga, cihnitapustakapha
:p 47
sihik cbhavat kany vipracitte parigraha /AP_19.006ab/
rhuprabhtayastasy saihikey iti rut //AP_19.006cd/
hirayakaipo putr catvra prathitaujasa /AP_19.007ab/
anuhrda ca hrda ca prahrdactivaiava //AP_19.007cd/
sahrda ca caturthobht hrdaputro hradas tath /AP_19.008ab/
hradasya putra yumn(1) ibirvskala eva ca //AP_19.008cd/
virovanastu prhrdirbalirjaje virocant /AP_19.009ab/
bale putraata tvsdvareha(2) mahmune //AP_19.009cd/
purkalpe hi bena prasdyompati vara(3) /AP_19.010ab/
prvato vihariymtyevam prpta ca vart(4) //AP_19.010cd/
hiraykasut paca ambara akunistviti(5) /AP_19.011ab/
dvimrdh akurrya ca(6) atamsan dano sut //AP_19.011cd/
svarbhnostu prabh kany pulomnastu ac smt /AP_19.012ab/
upadnav hayair armih vraparva //AP_19.012cd/
pulom klak caiva vaivnarasute ubhe /AP_19.013ab/
kayapasya tu bhrye dve tayo putr ca koaya //AP_19.013cd/
prahrdasya catukoyo nivtakavac kule /AP_19.014ab/
tmry a sut syu ca kk ven ca bhsyapi //AP_19.014cd/
gdhrik uci sugrv(7) tbhya kkdayo 'bhavan /AP_19.015ab/
:n
1 sahrdaputra yumniti kha, ga, cihnitapustakadvayapha
2 vajyehamiti kha, ga, cihnitapustakadvayapha
3 prabhumiti kha, cihnitapustakadvayapha
4 ity eva prptamvarditi kha, cihnitapustakapha
5 jharjhara akunistvatti kha, cihnitapustakapha / aknistvatheti a,
cihnitapustakapha
6 dvimrdh ambardy ca iti kha, cihnitapustakapha
7 gdhrik ca ucigrvo iti kha, cihnitapustakapha gdhrikucisugrvo iti
ga, cihnitapustakapha
:p 48
avcor ca tmry aruo garuas tath //AP_19.015cd/
vinaty sahasrantu sarp ca surasbhav /AP_19.016ab/
kdravey sahasrantu eavsukitakak //AP_19.016cd/
daria krodhavaaj dharotth(1) pakio jale /AP_19.017ab/
surabhy gomahiydi irotpannstdaya //AP_19.017cd/
svasy yakaraksi muneravarasobhavan /AP_19.018ab/
ariyntu gandharv kayapddhi sthiracara(2) //AP_19.018cd/
e putrdayo 'sakhy devair vai dnav jit(3) /AP_19.019ab/
ditirvinaaputr vai toaymsa kayapa //AP_19.019cd/
putramindraprahartramicchat prpa kayapt /AP_19.020ab/
pdpraklant supt tasy garbha jaghna ha //AP_19.020cd/
chidramanviya cendrastu te dev maruto 'bhavan /AP_19.021ab/
akrasyaikonapacatsahy dptatejasa //AP_19.021cd/
etatsarva harirbrahm abhiicya pthu npa /AP_19.022ab/
dadau kramea rjyni anyemadhipo hari //AP_19.022cd/
dvijauadhn candra ca apntu varuo npa /AP_19.023ab/
rj vairavao rj sry viorvara //AP_19.023cd/
vasn pvako rj marut vsava prabhu /AP_19.024ab/
prajpatn dako 'tha prahldo dnavdhipa //AP_19.024cd/
pit ca yamo rj bhtdn hara(4) prabhu /AP_19.025ab/
himav caiva ailn nadn sgara prabhu //AP_19.025cd/
:n
1 dharay iti kha, cihnitapustakapha
2 kayapdi parasparamiti kha, cihnitapustakapha
3 devair dity parjit iti kha, cihnitapustakapha
4 bhtnca hara iti ga, a, cihnitapustakadvayapha
:p 49
gndharv citraratho ngnmatha vsuki /AP_19.026ab/
sarp takako rj garua pakimatha //AP_19.026cd/
airvato gajendr govotha gavmapi /AP_19.027ab/
mgamatha rdla plako vanaspatvara //AP_19.027cd/
uccairavs tathvn sudhanv prvaplaka /AP_19.028ab/
dakiasy akhapada ketumn plako jale /AP_19.028cd/
hirayaromaka saumye pratisargoyamrita //AP_19.028ef/
:e ity dimhpure gneye pratisargavarana nma naviatitamo 'dhyya
% Chapter {20}
: atha viatitamo 'dhyya
sargaviayakavarana
agnir uvca
prathamo mahata sargo vijeyo brahmaastu sa /AP_20.001ab/
tanmtr dvityastu bhtasargo hi sa smta //AP_20.001cd/
vaikrikasttyastu sarga aindriyaka smta /AP_20.002ab/
ityea prkta sarga sambhto buddhiprvaka //AP_20.002cd/
mukhya sarga caturthastu mukhy vai sthvar smt /AP_20.003ab/
tiryaksrotstu ya prokta stairyagyonyastata smta //AP_20.003cd/
tathordhvasrotas aho devasargastu sa smta /AP_20.004ab/
tatorvksrotas sarga saptama sa tu mnua //AP_20.004cd/
aamonugraha sargai stvikastmasa ca ya /AP_20.005ab/
pacaite vaikt sarg prkt ca traya smt //AP_20.005cd/
prkto vaikta caiva kaumro navamas tath /AP_20.006ab/
:p 50
brahmato nava sargstu jagato mlahetava //AP_20.006cd/
khytydy dakakanystu bhgvdy upayemire /AP_20.007ab/
nityo naimittaka sargastridh prakathito janai //AP_20.007cd/
prkt dainandin sydantarapralaydanu /AP_20.008ab/
jyate yatrnudina mityasargo hi sammata //AP_20.008cd/
devau dhtvidhtrau bhgo khytirasyata /AP_20.009ab/
riyaca patn viory stut akrea vddhaye //AP_20.009cd/
dhturvidhrturdvau putrau kramt pro mkauka /AP_20.010ab/
mrkaeyo mkao ca jaje vedairstata //AP_20.010cd/
pauramsa ca sambhty marcerabhavat suta /AP_20.011ab/
smtymagirasa putr sinvl kuhs tath //AP_20.011cd/
rkcnumatictreranasypyajjanat /AP_20.012ab/
soma durvsasa putra datttreyaca yoginam //AP_20.012cd/
prty pulastyabhryy dattolistatsutobhavat /AP_20.013ab/
kamy(1) pulahjjt sahiu karmapdik //AP_20.013cd/
sannatyca kratorsan blikhily mahaujasa /AP_20.014ab/
aguhaparvamtrste ye hi aisahasvia //AP_20.014cd/
urjyca vaihcca rj gtrordhvabhuka(2) /AP_20.015ab/
savanaclaghu ukra(3) sutap sapta caraya //AP_20.015cd/
pvaka pavamnobhcchuci svhgnijobhavat /AP_20.016ab/
:n
1 kumrymiti kha, cihnitapustakapha
2 rajogotrordhvhuka iti kha, cihnitapustakapha rj trordhvablaka iti ga,
cihnitapustakapha, rajogotrordhvavhaka iti a, cihnitapustakapha
3 sabalacnagha ukra iti gha, cihnitapustakapha
:p 51
agnisvtt varhiado 'nagnaya sgnayo hy ajt(1) //AP_20.016cd/
pitbhya ca svadhyca men vaidhri sute(2) /AP_20.017ab/
hisbhry tvadharmasya tayorjaje tathntam //AP_20.017cd/
kany ca niktistbhy bhayannarakemeva ca /AP_20.018ab/
my ca vedan caiva mithunantvidametayo //AP_20.018cd/
tayorjajetha vai my mtyu bhtpahriam /AP_20.019ab/
vedan ca suta cpi dukha jajetha rauravt //AP_20.019cd/
mtyorvydhijarokatkrodh ca jajire /AP_20.020ab/
brahmaa ca rudan jto rodandrudranmaka //AP_20.020cd/
bhava arvamathena tath paupati dvija /AP_20.021ab/
bhmamugra mahdevamuvca sa pitmaha //AP_20.021cd/
dakakopcca tadbhry dehantatyja s sat /AP_20.022ab/
himavadduhit bhtv patn ambhorabht puna //AP_20.022cd/
ibhyo nraddyukt pj snndiprvik /AP_20.023ab/
svyambhuvdyst ktv vivderbhuktimuktid //AP_20.023cd/
:e ity dimahpure gneye jagatsargavarana nma viatitamo 'dhyya
% Chapter {21}
: atha ekavio 'dhyya
smnyapjkathana
nrada uvca
smnyapj vivdervakye mantr ca sarvadn /AP_21.001ab/
samastaparivrya acyutya namo yajet //AP_21.001cd/
:n
1 sgnayo hy agditi kha, cihnitapustakapha, agnipl varhiado hy jyap
sgnayo hy ajditi gha, cihnitapustakapha
2 vaisra sute iti kha, cihnitapustakapha
:p 52
dhtre vidhtre gagyai yamunyai nidh tath /AP_21.002ab/
dvrariya vastunava akti krmamanantakam //AP_21.002cd/
pthiv dharmaka jna vairgyaivaryameva ca /AP_21.003ab/
adharmdn kandanlapadmakearakarik //AP_21.003cd/
gveddya ktdyaca satvdyarkdimaalam /AP_21.004ab/
vimalotkari jn kriy yog ca t yajet //AP_21.004cd/
prahv saty tathennugrahsanamrtikm(1) /AP_21.005ab/
durg giragaa(2) ketra vsudevdika yajet //AP_21.005cd/
hdayaca ira la varmanetramathstrakam /AP_21.006ab/
akha cakra gad padma rvatsa kaustubha yajet //AP_21.006cd/
vanaml riya pui garua gurumarcayet /AP_21.007ab/
indramagni yama rako jala vyu dhanevaram //AP_21.007cd/
nantamaja cstra vhana kumuddikam /AP_21.008ab/
vivaksena maaldau siddhi pjdin bhavet //AP_21.008cd/
ivapjtha smny prva nandinamarcayet /AP_21.009ab/
mahkla yajedgag(3) yamunca gadikam //AP_21.009cd/
gira riya(4) guru vstu akydn dharmakdikam (5) /AP_21.010ab/
vm jyeh tath raudr kl kalavikri //AP_21.010cd/
balavikari cpi balapramathin kramt /AP_21.011ab/
:n
1 prahv sandhy tathennugrahsanamrtik iti ga, cihnitapustakapha
2 durg giri gaamiti kha, cihnitapustakapha durg iva gaamiti gha,
cihnitapustakapha
3 yajet durg iti kha, gha, cihnitapustakapha
4 giri riyamiti kha, cihnitapustakapha iva riyatamiti gha,
cihnitapustakapha
5 gaur riya guru cstra aktydi dharmakdikamiti a,
cihnitapustakapha
:p 53
sarvabhtadaman ca madanonmdin ivsana //AP_21.011cd/
h hu h ivamrtaye sgavaktra iva yajet /AP_21.012ab/
hau ivya hmitydi hmndivaktraka //AP_21.012cd/
hr gaur ga gaa akramukh cahtdik /AP_21.013ab/
kramtsryrcane mantr da pjya ca pigala //AP_21.013cd/
uccairavcrua ca prabhta vimala yajet /AP_21.014ab/
srdhyoparamasukha(1) skanddya madhyato yajet //AP_21.014cd/
dpt skm jay bhadr vibhtirvimal tath /AP_21.015ab/
amogh vidyut caiva pjytha sarvatomukh //AP_21.015cd/
arksana hi ha kha kha solkyeti ca mrtikm /AP_21.016ab/
hr hr sa sryya nama namo hdya ca //AP_21.016cd/
arkya irase tadvadagnsuravyugn(2) /AP_21.017ab/
bhrbhuva svare jvlini ikh hu kavaca smta //AP_21.017cd/
bh netra vas tathrkstra rj akti ca nikubh(3) /AP_21.018ab/
somo 'grakotha budho jva ukra ani kramt //AP_21.018cd/
rhu ketusteja caa sakepdatha pjana /AP_21.019ab/
sana mrtaye mla hddya paricraka //AP_21.019cd/
vivsana viurmrtero r r rdharo hari /AP_21.020ab/
hr sarvamrtimantroyamiti trailokyamohana //AP_21.020cd/
hr hkea kl viu svarair drghair hddika /AP_21.021ab/
samastai pacam pj sagrmdau jaydid //AP_21.021cd/
:n
1 svrdhyopara dukhamiti kha, cihnitapustakapha
2 agnisrayavyugniti kha, cihnitapustakapha / arkya irase
tadvadagnijyyutaca taditi a,cihnitapustakapha
3 akti ca nirgat iti kha, cihnitapustakapha
:p 54
cakra gad kramcchakha muala khagargakam /AP_21.022ab/
pkuau ca rvatsa kaustubha vanamlay //AP_21.022cd/
r rrmahlakmtrkyo gururindrdayo 'rcanam /AP_21.023ab/
sarasvatysana mrtirau hr dadh sarasvat //AP_21.023cd/
hddy lakmrmedh ca kaltui ca puik /AP_21.024ab/
gaur prabhmat durg gao guru ca ketrapa //AP_21.024cd/
tath ga gaapataye ca hr gauryai ca r riyai /AP_21.025ab/
hr tvarityai hr sau tripur(1) caturthyantanamontak //AP_21.025cd/
praavdy ca nmdyamakara vindusayuta /AP_21.026ab/
o yuta v sarvamantrapjanjjapata smt //AP_21.026cd/
homttilaghtdyai ca dharmakmrthamokad /AP_21.027ab/
pjmantrn pahedyastu bhuktabhogo diva vrajet //AP_21.027cd/
:e ity dimahpure gneye vsudevdipjkathana nma ekaviatitamo 'dhyya
% Chapter {22}
: atha dvvio 'dhyya
snnavidhikathana
nrada uvca
vakye snna kriydyartha nsihena tu mttik /AP_22.001ab/
ghtv t dvidh ktv manasnnamathaikay //AP_22.001cd/
nimajycamya vinyasya sihena ktarakaka(2) /AP_22.002ab/
:n
1 hr tvarityai, hr ai kl sau tripur iti kha, cihnitapustakapha
2 ktarakaa iti gha, cihnitapustakapha
:p 55
vidhisnna tata kuryt prymapurasara //AP_22.002cd/
hdi dhyyan harijna(1) mantrekarea hi /AP_22.003ab/
tridh pitale mtsn digbandha sihajaptata //AP_22.003cd/
vsadevaprajaptena trtha sakalpya clabhet /AP_22.004ab/
gtra veddin mantrai sammrjyrdhya mrtin //AP_22.004cd/
ktvghamaraa vastra paridhya samcaret /AP_22.005ab/
vinyasya mantrair dvirmrjya pistha jalameva ca //AP_22.005cd/
nryaena sayamya vyumghrya cotsjet /AP_22.006ab/
jala dhyyan hari pacddatvrghya dvdakara //AP_22.006cd/
japtvnychataastasya yogaphdita kramt /AP_22.007ab/
mantrn dikplaparyantnn pitganapi //AP_22.007cd/
manuyn sarvabhtni sthvarntnyathvaset /AP_22.008ab/
nyasya cgni sahtya mantrnygagha vrajet //AP_22.008cd/
evamanysu pjsu mldyai snnamcaret //AP_22.008ef/
:e ity dimahpure gneye snnavidhikathana nma dvviodhyya
% Chapter {23}
: atha trayoviodhyya
pjvidhikathana
nrada uvca
vakye pjvidhi vipr yat ktv sarvampnuyt /AP_23.001ab/
praklitghrircamya vgyata ktarakaka //AP_23.001cd/
:n
1 dhyya hari devamiti gha.cihnitapustakapha
:p 56
prmukha svastika baddhv padmdyaparameva ca /AP_23.002ab/
ya vja nbhimadhyastha dhmra caniltmaka //AP_23.002cd/
vieayedaeantu(1) dhyyet kyttu kalmaa /AP_23.003ab/
kau htpakajamadhyastha vja tejonidhi smaran //AP_23.003cd/
adhordhvatiryaggbhistu jvlbhi kalmaa dahet /AP_23.004ab/
akktivaddhyyedambarastha sudhmbubhi //AP_23.004cd/
htpadmavypibhirdeha svakamplvayetsudh(2) /AP_23.005ab/
susumnyonimrgea sarvanvisarpibhi //AP_23.005cd/
odhayitv nyasettattva karauddhirathstraka /AP_23.006ab/
vypaka hastayordau dakiguhatogaka //AP_23.006cd/
mla dehe dvdaga nyasenmantrair dviakakai /AP_23.007ab/
hdaya ca ira caiva ikh varmstralocane //AP_23.007cd/
udara ca tath pha bhurujnupdaka /AP_23.008ab/
mudr dattv smaret viu japtvaatamarcayet //AP_23.008cd/
vme tu vardhan nyasya pjdravya tu dakie /AP_23.009ab/
praklystrea crghyea gandhapupnvite nyaset //AP_23.009cd/
caitanya sarvaga jyotiraajaptena vri /AP_23.010ab/
phaantena tu sasicya haste dhytv hari pare(3) //AP_23.010cd/
dharma jna ca vairgyamaivarya vahnidimukh /AP_23.011ab/
adharmdni gtri prvdau yogaphake //AP_23.011cd/
krma phe hy anantaca yama(4) srydimaala /AP_23.012ab/
:n
1 vioayedaeantu iti a, cihnitapustakapha
2 svakmn dhayet sudh iti kha, cihnitapustakapha svakamhldayet
sudhriti a, cihnitapustakapha
3 sthala tena tu sasicya haste dhytv hari pahediti a,
cihnitapustakapha
4 padmamiti kha, ga, a, cihnitapustakatrayapha
:p 57
vimaldy kearasthnugrah karik sthit //AP_23.012cd/
prva svahdaye dhytv vhyrcai ca maale /AP_23.013ab/
arghya pdya tathcma madhuparka puna ca tat //AP_23.013cd/
snna vastropavtaca bhaa gandhapupaka /AP_23.014ab/
dhpadpanair vedyni puarkkavidyay //AP_23.014cd/
yajedagni prvdau dvri prve pareaja /AP_23.015ab/
dake cakra gad saumye koe akha dhanurnyaset //AP_23.015cd/
devasya vmato dake ceudh khagameva ca /AP_23.016ab/
vme carma riya(1) dake pui vmegrato nyaset //AP_23.016cd/
vanamlca rvatsakaustubhau dikpatnvahi /AP_23.017ab/
svamantrai pjayet sarvn viurarghovasnata(2) //AP_23.017cd/
vyastena ca samastena agair vjena vai yajet /AP_23.018ab/
japtv pradakiktya stuttvrdhyaca samarpya ca //AP_23.018cd/
hdaye vinyaseddhytv aha brahma haristviti /AP_23.019ab/
gacchvhane yojya kamasveti visarjane //AP_23.019cd/
evamakardyai ca pj ktv vimuktibhk /AP_23.020ab/
ekamrtyarcana prokta navavyhrcana u //AP_23.020cd/
aguhakadvaye nyasya vsudeva baldikn /AP_23.021ab/
tarjanydau arretha irolalavaktrake //AP_23.021cd/
hnnbhiguhyajnvaghrau madhye prvdika yajet(3) /AP_23.022ab/
ekapha navavyha navaphaca prvavat //AP_23.022cd/
:n
1 vme varma riyamiti kha, cihnitapustakapha
2 asmallabdhapustakeu viurarghovasnata iti vivarghau ca mnata iti ca
pho vartate / ayansvasamcna iva pratibhti viumarghysandibhiriti tu
yukta pha
3 madhyagulphdita pisphaca iti a, cihnitapustakapha
:p 58
navbje navamrty ca navavyhaca prvavat /AP_23.023ab/
ia madhye tata sthne vsudevaca pjayet //AP_23.023cd/
:e ity dimahpure gneye dimrtydipjvidhirnma trayovio 'dhyya
% Chapter {24}
: atha caturvio 'dhyya
kuanirmdividhi
nrada uvca
agnikrya pravakymi yena sytsarvakmabhk /AP_24.001ab/
caturabhyadhika viamagula caturasraka //AP_24.001cd/
strea strayitv tu ketra tvat khanetsama /AP_24.002ab/
khtasya mekhal kry tyaktv caivguladvaya //AP_24.002cd/
sattvdisaj(1) prv dvdagulamucchrit /AP_24.003ab/
agul dvyaultha caturagulavistt //AP_24.003cd/
yonirdagul ramy acaturdvyagulgrag /AP_24.004ab/
kramnnimn tu kartavy pacimvyavasthit //AP_24.004cd/
avatthapatrasad kicit kue niveit /AP_24.005ab/
turygulyat nla pacadagulyata //AP_24.005cd/
mlantu tryagula(2) yony agra tasy aagula /AP_24.006ab/
lakaacaikahastasya dvigua dvikardiu //AP_24.006cd/
ekatrimekhala kua vartuldi vadmyaha /AP_24.007ab/
:n
1 sadmdisaj iti kha, cihnitapustakapha
2 malantu dvyagulamiti ga,cihnitapustakapha
:p 59
kurdhe tu sthita stra koe yadatiricyate //AP_24.007cd/
tadardha dii sasthpya bhrmita vartula bhavet /AP_24.008ab/
kurdha koabhgrdha diicottarato vahi //AP_24.008cd/
prvapacimato yatnllchayitv tu madhyata /AP_24.009ab/
sasthpya bhrmita kuamardhacandra bhavet ubha //AP_24.009cd/
padmkre dalni syurmekhalnntu vartule /AP_24.010ab/
bhudaapramantu homrtha krayet sruca //AP_24.010cd/
saptapacgula vpi caturasrantu krayet /AP_24.011ab/
tribhgena bhavedgarta madhye vtta suobhanam //AP_24.011cd/
tiryagrdhva sama khtdvahirardhantu odhayet /AP_24.012ab/
agulasya caturtha erdhrdha tathntata //AP_24.012cd/
khtasya mekhal ramy erdhena tu krayet /AP_24.013ab/
kaha tribhgavistra aguhakasamyata //AP_24.013cd/
srdhamaguhaka v syttadagre tu mukha bhavet /AP_24.014ab/
caturagulavistra pacgulamathpi v //AP_24.014cd/
trika dvyagulaka tat synmadhyantasya suobhanam /AP_24.015ab/
ymastatsamastasya madhyanimna suobhana //AP_24.015cd/
uira kahadee sydvied yvat kanyas /AP_24.016ab/
eakuantu kartavya yathruci vicitrita //AP_24.016cd/
sruvantu hastamtra syddaakena samanvita (1) /AP_24.017ab/
vauka dvyagula(2) vtta kartavyantu suobhana //AP_24.017cd/
:n
1 kuakena samanvitamiti kha, cihnitapustakapha
2 kahaka dvyagulamiti kha, cihnitapustakapha candrbha dvyagulamiti a,
cihnitapustakapha
:p 60
gopadantu yath magnamalpapake tath bhavet /AP_24.018ab/
upalipya likhedrekhmagul vajransik(1) //AP_24.018cd/
saumygr pratham tasy rekhe prvamukhe tayo /AP_24.019ab/
madhye tisras tath kuryddakidikramea tu //AP_24.019cd/
evamullikhya cbhyukya praavena tu mantravit /AP_24.020ab/
viara kalpayettena tasmin aktintu vaiav //AP_24.020cd/
ala ktv mrtimat kipedagni hari smaran /AP_24.021ab/
prdeamtr samidho datv parisamuhya ta //AP_24.021cd/
darbhaistridh paristrya prvdau tatra ptraka /AP_24.022ab/
sdayedidhmavahn bhmau ca rukruvadvaya //AP_24.022cd/
jyasthl carusthl kujyaca pratay /AP_24.023ab/
prokayitv prokaca ghtvprya vri //AP_24.023cd/
pavitrntarhite haste parirvya ca tajjala /AP_24.024ab/
prntv prokaptra jyotiragre nidhya ca //AP_24.024cd/
tadadbhistri ca samprokya iddhma vinyasya cgrata /AP_24.025ab/
praty supupy viu dhytvottarea ca //AP_24.025cd/
jyasthlmathjyena samprygre nidhya ca /AP_24.026ab/
samplavotpavanbhyntu kurydjyasya saskti //AP_24.026cd/
akhaitgrau nirgarbhau kuau prdeamtrakau /AP_24.027ab/
tbhymuttnapibhymaguhnmikena tu //AP_24.027cd/
jya tayostu saghya dvirntv triravkipet(2) /AP_24.028ab/
sruksruvau cpi saghya tbhy prakipya vria //AP_24.028cd/
:n
1 rudransikmiti kha, cihnitapustakapha vaktransikmiti a,
cihnitapustakapha
2 dya tayostu sampjya trn vrnrdhvamutkipediti a, cihnitapustakapha
:p 61
pratapya darbhai sammjya puna prakylya caiva hi /AP_24.029ab/
niapya sthpayitv(1) tu praavenaiva sdhaka //AP_24.029cd/
praavdinamontena pacddhoma samcaret /AP_24.030ab/
garbhdhndikarmi yvadaavyavasthay //AP_24.030cd/
nmnta vratabandhnta samvartvasnakam /AP_24.031ab/
adhikrvasna v karydagnusrata //AP_24.031cd/
praavenopacrantu kurytsarvatra sdhaka /AP_24.032ab/
agair homastu kartavyo yathvittnusrata //AP_24.032cd/
garbhdnantu prathama tata pusavana smtam /AP_24.033ab/
smantonnayana jtakarma nmnnapranam //AP_24.033cd/
cakti vratabandha vedavratnyaeata(2) /AP_24.034ab/
samvartana patny ca yogacthdhikraka(3) //AP_24.034cd/
hddikramato dhytv ekaika karma pjya ca /AP_24.035ab/
avaau tu juhuyt pratikarmhut puna //AP_24.035cd/
prhuti tato dadyt ruc mlena sdhaka /AP_24.036ab/
vauaantena mantrea pluta susvaramuccaran //AP_24.036cd/
viorvahnintu sasktya rapayedvaiavacarum /AP_24.037ab/
rdhya sthiile viu mantrn sasmtya sarapet (4) //AP_24.037cd/
sandikrameaiva sgvaraamuttamam /AP_24.038ab/
gandhapupai samabhyarcya dhyt deva surottamam //AP_24.038cd/
dhyedhmamathghrvjyvagnasasthitau /AP_24.039ab/
:n
1 niyujya sthpayitveti kha, cihnitapustakapha
2 devavratnyaeata iti kha, cihnitapustakapha
3 yogacthdhikrata iti kha, cihnitapustakapha
4 mantrn santarpya satrapet iti kha, gha, cihnitapustakadvayapha
:p 62
vyavyanairtdipravttau tu yathkramam //AP_24.039cd/
jyabhgau tato hutv caku dakiottare /AP_24.040ab/
madhyetha juhuytsarvamantrnarckramea tu //AP_24.040cd/
jyena tarpayenmrterdaengahomakam /AP_24.041ab/
ata sahasra vjydyai samidbhirv tilai saha(1) //AP_24.041cd/
sampyrcntu homnt ucn iynupoitn /AP_24.042ab/
hygre niveytha hy astrea prokayet pan //AP_24.042cd/
iyntmani sayojya avidykarmabandhanai /AP_24.043ab/
lignuvtta caitanya saha ligena pitam(2) //AP_24.043cd/
dhynamrgena samprokya vyuvjena odhayet /AP_24.044ab/
tato dahanavjena si brahmasajikm //AP_24.044cd/
nirdagdh sakal dhyyedbhasmakanibhasthitm /AP_24.045ab/
plvayedvri bhasma sasra vrmaya smaret(3)AP_24.045cd/
tatra akti nyaset pact prthiv bjasajikm /AP_24.046ab/
tanmtrbhi samastbhi savta prthiva ubham //AP_24.046cd/
aantadudbhavandhyyettaddhrantadtmakam /AP_24.047ab/
tanmadhye cintayenmrti pauru praavtmikm //AP_24.047cd/
liga sakrmayet pacdtmastha prvasasktam (4) /AP_24.048ab/
vibhaktendriyasasthna kramd vddha vicintayet //AP_24.048cd/
tatoamabdameka tu sthitv dviakalktam /AP_24.049ab/
:n
1 samidbhirv tilais tath iti gha, cihnitapustakapha
2 saha ligena daritamiti a, cihnitapustakapha
3 sasrackaya smarediti kha, cihnitapustakapha
4 sthaile prvasasktamiti kha, cihnitapustakapha
:p 63
dyvpthivyau akale tayormadhye prajpatim //AP_24.049cd/
jta dhytv puna prokya praavena tu saritam /AP_24.050ab/
mantrtmakatanu ktv yathnysa puroditam //AP_24.050cd/
viurhasta tato mrdhni datv dhytv tu vaiavam /AP_24.051ab/
evameka bahn vpi janitv dhynayogata //AP_24.051cd/
karau saghya mlena netre baddhv tu vsas /AP_24.052ab/
netramantrea mantr tn sadanenhatena tu //AP_24.052cd/
ktapjo guru samyak devadevasya tattvavn /AP_24.053ab/
iyn pupjalibhta prmukhnupaveayet //AP_24.053cd/
arcayeyu ca tepyevamprast guru harim /AP_24.054ab/
kiptv pupjali tatra pupdibhiranantaram //AP_24.054cd/
amantramarcana ktv(1) guro pdrcanantata /AP_24.055ab/
vidhya daki dadyt sarvasva crdhameva v //AP_24.055cd/
guru saikayecchiyn tai pjyo nmabhirhari /AP_24.056ab/
vivaksena yajeda akhacakragaddharam //AP_24.056cd/
tajjapantaca tarjany maalastha visarjayet //57//AP_24.057ab/
viunirmlyamakhila vivaksenya crpayet /AP_24.058ab/
pratbhis tathtmnamabhiicya ca kuaga //AP_24.058cd/
vahnimtmani sayojya vivaksena visarjayet /AP_24.059ab/
bubhuku sarvampnoti mumukur lyate harau //AP_24.059cd/
:e ity dimahpure gneye agnikrydikathana nma caturvio 'dhyya
:n
1 vsudevrcana ktv iti kha, cihnitapustakapha
:p 64
% Chapter {25}
: atha pacavio 'dhyya
vsudevdimantranirpaa
nrada uvca
vsudevdimantr pjn lakaa vade /AP_25.001ab/
vsudeva sakaraa pradyumnacniruddhaka //AP_25.001cd/
namo bhagavate cdau a a a svavjak(1) /AP_25.002ab/
okrdy namont ca namo nryaastata //AP_25.002cd/
o tat sat brahmae caiva o namo viave nama /AP_25.003ab/
o kau o namo bhagavate narasihya vai nama //AP_25.003cd/
o bhrnamo bhagavate varhya nardhip /AP_25.004ab/
javruaharidrbh nlaymalalohit //AP_25.004cd/
meghgnimadhupigbh vallabh nava nyak /AP_25.005ab/
agni svaravjn svanmntair yathkramam //AP_25.005cd/
hdaydni kalpeta vibhaktaistantravedibhi /AP_25.006ab/
vyajandni vjni te lakaamanyath //AP_25.006cd/
drghasvaraistu bhinnni namontntasthitni tu /AP_25.007ab/
agni hrasvayuktni upgnti varyate //AP_25.007cd/
vibhaktanmavarntasthitni vjamuttama(2) /AP_25.008ab/
drghair hrasvai ca sayukta sgopgasvarai kramt(3) //AP_25.008cd/
vyajann kramo hy ea hdaydiprakptaye /AP_25.009ab/
svavjena svanmntair vibhaktnyaganmabhi //AP_25.009cd/
:n
1 dvdakaravjak iti kha, cihnitapustakapha
2 sthitavjrthamuttamamiti kha, cihnitapustakapha
3 drghasvarai ca sayuktamagopga svarai kramditi kha,
cihnitapustakapha
4 svaravjeu nmntair vibhaktnyaganmabhiriti a, cihnitapustakapha
:p 65
yuktni hdaydni dvdantni pacata(1) /AP_25.010ab/
rabhya kalpayitv tu japet siddhyanurpata //AP_25.010cd/
hdayaca irac kavaca netramastraka /AP_25.011ab/
aagni tu vjn mlasya dvdagaka //AP_25.011cd/
hcchira ca ikh varma cstranetrntayodara /AP_25.012ab/
praabhrujn ca jagh pdau kramnnyaset //AP_25.012cd/
ka a pa a vainateya kha ha pha gha gadmanu(2) /AP_25.013ab/
ga a ba sa puhimanto gha ha bha ha riyai nama //AP_25.013cd/
va a ma ka(3) pcajanya cha ta pa(4) kaustubhya ca /AP_25.014ab/
ja kha va sudaranya rvatsya sa va da ca la(5) //AP_25.014cd/
o dha va vanamlyai mahnantya vai nama(6) /AP_25.015ab/
nirvjapadamantr padair agni kalpayet //AP_25.015cd/
jtyantair nmasayukterhdaydni pacadh /AP_25.016ab/
praava hdaydni tata proktni pacadh //AP_25.016cd/
praava hdaya prva paryeti ira ikh /AP_25.017ab/
nmntman tu(7) kavaca astra nmntaka bhavet //AP_25.017cd/
:n
1 dvdarni yatnata iti a, cihnitapustakapha
2 mahgad iti a,cihnitapustakapha
3 ha a ma ka iti a, cihnitapustakapha
4 da bha pamiti kha, cihnitapustakapha
5 rvatsya ca pacamamiti a, cihnitapustkapha rvatso va ca da ha
la iti ga, cihnitapustakapha
6 namonantya vai nama iti a, cihnitapustakapha
7 nmnmun tu iti kha, a, cihnitapustkadvayapha
:p 66
o parstrdisvanmtm(1) caturthyanto namontaka /AP_25.018ab/
ekavyhdiaviavyhttasytmano manu(2) //AP_25.018cd/
kanidikargreu prakti dehakercayet /AP_25.019ab/
parya purutm syt praktytm dvirpaka //AP_25.019cd/
o paraymnytmane caiva vyvarkau ca dvirpaka /AP_25.020ab/
agni trimrtau(3) vinyasya vypaka karadehayo //AP_25.020cd/
vyvarkau karakhsu savyetarakaradvaye /AP_25.021ab/
hdi mrto tanvea trivyhe turyarpake //AP_25.021cd/
gveda vypaka haste agulu yajurnyaset /AP_25.022ab/
taladvayetharvarpa irohccarantaka //AP_25.022cd/
ka vypaka nyasya kare dehe tu prvavat /AP_25.023ab/
agulu ca vyvdi irohdguhyapdake //AP_25.023cd/
vyurjyotirjala pthv pacavyha samrita /AP_25.024ab/
mana rotrantvagdgjihv ghra avyha rita //AP_25.024cd/
vypaka mnasa nyasya tatogudita kramt /AP_25.025ab/
mrdhsyahdguhyapatsu kathita karutmaka //AP_25.025cd/
dimrtistu sarvatra vypako jvasajita /AP_25.026ab/
bhrbhuva svarmaharjanastapa styaca saptadh //AP_25.026cd/
kare dehe nyaseddyamagudikramea tu /AP_25.027ab/
talasastha saptama ca(4) lokeo dehake kramt //AP_25.027cd/
:n
1 o parstrdityanmtm iti gha, cihnitapustakapha
2 eva vyhdiavia vyhttasytmano manuriti kha, cihnitapustakapha
3 agni dvimrtau iti kha, cihnitapustkapha
4 talastha saptama caiva iti a, cihnitapustakapha
:p 67
dehe irolalsyahdguhygriu sasthita /AP_25.028ab/
agnihomastathokthastu oa vjapeyaka //AP_25.028cd/
atirtrptorymaca(1) yajtm saptarpaka /AP_25.029ab/
dhraha mana abda ca spararparasstata(2) //AP_25.029cd/
gandho buddhirvypaka tu kare dehe nyaset kramt /AP_25.030ab/
nyasedantyai ca(3) talayo ke lale mukhe hdi //AP_25.030cd/
nbhau guhye ca pde ca aavyha pumn smta(4) /AP_25.031ab/
vjo buddhirahakro mana abdo guonila //AP_25.031cd/
rpa raso navtmya jva aguhakadvaye /AP_25.032ab/
tarjanydikramcchea yvadvmapradein //AP_25.032cd/
dehe irolalsyahnnbhiguhyajnuu /AP_25.033ab/
pdayo ca datmya indro vyp samsthita //AP_25.033cd/
aguhakadvaye vahnistarjanydau pareu ca /AP_25.034ab/
irolalavaktreu hnnbhiguhyajnuu //AP_25.034cd/
pdayorekadatm mana rotra tvageva ca /AP_25.035ab/
cakurjihv tath ghra vkpyaghri ca pyuka //AP_25.035cd/
upastha mnaso vyp rotramaguhakadvaye /AP_25.036ab/
tarjanydikramdaau atirikta taladvaye //AP_25.036cd/
uttamgulalalsyahnnbhvatha guhyake /AP_25.037ab/
uruyugme tath jaghe gulphapdeu ca kramt //AP_25.037cd/
:n
1 atirtrptayma ca iti kha, cihnitapustkapha
2 rass tath iti kha, cihnitapustakapha
3 nyasedante ca iti kha, cihnitapustakapha / nyasedaau ca iti a,
cihnitapustakapha
4 kramt smta iti a, cihnitapustakapa
:p 68
viurmadhuhara caiva trivikramakavmanau /AP_25.038ab/
rdharotha hkea padmanbhastathaiva ca //AP_25.038cd/
dmodara keava ca nryaastata para /AP_25.039ab/
mdhavactha govindo viu vai vypaka nyaset //AP_25.039cd/
aguhdau tale dvau ca pde jnuni vai kaau /AP_25.040ab/
iraikharakayca jnupddiu nyaset //AP_25.040cd/
dvdatm pacavia aviavyhakas tath /AP_25.041ab/
puruo dhrahakro manacittaca abdaka //AP_25.041cd/
tath sparo raso rpa gandha rotra tvacas tath /AP_25.042ab/
cakurjihv nsik ca vkpyaghri ca pyava //AP_25.042cd/
upastho bhrjalantejo vyurkameva ca /AP_25.043ab/
purua vypaka nyasya aguhdau daa nyaset //AP_25.043cd/
en hastatale nyasya irasyatha lalake /AP_25.044ab/
mukhahnnbhiguhyorujnvaghrau karaodgatau //AP_25.044cd/
pde jnvorupasthe ca hdaye mrdhni ca kramt /AP_25.045ab/
para ca purutmdau avie prvavatpara //AP_25.045cd/
sacintya maalaike tu prakti pjayedbudha /AP_25.046ab/
prvaymypyasaumyeu hdaydni pjayet //AP_25.046cd/
astramagnydikoeu(1) vainateydi prvavat /AP_25.047ab/
dikpl ca vidhistvanya(2) trivyhegni ca madhyata //AP_25.047cd/
prvdidigbalvasorjydibhiralakta /AP_25.048ab/
kariky nbhasa ca mnasa kariksthita //AP_25.048cd/
:n
1 astramagnydipatreu iti kha, a, cihnitapustakadvayapha
2 dikpl ca vidhistasya iti ga, gha, cihnitapustakapha dikpldau
vidhistulya iti a, cihnitapustakapha
:p 69
vivarpa sarvasthityai(1) yajedrjyajayya ca /AP_25.049ab/
sarvavyhai samyuktamagair api ca pacabhi //AP_25.049cd/
garudyaistathendrdyai sarvn kmnavpnuyt /AP_25.050ab/
vivaksena yajennmn vai vja vyomasasthita(2) //AP_25.050cd/
:e ity dimahpure gneye mantrapradarana nma pacavio 'dhyya
% Chapter {26}
: atha avio 'dhyya
mudrlakaakathana
nrada uvca
mudr lakaa vakye snnidhydiprakraka /AP_26.001ab/
ajali pratham mudr vandan hdaynug //AP_26.001cd/
rdhvguho vmamuirdakiguhabandhana /AP_26.002ab/
savyasya tasya cguho yasya cordhve prakrtita(3) //AP_26.002cd/
tisra sdhara vyhe athsdhara im /AP_26.003ab/
kanihdivimokena ao mudr yathkrama //AP_26.003cd/
an prvavjn kramaastvavadhrayet /AP_26.004ab/
aguhena kaninta namayitvgulitraya //AP_26.004cd/
rdhva ktv sammukhaca vjya navamya vai /AP_26.005ab/
vmahastamathottna ktvrdha nmayecchanai //AP_26.005cd/
:n
1 sarvasiddhyai iti kha, a, cihnitapustakadvayapha
2 vairja ngasayutamiti kha, cihnitapustakapa / yau vja
cgasayutamiti a, cihnitapustakapha
3 ya savyerdhe prakrtita iti kha, cihnitapustakapha
:p 70
varhasya smt mudr aganca kramdim /AP_26.006ab/
ekaik mocayedbaddhv vmamuo tathgul //AP_26.006cd/
kucayet prvamudr dakiepyevameva ca /AP_26.007ab/
rdhvguho vmamuhirmudrsiddhistato bhavet //AP_26.007cd/
:e ity dimahpure gneye mudrpradarana nma avio 'dhyya
% Chapter {27}
: atha saptavio 'dhyya
dkvidhikathana
nrada uvca
vakye dk sarvadca maalebje hari yajet /AP_27.001ab/
daamymupasahtya ygadravya samastaka //AP_27.001cd/
vinyasya nrasihena sammantrya atavraka /AP_27.002ab/
sarapstu phaantena(1) rakoghnn sarvata kipet //AP_27.002cd/
akti sarvtmak tatra nyaset prsdarpi /AP_27.003ab/
sarvauadhi samhtya vikirnabhimantrayet //AP_27.003cd/
atavra ubhe ptre vsudevena sdhaka /AP_27.004ab/
sasdhya pajagavyantu pacabhirmlamrtibhi //AP_27.004cd/
nryantai samprokya kugraistena t bhuva(3)/AP_27.005ab/
vikirnvsudevena kipeduttnapin //AP_27.005cd/
tridh prvamukhastihan dhyyet viu tath hdi /AP_27.006ab/
vardhany sahite kumbhe sga viu prapjayet //AP_27.006cd/
:n
1 sarapstadvadastrea iti a, cihnitapustakapha
2 kugreaiva t bhuvamiti a, cihnitapustakapa
:p 71
atavra mantrayitv tvastreaiva ca vardhan /AP_27.007ab/
acchinnadhray sican nnta nayecca ta //AP_27.007cd/
kalasa phato ntv sthpayedvikiropari /AP_27.008ab/
sahtya vikirn darbhai kumbhea karkar yajet //AP_27.008cd/
savastra pacaratnhya khaile pjayeddhari /AP_27.009ab/
agnvapi samabhyarcya mantrn sajapya prvavat //AP_27.009cd/
praklya puarkena vilipynta sugandhin /AP_27.010ab/
ukhmjyena(1) saprya gokrea tu sdhaka //AP_27.010cd/
lokya vsudevena(2) tata sakaraena ca /AP_27.011ab/
taulnjyasasn kipet kre susaskte //AP_27.011cd/
pradyumnena smloya darvy saghaayecchanai /AP_27.012ab/
pakvamuttrayet pacdaniruddhena deika //AP_27.012cd/
praklylipya tat kurydrdhvapura tu bhasman /AP_27.013ab/
nryaena prveu carumeva susaskta //AP_27.013cd/
bhgameka tu devya kalaya dvityaka /AP_27.014ab/
ttyena tu bhgena pradadydhutitraya //AP_27.014cd/
iyai saha caturtha tu gururadydviuddhaye(3) /AP_27.015ab/
nryaena sammantrya saptadh kravkajam //AP_27.015cd/
dantakha bhakayitv tyaktv jtvsvaptaka /AP_27.016ab/
aindrgnyuttarakenmukha patitamuttama //AP_27.016cd/
ubha sihaata hutv(4) camytha praviya ca /AP_27.017ab/
:n
1 utthyjyeneti kha, cihnitapustakapha
2 loya vsudevena iti kha, cihnitapustakapha
3 vivddhaye iti a, cihnitapustakapha
4 ubha siddhamiti jtv a, cihnitapustakapha
:p 72
pjgra nyasenmantr prcy viu pradakia //AP_27.017cd/
sasrravamagnn pan pamuktaye /AP_27.018ab/
tvameva araa deva sad tva bhaktavatsala //AP_27.018cd/
devadevnujnhi prktai pabandhanai /AP_27.019ab/
pitnmocayiymi tvatprasdt panimn //AP_27.019cd/
iti vijpya devea sampraviya pastata /AP_27.020ab/
dhrabhistu saodhya prvajjvalandin //AP_27.020cd/
sasktya mrty sayojya(1) netre baddhv pradarayet /AP_27.021ab/
pupaprjalstatra kipettannma yojayet //AP_27.021cd/
amantramarcana tatra prvavat krayet kramt /AP_27.022ab/
yasy mrtau patet pupa tasya tannma nirdiet //AP_27.022cd/
ikhntasammita stra pdguhdi agua /AP_27.023ab/
kanysu kartita rakta(2) punastattriguktam //AP_27.023cd/
yasy salyate viva yato viva prasyate /AP_27.024ab/
prakti prakriybhedai sasthit tatra cintayet //AP_27.024cd/
tena prktikn pn grathitv tattvasakhyay(3) /AP_27.025ab/
ktv arve tat stra kuaprve nidhya tu(4) //AP_27.025cd/
tatastattvni sarvi dhytv iyatanau nyaset /AP_27.026ab/
sikramt praktydipthivyantni deika //AP_27.026cd/
tatraikadh pacadh syddaadvdaadhpi v(4) /AP_27.027ab/
:n
1 mrty samprokya iti a, cihnitapustakapha
2 stramiti a, cihnitapustakapha
3 tatra sakhyay iti kha, ga, gha, cihnitapustakatrayapha
4 nidhyate iti gha, a, cihnitapustakadvayapha
5 tatrrc pacadh y sydagair dvdaadhpi veti kha, cihnitapustakapha /
tatrtm pacadh v syt daadvadaadhpiveti gha, a,
cihnitapustakadvayapha
:p 73
jtavya sarvabhedena grathitastattvacintakai //AP_27.027cd/
agai pacabhiradhvna nikhila viktikramt /AP_27.028ab/
tanmtrtmani sahtya mystre paostanau(1) //AP_27.028cd/
praktirligaakti ca kart buddhis tath mana /AP_27.029ab/
pacatanmtrabuddhykhya karmkhya bhtapacaka //AP_27.029cd/
dhyyecca dvdatmna stre dehe tathecchay /AP_27.030ab/
hutv samptavidhin se sikramea tu //AP_27.030cd/
ekaika atahomena dattv prhuti tata /AP_27.031ab/
arve sampuktya kumbheya nivedayet //AP_27.031cd/
adhivsya yath nyya bhakta iya tu dkayet /AP_27.032ab/
kara kartar vpi(2) rajsi khaikmapi //AP_27.032cd/
anyadapyupayogi syt sarva tadvyugocare /AP_27.033ab/
sasthpya mlamantrea parmydhivdhivsayet //AP_27.033cd/
namo bhtebhya ca bali kue ete smaran hari /AP_27.034ab/
maapa bhayitvtha vitnaghaalaukai(3) //AP_27.034cd/
maaletha yajedviu tata santarpya pvaka /AP_27.035ab/
hya dkayecchiyn baddhapadmsanasthitn //AP_27.035cd/
sammokya viu hastena mrdhna spya vai kramt /AP_27.036ab/
praktydiviktyant sdhibhtdhidaivat //AP_27.036cd/
simdhytmik ktv hdi t saharet kramt /AP_27.037ab/
tanmtrabht sakal jvena samat gat //AP_27.037cd/
tata samprrthya kambhea stra sahtya deika /AP_27.038ab/
:n
1 mystre suobhane iti a, cihnitapustakapha
2 karla kartarcpi iti kha, ga, cihnitapustakadvayapha
3 vitnabhavagandhakair iti kha, cihnitapustakapha / vitnapaakendriyair iti
ga, gha, cihnitapustakadvayapha
:p 74
agne sampamgatya prve ta sanniveya tu //AP_27.038cd/
mlamantrea samhutn atena ta /AP_27.039ab/
udsnamathsdya prhuty ca deika //AP_27.039cd/
ukla raja samdya mlena atamantrita /AP_27.040ab/
santya hdayantena huphakrntasayutai //AP_27.040cd/
viyogapadasayuktair vjai paddibhi kramt /AP_27.041ab/
pthivydni tattvni viliya juhuyttata //AP_27.041cd/
vahnvakhilatattvnmlaye vyhte harau /AP_27.042ab/
nyamna kramtsarva tatrdhvna smaredbudha //AP_27.042cd/
tanena viyojyaiva(1) dypdya myat /AP_27.043ab/
praktyhtya juhuydyathokte jtavedasi //AP_27.043cd/
garbhdhna jtakarma bhogacaiva layantath /AP_27.044ab/
uddha tattva samuddhtya prhuty tu deika /AP_27.045ab/
sannayeddvipare tattve yvadavyhta kramt //AP_27.045cd/
tat para jnayogena vilpya paramtmani /AP_27.046ab/
vimuktabandhana jva parasminnavyaye pade //AP_27.046cd/
nivtta paramnande uddhe buddhe smaredbudha /AP_27.047ab/
dadyt prhuti pacdeva dk sampyate //AP_27.047cd/
prayogamantrn vakymi yair dk homasalaya /AP_27.048ab/
o ya bhtni viuddha hu pha
anena tana kurydviyojanamiha dvaya //AP_27.048cd/
o ya bhtnyptayeha
dna ktv cnena prakty yojana u /AP_27.049ab/
:n
1 tanena vimokyaivamiti kha, cihnitapustakapha
:p 75
o ya bhtni pucho
homamantra pravakymi tata prhutermanu //AP_27.049cd/
o bhtni sahara svh / o a o namo bhagavate vsudevya vaua
prhutyanantare tu tadvai iyantu sdhayet(1) /AP_27.050ab/
eva tattvni sarvi kramtsaodhayed budha //AP_27.050cd/
namontena svavjena tandipurasaram /AP_27.051ab/
o v varmendriyi / o de buddhndriyi
ya vjena samnantu tandiprayogakam //AP_27.051cd/
o sugandhatanmtre viyukva hu pha / o samphi h(2) // o kha kha ka
prakty(3) / o su hu gandhatanmtre sahara svh
tata prhuti caivamuttareu prayujyate /AP_27.052ab/
o r rasatanmtre / o bhe rpatanmtre / o ra sparatanmtre / o e
abdatanmtre / o bha nama / o so ahakra / o na buddhe / o o prakte
ekamrtvaya prokto dkyoga samsata /AP_27.052cd/
evameva prayogastu navavyhdike smta //AP_27.052ef/
dagdhparasmin sandadhynnirve praktinnara /AP_27.053ab/
avikre samdadhydvare praktinnara //AP_27.053cd/
odhayitvtha bhutni karmgni(4) viodhayet /AP_27.054ab/
buddhykhynyatha tanmtramanojnamahakti //AP_27.054cd/
ligtmna viodhynte prakti odhyet puna /AP_27.055ab/
:n
1 tadvai iyantusannayediti kha, gha, a, cihnitapustakatrayapha
2 o su yhi hmiti kha,cihnitapustakapha o sa phi svh iti ga, a,
cihnitapustakadvayapha
3 a du stva prakty iti o kha kha stva prakty iti ca kha,
cihnitapustakapha
4 karmkhyni ca odhayediti gha, a, cihnitapustakadvayapha
:p 76
purua prkta uddhamvare dhmni sasthita //AP_27.055cd/
svagocarkteabhogamuktau ktspada /AP_27.056ab/
dhyyan prhuti dadyddkeya tvadhikri //AP_27.056cd/
agair rdhya mantrasya ntv tattvagaa sama /AP_27.057ab/
kramdeva viodhynte sarvasiddhisamanvita //AP_27.057cd/
dhyyan prhiti dadytdkeya sdhake smt /AP_27.058ab/
dravyasya v na sampattiraaktirvtmano yadi //AP_27.058cd/
iv deva yath prva sarvopakaranvita /AP_27.059ab/
sadyodhivsya dvday dkayeddeikottama //AP_27.059cd/
bhakto vinta rrair guai sarvai samanvita /AP_27.060ab/
iyo ntidhan yastu sthailebhyarcya dkayet //AP_27.060cd/
adhvna nikhila daiva(2) bhauta vdhytmik kta /AP_27.061ab/
sikramea iyasya dehe dhytv tu deika //AP_27.061cd/
ahutibhi prva kramt santarpya simn /AP_27.062ab/
svamantrair vsudevdn janandn visarjayet(2) //AP_27.062cd/
homena odhayet pactsahrakramayogata /AP_27.063ab/
yonistri baddhni muktv karmi deika //AP_27.063cd/
iyadehtsamhtya kramttattvni odhayet /AP_27.064ab/
agnau prktike viau laya ntvdhidaivake //AP_27.064cd/
uddha tattvamauddhena prhuty tu sdhayet(3) /AP_27.065ab/
iye praktimpanne dagdhv prktikn gun //AP_27.065cd/
:n
1 likhita daivamiti kha, cihnitapustakapha
2 pj ktv visarjayediti gha, cihnitapustakapha vimaldn visarjayediti
a, cihnitapustakapha
3 prhuty tu sannayediti kha, gha, cihnitapustakadvayapha
:p 77
maucayedadhikre v niyujyddeika in(1) /AP_27.066ab/
athnyn aktidk v kuryt bhve sthito guru //AP_27.066cd/
bhakty samprtipannn yatn nirdhanasya ca /AP_27.067ab/
sampjya sthaile viu prvastha sthpya putraka //AP_27.067cd/
devatbhimukha iyastiryagsya svaya sthita /AP_27.068ab/
adhvna nikhila dhytv parvabhi svair vikalpita //AP_27.068cd/
iyadehe tath devamdhidaivikaycana /AP_27.069ab/
dhynayogena sacintya prvavattandin //AP_27.069cd/
kramttattvni sarvi odhayet sthaile harau /AP_27.070ab/
tanena viyojytha ghtvtmani tatpara(2) //AP_27.070cd/
deve sayojya saodhya ghtv tat svabhvata /AP_27.071ab/
nya uddhabhvena sandhayitv kramea tu //AP_27.071cd/
odhayeddhynayogena sarvato jnamudray /AP_27.072ab/
uddheu sarvatattveu pradhne cevare sthite //AP_27.072cd/
dagdhv nirvpayecchiyn pade caie niyojayet /AP_27.073ab/
ninayet siddhimrge v sdhaka deikottama //AP_27.073cd/
evamevdhikrastho gh karmayatandrita /AP_27.074ab/
tmna odhayastihed yvadrgakayo bhavet //AP_27.074cd/
kargamathtmna jtv sauddhikilvia /AP_27.075ab/
ropya putre iye v hy adhikrantu sayam //AP_27.075cd/
dagdhv mymaya pa pravrajya svtmani sthita /AP_27.076ab/
arraptamkkannstvyaktaligavn //AP_27.076cd/
:e ity dimahpure gneye sarvadkkathana nma saptaviodhyya
:n
1 paniti gha, cihnitapustakapha
2 tat punariti kha, ga, gha, a, cihnitapustakacatuayapha
:p 78
% Chapter {28}
: atha aviodhyya
abhiekavidhna
nrada uvca
abhieka pravakymi yathcryastu putraka /AP_28.001ab/
siddhibhk sdhako yena rog rogdvimucyate //AP_28.001cd/
rjya rj suta strca prpnuynmalanana /AP_28.002ab/
mrtikumbhn suratnhynmadhyaprvdito nyaset //AP_28.002cd/
sahasrvartitn kurydathav atavartitn /AP_28.003ab/
maape maale viu prcyainyca phike //AP_28.003cd/
niveya akalktya putraka sdhakdika /AP_28.004ab/
abhieka samabhyarcya kurydgtdiprvaka //AP_28.004cd/
dadycca yogaphdstvanugrhystvay nar /AP_28.005ab/
guru ca samayn brydgupta iyotha sarvabhk //AP_28.005cd/
:e ity dimahpure gneye crybhieko nma avio 'dhyya
% Chapter {29}
: atha natrio 'dhyya
sarvatobhadramaalakathana
nrada uvca
sdhaka sdhayenmantra devatyatandike /AP_29.001ab/
uddhabhmau ghe prrcya maale harimvara //AP_29.001cd/
caturastrkte ketre maaldni vai likhet /AP_29.002ab/
rasavkikoheu sarvatobhadramlikhet //AP_29.002cd/
atriatkohakai padma pha pakty vahirbhavet /AP_29.003ab/
dvbhyntu vthik tasmd dvbhy dvri diku ca //AP_29.003cd/
:p 79
vartula bhrmayitv tu padmaketra puroditam /AP_29.004ab/
padmrdhe bhmayitv tu bhga dvdaama vahi //AP_29.004cd/
vibhajya bhrmayecchea catuketrantu vartula /AP_29.005ab/
prathama karikketra kear dvityakam //AP_29.005cd/
ttya dalasandhn dalgr caturthakam /AP_29.006ab/
prasrya koastri koadimadhyamantata //AP_29.006cd/
nidhya keargre tu dalasandhstu lchayet /AP_29.007ab/
ptayitvtha stri tatra patraka likhet //AP_29.007cd/
dalasandhyantarlantu mna madhye nidhya tu /AP_29.008ab/
dalgra bhrmayettena tadagra tadanantara //AP_29.008cd/
tadantarla tatprve ktv vhyakramea ca /AP_29.009ab/
keare tu likheddvau dvau dalamadhye tata puna //AP_29.009cd/
padmalakmaitat smnya dviakadalamucyate /AP_29.010ab/
karikrdhena mnena prksastha bhrmayet kramt //AP_29.010cd/
tatprve bhramayogena kualya a bhavanti hi /AP_29.011ab/
eva dvdaa matsy syurdviakadalakaca tai //AP_29.011cd/
pacapatrbhisiddhyartha matsya ktvaivamabjakam /AP_29.012ab/
vyomarekhvahi phantatra koni mrjayet //AP_29.012cd/
tri koeu pdrtha dvidviknyapari tu /AP_29.013ab/
caturdiku viliptni gtraki bhavantyuta //AP_29.013cd/
tata paktidvaya diku vhyarthantu vilopayet(1) /AP_29.014ab/
dvrysu kurvta catvri catasvapi //AP_29.014cd/
dvr prvata obh aau kurydvicakaa /AP_29.015ab/
:n
1 paktidvaya dvaya diku vthyartha viniyojayediti a, cihnitapustakapha
:p 80
tatprva upaobhstu tvatya parikrtit //AP_29.015cd/
sampa upaobhn kostu parikrtit(1) /AP_29.016ab/
caturdiku tato dve dve cintayenmadhyakohakai //AP_29.016cd/
catvri vhyato mjydekaika prvayorapi /AP_29.017ab/
obhrtha prvayostri tri lumpaddalasya tu //AP_29.017cd/
tadvadviparyaye kurydupaobh tata param /AP_29.018ab/
koasyntarvahistri cintayeddvirvibhedata //AP_29.018cd/
eva oaakoha sydevamanyattu maalam /AP_29.019ab/
dviakabhge atriatpada padmantu vthik //AP_29.019cd/
ek pakti prbhy tu dvraobhdi prvavat /AP_29.020ab/
dvdagulibhi padmamekahaste tu maale //AP_29.020cd/
dvihaste hastamtra sydvddhy dvrea vcaret /AP_29.021ab/
aphacaturasra sydvikaracakrapakajam //AP_29.021cd/
padmrdha navabhi prokta nbhistu tisbhi smt /AP_29.022ab/
abhirdvrakn kurynnemintu caturagulai //AP_29.022cd/
tridh(2) vibhajya ca ketramantardvbhymathkayet /AP_29.023ab/
pacntasvarasiddhyartha(3) tevasphlya likhedarn //AP_29.023cd/
indvaradalkrnathav mtulgavat /AP_29.024ab/
padmapatryatnvpi likhedicchnurpata //AP_29.024cd/
bhrmayitv vahir nemvarasandhyantare sthita /AP_29.025ab/
bhrmayedaramlantu sandhimadhye vyavasthita //AP_29.025cd/
:n
1 parimrjit iti gha, cihnitapustakapha
2 dvidh iti kha, cihnitapustakapha
3 pacntarastvasiddhyarthamiti kha, cihnitapustakapha pacottarastu
siddhyarthamiti a, cihnitapustakapha
:p 81
aramadhye sthito madhamarai bhrmayet samam /AP_29.026ab/
eva siddhyantar samyak mtulganibh sam //AP_29.026cd/
vibhajya saptadh ketra caturdaakara samam /AP_29.027ab/
dvidh kte ata hy atra anavatyadhikni tu //AP_29.027cd/
koakni caturbhistair madhye bhadra samlikhet /AP_29.028ab/
parito visjedvthyai tath diku samlikhet //AP_29.028cd/
kamalni punarvthyai parita parimjya tu /AP_29.029ab/
dve dve madhyamakohe tu grvrtha diku lopayet //AP_29.029cd/
catvri vhyata pacttri tri tu lopayet /AP_29.030ab/
grvprve vahistvek obh s parikrtit //AP_29.030cd/
vimjya vhyakoeu saptntastri mrjayet /AP_29.031ab/
maala navabhga synnavavyha hari yajet //AP_29.031cd/
pacaviatikavyha maala vivarpaga /AP_29.032ab/
dvtriaddhastaka ketra bhakta dvtriat sama //AP_29.032cd/
eva kte caturviatyadhikantu sahasraka /AP_29.033ab/
kohakn samuddia madhye oaakohakai //AP_29.033cd/
bhadraka parilikhytha prve pakti vimjya tu /AP_29.034ab/
tata oaabhi koair diku bhadraka likhet(1) //AP_29.034cd/
tatopi pakti sammjya tadvat oaabhadraka /AP_29.035ab/
likhitv parita pakti vimjytha prakalpayet //AP_29.035cd/
dvradvdaaka diku tri tri yathkrama /AP_29.036ab/
abhi parilupyntarmadhye catvri prvayo //AP_29.036cd/
catvryantarvahirdve tu obhrtha parimjya tu /AP_29.037ab/
upadvrasiddhyartha tryanta paca vhyata //AP_29.037cd/
:n
1 diku tatraka likhediti kha, ga, gha, cihnitapustakapha
:p 82
parimjya tath obh prvavat parikalpayet /AP_29.038ab/
vahi koeu saptntastri kohni mrjayet //AP_29.038cd/
pacaviatikavyhe para brahma yajet kaje(1) /AP_29.039ab/
madhye prvdita padme vsudevdaya kramt //AP_29.039cd/
varha pjayitv ca prvapadme tata kramt /AP_29.040ab/
vyhn sampjayettvat yvat aviamo bhavet //AP_29.040cd/
yathokta vyhamakhilamekasmin pakaje kramt /AP_29.041ab/
yaavyamiti yatnena(2) pracet manyate 'dhvara(3) //AP_29.041cd/
satpantu mrtibhedena vibhakta manyate 'cyuta /AP_29.042ab/
catvriat kara ketra hy uttara(4) vibhajet kramt //AP_29.042cd/
ekaika saptadh bhyastathaivaika dvidh puna /AP_29.043ab/
catuayuttara saptaatnyeka sahasraka //AP_29.043cd/
kohakn bhadrakaca madhye oaakohakai /AP_29.044ab/
prve vth tatacabhadryatha ca vthik //AP_29.044cd/
oabjnyatho vth caturviatipakaja /AP_29.045ab/
vthpadmni dvtriat paktivthikajnyatha //AP_29.045cd/
catvriattato vth eapaktitrayea ca /AP_29.046ab/
dvraobhopaobh syurdiku madhye vilopya ca //AP_29.046cd/
dvicatuadvrasiddhyai caturdiku vilopayet /AP_29.047ab/
paca tryekaka vhye obhopadvrasiddhaye //AP_29.047cd/
:n
1 ubhe iti a, cihnitapustakapha
2 yaavyamiti yajena iti ga, gha, cihnitapustakadvayapha yaavyamiti
mantrea iti a, cihnitapustakapha
3 pracet manyate dhruvamiti kha, cihnitapustakapha
4 hyuttamamiti a, cihnitapustakapha
:p 83
dvr prvayoranta a v catvri madhyata /AP_29.048ab/
dve dve lumpedevameva a bhavantyupaobhik //AP_29.048cd/
ekasy dii sakhy syu catasra prisakhyay //49//AP_29.049ab/
ekaikasy dii tri dvryapi bhavantyuta /AP_29.050ab/
paca paca tu koeu paktau paktau kramt mjet /AP_29.050cd/
koakni bhavedeva martyeya maala ubha //AP_29.050ef/
:e ity dimahpure gneye maaldilakaa nma natrio 'dhyya
% Chapter {30}
: atha trio 'dhyya
maalavidhi
nrada uvca
madhye padme yajedbrahma sga prvebjanbhaka /AP_30.001ab/
gneyebje ca prakti ymyebje purua yajet //AP_29.001cd/
puruddakie ca vahni nairte vruenila /AP_29.002ab/
dityamaindave padme gyaju caiapadmake //AP_29.002cd/
indrd ca dvityy padme oaake tath /AP_29.003ab/
smtharvamka vyu tejas tath jala //AP_29.003cd/
phivca mana caiva rotra tvak cakurarcayet /AP_29.004ab/
rasanca tath ghra bhrbhuva caiva oaa //AP_29.004cd/
maharjanastapa satya tathgniomameva ca /AP_29.005ab/
atyagniomaka(1) coktha oa vjapeyaka //AP_29.005cd/
atirtraca sampjya tathptorymamarcayet /AP_29.006ab/
mano buddhimahakra abda sparaca rpaka //AP_29.006cd/
rasa gandhaca padmeu caturviatiu kramt /AP_29.007ab/
:n
1 pratyagniomakamiti kha, cihnitapustakapha jyotiomakamiti a,
cihnitapustakapha
:p 84
jva manodhipacha prakti abdamtraka //AP_29.007cd/
vsudevdimrtca tath caiva daatmaka /AP_29.008ab/
mana rotra tvaca prrcya caku ca rasana tath //AP_29.008cd/
ghra vkpipdaca dvtriadvrijevimn /AP_29.009ab/
caturthvarae pjy sg saparivrak //AP_29.009cd/
pypasthau ca sampjya msn dvdadhipn /AP_29.010ab/
puruottamdiavin vhyvaraake yajet //AP_29.010cd/
cakrbje teu sampjy msn pataya kramt /AP_29.011ab/
aau praktaya av pactha caturo 'pare //AP_29.011cd/
raja pta tata kuryllikhite maale u /AP_29.012ab/
karik ptavar sydrekh sarv sit sam //AP_29.012cd/
dvihaste 'guamtr syurhaste crdhasam sit /AP_29.013ab/
padma uklena sandhstu kena ymatothav //AP_29.013cd/
kear raktapt syu kon raktena prayet /AP_29.014ab/
bhayedyogaphantu yathea srvavarikai //AP_29.014cd/
latvitnapatrdyair vthikmupaobhayet /AP_29.015ab/
phadvre tu uklena obhraktena ptata //AP_29.015cd/
upaobhca nlena koaakhy ca vai sitn /AP_29.016ab/
bhadrake praa proktamevamanyeu praa //AP_29.016cd/
trikoa sitaraktena kena ca vibhayet /AP_29.017ab/
dvikoa raktaptbhy nbhi kena cakrake //AP_29.017cd/
arakn ptaraktbhi ymn nemintu raktata /AP_29.018ab/
sitaymru k pt rekhstu vhyata //AP_29.018cd/
lipidi ukla sydrakta kausumbhakdikam /AP_29.019ab/
haridray ca hridra ka syddagdhadhnyata //AP_29.019cd/
:p 85
ampatrdikai yma vjn lakajpyata /AP_29.020ab/
caturlakaistu mantr vidyn lakasdhanam //AP_29.020cd/
ayuta buddhividyn stotrca sahasrakam /AP_29.021ab/
prvamevtha lakea mantrauddhis tathtmana //AP_29.021cd/
tathparea lakea mantra ketrkto bhavet /AP_29.022ab/
prvamevsamo homo vjn samprakrtita //AP_29.022cd/
prvasev daena mantrdn prakrtit /AP_29.023ab/
para carye tu mantre tu msika vratamcaret //AP_29.023cd/
bhuvi nyasedvmapda na ghyt pratigraham /AP_29.024ab/
eva dvitriguenaiva madhyamottamasiddhaya //AP_29.024cd/
mantradhyna pravakymi yena synmantraja phalam /AP_29.025ab/
sthla abdamaya rpa vigraha vhyamiyate //AP_29.025cd/
sukm jyotirmaya rpa hrda cintmaya bhavet /AP_29.026ab/
cintay rahita yattu tat para prakrtitam //AP_29.026cd/
varhasihaaktn sthlarpa pradhnata /AP_29.027ab/
cintay rahita rpa vsudevasya krtitam //AP_29.027cd/
itare smta rpa hrda cintmaya sad /AP_29.028ab/
sthla vairjamkhyta skma vai ligita bhavet //AP_29.028cd/
cintay rahita rpamaivara parikrtitam /AP_29.029ab/
htpuarkanilayacaitanya jyotiravyayam //AP_29.029cd/
vja vjtmaka dhyyet kadambakusumkti /AP_29.030ab/
kumbhntaragato dpo niruddhaprasavo yath //AP_29.030cd/
sahata kevalastihedeva mantrevaro hdi /AP_29.031ab/
anekauire kumbhe tvanmtr gabhastaya //AP_29.031cd/
prasaranti vahistadvannbhirvjaramaya /AP_29.032ab/
:p 86
athvabhsato daivmtmktya tanu sthit //AP_29.032cd/
hdayt prasthit nyo daranendriyagocar /AP_29.033ab/
agnomtmake ts nyau nsgrasasthite //AP_29.033cd/
samyagguhyena yogena jitv dehasamraam /AP_29.034ab/
japadhynarato mantr mantralakaamanute(1) //AP_29.034cd/
sauddhabhtatanmtra sakmo yogamabhyasan /AP_29.035ab/
aimdimavpnoti virakta pravilaghya ca /AP_29.035cd/
devtmake bhtamtrnmucyate cendriyagraht //AP_29.035ef/
:e ity dimahpure gneye maaldivarana nma trio 'dhyya
% Chapter {31}
: atha ekatrio 'dhyya
mrjanavidhna
agnir uvca
rak svasya pareca vakye t mrjanhvay /AP_31.001ab/
yay vimucyate dukhai sukhaca prpnuynnara(2) //AP_31.001cd/
o nama paramrthya puruya mahtmane /AP_31.002ab/
arpabahurpya vypine paramtmane //AP_31.002cd/
nikalmaya uddhya dhynayogaratya ca /AP_31.003ab/
namasktya pravakymi yat tatsidhyatu me vaca //AP_31.003cd/
varhya nsihya vmanya mahmune /AP_31.004ab/
namasktya pravakymi yattatsidhyatu me vaca //AP_31.004cd/
:n
1 mantraja phalamanute iti kha, cihnitapustakapha
2 sukha brahmpnuynnara iti kha, cihnitapustakapha
:p 87
trivikramya rmya vaikuhya narya ca /AP_31.005ab/
namasktya pravakymi yattat sidhyatu me vaca //AP_31.005cd/
varha narasihea vmanea trivikrama /AP_31.006ab/
haragrvea sarvea hkea harubham //AP_31.006cd/
aparjitacakrdyai caturbhi paramyudhai /AP_31.007ab/
akhaitnubhvaistva(1) sarvaduaharo bhava //AP_31.007cd/
harmukasya durita sarvaca kuala kuru /AP_31.008ab/
mtyubandhrtabhayada duritasya ca yat phalam //AP_31.008cd/
parbhidhynasahitai prayuktacbhicrakam /AP_31.009ab/
gadasparamahrogaprayoga jaray jara //AP_31.009cd/
o namo vsudevya nama kya khagine /AP_31.010ab/
nama pukaranetrya keavydicakrie //AP_31.010cd/
nama kamalakijalkaptanirmalavsase /AP_31.011ab/
mahhararipuskandhasacakrya cakrie //AP_31.011cd/
droddhtakitibhte(2) traymrtimate nama /AP_31.012ab/
mahyajavarhya eabhogkayine //AP_31.012cd/
taptahakakegrajvalatpvakalocana /AP_31.013ab/
vajrdhikanakhaspara divyasiha namostu te //AP_31.013cd/
kyapytihrasvya gyajusmabhita /AP_31.014ab/
tubhya vmanarpykramate g(3) namo nama //AP_31.014cd/
varheaduni sarvappaphalni vai /AP_31.015ab/
marda marda mahdara marda marda ca tatphalam //AP_31.015cd/
:n
1 akhaittmabhvaistvamiti kha, cihnitapustakapha
2 daroddhtabhmibhartre iti kha, cihnitapustakapha
3 sjate gmiti kha, cihnitapustakapha
:p 88
narasiha karlkhya dantaprntnalojjvala /AP_31.016ab/
bhaja bhaja nindena dunyasyrtinana //AP_31.016cd/
gyajusmagarbhbhirvgbhirvmanarpadhk /AP_31.017ab/
praama sarvadukhni nayattvasya janrdana //AP_31.017cd/
aikhika dvyhikaca tath tridivasa jvaram /AP_31.018ab/
cturthakantathtyugrantathaiva satatajvaram //AP_31.018cd/
doottha sanniptottha tathaivgantuka jvaram /AP_31.019ab/
ama nayu govinda cchindhi cchindhyasya vedanm(1) //AP_31.019cd/
netradukha irodukha dukhacodarasambhavam /AP_31.020ab/
antavsamativsa(2) paritpa savepathum //AP_31.020cd/
gudaghrghrirog ca kuharogs tath kaya(3) /AP_31.021ab/
kmalds tath rogn pramehctidrun //AP_31.021cd/
bhagandartisr ca mukharog ca valgulm /AP_31.022ab/
amar mtrakcchr ca rognany ca drun //AP_31.022cd/
ye vtaprabhav rog ye ca pittasamudbhav /AP_31.023ab/
kaphodbhav ca ye kecit ye cnye snniptik //AP_31.023cd/
gantuk ca ye rog lt visphoakdaya /AP_31.024ab/
te sarve praama yntu vsudevpamrjit(5) //AP_31.024cd/
vilaya yntu te sarve vioruccraena ca /AP_31.025ab/
kaya gachhantu ceste cakrbhihat hare //AP_31.025cd/
:n
1 chinda chindsya vedanmiti ga, cihnitapustakapha
2 anivsamativsamiti ga, cihnitapustakapha
3 tathaiva ca iti ga, cihnitapustakapha
4 ye rog pittasambhav iti ga, cihnitapustakapha
5 vsudevaparjit iti kha, cihnitapustakapha
:p 89
acyutnantagovindanmoccraabhit /AP_31.026ab/
nayanti sakal rog satya satya vadmyaham //AP_31.026cd/
sthvara jagama vpi ktrima cpi yadviam /AP_31.027ab/
dantodbhava nakhabhavamkaprabhava viam //AP_31.027cd/
ltdiprabhava yacca viamanyattu dukhada /AP_31.028ab/
ama nayatu tat sarva krtitosya janrdana //AP_31.028cd/
grahn pretagrahcpi tath vai kingrahn(1) /AP_31.029ab/
vetl ca pic ca gandharvn yakarkasn(2) //AP_31.029cd/
akunptandy ca tath vainyakn grahn /AP_31.030ab/
mukhama tath krr revat vddharevatm //AP_31.030cd/
vddhakkhyn grahcogrs tath mtgrahnapi /AP_31.031ab/
blasya vio carita hantu blagrahnimn //AP_31.031cd/
vddh ca ye grah kecidye ca blagrah kvacit /AP_31.032ab/
narasihasya te dy dagdh ye cpi yauvane //AP_31.032cd/
sad(3) karlavadano narasiho mahbala /AP_31.033ab/
grahnaennien karotu jagato hita //AP_31.033cd/
narasiha mahsiha jvlmlojjvalnana /AP_31.034ab/
grahnaen sarvea khda khdgnilocana //AP_31.034cd/
ye rog ye mahotpt yadvia ye mahgrah /AP_31.035ab/
yni ca krrabhtni grahap ca dru //AP_31.035cd/
astrakateu ye do jvlgardabhakdaya /AP_31.036ab/
tni sarvi sarvtm paramtm janrdana //AP_31.036cd/
:n
1 tath vetlikn grahniti gha, cihnitapustakapha
2 gandharvn rksasnapi iti kha, cihnitapustakapha
3 a iti kha, a, cihnitapustakadvayapha
:p 90
kicidrpa samsyya vsudevsya naya //37//AP_31.037ab/
kiptv sudarana cakra jvlmltibhaam /AP_31.038ab/
sarvaduopaamana kuru devavarcyuta //AP_31.038cd/
sudarana mahjvla cchindhi cchindhi mahrava(1) /AP_31.039ab/
sarvaduni raksi kaya yntu vibhaa //AP_31.039cd/
prcy pratcy ca dii dakiottaratas tath /AP_31.040ab/
rakkarotu sarvtm narasiha sugarjita(2) //AP_31.040cd/
divi bhuvyantarke ca phata prvatograta /AP_31.041ab/
rakkarotu bhagavn bahurp janrdana //AP_31.041cd/
yath viurjagatsarva sadevsuramnua /AP_31.042ab/
tena satyena duni amamasya vrajantu vai(3) //AP_31.042cd/
yath viau smte sadya sakaya ynti ptak /AP_31.043ab/
satyena tena sakala duamasya pramyatu //AP_31.043cd/
paramtm yath viurvednteu ca gyate /AP_31.044ab/
tena satyena sakala duamasya pramyatu //AP_31.044cd/
yath yajevaro viurdevevapi hi gyate /AP_31.045ab/
satyena tena sakala yanmayokta tathstu tat //AP_31.045cd/
ntirastu ivacstu duamasya pramyatu /AP_31.046ab/
vsudevaarrotthai kuair nirmathita may(4) //AP_31.046cd/
apamrjatu govindo naro nryaas tath /AP_31.047ab/
tathstu sarvadukhn praamo japanddhare //AP_31.047cd/
:n
1 mahbala iti kha, cihnitapustakapha
2 svargarjitair iti ga, a, cihnitapustakadvayapha
3 prayntu vai iti ga, cihnitapustakapha
4 kuair niritamiti kha, ga, cihnitapustakadvayapha
:p 91
apamrjanaka astra sarvarogdivraam /AP_31.048ab/
aya hari kuo viurhat rog may tava //AP_31.048cd/
:e ity dimahpure gneye kupamrjana nma ekatrio 'dhyya
% Chapter {32}
: atha dvtio 'dhyya
saskrakathana
agnir uvca
nirvdiu dksu cattvriattatha ca /AP_32.001ab/
saskrn krayeddhmn utnyai suro bhavet //AP_32.001cd/
garbhdhnantu yony vai tata pusavanacaret /AP_32.002ab/
smantonnayanacaiva jtakarma ca nma ca //AP_32.002cd/
annana tatac brahmacaryavratni ca /AP_32.003ab/
catvri vaiav prth bhautik rotrik tath //AP_32.003cd/
godna stakatvaca pkayaj ca sapta te(1) /AP_32.004ab/
aak prvaarddha rvayagryati ca //AP_32.004cd/
caitr cvayuj sapta haviryaj ca tn u /AP_32.005ab/
dhnacgnihotraca daro vai pauramsaka //AP_32.005cd/
cturmsya paubandha sautrmairathpara /AP_32.006ab/
somasasth sapta u agnioma kratttama //AP_32.006cd/
atyagnioma uktha ca oao vjapeyaka /AP_32.007ab/
atirtrptoryma ca sahasre sav ime //AP_32.007cd/
hirayghrirhirayko hirayamitra ity ata /AP_32.008ab/
:n
1 sapta ca iti ga, kha, cihnitapustkadvayapha
:p 92
hirayapirhemko hemgo hemastraka //AP_32.008cd/
hiraysyo hiraygo hemajihvo hirayavn /AP_32.009ab/
avamedho hi sarveo guctha tn u //AP_32.009cd/
day ca sarvabhteu knti caiva tathrjavam /AP_32.010ab/
auca caivamanyso magala cparo gua //AP_32.010cd/
akrpayacsph ca mlena juhuycchatam /AP_32.011ab/
saurakteyavivadkstvete sam smt //AP_32.011cd/
saskrai saskta caitair bhuktimuktimavpnuyt /AP_32.012ab/
sarvarogdvinirmukto devavadvartate nara /AP_32.012cd/
japyddhomtpjancca dhynddevasya ceabhk //AP_32.012ef/
:e ity dimahpure gneye aacatvriatsaskrakathana nma dvtrio
'dhyya
% Chapter {33}
: atha trayastrio 'dhyya
pavitrrohaavidhna
agnir uvca
pavitrrohaa vakye varapjkala hare /AP_33.001ab/
hdau krtiknte pratipadvanad tithi(1) //AP_33.001cd/
riy gaury gaeasya sarasvaty guhasya ca /AP_33.002ab/
mrtaamtdurg ngariharimanmathai //AP_33.002cd/
ivasya brahmaastadvaddvityditithe kramt /AP_33.003ab/
yasya devasya yo bhakta pavitr tasya s tithi //AP_33.003cd/
rohae tulyavidhi pthak mantrdika yadi /AP_33.004ab/
:n
1 vardhate tithiriti kha, cihnitapustakapha
:p 93
sauvare rjata tmra netrakrpsikdika //AP_33.004cd/
brhmay kartita stra tadalbhe tu saskta /AP_33.005ab/
trigua triguktya tena kuryt pavitraka //AP_33.005cd/
atottaraatdrdhva tadardha cottamdika /AP_33.006ab/
kriylopvightrtha yattvaybhihita prabho //AP_33.006cd/
may tat kriyate deva yath yatra pvitraka /AP_33.007ab/
avighna tu bhavedatra kuru ntha jayvyaya //AP_33.007cd/
prrthya tanmaalydau gyatry bandhayennara /AP_33.008ab/
o nryaya vidmahe vsudevya dhmahi //AP_33.008cd/
tanno viu pracodayt devadevnurpata /AP_33.009ab/
jnrunbhinmnta pratimsu pavitraka //AP_33.009cd/
pdnt vanaml sydaottrasahasrata(1) /AP_33.010ab/
ml tu kalpasdhya v dvigua oagult //AP_33.010cd/
karik keara patra mantrdya(2) maalntaka /AP_33.011ab/
maalgulamtraikacakrbjdyau(3) pavitraka //AP_33.011cd/
sthaile 'gulamnena tmana saptaviati /AP_33.012ab/
cry ca stri pitmtrdipustake //AP_33.012cd/
nbhyanta dvdaagranthi tath gandhapavitrake /AP_33.013ab/
dvyagult kalpandau dvirml cottara ata //AP_33.013cd/
athavrkacaturviaatrianmlik dvija /AP_33.014ab/
anmmadhyamguhair manddyai mlikrthibhi (4) //AP_33.014cd/
:n
1 pdntarea ml sydaottarasahasraa iti ga, cihnitapustakapha
2 gaddyamiti gha, cihnitapustakapha
3 cakrgadau pavitrake iti gha, cihnitaputakapha
4 manddau iti kha, ga, cihnitapustakadvayapha mandrdyair iti gha,
cihnitapustakapha
:p 94
kanidau dvdaa v granthaya syu pavitrake /AP_33.015ab/
rave kumbhahutde sambhave viuvanmatam //AP_33.015cd/
phasya phamna synmekhalnte ca kuaka /AP_33.016ab/
yathakti stragranthiparicretha vaiave //AP_33.016cd/
stri v saptadaa strea trivibhaktake(1) /AP_33.017ab/
rocangurukarpraharidrkukumdibhi //AP_33.017cd/
rajayeccandandyair v snnasandhydiknnara /AP_33.018ab/
ekday ygaghe bhagavanta hari jayet //AP_33.018cd/
samastaparivrya bali phe samarcayet /AP_33.019ab/
kyau ketraplya dvrnte dvropari tath riya //AP_33.019cd/
dhtre dake vidhtre ca gagca yamun tath /AP_33.020ab/
akhapadmanidh pjya madhye vstvapasraa //AP_33.020cd/
sragyeti bhtn bhtauddhi sthita caret //AP_33.020ef/
o hr ha pha hr(2) gandhatanmtra saharmi nama ||
o hr ha pha hr(3) rasatanmtra saharmi nama
o hr ha pha hr(4) rpatanmtra saharmi nama ||
o hr ha pha hr(5) sparatanmtra saharmi nama
:n
1 tristri ca bhadrake iti gha, cihnitapustakapha
2 o h ha pha hmiti ga, cihnitapustakapha o hr ha pha hrmiti a,
cihnitapustakapha
2 o hr ha pha hrniti a, cihnitapustakapha
3 o hr ha hr iti ga, cihnitapustakapha o hr ha pha hrmiti a,
cihnitapustakapha
4 o hr ha pha iti ga, cihnitapustakapha
:p 95
o hr ha pha hr(1) abdatanmtra saharmi nama ||
pacodghtair gandhatanmtrarpa bhmimaala /AP_33.021ab/
caturasraca ptaca kahina vajralchitam //AP_33.021cd/
indrdhidaivata pdayugmamadhyagata smaret /AP_33.022ab/
uddhaca rasatanmtra pravilipytha saharet //AP_33.022cd/
rasamtrarpamtre kramenena pjaka //AP_33.022ef/
o hr ha pha hr(2) rasatanmtra saharmi nama
o hr ha pha(3) rpatanmtra saharmi nama
o hr ha pha hr sparatanmtra saharmi nama
o hr ha pha hr(4) abdatanmtra saharmi nama
jnunbhimadhyagata(5) veta vai padmalchita /AP_33.023ab/
uklavara crdhacandra dhyyedvaruadaivata //AP_33.023cd/
caturbhi ca tadudghtai uddha tadrasamtraka /AP_33.024ab/
saharedrpatanmtrai rpamtre ca saharet //AP_33.024cd/
o hr ha pha hr rpatanmtra saharmi nama
o hr ha pha hr sparatanmtra saharmi nama
o hr ha pha hr abdatanmtra saharmi nama
iti tribhistadudghtaistrikoa vahnimaalam /AP_33.025ab/
nbhikahamadhyagata rakta svastikalchita //AP_33.025cd/
dhytvnaldhidaivantacchuddha spare laya nayat /AP_33.026ab/
:n
1 o hr ha pha hamiti ga, cihnitapustakaph
2 o hr pha hamiti ga, cihnitapustakapha o hr ha pha hmiti a,
cihnitapustakapha
3 o hr ha pha hr iti a, cihnitapustakapha
4 o hra ha pha hmiti a, cihnitapustakapha
5 padmsanamadhyagatamiti a, cihnitapustakapha
:p 96
o hrau ha pha hr(1) sparatanmtra saharmi nama
o hrau ha pha hr(2) abdatanmtra saharmi nama ||
kahansmadhyagata vtta vai vyumaalam //AP_33.026cd/
dvirudghtair dhmravara dhyyecchuddhendulchitam /AP_33.027ab/
sparamtra abdamtrai sahareddhynayogata //AP_33.027cd/
o hrau ha pha hr abdatanmtra saharmi nama
ekodghtena cka uddhasphaikasannibham /AP_33.028ab/
nspuaikhntasthamkamupasaharet //AP_33.028cd/
oadyair dehauddhi kurydevam kramttata /AP_33.029ab/
uka kalevara dhyyet pddyaca ikhntakam //AP_33.029cd/
ya vjena va vjena jvlmlsamyutam(3) /AP_33.030ab/
deha ramityanenaiva brahmarandhrdvinirgatam //AP_33.030cd/
vindundhytv cmtasya tena bhasmakalevaram /AP_33.031ab/
samplvayellamityasmt deha sampdya divyakam //AP_33.031cd/
nysa ktv kare dehe mnasa ygamcaret /AP_33.032ab/
viu sga hdi padme mnasai kusumdibhi //AP_33.032cd/
mlamantrea deveamprrcayedbhuktimuktidam /AP_33.033ab/
svgata devadevea sannidhau bhava keava //AP_33.033cd/
gha mnas pj yathrtha(4) paribhvitm /AP_33.034ab/
dhraakti krmtha pjyonanto mah tata //AP_33.034cd/
madhyegnydau ca dharmdy adharmdndramukhyagam(4) /AP_33.035ab/
:n
1 o kau ha pha krmiti a, cihnitapustakapha
2 o kau ha pha krmiti a, cihnitapustakapha
3 jvlmlsamaprabhamiti a, cihnitapustakapha
4 yathsvamiti kha, cihnitapustakapha
5 dharmdnindrdau vipartakniti a, cihnitapustakapha
:p 97
sattvdi madhye padmaca myvidykhyatattvake //AP_33.035cd/
klatattvaca srydimaala pakirjaka /AP_33.036ab/
madhye tata ca vyavydnt gurupaktik //AP_33.036cd/
gaa sarasvat pjy(1) nrado nalakvara /AP_33.037ab/
gururgurupduk ca paro guru ca pduk //AP_33.037cd/
prvasiddh parasiddh keareu ca aktaya /AP_33.038ab/
lakm sarasvat prti krti nti ca kntik //AP_33.038cd/
puistuirmahendrdy madhye vchito hari /AP_33.039ab/
dhti rratikntydy mlena sthpito 'cyuta //AP_33.039cd/
o abhimukho bhaveti prrthya sannihito bhava /AP_33.040ab/
vinyasyrghydika datv gandhdyair mlato yajet //AP_33.040cd/
o bhaya bhaya ht irastrsaya vai puna /AP_33.041ab/
mardaya mardaya ikh agnydau astratostraka //AP_33.041cd/
raka raka pradhvasaya pradhvasaya kavacya(2) namastata /AP_33.042ab/
o hr(3) pha astrya namo mlavjena cgaka //AP_33.042cd/
prvadakpyasaumyeu mrtyvaraamarcayet /AP_33.043ab/
vsudeva sakaraa pradyumnacniruddhaka //AP_33.043cd/
agnydau rdhtiratikntayo mrtayo hare /AP_33.044ab/
akhacakragadpadmamagnydau prvakdika //AP_33.044cd/
rgaca muala khaga vanamlca tadvahi /AP_33.045ab/
indrdy ca taynanto nairty varuastata //AP_33.045cd/
brahmendrenayormadhye astrvaraaka vahi /AP_33.046ab/
airvatastatachgo mahio vnaro jhaa //AP_33.046cd/
:n
1 gaa ca tsu pjyo 'tha iti a, cihnitapustakapha
2 raka raka pradhvasaya kavacyeti a, cihnitapustakapha
3 o hrmiti kha, cihnitapustakapha
:p 98
mga ao 'tha vabha krmo hasastato vahi /AP_33.047ab/
pnigarbha kumuddy dvrapl dvaya dvaya //AP_33.047cd/
prvdyuttaradvrnta hari natv bali vahi /AP_33.048ab/
viupradebhyo namo baliphe bali dadet //AP_33.048cd/
vivya vivaksentmane nake yajet /AP_33.049ab/
devasya dakie haste rakstraca bandhayet //AP_33.049cd/
savatsaraktcry sampraphaladyine /AP_33.050ab/
pavitrrohayeda kautuka dhraya o nama //AP_33.050cd/
upavsdiniyama kurydvai devasannidhau /AP_33.051ab/
upavsdiniyato deva santoaymyaham //AP_33.051cd/
kmakrodhdaya sarve m me tihantu sarvath /AP_33.052ab/
adyaprabhti devea yvadvaieika dinam //AP_33.052cd/
yajamno hy aaktacet kurynnaktdika vrat /AP_33.053ab/
hutv visarjayet stutv rkarannityapjanam //AP_33.053cd/
o hr(1) r rdharya trailokyamohanya nama //AP_33.053ef/
:e ity dimahpure gneye pavitrrohae rdharanityapjkathana nma
trayastriodhyya
% Chapter {34}
: atha catustrio 'dhyya
homdividhi
agnir uvca
viedanena mantrea ygasthnaca bhayet /AP_34.001ab/
namo brahmayadevya rdharyvyaytmane //AP_34.001cd/
:n
1 o krmiti kha, cihnitapustakapha
:p 99
gyajusmarpya abdadehya /AP_34.002ab/
vilikhya maala sya ygadravydi charet //AP_34.002cd/
praklitakarghri san vinyasyrghyakaro nara /AP_34.003ab/
arghydibhistu ira prokya dvradedika yath //AP_34.003cd/
rabhed dvraygaca toraen prapjayet /AP_34.004ab/
avatthodumbaravaaprak prvdig nag //AP_34.004cd/
gindraobhana prsy yujuryamasubhadrakam /AP_34.005ab/
smpa ca sudhanvkhya somtharvasuhotrakam //AP_34.005cd/
toranta patk ca kumuddy ghaadvayam /AP_34.006ab/
dvri dvri svanmnrcy prve pra ca pukara //AP_34.006cd/
nandanandanau dake vrasena sueaka /AP_34.007ab/
sambhavaprabhavau saumye dvrap caiva pjayet //AP_34.007cd/
astrajaptapupakepdvighnnutsrya saviet /AP_34.008ab/
bhtauddhi vidhytha vinyasya ktamudrava //AP_34.008cd/
phakrnt ikh japtv sarapn diku nikipet /AP_34.009ab/
vsudevena gomtra sakaraena gomayam //AP_34.009cd/
pradyumnena payastajjt dadhi nryad ghtam /AP_34.010ab/
ekadvitrydivri ghtdvai bhgatodhikam //AP_34.010cd/
ghtaptre tadekatra pacagavyamudhtam /AP_34.011ab/
maapaprokayaikacparampranya ca //AP_34.011cd/
nya daakumbheu indrdyn lokapn yajet /AP_34.012ab/
pjyj rvayett ca sthtavya cjay hare //AP_34.012cd/
ygadravydi sarakya vikirn vikirettata /AP_34.013ab/
mlaatasajaptn kuakrcn hare ca tn //AP_34.013cd/
ainy dii tatrastha sthpya kumbhaca vardhan /AP_34.014ab/
:p 100
kumbhe sga hari prrcya vardhanymastramarcayet //AP_34.014cd/
pradakia ygagha vardhanycchinnadhray /AP_34.015ab/
sicannayettata kumbha pjayecca sthirsane //AP_34.015cd/
sapacaratnavastrhyakumbhe gandhdibhirharim /AP_34.016ab/
vardhany hemagarbhy yajedastraca vmata //AP_34.016cd/
tatsampe vstulakm bhvinyakamarcayet /AP_34.017ab/
srapana kalpayedvio sakrntydau tathaiva ca //AP_34.017cd/
prakumbhn nava sthpya navakoeu nirbran //AP_34.018cd/
prvdikalasegnydau pacmtajaldikam /AP_34.019ab/
dadhi kra madhda pdya syccaturagakam //AP_34.019cd/
padmaymkadrv ca viupatn ca pdyakam /AP_34.020ab/
tathgrghyamkhyta yavagandhaphalkatam //AP_34.020cd/
ku siddhrthapupni til dravyi crhaam(1) /AP_34.021ab/
lavagakakkolayute dadydcamanyakam //AP_34.021cd/
snpayenmlamantrea deva pacmtair api /AP_34.022ab/
uddhoda madhyakumbhena devamrdhni vinikipet //AP_34.022cd/
kalannista toya krcgra(2) saspennara /AP_34.023ab/
uddhodakena pdyaca arghyamcamanandadet //AP_34.023cd/
parimjya paenga savastra maala nayet /AP_34.024ab/
tatrbhyarcycareddhoma kudau prasayam //AP_34.024cd/
praklya hastau rekh ca tisra prvgragmin /AP_34.025ab/
:n
1 crha iti kha, a, cihnitapustakadvayapha
2 drvgramiti a, cihnitapustakapha
:p 101
dakiduttar ca tisra caivaottargrag //AP_34.025cd/
arghyodakena samprokya yonimudrmpradarayet /AP_34.026ab/
dhytvgnirpacgnintu yony kue kipennara //AP_34.026cd/
ptrysdayet pacddarbharukruvakdibhi /AP_34.027ab/
bhumtr paridhaya idhmavra canameva ca //AP_34.027cd/
prat prokaptramjyasthl ghtdikam /AP_34.028ab/
prasthadvaya tauln yugma yugmamadhomukham //AP_34.028cd/
pratprokaptre nyaset prgagraga kuam /AP_34.029ab/
adbhi pryapratntu dhytv deva prapjya ca //AP_34.029cd/
prat sthpayedagre dravycaiva madhyata /AP_34.030ab/
prokamadbhi samprya prrcya dake tu vinyaset //AP_34.030cd/
caruca rapayedagnau brahma dakie nyaset /AP_34.031ab/
kunstrya prvdau paridhn sthpayettata //AP_34.031cd/
vaiavkaraa kuryd garbhdhndin nara /AP_34.032ab/
garbhdhna pusavana smantonnayanajani //AP_34.032cd/
nmdisamvartannta juhuydaa chut /AP_34.033ab/
prhut pratikarma ruc sruvasuyuktay //AP_34.033cd/
kuamadhye tumat lakm sacintya homayet /AP_34.034ab/
kualakm samkhyt praktistrigutmak //AP_34.034cd/
s yoni sarvabhtn vidymantragaasya ca /AP_34.035ab/
vimukte kraa vahni paramtm ca muktida //AP_34.035cd/
prcy ira samkhyta bh koe vyavasthitau /AP_34.036ab/
ngneyakoe tu jaghe vyavyanairte //AP_34.036cd/
udara kuamityukta yoniryonirvidhyate /AP_34.037ab/
guatraya mekhal syurdhytvaiva samidho daa //AP_34.037cd/
:p 102
pacdhikstu juhuyt praavnmuimudray(1) /AP_34.038ab/
punarghrau juhuydvyvagnyanta tata rapet //AP_34.038cd/
nta mlamantrea jyabhgau tu homayet /AP_34.039ab/
uttare dvdantena dakie tena madhyata //AP_34.039cd/
vyhty padmamadhyastha dhyyedvahnintu sasktam /AP_34.040ab/
vaiava saptajihva ca sryakoisamaprabham //AP_34.040cd/
candravaktraca(2) sryka juhuycchatamaa ca /AP_34.041ab/
tadardhaca mlena agnca daata //AP_34.041cd/
:e ity dimahpure gneye agnikryakathana nma caturtrio 'dhyya ||
% Chapter {35}
: atha pacatrio 'dhyya
pavitrdhivsandividhi
agnir uvca
sampthutinsicya(2) pavitryadhivsayet /AP_35.001ab/
nsihamantrajaptni guptnyastrea tni tu //AP_35.001cd/
vastrasaveitnyeva ptrasthnyabhimantrayet /AP_35.002ab/
vilvdyadbhi prokitni mantrea caikadh dvidh(4) //AP_35.002cd/
kumbhaprve tu sasthpya rak vijpya deika /AP_35.003ab/
dantakhacmaraka prve sakaraena tu //AP_35.003cd/
pradyumnena bhasmatiln dake gomayamttik /AP_35.004ab/
:n
1 svastimudrayeti a, cihnitapustakapha
2 pacavaktraceti a, cihnitapustakapha
3 saghthutinsicyeti a, cihnitapustakapha
4 mantr caikadh dvidheti kha, cihinitapustakapha
:p 103
vruena cniruddhena saumye nryaena ca //AP_35.004cd/
darbhodakactha hd agnau kukumarocana /AP_35.005ab/
ainy iras dhpa ikhay nairtepyatha //AP_35.005cd/
mlapupi divyni kavacentha vyave /AP_35.006ab/
candanmbvakatadadhidrv ca puiksthit //AP_35.006cd/
gha tristreveya puna siddhrthakn kipet /AP_35.007ab/
dadytpjkrametha svai svair gandhapavitraka //AP_35.007cd/
mantrair vai dvrapdibhyo viukumbhe tvanena ca /AP_35.008ab/
viutejobhava ramya sarvaptakanana //AP_35.008cd/
sarvakmaprada deva tavge dhraymyaha /AP_35.009ab/
sampjya dhpadpdyair vrajeddvrasampata //AP_35.009cd/
gandhapupkatopeta pavitrackhilerpayet (1) /AP_35.010ab/
pavitra vaiava tejo mahptakanana //AP_35.010cd/
dharmakmrthasiddhyartha svakege dhraymyaha /AP_35.011ab/
sane parivrdau gurau dadyt pavitraka //AP_35.011cd/
gandhdibhi samabhyarcya gandhapupkatdimat /AP_35.012ab/
viutejobhavetydimlena harayerpayet //AP_35.012cd/
vahnisthya tato datv deva samprrthayettata /AP_35.013ab/
krodadhimahngaayyvasthitavigraha //AP_35.013cd/
prtastv pjayiymi sannidhau bhava keava /AP_35.014ab/
indrdibhastato datv viupradake bali //AP_35.014cd/
tato devgrata kumbha vsoyugasamanvita /AP_35.015ab/
rocancandrakmragandhdyudakasayuta //AP_35.015cd/
gandhapupdinbhya mlamantrea pjayet /AP_35.016ab/
:n
1 pavitra prvato nayediti a, cihnitapustakapha
:p 104
maapdvahirgatya vilipte maalatraye //AP_35.016cd/
pacagavyacarundantakhacaiva kramdbhavet /AP_35.017ab/
puraravaa stotra pahan jgaraa nii //AP_35.017cd/
parapreakabln str bhogabhuj tath /AP_35.018ab/
sadyodhivsana kurydvin gandhapavitraka //AP_35.018cd/
:e ity dimahpure gneye pavitrdhivsana nma pacatrio 'dhyya ||
% Chapter {36}
: atha atrio 'dhyya
pavitrropaavidhna
agnir uvca
prta snna ktv dvrapln(1) prapjya ca /AP_36.001ab/
praviya gupte dee ca samkytha dhrayet //AP_36.001cd/
prvdhivsita dravya vastrbharaagandhaka /AP_36.002ab/
nirasya sarvanirmlya deva sasthpya pjayet //AP_36.002cd/
pacmtai kayai ca uddhagandhodakaistata /AP_36.003ab/
prvdhivsita dadydvastra gandha ca pupaka //AP_36.003cd/
agnau hutv nityavacca deva samprrthayennamet (2) /AP_36.004ab/
samarpya karma devya pj naimittik caret //AP_36.004cd/
dvraplaviukumbhavardhan prrthayeddhari /AP_36.005ab/
ato deveti mantrea mlamantrea kumbhake //AP_36.005cd/
ka ka namastubhya ghveda pavitraka /AP_36.006ab/
:n
1 lokaplniti kha, cihnitapustakapha
2 prrthayennyasediti ga, cihnitapustakapha
:p 105
pavitrkararthya varapjphalaprada //AP_36.006cd/
pavitraka kurudhvdya yanmay dukta kta /AP_36.007ab/
uddho bhavmyaha deva tvatprasdt surevara //AP_36.007cd/
pavitraca hddyaistu tmnamabhiicya ca /AP_36.008ab/
viukumbhaca samprokya vrajeddevasampata //AP_36.008cd/
pavitramtmane dadydrakbandha visjya ca(1) /AP_36.009ab/
gha brahmastraca yanmay kalpita prabho //AP_36.009cd/
karma prarthya yath doo na me bhavet /AP_36.010ab/
dvraplsanagurumukhynca pavitrakam //AP_36.010cd/
kanidi ca devya vanamlca mlata /AP_36.011ab/
hddivivaksennte pavitri samarpayet //AP_36.011cd/
vahnau hutvgnivartibhyo vivdibhya pavitrakam /AP_36.012ab/
prrcya prhuti dadyt pryacittya mlata //AP_36.012cd/
aottaraata vpi pacopaniadaistata /AP_36.013ab/
maividrumamlbhirmandrakusumdibhi //AP_36.013cd/
iya svatsar pj tavstu garuadhvaja /AP_36.014ab/
vanaml yath deva kaustubha satata hdi //AP_36.014cd/
tadvat pavitratant ca pj ca hdaye vaha(2) /AP_36.015ab/
kmato 'kmato vpi yatkta niyamrcane //AP_36.015cd/
vidhin vighnalopena paripra tadastu me /AP_36.016ab/
prrthya natv kampytha pavitra mastake 'rpayet //AP_36.016cd/
datv bali dakibhirvaiavantoayedguru /AP_36.017ab/
:n
1 rakbandha vimucya ceti kha, cihnitapustakapha / pavitra mlato
dadydrakrtha tadvisjya ceti a, cihnitapustakapha
2 pavitraka tvaca pjy hdaye vaheti a, cihnitapustakapha
:p 106
viprn bhojanavastrdyair divasa pakameva v //AP_36.017cd/
pavitra snnakle ca avatrya samarpayet /AP_36.018ab/
anivritamanndya dadydbhuktetha ca svaya //AP_36.018cd/
visarjane 'hni sampjya pavitri visarjayet /AP_36.019ab/
svatsarmim pj sampdya vidhivanmama //AP_36.019cd/
vraja pavitrakedn viuloka visarjita /AP_36.020ab/
madhye someayo prrcya vivaksena hi tasya ca //AP_36.020cd/
pavitri samabhyarcya brhmaya samarpayet /AP_36.021ab/
yvantastantavastasmin pavitre parikalpit //AP_36.021cd/
tvadyugasahasri viuloke mahyate /AP_36.022ab/
kuln atamuddhtya daa prvn daparn /AP_36.022cd/
viuloka tu sasthpya svaya muktimavpnuyt //AP_36.022ef/
:e ity dimahpure gneye viupavitrrohaa nma atrio 'dhyya ||
% Chapter {37}
: atha saptatrio 'dhyya
sarvadevapavitrrohaavidhi
agnir uvca
sakept sarvadevn pavitrrohaa(1) u /AP_37.001ab/
pavitra sarvalakma syt svarasnalaga tvapi //AP_37.001cd/
jagadyone samgaccha parivragaai saha /AP_37.002ab/
nimantraymyaha prtardadyntubhya pavitraka ///AP_37.002cd/
jagatsje(2) namastubhya ghveda pavitraka /AP_37.003ab/
:n
1 pavitrropaamiti kha, cihnitapustakapha
2 jagatste iti a, cihnitapustakapha
:p 107
pavitrkararthya varapjphalaprada //AP_37.003cd/
ivadeva namastubhya ghveda pavitraka /AP_37.004ab/
maividrumamlbhirmandrakusumdibhi //AP_37.004cd/
iya svatsar pj tavstu vedavitpate /AP_37.005ab/
svatsarmim pj sampdya vidhimanmama //AP_37.005cd/
vraja pavitrakedn svargaloka visarjita /AP_37.006ab/
sryadeva namastubhya ghveda pavitraka //AP_37.006cd/
pavitrkararthya varapjphalaprada /AP_37.007ab/
ivadeva namastubhya ghveda pavitraka //AP_37.007cd/
pavitrkararthya varapjphalaprada /AP_37.008ab/
vevara(1) namastubhya ghveda pavitraka //AP_37.008cd/
pavitrkararthya varapjphalaprada /AP_37.009ab/
aktideva namastubhya ghveda pavitraka //AP_37.009cd/
pavitrkararthya varapjphalaprada /AP_37.010ab/
nryaamaya stramaniruddhamaya vara(2) //AP_37.010cd/
dhanadhnyyurrogyaprada sampradadmi te /AP_37.011ab/
kmadevamaya stra sakaraamaya vara //AP_37.011cd/
vidysantatisaubhgyaprada sampradadmi te /AP_37.012ab/
vsudevamaya stra dharmakmrthamokada //AP_37.012cd/
sasrasgarottrakraa pradadmi te /AP_37.013ab/
vivarpamaya stra sarvada ppanana //AP_37.013cd/
:n
1 gaevara iti ga, gha, a, cihnitapustakatrayapha
2 paramiti a, cihnitapustakapha
:p 108
attngatakulasamuddhra dadmi te /AP_37.014ab/
kanihdni catvri manubhistu kramddade //AP_37.014cd/
:e ity dimahpure gneye sakepapavitrrohaa nma saptatrio 'dhyya ||
% Chapter {38}
: atha aatrio 'dhyya
devlayanirmaphala
agnir uvca
vsudevdylayasya ktau vakye phaldika /AP_38.001ab/
cikrordevadhmdi sahasrajanippanut //AP_38.001cd/
manas sadmakart atajanmghanana /AP_38.002ab/
yenumodanti kasya kriyama nar gha(1) //AP_38.002cd/
tepi ppair vinirmukt prayntyacyutalokat /AP_38.003ab/
samatta bhaviyaca kulnmayuta nara //AP_38.003cd/
viuloka nayatyu krayitv harergha /AP_38.004ab/
vasanti(2) pitaro dv(3) viuloke hy alakt //AP_38.004cd/
vimukt nrakair dukhai kartu kasya mandira /AP_38.005ab/
brahmahatydippaughaghtaka devatlaya //AP_38.005cd/
phala yannpyate yajair dhma ktv tadpyate /AP_38.006ab/
devgre kte sarvatrthasnnaphala labhet //AP_38.006cd/
devdyarthe hatnca rae yattatphaldika /AP_38.007ab/
hyena pun vpi kta dhma ca nkada //AP_38.007cd/
:n
1 ghdika ga, gha, cihnitapustakadvayapha
2 nandanti iti kha, ga, cihnitapustakadvayapha / valganti iti a,
cihnitapustakapha
3 h iti kha, ga, cihnitapustakadvayapha
:p 109
ekyatanakt svarg tryagr brahmalokabhk /AP_38.008ab/
pacgr ambhulokamagrddharau sthiti //AP_38.008cd/
oalayakr tu(1) bhuktimuktimavpnuyt /AP_38.009ab/
kaniha madhyama reha krayitv harergha //AP_38.009cd/
svarga ca vaiava loka mokampnoti ca kramt /AP_38.010ab/
rehamyatana vio ktv yaddhanavn labhet //AP_38.010cd/
kanihenaiva tat puya prpnotyadhanavnnara /AP_38.011ab/
samutpdya dhana kty svalpenpi(2) surlaya //AP_38.011cd/
krayitv hare puya samprpnotyadhika vara /AP_38.012ab/
lakatha sahasrea atenrdhena v hare //AP_38.012cd/
krayan bhavana yti yatrste garuadhvaja /AP_38.013ab/
blye tu kram ye pubhirbhavana hare //AP_38.013cd/
vsudevasya kurvanti tepi tallokagmina /AP_38.014ab/
trthe cyatane puye saddhaketre tathame //AP_38.014cd/
karturyatana vioryathoktttrigua phala /AP_38.015ab/
bandhkapupavinysai sudhpakena vaiava //AP_38.015cd/
ye vilimpanti bhavana te ynti bhagavatpura /AP_38.016ab/
patita patamnantu tathrdhapatita nara //AP_38.016cd/
samuddhtya harerdhma prpnoti dvigua phala /AP_38.017ab/
patitasya tu ya kart patitasya ca rakit //AP_38.017cd/
vioryatanasyeha naro viulokabhk /AP_38.018ab/
iaknicayastihed yvadyatane hare //AP_38.018cd/
sakulastasya vai kart viuloke mahyate /AP_38.019ab/
:n
1 oagrakr tu iti ga, cihnitapustakapha
2 svalpenaiveti kha, cihnitapustakapha
:p 110
sa eva puyavn pjya iha loke paratra ca //AP_38.019cd/
kasya vsudevasya ya krayati ketana /AP_38.020ab/
jta sa eva sukt kulantenaiva pvita //AP_38.020cd/
viurudrrkadevyderghakart sa krtibhk /AP_38.021ab/
ki tasya vittanicayair mhasya parirakita //AP_38.021cd/
dukhrjitair ya kasya na krayati ketana /AP_38.022ab/
nopabhogya dhana yasya pitvipradivaukas //AP_38.022cd/
nopabhogya bandhn vyarthastasya dhangama /AP_38.023ab/
yath dhruvo n mtyurvittanas tath dhruva //AP_38.023cd/
mhastatrnubadhnti jvitetha cale ghane /AP_38.024ab/
yad vitta na dnya nopabhogya dehin //AP_38.024cd/
npi krtyai na dharmtha tasya svmyetha ko gua /AP_38.025ab/
tasmdvitta samsdya daivdv paurudatha //AP_38.025cd/
dadyt samyag dvijgryebhya krtanni ca krayet /AP_38.026ab/
dnebhyacdhika yasmt krtanebhyo vara yata //AP_38.026cd/
atastatkrayeddhmn vivdermandirdika /AP_38.027ab/
viniveya harerdhma bhaktimadbhir narottamai //AP_38.027cd/
niveita bhavet ktsna trailokya sacarcara /AP_38.028ab/
bhta bhavayam bhaviyaca sthla skma tathetarat(1) //AP_38.028cd/
brhmastambaparyanta sarva vio samudbhava /AP_38.029ab/
tasya devdidevasya sarvagasya(2) mahtmana //AP_38.029cd/
niveya bhavana vior na bhyo bhuvi jyate /AP_38.030ab/
yath viordhmaktau phala tadvaddivaukas //AP_38.030cd/
:n
1 tathaiva ca iti ga, cihnitapustakapha
2 sarveasya iti kha, cihnitapustakapha
:p 111
ivabrahmrkavighneacalakmydiktman /AP_38.031ab/
devlayakte puya pratimkaraedhika(3) //AP_38.031cd/
pratimsthpane yge phalasynto na vidyate /AP_38.032ab/
mmayddruje puya drujdikbhave //AP_38.032cd/
iakotthcchailaje syddhemderadhika phala /AP_38.033ab/
saptajanmakta ppa prrambhdeva nayati //AP_38.033cd/
devlayasya svarg synnaraka na sa gacchati /AP_38.034ab/
kuln atamuddhtya viuloka nayennara //AP_38.034cd/
yamo yamabhanha devamandirakria /AP_38.035ab/
yama uvca
pratimpjdikto nney naraka nar //AP_38.035cd/
devlaydyakartra neyste tu gocare(1) /AP_38.036ab/
visradhva yathnyyanniyogo mama plyat (2) //AP_38.036cd/
njbhaga kariyanti bhavat jantava kvacit /AP_38.037ab/
kevala te jagatttamananta samuprit //AP_38.037cd/
bhavadbhi parihartavyste ntrsti sasthiti /AP_38.038ab/
ye ca bhagavat loke taccittstatparya //AP_38.038cd/
pjayanti sad viu te vastyjy sudrata /AP_38.039ab/
yastihan prasvapan gacchannuttihan skhalite sthite(4) //AP_38.039cd/
sakrtayanti govinda te vastyjy sudrata /AP_38.040ab/
nityanaimittikair deva ye yajanti janrdanam //AP_38.040cd/
nvaloky bhavadbhiste tadgat ynti tadgatim /AP_38.041ab/
:n
1 neystvavieata iti ga, cihnitapustakapha
2 niyamo me 'nuplyatmiti kha, cihnitapustakapha
3 jantava kvaciditi kha, cihnitapustakapha
:p 112
ye pupadhpavsobhirbhaaictivallabhai //AP_38.041cd/
arcayanti na te grhy nar klaye gat(1) /AP_38.042ab/
upalepanakartra sammrjanapar ca ye //AP_38.042cd/
klaye parityajyste putrs tath kulam /AP_38.043ab/
yena cyatana vio krita tatkulodbhavam //AP_38.043cd/
pus ata nvalokya bhavadbhirduacetas /AP_38.044ab/
yastu devlaya viordruailamaya tath //AP_38.044cd/
krayen mmaya vpi sarvappai pramucyate /AP_38.045ab/
ahanyahani yajena yajato yan mahphalam //AP_38.045cd/
prpnoti tat phala viorya krayati ketana /AP_38.046ab/
kuln atamgmi samatta tath ata //AP_38.046cd/
krayan bhagavaddhma nayatyacyutalokat /AP_38.047ab/
saptalokamayo viustasya ya kurute gha //AP_38.047cd/
trayatyakaylloknakayn pratipadyate /AP_38.048ab/
iakcayavinyso yvantyabdni tihati //AP_38.048cd/
tvadvarasahasri tatkarturdivi sasthiti /AP_38.049ab/
pratimkdviuloka sthpako lyate harau /AP_38.049cd/
devasadmapratiktipratihkttu gocare //AP_38.049ef/
agnir uvca
yamokt nnayastetha pratihdikta hare /AP_38.050ab/
hayara pratihrtha(2) devn brahmae 'bravt //AP_38.050cd/
:e ity dimahpure gneye devlaydimhtmyavarana nma aatriodhyya ||
:n
1 kraye gat iti kha, gha, a, cihnitapustakatrayapha
2 pratihdyamiti kha, a, cihnitapustakadvayapha
:p 113
% Chapter {39}
: athonacatvrio 'dhyya
bhparigrahavidhna
hayagrva uvca
vivdn pratihdi vakye brahman uva me /AP_39.001ab/
proktni pacartari saptartri vai may //AP_39.001cd/
vyastni munibhirloke pacaviatisakhyay /AP_39.002ab/
hayara tantramdya tantra trailokyamohana //AP_39.002cd/
vaibhava paukara tantra prahrdagrgyaglava /AP_39.003ab/
nradyaca samprana ilya vaivaka(1) tath //AP_39.003cd/
satyokta aunaka tantra vsiha jnasgara /AP_39.004ab/
svyambhuva kapilaca trka nryayaka //AP_39.004cd/
treya nrasihkhyamnandkhya tathrua /AP_39.005ab/
baudhyana tathra tu(2) vivokta tasya srata //AP_39.005cd/
pratih hi dvija kurynmadhyadedisambhava /AP_39.006ab/
nakacchadeasambhta kverkokaodgata //AP_39.006cd/
kmarpakaligoptya kckmrakoala(3) /AP_39.007ab/
kavyutejombu bhret paca rtraya //AP_39.007cd/
acaitanystamodrikt pacartravivarjita /AP_39.008ab/
brahmha viuramala iti vidytsa deika //AP_39.008cd/
sarvalakaahopi sa gurustantrapraga /AP_39.009ab/
:n
1 caivara tatheti ga, a, gha, cihnitapustakatrayapha
2 tathgamiti kha, a, cihnitapustakadvayapha
3 kmrake sthita iti ga, cihnitapustakapha
:p 114
nagarbhimukh sthpy dev na ca parmukh //AP_39.009cd/
kuruketre gaydau ca nadnntu(1) sampata /AP_39.010ab/
brahm madhye tu nagare prve akrasya obhana //AP_39.010cd/
agnvagne ca mt bhtnca yamasya ca /AP_39.011ab/
dakie caiky ca pitdaitydikasya ca //AP_39.011cd/
vairte mandira kuryt varudade ca vrue /AP_39.012ab/
vyor ngasya vyavye saumye yakaguhasya ca //AP_39.012cd/
caasya maheasya aie vio ca sarvaa /AP_39.013ab/
prvadevakula pya prsda svalpaka tvatha //AP_39.013cd/
sama vpyadhika vpi na kartavya vijnat /AP_39.014ab/
ubhayordvigu sm tyaktv cocchrayasammit //AP_39.014cd/
prsda krayedanya nobhaya payedbudha /AP_39.015ab/
bhmau tu odhity tu kurydbhumiparigraha //AP_39.015cd/
prkrasmparyanta tato bhutabali haret /AP_39.016ab/
ma haridrcrantu salja dadhisaktubhi //AP_39.016cd/
akarea sakt ca ptyitvadiku ca /AP_39.017ab/
rkas ca pic ca yesmistihanti bhtale //AP_39.017cd/
sarve te vyapagacchantu sthna kurymaha hare /AP_39.018ab/
halena vhayitv g gobhi caivvadrayet //AP_39.018cd/
pramvaakenaiva trasareu prakrtyate //19//AP_39.019ab/
tair aabhistu blgra likhy tair aabhirmat /AP_39.020ab/
tbhirykabhi khyt tcau yavamadhyama //AP_39.020cd/
:n
1 nadyadriu iti kha, ga, a, cihnitapustakatrayapha
:p 115
yavakair agula syccaturvigula kara /AP_39.021ab/
caturagulasayukta sa hasta(1) padmahastaka //AP_39.021cd/
:e ity dimahpure gneye pratihy bhparigraho nmonacatvriodhyya ||
% Chapter {40}
: atha catvrio 'dhyya
arghyadnavidhna
bhagavnuvca
prvamsit mahadbhta sarvabhtabhayakara /AP_40.001ab/
taddevair nihita bhumau sa vstupurua smta //AP_40.001cd/
catuaipade ketre a kordhasasthita /AP_40.002ab/
ghtkataistarpayetta parjanya padagata tata //AP_40.002cd/
utpaldibhirjayantaca dvipadastha patkay /AP_40.003ab/
mahendracaikakohastha sarvaraktai pade ravi //AP_40.003cd/
vitnenrdhapadaga satya pade bha ghtai /AP_40.004ab/
vyoma kunamsena(2) kordhapadasasthita //AP_40.004cd/
sruc crdhapade vahni pa ljayaikata /AP_40.005ab/
svarena vitatha dviha mathanena ghkata //AP_40.005cd/
msaudanena dharmeamekaikasmin sthita dvaya /AP_40.006ab/
gandharva dvipada gandhair bha kunajihvay //AP_40.006cd/
ekasthamrdhvasasthaca mga nlapaais tath /AP_40.007ab/
pitn karayrdhastha dantakhai padasthita //AP_40.007cd/
:n
1 nhasta iti kha, cihnitapustakapha
2 vyoma kulamseneti kha, cihnitapustakapha
:p 116
dauvrika dvisasthaca sugrva yvakena tu /AP_40.008ab/
pupadanta kuastambai padmair varuamekata //AP_40.008cd/
asura suray dviha pade ea ghtmbhas /AP_40.009ab/
yavai ppa padrdhastha rogamardhe ca maakai //AP_40.009cd/
ngapupai pade nga mukhya bhakyair dvisasthita /AP_40.010ab/
mudgaudanena bhalla pade soma pade tath //AP_40.010cd/
madhun pyasentha lkena i dvaye /AP_40.011ab/
pade diti lopikbhirardhe ditimathpara //AP_40.011cd/
prikbhistatacpamdha payas pade /AP_40.012ab/
tatodhacpavatsantu dadhn caikapade sthita //AP_40.012cd/
laukai ca marcintu prvakohacatuaye(1) /AP_40.013ab/
savitre raktapupi brahmdhakoakohake //AP_40.013cd/
tadadhakohake dadyt svitryai ca kuodaka /AP_40.014ab/
vivaste 'rua dadyccandanacaturaghriu //AP_40.014cd/
rakodhakoakohe tu indrynna ninvita /AP_40.015ab/
indrajayya tasydho ghtnna koakohake //AP_40.015cd/
catupadeu dtavyamindrya guapyasa /AP_40.016ab/
vyvadhakoadee tu rudrya pakvamsaka //AP_40.016cd/
tadadhakoakohe tu yakyrdra phalantath /AP_40.017ab/
mahdharya msnna mghaca caturaghriu //AP_40.017cd/
madhye catupade sthpy brahmae tilataul /AP_40.018ab/
carak masarpibhy skanda karaysj //AP_40.018cd/
raktapadmair vidrca kandarpaca palodanai /AP_40.019ab/
ptan palapittbhy mssgbhyca jambhaka //AP_40.019cd/
:n
1 madhyacatuaye iti kha, cihnitapustakapha
:p 117
pittsgasthibhi pp pilipija(1) srajsj /AP_40.020ab/
dyn raktamsena abhvdakatair yajet //AP_40.020cd/
rakomtgaebhya ca picdibhya eva ca /AP_40.021ab/
pitbhya ketraplebhyo baln dadyt prakmata //AP_40.021cd/
hutvaitnasantarpya prsddnna krayet /AP_40.022ab/
brahamasthne hari lakm gaa pact samarcayet //AP_40.022cd/
mahvara vstumaya(2) vardhany sahita ghaa /AP_40.023ab/
brahma madhyata kumbhe brahmd ca digvarn //AP_40.023cd/
dadyt prhuti pact svasti vcya praamya ca /AP_40.024ab/
praghya karkar samyak maalantu pradakia //AP_40.024cd/
stramrdea he brahmastoyadhrca bhrmayet /AP_40.025ab/
prvavattena mrgea sapta vjni vpayet //AP_40.025cd/
prrambha tena mrgea tasya khtasya krayet /AP_40.026ab/
tato garta khanenmadhye hastamtra pramata //AP_40.026cd/
caturagulaka cdhacopalipyrcayettata /AP_40.027ab/
dhytv caturbhuja viumarghya dadyttu kumbhata //AP_40.027cd/
karkary prayet vabhra uklapupi ca nyaset /AP_40.028ab/
dakivartaka reha bjair mddbhi ca prayet //AP_40.028cd/
arghydna vinipdya govastrdndadedgurau /AP_40.029ab/
klajya sthapataye vaiavdibhya arcayet //AP_40.029cd/
tatastu khnayedyatnajjalnta yvadeva tu /AP_40.030ab/
purudhasthita alya(3) na ghe doada bhavet //AP_40.030cd/
:n
1 pilipicchamiti a, cihnitapustakapha
2 mahdhara vstumayamiti kha, a, cihnitapustakapha
3 purudhihita alyamiti ga, cihnitapustakapha
:p 118
asthialye vidyate vai bhittirvai ghio 'sukha /AP_40.031ab/
yannmaabda uyttatra alya tadudbhava //AP_40.031cd/
:e ity dimahpure gneye arghyadnakathana nma catvrio 'dhyya ||
% Chapter {41}
: athaikacatvrio 'dhyya
ilvinysavidhna
bhagavnuvca
pdapratih vakmi ilvinysalakaa /AP_41.001ab/
agrato maapa krya kualnntu catuaya //AP_41.001cd/
kumbhanyseaknyso dvrastambhocchraya ubha /AP_41.002ab/
pdona prayet khta tatra vstu yajet same //AP_41.002cd/
iak ca supakv syurdvdagulasammit /AP_41.003ab/
savistratribhgena vaipulyena(1) samanvit //AP_41.003cd/
karapram reh sycchilpyatha ilmaye(2) /AP_41.004ab/
nava kumbhstmramayn sthpayediakghan //AP_41.004cd/
adbhi pacakayea sarvauadhijalena ca /AP_41.005ab/
gandhatoyena ca tath kumbhaistoyasupritai //AP_41.005cd/
hirayavrhisayuktair gandhacandanacarcitai /AP_41.006ab/
po hi heti tisbhi anno devti cpyatha //AP_41.006cd/
tarat samandriti ca(3) pvamnbhireva ca /AP_41.007ab/
uduttama varuamiti kathna ca tathaiva ca //AP_41.007cd/
:n
1 suvistra vibhgena naipuyaneti kha, cihnitapustakapha
2 il synna ilmaye iti ga, cihnitapustakapha
3 bhavatatsamandritti kha, ga, a, cihnitapustakadvayapha
:p 119
varuasyeti mantrea hasa uciadityapi /AP_41.008ab/
rsktena tath il sasthpya sagha(1) //AP_41.008cd/
ayyy maape prcy maale harimarcayet /AP_41.009ab/
juhuyjjanayitvgni samidho dvdastata //AP_41.009cd/
ghrvjyabhgau tu praavenaiva krayet /AP_41.010ab/
ahuts tathntair jya(2) vyhtibhi kramt //AP_41.010cd/
lokenmagnaye vai somyvagraheu ca(3) /AP_41.011ab/
puruottamyeti ca vyhtrjuhuyttata //AP_41.011cd/
pryacitta tata pr mrtimsaghtstiln /AP_41.012ab/
veddyair dvdantena(4) kumbheu ca pthak pthak //AP_41.012cd/
prmukhastu guru kurydaadiku vilipya ca /AP_41.013ab/
madhye caik il kumbha nyasedetn surn kramt //AP_41.013cd/
padma caiva mahpadma makara kacchapa tath /AP_41.014ab/
kumudaca tath nanda padma akhaca padmin //AP_41.014cd/
kumbhnna clayetteu iaknntu devat /AP_41.015ab/
nnt ca prvdviak prathama nyaset //AP_41.015cd/
aktayo vimaldystu iaknntu devat /AP_41.016ab/
nyasany yath yoga madhye nyasy tvanugrah //AP_41.016cd/
avyage ckata pra muneragirasa sute /AP_41.017ab/
iake tva prayacchea pratih kraymyaha //AP_41.017cd/
mantrenena vinyasya iak deakramottama /AP_41.018ab/
:n
1 samyut iti a, cihnitapustakapha .|
2 ahutplath prair jyamiti ga, gha, a, iti pustakatrayapha
3 somya ca grahya ceti a, cihnitapustakapha
4 dvdarena iti kha, cihnitapustakapha
:p 120
garbhdhna tata kurynmadhyasthne samhita //AP_41.018cd/
kumbhoparihdevea padmin nyasya devat /AP_41.019ab/
mttik caiva pupi dhtavo ratnameva ca(1) //AP_41.019cd/
lauhni dikpaterastra yajedvai garbhabhjane /AP_41.020ab/
dvdagulavistre caturagulakocchraye //AP_41.020cd/
padmkre tmramaye bhjane pthiv yajet /AP_41.021ab/
eknte sarvabhtee parvatsanamaite //AP_41.021cd/
samudraparivre tva devi garbha samraya /AP_41.022ab/
nande nandaya vsihe vasubhi prajay(2) saha //AP_41.022cd/
jaye bhrgavadyde prajn vijayvahe /AP_41.023ab/
pregirasadyde prakma kuruva m //AP_41.023cd/
bhadre kyapadyde kuru bhadr mati mama /AP_41.024ab/
sarvavjasamyukte sarvaratnauadhvte //AP_41.024cd/
jaye surucire nande vsihe ramyatmiha /AP_41.025ab/
prajpatisute devi caturasre mahyasi //AP_41.025cd/
subhage suprabhe bhadre ghe kyapi ramyat /AP_41.026ab/
pjite param carye gandhamlyair alakte //AP_41.026cd/
bhavabhtikar devi ghe bhrgavi ramyat /AP_41.027ab/
deasvmipurasvmighasvmiparigrahe //AP_41.027cd/
manuydikatuyartha pauvddhikar bhava /AP_41.028ab/
evamuktv tata khta gomtrea tu secayet //AP_41.028cd/
ktv nidhpayedgarbha garbhdhna bhavennii /AP_41.029ab/
govastrdi pradadycca guravenyeu bhojana //AP_41.029cd/
:n
1 rasameva ceti ga. gha. a. cihnitapustakadvayapha
2 priyayeti ga, cihnitapustakapha
:p 121
garbha nyasyeak nyasya tato garbha praprayet /AP_41.030ab/
phabandhamata kurynmitaprsdamnata(1) //AP_41.030cd/
phottamacocchrayea prsdasyrdhavistart /AP_41.031ab/
padahna madhyama syt kaniha cottamrdhata //AP_41.031cd/
phabandhoparihttu vstuyga punaryajet /AP_41.032ab/
pdapratihkr tu nippo divi modate //AP_41.032cd/
devgra karomti manas yastu cintayet /AP_41.033ab/
tasya kyagata ppa tadahn hi praayati //AP_41.033cd/
kte tu ki punastasya prsde vidhinaiva tu /AP_41.034ab/
aeakasamyukta ya kuryddevatlaya //AP_41.034cd/
na tasya phalasampattirvaktu akyeta kenacit /AP_41.035ab/
anenaivnumeya hi phala prsdavistart //AP_41.035cd/
grmamadhye ca prve ca pratyagdvra prakalpayet /AP_41.036ab/
vidisu ca sarvsu grme pratyamukho bhavet /AP_41.036cd/
dakie cottare caiva pacime prmukho bhavet //AP_41.036ef/
:e ity dimahpure gneye ptlayogakathana nma ekacatvrio 'dhyya ||
% Chapter {42}
: atha dvcatvrio 'dhyya
prsdalakaakathana
hayagrva uvca
prsda sampravakymi sarvasdhraa u /AP_42.001ab/
caturasrkta ketra bhajet oaadh budha //AP_42.001cd/
madhye tasya caturbhistu kurydyasamanvita /AP_42.002ab/
:n
1 samaprsdamnata iti a, cihnitapustakapha
:p 122
dvadaaiva tu bhgni bhittyartha parikalpayet //AP_42.002cd/
jaghocchryantu kartavya caturbhgea cyata(1) /AP_42.003ab/
jaghy dviguocchrya majary kalpayed budha //AP_42.003cd/
turyabhgena majary krya samyak pradakia(2) /AP_42.004ab/
tanmnanirgama kryamubhayo prvayo sama //AP_42.004cd/
ikharea sama kryamagre jagati vistara /AP_42.005ab/
dviguenpi kartavya yathobhnurpata //AP_42.005cd/
vistrnmaapasygre garbhastradvayena tu /AP_42.006ab/
dairghytpddhika kurynmadhyastambhair vibhita //AP_42.006cd/
prsdagarbhamna v kurvta mukhamaapa /AP_42.007ab/
ektipadair vystu pact maapamrabhet //AP_42.007cd/
ukn prgdvravinyse pdntasthn yajet surn /AP_42.008ab/
tath prkravinyse yajed dvtriadantagn(3) //AP_42.008cd/
sarvasdhraa caitat prsdasya ca lakaa /AP_42.009ab/
mnena pratimy v prsdamapara u //AP_42.009cd/
pratimy pramana kartavy piik ubh /AP_42.010ab/
garbhastu piikrdhena garbhamnstu bhittaya //AP_42.010cd/
bhitterymamnena utsedhantu prakalpayet /AP_42.011ab/
bhittyucchryttu dvigua ikhara kalpayed budha //AP_42.011cd/
ikharasya tu turyea bhramaa parikalpayet /AP_42.012ab/
ikharasya caturthena vyagrato mukhamaapa //AP_42.012cd/
:n
1 catyurbhgea v yutamiti kha, cihnitapustakapha / caturbhgea sayutamiti
ga, cihnitapustakapha
2 samyak kuryt pradakiamiti kha, cihnitapustakapha
3 dvtriadantare iti kha, cihnitapustakapha
:p 123
aamsena garbhasya rathaknntu nirgama /AP_42.013ab/
paridherguabhgena rathakstatra kalpayet //AP_42.013cd/
tatttyea(4) v kurydrathaknntu nirgama /AP_42.014ab/
vmatraya sthpanya rathakatritaye sad //AP_42.014cd/
ikharrtha hi stri catvri viniptayet /AP_42.015ab/
ukanordhvata stra tiryagbhta niptayet //AP_42.015cd/
ikharasyrdhabhgastha siha tatra tu krayet /AP_42.016ab/
ukans sthirktya madhyasandhau nidhpayet //AP_42.016cd/
apare ca tath prva tadvat stra nidhpayet /AP_42.017ab/
tadrdhvantu bhavedved saka manasraka //AP_42.017cd/
skandhabhagna na kartavya vikarla tathaiva ca /AP_42.018ab/
rdhva ca vedikmnt kalaa parikalpayet //AP_42.018cd/
vistrddvigua dvra kartavya tu suobhana /AP_42.019ab/
udumbarau tadrdhvaca nyasecchkh sumagalai //AP_42.019cd/
dvrasya tu caturthe kryau caapracadakau /AP_42.020ab/
vivaksenavatsadaau ikhordhvoumbare riya //AP_42.020cd/
diggajai snpyamnnt ghae sbj surpik /AP_42.021ab/
prsdasya caturthai prkrasyocchrayo bhavet //AP_42.021cd/
prsdt pdahnastu gopurasyocchrayo bhavet /AP_42.022ab/
pacahastasya devasya ekahast tu phik //AP_42.022cd/
grua maapacgre eka bhaumdidhma ca /AP_42.023ab/
kuryddhi pratimyntu diku camsu copari //AP_42.023cd/
prve varha dake ca nsiha rdhara jale /AP_42.024ab/
uttare tu hayagrvangneyy jmadagnyaka //AP_42.024cd/
:n
1 tatturyeeti kha, cihnitapustakapha
:p 124
nairty rmaka vyau vmana vsudevaka /AP_42.025ab/
e prsdaracan dey vasvarkakdibhi /AP_42.025cd/
dvrasya camdyaa tyatk bedho na doabhk //AP_42.025ef/
:e ity dimahpure gneye prsdalakaa nma dvcattvrio 'dhyya
% Chapter {43}
: atha tricatvrio 'dhyya
prsdadevatsthpana
bhagavnuvca
prsde devat sthpy vakye brahman uva me /AP_43.001ab/
pacyatamadhye tu vsudeva niveayet //AP_43.001cd/
vmana nharicvara tadvaca kara /AP_43.002ab/
gneye nairte caiva vyavye ceagocare //AP_43.002cd/
atha nryaa madhye gneyymambik nyaset /AP_43.003ab/
nairty bhskara vyau brahma ligamake //AP_43.003cd/
athav rudrarpantu athav navadhmasu /AP_43.004ab/
vsudeva nyasenmadhye prvdau vmavmakn //AP_43.004cd/
indrdn lokapl ca athav navadhmasu /AP_43.005ab/
pacyatanaka kuryt madhye tu puruottama //AP_43.005cd/
lakmvairavaau prva dake mtgaa nyaset /AP_43.006ab/
skanda gaeamna srydn pacime grahn //AP_43.006cd/
uttare daa matsydngneyy caik tath /AP_43.007ab/
nairtymambik sthpya vyavye tu sarasvat //AP_43.007cd/
padmmaie vsudeva madhye nryaaca v /AP_43.008ab/
trayodalaye madhye vivarpa nyaseddhari //AP_43.008cd/
:p 125
prvdau keavdn v anyadhmasvaya hari(1) /AP_43.009ab/
mmay drughait lohaj ratnaj tath //AP_43.009cd/
ailaj gandhaj caiva kausum(2) saptadh smt /AP_43.010ab/
kausum gandhaj caiva mmay pratim tath //AP_43.010cd/
tatklapjit cait sarvakmaphalaprad /AP_43.011ab/
atha ailamay vakye il yatra ca ghyate //AP_43.011cd/
parvatnmabhve ca ghydbhgat il /AP_43.012ab/
par hy aru pt k ast tu vairin //AP_43.012cd/
na yad labhyate samyag varin varata il /AP_43.013ab/
vardypdna tatra juhyt sihavidyay //AP_43.013cd/
ily uklarekhgry kgry sihahomata /AP_43.014ab/
ksyaghanind syt pulig visphuligik //AP_43.014cd/
tanmandalaka(3) str sydrpbhvnnapusak /AP_43.015ab/
dyate maala yasy sagarbh t vivarjayet //AP_43.015cd/
pratimrtha vana gatv vrajayga samcaret /AP_43.016ab/
tatra khtvopalipytha maape tu hari yajet //AP_43.016cd/
bali datv karmaastra akdikamathrcayet /AP_43.017ab/
hutvtha litoyena astrea prokayecchil //AP_43.017cd/
rak ktv nsihena mlamantrea pjayet(4) /AP_43.018ab/
hutv prhuti dadyttato bhtabali guru //AP_43.018cd/
:n
1 anyadhmasu yajaviditi kha, cihnitapustakapha / yugmadhmasvaya harimiti
gha, cihnitapustakapha
2 kaumud iti kha, gha, cihnitapustakadvayapha
3 unmattalaka iti a, cihnitapustakapha
4 mantrayediti kha, cihnitapustakapha
:p 126
atra ye sasthit sattv ytudhn ca guhyak /AP_43.019ab/
siddhdayo v ye cnye tn sampjya kampayet //AP_43.019cd/
viubimbrthamasmka(1) ytrai keavjay /AP_43.020ab/
vivartha yadbhavet krya yumkamapi tadbhavet //AP_43.020cd/
anena balidnena prt bhavata sarvath /AP_43.021ab/
kamea gacchatnyatra muktv sthnamida tvart //AP_43.021cde
eva prabodhit sattv ynti tpt yathsukha /AP_43.022ab/
ilpibhi ca caru prya svapnamantra japennii //AP_43.022cd/
o nama sakalalokya viave prabhaviave /AP_43.023ab/
vivya vivarpya svapndhipataye(2) nama //AP_43.023cd/
cakva devadevea prasuptosmi(3) tavntika /AP_43.024ab/
svapne sarvi kryi hdisthni tu yni me //AP_43.024cd/
o o hr pha viave svh(4)
ubhe svapne ubha sarva hy aubhe sihahomata /AP_43.025ab/
prtararghya ily tu datvstrestraka yajet //AP_43.025cd/
kuddlaakaastrdya madhvnyktamukhacaret /AP_43.026ab/
tmna cintayedviu ilpina vivakarmaka(5) //AP_43.026cd/
astra vivtmaka(6) dadyt mukhaphdi darayet /AP_43.027ab/
jitendriya akahasta ilp tu caturasrak //AP_43.027cd/
:n
1 lokasiddhyarthamasmkamiti kha, cihnitapustakapha
2 vivdhipataye iti kha, cihnitapuatakapha
3 prapanno 'smi iti kha, cihnitapustakapha
4 o o hr phaiti ga, cihnitapustakapha
5 vivakarmaimiti kha, ga, cihnitapuatakapha
6 vivtmakamiti ga, gha, a, cihnitapustakatrayapha
:p 127
il ktv piikrtha kicinnynntu kalpayet /AP_43.028ab/
rathe sthpya samnya savastr kruvemani /AP_43.028cd/
pjayitvtha ghaayet pratim sa tu karmakt //AP_43.028ef/
:e ity di mahpure gneye ntydivarana nma tricatvrio 'dhyya ||
% Chapter {44}
: atha catu catvrio 'dhyya
vsudevdipratimlakaavidhi
bhagavnuvca
vsudevdipratimlakaa pravadmi te /AP_44.001ab/
prsdasyottare prvamukh v cottarnan //AP_44.001cd/
sasthpya pjya ca bali datvtho madhyascaka /AP_44.002ab/
il ilp tu navadh vibhajya navame 'ake //AP_44.002cd/
srpabhaktai ily tu bhga svgulamucyate /AP_44.003ab/
dvyagula golaka nmn klanetra taducyate //AP_44.003cd/
bhgameka tridh bhaktv pribhga prakalpayet /AP_44.004ab/
bhgameka tath jnau grvy bhgameva ca //AP_44.004cd/
mukua tlamtra syttlamtra tay mukha /AP_44.005ab/
tlenaikena kahantu tlena hdaya tath //AP_44.005cd/
nbhimehrntarantla dvitlvrukau tath /AP_44.006ab/
tladvayena jagh syt stri u smprata //AP_44.006cd/
krya stradvaya pde jaghmadhye tathpara /AP_44.007ab/
jnau stradvaya kryamrmadhye tathpara //AP_44.007cd/
mehre tathpara krya kay strantathpara /AP_44.008ab/
mekhalbandhasiddhyartha nbhy caivparantath //AP_44.008cd/
:p 128
hdaye ca tath krya kahe stradvaya tath /AP_44.009ab/
lalte cpara krya mastake ca tathpara //AP_44.009cd/
mukuopari kartavya strameka vicakaai /AP_44.010ab/
stryrdhva pradeyni saptaiva kamalodbhava(1) //AP_44.010cd/
kaktrikntareaiva gha stri pradpayet /AP_44.011ab/
madhyastra tu santyajya stryeva nivedayet //AP_44.011cd/
lala nsikvaktra kartavyacaturagula /AP_44.012ab/
grvkarau tu kartavyau ymccaturagulau //AP_44.012cd/
dvyagule hanuke krye vistrccibukantath /AP_44.013ab/
agula lalantu vistrea prakrtitam //AP_44.013cd/
parea dvyagulau akhau kartavyvalaknvitau /AP_44.014ab/
caturagulamkhytamantara karanetrayo //AP_44.014cd/
dvyagulau pthukau karau karpgrdhapacame /AP_44.015ab/
bhrsamena tu strea kararotra prakrtitam //AP_44.015cd/
viddha aagula karamaviddhacaturagulam /AP_44.016ab/
civukena sama viddhamaviddha v aagulam //AP_44.016cd/
gandhaptra tathvarta akul kalpayettath /AP_44.017ab/
dvyagulendhara kryastasyrdhenottardhara //AP_44.017cd/
ardhgula tath netra(2) vaktrantu caturagulam /AP_44.018ab/
ymena tu vaipulyt srdhamagulamucyate //AP_44.018cd/
avyttameva sydvaktra vytta tryagulamiyate /AP_44.019ab/
nsvaasamucchrya mle tvekgula matam //AP_44.019cd/
ucchry dvyagula cgre karavropam smt /AP_44.020ab/
:n
1 mukuopari iti kha, cihnitapustakapha
2 tath goj iti kha, cihnitapustakapha
:p 129
antara cakuo krya caturagulamnata //AP_44.020cd/
dvyagula ckikoa ca dvyagula cntara tayo /AP_44.021ab/
tr netratribhgea dktr pacamik //AP_44.021cd/
tryagula netravistra dro crdhgul mat /AP_44.022ab/
tatsam bhruvorlekh bhruvau caiva same mate //AP_44.022cd/
bhrmadhya dvyagula krya bhrdairghya caturgulam(1) /AP_44.023ab/
atriadagulymammastakasya tu veanam //AP_44.023cd/
mrtn keavdn dvtriadveana bhavet /AP_44.024ab/
pacanetr tvadhogrv vistrdveana puna //AP_44.024cd/
triguantu bhavedrdhva visttgula puna /AP_44.025ab/
grvtriguamyma grvvakontara bhavet //AP_44.025cd/
skandhvagulau kryau trikalvaakau ubhau /AP_44.026ab/
saptanetrau smtau bh prabh oagulau //AP_44.026cd/
trikalau visttau bh prabh cpi tatsamau /AP_44.027ab/
bhudaordhvato jeya pariha kal nava //AP_44.027cd/
saptadagulo madhye krprordhe ca oaa /AP_44.028ab/
krprasya bhavennha trigua kamalodbhava //AP_44.028cd/
nha prabhumadhye tu oagula ucyate /AP_44.029ab/
agrahaste parho dvdagula ucyate //AP_44.029cd/
vistarea karatala krtita tu aagulam /AP_44.030ab/
dairghya saptgula krya madhy pajcgul mat //AP_44.030cd/
tarjanyanmik caiva tasmdardhgula vin /AP_44.031ab/
kanihguhakau kryau caturagulasammitau //AP_44.031cd/
:n
1 bhrdairghyccaturagul iti a, cihnitapustakapha
:p 130
dviparvoguhaka krya egulyastriparvik /AP_44.032ab/
sarvs parvaordhena nakhamna vidhyate //AP_44.032cd/
vakaso yat pramantu jahara tatpramata /AP_44.033ab/
agulaika bhavennbh vedhena ca pramata //AP_44.033cd/
tato mehrntara krya tlamtra pramata /AP_44.034ab/
nbhimadhye prho dvicatvriadagulai //AP_44.034cd/
antara stanayo krya tlamtra pramata /AP_44.035ab/
civukau(1) yavamnau tu maala dvipada bhavet //AP_44.035cd/
catuayagula krya veana vakasa sphuam /AP_44.036ab/
caturmukhaca tadadhoveana parikrtitam //AP_44.036cd/
parihas tath kay catupacadagulai /AP_44.037ab/
vistracorumle tu procyate dvdaagula //AP_44.037cd/
tasmdabhyadhika madhye tato nimnatara kramt /AP_44.038ab/
visttgula jnutrigu parihata //AP_44.038cd/
jaghmadhye tu vistra saptgula udhta /AP_44.039ab/
trigu paridhicsya jaghgra pacavistart //AP_44.039cd/
trigu paridhicsya pdau tlapramakau /AP_44.040ab/
ymdutthitau pdau caturagulameva ca //AP_44.040cd/
gulpht prva tu kartavya pramccaturagulam /AP_44.041ab/
trikala visttau pdau tryagulo guhyaka smta //AP_44.041cd/
pacgulastu nhosya drgh tadvat pradein /AP_44.042ab/
aamatonyna egulya kramea tu //AP_44.042cd/
sapdgulamutsedhamaguasya prakrtita /AP_44.043ab/
yavonamagula kryamaguhasya nakha tath //AP_44.043cd/
:n
1 ccukau iti a, cihnitapustakapha
:p 131
ardhgula tathnys(1) kramn nyna tu krayet /AP_44.044ab/
agulau vaau kryau mehra tu caturagulam //AP_44.044cd/
parihotra kogra kartavyacaturagulam /AP_44.045ab/
aagulaparhau vaau parikrtitau //AP_44.045cd/
pratim bhahy sydetaduddealakaam /AP_44.046ab/
anayaiva di krya loke dv tu lakaam //AP_44.046cd/
dakie tu kare cakramadhastt padmameva ca /AP_44.047ab/
vme akha gaddhastdvsudevasya lakat //AP_44.047cd/
rpuau vpi kartavye padmavkarnvite /AP_44.048ab/
rumtrocchityme mlvidydharau(2) tath //AP_44.048cd/
prabhmaalasasthau tau prabh hastydibha /AP_44.049ab/
padmbha pdaphantu pratimsvevamcaret //AP_44.049cd/
:e ity dimahpure gneye pratimlakaa nma catu catvriodhyya ||
% Chapter {45}
: atha pacacatvriodhyya
piiklakaakathana
bhagavnuvca
piiklakaa vakye dairghyea pratimsam /AP_45.001ab/
ucchrya pratimrdhantu catuaipu(2) ca tm //AP_45.001cd/
tyaktv paktidvaya cdhastadrdhva yattu kohakam /AP_45.002ab/
:n
1 srdhgula tathymamiti a, cihnitapustakapha
2 maividydharviti gha, cihnitapustakapha
3 catuaipadmiti a, cihnitapustakapha
:p 132
samantdubhayo prve antastha parimrjayet //AP_45.002cd/
rdhva pagktidvaya tyaktv adhastd yattu kohakam /AP_45.003ab/
anta sammrjayet yatnt prvayorubhayo samam //AP_45.003cd/
tayormadhyagatau tatra catukau mrjayettata /AP_45.004ab/
caturdh bhjayitv tu rdhvapaktidvaya budha //AP_45.004cd/
mekhal bhgamtr syt khta tasyrdhamnata /AP_45.005ab/
bhga bhga parityajya prvayorubhayo sama //AP_45.005cd/
datv caika pada vhye prama krayed budha /AP_45.006ab/
tribhgea ca bhgasygre syttoyavinirgama //AP_45.006cd/
nnprakrabhedena bhadreya(1) piik ubh /AP_45.007ab/
aatl tu kartavy dev lakmstay striya //AP_45.007cd/
bhruvau yavdhike krye yavahn tu nsik /AP_45.008ab/
golakendhika vaktramrdhva tiryagvivarjita //AP_45.008cd/
yate nayane krye tribhgonair yavaistribhi /AP_45.009ab/
tadardhena tu vaipulya netrayo parikalpayet //AP_45.009cd/
karapo .dhika krya skkasamastrata /AP_45.010ab/
namra kalvihnantu kurydaadvaya tath //AP_45.010cd/
grv srdhakal kry tadvistropaobhit /AP_45.011ab/
netra vin tu vistrau r jn ca piik //AP_45.011cd/
aghriphau sphicau kay yathbhga prakalpayet /AP_45.012ab/
saptons tathgulyo drgha vikambhanhata //AP_45.012cd/
netraikavarjitym jaghor ca tath kai /AP_45.013ab/
madhyaprva ca tadvtta ghana pna kucadvaya //AP_45.013cd/
:n
1 tatreyamiti a, cihnitapustakapha
:p 133
tlamtrau stanau karyau kai srdhakaldhik /AP_45.015ab/
lakma ea purvatsyt dakie cmubuja kare //AP_45.015cd/
vme vittva striyau prve ubhe cmarahastake /AP_45.016ab/
drghaghoastu garua cakrgdynatho vade //AP_45.016cd/
:e ity dimahpure gneye piiklakmdilakaa nma pacacatvrio
'dhyya
% Chapter {46}
: atha acatvrio 'dhyya
lagrmdimrtilakaakathana
bhagavnuvca
lagrmdimrte ca vakyeha bhuktimuktid /AP_46.001ab/
vsudevo 'sito dvre lagrmadvicakraka //AP_46.001cd/
jeya sakarao lagnadvicakro rakta uttama /AP_46.002ab/
skmacakro bahucchidra pradyumno nladghava //AP_46.002cd/
pto niruddha padmgo vartulo dvitrirekhavn /AP_46.003ab/
ko nryao nbhyunnata uiradrghavn //AP_46.003cd/
parameho sbjacakra phacchidraka ca(1) vindumn /AP_46.004ab/
sthlacakro 'sito viurmadhye rekh gadkti //AP_46.004cd/
nsiha kapika sthlavakra syt pacavinduka /AP_46.005ab/
varha aktiliga syt taccakrau viamau stau //AP_46.005cd/
indranlanibha sthlastrirekhlchita ubha /AP_46.006ab/
krmastathonnata phe vartulvartako 'sita //AP_46.006cd/
hayagrvokuvrarekho nla savinduka /AP_46.007ab/
:n
1 pthuccchidraceti a, cihnitapustakapha
:p 134
vaikuha ekacakro 'bj maibhi puccharekhaka //AP_46.007cd/
matsyo drghastrivindu syt kcavarastu prita /AP_46.008ab/
rdharo vanamlka pajarekhastu vartula //AP_46.008cd/
vmano vartulactihrasvo nla savinduka /AP_46.009ab/
ymastrivikramo dakarekho vmena vinduka //AP_46.009cd/
ananto ngabhoggo naikbho naikamrtimn /AP_46.010ab/
sthlo dmodaro madhyacakro dvskmavinduka(1) //AP_46.010cd/
sudaranastvekacakro lakmnryao dvayt /AP_46.011ab/
tricakraccyuto devastricakrako v trivikrama //AP_46.011cd/
janrdana catu cakro vsudeva ca pacabhi /AP_46.012ab/
avakra caiva pradyumna sakaraaca saptabhi //AP_46.012cd/
puruottamoacakro navavyho navkita /AP_46.013ab/
davatro daabhirdaaikenniruddhaka /AP_46.013cd/
dvdatm dvdaabhirata rdhvamanantaka //AP_46.013ef/
:e ity dimahpure gneye lagrmdimrtilakaa nma acatvrio 'dhyya
% Chapter {47}
: atha saptacatvrio 'dhyya
lagrmdipjkathana
bhagavnuvca
lagrmdicakrkapj siddhyai vadmi te /AP_47.001ab/
trividh syddhare pj kmykmyobhaytmik //AP_47.001cd/
mndnntu pacn kmytho vobhaytmik(2) /AP_47.002ab/
:n
1 madhyacakrdha skmavinduka iti a, cihnitapustakapha
2 kmyrthevobhaytmaketi gha, cihnitapustakapha
:p 135
varhasya nsihasya vmanasya ca muktaye //AP_47.002cd/
cakrdn trayntu lagrmrcana u /AP_47.003ab/
uttam niphal pj kanih saphalrcan //AP_47.003cd/
madhyam mrtipj syccakrbje caturasrake /AP_47.004ab/
praava hdi vinyasya aagakaradehayo //AP_47.004cd/
ktamudrtraya cakrd vahi pve guru yajet /AP_47.005ab/
pye gaa vyave ca dhtra nairte yajet //AP_47.005cd/
vidhtraca kartra hartra dakasaumyayo /AP_47.006ab/
vivaksena yajede gneye ketraplakam //AP_47.006cd/
gdivedn prgdau dhrnantaka bhuva /AP_47.007ab/
pha padma crkacandravahnykhya maalatraya //AP_47.007cd/
sana dvdarena tatra sthpya il yajet /AP_47.008ab/
astena ca samastena svavjena yajet kramt //AP_47.008cd/
prvdvatha veddyair gyatrbhy jitdin /AP_47.009ab/
praavenrcayet pacnmudrstisra pradarayet //AP_47.009cd/
vivaksenasya cakrasya ketraplasya darayet /AP_47.010ab/
lagrmasya pratham pjrtho niphalocyate //AP_47.010cd/
prvavat oaraca sapadma maala likhet /AP_47.011ab/
akhacakragadkhagair gurvdya prvavadyajet(1) //AP_47.011cd/
prve saumye dhanurvn veddyair sana dadet /AP_47.012ab/
il nyased dvdaraisttya pjana u //AP_47.012cd/
aramabja vilikhet gurvdya(2) prvavadyajayet /AP_47.013ab/
:n
1 caturbhi prvavadyajediti a, cihnitapustakapha
2 gandhdyair iti a, cihnitapustakapha
:p 136
arensana datv tenaiva ca il nyaset /AP_47.013cd/
pjayeddaadh tena gyatrbhy jita tath(1) //AP_47.013ef/
:e ity dimahpure gneye lagrmdipjkathana nma saptacatvrio
'dhyya ||
% Chapter {48}
: athcatvrio 'dhyya
caturviatimrtistotrakathana
bhagavnuvca
orpa keava padmaakhacakragaddhara /AP_48.001ab/
nryaa akhapadmagadcakr pradakia //AP_48.001cd/
tato gado mdhavoriakhapadm nammi ta /AP_48.002ab/
cakrakaumodakpadmaakh govinda rjita //AP_48.002cd/
bhokada rgad padm akh viu ca cakradhk /AP_48.003ab/
akhacakrbjagadina madhusdanamname //AP_48.003cd/
bhakty trivikrama padmagad cakr ca akhyapi /AP_48.004ab/
akhacakragadpadm vmana ptu m sad //AP_48.004cd/
gadita rdhara padm cakrarg ca akhyapi(2) /AP_48.005ab/
hkeo gadcakr padm cakraakh ca ptu na //AP_48.005cd/
varada padmanbhastu akhbjrigaddhara /AP_48.006ab/
dmodara padmaakhagadcakr nammi ta //AP_48.006cd/
tene gad akhacakr vsudevobjabhjjagat /AP_48.007ab/
sakarao gad akh padm cakr ca ptu va //AP_48.007cd/
:n
1 jita tata iti kha, ga, a, cihnitapustakatrayapha
2 cakr gadyatha akhyapi iti a, cihnitapustakapha
:p 137
gad cakr akhagad (1) pradyumna padmabht prabhu /AP_48.008ab/
aniruddha cakragad akh padm ca ptu na //AP_48.008cd/
sureoryabjaakhhya rgad puruottama /AP_48.009ab/
adhokaja padmagad akh cakr ca ptu va //AP_48.009cd/
devo nsiha cakrbjagadakh nammi tam /AP_48.010ab/
acyuta rgad padm cakr akh ca ptu va //AP_48.010cd/
blarp akhagad upendra cakrapadmyapi /AP_48.011ab/
janrdana padmacakr akhadhr gaddhara //AP_48.011cd/
akh padm ca cakr ca hari kaumodakdhara /AP_48.012ab/
ka akh gad padm cakr me bhuktimuktida //AP_48.012cd/
dimttirvsudevastasmt sakaraobhavat /AP_48.013ab/
sakaracca pradyumna pradyumndaniruddhaka //AP_48.013cd/
keavdiprabhedena aikaikasya tridh kramt /AP_48.014ab/
dvdakaraka stotra caturviatimrtimat /AP_48.014cd/
ya pahecchuydvpi nirmala sarvampnuyt //AP_48.014ef/
:e ity dimahpure gneye caturviatimrtistotra nma acatvrio
'dhyya ||
% Chapter {49}
: athonapaco 'dhyya
matsydilakaavarana
bhagavnuvca
davatra matsydilakaa pravadmi te /AP_49.001ab/
matsykrastu matsya syt krma krmklirbhavet //AP_49.001cd/
:n
1 akhapadm iti ga, a, cihnitapustakadvayapha
:p 138
nargo vtha kartavyo bhvarho gaddibht /AP_49.002ab/
dakie vmake akha lakmrv padmameva v //AP_49.002cd/
rvmakrparasth tu kmnantau caranugau /AP_49.003ab/
varhasthpandrjya bhavbdhitaraa bhavet //AP_49.003cd/
narasiho vivttsyo vmorukatadnava(1) /AP_49.004ab/
tadvako drayanml sphuraccakragaddhara //AP_49.004cd/
chatr da vmana sydathav syccaturbhuja /AP_49.005ab/
rmacpeuhasta syt kag paraunnvita //AP_49.005cd/
rmacp ar khag akh v dvibhuja smta /AP_49.006ab/
gadlgaladhr ca rmo vtha caturbhuja //AP_49.006cd/
vmordhve lgala dadydadha akha suobhana /AP_49.007ab/
muala dakiordhve tu cakracdha suobhana //AP_49.007cd/
nttm lambakara ca gaurgacmbarvta(2) /AP_49.008ab/
rdhvapadmasthito buddho varadbhayadyaka //AP_49.008cd/
dhanustnvita(3) kalk mlecchotsdakaro dvija /AP_49.009ab/
athavvasthita khag akhacakraarnvita //AP_49.009cd/
lakaa vsudevdinavakasya vadmi te /AP_49.010ab/
dakiordhve gad vme vmordhve cakramuttama //AP_49.010cd/
brahmeau prvagau nitya vsudevosti prvavat /AP_49.011ab/
akh sa varado vtha dvibhujo v caturbhuja //AP_49.011cd/
lgal mual rmo gadpadmadhara smta /AP_49.012ab/
:n
1 vmoruhtadnava iti a, cihnitapustakapha
2 gaurgacyudhvta iti kha, ga, cihnitapustakadvayapha
3 dhanurvnvita iti a, cihnitapustakapha
:p 139
pradyumno dakie vajra(1) akha vme dhanu kare //AP_49.012cd/
gadnbhyvta(2) pty pradyumno v dhanuar /AP_49.013ab/
caturbhujo niruddha syttath nryao vibhu //AP_49.013cd/
caturmukha caturbhurvhajjaharamaala /AP_49.014ab/
lambakrco(3) jayukto vrahm hasgravhana //AP_49.014cd/
dakie ckastraca sruvo vme tu kuik /AP_49.015ab/
jyasthl sarasvat svitr vmadakie //AP_49.015cd/
viuraabhujastrke kare khagastu dakie /AP_49.016ab/
gadara ca varado vme krmukakheake //AP_49.016cd/
cakraakhau caturbhur narasiha caturbhuja /AP_49.017ab/
akhacakradharo vpi vidritamahsura //AP_49.017cd/
acaturbhurvarhastu ea pitale dhta /AP_49.018ab/
dhrayan bhun pthv vmnena kamaldhara(4) //AP_49.018cd/
pdalagn dhar kry pad lakmrvyavasthit /AP_49.019ab/
trailokyamohanastrkye aabhustu dakie //AP_49.019cd/
cakra khaga ca muala akua vmake kare /AP_49.020ab/
akhargagadpn padmavsamanvite //AP_49.020cd/
lakm sarasvat krye vivarpo 'tha dakie /AP_49.021ab/
mudgara ca tath pa aktila ara kare //AP_49.021cd/
vme akhaca rgaca gad pa ca tomara /AP_49.022ab/
:n
1 dakie cakramiti a, cihnitapustakapha
2 gad ratyvta iti a, cihnitapustakapha
3 lambabhruva iti a, cihnitapustakapa
4 dhrayannkul pthv vmena kamalmadha iti a, cihnitapustakapha
:p 140
lgala parau daa churik carmakepaka(1) //AP_49.022cd/
viadbhu caturvaktro dakiasthotha vmake /AP_49.023ab/
trinetre vmaprve na ayito jalayyapi //AP_49.023cd/
riy dhtaikacarao vimaldybhirita /AP_49.024ab/
nbhipadmacaturvaktro hariakarako hari //AP_49.024cd/
laridhr dake ca gadcakradharo pade /AP_49.025ab/
rudrakeavalakmgo gaurlakmsamanvita //AP_49.025cd/
akhacakragadvedapicvair hari /AP_49.026ab/
vmapdo dhta ee dakia krmaphaga //AP_49.026cd/
datttreyo dvibhu sydvmotsage riy saha /AP_49.027ab/
vivaksena cakragad hal akh harergaa //AP_49.027cd/
:e ity dimahpure gneye pratimlakaa nma napaco 'dhyya ||
% Chapter {50}
: atha pacodhyya
devpratimlakaakathana
bhagavnuvca
ca viatibhu sydbibhrat dakiai kara /AP_50.001ab/
lsiakticakri pa kheyudhbhaya //AP_50.001cd/
amaru aktik vmair ngapaca kheaka /AP_50.002ab/
kuhkuacp ca ghadhvajagads tath //AP_50.002cd/
daramudgarn hastai ca v daabhuk /AP_50.003ab/
tadadho mahiachinnamrdh patitamastaka //AP_50.003cd/
:n
1 carma cottamamiti a, cihnitapustakapha
:p 141
astrodyatakara kruddhastadgrvsambhava pumn /AP_50.004ab/
lahasto vamadrakto raktasramrdhajekaa //AP_50.004cd/
sihensvdyamnastu pabaddho gale bha /AP_50.005ab/
ymyghyrkrntasih ca savyghrirncagsure //AP_50.005cd/
caikeya trinetr ca saastr ripumardan /AP_50.006ab/
navapadmtmake sthne pjy durg svamrtita //AP_50.006cd/
dau madhye tathendrdau navtattvtmabhi(1) kramt /AP_50.007ab/
adaabhujaik tu dake mua ca kheaka //AP_50.007cd/
daratarjancpa dhvaja amaruka tath /AP_50.008ab/
pa vme bibhrat ca aktimudgaralaka //AP_50.008cd/
vajrakhagkuaarn cakrandev alkay /AP_50.009ab/
etair evyudhair yukt e oaabahuk //AP_50.009cd/
amaru tarjan tyaktv rudracadayo nava /AP_50.010ab/
rudraca praca ca caogr caanyik //AP_50.010cd/
ca cadavat caiva caarpticaik /AP_50.011ab/
ugraca ca madhyasth rocanbhrusit //AP_50.011cd/
nl ukl dhmrik ca pt vet ca sihag /AP_50.012ab/
mahiotha pumn astr tatkacagrahamuik //AP_50.012cd/
lh nava(2) durg syu sthpy putrdivddhaye /AP_50.013ab/
tath gaur ca caikdy kuyakararadgnidhk //AP_50.013cd/
saiva rambh vane siddhgnihn lalit tath /AP_50.014ab/
skandhamrdhakar vme dvitye dhtadarpa //AP_50.014cd/
:n
1 navatatvdibhirirti a,cihnitapustakapha
2 lsu nava iti a, cihnitapustakapha
:p 142
ymye phaljalihast saubhgy tatra cordhvik /AP_50.015ab/
lakmrymyakarmbhoj vme rphalasayut //AP_50.015cd/
pustkamlikhast vhast sarasvat /AP_50.016ab/
kumbhbjahast vetbh makaropari jhnav (1)//AP_50.016cd/
krmag yamun kumbhakar ym ca pjyate /AP_50.017ab/
savastumburu ukla l mtragrato ve //AP_50.017cd/
gaur caturmukh brhm akamlsurnvit /AP_50.018ab/
kuakaptri vme hasag kar sit //AP_50.018cd/
aracpau dakie 'sy vme cakra(2) dhanurve /AP_50.019ab/
kaumr ikhig rakt aktihast dvibhuk //AP_50.019cd/
cakraakhadhar savye vme lakmrgadbjadhk /AP_50.020ab/
daaakhsi(3) gaday vrho mahiasthit //AP_50.020cd/
aindr vme vajrahast sahasrk tu siddhaye /AP_50.021ab/
cmu koarghn synnirms tu trilocan //AP_50.021cd/
nirms asthisr v rdhvake kodar /AP_50.022ab/
dvpacarmadhar vme kapla paiakare //AP_50.022cd/
la kartr dakae 'sy avrhsthitabha /AP_50.023ab/
vinyako narkro vhatkukirgajnana //AP_50.023cd/
vhacchuo hy upavto mukha saptakala bhavet /AP_50.024ab/
vistrddairghyatacaiva ua atriadagula //AP_50.024cd/
kal dvdaa n tu grv srdhakalocchrit /AP_50.025ab/
atriadagula kaha guhyamadhyardhamagula //AP_50.025cd/
:n
1 makareddhari jhnavti kha, gha, a, cihnitapustatrayakapha
2 vme vajramiti kha, a, cihnitapustakadvayapha
2 akhri iti kha, cihnitapustakapha
:p 143
nbhirr dvdaaca jaghe pde tu dakie /AP_50.026ab/
svadanta parau vme laukacotpala aye //AP_50.026cd/
sumukh ca vilk prve skando mayraga /AP_50.027ab/
svm kho vikha ca dvibhujo blarpadhk //AP_50.027cd/
dake akti kukkuotha ekavaktrotha amukha /AP_50.028ab/
abhujo v dvdaabhirgrmeraye dvibhuka //AP_50.028cd/
aktupanistriatotradostarjanyuta /AP_50.029ab/
akty dkiahasteu asu vme kare tath //AP_50.029cd/
ikhipicchandhanu khea patkbhayakukkue /AP_50.030ab/
kaplakartarlapabhdymyasaumyayo //AP_50.030cd/
gajacarmabhdrdhvsyapd syt rudracarcik /AP_50.031ab/
saiva cabhuj dev iroamaruknvit //AP_50.031cd/
tena s rudracmu nevaryatha ntyat /AP_50.032ab/
iyameva mahlakmrupavi caturmukh //AP_50.032cd/
nvjimahiebh ca khdant ca kare sthitn /AP_50.033ab/
daabhustrinetr ca astrsiamarutrika //AP_50.033cd/
bibhrat dakie haste vme gha ca kheaka /AP_50.034ab/
khavga ca trilaca siddhacmuakhvay //AP_50.034cd/
siddhayogevar dev sarvasiddhapradyik /AP_50.035ab/
etadrp bhavedany pkuayutru //AP_50.035cd/
bhairav rpavidy tu bhujair dvdaabhiryut /AP_50.036ab/
et manaj raudr ambakamida(1) smta //AP_50.036cd/
:n
1 dyakamidamiti kha, ga, gha, cihnitapustakatrayapha
:p 144
kam ivvt(1) vddh dvibhuj vivtnan /AP_50.037ab/
dantur kemakar sydbhmau jnukar sthit //AP_50.037cd/
yakiyastabdhadrghk kinyo vakradaya(2) /AP_50.038ab/
pigk syurmahramy rpiyopsarasa(3) sad //AP_50.038cd/
skaml tril ca nando dvraplaka /AP_50.039ab/
mahklosimu sycchlakhaakavs tath //AP_50.039cd/
ko bhag ca ntyan vai kumasthlakharvavn /AP_50.040ab/
gajagokaravaktrdy vrabhadrdayo ga //AP_50.040cd/
ghakaroadaado pparoga vidrayan /AP_50.041ab/
vajrsidaacakreumualkuamudgarn //AP_50.041cd/
dakie tarjan khea akti muaca paka /AP_50.042ab/
cpa gha kuhraca dvbhycaiva trilaka /AP_50.042cd/
ghamlkulo devo visphoakavimardana(4) //AP_50.042ef/
:e ity dimahpure gneye devpratimlakaa nma paco 'dhyya ||
% Chapter {51}
: atha ekapaco 'dhyya
srydipratimlakaa
bhagavnuvca
sasaptve saikacakre rathe sryo dvipadmadhk /AP_51.001ab/
masbhjanalekhanyau bibhratku tu dakie //AP_51.001cd/
vme tu pigalo dvri daabht sa ravergaa /AP_51.002ab/
:n
1 ivcyuteti kha, cihnitapustakapha
2 vajradaya iti kha, cihnitapustakapha
3 mahrathyo rpiyo 'psarasa iti kha, cihnitapustakapha
4 visphoakaruardana iti ga, a, cihnitapustakapha
:p 145
blavyajanadhriyau prve rj ca niprabh //AP_51.002cd/
athavvrha krya ekastu bhskara /AP_51.003ab/
varad dvyabjana sarve dikplstrakar kramt //AP_51.003cd/
mudgaralacakrbjabhtognydividiksthit /AP_51.004ab/
sryryamdirakont caturhast dviadale //AP_51.004cd/
varua sryanm ca sahasrus tathpara /AP_51.005ab/
dht tapanasaja ca savittha gabhastika //AP_51.005cd/
ravi caivtha parjanyastva mitrotha viuka /AP_51.006ab/
medirisasth ca mrgdikrttikntak //AP_51.006cd/
ko rakto mangrakta pta paraka sita /AP_51.007ab/
kapila ptavara ca ukbho dhavalas tath //AP_51.007cd/
dhmro nla kramdvar aktaya keargrag /AP_51.008ab/
i suumn vivrcirindusaj pramardin(1) //AP_51.008cd/
prahari mahkl kapil ca prabodhan /AP_51.009ab/
nlmbar ghanntasth amtkhy ca aktaya //AP_51.009cd/
varude ca tadvar keargreu vinyaset /AP_51.010ab/
teja cao mahvakro(2) dvibhuja padmakhadgabht(3) //AP_51.010cd/
kuikjapymlndu kuja aktyakamlika /AP_51.011ab/
budhacpkapi syjjva kuyakamlika //AP_51.011cd/
:n
1 vivc vindusajpravardhan iti a, cihnitapustakapha
2 mahrakta iti kha, cihnitapustakapha / mrtaa ca mahrakta iti a,
cihnitapustakapha
3 padmakhagadhgiti ga, gha, cihnitapustakapustakapha / khagacarmabhditi
a, cihnitapustakapha
:p 146
ukra kuyakaml syt kikistravchani(1) /AP_51.012ab/
ardhacandradharo rhu ketu khag ca dpabht //AP_51.012cd/
anantastakaka karka padmo mahbja akhaka /AP_51.013ab/
kulika stria sarve phaavaktr mahprabh //AP_51.013cd/
indro vajr gajrhachgagogni ca aktimn /AP_51.014ab/
yamo da ca mahie nairta khagavn kare //AP_51.014cd/
makare varua p vyurdhvajadharo mge /AP_51.015ab/
gad(2) kuvero meastha na ca ja ve //AP_51.015cd/
dvibhavo lokapl vivakarmkastrabht /AP_51.016ab/
hanmn vajrahasta syt padbhy sampitraya //AP_51.016cd/
vhast kinnar syurmlvidydhar ca khe(3) /AP_51.017ab/
durbalg pic syurvetl viktnan(4) /AP_51.017cd/
ketrapl lavanta(5) pret mahodar k //AP_51.017ef/
:e ity dimahpure gneye pratimlakaa nma ekapaco 'dhyya ||
% Chapter {52}
: atha dvipacoo 'dhyya
devpratimlakaa
bhagavnuvca
yoginyaaka vakye aindrdntata kramt /AP_52.001ab/
:n
1 ikhinstravn aniriti ga, gha, cihnitapustakadvayapha
2 khago iti gha, cihnitapustakapha
3 maividydhar ca khe iti kha, cihitapustakapha
4 visttnan iti kha, cihnitapustakapha
5 layut iti ga, gha, a, cihnitapustakapha
:p 147
akobhy rkakaro ca rkas kpakay(1) //AP_52.001cd/
pigk ca kay kem il lllay tath /AP_52.002ab/
lol lakt balke(2) llas vimal puna(3) //AP_52.002cd/
hut ca vilk hukr vaavmukh /AP_52.003ab/
mahkrr krodhan tu bhayakar mahnan //AP_52.003cd/
sarvaj taral tr gved tu haynan /AP_52.004ab/
srkhy rudraagrh(4) sambar tlajaghik //AP_52.004cd/
raktk suprasiddh tu vidyujjihv karaki /AP_52.005ab/
meghand pracaogr klakar(5) varaprad //AP_52.005cd/
candr candrval(6) caiva prapac pralayntik /AP_52.006ab/
iuvaktr pic ca piit ca lolup //AP_52.006cd/
dhaman tpan caiva rgi(7) viktnan /AP_52.007ab/
vyuveg vhatkukirvikt vivarpik //AP_52.007cd/
yamajihv jayant ca durjay ca jayntik /AP_52.008ab/
vil revat caiva ptan vijayntik //AP_52.008cd/
aahast caturhast icchstr sarvasiddhid /AP_52.009ab/
:n
1 kapa kam iti kha, cihnitapustakapha / kapa kap iti ga, gha,
cihnitapustakadvayakapha
2 lol rakt ca lokeo iti ga, gha, a, cihniapustakatrayapha
3 vimal tata iti ga, gha, cihnitapustakadvayapha
4 rasasagrh iti kha, cihnitapustakapha / vasusagrh iti gha,
cihnitapustakapha
5 klavar iti ga, gha, cihnitapustakadvayapha
6 ca cadavatti a, cihnitapustakapha
7 vman iti kha, ga, a, cihnitapustakapha
:p 148
bhairavacrkahasta syt krparsyo(1) jaendubht //AP_52.009cd/
khagkuakuhreuvivabhayabhdekata /AP_52.010ab/
cpatrilakhavgapakrdhavarodyata //AP_52.010cd/
gajacarmadharo dvbhy kttivsohibhata /AP_52.011ab/
pretano mtmadhye pjya pacnanothav //AP_52.011cd/
avilomgniparyanta drghakaikabhedita /AP_52.012ab/
tataagni jtyantair anvita ca kramd yajet //AP_52.012cd/
mandirgnidalrha(2) suvararasaknvita /AP_52.013ab/
ndavindvandusayukta mtnthgadpita //AP_52.013cd/
vrabhadro vrho mtragre sa caturmukha /AP_52.014ab/
gaur tu dvibhuj tryak lin darpanvit //AP_52.014cd/
la galantik ku(3) varad ca caturbhuj /AP_52.015ab/
abjasth lalit skandagadaraalkay(4) //AP_52.015cd/
caik saahast syt khagalriaktidhk /AP_52.016ab/
dake vme ngapa carmgkuakuhraka /AP_52.016cd/
dhanu sihe ca mahia lena prahatograta //AP_52.016ef/
:e ity dimahpure gneye pratimlakaa nma dvipacattamo 'dhyya ||
:n
1 dantursya iti kha, gha, cihnitapustakadvayapha
2 maalgnidalrhamiti a, cihnitapustakapha
3 la galant ku ceti kha, cihnitapustakapha
4 skandaga daa vinyak iti kha, cihinitapustakapha
5 atra caikdaahasteu khagalriaktidhgiti yukta pha
asmallabdhapustakapacakeu nya pha
:p 149
% Chapter {53}
: atha tripacattamodhyya
ligalakaa
bhagavnuvca
ligdilakaa vakye kamalodbhava tacchu /AP_53.001ab/
dairghyrdha vasubhirbhaktv tyaktv bhgatraya tata //AP_53.001cd/
vikambha bhtabhgaistu caturasrantu krayet /AP_53.002ab/
yma mrtibhirbhaktv ekadvitrikramn nyaset //AP_53.002cd/
brahmaviuiveu vardhamnoyamucyate /AP_53.003ab/
caturasresya varrdha guhyakoeu lchayet //AP_53.003cd/
agra vaiava bhga sidhyatyeva na saaya /AP_53.004ab/
oasra tata kuryddvtrisra tata puna //AP_53.004cd/
catuayasraka ktv vartula sdhayettata /AP_53.005ab/
kartayedatha ligasya iro vai deikottama //AP_53.005cd/
vistramatha ligasya aadh savibhjayet /AP_53.006ab/
bhgrdhrdhantu santyajya cchatrkra iro bhavet //AP_53.006cd/
triu bhgeu sadamyma yasya cistara /AP_53.007ab/
tadvibhgasama liga sarvakmaphalaprada //AP_53.007cd/
dairghyasya tu caturthena vikambha devapjite /AP_53.008ab/
sarvemeva lign lakaa u smprata //AP_53.008cd/
madhyastra samsdya brahmarudrntika(1) budha /AP_53.009ab/
oagulaligasya abhgair bhjito yath //AP_53.009cd/
tadvaiyamanastrbhy mnamantaramucyate /AP_53.010ab/
yavamuttare krya e yavahnita //AP_53.010cd/
adhobhga tridh ktv tvardhameka parityajet /AP_53.011ab/
:n
1 vrajedtyantikamiti ga, cihnitapustakapha
:p 150
aadh taddvaya ktv rdhvabhgatrya tyajet //AP_53.011cd/
rdhvaca pacamdbhgd bhrmya rekh pralambayet /AP_53.012ab/
bhgameka parityajya saga krayettayo //AP_53.012cd/
etat sdhraa prokta lign lakaa may /AP_53.013ab/
sarvasdhraa vakye piikntnnibodha me //AP_53.013cd/
brahmabhgapraveaca jtv ligasya cocchraya /AP_53.014ab/
nyased brahmail vidvn samyakkarmailopari //AP_53.014cd/
tath sumucchraya jtv piik pravibhjayet /AP_53.015ab/
dvibhgamucchrita pha vistra ligasammitam //AP_53.015cd/
tribhga madhyata khta ktv pha(1) vibhjayet /AP_53.016ab/
svamnrdhatribhgea bhulya parikalpayet //AP_53.016cd/
bhulyasya tribhgea mekhalmatha kalpayet /AP_53.017ab/
khta synmekhaltulya kramnnimnantu krayet //AP_53.017cd/
mekhaloaena khta v tatpramaja /AP_53.018ab/
ucchrya tasya phasya vikrga tu(2) krayet //AP_53.018cd/
bhmau praviameka tu bhgaikena(3) piik /AP_53.019ab/
kaha bhgaistribhi krya bhgenaikena paik //AP_53.019cd/
dyagena cordhvapaantu(4) ek eapaik /AP_53.020ab/
bhga bhga praviantu yvat kaha tata puna //AP_53.020cd/
nirgama bhgameka tu yvadvai eapaik /AP_53.021ab/
pralasya tribhgena nirgamastu tribhgata //AP_53.021cd/
:n
1 madhyata ktv tata phamiti gha, cihnitapustakapha
2 vikrceti gha, cihnitapustakapha
3 bhgenaikeneti ga, cihnitapustakapha
4 crdhapaantu iti kha, ga, cihnitapustakapha
:p 151
mlegulyagravistramagre tryaena crdhata /AP_53.022ab/
annimnantu kurvta khta taccottarea vai /AP_53.022cd/
piiksahita ligametat sdhraa smtam //AP_53.022ef/
:e ity dimahpure gneye ligalakaa nma tripacattamodhyya ||
% Chapter {54}
: atha catupacattamodhyya
ligamndikathana
bhagavnuvca
vakymyanyaprakrea(1) ligamndika u /AP_54.001ab/
vakye lavaaja liga ghtaja buddhivardhanam //AP_54.001cd/
bhtaye vastraligantu liganttklika vidu /AP_54.002ab/
pakvpakva mmaya sydapakvt pakvaja vara //AP_54.002cd/
tato drumaya puya drujt ailaja vara /AP_54.003ab/
aildvara tu muktja tato lauha suvaraja //AP_54.003cd/
rjata krtita tmra paittala bhuktimuktida /AP_54.004ab/
ragaja (2) rasaligaca bhuktimuktiprada vara //AP_54.004cd/
rasaja rasalohdiratnagarbhantu vardhayet /AP_54.005ab/
mndi nea siddhdi sthpitetha svayambhuvi //AP_54.005cd/
vme ca svecchay te phaprsdakalpan /AP_54.006ab/
pjayet sryavimbastha darpae prativimbita //AP_54.006cd/
pjye harastu sarvatra lige prrcana bhavet /AP_54.007ab/
hastottaravidha aila(3) druja tadvadeva hi //AP_54.007cd/
:n
1 pravakye 'ha prakreeti ga. cihnitapustakapha
2 ratnajamiti kha, cihnitapustakapha
3 haste tu vividha ailamiti ga. cihnitapustakapha
:p 152
calamagulamnena dvragarbhakarai sthitam(1) /AP_54.008ab/
aguld ghaliga sydyvat pacagula //AP_54.008cd/
dvramnt trisakhyka navadh garbhamnata /AP_54.009ab/
navadh garbhamnena ligandhmni ca pjayet //AP_54.009cd/
eva ligni atriat jeyni jyehamnata /AP_54.010ab/
madhyamnena atriat atriadadhamena ca //AP_54.010cd/
itthamaikyena lign atamaottara bhavet /AP_54.011ab/
ekguldipacnta kanyasacalamucyate //AP_54.011cd/
advdidaaparyantacala ligaca madhyama /AP_54.012ab/
ekdaguldi syt jyeha pacadantakam //AP_54.012cd/
aagula mahratnai ratnair anyair navgulam /AP_54.013ab/
ravibhirhemabhrottha liga eaistripacabhi //AP_54.013cd/
oae ca vede yuga luptvordhvadeata /AP_54.014ab/
dvtriatoa ca(2) koayostu vilopayet //AP_54.014cd/
caturniveant kaho viatistriyugais tath(3) /AP_54.015ab/
prvbhy tu viluptbhy calaliga bhavedvara(4) //AP_54.015cd/
dhmno yugartungair dvra hndita kramt /AP_54.016ab/
ligadvrocchraydarvg bhavet pdonata kramt //AP_54.016cd/
garbhrdhendhama liga bhtai syt tribhirvara /AP_54.017ab/
tayormadhye ca stri sapta samptayet sama //AP_54.017cd/
:n
1 vanamagulamnena dvragarbhakare sthitamiti ga, cihnitapustakapha
2 dvtriatoardhaceti ga, gha, a, cihnitapustakatrayapha
3 viatistriguaistatheti gha, cihnitapusutakapha
4 vanaliga bhavedvaramiti ga, gha, cihnitapustakapha / calaliga bhaved
dhruvamiti kha, cihnitapustakapha
:p 153
eva syurnava stri bhtastrai ca madhyama /AP_54.018ab/
dvyantaro vmavmaca(1) lign drghat nava //AP_54.018cd/
hastdvivardhate hasto yvatsyur nava paya /AP_54.019ab/
hnamadhyottama liga trividha trividhtmakam //AP_54.019cd/
ekaikaligamadhyeu tri tri ca pdaa /AP_54.020ab/
ligni ghaayeddhmn asu cottareu ca //AP_54.020cd/
sthiradrghaprameyttu dvragarbhakartmik /AP_54.021ab/
bhgeacpyamaca devejyantulyasajita //AP_54.021cd/
catvri ligarpi vikambhea tu lakayet /AP_54.022ab/
drghamynvita ktv liga kuryt trirpaka //AP_54.022cd/
caturaavttaca tattvatrayagutmaka /AP_54.023ab/
lignmpsita dairghya tena ktvgulni vai //AP_54.023cd/
dhvajdyyai surair bhtai ikhibhirv haret kti /AP_54.024ab/
tnyagulni yacchea lakayecca ubhubha //AP_54.024cd/
dhvajdy dhvajasihebhav jyeh pare ubh /AP_54.025ab/
svareu ajagndhrapacam ubhadyak //AP_54.025cd/
bhteu ca ubh bh sydagnivhavanyaka /AP_54.026ab/
uktymasya crdhe ngair bhjite kramt //AP_54.026cd/
rasabhtaahatryadhikaarair bhavet /AP_54.027ab/
hynhyasurejyrkatulyncaturasrat //AP_54.027cd/
pacama vardhamnkhya vysnnhapravddhita /AP_54.028ab/
dvidh bhed bahnyatra vakyante vivakarmata //AP_54.028cd/
hydn tridh sthaulydyavadhta tadaadh(2) /AP_54.029ab/
:n
1 antare vmavme ceti a, cihnitapustakapha
2 sthaulyd yavavddhy tadaadh iti kha, cihnitapustakapha
:p 154
tridh hastjjinkhyaca yukta sarvasamena ca(1) //AP_54.029cd/
pacaviatiligni ndye(2) devrcite tath /AP_54.030ab/
pacasaptabhirekatvjjinair bhaktair bhavanti hi //AP_54.030cd/
caturdaasahasri caturdaaatni ca /AP_54.031ab/
evamagulavistro(3) navaikakaragarbhata //AP_54.031cd/
te kordhakoasthaicintyt koni(4) strakai /AP_54.032ab/
vistra madhyama ktv sthpya v madhyatastraya //AP_54.032cd/
vibhgdrdhvamasro(5) dvyasra sycchivaka /AP_54.033ab/
pdjjnvantako brahm nbhyanto viurityata //AP_54.033cd/
mrdhvnto bhtabhgeo vyakte 'vyakte ca tadvati /AP_54.034ab/
pacaligavyavasthy iro vartulamucyate //AP_54.034cd/
chatrbha kukkubha v blendupratimkti(6) /AP_54.035ab/
ekaikasya caturbhedai(7) kmyabhedt phala vade //AP_54.035cd/
ligamastakavistra vasubhaktantu krayet /AP_54.036ab/
dyabhga caturdh tu(8) vistrocchryato bhajet //AP_54.036cd/
catvri tatra stri(9) bhgabhgnuptant /AP_54.037ab/
:n
1 pjayet sarvameva ceti a, cihnitapustakapha
2 nhye devrcita iti kha, ga, cihnitapustakapha
3 evamagualavinysa iti ga, gha, cihnitapustakapha
4 chindyt konti kha, cihnitapustakapha / chindyt koi iti a,
cihnitapustakapha
5 dvibhgdrdhavamasra iti kha, a, cihnitapustakapha
6 blendutrapuktiriti kha, ga, gha, cihnitapustakapha
7 caturbhgair iti kha, cihnitapustakapha
8 antyabhgamiti ga, gha, cihnitapustakapha
9 catvri tatra chatri iti ga, gha, a, cihnitapustakacatuyapha
:p 155
puarkantu bhgena vilkhya vilopant //AP_54.037cd/
tritanttu rvatsa atrukdvedalopant /AP_54.038ab/
ira sarvasame reha kukkubha surhvaye(1) //AP_54.038cd/
caturbhgtmake ligetrapua dvayalopant /AP_54.039ab/
andyasya ira proktamardhacandra ira u //AP_54.039cd/
at prnte yugai ca tvekhnymtkaka(2) /AP_54.040ab/
prablendukumuda dvitrivedakayt kramt //AP_54.040cd/
catustrirekavadana mukhaligamata u /AP_54.041ab/
pjbhga prakartavya mrtyagnipadakalpita(3) //AP_54.041cd/
arka prvavat tyaktv a sthnni vivartayat /AP_54.042ab/
ironnati prakartavy lala nsik tata //AP_54.042cd/
vadana civuka grv yugabhgair bhujkibhi /AP_54.043ab/
karbhy mukulktya(4) pratimy pramata //AP_54.043cd/
mukha prati sama kryo vistrdaamata /AP_54.044ab/
caturmukha may prokta trimukhacocyate u //AP_54.044cd/
karapddhikstasya laldni nirdiet /AP_54.045ab/
bhujau caturbhirbhgaistu kartavyau pacimorjita //AP_54.045cd/
vistardaamena mukhn pratinirgama /AP_54.046ab/
ekavaktra tath krya prvasy saumyalocana //AP_54.046cd/
lalansikvaktragrvyca vivartayet /AP_54.047ab/
:n
1 kukkua sudhdvaye iti kha, cihnitapustakapha
2 dvaikahny suthvayamiti kha, cihnitapustakapha
3 tvagnipadakalpitamiti kha, cihnitapustakapha, mukhabhga prakartavya
mlgnipadakalpitamiti a, cihnitapustakapha
4 karbhy kualktveti ga, cihnitapustakapha
:p 156
bhujcca pacamena(1) bhujahna vivartayet //AP_54.047cd/
vistrasya aaena mukhair nirgamana hita /AP_54.048ab/
sarve mukhalign trapua vtha kukkua //AP_54.048cd/
:e ity dimahpure gneye vyaktvyaktalakaa nma catupacattamo 'dhyya
% Chapter {55}
: atha pacapacattamo 'dhyya
piiklakaakathana
bhagavnuvca
ata parapravakymi pratimnntu piikm /AP_55.001ab/
dairghyea pratimtuly tadardhena tu vistt //AP_55.001cd/
ucchritymatordhena suvistrrdhabhgata /AP_55.002ab/
ttyena tu v tulya(2) tattribhgea mekhal //AP_55.002cd/
khta ca tatprama tu kiciduttarato natam /AP_55.003ab/
vistrasya caturthena pralasya vinirgama //AP_55.003cd/
samlasya vistramagre kuryttadardhata /AP_55.004ab/
vistrasya ttyena toyamrgantu krayet //AP_55.004cd/
piikrdhena v tulya(3) dairghyamasya(4) krtitam /AP_55.005ab/
a v(5) tulyadrghaca jtv stra prakalpayet //AP_55.005cd/
:n
1 bhujrdhapacameneti a, cihnitapustakapha
2 tribhgena tu bhulyamiti a, cihnitapustakapha
3 piikrdhena bhulyamiti a, cihnitapustakapha
4 dairghya kuasyeti ga, a, cihnitapustakapha
5 kuambhulyadrghaceti a, cihnitapustakapha
:p 157
ucchrya prvavat kurydbhgaoaasakhyay /AP_55.006ab/
adha aka dvibhgantu kaha kuryttribhgakam //AP_55.006cd/
estvekaikaa kry pratihnirgams tath /AP_55.007ab/
paik piik ceya smnyapratimsu ca //AP_55.007cd/
prsdadvramnena pratimdvramucyate(1) /AP_55.008ab/
gajavylakasayukt prabh syt pratimsu ca //AP_55.008cd/
piikpi yathobha kartavy satata hare /AP_55.009ab/
sarvemeva devn ikta mnamucyate /AP_55.009cd/
devnmapi sarvs lakmyukta mnamucyate //AP_55.009ef/
:e ity dimahpure gneye piiklakaa nma pacapacattamo 'dhyya ||
% Chapter {56}
: atha apacattamo 'dhyya
dikplaygakathana
bhagavnuvca
pratihpacaka vakye pratimtm tu prua /AP_56.001ab/
prakti piik lakm pratih yogakastayo //AP_56.001cd/
icchphalrthibhistasmtpratih kriyate narai /AP_56.002ab/
garbhastra tu nisrya(2) prsdasygrato guru //AP_56.002cd/
aaoaavinta maapacdhamdikam /AP_56.003ab/
snna kalarthaca ygadravyrthamardhata //AP_56.003cd/
tribhgerdhabhgena vedi kuryttu obhanm /AP_56.004ab/
:n
1 pratimdravyamucyate iti kha, a, cihnitapustakapha
2 garbhastrantu nirmyeti a, cihnitapustakapha
:p 158
kalaair ghaikbhi ca vitndyai ca bhayet //AP_56.004cd/
pacagavyena samprokya sarvadravyi dhrayet /AP_56.005ab/
alakto gururviu dhytvtmna prapjayet //AP_56.005cd/
agulyaprabhtibhirmrtipn valaydibhi /AP_56.006ab/
kue kue sthpayecca mrtipstatra pragn //AP_56.006cd/
catukoe crdhakoe vartule padmasannibhe /AP_56.007ab/
prvdau torarthantu pippaloumbarau vaa //AP_56.007cd/
plaka suobhana prva subhadrandakatoraa /AP_56.008ab/
sukarma ca suhotraca pye saumye samucchrayam //AP_56.008cd/
pacahasta tu sasthpya syonpthvti pjayet /AP_56.009ab/
toraastambhamle tu kalanmagalkurn //AP_56.009cd/
pradadyduparicca kuryccakra sudarana /AP_56.010ab/
pacahastapramantu dhvaja kuryddvicakaa //AP_56.010cd/
vaipulya csya kurvta oagulasanmita /AP_56.011ab/
saptahastocchrita vsya kuryt kua surottama(1) //AP_56.011cd/
aruogninibha caiva ka uklotha ptaka /AP_56.012ab/
raktavaras tath veta vetavardikakramt(2) //AP_56.012cd/
kumuda kumudka ca puarkotha vmana /AP_56.013ab/
akukara sarvanetra sumukha supratihita //AP_56.013cd/
pjy koiguair yukt prvdy dhvajadevat /AP_56.014ab/
jalhakasuprstu pakvavimbopam gha //AP_56.014cd/
:n
1 samhita iti a, cihnitapustakapha
2 vetavarnakramt dhvaj iti a, cihnitapustakapha / kavara
kramddhvaj iti a, cihnitapustakapha
:p 159
avidhikaata klamaanavarjit /AP_56.015ab/
sahiray vastrakah sodakstoradvahi //AP_56.015cd/
gha sthpy ca prvdau vediky ca koagn /AP_56.016ab/
catura sthpayet kumbhnjighreti ca mantrata //AP_56.016cd/
kumbhevvhya akrdn prvdau pjayet kramt /AP_56.017ab/
indrgaccha devarja vajrahasta gajasthita //AP_56.017cd/
prvadvraca me raka devai saha namostu te /AP_56.018ab/
trtramindramantrea arcayitv yajed budha //AP_56.018cd/
gacchgre aktiyuta(1) cchgastha balasayuta /AP_56.019ab/
rakgney dia devai pj gha namostu te //AP_56.019cd/
agnimrdhetimantrea(2) yajedv gneya nama /AP_56.020ab/
mahiastha yamgaccha daahasta mahbala //AP_56.020cd/
raka tva dakiadvra vaivasvata namostu te /AP_56.021ab/
vaivasvata sagamanamityanena yajedyama //AP_56.021cd/
nairtgaccha khaghya balavhanasayuta(3) /AP_56.022ab/
idamarghyamida pdya raka tva nairt dia //AP_56.022cd/
ea te nairte mantrea yajedarghydibhir nara /AP_56.023ab/
makarrha varua pahasta mahbala //AP_56.023cd/
gaccha pacima dvra raka raka namostu te /AP_56.024ab/
uru hi rj varua yajedarghydibhirguru //AP_56.024cd/
gaccha vyo sabala dhvajahasta savhana /AP_56.025ab/
vyavya raka devaistva samarudbhir namostu te //AP_56.025cd/
:n
1 aktihasta iti a, cihnitapustakapha
2 agnimrdhveti arghydyair iti kha, cihnitapustakapha
3 naravhanasayuta iti kha, a, cihnitapustakapha
:p 160
vta ity dibhicrvedonnamo vyavepi v /AP_56.026ab/
gaccha soma sabal gadhasta savhana //AP_56.026cd/
raka tvamuttaradvra sakuvera namostu te /AP_56.027ab/
soma rjnamiti v yajetsomya vai nama //AP_56.027cd/
gacchena sabala lahasta vasthita /AP_56.028ab/
yajamaapasyain dia raka namostu te //AP_56.028cd/
namasyeti yajednya namopi v /AP_56.029ab/
brahmanngaccha hasastha sruksruvavyagrahastaka //AP_56.029cd/
salokordhv dia raka yajasyja namostu te /AP_56.030ab/
hirayagarbheti yajennamaste brahmaepi v //AP_56.030cd/
anantgaccha cakrhya krmasthhigaevara /AP_56.031ab/
adhodia raka raka anantea namostu te /AP_56.031cd/
namostu sarpeti yajedanantya namopi v //AP_56.031ef/
:e ity dimahpure gneye dikpatiygo nma apacattamodhyya ||
% Chapter {57}
: atha saptapacodhyya
kumbhdhivsavidhi
bhagavnuvca
bhme parigraha kuryt kipedbrh ca sarapn /AP_57.001ab/
nrasihena rakoghnn prokoghnn prokayet pacagavyata //AP_57.001cd/
bhmi ghae tu sampjya saratne sgaka hari /AP_57.002ab/
astramantrea karaka(1) tatra caata yajet //AP_57.002cd/
acchinnadhray sican brhn sasktya dhrayet /AP_57.003ab/
:n
1 astramantrea kavacamiti a, cihnitapustakapha
:p 161
pradakia paribhrmya kalaa vikiropari //AP_57.003cd/
savastre kalae bhya pjayedacyuta riya /AP_57.004ab/
yoge yogeti mantrea nyasecchayyntu maale //AP_57.004cd/
kuopari tlikca ayyy digvidiku ca /AP_57.005ab/
vidydhipn yajedviu madhughta trivikrama //AP_57.005cd/
vmana diku vyvdau(1) rdharaca hkapa /AP_57.006ab/
padmanbha dmodaramainy snnamaape //AP_57.006cd/
abhyarcya pacdainy catukumbhe(2) savedike /AP_57.007ab/
snnamaaake sarvadravyynya nikipet //AP_57.007cd/
snnakumbheu kumbhst caturdikvadhivsayet /AP_57.008ab/
kala sthpanystu abhiekrthamdart //AP_57.008cd/
vaodumbarakvatth campakokardrumn(3) /AP_57.009ab/
palrjunaplakstu kadambavakulmrakn //AP_57.009cd/
pallavstu samnya prvakumbhe(4) vinikipet /AP_57.010ab/
padmaka rocan drv darbhapijalameva ca //AP_57.010cd/
jtpupa kundapupacandana raktacandana /AP_57.011ab/
siddhrtha tagaracaiva taula dakie nyaset //AP_57.011cd/
savara rajatacaiva kladvayamdantath /AP_57.012ab/
nady samudragminy viet jhnavmda //AP_57.012cd/
gomayaca yavn lstil caivpare nyaset /AP_57.013ab/
viupar ymalat bhgarja atvar //AP_57.013cd/
:n
1 diku vahnydviti a, cihnitapustakapha
2 catustambhe iti ga, cihnitapustakapha
3 padmakokardrumniti ga, cihnitapustakapha
4 parakumbha iti a, cihnitapustakapha
:p 162
sahadev mahdev(1) bal vyaghr salakma /AP_57.014ab/
ainymapare kumbhe magalynviniveayet //AP_57.014cd/
valmkamttik saptasthnotthmapare nyaset /AP_57.015ab/
jhnavvluktoya vinyasedapare ghae //AP_57.015cd/
varhavangendravioddhtamttik /AP_57.016ab/
mttik padmamlasya kuasya tvapare nyaset //AP_57.016cd/
trthaparvatamdbhi ca yuktamapyapare nyaset /AP_57.017ab/
ngakearapupaca kmramapare nyaset //AP_57.017cd/
candangurukarprai pupa caivpare nyaset /AP_57.018ab/
vaidrya vidruma mukt sphaika vajrameva ca //AP_57.018cd/
etnyekatra nikipya sthpayeddevasattama /AP_57.019ab/
nadnadatagn salilair apara nyaset //AP_57.019cd/
ektipade cnynmaape kalan nyaset /AP_57.020ab/
gandhodakdyai samprn rsktenbhimantrayet //AP_57.020cd/
yava siddhrthaka gandha kugra ckata tath /AP_57.021ab/
tiln phala tath pupamarghyrtha prvato nyaset //AP_57.021cd/
padma ymalat drv viupar kus tath /AP_57.022ab/
pdyrtha dakie bhge madhuparka tu dakie(2) //AP_57.022cd/
kakkolaka lavagaca tath jtphala ubha /AP_57.023ab/
uttare hy camanya agnau drvkatnvita //AP_57.023cd/
ptra nrjanrtha ca tathodvartanamnile /AP_57.024ab/
gandhapupnvita ptramainy ptrake nyaset //AP_57.024cd/
:n
1 sahadev sihapucchmiti kha, cihnitapustakapha / sahadev jav
sihmiti a, cihnitapustakapha
2 madhuparkantu pacime iti a, cihnitapustakapha
:p 163
murms cmalaka sahadev nidika /AP_57.025ab/
aidpnnyasedaau nyasennrjanya ca //AP_57.025cd/
akha cakraca rvatsa kulia pakajdika /AP_57.026ab/
hemdiptre ktv tu nnvardipupaka //AP_57.026cd/
:e ity dimahpure gneye kaladhivso nma saptapacattamo 'dhyya ||
% Chapter {58}
: atha aapacattamo 'dhyya
snndividhi
bhagavnuvca
ainy janayet kua gururvahnica vaiava /AP_58.001ab/
gyatryaaata hutv samptavidhin ghan //AP_58.001cd/
prokayet kruly ilpibhirmrtipair vrajet /AP_58.002ab/
tryaabdai kautukaca bandhayeddakie kare //AP_58.002cd/
viave ipivieti rstrea sarapai /AP_58.003ab/
paavastrea kartavya deikasypi kautuka //AP_58.003cd/
maape(1) pratim sthpya savastr pjitn stuvan /AP_58.004ab/
namastercye sureni prate vivakarma //AP_58.004cd/
prabhviteajagaddhtri tubhya namo nama /AP_58.005ab/
tvayi sampjayme nryaamanmaya //AP_58.005cd/
rahit ilpidoaistvamddhiyukt sad bhava /AP_58.006ab/
eva vijpya pratim nayett snnamaapa //AP_58.006cd/
ilpinantoayeddravyair gurave g pradpayet /AP_58.007ab/
citra deveti mantrea netre conmlayettata //AP_58.007cd/
:n
1 maale iti ga, cihnitapustakapha
:p 164
agnirjyotti dica dadydvai bhadraphake /AP_58.008ab/
tata uklni pupi ghta siddhrthaka tath //AP_58.008cd/
drv kugra devasya dadycchirasi deika /AP_58.009ab/
madhuvteti mantrea netre cbhyajayedguru //AP_58.009cd/
hirayagarbhamantrea ima meti ca krtayet /AP_58.010ab/
ghtenbhyajayet pact pahan ghtavat puna //AP_58.010cd/
masrapie nodvartya(1) ato deveti krtayan /AP_58.011ab/
klayeduatoyena sapta te 'greti deika //AP_58.011cd/
drupaddivetyanulimpedpo hi heti secayet /AP_58.012ab/
nadjaistrthajai snna pvamnti ratnajai //AP_58.012cd/
samudra gaccha candanaistrthamtkalaena ca /AP_58.013ab/
anno dev snpayecca gyatrypyuavri(2) //AP_58.013cd/
pacamddhirhirayeti snpayetparamevara /AP_58.014ab/
sikatdbhirirma meti valmkodaghaena ca //AP_58.014cd/
tadvioriti oadhyadbhiry oadhti mantrata /AP_58.015ab/
yajyajeti kyai pacabhirgavyakaistata //AP_58.015cd/
paya pthivy mantrea y phalin phalmbubhi /AP_58.016ab/
vivata caku saumyena prvea kalasena ca //AP_58.016cd/
soma rjnamityeva vio rara dakata /AP_58.017ab/
hasa uci pacimena kurydudvartana hare //AP_58.017cd/
mrdhnandivamantrea dhtr ms ca ke dadet(3) /AP_58.018ab/
mnastoketi mantrea gandhadvreti gandhakai //AP_58.018cd/
:n
1 mayrapicchenodvartya iti gha, cihnitapustakapha
2 gyatry gandhavri iti ga, gha, a, cihnitapustakatrayapha
3 dhtrmsyudakena ceti gha, cihnitapustakapha
:p 165
idampeti ca ghaair ettipadasthitai /AP_58.019ab/
ehyehi bhagavan vio loknugrhakraka //AP_58.019cd/
yajabhga ghema vsudeva namostu te /AP_58.020ab/
anenvhya devea kuryt kautukamocana //AP_58.020cd/
mucmi tveti sktena deikasypi mocayet /AP_58.021ab/
hiramayena pdya dadydato deveti crghyaka //AP_58.021cd/
madhuvt madhuparka mayi ghmi ccamet /AP_58.022ab/
akannammadanteti kireddarvkata budha //AP_58.022cd/
knnirmachana kurydgandha gandhavatti ca /AP_58.023ab/
unnaymti(1) mlyaca ida viu pavitraka //AP_58.023cd/
vhaspate vastrayugma vedhamityuttaryaka /AP_58.024ab/
mahvratena sakalpupa cauadhaya kipet //AP_58.024cd/
dhpa dadyddhrasti vibhrsktena cjana /AP_58.025ab/
yujantti ca tilaka drghyuveti mlyaka //AP_58.025cd/
indracchatreti chatrantu darantu virjata /AP_58.026ab/
cmarantu vikarena bh rathantarea ca //AP_58.026cd/
vyajana vyudaivatyair mucmi tveti pupaka /AP_58.027ab/
veddyai sastuti kuryddhare puruasktata //AP_58.027cd/
sarvametatsama kuryt piikdau hardike /AP_58.028ab/
devasyotthnasamaye saupara sktamuccaret //AP_58.028cd/
uttiheti samutthpya ayyy maape nayet /AP_58.029ab/
kunenaiva sktena deva brahmarathdin //AP_58.029cd/
ato deveti sktena prtim piik tath /AP_58.030ab/
rsktena ca ayyy viostu akalkti //AP_58.030cd/
:n
1 tattvymti gha, cihnitapustakapha
:p 166
mgarja va nga vyajana kalaa tath /AP_58.031ab/
vaijayant tath bher dpamityaamagala //AP_58.031cd/
darayedavasktena pdadee tripditi /AP_58.032ab/
ukh pidhnaka ptramambik darvik dadet //AP_58.032cd/
mualolkhala dadycchil sammrjan tath /AP_58.033ab/
tath bhojanabhni ghopakrani ca //AP_58.033cd/
irodee ca nidrkhya vastraratnayuta ghaa /AP_58.034ab/
khaakhdyai prayitv snapanasya vidhi smta //AP_58.034cd/
:e ity dimahpure gneye snapandividhna nma aapaco 'dhyya ||
% Chapter {59}
: athonaaitamo 'dhyya
adhivsanakathana
bhagavnuvca
hare snnidhyakaraamadhivsanamucyate /AP_59.001ab/
sarvaja sarvaga dhytv tmna puruottama //AP_59.001cd/
okrea samyojya cicchaktimabhimnin(1) /AP_59.002ab/
nisrytmaikat ktv svasmin(2) sarvagate vibhau //AP_59.002cd/
yojayenmarut pthv vahnivjena dpayet /AP_59.003ab/
saharedvyun cgni vyumkato nayet //AP_59.003cd/
:n
1 matilinmiti kha, cihnitapustakapha
2 ktv pusti a, cihnitapustakapha
:p 167
adhibhtdidevaistu sdhykhyair vibhavai(1) saha /AP_59.004ab/
tanmtraptrakn ktv saharettat kramd budha //AP_59.004cd/
ka manashatya manohakarae kuru(2) /AP_59.005ab/
ahakraca mahati tacpyavykte nayet //AP_59.005cd/
avykta jnarpe vsudeva sa rita(3) /AP_59.006ab/
sa tmavykti mymabhyaa siskay //AP_59.006cd/
sakaraa sa abdtm sparkhyamasjat prabhu /AP_59.007ab/
kobhya my sa pradyumna tejorpa sa csjat //AP_59.007cd/
aniruddha rasamtra brahma gandharpaka /AP_59.008ab/
aniruddha sa ca brahm apa dau sasarja ha //AP_59.008cd/
tasmin hiramayaca so 'sjat pacabhtavat /AP_59.009ab/
tasmin sakrmite jve(4) aktirtmopasaht //AP_59.009cd/
pro jvena sayukto vttimniti abdyate /AP_59.010ab/
jvovyhtisajastu prevdhytmika smta //AP_59.010cd/
prair yukt tato buddhi sajt camrtik(5) /AP_59.011ab/
ahakrastato jaje manastasmdajyata //AP_59.011cd/
arth prajajire paca sakalpdiyutstata /AP_59.012ab/
abda spara ca rpaca raso gandha iti smt //AP_59.012cd/
jnaaktiyutnyetair rabdhnndriyi tu /AP_59.013ab/
:n
1 sdhyrthair vibhavair iti kha, ga, cihnitapustakapha
sdhydyair vibhavair iti a, cihinitapustakapha
2 manashtya mano 'hakarae kare iti gha, cihnitapustakapha
3 vsudeve samhita iti a, iti cihnitapustakapha
4 sakramate jva iti kha, cihnitapustakapha
5 cavttikti a, cihnitapustakapha
:p 168
tvakrotraghracaki jihvbuddhndriyi tu //AP_59.013cd/
pdau pyus tath p vgupastha ca pacama /AP_59.014ab/
karmendriyi caitni pacabhtnyata u //AP_59.014cd/
kavyutejsi salila pthiv tath /AP_59.015ab/
sthlamebhi arrantu sarvdhra prajyate //AP_59.015cd/
ete vcak mantr nysyocyanta uttam /AP_59.016ab/
jvabhta makrantu devasya(1) vypaka nyaset //AP_59.016cd/
pratattva bhakrantu jvopdhigata nyaset /AP_59.017ab/
hdayastha bakrantu buddhitattva nyased budha //AP_59.017cd/
phakramapi tatraiva ahakramaya nyaset /AP_59.018ab/
manastattva pakrantu nyasetsakalpasambhava //AP_59.018cd/
abdatanmtratattvantu nakra mastake nyaset /AP_59.019ab/
spartmaka dhakrantu vaktradee tu vinyaset //AP_59.019cd/
dakra rpatattvantu hddee viniveayet(2) /AP_59.020ab/
thakra vastidee tu rasatanmtraka nyaset //AP_59.020cd/
takra gandhatanmtra jaghayorviniveayet /AP_59.021ab/
akra rotrayor nyasya hakra vinyasettvaci //AP_59.021cd/
akra netrayugme tu rasany hakraka /AP_59.022ab/
akra nsikyntu akra vci vinyaset //AP_59.022cd/
jhakra karayor nyasya pitattva vicakaa /AP_59.023ab/
jakra padayor nyasya cha pyau camupasthake //AP_59.023cd/
vinyaset pthivtattva akra pdayugmake /AP_59.024ab/
vastau ghakra ga tattva taijasa hdi vinyaset //AP_59.024cd/
:n
1 makrantaddehasyeti a, cihnitapustakapha
2 viniyojayediti a, cihnitapustakapha
:p 169
khakra vyutattvaca nsiky niveayet /AP_59.025ab/
kakra vinyasennitya khatattva mastake budha //AP_59.025cd/
htpuarke vinyasya yakra sryadaivata /AP_59.026ab/
dvsaptatisahasri hdaydabhinist //AP_59.026cd/
kaloaasayukta makra tatra vinyaset /AP_59.027ab/
tanmadhye cintayenmantr vindu vahnestu maala //AP_59.027cd/
hakra(1) vinyasettatra praavena surottama /AP_59.028ab/
o paramehytmane nama purutmane //AP_59.028cd/
o v manonivttytmane nca vivtmane nama /AP_59.029ab/
o va nama sarvtmane ity ukt paca aktaya(2) //AP_59.029cd/
sthne tu pratham yojy dvity sane mat /AP_59.030ab/
tty ayane tadvaccaturth pnakarmai(3) //AP_59.030cd/
pratyarcy(4) pacam sytpacopaniada smt /AP_59.031ab/
hkra(5) vinyasenmadhye dhytv mantramaya hari //AP_59.031cd/
y mrti sthpayettasmt(6) mlamantra nyasettata /AP_59.032ab/
o namo bhagavate vsudevya mlaka //AP_59.032cd/
iroghralaleu mukhakahahdi kramt /AP_59.033ab/
bhujayorjaghayoraghyro keava irasi nyaset //AP_59.033cd/
nryaa nyasedvaktre grvy mdhava nyaset /AP_59.034ab/
:n
1 krkramiti a, cihnitaopustakapha
2 o a parameytmane yannama purutmane / la namo vivtmane nama // na
nama sarvtmane ity ukt pacaaktaya iti a, cihnitapustakapha
3 dnakarmai iti a, cihnitapustakapha
4 abhyarcymiti kha, cihnitapustakapha
5 kakramiti kha, cihnitapustakapha
6 y mrti sthpyate tasymiti kha, cihnitapustakapha
:p 170
govinda bhujayornyasya viu ca hdaye nyaset //AP_59.034cd/
madhusdanaka phe vmana jahare nyaset /AP_59.035ab/
kakyntrivikrama nyasya jaghy rdhara nyaset //AP_59.035cd/
hkea dakiy padmanbha tu gulphake /AP_59.036ab/
dmodara pdayo ca hdaydiaagaka //AP_59.036cd/
etat sdhraa proktamdirmrtestu sattama /AP_59.037ab/
athav yasya devasya prrabdha sthpana bhavet //AP_59.037cd/
tasyaiva mlamantrea sajvakaraa bhavet /AP_59.038ab/
yasy mrtestu yannma tasydya ckara ca yat //AP_59.038cd/
tat svairair dvdaair bhedya hy agni parikalpayet /AP_59.039ab/
hdaydni devea mlaca daamkara //AP_59.039cd/
yath deve tath dehe(1) tattvni viniyojayet /AP_59.040ab/
cakrbjamadale viu yajedgandhdin tath(2) //AP_59.040cd/
prvavaccsana dhyyetsagtra(3) saparicchada /AP_59.041ab/
ubhacakra dvdara hy uparidvicintayet //AP_59.041cd/
trinbhicakra dvinemi svaraistacca samanvita /AP_59.042ab/
phadee tata prja praktydnniveayet //AP_59.042cd/
pjayedrakgreu(4) srya dvdaadh puna /AP_59.043ab/
:n
1 yath tattve tath dehe iti kha, ga, gha, a, cihnitapustakapha
2 yajed gandhdin tata iti kha, cihnitapustakapha / yajedhutibhis tath iti
ga, cihnitapustakapha
3 dhyyet tanmtramiti ga, cihhnitapustakapha / dhyyet samtramiti kha,
cihnitapustakapha
4 pjayed dvdagreu iti kha, cihnitapustakapha / pjayed dvdareu iti
gha, cihnitapustakapha
:p 171
kaloaasayukta somantatra vicintayet //AP_59.043cd/
sabala tritaya nbhau cintayeddeikottama /AP_59.044ab/
padmaca dvdaadala padmamadhye vicintayet //AP_59.044cd/
tanmadhye pauru akti dhytvbhyarcya ca diika(1) /AP_59.045ab/
pratimy hari nyasya tatra ta pjayet surn(2) //AP_59.045cd/
gandhapupdibhi samyak sga svaraa kramt /AP_59.046ab/
dvdakaravjaistu keavdn samarcayet //AP_59.046cd/
dvdare maale tu laukapldika kramt /AP_59.047ab/
pratimmarcayet pacdgandhapupdibhirdvija //AP_59.047cd/
pauruea tu sktena riy sktena piik /AP_59.048ab/
janandikramt pacjjanayedvaiavnala //AP_59.048cd/
hutvgni hutamiti kuegni praayedbudha /AP_59.049ab/
agnipraayane mantrastvamagne hy agnirucyate //AP_59.049cd/
dakiegni hutamiti kuegni praayedbudha /AP_59.050ab/
agnimagnti prve tu kuegni praayedbudha //AP_59.050cd/
uttare praayedagnimagnimagn havmahe /AP_59.051ab/
agnipraayane mantrastvamagne hy agnirucyate //AP_59.051cd/
palasamidhnntu aottarasahasraka /AP_59.052ab/
kue kue homayecca vrhn veddikais tath //AP_59.052cd/
sjystiln vyhtibhirmlamantrea vai ghta /AP_59.053ab/
kuryttata ntihoma madhuratritayena ca //AP_59.053cd/
dvdarai spet pdau nbhi hn mastaka tata /AP_59.054ab/
ghta dadhi payo hutv spenmrdhanyatho tata //AP_59.054cd/
:n
1 dhytv pacttu deika iti a, cihnitapustakapha
2 tatra tn pjayet surmiti ga, cihnitapustakapha
:p 172
spv ironbhipd catasra sthpayennad(1) /AP_59.055ab/
gag ca yamun god kramnnmn sarasvat //AP_59.055cd/
dahettu viugyatry gyatry rapayeccaru /AP_59.056ab/
homayecca bali dadyduttare bhojayeddvijn //AP_59.056cd/
smdhipn tuyartha hemag gurave dadet /AP_59.057ab/
dikpatibhyo bali dattv rtrau kurycca jgara /AP_59.057cd/
brahmagtdiabdena sarvabhgadhivsant //AP_59.057ef/
:e ity dimahpure gneye adhivsana nma naaitamo 'dhyya ||
% Chapter {60}
: atha aitamodhyya
vsudevapratihdividhi
bhagavnuvca
piiksthpanrthantu garbhgra tu saptadh /AP_60.001ab/
vibhajed brahmabhge tu pratim sthpayed budha //AP_60.001cd/
devamanuapaicabhgeu na kadcana /AP_60.002ab/
brahmabhga parityajya kicidritya caja //AP_60.002cd/
devamnuabhgbhy sthpy yatnttu piik(3) /AP_60.003ab/
napusakakailyntu ratnanysa samcaret //AP_60.003cd/
nrasihena hutv ratnanysa(4) ca tena vai /AP_60.004ab/
:n
1 catasra sthpayecca g iti ga, gha, a, cihnitapustakatrayapaha
2 ghoayecca tato makhe iti ga, cihnitapustakapha
3 sthpayedu piikmiti a, cihnitapustakapha
4 varanysamiti ga, cihnitapustakapha
:p 173
vrhn ratnstridht ca lohd candandikn //AP_60.004cd/
prvdinavagarteu nyasen madhye yathruci /AP_60.005ab/
atha cendrdimantrai ca garto guggulunvta //AP_60.005cd/
ratnanysavidhi ktv pratimmlabhedguru /AP_60.006ab/
saalkair darbhapujai ca sahadevai samanvitai //AP_60.006cd/
savhyantai ca sasktya pacagavyena odhayet /AP_60.007ab/
prokayeddarbhatoyena(1) nadtrthodakena ca //AP_60.007cd/
homrthe khaila kuryt sikatbhi samantata /AP_60.008ab/
srdhahastaprama tu caturasra suobhana //AP_60.008cd/
aadiku yathnysa kalanapi vinyaset /AP_60.009ab/
prvdynaavarena agnimnya saskta //AP_60.009cd/
tvamagnedyubhiriti gyatry samidho hunet /AP_60.010ab/
arenaataka(2) jya pr pradpayet //AP_60.010cd/
ntyudaka mrapatrai(3) mlena atamantrita /AP_60.011ab/
siceddevasya tanmrdhni r ca te hy anay c //AP_60.011cd/
brahmaynena(4) coddhtya uttiha brahmaaspate /AP_60.012ab/
tadvioriti mantrea prsdbhimukha nayet //AP_60.012cd/
iviky hari sthpya bhrmayta purdika /AP_60.013ab/
gtaveddiabdai ca(5) prsdadvri dhrayet //AP_60.013cd/
:n
1 prokayed gandhatoyeneti kha, gha, a, cihnitapustakatrayapha
2 antenaatakamiti kha, gha, cihnitapustakadvayapha
3 ntyudakamjyaptrair iti kha, cihnitapustakapha
4 brahmaptreeti a, cihnitapustakapha
5 gtavdydiabdai ca iti a, cihnitapustakapha
:p 174
strbhirviprair magalaghaai(1) sasnpayeddhari /AP_60.014ab/
tato gandhdinbhyarcya mlamantrea deika //AP_60.014cd/
ato deveti vastrdyamagrghya nivedya ca /AP_60.015ab/
sthire lagne piiky devasya tveti dhrayet //AP_60.015cd/
o trailokyavikrntya namastestu trivikrama /AP_60.016ab/
sasthypya piikyntu sthira kurydvicakaa //AP_60.016cd/
dhruv dyauriti mantrea vivata cakurityapi /AP_60.017ab/
pacagavyena sasnpya klya gandhadakena ca //AP_60.017cd/
pjayet sakalktya sga svaraa hari /AP_60.018ab/
dhyyet sva tasya mrtintu pthiv tasya phik //AP_60.018cd/
kalpayedvigraha tasya taijasai paramubhi /AP_60.019ab/
jvamvhayiymi pacaviatitattvaga //AP_60.019cd/
caitanya paramnanda jgratsvapnavivarjita /AP_60.020ab/
dehendriyamanobuddhiprhakravarjita //AP_60.020cd/
brahmdistambaparyanta hdayeu vyavasthita /AP_60.021ab/
hdayt pratimvimbe sthiro bhava parevara //AP_60.021cd/
sajva kuru bimba tva savhybhyantarasthita /AP_60.022ab/
aguhamtra puruo dehopdhiu sasthita //AP_60.022cd/
jyotirjna para brahma ekamevdvityaka /AP_60.023ab/
sajvkaraa ktv praavena nibodhayet //AP_60.023cd/
snnidhyakaraannma hdaya spya vai japet /AP_60.024ab/
sktantu paurua dhyyan ida guhyamanu japet //AP_60.024cd/
namastestu sureya santoavibhavtmane /AP_60.025ab/
:n
1 magalaghae iti kha, ga, cihnitapustakadvayapha
:p 175
jnavijnarpya brahmatejonuyyine //AP_60.025cd/
gutikrntaveya(1) puruya mahtmane /AP_60.026ab/
akayya purya vio sannihito bhava //AP_60.026cd/
yacca te parama tattva(2) yacca jnamaya vapu /AP_60.027ab/
tat sarvamekato lnamasmindehe vibudhyat //AP_60.027cd/
tmna sannidhktya brahmdiparivrakn /AP_60.028ab/
svanmn sthpayedanynyudhn svamudray //AP_60.028cd/
ytrvardika dv(3) jeya sannihito hari /AP_60.029ab/
natv stutv stavdyai ca japtv ckardika //AP_60.029cd/
caapracaau dvrasthau nirgatybhyarcayedguru /AP_60.030ab/
agnimaapamsdya garua sthpya pjayet //AP_60.030cd/
dign dii dev ca sthpya sampjya deika /AP_60.031ab/
vivaksena tu sasthpya akhacakrdi pjayet //AP_60.031cd/
sarvapradakebhya ca bali bhtebhya arcayet /AP_60.032ab/
paramavastrasuvardi gurave daki dadet //AP_60.032cd/
ygopayogidravydyamcryya narorpayet /AP_60.033ab/
cryadakirdhantu tvigbhyo daki dadet //AP_60.033cd/
anyebhyo daki dadydbhojayed brhmastata /AP_60.034ab/
avritn phaln(4) dadydyajamnya vai guru //AP_60.034cd/
viu nayet pratiht(5) ctman sakala kula /AP_60.035ab/
:n
1 gutikrntarpya iti kha, cihnitapustakapha
2 yacca te parama guhyamiti a, cihnitapustakapha
3 ytrvardika ktveti kha, cihnitapustakapha
4 avritaphalamiti a, cihnitapustakapha
5 pratihkditi kha, ga, gha, a, cihnitapustakacatuayapha
:p 176
sarvemeva devnmea sdhrao vidhi /AP_60.035cd/
mlamantr pthakte ea krya samnaka //AP_60.035ef/
:e ity dimahpure gneye vsudevapratihdikathana nma aitamo 'dhyya
||
% Chapter {61}
: atha ekaaitamo 'dhyya
dvrapratihdhvajrohdividhi
bhagavnuvca
vake cvabhtasnna vior natveti(1) homayet /AP_61.001ab/
ektipade kumbhn sthpya sasthpayeddhari //AP_61.001cd/
pjayed gandhapupdyair bali datv guru yajet /AP_61.002ab/
dvrapratih vakymi dvrdho hema vai dadet //AP_61.002cd/
aabhi kalaai sthpya khodumbarakau guru /AP_61.003ab/
gandhdibhi samabhyarcya mantrair veddibhirguru //AP_61.003cd/
kueu homayedvahni samilljatildibhi /AP_61.004ab/
datv ayydikacdho dadyddhraaktik //AP_61.004cd/
khayorvinyasenmle devau caapracadakau /AP_61.005ab/
rdhvodumbarake dev lakm suragarcit //AP_61.005cd/
nyasybhyarcya(3) yathnyya rsktena caturmukha /AP_61.006ab/
datv tu rphaldni crydestu daki //AP_61.006cd/
pratihsiddhadvrasya tvcrya sthpayeddhari /AP_61.007ab/
:n
1 viurnuketi gha, a, cihnitapurstakadvayapha
2 samidjyatildibhiriti a, cihnitapustakapha
3 athbhyarcyeti a, cihnitapustakapha
:p 177
prsddasya pratihantu htpratiheti t u //AP_61.007cd/
samptau ukany(1) vedy prgdarbhamastake /AP_61.008ab/
sauvara rjata kumbhamathav uklanirmita(2) //AP_61.008cd/
aaratnauadhdhtuvjalauhnvita ubha /AP_61.009ab/
savastra prita cdbhirmaale cdhivsayet //AP_61.009cd/
sapallava nsihena hutv samptasacita /AP_61.010ab/
nryakhyatattvena prabhta nyasettata //AP_61.010cd/
vairjabhtnta(3) dhyyet prsdasya surevara /AP_61.011ab/
tata puruavatsarva prsda cintayed budha //AP_61.011cd/
adho datv suvara tu tadvavad bhta(4) ghaa nyaset /AP_61.012ab/
gurvdau daki dadyd brhmade ca bhojana //AP_61.012cd/
tata pacdvedibandha tadrdhva kahabandhana /AP_61.013ab/
kahoparit kartavya vimalmalasraka //AP_61.013cd/
tadrdhva vkala(5) kuryccakracdya sudarana /AP_61.014ab/
mtti rvsudevasya grahagupt nivedayet //AP_61.014cd/
kalaa vtha kurvta tadrdhva cakramuttama /AP_61.015ab/
vedy ca parita sthpy aau vighnevarstvaja(6) //AP_61.015cd/
:n
1 vanamlymiti a, cihnitapustakapha
2 uktinirmalamiti ga, gha, cihnitapustakadvayapha / ulvanirmitamiti a,
cihnitapustakapha
3 vairjarpa tamiti a, cihnitapustakapha
4 tattvabhtamiti gha, a, cihnitapustakapha
5 tadrdhva craka kuryditi ga, a, cihnitapustakapha / tadrdhva
culvaka kuryditi kha, gha, cihnitapustakadvayapha
6 aau vedyevarstvaja iti ga, gha, a, cihnitapustakatrayapha
:p 178
catvro v caturdiku sthpany garutmata /AP_61.016ab/
dhvajroha ca vakymi yena bhtdi nayati //AP_61.016cd/
prsdavimbadravy yvanta paramava /AP_61.017ab/
tvadvarasahasri tatkart viulokabhk //AP_61.017cd/
kumbhavedivimbn bhramadvyunnagha /AP_61.018ab/
kahasyveanj jeya phala koigua dhvajt //AP_61.018cd/
patkn prakti viddhi daa puruarpia /AP_61.019ab/
prsda vsudevasya mrtibheda(1) nibodha me //AP_61.019cd/
dhraddhara(2) viddhi ka uirtmaka /AP_61.020ab/
tejastat pvaka viddhi vyu sparagata tath //AP_61.020cd/
pdiveva jala prthiva pthivgua(3) /AP_61.021ab/
pratiabdodbhava abda spara syt karkadika //AP_61.021cd/
ukldika bhavedrpa rasamanndidarana(4) /AP_61.022ab/
dhpdigandha gandhantu vg bherydiu sasthit //AP_61.022cd/
ukanrit ns bh tadrathakau smtau /AP_61.023ab/
irastvaa nigadita kalaa mrdhaja smta //AP_61.023cd/
kaha kahamiti jeya skandha ved nigadyete /AP_61.024ab/
pypasthe prale tu tvak sudh parikrtit //AP_61.024cd/
mukha dvra bhavedasya pratim jva ucyate /AP_61.025ab/
tacchakti piik viddhi prakti ca tadkti //AP_61.025cd/
:n
1 mrtibhtamiti kha, a, cihnitapustakapha
2 dharadvru viddhi iti kha, cihnitapustakapha / dharadvru
devmiti ga, cihnitapustakapha / dhra dhara viddhi iti a,
cihnitapustakapha
3 prthiva pthivtalamiti kha, cihnitapustakapha / prthiva
pthivjalamiti ga, cihnitapustakapha
4 rasamsthya darana rasamhvdi daranamiti kha, cihnitapsuatakapha
:p 179
ni calatvaca garbhosy adhiht tu keava /AP_61.026ab/
evameva hari sktprsdatvena sasthita //AP_61.026cd/
jagh tvasya ivo jeya skandhe dht vyavasthita /AP_61.027ab/
rdhvabhge sthito viureva tasya sthitasya hi //AP_61.027cd/
prsdasya pratihntu dhvajarpea me u /AP_61.028ab/
dhvaja ktv surair daity jit astrdicihnita(1) //AP_61.028cd/
aordhva kalaa nyasya tadrdhva vinyaseddhvaja /AP_61.029ab/
vimbrdhamna daasya(2) tribhgentha krayet //AP_61.029cd/
ara dvdara v madhye mrtimatnvita /AP_61.030ab/
nrasihena trkyea dhvajadaastu nirbraa //AP_61.030cd/
prsdasya tu vistro mna daasya krtita /AP_61.031ab/
ikharrdhena v kuryt ttyrdhena v puna //AP_61.031cd/
dvrasya dairghyd dvigua daa v parikalpayet /AP_61.032ab/
dhvajayairdevaghe ainy vyavethav //AP_61.032cd/
kaumdyai ca dhvaja kurydvicitra vaikavaraka(3) /AP_61.033ab/
ghacmarakikiy bhita ppanana //AP_61.033cd/
dagrddhara yvaddhastaika vistarea tu /AP_61.034ab/
mahdhvaja sarvada sytturyddhnatorcita //AP_61.034cd/
dhvaje crdhena vijey patk mnavarjit /AP_61.035ab/
vistarea dhvaja kryo viadagulasannibha //AP_61.035cd/
adhivsavidhnena cakra daa dhvaja tath /AP_61.036ab/
:n
1 jit aktydicihnitamiti kha, cihnitapustakapha / jit akrdicihnitamiti
ga, cihnitapustakapha
2 vimbrdhamna cakrantu iti kha, a, cihnitapustakapha
3 vicitracaiva varakamiti kha, cihnitapustakapha
:p 180
devavat sakala ktv maapasnapandika //AP_61.036cd/
netronmlanaka tyakt prvokta sarvamcaret /AP_61.037ab/
adhivsayecca vidhin ayyy sthpya deika //AP_61.037cd/
tata sahasrareti skta cakre nyased budha /AP_61.038ab/
tath sudarana mantra manastattva niveayet //AP_61.038cd/
manorpea tasyaiva sajvakaraa smta /AP_61.039ab/
areu mrtayo nyasy keavdy surottama //AP_61.039cd/
nbhyabjapratinemu nyasettattvni deika /AP_61.040ab/
nsiha vivarpa v abjamadhye niveayet //AP_61.040cd/
sakala vinyaseddae strtmna sajvaka /AP_61.041ab/
nikala paramtmna dhvaje dhyyan nyaseddhari //AP_61.041cd/
tacchakti vypin dhyyed dhvajarp balbal(1) /AP_61.042ab/
maape(2) sthpya cbhyarcya homa kueu krayet //AP_61.042cd/
kalae svarakalaa nyasya ratnni paca ca /AP_61.043ab/
sthpayeccakramantrea svaracakramadhastata(3) //AP_61.043cd/
pradena tu samplvya netrapaena cchdayet(4) /AP_61.044ab/
tato niveayeccakra tanmadhye nhari smaret //AP_61.044cd/
o ko nsihya(5) nama pjayet sthpayeddhari /AP_61.045ab/
tato dhvaja ghtv tu yajamna sabndhava //AP_61.045cd/
:n
1 calcalmiti kha, a, cihnitapustakapha, sulocanamiti ga,
cihnitapustakapha
2 maale iti ga, a, cihnitapustakadvayapha
3 svaracakrantu madhyata iti a, cihnitapustakapha
4 netra yatnena cchdayediti a, cihnitapustakapha
5 o kau nsihya nama iti kha, cihnitapustakapha
:p 181
dadhibhaktayute ptre dhvajasygra niveayet /AP_61.046ab/
dhruvdyena phaantena dhvaja mantrea pjayet //AP_61.046cd/
irasydhya tat ptra nryanamanusmaran /AP_61.047ab/
pradakia tu kurvta turyamagalanisvanai //AP_61.047cd/
tato niveayet daa mantrekarea tu /AP_61.048ab/
mucmi tveti sktena dhvaja mucedvicakaa //AP_61.048cd/
ptra dhvaja kujardi dadydcryake dvija /AP_61.049ab/
ea sdhraa prokto dhvajasyrohae vidhi //AP_61.049cd/
yasya devasya yaccihna tanmantrea sthira caret /AP_61.050ab/
svargatv dhvajadnttu rj bal bhavet //AP_61.050cd/
:e ity dimahpure gneye dhvajrohaa nma ekaaitamo 'dhyya
% Chapter {62}
: atha dviaitamo 'dhyya
lakmpratihvidhi
bhagavnuvca
samudyena devde pratih pravadmi te /AP_62.001ab/
lakmy pratih prathama tath devgaasya ca //AP_62.001cd/
prvavat sakala kurynmaapasnapandika(1) /AP_62.002ab/
bhadraphe riya nyasya sthpayedaa vai ghan(2) //AP_62.002cd/
ghtenbhyajya mlena snapayet pacagavyakai /AP_62.003ab/
hirayavar hari netre conmlayecchriy //AP_62.003cd/
:n
1 maalasnapandikamiti a, cihnitapustakapha
2 sthpayedvarue ghaniti gha, a, cihnitapustakapha
:p 182
tanma vaha(1) ity eva pradadynmadhuratrayam /AP_62.004ab/
avaprveti prvea t kumbhenbhiecayet(2) //AP_62.004cd/
kmosmiteti ymyena pacimenbhiecayet /AP_62.005ab/
candra prabhsmuccrydityavareti cottart //AP_62.005cd/
upaitu meti cgneyt kutpipseti nairtt /AP_62.006ab/
gandhadvreti vyavy manasa kmamktim //AP_62.006cd/
nakalaenaiva ira sauvarakardamt /AP_62.007ab/
ektighaai snna mantrepa sjan kitim(3) //AP_62.007cd/
rdr pukari gandhair rdrmitydipupakai /AP_62.008ab/
tanmayvaha mantrea ya nanda ckhila(4) //AP_62.008cd/
yantyena ayyy rsktena ca sannidhim /AP_62.009ab/
lakmvjena cicchakti vinyasybhyarcayet puna //AP_62.009cd/
rsktena maapetha kuevabjni homayet /AP_62.010ab/
karavri v hutv sahasra atameva v //AP_62.010cd/
ghopakarantdi rsktenaiva crpayet /AP_62.011ab/
tata prsdasaskra sarva ktv tu prvavat //AP_62.011cd/
mantrea piik ktv pratihna tata riya(5) /AP_62.012ab/
rsktena ca snnidhya prvavat pratyca japet(6) //AP_62.012cd/
cicchakti bodhayitv tu mlt snnidhyaka caret /AP_62.013ab/
:n
1 asminnvaha iti kha, cihnitapustakapha
2 avamrdheti mantrea t kumbhebhiniveayediti a, cihnitapustakapha
3 mantrea csjat kitimiti kha, cihnatapustakapha
4 ya nandeti vsasamiti a, cihnitapustakapha
5 mantrea piik ktv pratim sthpayan riya iti a, cihntapustakapha
6 pratyca yajediti a, cihnitapustakapha
:p 183
bhsvaravastragonndi(1) gurave brahmaerpayet /AP_62.013cd/
eva devyo 'khil sthpyvhya svargdi bhvayet //AP_62.013ef/
:e ity dimahpure gneye lakmsthpana nma dviaitamo 'dhyya
% Chapter {63}
: atha triaitamo 'dhyya
sudaranacakrdipratihkathana
bhagavnuvca
eva trkyasya cakrasya brahmao nhares tath /AP_63.001ab/
pratih viuvat kry svasvamantrea t u //AP_63.001cd/
sudarana mahcakra nta duabhayakara /AP_63.002ab/
cchinda chinda bhinda bhinda vidraya vidraya paramantrn grasa grasa bhakaya
bhakaya bhtn tryasa tryasa h pha sudaranya nama ||
abhyarcya cakra cnena rae drayete ripn //AP_63.002cd/
o kau narasiha ugrarpa jvala jvala prajvala prajvala svh ||
narasihasya mantroya ptlkhyasya vacmi te(2) /AP_63.003ab/
o kau namo bhagavate narasihya pradptasryakoisahasrasamatejase
vajranakhadaryudhya
sphuavikaavikrakesarasaprakubhitamahravmbhodadundubhinirghoya
sarvamantrottraya ehyehi bhagavannarasiha puruaparparabrahmasatyena sphura
sphura vijmbha vijmbha krama garja garja muca muca sihandn vidraya
vidraya vidrvaya vidrvaya via
:n
1 bhsvaragavnndi iti a, cihnitapustakapha
2 ptlkhyasya vakyate iti a, cihnitapustakapha
:p 184
via sarvamantrarpi sarvamantrajtaya ca hana hana chinda sakipa sakipa
sara sara(1) draya draya sphua sphua sphoaya sphoaya jvlmlsaghtamaya
sarvato 'nantajvlvajranicakrea sarvaptln utsdaya utsdaya sarvato
'natajvlvajraarapajarea sarvaptln parivraya parivraya
sarvaptlsuravsin hdaynykaraya karaya ghra daha daha paca paca
matha matha oaya oaya nikntaya nikntaya tvadyvanme vaamgat
ptlebhya pha asurebhya pha mantrarpebhya pha mantrajtibhya pha
saaynm bhagavannarasiharpa vio sarvpadbhya sarvamantrarpebhyo raka
raka hr pha(2) namo 'stu te ||
narasihasya vidyeya harirprthasiddhid(3) //AP_63.003cd/
trilokyamohanair mantrai sthpyastrailokyamohana /AP_63.004ab/
gado dake ntikaro dvibhujo v caturbhuja //AP_63.004cd/
vmordhve krayeccakra pcajanyamatho hy adha /AP_63.005ab/
rpuisayukta kuryd balena saha bhadray //AP_63.005cd/
prsde sthpayedviu ghe v maape 'pi v /AP_63.006ab/
vmana caiva vaikuha haysyamaniruddhaka //AP_63.006cd/
sthpayejjalaayystha matsydcvatrakn /AP_63.007ab/
sakaraa vivarpa liga vai rudramrtika //AP_63.007cd/
ardhanrvara tadvaddhariakaramtk /AP_63.008ab/
bhairava ca tath srya grahstadvinyakam //AP_63.008cd/
:n
1 dara dara iti kha, ga, a, iti cihnitapustakapha
2 raka raka o pha iti kha, cihnitapustakapha / raka raka hr phaiti
ga, cihnitapustakapha
3 harirp sumidvid iti ga, a, cihnitapustakadvayapha
:p 185
gaurmindrdik lepy(1) citraj ca balbal /AP_63.009ab/
pustakn pratih ca vakye likhanatadvidhi //AP_63.009cd/
svastike maale 'bhyarcya arapatrsane sthita(2) /AP_63.010ab/
lekhyaca likhita pusta gururvidy hari yajet //AP_63.010cd/
yajamno guru vidy hari lipikta nara /AP_63.011ab/
prmukha padmin dhyyet likhitv lokapacaka //AP_63.011cd/
raupyasthamasy haimy ca lekhany ngarkara(3) /AP_63.012ab/
brhman bhojayecchaky akty dadycca daki(4) //AP_63.012cd/
guru vidy hari prrcya purdi likhennara /AP_63.013ab/
prvavanmaaldye(5) ca ainy bhadraphake //AP_63.013cd/
darpae pustaka dv secayet prvavad ghaai /AP_63.014ab/
netronmlanaka ktv ayyy tu nyasennara //AP_63.014cd/
nyasettu paurua skta devdya tatra pustake /AP_63.015ab/
ktv sajvkaraa prrcya hutv caru tata //AP_63.015cd/
samprya dakibhistu gurvdn bhojayeddvijn /AP_63.016ab/
rathena hastin vpi bhrmyet pustaka narai(6) //AP_63.016cd/
ghe devlaydau tu pustaka sthpya pjayet /AP_63.017ab/
vastrdiveita phddvante samarcayet(7) //AP_63.017cd/
:n
1 indrdik japyamiti ga, gha, cihnitapustakapha
2 arayantrsane sthitamiti kha, gha, cihnitapustakapha
3 raupyamayytha haimy v lekhanyatha varkaramiti a, cihnitapustakapha
4 prmukha padmin dhyyet likhitv ca pradpayet / brhman bhojayecchakty
aktydadycca dakimiti ga, cihnitapustakapha
5 prvamaapaprve iti a, cihnitapustakapha
6 pustaka nara iti kha, cihnitapustakapha
7 ante sadrcayediti kha, ga, cihnitapustakapha
:p 186
jagacchnticvadhrya pustaka vcayennara /AP_63.018ab/
adhyyameka kumbhdbhiryajamndi secayet //AP_63.018cd/
dvijya pustaka datv phalasynto na vidyate /AP_63.019ab/
tryhuratidnni gva pthv sarasvat //AP_63.019cd/
vidydnaphala datv masyanta patrasacaya /AP_63.020ab/
yvattu patrasakhynamakar tathnagha //AP_63.020cd/
tvadvarasahasri viuloke mahyate /AP_63.021ab/
pacartra purni bhratni dadannara /AP_63.021cd/
kulaikaviamuddhtya pare tattve tu lyate //AP_63.021ef/
:e ity dimahputre gneye devdipratihpustakapratihkathana nma
triaitamodhyya
% Chapter {64}
: atha catuaitamodhyya
kpdipratihkathana
bhagavnuvca
kpavptagn pratih vacmi t u /AP_64.001ab/
jalarpea hi hari somo varua uttama //AP_64.001cd/
agnomamaya viva viurpastu kraa /AP_64.002ab/
haima raupya ratnaja v varua krayennara //AP_64.002cd/
dvibhuja hasaphastha dakienbhayaprada /AP_64.003ab/
vmena ngapa ta nadngdisayuta //AP_64.003cd/
ygamaapamadhye sydvedik kuamait /AP_64.004ab/
toraa vrua kumbha nyasecca karaknvita //AP_64.004cd/
bhadrake crdhacandre v svastike dvri kumbhakn /AP_64.005ab/
agnydhna cpyakue ktv pr pradpayet //AP_64.005cd/
:p 187
varua snnaphe tu ye te ateti saspet /AP_64.006ab/
ghtenbhyajayet pacnmlamantrea deika //AP_64.006cd/
anno devti praklya uddhavaty ivodakai /AP_64.007ab/
adhivsayedaakumbhn smudra prvakumbhake //AP_64.007cd/
ggamagnau varatoya dake rakastu nairjhara /AP_64.008ab/
nadtoya pacime tu vyavye tu nadodaka //AP_64.008cd/
audbhijja cottare sthpya ainy trthasambhava /AP_64.009ab/
albhe tu nadtoya(1) ys rjeti mantrayet(2) //AP_64.009cd/
deva nirmrjya nirmachya durmitriyeti vicakaa(3) /AP_64.010ab/
netre conmlayeccitra taccakurmadhuratrayai //AP_64.010cd/
jyoti samprayeddhaimy gurave gmathrpayet /AP_64.011ab/
samudrajyehetyabhiicayedvarua prvakumbhata //AP_64.011cd/
samudra gaccha ggeyt somo dhenviti varakt /AP_64.012ab/
devrpo nirjhardbhir naddbhi pacanadyata //AP_64.012cd/
udbhidadbhyacodbhidena pvamnytha trthakai /AP_64.013ab/
po hi h pacagavyddhirayavareti svarajt //AP_64.013cd/
po asmeti varoptyair vyhty kpasambhavai /AP_64.014ab/
varuaca tagoptyair varudbhistu vayata //AP_64.014cd/
po devti girijair ekvighaaistata /AP_64.015ab/
snpayedvaruasyeti tvanno varu crghyaka //AP_64.015cd/
vyhty madhuparkantu vhaspateti vastraka /AP_64.016ab/
varueti pavitrantu praavenottaryaka //AP_64.016cd/
:n
1 nadkodamiti kha, cihnitapustakapha
2 s rudreti krtayediti a, ga, cihnitapustakapha
3 indriyeti vicakaa iti ga, gha, cihnitapustakapha
:p 188
yadvrayena pupdi pradadydvaruya tu /AP_64.017ab/
cmara darpaa chatra vyajana vaijayantik //AP_64.017cd/
mlenottihetyutthpya t rtrimadhivsayet /AP_64.018ab/
varuaceti snnidhya yadvrayena pjayet //AP_64.018cd/
sajvkaraa mlt punargandhdin yajet /AP_64.019ab/
maape(1) prvavat prrcya kueu samiddika //AP_64.019cd/
veddimantrair gandhdy catasro dhenavo duhet /AP_64.020ab/
dikvatho vai yavacaru tata sasthpya homayet(2) //AP_64.020cd/
vyhty vtha gyatry mlenmantrayettath /AP_64.021ab/
sryya prajpataye dyau svh cntarikaka //AP_64.021cd/
tasyai pthivyai dehadhtyai iha svadhtaye tata /AP_64.022ab/
iha ratyai ceha ramaty ugro bhma ca raudraka //AP_64.022cd/
viu ca varuo dht ryaspoo mahendraka(3) /AP_64.023ab/
agniryamo nairto 'tha varuo vyureva ca //AP_64.023cd/
kuvera o 'nanto 'tha brahm rj jalevara /AP_64.024ab/
tasmai svheda viu ca tadviprseti homayet //AP_64.024cd/
somo dhenviti a hutv ima meti ca homayet /AP_64.025ab/
po hi heti tisbhirim rudreti homayet //AP_64.025cd/
dadiku bali dadyt gandhapupdinrcayet /AP_64.026ab/
pratim tu samutthpya maale vinyased budha //AP_64.026cd/
pjayedgandhapupdyair hemapupdibhi kramt /AP_64.027ab/
:n
1 maale iti kha, a, cihnitapustakadvayapha
2 mle tvagnau ca homayediti a, cihnitapustakapha
3 vyu somo mahendraka iti a, cihnitapustakapha
:p 189
jalaystu digbhge vitastidvayasammitn //AP_64.027cd/
ktvau sthailn ramyn saikatn deikottama /AP_64.028ab/
varuasyeti mantrea sjyamaaata tata //AP_64.028cd/
caru yavamaya hutv(1) ntitoya samcaret /AP_64.029ab/
secayenmrdhni deva tu sajvakaraa caret //AP_64.029cd/
dhyyettu varua yukta gaury nadanadgaai /AP_64.030ab/
o varuya namo 'bhyarcya tata snnidhyamcaret //AP_64.030cd/
utthpya(2) ngaphdyair bhrmayettai samagalai /AP_64.031ab/
po hi heti ca kipettrimadhvkte ghae jale //AP_64.031cd/
jalaye madhyagata sugupta viniveayet /AP_64.032ab/
sntv dhyyecca varua si brahmasajik //AP_64.032cd/
agnivjena sandagddhya tadbhasma plvayeddhar /AP_64.033ab/
sarvamapomaya loka dhyyet tatra jalevara //AP_64.033cd/
toyamadhyasthita deva tato ypa niveayet /AP_64.034ab/
caturasramathsra vartula v pravartita(3) //AP_64.034cd/
rdhya devatliga daahasta tu kpake /AP_64.035ab/
ypa yajyavkottha mle haima phala nyaset //AP_64.035cd/
vpy pacadaakara pukariy tu viatika /AP_64.036ab/
tage pacavikhya jalamadhye niveayet //AP_64.036cd/
ygamaapgea v ypabrasketi mantrata (4) /AP_64.037ab/
sthpya tadveayedvastrair ypopari patkik //AP_64.037cd/
:n
1 caru sacamasa hutveti kha, cihnitapustakapha
2 utthya iti kha, ga, gha, cihnitapustakapha
3 suvartitamiti a, cihnitapustakapha
4 ypasthneti mantrata iti ga, gha, a, cihnitapustakapha
:p 190
tadabhyarcya ca gandhdyair jagacchnti samcaret /AP_64.038ab/
daki gurave dadydbhgohemmbuptraka //AP_64.038cd/
dvijebhyo daki dey gatn bhojayettath /AP_64.039ab/
brahmastambaparyant ye kecitsalilrthina //AP_64.039cd/
te tptimupagacchantu tagasthena vri /AP_64.040ab/
toyamutsarjayedeva(1) pacagavya vinikipet //AP_64.040cd/
po hi heti tisbhi ntitoya dvijai kta /AP_64.041ab/
trthatoya kipet puya gokulacrpayedvijn(2) //AP_64.041cd/
anivritamanndya sarvajanyaca krayet /AP_64.042ab/
avamedhasahasr sahasra ya samcaret //AP_64.042cd/
ekha sthpayettoya tatpuyamayutyuta /AP_64.043ab/.
vimne modate svarge naraka na sa gacchati //AP_64.043cd/
gavdi pivate yasmttasmt kartur na ptaka /AP_64.044ab/
toyadntsarvadnaphala prpya diva yajet //AP_64.044cd/
:e ity dimahpure gneye kpavptagdipratihkathana nma
catuaitamo 'dhyya ||
% Chapter {65}
: atha pacaaitamo 'dhyya
sabhsthpanakathana
bhagavnuvca
sabhdisthna vakye tathaiva te pravartana /AP_65.001ab/
bhmau parkityca vstuyga samcaret //AP_65.001cd/
svecchay tu sabh ktv svecchay sthpayet surn /AP_65.002ab/
:n
1 toya samutsjedevamiti kha, cihnitapustakapha
2 gokula pyayed dvijniti a, cihnitapustakapha
:p 191
catupathe grmdau(1) ca na nye krayet sabh //AP_65.002cd/
nirmala kulamuddhtya kart svarge vimodate /AP_65.003ab/
anena vidhin kuryt saptabhauma harergha //AP_65.003cd/
yath rj tathnye prvdy ca dhvajdaya /AP_65.004ab/
koabhujn varjayitv catula tu vartayet //AP_65.004cd/
trila v dvila v ekalamathpi v /AP_65.005ab/
vyaydhika na kurvta vyayadoakara hi tat //AP_65.005cd/
ydhike bhavet p tasmt kuryt sama dvaya /AP_65.006ab/
karari samastantu kurydvasugua guru //AP_65.006cd/
saptrci hte bhge gargavidyvicakaa /AP_65.007ab/
aadh bhjite tasmin yacchea sa vyayo gata //AP_65.007cd/
athav karari tu hanyt saptrci budha /AP_65.008ab/
vasubhi sahte bhge pthvydi(2) parikalpayet //AP_65.008cd/
dhvajo dhmras tath siha v vastu kharo gaja /AP_65.009ab/
tath dhvkastu prvdvudbhavanti vikalpayet //AP_65.009cd/
trilakatraya asta udakprvavivarjita /AP_65.010ab/
ymy paraghopeta dvila labhyate sad //AP_65.010cd/
ymye laikala tu pratyaklamathpi v /AP_65.011ab/
ekaladvaya asta estvanye bhayvah //AP_65.011cd/
catula sad asta sarvadoavivarjita /AP_65.012ab/
ekabhaumdi kurvta bhavana saptabhaumaka //AP_65.012cd/
dvravedydirahita praena vivarjita /AP_65.013ab/
devagha devaty pratihvidhin sad //AP_65.013cd/
:n
1 p catupathagrmdviti kha, cihnitapustakapha
2 dhvajdi iti kha, cihnitapustakapha
:p 192
sasthpya manujnca samudyoktakarma /AP_65.014ab/
prta sarvauadhsnna ktv uciratandrita //AP_65.014cd/
madhuraistu dvijn bhojya prakumbhdiobhita /AP_65.015ab/
satoraa svasti vcya dvijn gohahastaka(1) //AP_65.015cd/
gh gha praviecca daivajn prrcya(2) saviet /AP_65.016ab/
ghe puikara mantra paheccema samhita //AP_65.016cd/
o nande nandaya vihe vasubhi prajay saha /AP_65.017ab/
jaye bhrgavadyade prajn vijayvahe //AP_65.017cd/
pre 'girasadyde prakma kurudhva m /AP_65.018ab/
bhadre kyapadyde kuru bhadr mati mama //AP_65.018cd/
sarvavjauadhyukte sarvaratnauadhvte /AP_65.019ab/
rucire nandane nande vsihe ramyatmiha //AP_65.019cd/
prajpatisute devi caturasre mahyasi /AP_65.020ab/
subhage suvrate devi ghe kyapi ramyat //AP_65.020cd/
pjite paramcryair gandhamlyair alakte /AP_65.021ab/
bhavabhtikare devi ghe bhrgavi ramyat //AP_65.021cd/
avyakte vykte pre muneragirasa sute /AP_65.022ab/
iake tva prayacchea pratih kraymyaha //AP_65.022cd/
deasvmipurasvmighasvmiparigrahe /AP_65.023ab/
manuyadhanahastyavapauvddhikar bhava //AP_65.023cd/
:e ity dimahpure gneye sabhghasthpana nma pacaaitamo 'dhyya ||
:n
1 gopucchahastaka iti gha, cihnitapustakapha
2 devj prpya iti ga, cihnitapustakapha
:p 193
% Chapter {66}
: atha aaitamo 'dhyya
sdhraapratihvidhna
bhagavnuvca
samudyapratihca vakye s vsudevavat /AP_66.001ab/
dity vasavo rudr sdhy vive 'vinau tath //AP_66.001cd/
aya ca tath sarve vakye te vieaka /AP_66.002ab/
yasya devasya yannma tasydya ghya ckara //AP_66.002cd/
mtrbhirbhedayitv tu drghyagni bhedayet(1) /AP_66.003ab/
prathama kalpayedvja savindu praava nati(2) //AP_66.003cd/
sarve mlamantrea pjana sthpana tath /AP_66.004ab/
niyamavratakcchr mahasakramaveman //AP_66.004cd/
msopavsa dvday ity disthpana vade /AP_66.005ab/
il praghaa ksya sambhra sthpayettata //AP_66.005cd/
brahmakrca samhtya raped yavamaya caru /AP_66.006ab/
krea kapilystu tadvioriti sdhaka //AP_66.006cd/
praavenbhighryaiva darvy saghaayettata /AP_66.007ab/
sdhayitvvatrytha viumabhyarcya homayet //AP_66.007cd/
vyht caiva gyatry tadviprseti homayet /AP_66.008ab/
vivata cakurvedyair bhragnaye tathaiva ca //AP_66.008cd/
sryya prajpataye antarikya homayet /AP_66.009ab/
dyau svh brahmae svh pthiv mahrjaka //AP_66.009cd/
tasmai somaca rjna indrdyair homamcaret /AP_66.010ab/
:n
1 agni kalpayediti kha, a, cihnitapustakadvayapha
2 praava gatimiti kha, cihnitapustakapha
:p 194
eva hutv(1) carorbhgn dadyddigbalimdart //AP_66.010cd/
samidho 'aata hutv plcjyahomaka /AP_66.011ab/
kuryt puruasktena irvat tilaka //AP_66.011cd/
hutv tu brahmavivadevnmanuyyin /AP_66.012ab/
grahmhutrhutv lokenmatho puna //AP_66.012cd/
parvatn nadnca samudr tath.ahut /AP_66.013ab/
hutv ca vyhtrdaddyt sruvaprhutitraya //AP_66.013cd/
vauaantena mantrea vaiavena pitmaha /AP_66.014ab/
pacagavya caru prya datvcryya daki //AP_66.014cd/
tilaptra hemayukta savastra gmalakt /AP_66.015ab/
pryat bhagavn viurityutsjedvrata budha //AP_66.015cd/
msopavsderany pratih vacmi prata /AP_66.016ab/
yajentoya devea rapayedvaiava caru //AP_66.016cd/
tilataulanvrai ymkair athav yavai /AP_66.017ab/
jyendhrya cottrya homayenmrtimantrakai //AP_66.017cd/
vivdn msapn tadante homayet puna /AP_66.018ab/
o viave svh / o viave(2) nibhyapya svh / o viave ipiviya
svh / o narasihya svh / o puruottamya svh
dvdavatthasamidho homayedghtasamplut //AP_66.018cd/
vio raramantrea tato dvdaa chut /AP_66.019ab/
:n
1 eva datv iti kha, a, cihnitapustakapha / etn datv iti gha,
cihnitapustakapha
2 o viave pravya svh iti gha, cihnitapustakapha
:p 195
ida viurirvat carordvdaa hut //AP_66.019cd/
hutv cjyhutstadvattadviprseti homayet /AP_66.020ab/
eahoma tata ktv dadyt prhutitraya //AP_66.020cd/
yujatetyanuvkantu(1) japtv prta vai caru /AP_66.021ab/
praavena svaabdnte ktv ptre tu paippale //AP_66.021cd/
tato msdhipnntu viprn dvdaa bhojayet /AP_66.022ab/
trayodaa gurustatra tebhyo dadyttrayodaa //AP_66.022cd/
kumbhn svdvambusayuktn(2) sacchatropnahnvitn /AP_66.023ab/
gva prti samyntu pracarantu praharit /AP_66.024ab/
iti gopathamutsjya ypa tatra niveayet //AP_66.024cd/
daahasta prap.armamahasakramadiu /AP_66.025ab/
ghe ca homamevantu ktv sarva yathvidhi //AP_66.025cd/
prvoktena vidhnena praviecca gha gh /AP_66.026ab/
anivritamanndya sarveveteu krayet //AP_66.026cd/
dvijebhyo daki dey yathakty vicakaai /AP_66.027ab/
rma krayedyastu nandane sa cira vaset //AP_66.027cd/
mahapradnt svarloke akraloke vasettata /AP_66.028ab/
prapdndvruena sakramea vaseddivi //AP_66.028cd/
iaksetukr ca goloke mrgakdgav /AP_66.029ab/
niyamavratakdviu kcchraktsarvappah //AP_66.029cd/
gha datv vasetsvarge yvadbhtasamplava /AP_66.030ab/
:n
1 ajatetyanuvkastu iti ga, a, cihnitapustakapha
2 svdvannasayuktniti kha, ga, gha, a, cihnitapustakacatuayapha
:p 196
samudyapratihe ivdn ghtman //AP_66.030cd/
:e ity dimahpure gneye samudyapratihkathana nma aaitamo 'dhyya
||
% Chapter {67}
: atha saptaaitamo 'dhyya
jroddhravidhna
bhagavnuvca
jrddhravidhi vakye bhit snapayedguru(1) /AP_67.001ab/
acal vinyasedgehe atijr parityajet //AP_67.001cd/
vyag bhagn ca ailhy nyasedany ca prvavat /AP_67.002ab/
sahravidhin tatra tattvn sahtya deika //AP_67.002cd/
sahasra nrasihena hutv tmuddhared guru /AP_67.003ab/
drav drayedvahnau ailaj prakipejjale //AP_67.003cd/
dhtuj ratnaj vpi agdhe v jale 'mbudhau /AP_67.004ab/
ynamropya jrga chdya vastrdin nayet //AP_67.004cd/
vditrai prakipettoye gurave daki dadet /AP_67.005ab/
yatpram ca yaddravy tanmn sthpayeddine /AP_67.005cd/
kpavptagderjroddhre mahphala //AP_67.005ef/
:e ity dimahpure gneye jroddhrakathana nma saptaaitamo 'dhyya ||
:n
1 bhitca yajed gururiti gha, cihnitapustakapha
:p 197
% Chapter {68}
: atha aaaitamo 'dhyya
ytrotsavavidhikathana
bhagavnuvca
vakye vidhi cotsavasya sthpite tu sure caret /AP_68.001ab/
tasminnabde caikartra trirtracartraka //AP_68.001cd/
utsavena vin yasmt sthpana niphala bhavet /AP_68.002ab/
ayane viuve cpi ayanopavane ghe(1) //AP_68.002cd/
krakasynukle v ytrndevasya krayet /AP_68.003ab/
magalkuraropaistu gtantydivdyakai //AP_68.003cd/
arvaghaikplstvakurrohae hit /AP_68.004ab/
yavchlstiln mudgn godhmn sitasarapn //AP_68.004cd/
kulatthamanipvn klayitv tu vpayet /AP_68.005ab/
prvdau ca bali dadyt bhraman dpai pura nii //AP_68.005cd/
indrde kumudde ca sarvabhtebhya eva ca /AP_68.006ab/
anugacchanti te tatra pratirpadhar puna //AP_68.006cd/
pade pade 'vamedhasya phala te na saaya /AP_68.007ab/
gatya devatgra deva vijpayed guru //AP_68.007cd/
trthaytr tu y deva va kartavy surottama /AP_68.008ab/
tasyrambhamanujtumarhase deva sarvath //AP_68.008cd/
devamevantu vijpya tata karma samrabhet(2) /AP_68.009ab/
prarohaghaikbhyntu vedik bhit vrajet //AP_68.009cd/
:n
1 ayanotthpane ghe iti kha, cihnitapustakapha / ayanotthpane hareriti
a, cihnitapustakapha
2 samcarediti ga, cihnitapustakapha
:p 198
catustambhntu tanmadhye svastike pratim nyaset /AP_68.010ab/
kmyrth lekhyacitreu sthpya tatrdhivsayet //AP_68.010cd/
vaiavai saha kurvta ghtbhyagantu mlata /AP_68.011ab/
ghtadhrbhieka v sakal arvar budha //AP_68.011cd/
darpaa darya nrja gtavdyai ca magala /AP_68.012ab/
vyajana pjana dpa gandhapupdibhiryajet //AP_68.012cd/
haridrmudgakmrauklacrdi mrdhni /AP_68.013ab/
pratimy ca bhaktn sarvatrthaphala dhte //AP_68.013cd/
snpayitv samabhyarcya ytrvimba rathe sthita /AP_68.014ab/
nayedgurur nadrndaichatrdyai rraplik //AP_68.014cd/
nimnagyojandarvk tatra vedntu krayet /AP_68.015ab/
vhandavatryaina tasy vedynniveayet //AP_68.015cd/
caru vai rapayet tatra pyasa homayettata /AP_68.016ab/
abligai(1) vaidikair mantraistrthnvhayettata //AP_68.016cd/
po hihopaniadai pjayedarghyamukhyakai /AP_68.017ab/
punardeva samdya toye ktvghamaraa //AP_68.017cd/
snynmahjanair viprair vedymuttrya ta nyaset /AP_68.018ab/
pjayitv tadahn ca prsda tu nayettata /AP_68.018cd/
pjayet pvakasthantu guru sydbhuktimuktikt //AP_68.018ef/
:e ity dimahpure gneye devaytrotsavakathana nma aaaitamo 'dhyya
||
:n
1 arcikair iti ga, cihnitapustakapha
:p 199
% Chapter {69}
: athonasaptatitamo 'dhyya
snnavidhna
agnir uvca
brahman u pravakmi snapanotsavavistara /AP_69.001ab/
prsdasygrata kumbhnmaape maale nyaset //AP_69.001cd/
kuryd dhynrcana homa harerdau ca karmasu /AP_69.002ab/
sahasra v ata vpi homayet pray saha //AP_69.002cd/
snnadravyyathhtya kalacpi vinyaset /AP_69.003ab/
adhivsya strakahn dhrayenmaale ghan //AP_69.003cd/
caturasra pura ktv rudraista pravibhjyet(1) /AP_69.004ab/
madhyena tu caru sthpya prve pakti pramrjayet //AP_69.004cd/
licrdinprya prvdinavakeu ca /AP_69.005ab/
kumbhamudr tato badhv ghaa tatrnayed budha //AP_69.005cd/
puarkkamantrea darbhststu visarjayet /AP_69.006ab/
adbhi pra sarvaratnayuta madhye nyased ghaa //AP_69.006cd/
yavavrhitil caiva nvarn ymakn kramt /AP_69.007ab/
kulatthamudgasiddhrthstacchuktnaadiku ca //AP_69.007cd/
aindre tu navake madhye ghtapra ghaa nyaset /AP_69.008ab/
palvatthanyagrodhavilvodumbarar //AP_69.008cd/
jambamkapitthn tvakkayair ghaaka /AP_69.009ab/
gneyanavake madhye madhupra ghaa nyaset //AP_69.009cd/
goganavagaggajendradaaneu ca /AP_69.010ab/
trthaketrakhalevaau mttik syurghaake //AP_69.010cd/
:n
1 pravibhvayediti kha, ga, gha, cihnitapustakatrayapha
:p 200
ymye tu navake madhye tilatailaghaa nyaset /AP_69.011ab/
nragamatha jambra kharjra mdvik kramt //AP_69.011cd/
nrikela nyaset pga dima panasa phala /AP_69.012ab/
nairte navake madhye krapra ghaa nyaset //AP_69.012cd/
kukuma ngapupaca campaka mlat kramt /AP_69.013ab/
mallikmatha punnga karavra mahotpala //AP_69.013cd/
pupi cpye navake madhye vai nrikelakam /AP_69.014ab/
ndayematha smudra srasa kaupameva ca //AP_69.014cd/
varaja himatoyaca nairjharaggameva ca /AP_69.015ab/
udaknyatha vyavye navake kadalphala //AP_69.015cd/
sahadev kumr ca sih vyghr tathmt /AP_69.016ab/
viupar ataiv vac divyauadhrnyaset //AP_69.016cd/
prvdau saumyanavake madhye dadhighaa nyaset /AP_69.017ab/
patramel tvaca kuha blaka candanadvaya //AP_69.017cd/
lat kastrik caiva kgurumanukramt /AP_69.018ab/
siddhadravyi prvdau ntitoyamathaikata //AP_69.018cd/
candratra kramcchukla girisra trapu nyaset /AP_69.019ab/
ghanasra(1) tath ra prvdau ratnameva ca //AP_69.019cd/
ghtenbhyarjya codvartya snapayenmlamantrata /AP_69.020ab/
gandhdyai pjayedvahnau hutv prhuti caret //AP_69.020cd/
balica sarvabhtebhyo bhojayeddattadakia /AP_69.021ab/
devai ca munibhirbhpair deva(2) sasthpya cevar //AP_69.021cd/
:n
1 ghoasramiti kha, ga, gha, cihnitapustakatrayapha
2 devai ca munibhi srdhamiti a, cihnitapustakapha / divyai ca
balibhirdhpair devamiti gha, cihnitapustakapha
:p 201
babhvu sthpitvettha snapanotsavaka caret /AP_69.022ab/
aottarasahasrea ghan sarvabhg bhavet //AP_69.022cd/
yajvabhthasnnena prasasnpana ktam /AP_69.023ab/
gaurlakmvivhdi cotsava snnaprvakam //AP_69.023cd/
:e ity dimahpure gneye yajvabhtasnna nma nasaptatitamo 'dhyya ||
% Chapter {70}
: atha saptatitamo 'dhyya
vkdipratihkathana
bhagavnuvca
pratih pdapnca vakye 'ha bhuktimuktid /AP_70.001ab/
sarvauadhyudakair liptn pitakavibhitn //AP_70.001cd/
vknmlyair alaktya vsobhirabhiveayet /AP_70.002ab/
scy sauvaray krya sarve karavedhanam //AP_70.002cd/
hemaalkayjanaca vedyntu phalasaptakam /AP_70.003ab/
adhivsayecca pratyeka ghan balinivedana //AP_70.003cd/
indrderadhivso 'tha homa kryo vanaspate /AP_70.004ab/
vkamadhydutsjedg tato 'bhiekamantrata //AP_70.004cd/
gyajusmamantrai ca vruair magalai ravai(1) /AP_70.005ab/
vkavedikakumbhakai ca(2) snapana dvijapugav //AP_70.005cd/
tar yajamnasya kuryu ca yajamnaka /AP_70.006ab/
bhito daki dadydgobhbhaavastraka //AP_70.006cd/
:n
1 vruamanumirvarariti a, cihnitapustakapha
2 vkavedakumbhaistu iti a, cihnitapustakapha
:p 202
krea bhojana dadydyvaddinacatuaya /AP_70.007ab/
homastildyai kryastu palasamidhais tath //AP_70.007cd/
crye dvigua dadyt prvavan maapdikam /AP_70.008ab/
ppana par siddhirvkrmapratihay //AP_70.008cd/
skandyeo yath prha pratihdya tath u /AP_70.009ab/
sryeagaaaktyde parivrasya vai hare //AP_70.009cd/
:e ity dimhpure gneye pdaprmapratihkathana nma saptatitamo
'dhyya ||
% Chapter {71}
: atha ekasaptatitamo 'dhyya
gaeapjvidhi
aivara uvca
gaapj pravakymi nirvighnmakhilrthad(1) /AP_71.001ab/
gaya svh hdayamekadarya vai ira //AP_71.001cd/
gajakarine ca(2) ikh gajavaktrya varma ca /AP_71.002ab/
mahodarya svadantahastyki(3) tathstrakam //AP_71.002cd/
gao guru pduk ca aktyanantau ca dharmaka /AP_71.003ab/
mukhysthimaala(4) cdhacordhvacchadanamarcayet //AP_71.003cd/
padmakarikavj ca jvlin nandayrcayet /AP_71.004ab/
srye kmarp ca uday kmavartin //AP_71.004cd/
:n
1 nirvighn ppaninmiti ga, gha, cihnitapustakadvayapha
2 balakarine ceti kha, ga, gha, a, cihnitapustakapha
3 mahodarye daahastyki iti a, cihnitapustakapha
4 mukhystimaalamiti kha, a, cihnitapustakadvayapha
:p 203
saty ca vighnan ca sana gandhamttik /AP_71.005ab/
ya o ra ca dahana plavo la va tathmtam //AP_71.005cd/
lambodarya vidmahe mahodarya dhmahi tanno dant pracodayt /AP_71.006ab/
gaapatirgadhipo gaeo gaanyaka /AP_71.006cd/
gaakro vakratua ekadaro mahodara //AP_71.006ef/
gajavaktro lambuka kirvikao vighnanana(1) /AP_71.007ab/
dhmravar mahendrdy pjy gaapate smt //AP_71.007cd/
:e ity dimahpure gneye vinyakapjkathana nma ekasaptatitamo 'dhyya ||
% Chapter {72}
: atha dvisaptatitamo 'dhyya
snnaviedikathana
vara uvca
vakymi skanda nitydya snna pj pratihay /AP_72.001ab/
khtvsin samuddhtya mdamagul tata //AP_72.001cd/
sarvtman samuddhtya punastenaiva prayet /AP_72.002ab/
iras payasastre nidhystrea odhayet(2) //AP_72.002cd/
tni ikhayoddhtya varma vibhajettridh /AP_72.003ab/
ekay nbhipdnta praklya punaranyay //AP_72.003cd/
astrbhilabdhaylabhya dptay sarvavigraha /AP_72.004ab/
niruddhki pibhy prn sayamya vrii //AP_72.004cd/
nimajysta hdyastra smaran klnalaprabha /AP_72.005ab/
:n
1 vighnarjaka iti a, cihnitapustakapha
2 nijstrea viodhayediti kha, ga, cihnitapustakapha
:p 204
malasnna viodhayettha samutthya jalntart //AP_72.005cd/
astrasandhymupsytha vidhisnna samcaret /AP_72.006ab/
srasvatditrthn ekamakuamudray //AP_72.006cd/
hdkya tath snpya puna sahramudray /AP_72.007ab/
ea mdbhgamdya praviya nbhivrii //AP_72.007cd/
vmapitale kurydbhgatrayamudamukha /AP_72.008ab/
agair dakiamekdya prvamastrea saptadh //AP_72.008cd/
ivena daadh saumya japedbhgatraya kramt /AP_72.009ab/
sarvadiku kipet prva h phaantaartman(1) //AP_72.009cd/
kurycchivena saumyena ivatrtha bhujakramt /AP_72.010ab/
sarvgamagajaptena mrdhdicaravadhi //AP_72.010cd/
dakiena samlabhya pahannagacatuayam /AP_72.011ab/
pidhya khni sarvi sammukhkaraena ca //AP_72.011cd/
iva smarannimajjeta hari gageti v smaran /AP_72.012ab/
vauaantaaagena ke kurydabhiecana //AP_72.012cd/
kumbhamtrea rakrtha prvdau nikipejjala /AP_72.013ab/
sntv rajopacrea sugandhmalakdibhi //AP_72.013cd/
sntv cottrya tattrtha sahriyopasaharet /AP_72.014ab/
athto vidhiuddhena sahitmantritena ca //AP_72.014cd/
nivtydiviuddhena bhasman snnamcaret /AP_72.015ab/
irasta pdaparyanta hr phaantaartman(2) //AP_72.015cd/
tena ktv malasnna vidhisnna samcaret /AP_72.016ab/
:n
1 kr phaantaartman iti kha, a, cihnitapustakadvayapha
2 kr phaantaartman iti kha, a, cihnitapustakadvayapha
:p 205
atatpurughoraguhyakjtasacarai(1) //AP_72.016cd/
krameoddhnayenmrdhni vaktrahdguhyavigraht /AP_72.017ab/
sandhytraye nithe ca varprvvasnayo //AP_72.017cd/
suptv bhuktv paya ptv ktv cvayakdikam /AP_72.018ab/
strpunnapusaka dra vilaaamikam //AP_72.018cd/
snnamgneyaka spv uc vuddhlaka caret /AP_72.019ab/
sryuvarasamparkai prmukhenordhvabhun //AP_72.019cd/
mhendra snnamaiena krya saptapadvadhi /AP_72.020ab/
gosaghamadhyaga kuryt khurotkhtakareubhi(2) //AP_72.020cd/
pvana navamantrea snnantadvarmathav /AP_72.021ab/
sadyojtdibhirmantrair ambhobhirabhiecanam //AP_72.021cd/
mantrasnna bhavedeva vrugneyayorapi /AP_72.022ab/
manas mlamantrea prymapurasaram //AP_72.022cd/
kurvta mnasa snna sarvatra vihita ca yat /AP_72.023ab/
vaiavdau ca tanmantrair eva snndi krayet //AP_72.023cd/
sandhyvidhi pravakymi mantrair bhinnai sama guha /AP_72.024ab/
savkya tri pivedambu brahmatrthena akarai //AP_72.024cd/
svadhntair tmatattvdyaistata khni speddhd /AP_72.025ab/
akalkaraa ktv prymena sasthita //AP_72.025cd/
tri samvartayen mantr manas ivasahit /AP_72.026ab/
camya nyasya sandhyca brhm prta smarennara(3) //AP_72.026cd/
hasapadmsan rakt caturvaktr caturbhuj /AP_72.027ab/
:n
1 guhyakjtasaravair iti kha, cihnitapustakapha
2 tatkharotkhtareubhiriti kha, cihnitapustakapha
3 smarettata iti ga, cihnitapustakapha
:p 206
praskandamlin dake vme daakamaalu //AP_72.027cd/
trkyapadmsan dhyyenmadhyhne vaiav sit /AP_72.028ab/
akhacakradhar vme dakie sagadbhaya //AP_72.028cd/
raudr dhyyed vbjasth trinetr aibhit /AP_72.029ab/
trilkadhar dake vme sbhayaaktik //AP_72.029cd/
ski karma sandhy(1) tmna tatprabhnuga /AP_72.030ab/
caturth jnina sandhy nithdau vibhvyate //AP_72.030cd/
hdbindubrahmarandhreu arp tu pare sthit /AP_72.031ab/
ivabodhapar y tu s sandhy maramocyate //AP_72.031cd/
paitrya mle pradeiny kanihy prajpate /AP_72.032ab/
brhmyamaguhamlastha trtha daiva kargrata //AP_72.032cd/
savyapitale vahnestrtha somasya vmata /AP_72.033ab/
tu samagreu agulparvasandhiu //AP_72.033cd/
tata ivtmakair mantrai ktv trtha ivtmaka /AP_72.034ab/
mrjana sahitmantraistattoyena samcaret //AP_72.034cd/
vmapipatattoyayojana savyapin /AP_72.035ab/
uttamge kramnmantrair mrjana samudhta //AP_72.035cd/
ntv tadupansgra dakapipuasthita /AP_72.036ab/
bodharpa sita toya vmamkya stambhayet(2) //AP_72.036cd/
tatppa kajjalbhsampigayricya muin /AP_72.037ab/
kipedvajrailyntu tadbhavedaghamaraa //AP_72.037cd/
svhntaivamantrea kuapupkatnvita /AP_72.038ab/
ivyrghyjalindatv gyatr aktito japet //AP_72.038cd/
:n
1 dkiya karma sandhy iti kha, cihnitapustakapha
2 kumbhayediti kha, a, cihnitapustakapha
:p 207
tarpaa sampravakymi devatrthena mantrakt /AP_72.039ab/
tarpayeddhau ivyeti svhnyn svhay yutn //AP_72.039cd/
hr hdyya hr irase hr ikhyai hrai kavacya /AP_72.040ab/
astryau devagan hddityebhya eva ca //AP_72.040cd/
h vasubhyo 'tha rudrebhyo vivebhya caiva marudbhya /AP_72.041ab/
bhgubhyo hmagirobhya n kahopavtyatha //AP_72.041cd/
atreye 'tha vasihya namactha pulastaye(1) /AP_72.042ab/
ktave bhradvajya vivmitrya vai nama //AP_72.042cd/
pracetase manuy ca sanakya vaa tath /AP_72.043ab/
h sanandya vaa santanya vai vaa //AP_72.043cd/
sanatkumrya vaa kapilya tath vaa /AP_72.044ab/
pacaikhya dyubhave salagnakaramlata //AP_72.044cd/
sarvebhyo bhtebhyo vaua bhtn devapitnatha /AP_72.045ab/
dakaskandhopavt ca kuamlgratastilai //AP_72.045cd/
kavyablnalytha somya ca yamya ca /AP_72.046ab/
aryame cgnisomya varhiadbhya svadhyutn //AP_72.046cd/
jyapya ca somya vieasuravat pitn /AP_72.047ab/
o h nya pitre svadh dadyt pitmahe(2) //AP_72.047cd/
ntaprapitmahya tathpretapits tath /AP_72.048ab/
pitbhya pitmahebhya svadhtha prapitmahe //AP_72.048cd/
vddhaprapitmahebhyo mtbhya ca svadh tath /AP_72.049ab/
h mtmahebhya svadh h pramtmahebhya ca //AP_72.049cd/
vddhapramtmahebhya sarvebhya pitbhyas tath /AP_72.050ab/
:n
1 marcaye pulastyyeti a, cihnitapustakapha
2 h nya pitre ca sadjyya pitmahyeti kha, cihnitapustakapha
:p 208
sarbhebhya svadh jtibhya sarvcryebhya eva ca /AP_72.050cd/
di dikpatisiddhn mt graharakas //AP_72.050ef/
:e ity dimahpure gneye snndividhirnma dvisaptatitamo 'dhyya ||
% Chapter {73}
: atha trisaptatitamo 'dhyya
sryapjvidhi
vara uvca
vakye sryrcana skanda karganysaprvaka /AP_73.001ab/
aha tejomaya srya iti dhytvrghyamarcayet //AP_73.001cd/
prayedraktavarena lalkavindun /AP_73.002ab/
ta sapjya raveragai ktv rakvaguhana //AP_73.002cd/
samprokya tajjalair dravya prvsyo bhnumarcayet /AP_73.003ab/
o a hdvjdi(1) sarvatra pjana daipigalau //AP_73.003cd/
dvri dake vmaprve ne a gaya ca /AP_73.004ab/
agnau guru phamadhye prabhta csana yajet //AP_73.004cd/
agnydau vimala sramrdhya parama sukha /AP_73.005ab/
sitaraktaptanlavarn sihanibhn yajet //AP_73.005cd/
padmamadhye r ca dpt r skm ra jay kramt(2) /AP_73.006ab/
r bhadr re vibht ca vimal raimamoghay //AP_73.006cd/
ro rau vidyut akti prvdy sarvatomukh /AP_73.007ab/
:n
1 o h hdvjdti kha, cihnitapustakapha
2 ru jay kramditi kha, cihnitapustakapha
:p 209
ra madhye arksana syt sryamrti aakara //AP_73.007cd/
o ha kha kholkayeti yajedvhya bhskara /AP_73.008ab/
lalkamajaly dhytv rakta nyasedravi //AP_73.008cd/
hr hr sa(1) sryya namo mudrayvhandika /AP_73.009ab/
vidhya prtaye vimbamudr gandhdika dadet //AP_73.009cd/
padmamudr bilvamudr pradarygnau hdrita /AP_73.010ab/
o hdayya nama arkya irase tath //AP_73.010cd/
bhrbhuva sva sureya ikhyai(2) nairte yajet /AP_73.011ab/
hu kavacya(3) vyavye h netryeti(4) madhyata //AP_73.011cd/
va astryeti prvdau tato mudr pradarayet /AP_73.012ab/
dhenumudr hddn govi ca netrayo //AP_73.012cd/
astrasya trsan yojy graha ca namaskriy /AP_73.013ab/
so soma bu budha vca jva bha bhrgava yajet //AP_73.013cd/
dale prvdike 'gnydau a bhauma a anai cara /AP_73.014ab/
ra rhu ke ketave ca gandhdyai ca khakholkay //AP_73.014cd/
mla japtvrghyaptrmbu datv sryya sastuti /AP_73.015ab/
natv parmukhacrka(5) kamasveti tato vadet //AP_73.015cd/
arun phaantena samhatyusahti(6) /AP_73.016ab/
:n
1 hr hra hrai sa iti gha, cihnitapustakapha
2 sureya jvliniikhyai iti kha, cihnitapustakapha
3 kr kavacya iti kha, a, cihnitapustakadvayapha
4 hr netryetti kha, cihnitapustakapha / bh netryeti ga,
cihnitapustakapha
5 parmukhacrghyamiti kha, ga, cihnitapustakapha
6 avnun phaantena samhtynusahatimiti kha, cihnitapustakadvayapha /
avun phaantena samahatyrtha sahatimiti ga, cihnitapustakapha
:p 210
htpadme ivasryetisahriyopasaskti(1) //AP_73.016cd/
yojayetteja caya ravinirmlyamarpayet /AP_73.017ab/
abhyarcyaie(2) japddhynddhomtsarva raverbhavet //AP_73.017cd/
:e ity dimahpure gneye sryapj nma trisaptatitamo 'dhyya ||
% Chapter {74}
: atha catusaptatitamo 'dhyya
ivapjkathana
vara uvca
ivapj pravakymi camya praavrghyavn /AP_74.001ab/
dvramastrmbun prokya homdidvrapnyajet //AP_74.001cd/
gaa sarasvat lakmmrdhvodumbarake yajet /AP_74.002ab/
nandigage dakie 'tha sthite(3) vmagate yajet //AP_74.002cd/
mahkla ca yamun divyadiniptita /AP_74.003ab/
utsrya divyn vighn ca pupkepntarikagn //AP_74.003cd/
dakapritribhirghtaibhmihnygamandira /AP_74.004ab/
dehal laghayedvmakhmritya vai viet //AP_74.004cd/
praviya dakapdena vinyasystramudumbare /AP_74.005ab/
o h vstvadhipataye brahmae madhyato yajet //AP_74.005cd/
:n
1 sahriyopasahatamiti kha, cihnitapustakapha / sahriopasahtamiti
ga, a, cihnitapustakadvayapha
2 abhyarcya ceti a, cihnitapustakapha
3 dakakhsthite iti gha, a, cihnitapustakadvayapha
:p 211
nirkadibhi astrai uddhndya gaukn(1) /AP_74.006ab/
labdhnuja ivnmaun gagdikamanuvrajet //AP_74.006cd/
pavitrga prajaptena vastraptena vri /AP_74.007ab/
prayedambudhau tstn gayatry hdayena v //AP_74.007cd/
gandhakkata(2) pupdisarvadravyasamuccaya /AP_74.008ab/
sannidhktya pjrtha bhtauddhdi krayet //AP_74.008cd/
devadake tato nyasya saumysya ca arrata(3) /AP_74.009ab/
sahramudraydya mrdhni mantrea(4) dhrayet //AP_74.009cd/
bhogyakarmopabhogrtha pikacchapikkhyay /AP_74.010ab/
hdambuje nijtmna dvdantapade 'thav //AP_74.010cd/
odhayet pacabhtni sacintya uirantanau(5) /AP_74.011ab/
caraguhayoryugmn uirntarvahi smaret //AP_74.011cd/
akti hdvypin pacddhkre(6) pvakaprabhe /AP_74.012ab/
randhramadhyasthite(7) ktv prarodha hi cintaka //AP_74.012cd/
niveayedrecaknte(8) phaantentha tena ca /AP_74.013ab/
htkahatlubhrmadhyabrahmarandhre vibhidya ca //AP_74.013cd/
:n
1 gandhakn iti a, cihnitapustakapha / luukniti kha, cihnitapustakapha
2 guukkateti a, cihnitapustakapha / gakkateti gha,
cihnitapustakapha
3 saumysya svaarrata iti gha, cihnitapustakapha
4 mrtimantreeti ga, gha, a, cihinitapustakatrayapha
5 svairastanau iti a, cihnitapustakapha
6 pacdokre iti a, cihnitapustakapha
7 candramadhyasthite iti kha, cihnitapustakapha cakramadhyasthite iti a,
cihnitapustakapha
8 nivodhayedrecaknte iti kha, cihnitapustakapha
:p 212
granthnnirbhidya hkra mrdhni vinyasya jvana /AP_74.014ab/
sampua hdayentha prakhitacetana //AP_74.014cd/
h ikhopari vinyasya uddha vindvtmaka(1) smaret /AP_74.015ab/
ktvtha kumbhaka ambhau ekodghtena yojayet //AP_74.015cd/
recakena vjavtty ive lno 'tha odhayet /AP_74.016ab/
pratiloma svadehe tu(2) vindvanta tatra vinduka //AP_74.016cd/
layanntv mahvtau jalavahn paraspara /AP_74.017ab/
dvau dvau sdhyau tathkamavirodhena tacchu //AP_74.017cd/
prthiva maala pta kahina vajralchita /AP_74.018ab/
haumitytmyavjena(3) tannivttikalmaya //AP_74.018cd/
paddrabhya mrdhna vicintya caturasraka /AP_74.019ab/
udghtapacakenaiva vyubhta vicintayet //AP_74.019cd/
ardhacandra drava saumya ubhrasambhojalchita(4) /AP_74.020ab/
hrmityanena vjena pratihrpat gata //AP_74.020cd/
sayukta rmamantrea(5) puruntamakraa /AP_74.021ab/
arghyacaturbhirudghtair vahnibhta viodhayet //AP_74.021cd/
gneya maala tryastra rakta svastikalchita /AP_74.022ab/
hmityanena vjena vidyrpa vibhvayet //AP_74.022cd/
ghorutribhirudghtair jalabhta viodhayet /AP_74.023ab/
:n
1 vivtmakamiti kha, cihnitapustakapha
2 svahetau tu iti kha, cihnitapustakapha
3 haumityunnya vjeneti kha, cihnitapustakapha / haumitygneyavjeneti gha,
cihnitapustakapha
4 ardhacandra tata saumye iva prvea yojayediti a, cihnitapustakapha
5 vma mantreeti gha, cihnitapustakapha / v samantreeti kha,
cihnitapustakapha
:p 213
aasra maala vyorvindubhi abhirakita //AP_74.023cd/
ka hremiti vjena jta ntikalmaya /AP_74.024ab/
sacityodghtayugmena pthvbhta viodhayet //AP_74.024cd/
nabhovindumaya vtta vinduaktivibhita /AP_74.025ab/
vyomkra suvttaca uddhasphaikanirmala //AP_74.025cd/
haukrea phaantena ntyattakalmaya /AP_74.026ab/
dhytvaikodghtayogena suviuddha vibhvayet //AP_74.026cd/
pyyayettata sarva mlenmtavari(1) /AP_74.027ab/
dhrkhymanantaca dharmajndipakaja //AP_74.027cd/
hdsanamida(2) dhytv mrtimvhayettata /AP_74.028ab/
sy ivamaya tasymtmna dvdantata //AP_74.028cd/
atha t aktimantrea vauaantena sarvata /AP_74.029ab/
divymtena samplvya kurvta sakalkta //AP_74.029cd/
hdaydikarnteu(3) kanihdyagulu ca /AP_74.030ab/
hddimantravinysa sakalkaraa mata //AP_74.030cd/
astrea rakya prkra tanmantretha tadvahi /AP_74.031ab/
aktijlamadhacordhva mahmudr pradarayet //AP_74.031cd/
padamastaka yvad bhvapupai(4) iva hdi /AP_74.032ab/
padme yajet prakea kmtasadghtai //AP_74.032cd/
ivamantrair nbhikue tarpayeta ivnala /AP_74.033ab/
:n
1 mlenmtasecanditi a, cihnitapustakapha
2 hdysanamidamiti a, cihnitapustakapha
3 hdaydiaagena iti a, cihnitapustakapha
4 tvat pupair iti a, cihnitapustakapha
:p 214
lale vindurpaca cintayecchubhavigraha(1) //AP_74.033cd/
eka svardiptr ptramastrmbuodhita /AP_74.034ab/
vinduprastapyarpatoykatdin //AP_74.034cd/
hdprya aagena pjayitvbhimantrayet /AP_74.035ab/
sarakya heti mantrea kavacena viguhayet //AP_74.035cd/
racayitvrghyamaga secayeddhenumudray(2) /AP_74.036ab/
abhiicedathtmna mrdhni tattoyavindun //AP_74.036cd/
tatrastha ygasambhra prokayedastravri /AP_74.037ab/
abhimantrya hd piaistanutrena veayet //AP_74.037cd/
darayitvmt mudr pupa datv nijsane /AP_74.038ab/
vidhya tilaka mrdhni pupa mlena yojayet //AP_74.038cd/
snne devrcane home bhojane ygayogayo /AP_74.039ab/
vayake jape dhra sad vcayamo bhavet //AP_74.039cd/
ndntoccranmantra odhayitv susaskta /AP_74.040ab/
pjane 'bhyarcya gyatry smnyrghyamupharet //AP_74.040cd/
brahmapacakamvartya mlyamdya ligata /AP_74.041ab/
ainyndii caya hdayena nivedayet //AP_74.041cd/
praklya pidiklige astratoye tato hd /AP_74.042ab/
arghyaptrmbun sicediti ligaviodhana //AP_74.042cd/
tamadravyamantraligauddhau sarvn surnyajet /AP_74.043ab/
vyavye gaapataye h gurubhyo 'rcayecchive //AP_74.043cd/
:n
1 cintayet saparigrahamiti a, cihnitapustakapha
2 rocayeddhenumudrayeti kha, cihnitapustakapha
:p 215
dhraaktimakuranibh krmailsthit /AP_74.044ab/
yajed brahmailrha ivasynantamsana //AP_74.044cd/
vicitrakeaprakhynamanyonya padarina /AP_74.045ab/
ktatretdirpea ivasysanapduk //AP_74.045cd/
dharma jnaca vairgyamaivaryacgnidimukhn /AP_74.046ab/
krprakukumasvarakajjalbhn yajet kramt //AP_74.046cd/
padmaca karikmadhye prvdau madhyato nava /AP_74.047ab/
varadbhayahast ca aktayo dhtacmar //AP_74.047cd/
vm jyeh ca raudr ca kl kalavikri /AP_74.048ab/
balavikara pjy balapramathan kramt //AP_74.048cd/
h sarvabhtadaman keargre manonman /AP_74.049ab/
kittydi uddhavidyntu tattvavypakamsana //AP_74.049cd/
nyaset sihsane deva ukla pacamukha vibhu /AP_74.050ab/
daabhu ca khaendu dadhnandakiai karai //AP_74.050cd/
aktyilakhavgavarada vmakai karai /AP_74.051ab/
amaru vjapuraca nlbja strakotpala //AP_74.051cd/
dvtriallakaopet aiv mrtintu madhyata /AP_74.052ab/
h ha h ivamrtaye svapraka iva smaran //AP_74.052cd/
brahmdikraatygnmantra ntv ivspada /AP_74.053ab/
tato laltamadhyastha sphurattrpatiprabha //AP_74.053cd/
aagena samkra vindurpa para iva /AP_74.054ab/
pupjaligata dhytv lakmmrtau niveayet //AP_74.054cd/
o h hau ivya nama vhany hdd tata /AP_74.055ab/
vhya sthpya sthpany sannidhyntika iva //AP_74.055cd/
nirodhayennihuray klaknty phaantata /AP_74.056ab/
:p 216
vighnnutsrya vihytha(1) ligamudr namaskti //AP_74.056cd/
hdvaguhayet pacdvha sammukh tata /AP_74.057ab/
niveana sthpana sytsannidhna tavsmi bho //AP_74.057cd/
karmakaparyanta sannedheyoparikaya /AP_74.058ab/
svabhakte ca(2) prakoyastadbhavedavaguhana //AP_74.058cd/
sakalkaraa ktv mantrai abhirathaikat /AP_74.059ab/
agnmagin srdha vidadhydamtkta //AP_74.059cd/
cicchaktihdaya ambho iva aivaryamaadh(3) /AP_74.060ab/
ikhvaitva cbhedya teja kavacamaivara //AP_74.060cd/
pratpo dusahacstramantarypahraka /AP_74.061ab/
nama svadh ca svh ca vaua ceti yathkrama //AP_74.061cd/
htpurasaramuccrya pdydni nivedayet /AP_74.062ab/
pdya pdmbujadvandve vaktrevcamanyaka //AP_74.062cd/
arghya irasi devasya drvpupkatni ca /AP_74.063ab/
eva sasktya saskrair daabhi paramevara //AP_74.063cd/
yajet pacopacrea vidhin kusumdibhi /AP_74.064ab/
abhyukyoddhartya nirmbhajya rjiklavadibhi //AP_74.064cd/
arghyodavindupupdyair gakai(4) snpayecchanai /AP_74.065ab/
payodadhightakaudraarkardyair anukramt //AP_74.065cd/
dimantritardravyair arcya te(5) viparyaya /AP_74.066ab/
:n
1 choytha iti kha, cihnitapustakapha
2 abhuktejy iti ga, cihnitapustakapha
3 ivamaivaryamaadh iti ga, gha, cihnitapustakadvayapha
4 gandhakair iti kha, cihnitapustakapha
5 ity dimantritair bhakyai caimiti kha, cihnitapustakapha
:p 217
toyadhpntarai sarvair mlena snapayecchiva //AP_74.066cd/
virkya yavacrena yathea talair jalai /AP_74.067ab/
svaakty gandhatoyena sasnpya ucivsas //AP_74.067cd/
nirmrjyrghya pradadycca nopari bhrmayet kara /AP_74.068ab/
na nyamastaka liga pupai kuryttato dadet //AP_74.068cd/
candandyai samlabhya pupai prrcya ivun(1) /AP_74.069ab/
dhpabhjanamastrea prokybhyarcya ivun(2) //AP_74.069cd/
astrea pjit gha cdya guggula dadet /AP_74.070ab/
dadydcamana pact svadhnta hdayun(3) //AP_74.070cd/
rtrika samuttrya tathaivcmayet puna /AP_74.071ab/
praamydya devj bhoggni prapjayet //AP_74.071cd/
hdagnau candrabha caie iva cmkaraprabha /AP_74.072ab/
ikh raktca nairtye ka varma ca vyave //AP_74.072cd/
caturvaktra caturbhu(4) dalasthn(5) pjayedimn /AP_74.073ab/
darkarlamapyastra prvdau vajrasannibha //AP_74.073cd/
mle hau ivya nama o h h h ho ira ca /AP_74.074ab/
h ikhyai hai varma hacstra parivrayutya ca //AP_74.074cd/
ivya dadyt pdyaca cmacrghyameva ca /AP_74.075ab/
gandha pupa dhpadpa naivedycamanyaka //AP_74.075cd/
karodvartanatmbla mukhavsaca darpaa /AP_74.076ab/
:n
1 ivtmaneti kha, cihnitapustakapha
2 ivtmaneti kha, cihnitapustakapha
3 hdaytmaneti kha, cihnitapustakapha
3 caturvaktr caturbhn iti gha, a, cihnitapustakadvayapha
5 dalgre iti a, cihnitapustakapha
:p 218
irasyropya devasya drvkatapavitraka //AP_74.076cd/
mlamaaata japtv hdayenbhimantrita /AP_74.077ab/
carmaveita khaga rakita kuapupakai //AP_74.077cd/
akatair mudry yukta ivamudbhavasajay /AP_74.078ab/
guhytiguhyaguptyartha(1) ghsmatkta japa //AP_74.078cd/
siddhirbhavatu me yena(2) tvatprasdttvayi sthite /AP_74.079ab/
bhog loka pahitvdya(3) dakahastena ambhave //AP_74.079cd/
mlunrghyatoyena varahaste(4) nivedayet /AP_74.080ab/
yatkicit kurmahe deva sad suktaduskta //AP_74.080cd/
tanme ivapadasthasya h ka kepaya akara /AP_74.081ab/
ivo dt ivo bhokt iva sarvamida jagat //AP_74.081cd/
ivo jayati sarvatra ya iva sohameva ca /AP_74.082ab/
lokadvayamadhtyaiva japa devya crpayet //AP_74.082cd/
ivgn(5) daaca datvrghya stutimcaret /AP_74.083ab/
pradakiktya nameccgacamrtaye(6) /AP_74.083cd/
natv dhyndibhi caiva yajeccitre 'naldiu //AP_74.083ef/
:e ity dimahpure gneye ivapj nma catusaptatitamo 'dhyya ||
:n
1 guhytiguhyagopt tvamiti ga, a, cihnitapustakapha
2 siddhirbhavatu me deveti kha, ga, cihnitapustakapha
3 pahitvmumiti kha, cihnitapustakapha
4 harahaste iti ga, cihnitapustakapha
5 ivajnmiti kha, cihnitapustakapha
6 namedatgamrtaye iti a, cihnitapustakapha
:p 219
% Chapter {75}
: atha pacasaptatitamo 'dhyya
agnisthpandividhi
vara uvca
arghaptrakaro yydagnygra susavta /AP_75.001ab/
ygopakaraa sarva divyady ca kalpayet(1) //AP_75.001cd/
udamukha kuamket praokaa tana kuai /AP_75.002ab/
vidadhydastramantrea varmabhyukaa mata //AP_75.002cd/
khagena khtamuddhra praa samatmapi /AP_75.003ab/
kurvta varma seka kuanantu artman(2) //AP_75.003cd/
sammrjana samlepa kalrpaprakalpana /AP_75.004ab/
tristrparidhna ca varmabhyarcana sad //AP_75.004cd/
rekhtrayamudak kurydek prvnanmadha /AP_75.005ab/
kuena ca ivstrea yadv ts viparyaya //AP_75.005cd/
vajrkaraamantrea hd darbhai catupatha /AP_75.006ab/
akaptrantatanutrea vinyasedviara hd //AP_75.006cd/
hd vgvar tatra mvhya pjayet /AP_75.007ab/
vahni sadraynta uddhaptroparisthita //AP_75.007cd/
kravyda parityajya vkadiviodhita /AP_75.008ab/
audarya caindava bhauta ekktynalatraya //AP_75.008cd/
o h vahnicaitanyya vahnivjena vinyaset /AP_75.009ab/
sahitmantrita vahni dhenumudrmtkta //AP_75.009cd/
rakita hetimantrea kavacenvaguhita /AP_75.010ab/
pjitantri paribhrmya kuasyordhva pradakia //AP_75.010cd/
:n
1 divyady vilpkayediti gha, a, cihnitapustakadvayapha
2 aruneti a, cihnitapustakapha
:p 220
ivavjamiti dhytv vggarbhagocare /AP_75.011ab/
vgvarea devena kipyamna vibhvayet //AP_75.011cd/
bhmihajnukko mantr hdtmasammukha kipet /AP_75.012ab/
tato 'ntasthitavjasya(1) nbhidee samhana //AP_75.012cd/
sambhti paridhnasya aucamcamana hd /AP_75.013ab/
garbhgne pjana ktv tadrakrtha arun(2) //AP_75.013cd/
badhnydgarbhaja devy kakakaa pipallave /AP_75.014ab/
garbhdhnya sampjya sadyojtena pvaka //AP_75.014cd/
tato hdayamantrea juhuydhutitraya /AP_75.015ab/
pusavanya vmena ttye ysi pjayet //AP_75.015cd/
hutitritaya dadycchirasmbukanvita /AP_75.016ab/
smantonnayana ahe msi sampjya rpi //AP_75.016cd/
juhuydhutstisra ikhay ikhayaiva tu /AP_75.017ab/
vaktrgakalpan kurydvaktrodghananikt //AP_75.017cd/
jtakarmankarmabhy daame msi prvavat /AP_75.018ab/
vahni sandhukya darbhdyai(3) snna garbhamalpaha //AP_75.018cd/
suvarabandhana devy kta dhytv hdrcayet /AP_75.019ab/
sadyastakanya prokayedastravri //AP_75.019cd/
kumbhantu(4) vahirastrea tayedvarmaokayet /AP_75.020ab/
astreottaraprvgrnmekhalsu vahi kun //AP_75.020cd/
:n
1 tatontasthitadevasya iti kha, cihnitapustakapha
2 artman iti kha, cihnitapustakapha
3 gandhdyair iti kha, cihnitapustakapha
4 kuantu iti kha, a, cihnitapustakadvayapha
:p 221
sthpya(1) sthpayetteu hd paridhivistara /AP_75.021ab/
vaktmastramantrea tato nlpannuttaye //AP_75.021cd/
samidhi paca hotavy prnte mle ghtaplut /AP_75.022ab/
brahma akara viumanantaca hdrcayet //AP_75.022cd/
drvkatai ca paryanta paridhisthnanukramt /AP_75.023ab/
indrdnaparyantntnviarasthnanukramt //AP_75.023cd/
agnerabhimukhbhtn nijadiku hdrcayet /AP_75.024ab/
nivrya vighnasaghta vlaka playiyatha //AP_75.024cd/
aivmjbhimnte rvayettadanantara /AP_75.025ab/
ghtv sruksruvvrdhvavadandhomukhai kramt //AP_75.025cd/
pratpygnau tridh darbhamlamadhygrakai spet /AP_75.026ab/
kuaspapradee tu tmavidyivtmaka //AP_75.026cd/
kramttattvatraya nyasya h h h sa(2) ravai kramt /AP_75.027ab/
sruvi akti sruve ambhu vinyasya hdayun //AP_75.027cd/
tristrveitagrvo pjitau kusumdibhi /AP_75.028ab/
kunmuparittau sthpayitv svadakie //AP_75.028cd/
gavyamjya samdya vkadiviodhita /AP_75.029ab/
svak brahmamay mrti sacintydya tadghta //AP_75.029cd/
kuasyordhva hdvartya bhrmayitvgnigocare /AP_75.030ab/
punarviumay dhytv ghtamnagocare //AP_75.030cd/
dhtvdya kugrea svhnta irasun(2) /AP_75.031ab/
:n
1 stryeti gha, a, cihnitapustadvayapha
2 h hr hra samiti kha, cihnitapustakapha / h h kr samiti a,
cihnitapustakapha
3 irastman iti kha, cihnitapustakapha
:p 222
juhuydviave vindu rudrarpamanantara //AP_75.031cd/
bhvayannijamtmna nbhau dhtvplavettata /AP_75.032ab/
prdeamtradarbhbhymagunmikgrakai //AP_75.032cd/
dhtbhy sammukha vahnerastreplavamcaret /AP_75.033ab/
hdtmasammukha tadvat kuryt samplavanantata //AP_75.033cd/
hdlabdhadagdhadarbha astrakept pavitayet /AP_75.034ab/
dptenparadarbhea nivhynena dpayet //AP_75.034cd/
astramantrea nirdagdha vahnau darbha puna kipet /AP_75.035ab/
kiptv ghte ktagranthikua prdeasammita //AP_75.035cd/
pakadvayamidn traya cjye vibhvayet /AP_75.036ab/
krmdbhgatraydjya sruvedya homayet //AP_75.036cd/
svetyagnau h ghte(1) bhga eamjya kipet kramt /AP_75.037ab/
o h agnaye svh / o h somya svh / o h agnombhy svh
udghanya netr agnernetratraye mukhe //AP_75.037cd/
sruvea ghtaprena caturthmhuti yajet /AP_75.038ab/
o h agnaye sviakte svh
abhimantrya aagena bodhayeddhenumudray //AP_75.038cd/
avaguhya tanutrea rakedjya arun(2) /AP_75.039ab/
hdjyavinduvikept kurydabhyukya odhana //AP_75.039cd/
vaktrbhighrasandhn vaktraikkaraa tath /AP_75.040ab/
o h sadyojtya svh / o h vmadevya svh / o h
:n
1 svhetyagnau ghte iti a, cihnitapustakapha
2 artmaneti a, cihnitapustakapha
:p 223
aghorya svh / o tatpuruya svh / o h nya svh
ityekaikaghthuty kurydvaktrbhighraka //AP_75.040cd/
au h sadyojtavmadevbhy svh / o h vmadevghorbhy svh / o h
aghoratatpurubhy svh / o h tatpuruenbhy svh
itivaktrnusandhna mantrair ebhi kramccaret /AP_75.041ab/
agrito gatay vyu nirtdiivntay //AP_75.041cd/
vaktrmekat kuryt sruvea ghtaghray /AP_75.042ab/
o h sadyojtavmadevghoratatpuruenebhya svh //AP_75.042cd/
itavaktre vaktrmantarbhvastadkti //AP_75.042ef/
ena vahnimabhyarcya datvstrehutitraya /AP_75.043ab/
kuryt sarvtman nma ivgnistva hutana //AP_75.043cd/
hdrcitau visgnau pitarau vidhipra /AP_75.044ab/
mlena vauaantena dadyt pr yathvidhi //AP_75.044cd/
tato hdambuje sga sasena bhsura para(1) /AP_75.045ab/
yajet prvavadvhya prrthyjntarpayecchiva //AP_75.045cd/
yggniivayo ktv nsandhnamtman /AP_75.046ab/
akty mlun homa kurydagair daata //AP_75.046cd/
ghtasya kriko homa krasya madhunas tath /AP_75.047ab/
aktimtrhutirdadhna prasti pyasyatu //AP_75.047cd/
yathvat sarvabhak ljn muisammita /AP_75.048ab/
khaatrayantu mln kaln svapramata //AP_75.048cd/
:n
1 sasena bhskara paramiti kha, cihnitapustakapha / sana bhskara
paramiti ga, cihnitapustakapha / ana bhsra paramiti a
cihnitapustakapha / sana tryakara paramiti gha, cihnitapustakapha
:p 224
grsrdhamtramannn skmi paca homayet /AP_75.049ab/
ikorparvika mna latnmaguladvaya //AP_75.049cd/
pupa patra svamnena samidh tu dagula /AP_75.050ab/
candracandanakmrakastryakakardamn //AP_75.050cd/
kalyasammitnenn guggula vadarsthivat /AP_75.051ab/
kandnmaama bhga juhuydvidhivat para //AP_75.051cd/
homa nirvartayedeva brahmavjapadaistata /AP_75.052ab/
ghtena sruci pry nidhydhomukha sruva //AP_75.052cd/
srugagre pupamropya pacdvmena pin /AP_75.053ab/
puna savyena tau dhtv akhasannibhamudray //AP_75.053cd/
samudgato ardhakya ca samapda samitthita /AP_75.054ab/
nbhau tanmlamdhya srugagravyagralocana //AP_75.054cd/
brahmdikratygdvinistya suumay(1) /AP_75.055ab/
vmastanntamnya tayormlamatandrita //AP_75.055cd/
mlamantramavispaa vauaanta samuccaret /AP_75.056ab/
tadagnau juhuydjya yavasammitadhray //AP_75.056cd/
cma candana datv tmblaprabhtnapi /AP_75.057ab/
bhakty tadbhtimvandya vidadhytpraati par //AP_75.057cd/
tato vahni samabhyarcya paantstrea savarn /AP_75.058ab/
sahramudrayhtya kamasvetyabhidhya ca //AP_75.058cd/
bhsurn(2) paridhst ca prakea hdun(3) /AP_75.059ab/
:n
1 vinistya svapay iti kha, cihnitapustakapha / vinistya svapuay
iti ga, cihnitapustakapha
2 bhsvarniti kha, ga, gha, a, cihnitapustakapha
3 hdtmaneti kha, ga, cihnitapustakapha
:p 225
raddhay paraytmye sthpayeta hdambuje //AP_75.059cd/
sarvapkgramdya ktv maalakadvaya(1) /AP_75.060ab/
antarvahirbali dadydgneyy kuasannidhau //AP_75.060cd/
o h rudrebhya svh prve mtbhyo dakie tath /AP_75.061ab/
vrue h gaebhya ca svh tebhyastvaya bali //AP_75.061cd/
uttare hca yakebhya ne h grahebhya u(2) /AP_75.062ab/
agnau hmasurebhya ca rakobhyo nairte bali //AP_75.062cd/
vyavye hca ngebhyo nakatrebhya ca madhyata /AP_75.063ab/
h ribhya(3) svh vahnau vivebhyo nairte yath //AP_75.063cd/
vruy(4) ketraplya antarbalirudhta /AP_75.064ab/
dvitye maale vhye indyygniyamya ca //AP_75.064cd/
nairtya jaleya vyave dhanarakie /AP_75.065ab/
nya ca prvdau hne brahmae nama //AP_75.065cd/
nairte viave svh vyasdervahirbali /AP_75.066ab/
balidvayagatnmantrn sahramudray.atmani //AP_75.066cd/
:e ity dimahpure gneye agnikrya nma pacasaptatitamo 'dhyya ||
:n
1 ktv ca maaladvayamiti kha, cihnitapustakapha
2 gaebhya u iti ga, cihnitapustakapha
3 h pibhya iti a, cihnitapustakapha
4 vyavymiti ga, cihnitapustakapha / nairta iti a, cihnitapustakapha
:p 226
% Chapter {76}
: atha asaptatitamo 'dhyya
cadapjkathana
vara uvca
tata ivntikagatv pjhomdika mama /AP_76.001ab/
gha bhagavan puyaphalamityabhidhya ca //AP_76.001cd/
arghyodakena devya mudrayodbhavasajay /AP_76.002ab/
hdvjaprvamlena sthiracitto nivedayet //AP_76.002cd/
tata prvavadabhyarcya stutv stotrai praamya ca /AP_76.003ab/
arghya parmukha datv kamasvetyabhidhya ca //AP_76.003cd/
nrcamudraystrea phaantentmasacaya /AP_76.004ab/
sahtya divyay liga mrtimantrea yojayet //AP_76.004cd/
sthaile tvarcite deve mantrasaghtamtmani /AP_76.005ab/
niyojya vidhinoktena vidadhyccaapjana //AP_76.005cd/
o caenya namo madhyata caamrtaye /AP_76.006ab/
o dhlicaevarya(1) h pha(2) svh tamhayet //AP_76.006cd/
caahdayya h pha o caairase tath(3) /AP_76.007ab/
o caaikhyai h pha cayu(4) kavacya ca //AP_76.007cd/
caastrya tath h pha caa rudrgnija smaret /AP_76.008ab/
laakadhara ka skastrakaalu //AP_76.008cd/
akkare 'rdhacandre(5) v caturvaktra prapjayet /AP_76.009ab/
:n
1 o balicaevarya iti ga, cihnitapustakapha
2 kr phaiti a, cihnitapustakapha
3 h caairase svheti ga, cihnitapustakapha
4 h pha cadata iti ga, gha, cihnitapustakadvayapha
5 akrerdhacandre iti kha, cihnitapustakapha
:p 227
yathakti japa kurydagnntu daata //AP_76.009cd/
gobhhirayavastrdimaihemdibhaa /AP_76.010ab/
vihya esanirmlya caeya nivedayet //AP_76.010cd/
lehyacoydyanuvara tmbla sragvilepana /AP_76.011ab/
nirmlya bhojana tubhya pradattantu ivjay //AP_76.011cd/
sarvametat kriyka may caa tavjay /AP_76.012ab/
nyndhika kta moht paripra sadstu me //AP_76.012cd/
iti vijpya devea datvrghya tasya sasmaran /AP_76.013ab/
sahramrtimantrea anai sahramudray //AP_76.013cd/
praknvitamlena mantrntmani yojayet /AP_76.014ab/
nirmlypanayasthna limpedgomayavri /AP_76.014cd/
prokyrghydi visjytha cnto 'nyatsamcaret //AP_76.014ef/
:e ity dimahpure gneye caapjkathana nma asaptatitamo 'dhyya ||
% Chapter {77}
: atha saptasaptatitamo 'dhyya
kapildipjvidhana
vara uvca
kapilpjana vakye ebhirmantrair yajecca g /AP_77.001ab/
o kapile nande nama o kapile bhadrike nama //AP_77.001cd/
o kapile sule nama kapile surabhiprabhe /AP_77.002ab/
o kapile sumanase nama o bhuktimuktiprade nama //AP_77.002cd/
saurabheyi jaganmtardevnmamtaprade /AP_77.003ab/
gha varade grsampsitrthaca dehi me //AP_77.003cd/
:p 228
vanditsi vasihena vivmitrea dhmat /AP_77.004ab/
kapile hara me ppa yanmay dukta kta //AP_77.004cd/
gvo mamgrato nitya gva phata eva ca /AP_77.005ab/
gvo me hdaye cpi gav madhye vasmyaha //AP_77.005cd/
datta ghantu(1) me grsa japtv sy nirmala iva /AP_77.006ab/
prrcya vidypustakni gurupdau namennara //AP_77.006cd/
yajet sntv tu madhyhne aapupikay iva /AP_77.007ab/
phamrtiivgn pj sydaapupik //AP_77.007cd/
madhyhne bhojangre sulipte pkamnayet /AP_77.008ab/
tato mtyujayenaiva vauaantena saptadh //AP_77.008cd/
japtai sadarbhaakhasthai sicetta vrivindubhi /AP_77.009ab/
sarvapkgramuddhtya ivya vinivedayet //AP_77.009cd/
athrdha(2) cullikhome vidhnyopakalpayet(3) /AP_77.010ab/
viodhya vidhin cull tadvahni prakhuti //AP_77.010cd/
hutv nbhyagnin caika tato recakavyun /AP_77.011ab/
vahnivja samdya kdisthnagatikramt(4) //AP_77.011cd/
ivgnistvamiti dhytv cullikgnau niveayet /AP_77.012ab/
o h agnaye namo vai h somya vai nama //AP_77.012cd/
sryya vhaspataye prajn pataye nama /AP_77.013ab/
sarvebhya caiva devebhya sarvavivebhya eva ca //AP_77.013cd/
:n
1 datta gheti ga, gha, cihnitapustakadvayapha
2 anyrdhamiti kha, cihnitapustakapha / antyrdhamiti a,
cihnitapustakapha
3 nidhnyopakalpayediti ca, a, cihnitapustakadvayapha
4 hdi sthnamatikramediti ga, cihnitapustakapha / kdisthnamatikramditi
kha, cihnitapustakapha
:p 229
hmagnaye khiikte prvdvarcayedimn /AP_77.014ab/
svhntmhuti datv kamayitv visarjayet //AP_77.014cd/
cully dakiabhau ca yajeddharmya vai nama /AP_77.015ab/
vmabhvadharmya kjikdikabhake //AP_77.015cd/
rasaparivartamnya varuya jalgnaye(1) /AP_77.016ab/
vighnarjo ghadvre peay subhage nama //AP_77.016cd/
o raudrike namo girike(2) nama caolkhale yajet /AP_77.017ab/
balapriyyyudhya namaste muale yajet //AP_77.017cd/
sammrjany devatokte kmya ayanyake /AP_77.018ab/
madhyastambhe ca skandya datv vstubali tata //AP_77.018cd/
bhujta ptre sauvare padminydidaldike /AP_77.019ab/
crya sdhakaputra samay maunamsthita //AP_77.019cd/
vavatthrkavtvisarjabhalltakstyajet /AP_77.020ab/
apona purdya prdyai praavnvitai //AP_77.020cd/
svhntenhut paca datvdpyodarnala /AP_77.021ab/
nga krmo 'tha kkaro devadatto dhanajaya //AP_77.021cd/
etebhya upavyubhya svhponavri /AP_77.022ab/
bhaktdika nivedyya piveccheodaka nara //AP_77.022cd/
amtopastaraamasi prhutstato dadet /AP_77.023ab/
prya svhpnya samnya tatas tath //AP_77.023cd/
udnya ca vynya bhuktv cullakamcaret /AP_77.024ab/
:n
1 jalaye iti a, cihnitapustakapha
2 o raudrakoigirike iti kha, ga, gha, a, cihnitapustakacatuayapha
:p 230
amtpicnamasti arre 'nndivyava(1) //AP_77.024cd/
:e ity dimahpure gneye vstupjkathana nma saptasaptatitamo 'dhyya ||
% Chapter {78}
: athoasaptatitamo 'dhyya
pavitrrohaakathana
vara uvca
pavitrrohaa vakye kriyrcdiu praa /AP_78.001ab/
nitya tannityamuddia naimittikamathpara //AP_78.001cd/
hdicaturdaymatha rvaabhdrayo /AP_78.002ab/
sitsitsu kartavya caturdayaamu tat //AP_78.002cd/
kurydv krttik yvattithau pratipdike /AP_78.003ab/
vahnibrahmmbikebhsyangaskandrkalin //AP_78.003cd/
durgyamendragovindasmaraambhusudhbhuj(2) /AP_78.004ab/
sauvara rjata tmra ktdiu yathkrama //AP_78.004cd/
kalau krpsaja cpi paapadmdistraka /AP_78.005ab/
praava candram vahnirbrahm ngo guho hari(3) //AP_78.005cd/
sarvea(4) sarvadev syu kramea navatantuu /AP_78.006ab/
aottaraatnyardha tadardha cottamdika //AP_78.006cd/
ektythav straistriatppaayuktay /AP_78.007ab/
:n
1 arronmdavyava iti gha, cihnitapustakapha
2 svadhbhujmiti kha, gha, a, cihnitapustakatrayapha
3 guho raviriti kha, ga, gha, a, cihnitapustakacatuayapha
4 sadea iti kha, ga, gha, a, cihnitapustakapha
:p 231
pacat v kartavya tulyagranthyantarlaka //AP_78.007cd/
dvdagulamnni vysdagulni ca /AP_78.008ab/
ligavistramnni caturagulakni v //AP_78.008cd/
tathaiva piikspara caturtha sarvadaivata /AP_78.009ab/
gagvatraka krya sujtena sudhautaka //AP_78.009cd/
granthi kurycca vmena aghoratha odhayet /AP_78.010ab/
rajayet purueaiva raktacandanakukumai //AP_78.010cd/
kastrrocancandrair haridrgair ikdibhi /AP_78.011ab/
granthayo daa kartavy athav tantusakhyay //AP_78.011cd/
antara v yathobhamekadvicaturagula /AP_78.012ab/
prakti pauru vr caturth tvaparjit //AP_78.012cd/
jayny vijay ah ajit ca sadiv /AP_78.013ab/
manonman sarvamukh granthayo 'bhyadhik ubh //AP_78.013cd/
kry v candravahnyarkapavitra(1) ivavaddhdi /AP_78.014ab/
ekaika nijamrtau v puptake guruke gae(2) //AP_78.014cd/
sydekaika tath dvradikplakaladiu /AP_78.015ab/
hastdinavahastnta lign sytpavitraka //AP_78.015cd/
aviatito yuddha daabhirdaabhi kramt /AP_78.016ab/
dvyagulbhyantarstatra kramdekgulntar //AP_78.016cd/
granthayo mnamapye ligavistrasasmita /AP_78.017ab/
saptamy v trayoday ktanityakriya uci //AP_78.017cd/
bhayet pupavastrdyai syhne ygamandira /AP_78.018ab/
:n
1 caavahnyarkapavitramiti kha, ga, a. cihnitapustakatrayapha
2 pustake gurave gao iti kha, a, cihnitapustakapha
:p 232
ktv naimittik sandhy vieea ca tarpaa //AP_78.018cd/
parighte bhbhge pavitre sryamarcayet(1) /AP_78.019ab/
camya sakalktya praavrghyakaro guru //AP_78.019cd/
dvryastrea samprokya prvdikramato 'rcayet /AP_78.020ab/
h ntikaldvrya tath vidykaltmane //AP_78.020cd/
nivttikaldvrya pratihkhyakaltmane /AP_78.021ab/
tacchkhayo pratidvra dvau dvau dvrdhipau yajet //AP_78.021cd/
nandine mahklya bhgie 'tha gaya ca /AP_78.022ab/
vabhya ca skandya devyai caya ca kramt //AP_78.022cd/
nitya ca dvrapldn praviya dvrapacime /AP_78.023ab/
iv vstu bhtauddhi vierghyakara iva //AP_78.023cd/
prokadya(2) vidhytha yajasambhraknnara /AP_78.024ab/
mantrayeddarbhadrvdyai pupdyai ca hddibhi //AP_78.024cd/
ivahasta vidhyettha(3) svairasyadhiropayet /AP_78.025ab/
ivo 'hamdi sarvajo mama yajapradhnat //AP_78.025cd/
atyartha bhvayeddeva jnakhadgakaro guru /AP_78.026ab/
nairt diamsdya prakipedudagnana //AP_78.026cd/
arghymbu pacagavyaca samastn makhamaape /AP_78.027ab/
catupathntasaskrair vkadyai(4) susasktai //AP_78.027cd/
vikipya vikirstatra kuakrcopasaharet(5) /AP_78.028ab/
:n
1 strite sryamarcayediti kha, ga, gha, a, cihnitapustakacatuayapha
2 prokaacceti ga, cihnitapustakapha
3 vidhyaikamiti a, cihnitapustakapha
4 brhmadyair iti ga, cihnitapustakapha
5 daakrcopasaharediti kha, cihnitapustakapha
:p 233
tnadii(1) vardhanymsanyopakalpayet //AP_78.028cd/
nairte vstugrv dvre lakm prapjayet /AP_78.029ab/
pacimbhimukha kumbha sarvadhnyopari sthita //AP_78.029cd/
praavena vrha sihasth vardhanntata /AP_78.030ab/
kumbhe sga ivandeva vardhanymarcayet(2) //AP_78.030cd/
diku akrdidikpln viubrahmaivdikn(3) /AP_78.031ab/
vardhan samyagdya ghaapnugmin //AP_78.031cd/
ivj rvayenmantr prvdnagocara /AP_78.032ab/
avicchinnapayodhr mlamantramudrayet //AP_78.032cd/
samantd bhrmayeden rakrtha astrarpi /AP_78.033ab/
prva kalaamropya astrrthantasya(4) vmata //AP_78.033cd/
samagrsanake kumbhe yajeddeva sthirsane /AP_78.034ab/
vardhany praavasthymyudhantadanu dvayo //AP_78.034cd/
bhagaligasamyoga vidadhylligamudray /AP_78.035ab/
kumbhe nivedya bodhsi mlamantrajapantath //AP_78.035cd/
taddaena vardhany rak vijpayedapi(5) /AP_78.036ab/
gaea vyave 'bhyarcya hara pacmtdibhi //AP_78.036cd/
snpayet prvavat prrcya(6) kue ca ivapvaka(7) /AP_78.037ab/
:n
1 anadii iti kha, a, cihnitapustakadvayapha
2 vardhany astramarcayediti ga, cihnitapustakapha
3 viubrahmvasnakniti kha, a, cihnitapustakadvayapha
4 astrlambhasyeti ka, ga, cihnitapustakadvayapha
5 rak ca krayet sadeti ga, cihnitapustakapha
6 prvavat snpayet prrcediti ga, cihnitapustakapha / sthpayet
prvavaccgnimiti a, cihnitapustakapha
7 kumbhe v ivamarcayediti ga, cihnitaspustakapha
:p 234
vidhivacca caru ktv sampthutiodhita //AP_78.037cd/
devgrytmavibhedena dary ta vibhajet tridh /AP_78.038ab/
datv bhgau ivgnibhy sarakedbhgamtmani //AP_78.038cd/
area carma deya prvato dantadhvana /AP_78.039ab/
tasmdghoraikhbhy v dakie pacime mda //AP_78.039cd/
sdyojtena ca hd cottare vmankta(1) /AP_78.040ab/
jala(2) vmena iras e gandhnvita jala //AP_78.040cd/
pacagavya paldipuaka vai samantata /AP_78.041ab/
ainy kusuma dadydgneyy dii rocan //AP_78.041cd/
aguru nirty vyavy ca catusama /AP_78.042ab/
homadravyi sarvi sadyojtai kuai saha //AP_78.042cd/
dakastrakaupnabhikptri(3) rpie /AP_78.043ab/
kajjala kukumantaila alk keaodhan //AP_78.043cd/
tmbla darpaa dadyduttare rocanmapi /AP_78.044ab/
sana pduke ptra yogapatapatraka //AP_78.044cd/
ainymamantrea dadydnatuaye /AP_78.045ab/
prvasycaruka sjya dadydgandhdika nave //AP_78.045cd/
prvitri samdya prokitnyarghyavri /AP_78.046ab/
sahitmantraptni ntv pvakasannidhi //AP_78.046cd/
kjindin.acchdya smaran savatsartmaka /AP_78.047ab/
skia sarvaktyn goptra ivamavyaya //AP_78.047cd/
:n
1 sadyojtena ca hd cottare vmanyakamiti kha, cihnitapustakapha /
sadyojtena ca hd cottare dhma niphalamiti ga, cihnitapustakapha
2 phalamiti kha, cihnitapustakapha
3 dakastrakaupnatrthaptri iti a, cihnitapustakapha
:p 235
sveti heti prayogea mantrasahitay puna /AP_78.048ab/
odhayecca pavitri vrmekaviati //AP_78.048cd/
ghdi veayetstrair gandhdya (1) ravaye dadet /AP_78.049ab/
pjitya samcamya(2) ktanysa ktrghyaka //AP_78.049cd/
nandydibhyo 'tha(3) gandhkhya(4) vstoctha praviya ca /AP_78.050ab/
astrebhyo lokaplebhya svanmn ivakumbhake //AP_78.050cd/
vardhanyai vighnarjya gurave hy tmane yajet /AP_78.051ab/
atha sarvauadhlipta dhpita pupadrvay //AP_78.051cd/
mantrya ca pavitra(5) tat vidhyjalimadhyaga /AP_78.052ab/
o samastavidhicchidraprae ca vidhi prati //AP_78.052cd/
prabhavamantraymi tv tvadicchvptikrik /AP_78.053ab/
tatsiddhimanujnhi yajatacidacitpate //AP_78.053cd/
sarvath sarvad ambho namaste 'stu prasda me /AP_78.054ab/
mantrito 'si devea saha devy gaevarai //AP_78.054cd/
mantreair lokaplai ca sahita paricrakai(6) /AP_78.055ab/
nimantraymyahantubhya prabhte tu pavitraka //AP_78.055cd/
niyamaca kariymi paramea tavjay /AP_78.056ab/
ityevandevammantrya recakenmtkta //AP_78.056cd/
ivnta mlamuccrya tacchivya nivedayet /AP_78.057ab/
:n
1 gandhkhyamiti kha, ga, cihnitapustakadvayapaha
2 pjanrtha samcamya iti a, cihnitapustakapha
3 ravydibhyo 'theti ga, cihnitapustakapha
4 gandhdyamiti a, cihnitapustakapha
5 mantraapavitramiti kha, cihnitapustakapha
6 parivrakaiviti ga, a, cihnitapustakapha
:p 236
japa stotra pramaca ktv ambhu kampayet //AP_78.057cd/
hutv carosttya taddaddta ivgnaye(1) /AP_78.058ab/
digvsibhyo digebhyo bhtamtgaebhya u(2) //AP_78.058cd/
rudrebhyo ketrapdibhyo(3) nama svh balistvaya /AP_78.059ab/
dingdyai ca prvdau ketrya cgnaye bali //AP_78.059cd/
samcamya vidhicchidrapraka homamcaret /AP_78.060ab/
pr vyhtihomaca ktv rundhta pvaka //AP_78.060cd/
tata omagnaye svh svh somya caiva hi /AP_78.061ab/
omagnombhy svhgnaye sviakte tath //AP_78.061cd/
ityhuticatukantu datv kuryttu yojan /AP_78.062ab/
vahnikurcita deva maalbhyarcite ive //AP_78.062cd/
nsandhnarpea vidhin yojayettata /AP_78.063ab/
vadiptre vinyasya astraca hdayantata //AP_78.063cd/
adhiropya pavitri kalbhirvtha mantrayet /AP_78.064ab/
aaga brahmamlair v hddharmstraca yojayet //AP_78.064cd/
vidhya strai saveya pjayitvgasambhavai(4) /AP_78.065ab/
rakrtha jagadya bhaktinamra samarpayet //AP_78.065cd/
pjite pupadhpdyair datv siddhntapustake /AP_78.066ab/
guro pdntika gatv bhakty dadyt pavitraka //AP_78.066cd/
nirgatya vahircamya gomaye maalatraye /AP_78.067ab/
:n
1 ivjay iti kha, cihnitapustakapha
2 bhtamtgaeu phaiti a, cihnitapustakapha
3 rudrebhya ketraplebhya iti kha, cihnitapustakapha
4 pjayitv tata ivamiti ga, cihnitapustakapha / pjayitvtha sacarair iti
a, cihnitapustakapha
:p 237
pacagavyacarundantadhvanaca kramd yajet //AP_78.067cd/
cnto mantrasambaddha ktasagtajgara /AP_78.068ab/
svapedanta smaranna bubhukurdarbhasastare //AP_78.068cd/
anenaiva prakrea mumukurapi saviet /AP_78.069ab/
kevalambhasmaayyy sopavsa samhita //AP_78.069cd/
:e ity dimahpure gneye pavitrdhivsanavidhirnma aasaptatitamo 'dhyya
||
% Chapter {79}:
: athaikontitamo 'dhyya
pavitrrohaavidhi
vara uvca
atha prta samutthya ktasnna samhita /AP_79.001ab/
ktasandhyrcano mantr praviya makhamaapa //AP_79.001cd/
samdya pavitri avisarjitadaivata /AP_79.002ab/
ainy bhjane uddhe sthpayet ktamaale //AP_79.002cd/
tato visarjya devea nirmlyamapanya ca /AP_79.003ab/
prvavad bhtale uddhektvhnikamatha dvaya //AP_79.003cd/
dityadvradikplakumbhenau ive 'nale(1) /AP_79.004ab/
naimittik savistar kuryt pj vieata //AP_79.004cd/
mantr tarpaa pryacittahoma artman(2) /AP_79.005ab/
aottaraata ktv dadyt prhuti anai //AP_79.005cd/
:n
1 dityadvradikpln skandenau ive 'nale iti a, cihnitapustakapha
2 aruneti gha, a, cihnitapustakadvayapha
:p 238
pavitra bhnave datv samcamya dadta ca /AP_79.006ab/
dvramldidikplakumbhavardhanikdiu //AP_79.006cd/
sannidhne tata ambhorupaviya nijsane /AP_79.007ab/
pavitramtmane dadydgaya guruvahnaye //AP_79.007cd/
o kltman tvay deva yaddia mmake vidhau(1) /AP_79.008ab/
kta klia samutsa kta guptaca yat kta //AP_79.008cd/
tadastu kliamaklia kta kliamasaskta(2) /AP_79.009ab/
sarvtmanmun ambho pavitrea tvadicchay //AP_79.009cd/
o prayamakhavrata niyamevarya svh /AP_79.010ab/
tmatattve praktyante plite padmayonin //AP_79.010cd/
mla layntamuccrya pavitrercayecchiva /AP_79.011ab/
vidytattve ca vidynte viukraaplite //AP_79.011cd/
varnta samuccrya pavitramadhiropayet /AP_79.012ab/
ivnte ivatattve ca rudrakraaplite //AP_79.012cd/
ivnta mantramuccrya tasmai deya pavitraka /AP_79.013ab/
sarvakraapleu ivamuccrya suvrata(3) //AP_79.013cd/
mla layntamuccrya dadydgagvatraka(4) /AP_79.014ab/
tmavidyivai prokta mumuk pavitraka //AP_79.014cd/
vinirdia bubhuk ivatattvtmabhi kramt /AP_79.015ab/
svhnta v namo 'nta v mantramemudrayet //AP_79.015cd/
o h tmatattvdhipataye ivya svh
:n
1 prabhustva mmakevidhau iti a, cihnitapustakapha
2 huta yatra vaaktamiti a, cihnitapustakapha
3 sarvatattveu suvrata iti kha, ga, a, cihnitapustakatrayapha
4 dadydagvatrakamiti kha, cihnitapustakapha
:p 239
o h vidytattvdhipataye ivya svh
o hau ivatattvdhipataye ivya svh
o hau sarvatattvdhipataye ivya svh
natv gagvatrantu prrthayetta ktjali /AP_79.016ab/
tvagati sarvabhtn sasthitistvacarcare //AP_79.016cd/
antacrea bhtn(1) dra tva paramevara /AP_79.017ab/
karma manas vc tvatto nny gatirmama //AP_79.017cd/
mantrahna kriyhna dravyahnaca yat kta /AP_79.018ab/
japahomrcanair hna kta nitya may tava //AP_79.018cd/
akta vkyahna ca tat praya mahevara(2) /AP_79.019ab/
suptastva parena(3) pavitra ppanana //AP_79.019cd/
tvay pavitrita sarva jagat sthvarajagama /AP_79.020ab/
khaita yanmay deva vrata vaikalpayogata //AP_79.020cd/
ekbhavatu tat sarva tavjstragumphita /AP_79.021ab/
japa nivedya devasya bhakty stotra vidhya ca //AP_79.021cd/
natv tu gurudia ghynniyamannara /AP_79.022ab/
caturmsa trimsa v tryahamekhameva ca //AP_79.022cd/
praamya kamayitvea gatv kuntika vrat /AP_79.023ab/
pvakasthe ive 'pyeva pavitr catuaya //AP_79.023cd/
samropya samabhyarcya pupadhpkatdibhi /AP_79.024ab/
antarbali pavitraca rudrdibhyo nivedayet //AP_79.024cd/
praviynta iva stutv saprama kampayet /AP_79.025ab/
:n
1 anta cara tva bhtnmiti ga, cihnitapustakapha
2 paripra karo tu me iti ga, cihitapustakapha
3 amtastva parena iti ga, cihnitapustakapha
:p 240
pryacittakta homa ktv hutv ca pyasa //AP_79.025cd/
anai prhuti datv vahnistha visjecchiva /AP_79.026ab/
homa vyhtibhi ktv rundhynnihuraynala //AP_79.026cd/
agnydibhyastato dadydhutn catuaya /AP_79.027ab/
dikpatibhyastato dadyt(1) sapavitra vahirbali //AP_79.027cd/
siddhntapustake dadyt saprama pavitraka /AP_79.028ab/
o h bh svh / o h bhuva svh / o h sva svh / o h bhrbhuva
sva svh
homa vyhtibhi ktv datv.ahuticatuaya //AP_79.028cd/
o h agnaye svh / o h somya svh / o h agnombhy svh / o h
agnaye sviakte svh
guru ivamivbhyarcya vastrabhdivistarai /AP_79.029ab/
samagra saphala tasya kriykdi vrika //AP_79.029cd/
yasya tuo guru samyagityha paramevara /AP_79.030ab/
ittha guro samropya hdlambipavitraka //AP_79.030cd/
dvijtn bhojayitv tu bhakty vastrdika dadet /AP_79.031ab/
dnennena devea pryat me sad iva //AP_79.031cd/
bhakty snndika prta ktv ambho samharet /AP_79.032ab/
pavitryaapupaista pjayitv visarjayet //AP_79.032cd/
nitya naimittika ktv vistarea yath pur /AP_79.033ab/
pavitri samropya praamygnau iva yajet //AP_79.033cd/
pryacitta tato 'strea hutv(2) prhuti yajet /AP_79.034ab/
:n
1 dikplebhyastato datveti kha, cihnitapustakapha
2 tato 'strea ktveti gha, cihnitapustakapha
:p 241
bhuktikma ivytha kuryt karmasamarpaa //AP_79.034cd/
tvatprasdena karmeda mstu phalasdhaka /AP_79.035ab/
muktikmastu karmeda mstu me ntha bandhaka //AP_79.035cd/
vahnistha nyogena iva sayojayechive /AP_79.036ab/
hdi nyasygnisaghta pvaka ca visarjayet //AP_79.036cd/
samcamya praviynta kumbhnugatasavarn /AP_79.037ab/
ive sayojya skepa kamasveti visarjayet //AP_79.037cd/
visjya lokapldndyet pavitraka /AP_79.038ab/
sati caevare pj ktv datv pavitraka //AP_79.038cd/
tannirmlydika tasmai sapavitra samarpayet /AP_79.039ab/
athav sthaile caa vidhin prvavadyajet //AP_79.039cd/
yat kicidvrika karma kta nyndhika may /AP_79.040ab/
tadastu paripra me caa ntha tavjay //AP_79.040cd/
iti vijpya devea natv stutv visarjayet /AP_79.041ab/
tyaktanirmlyaka uddha snpayitv iva yajet /AP_79.041cd/
pacayojanasastho 'pi pavitra gurusannidhau //AP_79.041ef/
:e ity dimahpure gneye pavitrrohaa nma ekontitamo 'dhyya ||
% Chapter {80}
: atha atitamo 'dhyya
damanakrohaavidhi
vara uvca
vakye damanakrohavidhi prvavadcaret /AP_80.001ab/
harakopt pur jto bhairavo damit sur //AP_80.001cd/
:p 242
tentha apto viapo bhaveti tripurri /AP_80.002ab/
prasannenerita ceda pjayiyanti ye nar //AP_80.002cd/
paripraphala te nnyath te bhaviyati /AP_80.003ab/
saptamy v trayoday damana sahittmabhi //AP_80.003cd/
sampjya bodhayedvka bhavavkyena mantravit /AP_80.004ab/
haraprasdasabhta tvamatra sannidhbhava //AP_80.004cd/
ivakrya samuddiya netavyo 'si ivjay /AP_80.005ab/
ghe 'pymantraa kuryt syhne cdhivsana //AP_80.005cd/
yathvidhi samabhyarcya sryaakarapvakn /AP_80.006ab/
devasya pacime mla dadyttasya md yuta //AP_80.006cd/
vmena iras vtha nla dhtr tathottare /AP_80.007ab/
dakie bhagnapatraca prcy pupaca dhraa //AP_80.007cd/
puikstha phala mlamathainy yajecchiva /AP_80.008ab/
pacgamajalau ktv mantrya irasi nyaset //AP_80.008cd/
mantrito 'si devea prtakle(1) may prabho /AP_80.009ab/
kartavyastapaso lbha pra sarva tavjay //AP_80.009cd/
mlena ea ptrastha pidhytha pavitraka /AP_80.010ab/
prta sntv jaganntha gandhapupdibhiryajet(2) //AP_80.010cd/
nitya naimittika ktv damanai pjayettata /AP_80.011ab/
eamajalimdya tmavidyivtmabhi //AP_80.011cd/
mldyair varntai ca caturthjalin tata /AP_80.012ab/
o hau makhevarya makha praya lapaye nama //AP_80.012cd/
:n
1 devea pjkle iti ga, cihnitapustakapha
2 gandhapupdinrcayediti kha, cihnitapustakapha
:p 243
iva vahni ca sampjya guru prrcytha bodhayet //AP_80.012ef/
bhagavannatirikta v hna v yanmay kta /AP_80.013ab/
sarva tadastu sampra yacca dmanaka mama /AP_80.013cd/
sakala caitramsottha phala prpya diva vrajet //AP_80.013ef/
:e ity dimahpure gneye damanakrohaavidhirnma atitamo 'dhyya ||
% Chapter {81}
: athaiktitamo 'dhyya
samayadkvidhna
vara uvca
vkymi bhogamokrtha dk ppakayakar /AP_81.001ab/
malamydipn vilea kriyate yay //AP_81.001cd/
jnaca janyate iye s dk bhuktimuktid /AP_81.002ab/
vijtakalanmaiko dvitya pralaykala(1) //AP_81.002cd/
ttya sakala stre 'nugrhyastrividho mata /AP_81.003ab/
tatrdyo malamtrea mukto 'nyo malakarmabhi //AP_81.003cd/
kaldibhmiparyanta stavaistu sakalo yata /AP_81.004ab/
nirdhrtha sdhr dkpi dvividh mat //AP_81.004cd/
nirdhr dvayoste sdhr sakalasya tu /AP_81.005ab/
dhranirapekea kriyate ambhucaryay //AP_81.005cd/
tvraaktiniptena nirdhreti s smt /AP_81.006ab/
cryamrtimsthya mytvrdibheday //AP_81.006cd/
akty y kurute ambhu s sdhikaraocyate /AP_81.007ab/
:n
1 pralaynala iti kha, cihnitapustakapha / pralaytmaka iti a,
cihnitapustakapha
:p 244
iya caturvidh prokt savj vjavarjit //AP_81.007cd/
sdhikrnadhikr yath tadabhidhyate /AP_81.008ab/
samaycrasayukt savj jyate n //AP_81.008cd/
nirvj tvasamarthn samaycravarjit /AP_81.009ab/
nitye naimittike kmye yata sydadhikrit //AP_81.009cd/
sdhikr bhaveddk sdhakcryayorata /AP_81.010ab/
nirvj dkitnntu yadsa mama putrayo //AP_81.010cd/
nityamtrdhikratvaddk niradhikrik /AP_81.011ab/
dvividheya dvirp hi pratyekamupajyate //AP_81.011cd/
ek kriyvat tatra kuamaalaprvik /AP_81.012ab/
manovypramtrea y s jnavat mat //AP_81.012cd/
ittha labdhdhikrea dk.acryea sdhyate /AP_81.013ab/
skandadk guru kuryt ktv nityakriy tata(1) //AP_81.013cd/
praavrgyakarmbhojaktadvrdhiprcaa /AP_81.014ab/
vighnnutsrya dehaly nyasystra svsane sthita //AP_81.014cd/
kurvta bhtasauddhi mantrayoga yathodita /AP_81.015ab/
tilataulasiddhrthakuadrvkatodaka //AP_81.015cd/
sayavakranraca vierghyamidantata /AP_81.016ab/
tadambun dravyauddhi tilaka svsantmano //AP_81.016cd/
pjana mantraiddhica pacagavyaca prvavat /AP_81.017ab/
ljacandanasiddhrthabhasmadrvkata(2) kun //AP_81.017cd/
vikirn uddhaljstn sadhpnastramantritn /AP_81.018ab/
:n
1 ktanityakriydvaya iti kha, cihnitapustakapha
2 bhasmadrvkatniti a, cihnitapustakapha
:p 245
astrmbu(1)prokitnetn kavacenvaguhitn //AP_81.018cd/
nngrahakrn vighnaughavinivrakn /AP_81.019ab/
darbhntlamnena ktv atriat dalai //AP_81.019cd/
saptajapta ivstrea ve bodhsimuttama /AP_81.020ab/
ivamtmani vinyasya sydhramabhpsita //AP_81.020cd/
nikala ca iva nyasya ivo 'hamiti bhvayet /AP_81.021ab/
ua irasi nyasya ala kurytsvadehaka //AP_81.021cd/
gandhamaanaka svye vidadhyddakie kare /AP_81.022ab/
vidhintrrcayedamittha sycchivamastaka //AP_81.022cd/
vinyasya ivamantrea bhsvara nijamastake /AP_81.023ab/
ivdabhinnamtmna kartra bhvayedyath //AP_81.023cd/
maale karma sk kalae yajarakaka /AP_81.024ab/
homdhikaraa vahnau iye pavimocaka(2) //AP_81.024cd/
svtmanyanughteti adhro ya vara /AP_81.025ab/
so 'hameveti kurvta bhva sthiratara puna //AP_81.025cd/
jnakhagakara sthitv nairtybhimukho nara /AP_81.026ab/
srghymbupacagavybhy prokayedygamaapa //AP_81.026cd/
catupathntasaskrai saskurydkadibhi /AP_81.027ab/
vikipya vikarstatra kuakrcopasaharet //AP_81.027cd/
tnadii vardhanymsanyopakalpayet /AP_81.028ab/
nairte vstugrvn dvre lakm prapjayet //AP_81.028cd/
pye ratnai prayant hd maaparpi /AP_81.029ab/
:n
1 astrmbu iti a, cihnitapustakapha
2 iye ppavimocaka iti a, cihnitapustakapha
:p 246
smbuvastre saratne ca dhnyasthe pacimnane //AP_81.029cd/
aie kumbhe yajecchambhu akti kumbhasya dakie /AP_81.030ab/
pacimasyntu sihasth vardhan khagarpi //AP_81.030cd/
diku akrdidikplnvivantn praavsann /AP_81.031ab/
vhanyudhasayuktn hdbhyarcya svanmabhi //AP_81.031cd/
prathamant samdya kumbhasygrbhigmin /AP_81.032ab/
avicchinnapayodhar bhrmayitv pradakia //AP_81.032cd/
ivj lokapln rvayenmlamuccaran /AP_81.033ab/
sarakata yathyoga kumbha dhtvtha t dhret //AP_81.033cd/
tata sthirsane kumbhe sga sampjya akara /AP_81.034ab/
vinyasya odhyamadhvna vardhanymastramarcayet //AP_81.034cd/
o ha astrsanya h pha / o o astramrtaye nama / o h pha
pupatstrya nama / o o hdayya h pha nama / o r irase h pha
nama / o ya ikhyai h pha nama / o g kavacya h pha nama / o
pha astrya h pha nama(1)
caturvaktra sadaraca smaredastra saaktika /AP_81.035ab/
samudgaratrilsi sryakoisamaprabha //AP_81.035cd/
bhagaligasamyoga vidadhylligamudray /AP_81.036ab/
:n
1 o a ha astrsanya hra pha / o a astramrtaye nama / o pa hu pha
pupatstrya nama / o hdayya hra pha nama / o r irase hr pha
nama / o ma ikhyai pha nama / o astrya pha h pha nama / iti ga,
cihnkitapustakapha / o ha astrsanya kr pha / o o astramrtaye nama
/ o sv sva kr pha pupatstrya svh / o o hdayya kr pha nama /
o pa ikhyai kr pha nama / o kha kavacya kr pha nama / o ha pha
astrya pha nama / iti a, cihnitapustakapha
:p 247
agguhena spet kumbha hd muystravardhan //AP_81.036cd/
bhuktaye muktaye tvdau muin vardhan spet /AP_81.037ab/
kumbhasya mukharakrtha jnakhaga samarpayet //AP_81.037cd/
astraca mlamantrasya ata kumbhe niveayet /AP_81.038ab/
taddaena vardhany rak vijpayettata //AP_81.038cd/
yatheda ktayatnena bhagavanmakhamandira /AP_81.039ab/
rakaya jaganntha sarvdhvaradhara tvay //AP_81.039cd/
praavastha caturbhu vyavye gaamarcayet(1) /AP_81.040ab/
sthaile ivamabhyarcya srghyakua vrajennara //AP_81.040cd/
nivio mantratptyarthamarghyagandhaghtdika /AP_81.041ab/
vme 'savye tu vinyasya samiddarbhatildika //AP_81.041cd/
kuavahnisrugjydi prgvat sasktya bhvayet /AP_81.042ab/
mukhyatmrdhvavaktrasya hdi vahnau iva yajet //AP_81.042cd/
svamrtau ivakumbhe ca sthaile tvagniiyayo /AP_81.043ab/
sinysena vinyasya odhydhvna yathvidhi //AP_81.043cd/
kuamna mukha dhytv hdhutibhirpsita /AP_81.044ab/
vjni saptajihvnmagnerhomya bhayate //AP_81.044cd/
virephvantimauvarau rephaahasvarnvitau /AP_81.045ab/
induvinduikhyuktau jihvvjnupakramt //AP_81.045cd/
hiray vanak rakt k tadanu suprabh /AP_81.046ab/
atirikt bahurp rudrendrgnypyadimukh //AP_81.046cd/
krdimadhurair homa kurycchntikapauike /AP_81.047ab/
abhicre tu piykasaktukacukakcikai //AP_81.047cd/
lavaair jiktakrakautailai ca kaakai /AP_81.048ab/
:n
1 vyavye klamarcayediti ga, cihnitapustakapha
:p 248
samidbhirapi vakrbhi kruddho bhyun yajet //AP_81.048cd/
kadambakalikhomdyaki siddhyati dhruva /AP_81.049ab/
bandhkakiukdni vaykarya homayet //AP_81.049cd/
bilva rjyya lakmrtha pal campaknapi /AP_81.050ab/
padmni cakravartitve bhakyabhojyni sampade //AP_81.050cd/
drv vydhivinya sarvasattvavakte /AP_81.051ab/
priyagupalpupa ctapatra jvarntaka //AP_81.051cd/
mtyujayo mtyujit syd vddhi syttilahomata /AP_81.052ab/
rudranti sarvantyai atha prastutamucyate //AP_81.052cd/
hutyaaatair mlamagni tu daata /AP_81.053ab/
santarpayeta mlena dadyt pr yath pur //AP_81.053cd/
tath iyapraveya pratiiya ata japet /AP_81.054ab/
dur nimittpasrya sunimittakte tath //AP_81.054cd/
atadvayaca hotavya mlamantrea prvavat /AP_81.055ab/
mldyastramantr svhntaistarpaa sakt //AP_81.055cd/
ikhsampuitair vjair hr phaantai ca(1) dpana /AP_81.056ab/
o hau ivya svhetydimantrai ca tarpaa //AP_81.056cd/
o hr hrau hr ivya hr(2) phaitydidpana /AP_81.057ab/
tata ivmbhas sthl klit varmaguhit(3) //AP_81.057cd/
candandisamlabdh badhnyt kaaka gale /AP_81.058ab/
varmstrajaptasaddarbhapatrbhy carusiddhaye //AP_81.058cd/
:n
1 hu phaantai ca kha, cihnitapustakapha
2 o h hau h ivya hmiti kha, cihnitapustakapha / o kra hau kra
ivya kr iti a, cihnitapustakapha
3 dharmaguhitmiti kha, cihnitapustakapha
:p 249
varmdyair sane(1) datte srdhenduktamaale(2) /AP_81.059ab/
nyasty mrtibhty bhvapupai iva yajet //AP_81.059cd/
vastrabaddhamukhy v sthly pupair vahirbhavai /AP_81.060ab/
cully pacimavaktry nyasty mnutman //AP_81.060cd/
nyasthakravjy uddhy vkadibhi /AP_81.061ab/
dharmdharmaarry japty mnutman //AP_81.061cd/
sthlmropayedastrajapt gavymbumrjit /AP_81.062ab/
gavya payo 'strasauddha prsdaatamantrita //AP_81.062cd/
tualn ymakdn nikipettatra tadyath /AP_81.063ab/
ekaiyavidhnya te prastipacaka //AP_81.063cd/
prasti prasti pacdvardhayed dvydiu kramt /AP_81.064ab/
kuryccnalamantrea pidhna kavacun //AP_81.064cd/
ivgnau mlamantrea prvsya caruka pacet /AP_81.065ab/
sukhinne tatra taccully ruvamprya sarpi //AP_81.065cd/
svhntai sahitmantrair datv taptbhighraa /AP_81.066ab/
sasthpya maale sthl saddarbhe 'strun kte //AP_81.066cd/
praavena pidhysy taddehalepana hd /AP_81.067ab/
sutalo bhavatyevam prpya tbhighraa //AP_81.067cd/
vidadhytsahitmantrai iya prati sakt sakt /AP_81.068ab/
dharmdysanake hutv(3) kuamaalapacime //AP_81.068cd/
samptaca sruc hutv uddhi sahitay caret /AP_81.069ab/
caruka sakdlabhya tayaiva vaaantay //AP_81.069cd/
:n
1 dharmdyair sane iti ka, cihnitapustakapha
2 srdmbuktamaale iti kha, cihnitapustakapha
3 dharmdysanake dhtveti kha, ga, cihnitapustakapha
:p 250
dhenumudrmtbhta sthailentika nayet(1) /AP_81.070ab/
sjyabhga svaiy bhgo devya vahnaye //AP_81.070cd/
kuryttu stokaplde samadhvjyamitida traya /AP_81.071ab/
namo 'ntena hd dadyttenaivcamanyaka(2) //AP_81.071cd/
sjya mantraata hutv dadyt pr yathvidhi /AP_81.072ab/
maala kuata prve madhye v ambhukumbhayo //AP_81.072cd/
rudramtgadn nirvartyntarbali hd /AP_81.073ab/
ivamadhye 'pyalabdhjo vidhyaikatvabhvana //AP_81.073cd/
sarvajatdiyukto 'ha samantccopari sthita /AP_81.074ab/
mamo yojansthnamadhihhamadhvare //AP_81.074cd/
ivo 'hamityahakr nikramed ygamaapt /AP_81.075ab/
nyastaprvgrasandharbhe astruktamaale //AP_81.075cd/
praavsanake iya uklavastrottaryaka /AP_81.076ab/
sntacodamukha muktyai prvavaktrantu bhuktaye //AP_81.076cd/
rdhva kya samropya prvsya pravilokayet /AP_81.077ab/
caradiikh yvanmuktau bhuktau vilomata //AP_81.077cd/
caku saprasdena aiva dhma vivvat /AP_81.078ab/
astrodakena sammokya mantrmbusnnasiddaye //AP_81.078cd/
bhasmasnnya vighnn ntaye ppabhittaye(3) /AP_81.079ab/
sisahrayogena tayedastrabhasman //AP_81.079cd/
punarastrmbun prokya sakalkaraya ta /AP_81.080ab/
:n
1 sthailopntika nayediti a, cihnitapustakapha
2 tenaivcamanyamiti ka, kha, ga, cihnitapustakatrayapha
3 pabhittaye iti ga, cihnitapustakapha
:p 251
nbherrdhva kugrea mrjanystramuccaran //AP_81.080cd/
tridh.alabheta tanmlair aghamarya nbhyadha /AP_81.081ab/
dvaividhyya ca pn labheta arun //AP_81.081cd/
taccharre iva sga ssana vinyasettata /AP_81.082ab/
pupdipjitasysya netre netrea v hd //AP_81.082cd/
badhvmantritavastrea sitena sadaena ca /.AP_81.083ab/
pradakiakramdena praveya ivadakia //AP_81.083cd/
savastramsana dadyt yathvara(1) nivedayet /AP_81.084ab/
sahramudraytmna mrty tasya hdambuje //AP_81.084cd/
nirudhya odhite kye nysa ktv tamarcayet /AP_81.085ab/
prvnanasya iyasya mlamantrea mastake //AP_81.085cd/
ivahasta pradtavya rudreapadadyaka /AP_81.086ab/
ivasevgrahopya dattahasta ivun(2) //AP_81.086cd/
ive prakepayet pupamapanyrcakantra(3) /AP_81.087ab/
tatptrasthnamantrhya ivadevaganuga //AP_81.087cd/
viprdn kramnnma kurydv svecchay guru /AP_81.088ab/
praati kumbhavardhanyo krayitvnalntika //AP_81.088cd/
sadakisane tadvat(4) saumysyamupaveayet /AP_81.089ab/
iyadehavinikrnt suummiva cintayet //AP_81.089cd/
nijagrahalnca darbhamlena mantrita /AP_81.090ab/
:n
1 suvaraceti ga, cihnitapustakapha
2 ivtmaneti kha, ga, cihnitapustakadvayapha
3 apanydhikmbara iti gha, cihnitapustakapha
4 sadakisana tatreti a, cihnitapustakapha
:p 252
darbhgra dakie tasya vidhya karapallave //AP_81.090cd/
tammlamtmajaghymagraceti ikhidhvaje /AP_81.091ab/
iyasya hdaya gatv recakena ivun(1) //AP_81.091cd/
purakea samgatya svakya hdyntara /AP_81.092ab/
ivgnin puna ktv nsandhnamda //AP_81.092cd/
hd tatsannidhnrthajuhuydhutitraya /AP_81.093ab/
ivahastasthiratvrtha(2) ata mlena homayet /AP_81.093cd/
ittha samayadky bhavedyogyo bhavrcane //AP_81.093ef/
:e ity dimahpure gneye samayadkkathana nma ektitamo 'dhyya ||
% Chapter {82}
: atha dvyatitamo 'dhyya
saskradkkathana
vara uvca
vakye saskradky vidhna u amukha /AP_82.001ab/
vhayenmaheasya vahnisthasya iro hdi //AP_82.001cd/
saliau tau samabhyarcya santarpya hdaytman /AP_82.002ab/
tayo sannidhaye dadyttenaivhutipacaka //AP_82.002cd/
kusumenstraliptena(3) tayetta hd iu /AP_82.003ab/
prasphurattrakkra caitanya tatra bhvayet //AP_82.003cd/
:n
1 ivtmaneti kha, ga, cihnitapustakadvayapha
2 ivahaste ca sthityarthamiti ga, cihnitapustakapha
3 kusumenajapteneti a, cihnitapustakapha
:p 253
praviya tatra hukramukta recakayogata /AP_82.004ab/
sahriy tadkya prakea hdi nyaset //AP_82.004cd/
tato vgvaryaunau mudrayodbhavasajay /AP_82.005ab/
htsampuitamantrea(1) recakena vinikipet //AP_82.005cd/
o h h h tmane nama(2)
jjvalyamne nirdhme juhuydiasiddhaye /AP_82.006ab/
apravddhe sadhme tu homo vahnau na siddhyati //AP_82.006cd/
snigdha pradakivarta sugandhi asyate 'nala /AP_82.007ab/
vipartasphulig ca bhmispara praasyate //AP_82.007cd/
ityevamdibhicihnair hutv iyasya kalmaa /AP_82.008ab/
ppabhakaahomena(3) dahedv ta bhavtman //AP_82.008cd/
dvijatvpdanrthya tath rudrabhvane /AP_82.009ab/
hravjasauddhau(4) garbhdhnya sasthitau //AP_82.009cd/
smante janmato nmakaraya ca homayet /AP_82.010ab/
atni paca mlena vauadidaata //AP_82.010cd/
ithilbhtabandhasya aktvutkaraa ca yat /AP_82.011ab/
tmano rudraputtratve garbhdhna taducyate //AP_82.011cd/
svntatrytmaguavyaktiriha pusavana mata /AP_82.012ab/
mytmanorvivekena jna smantavardhana //AP_82.012cd/
ivditattvauddhestu svkro janana mata /AP_82.013ab/
:n
1 htsamputmamantreeti a, cihnitapustakapha
2 o h h tmane nama iti ga, gha, cihnitapustakapha / o h tmane nama
iti a, cihnitapustakapha
3 ppakayea homaneti a, cihnitapustakapha
4 vjasasiddhau iti a, cihnitapustakapha
:p 254
bodhana yacchivatvena ivatvrhasya no mata(1) //AP_82.013cd/
sahramudraytmna sphuradvahnikaopama /AP_82.014ab/
vidadhta samdya nije hdayapakaje //AP_82.014cd/
tata kumbhayogena mlamantramudrayet /AP_82.015ab/
kuryt samavabhva tad ca ivayorhdi //AP_82.015cd/
brahmdikratygakramdrecakayogata /AP_82.016ab/
ntv ivntamtmnamdyodbhavamudray //AP_82.016cd/
htsampuitamantrea recakena vidhnavit /AP_82.017ab/
iyasya hdaymbhojakariky vinikipet //AP_82.017cd/
pj ivasya vahne ca guru kuryttadocit /AP_82.018ab/
praatictmane iya samayn rvayettath //AP_82.018cd/
deva na nindecchstri nirmlydi na laghayet /AP_82.019ab/
ivgnigurupj ca kartavy jvitvadhi //AP_82.019cd/
blabliavddhastrbhogabhugvydhittman /AP_82.020ab/
yathakti dadtrtha(2) samarthasya samagrakn //AP_82.020cd/
bhtgni jabhasmadaakaupnasayamn /AP_82.021ab/
ndyair hddyair v parijapya yathkramt //AP_82.021cd/
svhntasahitamantrai ptrevropya prvavat /AP_82.022ab/
sampditadruta hutv sthaileya darayet //AP_82.022cd/
rakaya ghadhastdropya kaamtraka /AP_82.023ab/
ivdj samdya dadta yatine guru //AP_82.023cd/
eva samayadky viiy vieata /AP_82.024ab/
:n
1 vardhanamiti gha, cihnitapustakapha
2 dadtnnamiti gha, cihnitapustakapha
:p 255
vahnihomgamajnayogya sajyate iru //AP_82.024cd/
:e ity dimahpure gneye samayadkkathana nma dvyatitamo 'dhyya ||
% Chapter {83}
: atha tryatitamo 'dhyya
nirvadkkathana
vara uvca
atha nirvadky kurynmldidpana /AP_83.001ab/
pabandhanaaktyartha tandiktena v //AP_83.001cd/
ekaikay tadhuty pratyeka tattrayea v /AP_83.002ab/
vjagarbhaikhrdhantu h phaantadhruvdin //AP_83.002cd/
o hr hrau hau hr phaiti(2) mlamantrasya dpana /AP_83.003ab/
o hr hau hau hr phaiti(3) hdaya eva iromukhe //AP_83.003cd/
pratyeka dpana kuryt sarvasmin krrakarmai /AP_83.004ab/
ntike pauike csya vaaantdinun(4) //AP_83.004cd/
vaavauasamopetai sarvakmyopari sthitai /AP_83.005ab/
havana savarai kuryt sarvatrpyyandiu //AP_83.005cd/
tata svasavyabhgastha maale uddhavigraha /AP_83.006ab/
:n
1 hr phaantadhruvdin iti kha, cihnitapustakapha
2 o h hau hau h phaiti kha, cihnitapustakapha / o h ho h
phaiti ga, cihnitapustakapha
3 o h h h h phaiti kha, cihnitapustakapha / o hra hr hra hra
phaiti ga, cihnitapustakapha
4 vaaantdintmaneti kha, ga, cihnitapustakapha
:p 256
iya sampjya tat stra suumeti vibhvita //AP_83.006cd/
mlena tacchikhbandha pdguhntamnayet /AP_83.007ab/
sahrea mumukostu badhnycchiyakyake //AP_83.007cd/
pusastu dakie bhge vme nry niyojayet /AP_83.008ab/
akti ca aktimantrea pjitntasya mastake //AP_83.008cd/
sahramudray.adya stra tenaiva yojayet /AP_83.009ab/
nntvdya mlena stre nyasya hdrcayet //AP_83.009cd/
avaguhya tu rudrea hdayenhutitraya /AP_83.010ab/
pradadytsannidhnrtha aktvapyevameva hi //AP_83.010cd/
o h vardhvane namo h bhavandhvane nama /AP_83.011ab/
o h kldhvane nama(1) odhydhvna hi strake //AP_83.011cd/
nyasystravri iya prokystramantritena ca /AP_83.012ab/
pupea hdi santya iyadehe praviya ca //AP_83.012cd/
guru ca tatra hkrayukta recakayogata /AP_83.013ab/
caitanya hasavjastha viliyedyudhtman //AP_83.013cd/
o hau h pha(2)
chidya aktistrea h ha svheti cun /AP_83.014ab/
sahramudray stre nbhte niyojayet //AP_83.014cd/
o h ha h tmane nama
vypaka bhvayedena tanutrvaguhayet(3) /AP_83.015ab/
:n
1 o dvm paddhvane nama / o h vardhvane nama / o h bhavandhvane
nama / o h kaldhvane nama / iti ga, cihnitapustakapha / o h
padtmane nama / o h vartmane nama / o h mantrtmane nama / o h
kltmane nama iti a, cihnitapustakapha
2 o h hau h pha iti ga, cihnitapustakapha
3 tanmtrevaguhayediti ga, cihnitapustakapha
:p 257
hutitritaya dadyt hd sannidhihetave //AP_83.015cd/
vidydehaca vinyasya ntyattvalokana /AP_83.016ab/
tasymitaratattvdya mantrabhta vicintayet //AP_83.016cd/
o h hau ntyattakalpya(1) nama ity anenvalokayet
he tattve mantramapyeka pada var ca oaa /AP_83.017ab/
tathau bhuvannyasy vjankathadvaya //AP_83.017cd/
viayaca guacaika kraa ca sad iva /AP_83.018ab/
sity ntyattymantarbhvya prapayet //AP_83.018cd/
o hau ntyattakalpya h pha
sahramudray.adya vidadhyt stramastake /AP_83.019ab/
pjayedhutstisro dadyt sannidhihetave //AP_83.019cd/
tattve dve akare dve ca vjankathadvaya /AP_83.020ab/
guau mantrau tathbjasthameka kraamvara //AP_83.020cd/
padni bhnusakhyni bhuvanni daa sapta ca /AP_83.021ab/
ekaca viaya ntau kymacyuta smaret //AP_83.021cd/
tayitv samdya mukhastre niyojayet /AP_83.022ab/
juhuynnijavjena snnidhyyhutitraya //AP_83.022cd/
vidyy sapta tattvni pdnmekaviati /AP_83.023ab/
a varn sacara caika lokn pacaviati //AP_83.023cd/
gunntrayamekaca viaya rudrakraa /AP_83.024ab/
antarbhvytirikty jvankathadvaya //AP_83.024cd/
astramdya dadhycca pada dvyadhikaviati /AP_83.025ab/
loknca kalnca ai guacatuaya //AP_83.025cd/
:n
1 o h hau ho ntyattakalpyeti ga, cihnitapustakapha
:p 258
mantr trayamekaca viaya kraa hari /AP_83.026ab/
antarbhvya pratihy uklayntandika //AP_83.026cd/
vidhya nbhistrasth sannidhyhutryajet /AP_83.027ab/
hr bhuvann(1) ata sgra padnmaaviati(2) /AP_83.027cd/
vjansamr dvayorindriyayorapi /AP_83.028ab/
varantattvaca viayamekaika guapacaka //AP_83.028cd/
hetu brahmamantrastha ambar catuaya /AP_83.029ab/
nivttau ptavarymantarbhvya pratayet //AP_83.029cd/
dau yattattvabhgnte(3) stre vinyasyapjayet /AP_83.030ab/
juhuydhutstisra sannidhya pvake //AP_83.030cd/
itydya kalstre yojayecchiyavigraht /AP_83.031ab/
savjyntu dky samaycraygata //AP_83.031cd/
dehrambhakarakrtha mantrasiddhiphaldapi /AP_83.032ab/
iprtdidharmrtha vyatirikta prabandhaka //AP_83.032cd/
caitanyabodhaka skma kalnmantare smaret /AP_83.033ab/
amunaiva krametha kuryttarpaadpane //AP_83.033cd/
hutibhi svamantrea tisbhistisbhis tath /AP_83.034ab/
o hau ntyattakalpya svhetyditarpaa
o h ha h(4) ntyattakalpya hmphaitydidpana
tat stra vyptibodhya kalsthneu pacasu //AP_83.034cd/
:n
1 hr tribhuvandhipnmiti kha, cihnitapustakapha
2 padnmnaviatimiti ga, cihnitapustakapha
3 dau satattvabhveneti ga, cihnitapustakapha
4 o h hau hau iti ga, cihnitapustakapha
:p 259
saghya kukumjyena(1) tatra sga iva yajet /AP_83.035ab/
hmphaantai kalmantrair bhittv pnanukramt //AP_83.035cd/
namo 'ntai ca praviynta kuryd grahaabandhane /AP_83.036ab/
o h h hau h h pha ntyattakal ghmi badhnmi cetydimantrai
kaln grahaabandhandiprayoga
pdnca svkro grahaa bandhana puna //AP_83.036cd/
purua prati nieavyprapratipattaye /AP_83.037ab/
upaveytha tat stra iyaskandhe niveayet //AP_83.037cd/
visttghapramoya ata mlena homayet /AP_83.038ab/
arvasampue pusa striy ca praitodare //AP_83.038cd/
hdastrasampua stra vidhybhyarcayeddhd(2) /AP_83.039ab/
stra ivena sgena ktv samptaodhita //AP_83.039cd/
nidadhyt kalaasydho rak vijpayediti /AP_83.040ab/
iya pupa kare datv sampjya kaladika //AP_83.040cd/
praamayya vahiryyd ygamandiramadhyata /AP_83.041ab/
maalatritaya ktv mumukvanuttarnann //AP_83.041cd/
bhuktaye prvavaktr ca iystatra niveayet /AP_83.042ab/
prathame pacagavyasya prayeccullakatraya //AP_83.042cd/
pin kuayuktena arcitnantarntara /AP_83.043ab/
caruntatasttye tu grsatritayasammita //AP_83.043cd/
aagrsaprama v daanasparavarjita /AP_83.044ab/
plapuake muktau bhuktau pippalapatrake //AP_83.044cd/
:n
1 kumbhamjyeneti ga, cihnitapustakapha
2 nidadhyn prvavaddhd iti a, cihnitapustakapha
:p 260
hd sambhojana datv ptair cmayejjalai /AP_83.045ab/
dantakha hd ktv prakipecchobhane ubha //AP_83.045cd/
nyndidoamoya mlenottara ata /AP_83.046ab/
vidhya sthiileya sarvakarmasamarpaa //AP_83.046cd/
pjvisarjanacsya caeasya ca pjana /AP_83.047ab/
nirmlyamapanytha eamagnau yajeccaro //AP_83.047cd/
kalaa lokapal ca pjayitv visjya ca /AP_83.048ab/
visjedgaamagnica rakita yadi vhyata //AP_83.048cd/
vhyato lokapln datv sakepato bali /AP_83.049ab/
bhasman uddhatoyair v sntv y glaya viet(1) //AP_83.049cd/
ghasthn darbhaayyy prvarn surakitn /AP_83.050ab/
hd sadbhasmaayyy yatn dakiamastakn //AP_83.050cd/
ikhbaddhasikhnastrasaptamavaknvitn /AP_83.051ab/
vijya snpayecchiystato yyt punarvahi //AP_83.051cd/
o hili hili trilapaye svh
pacagavyacaru prya ghtv dantadhvana /AP_83.052ab/
samcamya iva dhytv ayymsthya pvan(2) //AP_83.052cd/
dkgatakriyka sasmaran saviedguru /AP_83.053ab/
iti sakepata prokto vidhirdkdhivsane //AP_83.053cd/
:e ity dimhpure gneye nirvadkymadhivsana nma tryatitamo
'dhyya ||
:n
1 yglaya vrajediti a, cihnitapustakapha
2 vidymsthya pvanmiti a, cihnitapustakapha
:p 261
% Chapter {84}
: caturatitamo 'dhyya
nirvadkvidhna
vara uvca
atha prta samutthya ktasnandiko guru /AP_84.001ab/
dadhyrdramsamadyde praastbhyavahrit //AP_84.001cd/
gajvarohaa svapne ubha uklukdika(1) /AP_84.002ab/
tailbhyagdika hna homo ghorea ntaye(2) //AP_84.002cd/
nityakarmadvaya ktv praviya makhamaapa /AP_84.003ab/
svcnto nityavat karma kurynnaimittike vidhau //AP_84.003cd/
tata saodhya ctmna ivahasta tathtmani /AP_84.004ab/
vinyasya kumbhaga prrcya indrdnmanukramt //AP_84.004cd/
maale sthaile vpi prakurvta ivarcana /AP_84.005ab/
tarpaa pjana vahne prnta mantratarpaa //AP_84.005cd/
dukhapradoamoya astredhika ata /AP_84.006ab/
hutv h sampuenaiva vidadhyt mantradpana //AP_84.006cd/
antarbalividhnaca madhye sthailakumbhayo /AP_84.007ab/
ktv iyapraveya labdhnujo vahirvrajet //AP_84.007cd/
kurytsamayavattatra maalropadika /AP_84.008ab/
samptahoma tannrpadarbhakarnuga //AP_84.008cd/
tatsannidhnya tistro hutv mlun.ahut /AP_84.009ab/
kumbhastha ivamabhyarcya pastramupharet(3) //AP_84.009cd/
:n
1 uklmbardikamiti kha, cihnitapustakapha
2 asmallabdhapacapustakeu dadhyrdramsamadyderityrabhya homo ghorea
ntaye ity anta pha prvenanvita iva pratibhti
3 pastra samharediti a, cihnitapustakapha
:p 262
svadakiordhvakyasya iyasybhyarcitasya ca /AP_84.010ab/
tacchikhy nibadhnyt pdguhvalambita //AP_84.010cd/
ta niveya nivttestu vyptimlokya cetas /AP_84.011ab/
jeyni bhuvannyasy atamadhika tata //AP_84.011cd/
kaplo 'ja ca buddha ca vajradeha pramardana(1) /AP_84.012ab/
vibhtiravyaya st pink tridadhipa //AP_84.012cd/
agn rudro huto ca pigala khdako hara /AP_84.013ab/
jvalano dahano babhrurbhasmntakakapntakau //AP_84.013cd/
ymyamtyuharo dht vidht kryarajaka /AP_84.014ab/
klo dharmo 'pyadharma ca sayokt ca viyogaka //AP_84.014cd/
nairto mrao(2) hant krradirbhaynaka /AP_84.015ab/
rdhvako virpko dhmralohitadaravn //AP_84.015cd/
balactibala caiva pahasto mahbala /AP_84.016ab/
veta ca jayabhadra ca drghabhurjalntaka(3) //AP_84.016cd/
vaavsya ca bhma ca daaite vru smt /AP_84.017ab/
ghro laghurvyuvega skmastka kapntaka //AP_84.017cd/
pacntaka pacaikha kapard meghavhana /AP_84.018ab/
jamukuadhr ca nnratnadharas tath //AP_84.018cd/
nidho rpavn dhanyo saumyadeha prasdakt /AP_84.019ab/
prako 'pyatha lakmvn kmarpo daottare //AP_84.019cd/
vidydharo jnadhara sarvajo vedapraga /AP_84.020ab/
mtvtta ca pigko bhtaplo balipriya //AP_84.020cd/
:n
1 pravardhana iti a, cihnitapustakapha
2 varua iti kha, cihnitapustakapha
3 janntaka iti a, cihnitapustakapha
:p 263
sarvavidyvidhat ca sukhadukhahar daa /AP_84.021ab/
ananta plako dhra(1) ptldhipatis tath //AP_84.021cd/
vo vadharo vryo grasana(2) sarvatomukha /AP_84.022ab/
lohita caiva vijey daa rudr phaisthit //AP_84.022cd/
ambhurvibhurgadhyakastryakastridaavandita /AP_84.023ab/
sahra ca vihra ca lbho lipsurvicakaa //AP_84.023cd/
att kuhakaklgnirudro(3) haka eva ca /AP_84.024ab/
kuma caiva satya ca brahm viu ca saptama //AP_84.024cd/
rudracvime rudr kahbhyantare sthit /AP_84.025ab/
etemeva nmni bhuvannmapi smaret //AP_84.025cd/
bhavodbhava sarvabhta sarvabhtasukhaprada /AP_84.026ab/
sarvasnnidhyakd brahmaviurudraarrcita //AP_84.026cd/
sastuta prvasthita o skin o rudrntaka o pataga o abda o skma o
iva sarvasarvada sarvasnnidhyakara brahmaviurudrakara o nama ivya o
namo nama(4)
aviati pdni vyomavypi mano guha /AP_84.027ab/
sadyohdastranetri mantravarako mata //AP_84.027cd/
:n
1 ghora iti a, cihnitapustakapha
2 vryprasanna iti kha, ga, cihnitapustakapha
3 atha uklakaklgnirudra iti kha, cihnitapustakapha
4 anarcita sastuta prvasthita skin tuga 2 pataga 2 jna 2 abda skma
iva sarvada sarvdhyakakara brahmaviurudra o nama ivya o namo nama o
nama ivya o namo nama iti / anarcita sastuta prvavinda o skia o
rudrntaka o pataga o jna o abda o skma o iva o sarva o sarvada o
sarvasnnidhyakara brahmaviu rudrakara o nama ivya o namo nama iti ca,
cihnitapustakapha
:p 264
vjkro makra ca(1) nyvipigalhvaye /AP_84.028ab/
prpnvubhau vy ghropasthau tathendriye //AP_84.028cd/
gandhastu viaya prokto gandhdiguapacake /AP_84.029ab/
prthiva maala pta vajrga caturasraka //AP_84.029cd/
vistro yojannntu koirasya athat /AP_84.030ab/
atraivntargat jey yonayo 'pi caturdaa //AP_84.030cd/
pratham sarvadevn manvdy devayonaya /AP_84.031ab/
mgapak ca paava caturdh tu sarsp //AP_84.031cd/
sthvara pacama sarva yoni ah amnu(2) /AP_84.032ab/
paica rkasa yka gndharva caindrameva ca //AP_84.032cd/
saumya prevara(3) brhmamaama parikrtita /AP_84.033ab/
an prthivantattvamadhikrspada mata //AP_84.033cd/
layastu praktau buddhau bhogo brahm ca kraa /AP_84.034ab/
tato jgradavasthnai samastair bhuvandibhi //AP_84.034cd/
nivtti garbhit dhytv svamantrea niyojya ca /AP_84.035ab/
o h hr h(4) nivttikalpya h pha tata o h h(5)
nivttikalpya svhetyanenkuamudray prakekya o hr hr hr(6)
nivttikalpya h phaityanena sahramudray kumbhakendha-[!!!]
:n
1 vjokro makaraceti ga, a, cihnitapustakapha
2 yoni ah sumnu iti kha, cihnitapustakapha / yoni au mnu iti
ga, a, cihnitapustakapha
3 prajevaramiti a, cihnitapustakapha
4 o h h hmiti kha, cihnitapustakapha
5 tata o h h hmiti kha, cihnitapustakapha
6 o h hr hmiti kha, cihnitapustakapha
:p 265
sthnddya o o hr h(1) nivttikalpya nama ity anenodbhavamudray
recakena kumbhe sasthpya o h nivttikalpya nama ity anenrghya datv
sampjya vimukhenaiva svhntenai sannidhnyhutitraya santarpahutitraya ca
datv o h brahmae nama iti brahmamvhya sampjya ca svhntena santarpya
brahman tavdhikre 'smin mumuku dokyaymyaha //AP_84.035cd/
bhvya tvaynuklena vidhi vijpayediti /AP_84.036ab/
vhayettato dev rak vgvar hd //AP_84.036cd/
icchjnakriyrp avidh hy ekakraa /AP_84.037ab/
pjayettarpayeddev prakremun tata //AP_84.037cd/
vgvar vinieayonivikobhakraa /AP_84.038ab/
htsampurthavjdih phaantaarun //AP_84.038cd/
tayeddhdaye tasya pravietsa(2) vidhnavit /AP_84.039ab/
tata iyasya caitanya hdi vahnikaopama //AP_84.039cd/
nivttistha yuta pair jyehay vibhajedyath /AP_84.040ab/
o h h ha h pha
o h svhetyanentha prakekuamudray //AP_84.040cd/
tadkya svamantrea ghtv.atmani yojayet /AP_84.041ab/
o h hr h(3) tmane nama
pitrorvibhvya sayoga caitanya recakena tat //AP_84.041cd/
brahmdikraatygakramnntv ivspada /AP_84.042ab/
:n
1 o h hr hmiti kha, cihnitapustakapha
2 praviyecceti kha, a, cihnitapustakapha
3 o h h ka hmiti kha, cihnitapustakapha
:p 266
garbhdhnrthamdya yugapat sarvayoniu //AP_84.042cd/
kipedvgvaryonau vmayodbhavamudray /AP_84.043ab/
o h h h tmane nama(1)
pjayedapyanenaiva tarpayedapi pacadh //AP_84.043cd/
anyayoniu sarvsu dehauddhi hd caret /AP_84.044ab/
ntra pusavana strydiarrasypi sambhavt //AP_84.044cd/
smantonnayana vpi daivnyagni dehavat /AP_84.045ab/
iras janma kurvta jugupsan sarvadehin //AP_84.045cd/
tathaiva bhvayedemadhikra ivun(2) /AP_84.046ab/
bhoga kavacamantrea astrea viaytman //AP_84.046cd/
moharpamabheda ca layasaja vibhvayet /AP_84.047ab/
ivena rotas uddhi hd tattvaviodhana //AP_84.047cd/
paca pachut kuryt(3) garbhdhndiu kramt /AP_84.048ab/
myay malakarmdipabandhanivttaye //AP_84.048cd/
niktyaiva hd pacd yajeta atamhut /AP_84.049ab/
malaaktinirodhena pnca viyojana //AP_84.049cd/
svhntyudhamantrea pacapachutryajet /AP_84.050ab/
mydyantasya pasya saptavrstrajaptay //AP_84.050cd/
kartary chedana kuryt kalpaastrea tadyath /AP_84.051ab/
o h nivttikalpya h pha
:n
1 o ha ha h tmane nama iti kha, cihnitapustakapha
2 ikhtmane kha, cihnitapustakapha
3 pacapachutrdadyditi ga, a, cihnitapustakapha
:p 267
bandhakatvaca nirvartya hastbhyca arun(1) //AP_84.051cd/
visjya vartulktya ghtapre sruve dharet /AP_84.052ab/
dahedanukalstrea kevalstrea bhasmast //AP_84.052cd/
kuryt pachutrdatv pkuanivttaye /AP_84.053ab/
o ha astrya h pha
pryacitta tata kurydastrhutibhiraabhi //AP_84.053cd/
athvhya vidhtra pjayettarpayettath /AP_84.054ab/
tata o h abdasparauddhabrahman gha svhetyhutitrayedhikramasya
samarpayet
dagdhanieappasya(2) brahmannasya paostvay //AP_84.054cd/
bandhya na puna stheya ivj rvayediti /AP_84.055ab/
tato visjya dhtra ny dakiay anai //AP_84.055cd/
sahramudraytmna kumbhakena nijtman /AP_84.056ab/
rhuyuktaikadeena candravimbena sannibha //AP_84.056cd/
dya yojayet stre recakenodbhavkhyay /AP_84.057ab/
pjayitvrghyaptrasthatoyavindusudhopama //AP_84.057cd/
visjya pitarau dadydvauaantaivun /AP_84.058ab/
praya vidhi pr nivttiriti odhit //AP_84.058cd/
:e ity dimahpure gneye nirvadky nivttikalodhana nma
caturatitamo 'dhyya ||
:n
1 ivtmaneti kha, cihnitapustakapha
2 dagdhanieapasya iti kha, a, cihnitapustakapha
:p 268
% Chapter {85}
: atha pactitamo 'dhyya
pratihkalodhanokti
vara uvca
tattvayoratha sandhna kurycchuddhaviuddhayo /AP_85.001ab/
hrasvadrghaprayogea ndandntasagin //AP_85.001cd/
o h hr h(1)
aptejo vyurka tanmtrendriyabuddhaya /AP_85.002ab/
guatrayamahakra caturvia pumniti //AP_85.002cd/
pratihy nivihni tattvnyetni bhvayet /AP_85.003ab/
pacaviatisakhyni khdiyntkari ca //AP_85.003cd/
pacadadhik airbhuvanaistulyasajit /AP_85.004ab/
tvanta eva rudr ca vijeystatra tadyath //AP_85.004cd/
amarea prabhva ca nemia pukaro 'pi ca /AP_85.005ab/
tath pdi ca dai ca bhvabhtirathama //AP_85.005cd/
nakulo hari candra railo daama smta /AP_85.006ab/
anvo 'srtikea ca(2) mahklo 'tha madhyama //AP_85.006cd/
kedro bhairava caiva dvityakamrita /AP_85.007ab/
tato gaykuruketrakhalndikandike //AP_85.007cd/
vimalacahsa ca(3) mahendro bhma eva ca /AP_85.008ab/
vasvpada rudrakoiraviyukto mahvanta //AP_85.008cd/
gokaro bhadrakara ca svarka sthureva ca /AP_85.009ab/
ajea caiva sarvajo bhsvara sdanntara //AP_85.009cd/
subhurmattarp ca vilo jailas tath /AP_85.010ab/
:n
1 o h h h hmiti kha, cihnitapustakapha
2 alpo bhrntikeaceti a, cihnitapustakapha
3 vimala caahsaceti a, cihnitapustakapha
:p 269
raudro 'tha pigalka ca kladar bhavettata //AP_85.010cd/
vidura caiva ghora ca prjpatyo hutana /AP_85.011ab/
kmarp tath kla karo 'pyatha bhaynaka //AP_85.011cd/
mataga pigala caiva haro vai dhtsajaka /AP_85.012ab/
akukaro vidhna ca rkaha candraekhara //AP_85.012cd/
sahaitena ca paryant kathyante 'tha padnyapi /AP_85.013ab/
vypin o arpa o pramatha o teja o jyoti o purua o agne o adhma o
abhasma o andi o nn o dhdh o bh o bhuva o sva anidhana
nidhanodbhava iva arva paramtman mahevara mahdeva sadbhvevara mahteja
yogdhipataye muca prathama sarva sarvesarveti dvtriat padni
vjabhve trayo mantr vmadeva iva ikh //AP_85.013cd/
gndhr ca suum ca nyau dvau mrutau tath /AP_85.014ab/
samnodnanmnau rasanpyurindriye //AP_85.014cd/
rasastu viayo rpaabdaspararas gu /AP_85.015ab/
maala vartula tacca puarkkita sita //AP_85.015cd/
svapnvasthpratihy kraa garuadhvaja /AP_85.016ab/
pratihntakta sarva sacintya bhuvandika //AP_85.016cd/
stra dehe svamantrea praviyain viyojayet /AP_85.017ab/
o h kh h pratihkalpya o pha svhntennainaiva
prakekuamudray samkaret tata o h hr hr hr(1) pratih
kalpya hr phaityanena sahramudray kumbhakena hdaydadho n-[!!!]
:n
1 o hr hra h h iti kha, cihnitapustakapha
:p 270
strddya o h hr hr h(1) pratihkalpya nama ity
anenodbhavamudray recakena kumbhe samropayet o h hr pratihkalpya
nama ity anenrcayitv sampjya svhntenhutn trayea sannidhya tata o
h viave nama iti viumvhya sampjya santarpya
vio tavdhikre 'smin mumuku dkaymyaha //AP_85.017cd/
bhvya tvaynuklena viu vijpayediti /AP_85.018ab/
tato vgvar dev vgamapi prvavat //AP_85.018cd/
vhybhyarcya santarpya iya vakasi tayet /AP_85.019ab/
o h h ha pha(2)
praviedapyanenaiva caitanya vibhajettata //AP_85.019cd/
astrea pasayukta jyeaykuamudray /AP_85.020ab/
o h ha ho hr pha(3)
svhntena hdkya tenaiva puittman //AP_85.020cd/
ghtv ta namontena nijtmani niyojayet(4) /AP_85.021ab/
o h ha ho (5) tmane nama
prvavat pitsayoga bhvayitvodbhavkhyay(6) //AP_85.021cd/
vmay tadanenaiva devgarbhe vinikipet /AP_85.022ab/
o h ha h tmane nama
dehotpattau hd hy eva iras janman tath //AP_85.022cd/
:n
1 o h hr h iti kha, cihnitapustakapha
2 o h ha h ha pha iti kha, a, cihnitapustakadvayapha
3 o h ha h h pha iti kha, cihnitapustakapha
4 nivedayediti kha, cihnitapustakapha
5 o h ha h iti kha, a, cihnitapustakapha
6 bhvayitv tu dakayeti kha, cihnitapustakapha
:p 271
ikhay vdhikrya bhogya kavacun /AP_85.023ab/
tattvauddhau hd hy eva garbhdhnya prvavat //AP_85.023cd/
iras paaithilye niktyaiva ata japet /AP_85.024ab/
eva paviyoge 'pi tata strajaptay //AP_85.024cd/
chindydastrea kartary kalvjavat yath /AP_85.025ab/
o hr pratihkalpya ha pha
visjya vartulktya(1) pamantrea prvavat //AP_85.025cd/
ghtapre rave datv kalstreaiva homayet /AP_85.026ab/
astrea juhuyt paca pkuranivttaye //AP_85.026cd/
pryacittaniedhrtha dadydahutstata /AP_85.027ab/
o ha astrya hr pha
hdvhya hkea ktv pjatarpae //AP_85.027cd/
prvoktavidhin kurydadhikrasamarpaa /AP_85.028ab/
o h rasaulka gha svh
nieadagdhapasya paorasya hare tvay //AP_85.028cd/
na stheya bandhakatvena ivj rvayediti /AP_85.029ab/
tato visjya govinda vidytmna niyojya ca //AP_85.029cd/
bhumuktrdhadyena candravimbena sannibha /AP_85.030ab/
sahramudray svastha(2) vidhyodbhavamudray //AP_85.030cd/
stre sayojya vinyasya toyavindu yath pur /AP_85.031ab/
visjya pitarau vahne pjitau kusumdibhi /AP_85.031cd/
:n
1 vardhanktyeti kha, cihnitapustakapha
2 sahramadraytmastha iti kha, cihnitapustakapha
:p 272
dadyt pr vidhnena pratihpi viodhit //AP_85.031ef/
:e ity dimahpure gneye nirvadky pratihkalodhana nma
pactitamo 'dhyya ||
% Chapter {86}
: atha aatitamo 'dhyya
vidyviodhanavidhna
vara uvca
sandhnamatha vidyy prcnakalay saha /AP_86.001ab/
kurvta prvavat ktv(1) tattva varaya tadyath //AP_86.001cd/
o ho kmiti sandhna
rg ca uddhavidy ca niyati kalay saha /AP_86.002ab/
klo may tathvidy tattvnmiti saptaka //AP_86.002cd/
ralav aas var a vidyy prakrtit /AP_86.003ab/
padni praavdni ekaviatisakhyay //AP_86.003cd/
o nama ivya sarvaprabhave ha ivya(2) namrdhya tatpuruavaktrya
aghorahdayya vmadevaguhyya(3) sadyojtamrtaye(4) o namo namo
guhytiguhyya goptre anidhya sarvdhipya(5) jyotirpya pramevrya bhavena
o vyoma
:n
1 prvavat dhtveti kha, cihnitapustakapha
2 i ivya iti kha, cihnitapustakapha
3 vacoguhyya iti kha, cihnitapustakapha
4 sadyojtya mrtaye iti kha, cihnitapustakapha
5 atha nidhya sarvdhipataya iti kha, cihnitapustakapha
:p 273
o rudr bhuvannca svarpamatha kayape /AP_86.004ab/
prathamo vmadeva syttata sarvabhavodbhava //AP_86.004cd/
vajradeha prabhurdht kravikramasuprabh /AP_86.005ab/
vau(1) prantanm ca paramkarasajaka //AP_86.005cd/
iva ca saivo babhrurakaya ambhureva ca /AP_86.006ab/
adarpanmnau tathnyo rpavardhana //AP_86.006cd/
manonmano mahvryacitrgastadanantara /AP_86.007ab/
kalya iti vijey pacaviatisakhyay //AP_86.007cd/
mantro ghormarau vje nyau dve tatra te yath /AP_86.008ab/
p ca hastijihv ca vynangau prabhajanau //AP_86.008cd/
viayo rpamevaikamindriye pdacaku /AP_86.009ab/
abda spara ca rpaca traya ete gu smt //AP_86.009cd/
avasthtra upti ca rudro devastu kraa /AP_86.010ab/
vidymadhyagata sarva bhvayedbhavandika //AP_86.010cd/
tana chedana tatra praveacpi yojana /AP_86.011ab/
kya grahaa kurydvidyay htpradeata //AP_86.011cd/
tmanyropya saghya kal kue niveayet /AP_86.012ab/
rudra kraamvhya vijpya ca iu prati //AP_86.012cd/
pitrorvahana ktv(2) hdaye tayecchiu /AP_86.013ab/
praviya prvamantrea tadtmani niyojayet //AP_86.013cd/
kydya prvoktavidhin.atmani yojayet /AP_86.014ab/
vmay yojayet yonau ghtv dvdantata //AP_86.014cd/
:n
1 buddha iti gha, a, cihnitapustakapha
2 vhana kuryditi ga, gha, cihnitapustakapha
:p 274
kurvta dehasampatti janmdhikrameva ca /AP_86.015ab/
bhoga layantath rotauddhitattvaviodhana //AP_86.015cd/
nieamalakarmdipabandhanivttaye /AP_86.016ab/
niktyaiva vidhnena yajeta atamhut //AP_86.016cd/
astrea paaithilya malaakti tirohit /AP_86.017ab/
chedana mardana te vartulkaraa tath(1) //AP_86.017cd/
dha tadakarbhva pryacittamathodita /AP_86.018ab/
rudryvhana pj rpagandhasamarpaa //AP_86.018cd/
o hr rpagandhau ulka rudra gha svh
sarvya mbhavmj rudra visjya kraa /AP_86.019ab/
vidhytmani caitanya pastre niveayet //AP_86.019cd/
vindu irasi vinyasya visjet pitarau tata /AP_86.020ab/
dadyt pr vidhnena samastavidhipra //AP_86.020cd/
prvoktavidhin krya vidyy tandika /AP_86.021ab/
svavjantu viea syditi vidy viodhit //AP_86.021cd/
:e ity dimahpure gneye nirvadky vidyviodhana nma aatitamo
'dhyya ||
% Chapter {87}
: atha sapttitamo 'dhyya
ntiodhanakathana
vara uvca
sandadhydadhun vidy nty srdha yathvidhi /AP_87.001ab/
ntau tattvadvaya lna bhvevarasadivau //AP_87.001cd/
:n
1 chedana bhedana te bahulkaraantath iti ga, cihnitapustakapha
:p 275
hakra ca kakra ca dvau varau parikrtitau /AP_87.002ab/
rudr samnanmno bhuvanai saha tadyath //AP_87.002cd/
prabhava samaya kudro vimala iva ity api /AP_87.003ab/
ghanau nirajankrau svaivau dptikraau //AP_87.003cd/
tridaevaranm ca tridaa klasajjaka /AP_87.004ab/
skmmbujevaraceti(1) rudr ntau pratihit //AP_87.004cd/
vyomavypine vyomavypyarpya(2) sarvavypine ivya anantya anthya
anritya dhruvya vatya yogaphasasthitya nityayogine dhynhryeti(3)
dvdaapdni
purua kavacau mantrau vje vindpakrakau /AP_87.005ab/
alambuyasnyau vy kkarakarmakau //AP_87.005cd/
indriye tvakkarvasy sparastu viayo mata /AP_87.006ab/
guau sparanindau dvveka kraamvara //AP_87.006cd/
turmyvastheti ntistha sambhvya bhuvandika /AP_87.007ab/
vidadhyttana bheda praveaca viyojana //AP_87.007cd/
kya grahaa kurycchntervadanastrata /AP_87.008ab/
tmanyropya saghya kal kue niveayet //AP_87.008cd/
a tavdhikre 'smin mumuku dkaymyaha /AP_87.009ab/
bhavya tvaynuklena(4) kuryt vijpanmiti //AP_87.009cd/
vhandika pitro iyasya tandika /AP_87.010ab/
:n
1 skmskmevara caiva iti ga, cihnitapustakapha
2 vyomavypakarpya iti kha, cihnitapustakapha / vyomarpyeti ga,
cihnitapustakapha
3 dhyyaparyeti kha, cihnitapustakapha / vynhryeti ga,
cihnitapustakapha
4 bhvya tvay ca uddhena iti ga, a, cihnitapustakapha
:p 276
vidhydya caitanya vidhin.atmani yojayet //AP_87.010cd/
prvavat pitsayoga bhvayitvodbhavkhyay /AP_87.011ab/
htsamputmavjena devgarbhe niyojayet //AP_87.011cd/
dehotpattau hd paca iras janmahetave /AP_87.012ab/
ikhay vdhikrya bhogya kavacun //AP_87.012cd/
layya astramantrea rotauddhau ivena ca /AP_87.013ab/
tattvauddhau hd hy eva garbhdhndi prvavat //AP_87.013cd/
varma paaithilya niktyaiva ata japet /AP_87.014ab/
malaaktitirodhane astrehutipacaka //AP_87.014cd/
eva paviyoge 'pi(1) tata saptstrajaptay /AP_87.015ab/
chindydastrea kartary pnvjavat yath //AP_87.015cd/
o hau(2) ntikalpya ha h pha
visjya vartulktya pamantrea prvavat /AP_87.016ab/
ghtapre ruve datv kalstreaiva homayet //AP_87.016cd/
astrea juhuyt paca pkuanivttaye /AP_87.017ab/
pryacittaniedhya dadydahutratha //AP_87.017cd/
o ha astrya h pha
hdevara samvhya ktv pjanatarpae /AP_87.018ab/
vidadhta vidhnena tasmai ulkasamarpaa //AP_87.018cd/
o h vara buddhyahakrau ulka gha svh
nieadagdhapasya paorasyevara tvay /AP_87.019ab/
na stheya bandhakatvena ivj rvayediti //AP_87.019cd/
:n
1 eka paviyogrthamiti ga, gha, cihnitapustakapha
2 o hy aimiti ka, a, cihnitapustakapha / o omiti ga, cihnitapustakapha
/ o yaimiti gha, cihnitapustakapha
:p 277
visjedvarandeva raudrtmna niyojayet /AP_87.020ab/
accandramivtmna vidhin.atmani yojayet //AP_87.020cd/
stre sayojayedena uddhayodbhavamudray /AP_87.021ab/
dadyt mlena iyasya irasyamtavinduka //AP_87.021cd/
visjya pitarau vahne pjitau kusumdibhi /AP_87.022ab/
dadyt pr vidhnajo nieavidhipra //AP_87.022cd/
asymapi vidhtavya prvavattandiaka /AP_87.023ab/
svavjantu viea sycchuddhi nterapit //AP_87.023cd/
:e ity dimahpure gneye nirvadky ntiodhana nma saptatitamo
'dhyya ||
% Chapter {88}
: athtitamo 'dhyya
nirvadkkathana
vara uvca
sandhna ntyatty nty srdha viuddhay /AP_88.001ab/
kurvta prvavattatra tattvavardi tad yath //AP_88.001cd/
o h kau hau h iti sandhnni
ubhau aktiivau tattve bhuvanakasiddhika /AP_88.002ab/
dpaka rocikacaiva mocaka cordhvagmi ca //AP_88.002cd/
vyomarpamanthaca sydanritanaama /AP_88.003ab/
okrapadamne mantro var ca oaa //AP_88.003cd/
akrdivisargnt vjena dehakrakau /AP_88.004ab/
kuh ca akhin nyau devadattadhanajayau //AP_88.004cd/
marutau sparana rotra indriye viayo nabha /AP_88.005ab/
:p 278
abdo guo 'syvasth tu turytt tu pacam //AP_88.005cd/
hetu sadivo deva iti tattvdisacaya /AP_88.006ab/
sacintya ntyattkhya vidadhyttandika //AP_88.006cd/
kalpa samtya phaantena vibhidya ca /AP_88.007ab/
praviyntar namo 'ntena phaantena viyojayet //AP_88.007cd/
ikhhtsampubhta svhnta simudray /AP_88.008ab/
prakea samkya pa mastakastrata //AP_88.008cd/
kumbhakena samdya recakenodbhavkhyay /AP_88.009ab/
htsampuanamo 'ntena vahni kue niveayet //AP_88.009cd/
asy pjdika sarva nivtteriva sdhayet /AP_88.010ab/
sadiva samvhya pjayitv pratarpya ca //AP_88.010cd/
sad khyte 'dhikre 'smin mumuku dkaymyaha /AP_88.011ab/
bhvya tvaynuklena bhakty vijpayediti //AP_88.011cd/
pitrorvhana pj ktv tarpaasannidh /AP_88.012ab/
htsamputmavjena iya vakasi tayet //AP_88.012cd/
o h h ha pha
praviya cpyanenaiva caitanya vibhajettata /AP_88.013ab/
astrea pasayukta jyehaykuamudray //AP_88.013cd/
o h h ha pha(1)
svhntena tadkya tenaiva puittman /AP_88.014ab/
ghtv tannamo 'ntena nijtmani niyojayet //AP_88.014cd/
o h ha h tmane nama(2)
:n
1 o h hu ha pha iti kha, cihnitapustakapha
2 o h ha hrmtmane nama iti kha, cihnitapustakapha
:p 279
prvavat pitsayoga bhvayitvodbhavkhyay /AP_88.015ab/
vmay tadanenaiva(1) devy garbhe niyojayet //AP_88.015cd/
garbhdhndika sarva prvoktavidhin caret /AP_88.016ab/
mlena paaithilye niktyaiva ata japet //AP_88.016cd/
malaaktitirodhne pnca viyojane /AP_88.017ab/
pacapachutrdadydyudhena yath pur //AP_88.017cd/
pnyudhamantrea sapravrbhijaptay /AP_88.018ab/
chindydastrea kartary kalvjayuj yath //AP_88.018cd/
o h ntyattakalpya ha h pha
visjya vartulktya pnastrea prvavat /AP_88.019ab/
ghtapre ruve datv kalstreaiva homayet //AP_88.019cd/
astrea juhuyt pajca pkuanivttaye /AP_88.020ab/
pryacittaniedhrtha dadydahutstata //AP_88.020cd/
sadiva hdvhya ktv pjanatarpae /AP_88.021ab/
prvoktavidhin kurydadhikrasamarpaa //AP_88.021cd/
o h sadiva manovindu ulka gha svh
nieadagdhapasya paorasya sadiva /AP_88.022ab/
bandhya na tvay stheya ivj rvayediti //AP_88.022cd/
mlena juhuyt pr visjettu sadiva /AP_88.023ab/
tato viuddhamtmna araccandramivodita //AP_88.023cd/
sahramudray raudry sayojya gururtmani /AP_88.024ab/
kurvta iyadehasthamuddhtyodbhavamudray //AP_88.024cd/
dadydpyyanysya mastake 'rghymbuvinduka /AP_88.025ab/
kamayitv mahbhakty pitarau visjettath //AP_88.025cd/
:n
1 vmay hdayenaiveti ga, cihnitapustakapha
:p 280
kheditau iyadkyai yanmay pitarau yuv /AP_88.026ab/
kruyannmokayitv tadvraja tva sthnamtmana //AP_88.026cd/
ikhmantritakartary bodhaaktisvarpi /AP_88.027ab/
ikh chidycchivstrea iyasya caturagul //AP_88.027cd/
o kl ikhyai h pha(1) o ha astrya h pha
sruci t ghtapry govigolakamadhyag(2) /AP_88.028ab/
savidhystramantrea h phaantena homayet //AP_88.028cd/
o hau ha astrya h pha
praklya sruksruvau iya sasnpycamya ca svaya /AP_88.029ab/
yojaniksthnamtmna astramantrea tayet //AP_88.029cd/
viyojykya sampjya(3) prvavad dvdantata /AP_88.030ab/
tmyahdaymbhojakariky niveayet //AP_88.030cd/
prita ruvamjyena vihitdhomukharuc /AP_88.031ab/
nityoktavidhin.adya akhasannibhamudray //AP_88.031cd/
prasritairogrvo ndoccrnusrata /AP_88.032ab/
samadiivacnta parabhvasamanvita //AP_88.032cd/
kumbhamaalavahnibhya(4) iydapi nijtmana /AP_88.033ab/
ghtv avidhavidhna rugagre pranika //AP_88.033cd/
sacintya vinduvad dhytv kramaa saptadh yath /AP_88.034ab/
prathama prasayogasvarpamaparantata //AP_88.034cd/
:n
1 o h ikhyai h pha iti kha, a, cihnitapustakapha / o hr ikhyai
hra phaiti ga, cihnitapustakapha
2 govindalokamadhyagmiti kha, cihnitapustakapha
3 viyojykya saghyeti kha, a, cihnitapustakapha
4 kuamaalavahnibhya iti kha, cihnitapustakapha
:p 281
hdaydikramoccravisa mantrasajaka /AP_88.035ab/
praka kumbhaka ktv vydya vadana mank //AP_88.035cd/
suumnugata ndasvarpantu ttyaka /AP_88.036ab/
saptame krae tygtprantavikhara laya //AP_88.036cd/
aktindordhvasacrastacchaktivikhara mata /AP_88.037ab/
prasya nikhilasypi aktiprameyavarjita //AP_88.037cd/
tatklavikhara aha aktyattaca saptama /AP_88.038ab/
tadetad yojansthna vikharantattvasajaka //AP_88.038cd/
praka kumbhaka ktv vydya vadana mank /AP_88.039ab/
anair udrayan mla ktv iytmano laya //AP_88.039cd/
hakre taidkre aadhvajaprarpii /AP_88.040ab/
ukra parato nbhervitasti vypya sasthita //AP_88.040cd/
tata para makrantu hdayccaturagula /AP_88.041ab/
okra vcaka viostato 'gulakahaka //AP_88.041cd/
caturagulatlustha makra rudravcaka /AP_88.042ab/
tadvallalamadhyastha vindumvaravcaka //AP_88.042cd/
nda sadiva deva brahmarandhrvasnaka /AP_88.043ab/
akti ca brahmarandhrasth tyajannityamanukramt //AP_88.043cd/
divya piplikspara tasminnevnubhya ca /AP_88.044ab/
dvdante pare tattve paramnandalakae //AP_88.044cd/
bhvanye mano 'tte ive nityaguodaye /AP_88.045ab/
vilya mnase tasmin iytmna vibhvayet //AP_88.045cd/
vimucan sarpio dhr jvlnte 'pi pare ive /AP_88.046ab/
yojaniksthiratvya vauaantaivun(1) //AP_88.046cd/
:n
1 vauaantaivtmaneti kha, cihnitapustakapha
:p 282
datv pr vidhnena gupadnamacaret /AP_88.047ab/
o h tmane(1) sarvajo bhava svh / o h tmane(2) paritpto bhava svh /
o hr tmane(3) andibodho bhava svh / o hau tmane(4) svatantro bhava
svh / o hau tman(5) aluptaaktirbhava svh / o ha tmane(6)
anantaaktirbhava svh
ittha aguamtmna ghtv paramkart //AP_88.047cd/
vidhin bhvanopeta iyadehe niyojayet /AP_88.048ab/
tvruaktisamptajanitaramantaye //AP_88.048cd/
iyamrdhani vinyasyedarghydamtavinduka /AP_88.049ab/
praamayyeakumbhdn ivddakiamaale(7) //AP_88.049cd/
saumyavaktra vyavasthpya iya dakiamtmana /AP_88.050ab/
tvayaivnughto 'ya mrtimsthya mmak //AP_88.050cd/
deve vahnau gurau tasmdbhakti cpyasya vardhaya(8) /AP_88.051ab/
iti vijpya devea praamya ca guru svaya //AP_88.051cd/
:n
1 o hr tmanniti kha, cihnitapustakapha / o hau tmanniti gha,
cihnitapustakapha
2 o hr tmane iti kha, ga, cihnitapustakapha / o h tmanniti a,
cihnitapustakapha
3 o hrai tmanniti kha, cihnitapustakapha / o tmanniti ga, gha,
cihnitapustakapha
4 o hrai tmanniti kha, cihnitapustakapha / o hu tmanniti ga,
cihnitapustakapha / o hau tmanniti gha, a, cihnitapustakapha
5 o hai tmanniti kha, cihnitapustakapha
7 ivadakiamaale iti ga, cihnitapustakapha
8 bhakti nthsya vardhayeti kha, a, cihnitapustakapha
:p 283
reyastavstviti brydia iyamdart /AP_88.052ab/
tata paramay bhakty datv deve 'apupik /AP_88.052cd/
putraka ivakumbhena sasnpya visjenmakha //AP_88.052ef/
:e ity dimahpure gneye nirvadksampana nma atitamo 'dhyya ||
% Chapter {89}
: athonanavatitamo 'dhyya
ekatattvadkkathana
vara uvca
athaikatttvik dk laghutvdupadiyate /AP_89.001ab/
strabandhdi kurvta yathyoga nijtman //AP_89.001cd/
klgnydiivntni tattvni parabhvayet /AP_89.002ab/
samatattve samagri stre maiganiva //AP_89.002cd/
vhya ivatattvdi garbhdhndi prvavat /AP_89.003ab/
mlena kintu kurvta sarvaulkasamarpaa //AP_89.003cd/
pradadta tata pr tattvavtopagarbhit /AP_89.004ab/
ekayaiva yay iyo nirvamadhigacchati //AP_89.004cd/
yojanyai ive cny sthiratvpdanya ca /AP_89.005ab/
datv pr prakurvta ivakumbhbhiecana //AP_89.005cd/
:e ity dimahapure gneye ekatattvadkkathana nma nanavatitamo 'dhyya
:p 284
% Chapter {90}
: atha navatitamo 'dhyya
abhiekdikathana
vara uvca
ivamabhyarcybhieka kurycchiydike riye /AP_90.001ab/
kumbhndikhsu kramao nava vinyaset //AP_90.001cd/
teu kroda kroda dadhyuda ghtasgara /AP_90.002ab/
ikukdambarsvdumastdnaasgarn(1) //AP_90.002cd/
niveayed yathsakhyamaau vidyevarnatha /AP_90.003ab/
eka ikhaina rudra rkahantu dvityaka //AP_90.003cd/
trimrtamekarudrkamekanetra ivottama /AP_90.004ab/
saptama skmanmnamananta rudramaama //AP_90.004cd/
madhye iva samudraca ivamantra ca vinyaset /AP_90.005ab/
yglayn digasya racite snnamaape //AP_90.005cd/
kuryt karadvayym vedmagulocchrit /AP_90.006ab/
rpardysane tatra vinyasynantamnasa //AP_90.006cd/
iya niveya prvsya sakalktya pjayet /AP_90.007ab/
kjikaudanamdbhasmadrvgomayagolakai //AP_90.007cd/
siddhrthadadhitoyai ca kurynnirmachana tata /AP_90.008ab/
krodnukrametha hd vidyeaambarai //AP_90.008cd/
kalasai snpayecchiya svadhdhraaynvita /AP_90.009ab/
paridhpya site vastre niveya ivadakie //AP_90.009cd/
prvoditsane iya puna prvavadarcayet /AP_90.010ab/
ua yogapaaca mukua kartar gha //AP_90.010cd/
akaml pustakdi ivakdyadhikraka /AP_90.011ab/
:n
1 svdugargodnaasgarniti ka, kha, cihnitapustakapha
:p 285
dkvykhypratihdya jtvdyaprabhti tvay //AP_90.011cd/
suparkya(1) vidhtavyamj sarvayediti /AP_90.012ab/
abhivdya tata iya praipatya mahevara //AP_90.012cd/
vighnajvlpanodrtha kurydvijpan yath /AP_90.013ab/
abhiekrthamdiastvayha gurumrtin //AP_90.013cd/
sahitpraga so 'yamabhiikto may iva /AP_90.014ab/
tptaye mantracakrasya pacapachutryajet //AP_90.014cd/
dadyt pr tata iya sthpayennijadakie /AP_90.015ab/
iyadakiapisth aguhdyagul kramt //AP_90.015cd/
lchayedupabaddhya dagdhadarbhgraambarai /AP_90.016ab/
kusumni kare datv prama krayedamu //AP_90.016cd/
kumbhe 'nale ive svasmisastatasktyamviet /AP_90.017ab/
anugrhystvay iy strea suparkit //AP_90.017cd/
bhpavanmnavdnmabhiekdabhpsita /AP_90.018ab/
r rau pau h phaiti astrarjbhiekata //AP_90.018cd/
:e ity dimahpure gneye abhiekdikathana nma navatitamo 'dhyya ||
% Chapter {91}
: athaikanavatitamo 'dhyya
vividhamantrdikathana
vara uvca
abhiikta iva viu pjayedbhskardikn /AP_91.001ab/
akhabherydinirghoai snpayet pacagavyakai //AP_91.001cd/
:n
1 svaya vkyeti ga, cihnitapustakapha
:p 286
yo devndevaloka sa yti svakulamuddharan /AP_91.002ab/
varakoisahasreu yat ppa smuprjita //AP_91.002cd/
ghtbhyagena devn bhasmbhavati pvake /AP_91.003ab/
hakena ghtdyai ca devn snpya suro bhavet //AP_91.003cd/
candanennulipytha gandhdyai pjayettath /AP_91.004ab/
alpysana stutibhistut devstu sarvad //AP_91.004cd/
attngatajnamantradhbhuktimuktid /AP_91.005ab/
ghtv pranaskmre hte dvbhy ubhubha //AP_91.005cd/
tribhirjvo mladhtu caturbhirbrhmadidh /AP_91.006ab/
yacdau bhtatattvdi ee caiva japdika //AP_91.006cd/
ekatriktitriknte pade dvipamakntake /AP_91.007ab/
aubha madhyama madhyevindrastriu npa ubha //AP_91.007cd/
sakhyvnde jvitbda yamo 'bdadaah dhruva /AP_91.008ab/
sryebhsyeadurgrviumantrair likhet kaje //AP_91.008cd/
kahiny japtay spe gomtrktirekhay /AP_91.009ab/
rabhyaika trika yvattricatukvasnaka //AP_91.009cd/
marud vyoma marudvjai catuaipade tath /AP_91.010ab/
ak patant spardviamdau ubhdika //AP_91.010cd/
ekatrikdimrabhya ante catrika tath /AP_91.011ab/
dhvajdyy sam hn viam obhandid(1) //AP_91.011cd/
ipallavitai kdyai oaasvaraprvagai /AP_91.012ab/
dyaistai sasvarai kdyaistripurnmamantrak //AP_91.012cd/
hr vj praavdyspur namo 'nt yatra pjane /AP_91.013ab/
mantr viatishasr ata ahyadhika tata //AP_91.013cd/
:n
1 obhandik iti a, cihnitapustakapha
:p 287
hr mantr sarasvaty caikystathaiva ca /AP_91.014ab/
tath gaury ca durgy r mantr riyas tath //AP_91.014cd/
tathkau krau mantr sryasya(1) hau mantr ivasya ca /AP_91.015ab/
ga mantr gaeasya mantr ca tath hare //AP_91.015cd/
atrdhaikdhikai kdyais tath oaabhi kharai /AP_91.016ab/
kdyaistai sasvaraisdyai kntair mantrs tathkhil //AP_91.016cd/
ravadevvin svbdhidevendravartant /AP_91.017ab/
atatraya ayadhika pratyeka maala kramt /AP_91.017cd/
abhiikto japed dhyyecchiydn dkayedguru //AP_91.017ef/
:e ity dimahpure gneye nnmantrdikathana nma ekanavatitamo 'dhyya ||
% Chapter {92}
: atha dvinavatitamo 'dhyya
pratihvidhikathana
vara uvca
pratih sampravakymi kramt sakepato guha /AP_92.001ab/
pha akti ivo liga tadyoga s ivubhi //AP_92.001cd/
pratihy paca bhedste rpa vadmi te /AP_92.002ab/
yatra brahmailyoga s pratih vieata //AP_92.002cd/
sthpanantu yathyoga pha eva niveana /AP_92.003ab/
pratihbhinnaphasya sthitasthpanamucyate //AP_92.003cd/
utthpanaca s prokt ligoddhrapurasar /AP_92.004ab/
yasy tu ligamropya saskra kriyate budhai //AP_92.004cd/
:n
1 tath kau hrau mantr sryasyeti ga, gha, cihnitapustakapha
:p 288
thpana taduddia dvidh vivdikasya ca(1) /AP_92.005ab/
su sarvsu caitanya niyujta para ivam //AP_92.005cd/
yaddhrdibhedena(2) prsdevapi pacadh /AP_92.006ab/
parkamatha mediny kurytprsdakmyay //AP_92.006cd/
ukljyagandh rakt ca raktagandh sugandhin(3) /AP_92.007ab/
pt k surgandh viprdn mah kramt //AP_92.007cd/
prveottarasarvatra prv cai viiyate(4) /AP_92.008ab/
khte hstike yasy pre mdadhik bhavet //AP_92.008cd/
uttamnt mah vidyttoydyair v samukit /AP_92.009ab/
asthyagrdibhirdumatyanta odhayed guru(5) //AP_92.009cd/
nagaragrmadurgrtha ghaprsdakraa(6) /AP_92.010ab/
khananair gokulvsai karaair v muhurmuhu //AP_92.010cd/
maape dvrapjdi mantratptyavasnaka(7) /AP_92.011ab/
karma nirvartyghorstra sahasra(8) vidhin yajet //AP_92.011cd/
samktyopalipty bhmau saodhayeddia /AP_92.012ab/
svaradadhyakatai rekh prakurvta(9) pradakia //AP_92.012cd/
madhydnakoasthe prakumbhe(10) iva yajet /AP_92.013ab/
vstumabhyarcya tattoyai sicet kuddlakdika //AP_92.013cd/
:n
1 utthpanacetydi, vivdikasya cetyetyanta srdhaikaloktmakapho ga..
pustake nsti
2 yathdhrbhibhedeneti ga..
3 raktagandhnugandhti kha..
4 praasyate iti gha..
5 odhayetdhruvamiti gha..
6 nagaragrmetyardhaloko gha. pustake nsti
7 mantradptyavasnakamiti ga.. / mantrabhmyavasnakamiti gha..
8 nirvartya ghorstra mahstramiti ga..
9 rekh prakurvteti kha.. ,ga.. ca
10 svarakue iti ga.. / svarakumbhe iti gha.. , a.. , ca
:p 289
bhye rakoganiv vidhin digbala kipet /AP_92.014ab/
bhmi sasicya sasnpya(1) kuddldya(2) prapjayet //AP_92.014cd/
anya vastrayugacchaja kumbha skandhe dvijanmana /AP_92.015ab/
nidhya gtavdydibrahmagoasamkula //AP_92.015cd/
pj kumbhe samhtya prpte lagne 'gnikohake /AP_92.016ab/
kuddlenbhiiktena madhvaktena tu khnayet //AP_92.016cd/
nairty kepayenmtsn khte kumbhajala kipet /AP_92.017ab/
purasya prvasmanta(3) nayed yvadabhpsita //AP_92.017cd/
atha tatra kaa sthitv bhrmayet(4) parita pura /AP_92.018ab/
sican smantacihnni yvadnagocara //AP_92.018cd/
arghyadnamida prokta tatra kumbhaparibramt /AP_92.019ab/
ittha parigraha bhme kurvta tadanantara //AP_92.019cd/
karkarnta jalnta v alyadoajighsay /AP_92.020ab/
khnayed bh kumr ced vidhin alyamuddharet //AP_92.020cd/
akacaatapayaahn mnavacet prankari tu(5) /AP_92.021ab/
agnerdhvajdiptit svasthne alyamkhynti //AP_92.021cd/
kartucgavikrea jnyttatpramata /AP_92.022ab/
pavdn praveena krtanair virutair dia //AP_92.022cd/
mtkmaavarghy phalake bhuvi v likhet /AP_92.023ab/
alyajna vargavat prvdntata(6) kramt //AP_92.023cd/
avarge caiva lohantu kavarge 'gramagnita /AP_92.024ab/
:n
1 bhmi sasicya sasthpyeti ga.. , gha.. , a.. ca
2 kuddlkhyamiti ga..
3 prvamntamiti kha..
4 srvayet iti kha..
5 nava cet prankari bhante iti ga.. , gha.. ca
6 prvdn tata iti kha..
:p 290
cavarge bhasma dake sy avarge 'sthi ca nairte //AP_92.024cd/
tavarge ceak cpye kaplaca pavargake /AP_92.025ab/
yavarge avaktdi avarge lohamdiet //AP_92.025cd/
havarge rajata tadvadavargccnarthakarnapi /AP_92.026ab/
prkytmabhi karprair agulamdantarai //AP_92.026cd/
pdona khtamprya sajalair mudgarhatai(1) /AP_92.027ab/
lipt samaplav tatra krayitv bhuva guru //AP_92.027cd/
smnyrghyakaro yynmaapa vakymaka /AP_92.028ab/
toraadvpatniv pratyagdvrea saviet //AP_92.028cd/
kuryttatrtmauddhydi kuamaapasaskti /AP_92.029ab/
kalasa vardhansakta(2) lokaplaivrcana //AP_92.029cd/
agnerjananapjdi sarva prvavadcaret /AP_92.030ab/
yajamnnvito(3) yycchiln snnamaapa //AP_92.030cd/
il prsdaligasya pdadharmdisajak /AP_92.031ab/
agulocchrit ast caturasr karyat //AP_92.031cd/
pn il kry iakn tadardhata /AP_92.032ab/
prsde 'mail aile iak iakmaye //AP_92.032cd/
akit navavaktrdyai(4) pakaj pakajkit /AP_92.033ab/
nand bhadr jay rikt prkhy pacam mat(5) //AP_92.033cd/
s padmo mahpadma akho 'tha makaras tath /AP_92.034ab/
samudraceti pacm nidhikumbh kramdha //AP_92.034cd/
nand bhadr jay pr ajit cparjit /AP_92.035ab/
:n
1 mualair mudgarhatair iti a..
2 vardhanyuktamiti ga.. , a.. ca
3 yajamnrcita iti gha..
4 navarudrdyair iti gha..
5 pnmitydi, pacamrmat ity anta lokadvaytmakapho ga.. pustake
nsti
:p 291
vijay magalkhy ca dhara navam il //AP_92.035cd/
subhadra ca vibhadra ca sunanda pupanandaka(1) /AP_92.036ab/
jayo 'tha vijaya caiva kumbha prastathottara(2) //AP_92.036cd/
navnntu yathsakhya nidhikumbha prastathottara(2) /AP_92.037ab/
sana prathama dattv(3) tyollikhya arun(4)//AP_92.037cd/
sarvsmavieea tanutrevaguhana(5) /AP_92.038ab/
mdbhirgomayayogmtrakayair gandhavri //AP_92.038cd/
astrea h phaantena(6) malasnna samcaret /AP_92.039ab/
vidhin pacagavyena snna pacmtena ca //AP_92.039cd/
gandhatoyntara kurynnijanmkitun(7) /AP_92.040ab/
phalaratnasuvarn gogasalilaistata //AP_92.040cd/
candanena samlabhya(8) vastrair cchdayecchil /AP_92.041ab/
svarotthamsana datv ntv yga pradakia //AP_92.041cd/
ayyy kuatalpe v hdayena niveayet(9) /AP_92.042ab/
sampjya nyasya buddhydidharnta tattvasacaya //AP_92.042cd/
trikhaavypaka tattvatrayacnukramn nyaset /AP_92.043ab/
buddhydau cittaparyante cinttanmtrakvadhau(10) //AP_92.043cd/
:n
1 pupadantaka it kha.. , ga.. , gha.. , a.. ca
2 prvastathottara iti gha..
3 praava datv iti kha..
4 artmaneti kha.. , ga.. , ca
5 tanmtrevaguhanamiti kha..
6 hu phaanteneti ga..
7 kuryd dvijanmkittmaneti kha.. / kuryn nijanmkittmaneti ga..
8 samlipyeti ga..
9 kuatalpe v hdayena vieayet iti kha.. / kuatalpe ca hdayena niveayet
iti ga..
10 buddhydau cittaparyante cittatanmtrakvadhau iti gha.. / sampacya ity di
tanmtrakvadhvityanta srdhaikalokapho ga.. pustake nsti
:p 292
tanmtrdau dharnte ca ivavidytman sthiti /AP_92.044ab/
tattvni nijamantrea tattve ca hdrcayet //AP_92.044cd/
sthneu pupamldicihniteu yathkrama /AP_92.045ab/
o h(1) ivatattvya nama / o h(2) ivatattvdhipataye rudrya nama / o
h vidytattvya nama / o h(3) vidytattvdhipya(4) viave nama / o h
tmatattvya nama / o h tmatattvdhipataye brahmae nama(5)
kamgniyajamnrkn jalavtendukhni ca //AP_92.045cd/
pratitattva nyasedaau mrt pratiil il /AP_92.046ab/
sarva paupati cogra(6) rudra bhavamathevara(7) //AP_92.046cd/
mahdeva ca bhma ca mrt ca yathkramt /AP_92.047ab/
o dharmrtaye nama, o dhardhipataye nama,
itydimantrn lokapln yathsakhya nijubhi(8) //AP_92.047cd/
vinyasya pjayet kumbhstanmantrair v nijubhi(9) /AP_92.048ab/
indrdn tu vjni vakyamakramea tu //AP_92.048cd/
l r p v y m h kmiti(10)
ukto navailpaka il pacapad tath /AP_92.049ab/
:n
1,2 o hra iti ga.. , gha.. ca
3 o h iti gha..
4 vidytattvdhipataye iti kha..
5 o h ivatattvdhipataye ity di, o h tmatattvdhipataye brahmae nama
ity anta pho ga.. pustake nsti
6 paupati bhmamiti gha..
7 bhavamakhevaram iti gha..
8,9 nijtmabhiriti kha.. , ga.. / vinyasyetyardhaloko ga.. pustake nsti
10 o h gh b y m ha kamitti ga.. / o ka s p hr
kamitti gha.. / l r p v c m h kmitti kha..
:p 293
pratitattva nyasenmrt sy paca dhardik //AP_92.049cd/
brahm vius tath rudra vara ca sadiva /AP_92.050ab/
ete ca paca mrt yaavystsu(1) prvavat //AP_92.050cd/
o pthvmrtaye nama / o pthvmrtyadhipataye brahmae nama / ity di
mantr
sampjya kalan paca kramea nijanmabhi /AP_92.051ab/
nirundhta(2) vidhnena nyso madhyailkramt //AP_92.051cd/
kuryt prkramantrea bhtidarbhaistata /AP_92.052ab/
kueu dhrik akti vinyasybhyarcya tarpayet //AP_92.052cd/
tattvatattvdhipn mrtrmrt ca(3) ghtdibhi /AP_92.053ab/
tato brahmauddhyartha mlga brahmabhi kramt //AP_92.053cd/
ktv atdiprnta proky ntijalai il(4) /AP_92.054ab/
pjayecca kuai spv pratitattvamanukramt //AP_92.054cd/
snidhyamatha sandhna ktv uddha(5) punarnyaset(6) /AP_92.055ab/
eva bhgatraye karma gatv gatv samcaret //AP_92.055cd/
o tmatattvavidytattvbhy nama(7) iti /AP_92.056ab/
:n
1 nyastavystsu iti kha..
2 nibadhntti kha.. , ga.. , a.. ca
3 tatra tatrdhipn mrtrmrtceti a.. / tantratattvdhipn
mrtrmrtsveti kha..
4 prokya ntijalai ilmiti kha.. / prokya ntijalai il iti ga.. , gha..
ca
5 ktv mantramiti ga..
6 snnidhyamityarthaloko a.. pustake nsti / snnidhyamatha sandhna ity ata
para hrasvadrghaprayogata ity ata prmadhvagapho gha.. pustake nsti
7 o h tmatattvavidytattvya nama iti ga.. / o i u
vidytattvaivatattvbhy nama iti a.. / o i tmavidytattvya nama iti
kha..
:p 294
sasped darbhamldyair brahmgditraya kramt /AP_92.056ab/
kuryttattvnusandhna hrasvadrghaprayogata //AP_92.056cd/
o h u(1) vidytattvaivatattvbhy nama /AP_92.057ab/
ghtena madhun prstmrakumbhn saratnakn /AP_92.057cd/
pacagavyrghyarsasiktn(2) lokapldhidaivatn //AP_92.057ef/
pjayitv nijair mantrai sannidhau homamcaret /AP_92.058ab/
ilnmatha sarvs sasmaredadhidaivat //AP_92.058cd/
vidyrp ktasnn hemavr ilmbar /AP_92.059ab/
nyndidoamortha(3) vstubhme ca uddhaye /AP_92.059cd/
yajedastrea mrdhntamhutn(4) ata ata //AP_92.059ef/
:e ity dimahpure gneye ilnysakathana nma dvinavatitamo 'dhyya ||
% Chapter {93}
: atha trinavatitamo 'dhyya
vstupjdividhnam
vara uvca
tata prsdamstrya vartayedvstumaapa(5) /AP_93.001ab/
kuryt kohacatuai ketre vedsrake same //AP_93.001cd/
koeu vinyased vaau(6) rajjavo 'au vikoag /AP_93.002ab/
:n
1 o i u iti gha.. , . ca
2 pacagavyena sasiktn iti ga..
3 nyndidoanrthamiti gha..
4 yajedasrea uddhyarthamhutnmiti gha..
5 vstumaalamiti ga. a.. / tata iti lokrdha gha.. pustake nsti
6 vinyasedvaamiti kha..
:p 295
dvipad apadststu vstuntatrrcayed yath //AP_93.002cd/
kucitakaca(1) vstumuttnamasurkti(2) /AP_93.003ab/
smaret pjsu kuydinivee uttarnana //AP_93.003cd/
jnun krparau akthi dii vtahutayo /AP_93.004ab/
paitry pdapue raudry iro 'sya hdaye 'jali //AP_93.004cd/
asya dehe samrh devat pjit ubh /AP_93.005ab/
aau kodhipstatra kordhevaasu sthit(3) //AP_93.005cd/
apadstu marcydy diku prvdiu kramt /AP_93.006ab/
madhye catupado brahm estu padik(4) smt //AP_93.006cd/
samastansayoge mahmarmnuja phala /AP_93.007ab/
trila svastika vajra(5) mahsvastikasampuau //AP_93.007cd/
trikuu(9) maibandha ca suviuddha pada tath /AP_93.008ab/
iti dvdaa marmi vstorbhittydiu tyajet //AP_93.008cd/
sjyamakatamya parjanyymbujodaka /AP_93.009ab/
dadttha jayantya patk kukumojjval(7) //AP_93.009cd/
ratnavri mahendrya ravau dhmra vitnaka /AP_93.010ab/
satyya ghtagodhmamjyabhakta bhya ca //AP_93.010cd/
vimsamantarkya uktuntebhyastu prvata /AP_93.011ab/
madhukrjyasampr pradadydvahnaye ruca //AP_93.011cd/
ljn pra suvarmbu vitathya nivedayet /AP_93.012ab/
:n
1 kucitakaramiti gha..
2 kuryditydi muttnamasurktimityanta lokadvaytmakapho ga.. pustakake
nsti
3 kordheu vyavasthit iti gha..
4 pdik iti kha..
5 muika vaktramiti kha..
6 trikohamiti ga..
7 dadteti ardhaloko ga.. pustake nsti
:p 296
dadyd ghakate kaudra(1) yamarje palaudana(2) //AP_93.012cd/
gandha gandharvanthya jihv bhgya pakia /AP_93.013ab/
mgya padmaparni(3) ymymityaadevat(4) //AP_93.013cd/
pitre tilodaka kra vkaja dantadhvana /AP_93.014ab/
dauvrikya devya pradadyd dhenumudray(5) //AP_93.014cd/
sugrvya diet ppn pupadantya darbhaka /AP_93.015ab/
rakta pracetase padmamasurya(6) sursava //AP_93.015cd/
ghta guaudana ee rogya ghtamaakn /AP_93.016ab/
ljn v pacimy devakamitrita //AP_93.016cd/
mrutya dhvaja pta ngya ngakeara /AP_93.017ab/
mukhye bhakyi bhalle mudgaspa susaskta //AP_93.017cd/
somya pyasa sjya lkamaye(7) diet /AP_93.018ab/
lopmaditaye dityai purmityuttaraka(8) //AP_93.018cd/
modakn brahmaa prcy apdya marcaye /AP_93.019ab/
savitre raktapupi vahnyadhakoakohake //AP_93.019cd/
tadadhakohake dadyt svitryai ca kuodaka(9) /AP_93.020ab/
dakie candana(10) rakta apadya vivasvate //AP_93.020cd/
haridraudanamindrya rakodhakrakohake /AP_93.021ab/
:n
1 bhtakaye raudramiti kha.. , cha.. ca / ghakte kaudramiti gha..
2 phalaudanamiti kha. gha.. ca
3 yavaparnti gha.. / padmavarnti kha.. cha.. ca
4 ymymityaadevat iti kha..
5 pradadydaghamudrayeti kha.. / pradadydvanamudrayeti gha.. , cha.. ca
6 padma sambaryeti gha..
7 lka ayeti kha.. , cha.. ca
8 purmityavarakamiti ga..
9 savitre ca kuodakamiti ga..
10 svitryai candanamiti ga..
:p 297
indrajayya mirnnamindrdhastnnivedayet //AP_93.021cd/
varuy apadsne mitre sauamodana /AP_93.022ab/
rudrya ghtasiddhnna vyukodhare pade //AP_93.022cd/
tadadho rudradsya msa mrgamathottare /AP_93.023ab/
dadta manaivedya(1) apadasthe dhardhare(2) //AP_93.023cd/
pya ivakodha tadvatsya ca tatsthale(3) /AP_93.024ab/
kramddadyddadhikra pjayitv vidhnata //AP_93.024cd/
catupade niviya brahmae madhmadeata /AP_93.025ab/
pacagavykatopetacaru sjya nivedayet //AP_93.025cd/
divyuparyantakoevatha yathkrama /AP_93.026ab/
vstuvhye carakydy catasra pjayed yath //AP_93.026cd/
carakyai(4) saghta msa vidryai(5) dadhipakaje /AP_93.027ab/
ptanyai pala pitta rudhira ca nivedayet //AP_93.027cd/
asthni pparkasyai raktapittapalni ca /AP_93.028ab/
tato maudana(6) prcy skandya vinivedayet //AP_93.028cd/
aryame dakiy ppn ksaray yutn /AP_93.029ab/
jambhakya(7) ca vruymmia rudhirnvita //AP_93.029cd/
udcy pilipijya(8) raktnna kusumni ca /AP_93.030ab/
yajedv sakala vstu kuadadhyakaterjalai //AP_93.030cd/
:n
1 msanaivedyamiti kha.. , cha.. , ca
2 vardhare iti gha..
3 pavatsacatuaye iti kha.. / tadvatsyai ca tattale iti gha.. , ja.. ca
4 vrhyai iti a.. , cha.. ca
5 vipace iti kha.. , cha.. ca
6 tato msaudanamiti kha. gha.. cha.. ca
7 kumbhakyeti cha..
8 pilipicchyeti a.. / lipipijyeti cha..
:p 298
ghe ca nagardau ca ektipadair yajet /AP_93.031ab/
tripad rajjava kry apad ca vikoake //AP_93.031cd/
dy pdikstasminngady ca dvikohag(1) /AP_93.032ab/
apadasth marcydy brahm navapada smta //AP_93.032cd/
nagaragrmakhedau vstu atapado 'pi(2) v /AP_93.033ab/
vaadvaya koagata durjaya durdhara sad //AP_93.033cd/
yath devlaye nyasas tath atapade hita /AP_93.034ab/
grah skanddayastatra vijey caiva apad //AP_93.034cd/
carakydy bhtapad rajjuvadi prvavat /AP_93.035ab/
deasasthpane(3) vstu catustriacchata(4) bhavet //AP_93.035cd/
catuaipado(5) brahm marcydy ca devat /AP_93.036ab/
catupacatpadik pdyaau rasgnibhi //AP_93.036cd/
ndy navapad skanddy aktik(6) smt /AP_93.037ab/
carakydystadvadeva rajjuvadi prvavat(7) //AP_93.037cd/
jeyo vaasahasraistu vstumaalaga padai /AP_93.038ab/
nyso navaguastatra kartavyo deavstuvit //AP_93.038cd/
pacaciatpado vsturvaitlkhyacitau smta /AP_93.039ab/
anyo navapado vstu oaghris tathpara //AP_93.039cd/
aasratryasravttdermadhye syccaturasraka /AP_93.040ab/
:n
1 ngdycrdhakoag iti kha.. , cha.. ca
2 atapade 'pti ga..
3 daama sthpane iti kha.. , ga.. , gha.. , a.. , cha.. ca
4 caturviacchatamiti ga..
5 catuaipade iti gha..
6 ndy ivapad skanddy padik iti gha..
7 samaca sthpane vstu catustriacchata bhavediti gha.. pustake 'dhika
pha / catuaipado brahm ity di, rajjuvadi prvavat ity anta pho
ga.. pustake nsti
:p 299
khte vsto sama phe(1) nyse brahmailtmake //AP_93.040cd/
kasya nivee ca(2) mrtisasthpane tath /AP_93.041ab/
pyasena tu naivedya sarve v pradpayet //AP_93.041cd/
uktnukte tu vai vstu pacahastapramata /AP_93.042ab/
ghaprsdamnena vstu rehastu sarvad(4) //AP_93.042cd/
:e ity dimahapure gneye vstupjkathana nma trinavatitamo 'dhyya ||
% Chapter {94}
: atha caturavatitamo 'dhyya
ilvinysavidhna
vara uvca
diu carakydy(5) prvavat pjayedvahi /AP_94.002ab/
hutitritaya dadyt pratidevamanukramt //AP_94.002cd/
datv bhtabali lagne ilnysamanukramt /AP_94.003ab/
madhyastre(6) nyasecchakti kumbhacnantamuttama(7) //AP_94.003cd/
nakrrhamlena kumbhe 'smin dhrayecchil /AP_94.004ab/
kumbhnaau sabhadrdn diku prvdiu kramt //AP_94.004cd/
lokaplubhirnyasya(8) vabhreu(6) nyastaaktiu /AP_94.005ab/
:n
1 khtrambhe sama phe iti a.. / khto blo sama phe iti cha..
2 niveeneti kha.. , cha.. ca
3 para hastapramnata iti cha..
4 sarvada iti kha.. , gha.. , cha.. ca / sarvaa iti ga.. , ca
5 dydiu brahmdy iti ga..
6 madhye vabhra iti gha..
7 kumbhacnantamantikamiti gha.. , cha.. ca / kumbhacnantamantimamiti a..
8 lokapltmabhirnyasyediti kha.. , cha.. ca / lokaplubhirnyasyediti a..
9 streviti ka.. / kumbheviti ga..
:p 300
ilstevatha(1) nanddy kramea(2) viniyojayet //AP_94.005cd/
ambarair mrtinthn(3) yath syurbhittimadhyata /AP_94.006ab/
tsu dharmdiknaau(4) kot koa vibhgaa(5) //AP_94.006cd/
subhadrdiu nanddy catasro 'gnydikoag /AP_94.007ab/
ajitdy ca prvdijaydivatha(6) vinyaset //AP_94.007cd/
brahma copari masya(7) vypaka ca mahevara /AP_94.008ab/
cintayedeu cdhna vyomaprasdamadhyaga //AP_94.008cd/
balindattv japedastra vighnadoanivraa(8) /AP_94.009ab/
ilpacakapake 'pi manguddiyate yath //AP_94.009cd/
madhye prailnysa(9) subhadrakalae 'rdhata /AP_94.010ab/
padmdiu ca nanddy koevagnydiu kramt //AP_94.010cd/
madhyabhve(10) catasro 'pi mtvadbhvasammat /AP_94.011ab/
o pre tva mahvive(11) sarvasandohalakae //AP_94.011cd/
sarvasampramevtra kuruvgirasa sute /AP_94.012ab/
o nande tva nandin pus tvmatra sthpaymyaha //AP_94.012cd/
prsde tiha santpt yvaccandrrkatraka /AP_94.013ab/
yu kma riyannande dehi vsiha dehin(12) //AP_94.013cd/
:n
1 ildystatheti ka..
2 kramaa iti gha..
3 ambarair mrtindhnmiti kha. cha.. ca / ambarair mrtimdhnamiti a..
4 tn sudharmdiknaau iti kha..
5 vibhgata iti gha..
6 prvdijaydiu ceti ga..
7 brahma copavinyasyeti kha.. , gha.. , a.. , cha.. , ca
8 vighnadoanivrakamiti ga..
9 prvailnysa iti gha..
10 madhybhve iti kha.. , ga.. ca
11 mahbhge iti ga..
12 dehi mmiti kha.. , cha.. ca / dehi na iti gha..
:p 301
asmin rak sad(1) kry prsde yatnatastvay /AP_94.014ab/
o bhadre tva sarvad bhadra lokn kuru kyapi //AP_94.014cd/
yurd kmad devi(2) rprad ca sad bhava /AP_94.015ab/
o jaye 'tra sarvad devi rd.ayurd ca sad bhava(3) //AP_94.015cd/
o jaye 'tra sarvad(4) devi tiha tva sthpit maya(5) /AP_94.016ab/
nityajayya bhtyai ca svmin bhava bhrgavi //AP_94.016cd/
o rikte 'tiriktadoaghne(6) siddhimuktiprade ubha /AP_94.017ab/
sarvad sarvadeasthe tihsmin vivarpii(7) //AP_94.017cd/
gaganyatanandhytv tatra tattvatraya(8) nyaset /AP_94.018ab/
pryacittantato hutv vidhin visjenmakha //AP_94.018cd/
:e ity dimahpure gneye ilnysakathana nma caturavatitamo 'dhyya ||
% Chapter {95}
: atha pacanavatitamo 'dhyya
pratih smagrvidhna
vara uvca
vakye ligapratih ca prsde bhuktimuktid /AP_95.001ab/
t caret sarvad muktau bhuktau devadine sati //AP_95.001cd/
vin caitrea mghdau pratih msapacake /AP_95.002ab/
:n
1 mud iti kha.. cha.. ca
2 kmade devti gha..
3 jayetretyardhaloka cha.. pustake nsti
4 o jaya ena sadeti kha.. cha.. ca
5 mama iti a..
6 rakttiraktadoaghna iti cha.. / rakttriraktadoaghne iti kha..
7 santihsminnarpiti gha.. / arparpiti ja..
8 tattve tattvatrayamiti gha..
9 sarvad muktau devdeve grahe satti gha.. / sarvad muktyai bhuktyai
daivadine satti a..
:p 302
guruukrodaye kry prathame karaetraye //AP_95.002cd/
uklapake vieea ke v pacamandina(1) /AP_95.003ab/
caturth navam ah varjayitv caturda //AP_95.003cd/
obhanstithaya a krravravivarjit /AP_95.004ab/
atabhi dhanihrdr anurodhottaratraya(2) //AP_95.004cd/
rohi ravaaceti(3) sthirrambhe mahoday /AP_95.005ab/
lagnaca kumbhasihlitulstrvadhanvin //AP_95.005cd/
asto jvo navarkeu saptasthneu sarvad /AP_95.006ab/
budha aaadiksaptaturyeu vinartu(4) ita //AP_95.006cd/
saptartutridadistha(5) akobalada sad(6) /AP_95.007ab/
ravirdaatriasastho rhustridaaagata //AP_95.007cd/
atristhnagat ast mandgrrkaketava /AP_95.008ab/
ubhr krra ca pp ca sarva ekdaasthit //AP_95.008cd/
e dirmunau pr(7) tvrdhik grahabhtayo /AP_95.009ab/
pdik rmadiksthne caturaau(8) pdavarjit //AP_95.009cd/
pdnynacaturn bhoga synmnameayo /AP_95.010ab/
vakumbhau ca bhujte catasra pdavarjit //AP_95.010cd/
makaro mithuna paca cpliharikarka /AP_95.011ab/
pdn a tulkanye ghaik srdhapaca ca //AP_95.011cd/
:n
1 kepypacama dinamiti kha.. , cha.. ca / kepypacamddinditi gha..
2 anurdhottartrayamiti ca..
3 ravaa caite iti ca..
4 budha atuturyeu diksaptha vineti cha.. / budha advyaatureu
diksaptaa vineti kha..
5 saptyatridadistha iti kha.. cha.. ca
6 budha aaadigitydi, balada sad ity anta pho ga.. pustake nsti
7 eva divale prditi cha.. / eva divale preti kha..
8 vasvaau iti kha.., cha.. ca
:p 303
kear vabha kumbha sthir syu siddhidyak /AP_95.012ab/
car dhanustulme dvisvabhvsttyak(1) //AP_95.012cd/
ubha(2) ubhagrahair da asto lagna ubhrita(3) /AP_95.013ab/
guruukrabudhe yukto lagno dadydbalyudh(4) //AP_95.013cd/
rjya aurya(5) bala putrn yaodharmdika bahu /AP_95.014ab/
prathama saptamasturyo daama kendra ucyate //AP_95.014cd/
guruukrabudhstatra sarvasiddhiprasdak /AP_95.015ab/
tryekdaacaturthasth(6) lagnt ppagrah ubh //AP_95.015cd/
atopyancakarmtha(7) yojystithydayo budhai /AP_95.016ab/
dhmna pacagu bhmi tyaktv v dhnasammit(8) //AP_95.016cd/
hastd dvdaasopnt(9) kurynmaamagrata /AP_95.017ab/
caturasra caturdvra snnrthantu(10) tadardhata //AP_95.017cd/
eksya catursya v raudry prcyuttarethav(11) /AP_95.018ab/
hstiko daahasto vai maaporkakaro 'thav //AP_95.018cd/
dvihastottaray vddhy(12) ea synmaapaka /AP_95.019ab/
:n
1 karkao makaro dvistha pravrajykryanak / guruakrabudhstatra
sarvasiddhipradyak iti ga. gha.. pustake 'dhika pha
2 sthira iti ga..
3 ubhnvita iti kha.. , cha.. ca
4 dhanyuti ga..
5 rjya saukhyamiti kha..
6 dvyekdaacaturthasth iti cha.. / tryekdaetyardhaloko ga.. pustake nsti
7 atonyenihakarmrthamiti kha.. , gha.. , cha.. ca
8 tyaktv v cpasammitmiti kha.. / tyaktv v rmasammitmiti cha..
9 hastdv daasopnditi kha.. / hastn v daa sopnditi kha..
10 snnrha ceti a..
11 prcyutare tatheti a..
12 dvihastottarayvtty iti gha..
:p 304
ved catukar madhye koastambhena sayut(1) //AP_95.019cd/
vedpdntara tyaktv(2) kuni nava paca v /AP_95.020ab/
eka v ivakhy(3) prcy v tadguro para //AP_95.020cd/
muimtra atrdhe sycchate cratrimtraka(4) /AP_95.021ab/
hasta sahasrahome synniyute tu dvihstika(5) //AP_95.021cd/
lake catukra kua koihome 'ahastaka /AP_95.022ab/
bhagbhamagnau(6) khaendu dake tryasraca nairte //AP_95.022cd/
aasra vyave padma(7) saumye csraka ive /AP_95.023ab/
tiryakptaiva khtamrdhva(8) mekhalay saha //AP_95.023cd/
tadvahirmekhalstisro vedavahniyamgulai(9) /AP_95.024ab/
agulai abhirek v kukrstu mekhal //AP_95.024cd/
tsmupari yoni synmadhye 'vatthadalkti /AP_95.025ab/
ucchryegula tasmdvistregulaka(10) //AP_95.025cd/
dairghya kurdhamnena kuakahasamo 'dhara /AP_95.026ab/
prvgniymyakun yoni syduttarnan //AP_95.026cd/
prvnan tu emainye 'nyatar tayo /AP_95.027ab/
:n
1 koastambheu sayuteti ka.. , ga.. , gha.. ca / koastambheu sanmateti a..
/ koastambhenusayuteti kha.. , cha.. ca
2 ved pdntara tyakteti gha.. , a.. , ca
3 ivakdau iti ga..
4 atrdhasya ate vahnimtrakamiti cha.. / atrdhasya ate vratrimtrakamiti
gha.. / atrdhasya ate v vahnimtrakamiti a..
5 dvihastakamiti kha..
6 khadgbhamagnau iti kha.. , ga.. , a.. , cha.. ca
7 padme iti kha.. , gha.. ca
8 tiryak ptasamamrdhvamiti kha.. , ga.. , gha.. ca
9 vedavahniyavgulair iti gha..
10 tasya vistaregulakamiti gha..
:p 305
kun ya caturvio bhga sogula ity ata //AP_95.027cd/
plakodumvarakvatthavaajstora kramt /AP_95.028ab/
ntibhtibalrogyaprvdy nmata kramt //AP_95.028cd/
pacaasaptahastni hastakhtasthitni ca /AP_95.029ab/
tadardhavistari syuryutnymradaldibhi //AP_95.029cd/
indryudhopam rakt k dhmr aiprabh /AP_95.030ab/
uklbh(1) hemavar ca patk sphikopam //AP_95.030cd/
prvditobjaje(2) rakt nlnantasya(3) nairte /AP_95.031ab/
pacahaststadardh ca dhvaj drgh ca vistar //AP_95.031cd/
hastapradeit da dhvajn pacahastak /AP_95.032ab/
valmkddantidantgrttath(4) vabhagata //AP_95.032cd/
padmaadvarhca gohdapi catupatht /AP_95.033ab/
mttik dvdaa grhy vaikuheau pinkini //AP_95.033cd/
nyagrodhodumvarvatthactajamvutvagudbhava /AP_95.034ab/
kayapacaka grhyamrtavaca phalaka //AP_95.034cd/
trthmbhsi sugandhni(5) tath sarvauadhjala /AP_95.035ab/
asta pupaphala vakye ratnagogavri(6) ca //AP_95.035cd/
snnypharet(7) paca pacagavymta tath /AP_95.036ab/
pianirmitavastrdidravya nirmajanya(8) ca //AP_95.036cd/
:n
1 ukrbheti kha..
2 prvdino dhvaje iti ga..
3 nlnante 'theti ga..
4 valmkddhastidantgrttayeti cha..
5 trthatoyasugandhni iti a..
6 varge gogavri ceti cha..
7 snnyopaharediti kha.. , cha.. , gha.. ca
8 pianirmitarudrdidravya nirmajanyeti ga.. / pianirmitavajrdika
nirmathanyeti ja..
:p 306
sahasrauira kumbha maalya ca rocan(1) /AP_95.037ab/
atamoadhimln vijay lakma bal //AP_95.037cd/
gucyatibal ph sahadev atvar /AP_95.038ab/
ddhi(2) suvarcas(3) vddhi snne prokt pthak pthak //AP_95.038cd/
rakyai tiladarbhaugho(4) bhasmasnnantu kevala /AP_95.039ab/
yavagodhmavilvn(5) crni ca vicakaa //AP_95.039cd/
vilepana(6) sakarpra snnrtha kumbhagaakn(7) /AP_95.040ab/
khavca tlikyugma sopadhna savastraka //AP_95.040cd/
kurydvittnusrea ayane lakyakalpane(8) /AP_95.041ab/
ghtakaudrayuta ptra kuryt svaraalkik //AP_95.041cd/
vardhan ivakumbhaca lokaplaghanapi /AP_95.042ab/
eka nidrkte kumbha ntyartha kuasakhyay(9) //AP_95.042cd/
dvrapldidharmdiprantdighanapi /AP_95.043ab/
vastulakmgaen kalanaparnapi //AP_95.043cd/
dhnyapujaktdhrn savastrn(10) sragvibhitn /AP_95.044ab/
:n
1 magalya ca rocaneti ga.. / magalya ca rocanamiti ja..
2 siddhiriti gha..
3 suvarcaleti ja..
4 tilagarbhdyamiti kha.. , gha.. , a.. , cha.. ca / tiladarbhjyamiti ja..
5 yavagodhmacrnmiti gha.. / pacagodhmavilvnmiti cha..
6 lepanaceti ja..
7 kumbhamaakniti kha.. / kumbhagaukniti gha.. / kumbhaguukniti a..
kumbhasaakniti cha.. / kumbhakhaakniti ja..
8 pryea lakyakalpane iti ga.. / ayane lakyaka pare iti ja..
9 kuasanmitamiti ja..
10 sarvceti gha.. , ja.. ca
:p 307
sahirayn samlabdhn gandhapnyapritn //AP_95.044cd/
praptraphaldhrn(1) pallavdyn(2) salakan /AP_95.045ab/
vastrair cchdayet kumbhnharedgaurasarapn //AP_95.045cd/
vikirrthantath ljn jnakhagaca prvavat /AP_95.046ab/
spidhn carusthl darv ca tmranirmit(3) //AP_95.046cd/
ghtakaudrnvita ptra pdbhyagakte tath /AP_95.047ab/
viarstriatdarbhadalair bhupramakn(4) //AP_95.047cd/
catura caturastadvat pln paridhnapi /AP_95.048ab/
tilaptra haviptramardhaptra pavitraka //AP_95.048cd/
phalaviamnni ghao dhpapradnaka(5) /AP_95.049ab/
rukruvau piaka pha vyajana ukamindhana //AP_95.049cd/
pupa patra gugglaca ghtair daup ca dhpaka /AP_95.050ab/
akatni tristrca gavyamjya yavstiln //AP_95.050cd/
ku ntyai trimadhura samidho daaparvik /AP_95.051ab/
bhumtraruva hastam(6) arkdigrahantaye //AP_95.051cd/
samidho 'rkapalotth khdirmrgapippal(7) /AP_95.052ab/
udumvaraamdrvkuotth atamaa ca //AP_95.052cd/
tadabhve yavatil ghopakaraa tath /AP_95.053ab/
sthldarvpidhndi devdibhyo 'ukadvaya //AP_95.053cd/
mudrmukuavssi hrakualakakan /AP_95.054ab/
:n
1 prvaptraphaldhrniti cha..
2 pallavgrniti kha.. , gha.. , ja.. ca
3 kurvta tmranirmitmiti kha..
4 dalair bhumtrapramata iti ga..
5 ghadhpapradnakamiti gha.. , cha.. ca
6 bhumtr sruca hastnmiti cha..
7 khdirpgapippal iti kha.. , cha.. , ca / khdirpmrkapippal iti gha..
:p 308
kurydcryapjrtha(1) vittahya vivarjayet //AP_95.054cd/
tatpdapdahn ca mrtibhdastrajpin(2) /AP_95.055ab/
pj syjjpibhistuly(3) vipradaivajailpin //AP_95.055cd/
vajrrkantau(4) nltinlamuktphalni ca(5) /AP_95.056ab/
pupapadmdirgaca vaidrya ratnamaama(6) //AP_95.056cd/
uramdhavakrntraktacandanakguru /AP_95.057ab/
rkhaa srikakuha(7) akin hy oadhgua(8) //AP_95.057cd/
hematmramaya rakta rjataca(9) saksyaka /AP_95.058ab/
sakaceti lohni haritla manail //AP_95.058cd/
gairika hemamkka prado(10) vahnigairika /AP_95.059ab/
gandhakbhrakamityaau(11) dhtavo brhayas tath //AP_95.059cd/
godhmn satilnmnmudgnapyharedyavn /AP_95.060ab/
nvrn ymakneva brhayo 'pyaa krtit //AP_95.060cd/
:e ity gneye mahpure pratihsmagr nma pacanavatitamo 'dhyya ||
:n
1 kurydcryapjdyamiti gha..
2 mrtibhcchastrajpinmiti gha..
3 pjsyt pitbhistulyeti gha.. , ja.. ca
4 vastrrkakntau iti a.. , cha.. , ca
5 nlbha nlamuktphalni ceti kha.. / nldinlamuktphalni ceti ga.. /
nlbha nla muktphalni veti ja..
6 ratnamaakamiti gha.. , a.. , ja.. ca
7 srik kuhamiti kha.. , cha.. , ca / svika kuhamiti ja..
8 akhintyoadhgaa iti a.. , ja.. , ca
9 hematmramayo ragarjajaceti kha..
10 prade iti kha.. , cha.. ca
11 gandhakatrikamityaau iti gha..
:p 309
% Chapter {96}
: atha aavatitamo 'dhyya
adhivsanavidhi
vara uvca
sntv nityadvaya ktv(1) praavrghakaro guru(2) /AP_96.001ab/
sahyair mrtipair viprai(3) saha gacchenmakhlaya //AP_96.001cd/
kntyditorastatra prvavat pjayet kramt /AP_96.002ab/
pradakiakramde khy dvraplakn //AP_96.002cd/
prci nandimahklau ymye bhgivinyakau(4) /AP_96.003ab/
vrue vabhaskandau devcaau tatottare(5) //AP_96.003cd/
tacchkhmladeasthau prantaiirau ghaau /AP_96.004ab/
parjanyokanmnau bhta sajvanmtau(6) //AP_96.004cd/
dhanadarpradau(7) dvau dvau pjayedanuprvaa(8) /AP_96.005ab/
svanmabhi caturthyantai praavdinamontagai //AP_96.005cd/
lokagrahavasudvsthasravantn(6) dvaya dvaya /AP_96.006ab/
:n
1 nityakriy ktveti .
2 praavrghyakaro muniriti ga.. / punararghyakaro muniriti a..
3 sahyair tvigvipraiceti kha.. , gha.. ca / sahyair bhpativiprair iti ja..
4 bhgavinyakviti cha..
5 vottare iti ga.. , gha.. , a.. ca
6 bhtasajvansutau iti cha.. / bhtasajvanmtau iti kha.. , ja.. ca
7 dhanadadvipadau iti kha.. / dhanadau dvipadau iti gha.. / dhanadacpadau iti
ja..
8 pjayedatha prvaa iti ga..
9 lokagrahavasudvsthahastdnmiti ga..
:p 310
bhnutraya yuga vedo lakmrgaapatis tath(1) //AP_96.006cd/
iti devmakhgre(2) tihanti pratitoraa /AP_96.007ab/
vighnasaghpanodya krato sarakaya ca //AP_96.007cd/
vajra akti tath daa(3) khaga(3) pa dhvaja gad /AP_96.008ab/
trila cakramambhojampatksvarcayet(4) kramt //AP_96.008cd/
o hr pha nama / o hr pha dvsthaaktaye hr pha nama(5) ity
dimantrai
kumuda kumudka ca puarkotha vmana /AP_96.009ab/
akukara sarvanetra sumukha(6) supratihita //AP_96.009cd/
dhvajadevat(7) pjy prvdau(8) bhtakoibhi /AP_96.010ab/
o kau kumudya nama ity dimantrai //AP_96.010cd/
hetuka tripuraghnaca aktykhya(9) yamajihvaka(10) /AP_96.011ab/
kla karlina ahamekghrimbhmamaaka //AP_96.011cd/
tathaiva pjayed diku ketraplnanukramt /AP_96.012ab/
:n
1 bhnutraya yuga vedo lakmkulapatistatheti kha.. , ga.. , cha.. ca /
bhnutrayayuga vedo vedo lakmpatistatheti ja..
2 devmargare iti kha.. , ga.. , gha.. , a.. , cha.. ca
3 tath kuamiti kha.. , cha.. ca / tath caamiti ja..
4 patkmarcayediti ga.. / patksu yajediti a..
5 hu pha nama, o hu pha dvsthaaktaye hu pha nama iti kha.. / o kr
pha nama / o kr pha dvsthaaktaye kr pha nama iti cha./ o hu pha
vakrya hu pha nama iti ga.. / o hu pha vajrya hu pha nama iti a..
6 pramukha iti ja..
7 dhvaj ca devat iti ga..
8 pjdau iti a.. , ja.. ca
9 buddhkhyamiti ga.. / buddhykhyamiti ja..
10 ajajihvakamiti ja..
:p 311
balibhi kusumair dhpai santun paribhvayet(1) //AP_96.012cd/
kambalstteu vareu vaasthsvanukramt(2) /AP_96.013ab/
paca kityditattvni sadyojtdibhiryajet //AP_96.013cd/
sadivapadavypi maapa(3) dhma kara /AP_96.014ab/
patkaktisayukta(4) tattvadyvalokayet(5) //AP_96.014cd/
divyntarikabhmihavighnnutsrya prvavat /AP_96.015ab/
praviet pacimadvr eadvri darayet(6) //AP_96.015cd/
pradakiakramdgatv niviovedidakie /AP_96.016ab/
uttarbhimukha kuryd bhtauddhi yath pur //AP_96.016cd/
antaryga vierghya mantradravydiodhana /AP_96.017ab/
kurvta tmana(7) pj pacagavydi prvavat //AP_96.017cd/
sdhrakalasantasmin vinyasettadanantara /AP_96.018ab/
viecchivatattvya tattvatrayamanukramt //AP_96.018cd/
lalaskandhapdnta ivavidytmaka para /AP_96.019ab/
rudranryaabrahmadaivata nijasacarai(8) //AP_96.019cd/
:n
1 pravibhvayediti kha.. , cha.. ca
2 kkteu vargeu vae sthlnanukramt iti kha.. / khteu vareu
vae sthlnanukramt iti cha.. / kkteu vaeu sthsvanyevanukramt
iti gha.. / kak dembare ca tnanyevnukramditi ja.. / kanyteu
ratneu vaesthnanukramditi a..
3 maalamiti a..
4 pinkaaktisayuktmiti gha..
5 tattu dyvalokayediti kha.. , cha.. ca
6 eadvri cakramediti kha.. , cha.. ca / eadvri pjayediti cha..
7 svtmana iti kha.. , gha.. , cha.. , ja.. ca
8 nijasavarair iti ga.. , a.. ca / nijasacayair iti gha..
:p 312
o ha h(1)
mrtstadvarstatra prvavadviniveayet /AP_96.020ab/
tadvypaka iva sga ivahastaca mrdhani //AP_96.020cd/
brahmarandhrapraviena tejas vhyasntara(2) /AP_96.021ab/
tamapaalamdhya pradyotitadigantara(3) //AP_96.021cd/
tmna mrtipai srdha sragvastrakusumdibhi(4) /AP_96.022ab/
bhayitv ivosmti dhytv boghsimuddharet //AP_96.022cd/
catupadntasaskrai(5) saskurynmakhamaapa /AP_96.023ab/
vikipya vikirdni kuakrcopasaharet(6) //AP_96.023cd/
sanktya vardhany vstvdn prvavadyajet /AP_96.024ab/
ivakumbhstravardhanyau pjayecca sthirsane(7) //AP_96.024cd/
svadiku kalarhllokaplnanukramt /AP_96.025ab/
vhyudhdisayuktn pjayedvidhin yath //AP_96.025cd/
airvatagajrha svaravara(8) kirina /AP_96.026ab/
sahasranayana akra vajrapi vibhvayet //AP_96.026cd/
saptrcia ca vibhramakaml kamaalu /AP_96.027ab/
jvlmlkula rakta(9) aktihastamajsana //AP_96.027cd/
:n
1 u h h iti kha.. , ga.. , gha.. , a.. , cha.. ca / o iti gha.. ,
ja.. ca
2 tejas vhyamantaramiti kha.. / tejas vhybhyantaramiti cha.. / tejas
vhyamntaramiti ga.. , gha.. , a.. ca
3 pravionudigantaramiti gha.. , ja.. ca
4 sragvastramukudibhiriti gha.. , ja.. ca
5 catupathrasaskrair iti cha..
6 kuadrvopasaharediti ga..
7 ivakumbhstravardhany pjayedasthirsane iti gha.. , ja.. ca
8 varavastramiti ga.. / svaravastramiti kha.. , ja.. , ca
9 kla mlkula raktamiti kha.. , ga.. , a.. , cha.. ca / kla mlkula,
vyaktamiti ga.. / jvlmlkula saktamiti gha..
:p 313
mahiastha daahasta yama klnala smaret /AP_96.028ab/
raktanetra svarrha(1) khagahastaca nairta //AP_96.028cd/
varua makare veta ngapadhara smaret /AP_96.029ab/
vyu ca harie nla kuvera meghasasthita(2) //AP_96.029cd/
trilina ve cea krmenantantu cakria /AP_96.030ab/
brhma hasaga dhyyeccaturvaktra caturbhuja //AP_96.030cd/
stambhamleu kumbheu vedy dharmdikn(3) yajet /AP_96.031ab/
diku kumbhevanantdn pjayantyapi kecana //AP_96.031cd/
ivj rvayet kumbha bhrmayedtmaphaga(4) /AP_96.032ab/
prvavat sthpayeddau kumbha tadanu vardhan //AP_96.032cd/
iva sthirsana(5) kumbhe astrrthaca(6) dhruvsana /AP_96.033ab/
pjayitv yathprva spedudbhavamudray //AP_96.033cd/
nijayga(7) jaganntha raka bhaktnukampay /AP_96.034ab/
ebhi sarvya rakrtha kumbhe khaga niveayet(8) //AP_96.034cd/
dksthpanayo kumbhe sthaile maale 'thav /AP_96.035ab/
maalebhyarcya devea vrajedvai kuasannidhau //AP_96.035cd/
kuanbhi purasktya ninih mrtidhria /AP_96.036ab/
gurordeata kuryur nijakueu(9) saskti //AP_96.036cd/
:n
1 avrhamiti ga.. , gha.. , a.. , ja.. ca
2 mnuasthitamiti gha..
3 karmdikniti ja..
4 bhrmayedanupjya tamiti ja.. / bhrmayedanuphagamiti gha..
5 sthirsane iti kha.. , gha.. ca
6 astruceti kha.. , ga.. , cha.. ca
7 ima ygamiti a..
8 akhannivedayediti ga.. / khagannivedayediti gha.. , a.. ca
9 kuryur nijakumbheviti kha.. , gha.. , cha.. , ja.. ca
:p 314
japeyurjpina sakhya(1) mantramanye tu sahit(2) /AP_96.037ab/
paheyurbrhma nti svakhvedaprag //AP_96.037cd/
rskta pvamn ca(3) maitrakaca vkapi /AP_96.038ab/
gved sarvadigbhge sarvametat samuccaret(4) //AP_96.038cd/
devavratantu bhrua(5) jyehasma rathantara /AP_96.039ab/
purua gtimetni smaved tu dakie //AP_96.039cd/
rudra puruasktaca lokdhyya vieata /AP_96.040ab/
brhmaaca yajurved pacimy samuccaret(6) //AP_96.040cd/
nlarudra taththarv skmskmantathaiva ca /AP_96.041ab/
uttare 'tharvaraca(7) tatparastu samuddharet //AP_96.041cd/
cryacgnimutpdya pratikua pradpayet(8) /AP_96.042ab/
vahne prvdikn bhgn(9) prvakudita(10) kramt //AP_96.042cd/
dhpadpacarca dadtgni samuddharet(11) /AP_96.043ab/
prvavacchivamabhyarcya ivgnau mantratarpaa //AP_96.043cd/
deakldisampattau(12) dur nimittaprantaye /AP_96.044ab/
:n
1 jpinosakhyamiti ka.. , a.. , cha.. ca
2 astramanye tu sasthitamiti ga.. / astramanye tu sahitmiti a..
3 pvamnntu iti ja..
4 sarvametat samuddharediti kha.. , ga.. , gha.. , cha.. , ja.. ca /
sarvamastra samuddharediti a..
5 bhvajamiti cha.. / rkuamiti a..
6 samuddharediti kha.. , gha.. , a.. , ja.. ca
7 uttaretharvasktaceti ga..
8 pradpayediti gha..
9 prvdidigbhgditi ja.. / prvdikdbhgditi gha..
10 sarvakudita iti kha.. , cha.. , ca
11 cryacgnimutpdyetydi dadtgni samuddharedityanta pho ga.. pustake
nsti
12 deakldisakhyptau iti gha..
:p 315
homaktv tu mantraja pr dattv ubhvah //AP_96.044cd/
prvavaccaruka ktv pratikua nivedayet(1) /AP_96.045ab/
yajamnlaktstu vrajeyu snnamaapa //AP_96.045cd/
bhadraphe nidhyea(2) tayitvvaguhayet /AP_96.046ab/
snpayet(3) pjayitv tu md kyavri //AP_96.046cd/
gomtrair gomayenpi vri cntarntar /AP_96.047ab/
bhasman gandhatoyena phaantstrea vri //AP_96.047cd/
deiko mrtipai srdha ktv kraaodhana(4) /AP_96.048ab/
dharmajaptena sachya(5) ptavarena vsas //AP_96.048cd/
sampjya sitapupai ca(6) nayeduttaravedik /AP_96.049ab/
tatra dattsanyca ayyy sanniveya ca(7) //AP_96.049cd/
kukumliptastrea vibhajya gururlikhet /AP_96.050ab/
alkay suvarasya aki astrakarma(8) //AP_96.050cd/
ajayellakmakt paccchstradena karma /AP_96.051ab/
ktakarm ca astrea lakm ilp samutkipet(9) //AP_96.051cd/
tryadardhotha(10) pdrdhdardhy /AP_96.052ab/
ardhayothav(11)
:n
1 niveayediti kha.. ,gha.. ca
2 bhadraphe nidhyainamiti kha.. , cha.. , ca / tatra phe vidhyeamiti a..
/ bhadraphe vidhyeamiti gha..
3 snapayediti kha.. , ga.. , a.. ca
4 kc ckraodhanmiti gha.. , ja.. ca
5 dharmajaptena sasthpyeti ga.. / dharmajalena sachdyeti a..
6 sampjya sitavastraiceti ga.. / sampjyasitapupaistu iti gha..
7 sanniveayediti cha..
8 strakarmaeti kha.. , ga.. , cha.. , ja.. ca / stravarmaeti gha.. /
strakarmai iti a..
9 samutkiret iti gha.. , ja.. ca
10 tryadapyatheti gha.. / tryadadhotheti ja..
11 ardhato 'piveti ga.. / ardhato varamiti ja..
:p 316
sarvakmaprasiddhyartha ubha lakmvatraa(1) //AP_96.052cd/
ligadrghavikre tribhakta bhgavarant(2) /AP_96.053ab/
vistro lakma dehasya bhavelligasya(3) sarvata //AP_96.053cd/
yavasya navabhaktasya bhgair abhirvt(6) /AP_96.054ab/
hastike(5) lakmarekh ca gmbhryd vistardapi(7) //AP_96.054cd/
evamaavddhy tu lige srdhakardike /AP_96.055ab/
bhavedaayav(8) pthv gambhrtra ca hstike //AP_96.055cd/
evamaa vddhy tu lige srdhakardike /AP_96.056ab/
bhavedaayav pthv gambhrnnavahstike(6) //AP_96.056cd/
mbhaveu(10) ca ligeu pdavddheu sarvata(11) /AP_96.057ab/
lakma dehasya vikambho bhavedvai yavavardhant //AP_96.057cd/
gambhratvaayuvbhy rekhpi tryaavddhita(12) /AP_96.058ab/
sarveu ca bhavet skm ligamastakamastaka //AP_96.058cd/
:n
1 lakmvatrakamiti gha..
2 tribhukte bhvavaranditi ka.. / tribhukte bhgavarjanditi gha.. / tribhakte
bhgavarjanditi ja.. / tribhukte bhgavartanditi a.. / vibhakte
bhvavaranditi cha..
3 bhavelligeu sarvata iti kha.. , ga.. , a. cha.. ca
4 navabhaktasya bhgair abhirhateti kha.. , cha.. ca / bhavabhaktasya
bhgair abhirhateti ja.. / navabhaktasya bhgair abhirdteti gha..
5 hstika iti ga.. , gha.. , ca
6 gambhr navahstike iti gha..
7 lige vddhikardike iti kha.. / ligeu dvikardiu iti ga.. / lige
vddhikardiu iti kha.. , gha.. ca
8 bhavedaakareti gha..
9 gambhr navahstike iti ga.. / gambhr navahastake iti ja..
10 sottareu iti ja..
11 yavasya navabhaktasyetydi / pdavddheu sarvata ity anta pho a..
pustake nsti
12 dvyaavhiteti kha.. , gha.. , cha.. ca / tryaavhiteti a.. /
dvyaavddhita iti ja..
:p 317
lakmaketreadhbhakte mrdhnibhgadvaye ubhe(1) /AP_96.059ab/
abhgaparivartanamuktv bhgadvayantvadha(2) //AP_96.059cd/
rekhtrayea sambaddha(3) krayet padeaga /AP_96.060ab/
ratnaje lakaoddhro yavau hemasamudbhave //AP_96.060cd/
svarpa lakaante prabh ratneu nirmal /AP_96.061ab/
nayanonmlana vaktre(4) snnidhyya ca lakma tat //AP_96.061cd/
lakmaoddhrarekhca ghtena madhun tath /AP_96.062ab/
mtyujayena(5) sampjya ilpidoanivttaye //AP_96.062cd/
arcayecca(6) tato liga snpayitv mddibhi /AP_96.063ab/
ilpinantoayitv tu dadydg gurave tata //AP_96.063cd/
liga dhpdibhi prcya gyeyurbhartgstraya /AP_96.064ab/
savyena cpasavyena stretha kuena v //AP_96.064cd/
smtv ca rocana datv kurynnirmajandika(7) /AP_96.065ab/
gualavaadhnykadnena visjecca t //AP_96.065cd/
gurumrtidharai(8) srdha hd v praavena v /AP_96.066ab/
mtsngomayagomtrabhasmabhi(9) salilntara //AP_96.066cd/
snpayet pacagavyena pacmtapurasara(10) /AP_96.067ab/
:n
1 mrtibhgadvaye cyute iti ja.. / mrtibhagadvaye yute iti ja..
2 muktv bhgadvaya budha iti kha.. , ga.. , gha.. , a.. , cha.. ca
3 sasiddhamiti ga.. , ja.. ca
4 vyakte iti ga.. , gha.. , ja.. ca
5 mtyujayaceti ga..
6 arcayettu iti ga.. , ja.. ca
7 pupvarodhana datv kurynnirmanthandikamiti ja.. / spv ca rocan
datv kurynnirmajandikamiti a..
8 gurumrtiryavair iti kha.. , a.. , ja.. ca
9 tato mmayagomtrabhasmabhiriti ga..
10 snpayedityardhaloko cha.. pustake nsti
:p 318
virkaa kayai ca sarvauadhijalena v //AP_96.067cd/
ubhrapupaphalasvararatnagayavodakai(1) /AP_96.068ab/
tath dhrsahasrea divyauadhijalena ca(2) //AP_96.068cd/
trthodakena ggena candanena ca vri /AP_96.069ab/
krravdibhi(3) kumbhai ivakumbhajalena ca(4) //AP_96.069cd/
virkaa vilepaca(5) sugandhai candandibhi /AP_96.070ab/
sampjya brahmabhi(6) pupair varma raktacvarai(7) //AP_96.070cd/
raktarpea(8) nrjya raktilakaprvaka /AP_96.071ab/
ghtauadhair jaladugdhai ca kudyair arghyascitai //AP_96.071cd/
dravyai stutydibhistuamarcayet(9) puruun(10) /AP_96.072ab/
samcamya(11) hd deva brydutthyat prabho //AP_96.072cd/
deva brahmarathenaiva kipra dravyi tannayet(12) /AP_96.073ab/
maape pacimadvre ayyy viniveayet //AP_96.073cd/
aktydiaktiparyante(12) vinyasedsane ubhe /AP_96.074ab/
:n
1 orapupaphalasvaragagavodakair iti ga..
2 divyauadhijalena v iti ga..
3 krravdibhiriti a.. , cha.. , ja.. ca
4 sara kumbhajalena tu iti ja..
5 vikaraa vilepaceti gha.. , ja.. ca
6 bahubhiriti ja..
7 brahma raktacandanair iti ga.. / brahma raktajvakair iti a..
8 bahurpea iti ga.. , gha.. , ja.. ca
9 stutydibhistutyamarghayediti kha.. , cha.. ca
10 purutmaneti kha.. , ga.. , gha.. , cha.. ca
11 samcaryeti ga..
12 tarpayediti kha.. , cha.. ca
13 aktydimrtiparyante iti kha.. , gha.. , ja.. ca
:p 319
pacime piikntasya nyasedbrahmaalntad(1) //AP_96.074cd/
astramastra(2) atlabdhanidrkumbhadhruvsana(3) /AP_96.075ab/
prakalpya ivakoe ca datvrghya hdayena tu //AP_96.075cd/
utthpyoktsane liga iras prvamastaka /AP_96.076ab/
samropya nyasettasmin(4) sy dharmdivandana(5) //AP_96.076cd/
dadyddhpaca sampjya tath vssi varma /AP_96.077ab/
ghopaktinaivedya hd dadyt svaaktita(6) //AP_96.077cd/
ghtakaudrayuta ptramabhyagya padntike /AP_96.078ab/
deika ca sthitastatra atriattattvasacaya(7) //AP_96.078cd/
aktydibhmiparyanta svatattvdhipasayuta /AP_96.079ab/
vinyasya pupamlbhistrikhaa(8) parikalpayet //AP_96.079cd/
mypadeaaktyantanturyavartula(9) /AP_96.080ab/
tatrtmatattvavidykhya(10) iva sikramaa tu(11) //AP_96.080cd/
ekaa pratibhgeu brahmaviuhardhipn /AP_96.081ab/
vinyasya mrtimrtn prvdikramato yath //AP_96.081cd/
kmvahniryajamnrkajalavyunikarn /AP_96.082ab/
:n
1 brahmailntatheti kha.. , a.. , cha.. , ja.. ca
2 astramantreti kha.. , ga.. , gha.. , a.. , cha.. ca
3 nidrkumbha dhruvsanamiti ja..
4 vyasedasminniti ja..
5 sy dharmdibandhanamiti kha.. / sydirarghydibandhanamiti cha..
6 ghopakttyardhaloko ga.. pustake nsti
7 aligatanusacayamiti ja.. / aviatattvasacayamiti gha..
8 trigamiti ga..
9 mydaaaktyantatry grhy pravartanamiti ja.. / mypadeeti ardhaloko
gha.. pustake nsti
10 tatrnutattvavidhykhyamiti ja..
11 sikramea ceti ga..
:p 320
kamrtirpstn nyasettadadhinyakn //AP_96.082cd/
sarva paupati(1) cogra rudra bhavamakhevara(2) /AP_96.083ab/
mahdevaca bhmaca mantrstadvcak ime //AP_96.083cd/
lavaaacayas ca hakra ca trimtrika /AP_96.084ab/
praavo hdayrurv mlamantro 'thav kvacit //AP_96.084cd/
pacakutmake yge(3) mrt pacthav nyaset /AP_96.085ab/
pthivjalatejsi vyumkameva ca //AP_96.085cd/
kramttadadhipn paca(4) brahma dharaodhara /AP_96.086ab/
rudrama sadkhyaca sinyyena mantravit(5) //AP_96.086cd/
mumukorv nivttdy(6) ajtdystadvar(7) /AP_96.087ab/
tritattva vtha(8) sarvatra nyasedvyptytmakraa(9) //AP_96.087cd/
uddhe ctmani vidye auddhe lokanyak /AP_96.088ab/
draavy mrtip caiva bhogin mantranyak //AP_96.088cd/
pacaviattathaivapacatri yathkrama /AP_96.089ab/
entattva tadnmindrdn tato(10) yath //AP_96.089cd/
o h aktitattvya nama ity di(11) / o h aktitattvdhipya(12) nama ity
di / o h kmmrtaye nama / o h kmmrtyadhya(13)
:n
1 garbhe paupatimiti ja..
2 bhavamathevaramiti ga.. ,cha.. , ja.. ca
3 pacadatmake mrge iti ja.. / pacadatmake yge iti a..
4 tadadhiplaceti kha..
5 sinysena mantraviditi kha.. , gha.. , a.. ca / sinysena prvaviditi
ja..
6 mumucorvinivttdy iti kha..
7 ajtydystadvar iti kha..
8 tritattva ctheti gha.. , ja.. ca
9 vypytmakraamiti kha.. / vypty svakraamiti gha.. , a.. ca
10 indrdntata iti kha.. , gha.. , cha.. ca
11 nama itti gha.. , ja.. ca
12 abdatattvdhipataye iti kha.. , gha.. , cha.. ca
13 kmamrtaye iti gha..
:p 321
ivya nama ity di / o h pthivmrtaye nama / o h mrtyadhipya(1)
brahmae nama ity di / o h ivatattvdhipya(2) rudrya nama ity di
nbhikandtsamuccrya ghandavisarpaa(3) /AP_96.090ab/
brahmdikraatygd dvdantasamrita //AP_96.090cd/
mantraca manas bhinna prptnandarasopama /AP_96.091ab/
dvdanttsamnya nikala(4) vypaka iva //AP_96.091cd/
aatriatkalopeta sahasrakiraojjvala /AP_96.092ab/
sarvaaktimaya sga dhytv lige(5) niveayet //AP_96.092cd/
jvanyso bhavedeva lige sarvrthasdhaka /AP_96.093ab/
piikdiu tu nysa(6) procyate smprata yath //AP_96.093cd/
piikca ktasnn(7) viliptcandandibhi /AP_96.094ab/
sadvastrai ca samcchdya(8) randhre ca bhagalakae //AP_96.094cd/
pacaratndisayukt(9) ligasyottarata sthit /AP_96.095ab/
ligavatktavinys(10) vidhivatsamprapjayet //AP_96.095cd/
ktasnndikntatra ligamle il(11) nyaset /AP_96.096ab/
ktasnndisaskra aktyanta vabha tath //AP_96.096cd/
:n
1 pthivmrtyadhipataye iti kha.. / pthivmrtyadhipyeti ja.. , gha.. ca
2 ivatattvyeti ja..
3 ghandavisarpiamiti gha.. , ja.. ca
4 niphalamiti kha.. , gha.. , a.. ca
5 ligamiti ga.. , gha.. , ja.. ca
6 vinysa iti ga..
7 ktasntmiti kha.. , gha.. , ja.. ca
8 sahasrai shamsdyeti ja..
9 yavaratndisayuktmiti gha.. , ja.. ca
10 ligavatktavinysamiti kha.. , cha.. ca
11 ktasnndikmiti tadvalligamle ilmiti kha.. , gha.. , a.. ca /
ktasnndika tadvalligamle ivmiti ja..
:p 322
praavaprva hu p hr(1) madhydanyatamena ca /AP_96.097ab/
kriyaktiyut pi ilmdhararpi //AP_96.097cd/
bhasmadarbhatilai kuryt prkratritayantata /AP_96.098ab/
rakyai lokapl ca syudhnyjayedvahi(2) //AP_96.098cd/
o h hra(3) kriyaktaye nama / o h hr ha(4) mahgaur rudradayite
svheti ca(5) piiky / o h(6) dhraaktaye nama / o h vabhya
nama
dhrik dptimatyugr jyotsn cait balotka /AP_96.099ab/
tath dhtr vidhtr ca nyasedv pacanyik //AP_96.099cd/
vm jyeh kriy jn(7) bedh tisrthav nyaset /AP_96.100ab/
kriyjn tathecch ca(8) prvavacchntimrtiu //AP_96.100cd/
tamo moh kam nih mtyurmybhavajvar(9) /AP_96.101ab/
paca ctha mahmoh ghor ca tritayajvar //AP_96.101cd/
:n
1 praava prva h prau hr iti kha.. / praavaprva h s iti ga.. /
praavaprva kr s klo kr iti cha.. / praava prvah sr s hr iti
gha.. / praavaprva h s h iti ja..
2 syudhn pjayettata iti kha.. , cha.. ca / syudhn pjayedvahiriti ga.. ,
a.. ca / syudh ca tyajedvahiriti gha.. / syudhnyjagredvahiriti ja..
3 o h hr iti ga.. , a.. ca / o hr iti gha.. / o hr hr sa iti ga..
4 o h hr sa iti kha.. / o kr hr sa iti gha.. / o hr hr sa iti
ga.. / o hr sa iti gha.. , a.. ca
5 svheti kha.. , ga.. , a.. , cha.. ca
6 o hr iti kha.. , ga.. , a.. , cha.. ca
7 kriy medheti a..
8 tathaivaiccheti a..
9 tam moh kam nih mtyurmya bhay jvareti kha.. / um moh kam nity
mtyurmybhayjvar iti ja..
:p 323
tisrothav kriyjn(1) tath bdhdhinyik /AP_96.0102ab/
tmditriu(2) tattveu tvramrtiu vinyaset //AP_96.0102cd/
atrpi piik brahmaildiu yathvidhi /AP_96.0103ab/
gaurydisavarair eva(3) prvavat sarvamcaret(4) //AP_96.0103cd/
eva vidhya vinysa gatv kuntika tata /AP_96.0104ab/
kuamadhye mahena mekhalsu mahevara //AP_96.0104cd/
kriyakti tathnysu ndamohe ca(5) vinyaset /AP_96.0105ab/
ghaa sthailavahnai(6) nsandhnakantata(7) //AP_96.0105cd/
padmatantusam aktimudvtena samudyat(8) /AP_96.0106ab/
viant sryamrgea nisarant samudgat(9) //AP_96.0106cd/
puna ca nyamrgea(10) viat svasya cintayet /AP_96.0107ab/
eva sarvatra sandheya mrtipai ca paraspara //AP_96.0107cd/
sampjya dhrik akti kue santarpya ca kramt /AP_96.0108ab/
tattvatattvevar murtrmrtr ca(11) ghtdibhi(12) //AP_96.0108cd/
sampjya tarpayitv tu sannidhau sahitubhi(13) /AP_96.0109ab/
:n
1 kriyjnti ga.. , gha.. ca
2 jditriu iti gha..
3 gaurydisacarair eveti gha.. , ja.. ca
4 prvavat sarvamarcayediti kha.. , cha.. ca / prvavacca samcarediti ja.. /
nysa prvavadcare sadidi a..
5 ndamadhye ceti ja..
6 ghaa sthailavargair iti kha.. , cha.. ca
7 nsambhraka tata iti ja..
8 tattvatattvevar mrti svargy tena samucyatmiti kha.. , cha.. ca /
pacatattvasam akti svadh tena samudyatmiti a..
9 samudgamniti ja..
10 sryamrgeeti cha..
11 mrti mrtceti ja..
12 ghaasthailetydi, ghtdibhiratyanta pho gha.. pustake nsti
13 sahittmabhiriti kha.. / sahittmabhiriti cha.. / saghaubhiriti ja..
:p 324
ata sahasramardha v pray saha homayet(1) //AP_96.109cd/
tattvatattvevar mrtirmrt ca kareukn(2) /AP_96.110ab/
tath santarpya snnidhye juhuyurmrtip api //AP_96.110cd/
tato brahmabhiragai ca(3) dravyaklnurodhata /AP_96.111ab/
santarpya akti kumbhmbhaprokite(4) kuamlata //AP_96.111cd/
ligamla ca saspya(5) japeyurhomasakhyay /AP_96.112ab/
sannidhna hd kuryurvarma cvaguhana //AP_96.112cd/
eva saodhya brahmdi(6) vivantdi viuddhaye /AP_96.113ab/
vidhya prvavatsarva homasakhyjapdikam //AP_96.113cd/
kuamadhygrayogena ligamadhygraka spet /AP_96.114ab/
yath yath ca sandhna tadidnmihocyate //AP_96.114cd/
o h ha o o o e o bh bh vhyamrtaye nama(7)
:n
1 eva vidhyetydi, pray saha homayedityanta saptaloktmaka pho ga..
pustake nsti
2 mrtip ca kareukn iti gha.. , a.. ca
3 brahmabhiraaiceti kha.. , gha.. ca / brahmabhirajaiceti cha.. , ja.. ca
4 santarpya aktikumbhmbhaprokite iti ka.. / santarpyantikumbhasthai
prokite iti ja.. / santarpya ntikumbhmbha prokite iti gha..
5 sampjyeti kha.. , cha.. ca
6 brahmdniti kha.. , ga.. , gha.. , cha ca
7 o h h o o o b o bh bh vstumrtaye nama iti kha.. , cha.. ca /
o h o h o o v o bh h v kmmrtaye nama iti ja.. / gha..
pustake bh bh v iti viea / o h h o o v o o h h
vhyamrtaye nama iti a..
:p 325
o h v o o bh bh v(1) vahnimrtaye nama
evaca yajamndimrtibhirabhisandheya(2) /AP_96.115ab/
pacamrtytmakepyeva sandhna hdaydibhi //AP_96.115cd/
mlena svyavjair v jeyantattvatraytmake(3) /AP_96.116ab/
ilpio veveva prchinna susavarai(4) //AP_96.116cd/
bhgbhgaviuddhyartha homa kurycchatdika(5) /AP_96.117ab/
nyndidoamoya ivendhika ata //AP_96.117cd/
hutvtha(6) yat kta karma ivarotre(7) nivedayet /AP_96.118ab/
etatsamanvita(8) karma tvacchaktau ca may prabho //AP_96.118cd/
o nama bhagavate rudrya rudra namostu te(9)/AP_96.119ab/
vidhipramapra v svaaktyprya(10) ghyat //AP_96.119cd/
o hr(11) kari praya(12) svh iti piiky /AP_96.120ab/
atha lige nyasej jn kriykhya phavigrahe //AP_96.120cd/
dhrarpi akti nyased brahmailopari /AP_96.121ab/
nibadhya(13) saptartra v pacartra trirtraka //AP_96.121cd/
:n
1 o h h v o o v o bh bh v iti kha.. , ga.. , cha ca / o h
h v o o v o o o v h h v iti ja / o o h v o o o v
o h h iti a..
2 mrtibhirapi sandheyamiti gha.. , ja.. ca
3 jeya tattu traytmakamiti kha.. , cha.. ca / deya tatra traytmake iti a..
4 prcchinntmakasavarair iti kha.. , cha.. ca / prcchinna svayavarair
iti a..
5 atdhikamiti ga.. , gha.. ca
6 stutvtheti a..
7 ivgre taditi a..
8 samarpitamiti kha.. , gha.. , ja.. ca
9 rudrya rudro rudra namostu te iti a.. , ja.. ca
10 svaaktypjyeti kha.. , cha.. ca
11 o hr iti gha..
12 pjayeti kha.. , cha.. , a.. ca
13 nirudhyeti kha.. , ja.. , a.. ca
:p 326
ekartramatho vpi yadv sadyodhivsana(1) /AP_96.122ab/
vindhivsana yga kto 'pi phalaprada //AP_96.122cd/
svamantrai pratyaha deyamhutn ata ata /AP_96.123ab/
ivakumbhdipjca digbilaca nivedayet //AP_96.123cd/
gurvdisahito vso(2) rtrau niyamaprvakam /AP_96.124ab/
adhivsa sa vasatevadherbhva samrita //AP_96.124cd/
:e ity gneye mahpure adhivsanavidhirnma aavatitamo 'dhyya
% Chapter {97}
: atha saptanavatitamo 'dhyya
ivapratihkathana
vara uvca
(3)prtar nitpavidhi ktv dvraplaprapjana /AP_97.001ab/
praviya pragvidhnena dehauddhydimcaret //AP_97.001cd/
dikpat ca samabhyarcya ivakumbhaca vardhan /AP_97.002ab/
:n
1 satydhivsanamiti ja..
2 dkntaca samabhyarcyeti ja..
3 vsudeva dayla llay m samuddhara / gharoddhre samarthosi mamoddhre
kiyachrama // iti loko kha.. , cha.. pustakedhikotrsti
:p 327
aamuikay(1) liga vahni sanparpya ca kramt //AP_97.002cd/
ivjtastato gacchet prsda astramuccaran(2) /AP_97.003ab/
tadgatn prakipedvighnn humphaantaarun(3) //AP_97.003cd/
na madhye sthpayelliga bedhadoaviakay /AP_97.004ab/
tasmn madhya parityajya yavrdhena yavena v //AP_97.004cd/
kicidnamritya il madhye niveayet /AP_97.005ab/
mlena tmanantkhy sarvdhrasvarpi(4) //AP_97.005cd/
sarvag siyogena vinyasedacal il /AP_97.006ab/
athavnena mantrea ivasysanarpi //AP_97.006cd/
o namo vypini bhagavati sthire 'cale dhruve /AP_97.007ab/
hra la hr svh(5)
tvay ivjay akte sthtavyamiha santata //AP_97.007cd/
ityuktv ca samabhyarcya(6) nirudhydraudramudray(7) /AP_97.008ab/
vajrdni ca ratnni tathordikauadh //AP_97.008cd/
lohn hemdiksyantn haritldiks tath /AP_97.009ab/
dhnyaprabhtiastr ca prvamuktnanukramt //AP_97.009cd/
prabhrgatvadehatvavryaaktimaynimn(8) /AP_97.010ab/
bhvayennekacittastu lokapleasavarai(9) //AP_97.010cd/
prvdiu ca garteu(10) nyasedekaikaa kramt(11) /AP_97.011ab/
:n
1 aaputriyeti kha.. , gha.. , cha.. ca / aapupikayeti ga.. , a.. , ca /
aapuikay iti ja..
2 prsdamastramuccaran iti kha.. , a.. ca / prasda stramuccaranniti ga.. ,
ja.. ca
3 hu phaantaivtmaneti kha.. , ga.. , cha.. ca / hu phaantaivuneti ja..
4 sarvdhnasvarpimiti ja..
5 hra la hra svheti kha.. , cha.. , ca / o hr la h svheti ja..
6 ity uktv ta samabhyarcyeti kha.. , cha.. ca / ity unmla samabhyarceti ga..
/ ity uccrya samabhyarcyeti a..
7 virundhydrodhamudrayeti kha.. , ga.. , a.. ca
8 vryaktimanukramditi gha..
9 lokapleasacarair iti gha..
10 prvdivatsvagarteu iti a..
11 prabhrgetydi nyasedekaikaa kramditi pha, chapustake nsti
:p 328
hemaja traja krma va v dvrasammukha(1) //AP_97.011cd/
sarittaamd yukta parvatgramdthav(2) /AP_97.012ab/
prakipenmadhyagartdau(3) yadv meru suvaraja //AP_97.012cd/
madhkkatasayuktamajanena samanvita /AP_97.013ab/
pthiv rjat yadv yadv hemasamudbhav //AP_97.013cd/
sarvavjasuvarbhy samyukt vinikipet(4) /AP_97.014ab/
svaraja rjata vpi sarvalohasamudbhava(5) //AP_97.014cd/
suvara karyukta padmanla(6) tato nyaset /AP_97.015ab/
devadevasya aktydimrtiparyantamsana //AP_97.015cd/
prakalpya pyasentha liptv(7) guggulunthav /AP_97.016ab/
vabhramcchdya vastrea tanutrestrarakita(8) //AP_97.016cd/
dikpatibhyo bali(9) datv samcnto 'tha deika /AP_97.017ab/
evena v ilvabhrasagadoanivttaye(10) //AP_97.017cd/
astrea v ata samyag juhuyt pray saha /AP_97.018ab/
:n
1 dvrasampuamiti ga.
2 md puna iti ga..
3 madhyagartymiti kha.. , gha.. , a.. ca
4 madhkkatettydi, vinikipedityanta pho ga.. pustake nsti
5 sarvalohasamanvitamiti ga..
6 pacadhnyamiti kha.. , gha.. ca
7 lipteti gha.. , a.. ca
8 vabhramcchdya vastrea tanmtrea svarakitamiti kha.. , a.. ca /
yantramcchdya astrea tanutrea svarakitamiti ja.. / vabhrettydipho
cha.. pustake nsti
9 dikpldibhyo balimiti a..
10 ilstatra sagadoanivttaye iti gha.. , ja.. ca /
ilvabhramagadoavttaye iti kha.. , cha.. ca
:p 329
ekaikhutidnena santarpya vstudevat //AP_97.018cd/
samutthpya hddevamsana magaldibhi /AP_97.019ab/
gururdevgrato gacchenmrtipai ca dii sthitai(1) //AP_97.019cd/
caturbhi saha kartavy devayajasya(2) phata /AP_97.020ab/
prsddi(3) paribhramya bhadrkhyadvrasammukha //AP_97.020cd/
liga sasthpya datvrghya prsda sanniveayet(4) /AP_97.021ab/
dvrea dvrabandhena dvradeena tacchil //AP_97.021cd/
dvrabandhe ikhnye tadardhentha tadte(5) /AP_97.022ab/
varjayan(6) dvrasaspara dvreaiva mahevara //AP_97.022cd/
devaghasamrambhe koenpi praveayet /AP_97.023ab/
ayameva vidhirjeyo vyaktalige 'pi sarvata //AP_97.023cd/
ghe praveana dvre lokair api samrita /AP_97.024ab/
apadvrapraveena vidurgotrakaya gha(7) //AP_97.024cd/
atha phe(8) ca sasthpya liga dvrasya sammukha /AP_97.025ab/
tryamagalanirgheair drvkatasamanvita //AP_97.025cd/
samuttiha hdetyuktv mahpupata pahet /AP_97.026ab/
:n
1 mrtipai svadii sthitair iti ja..
2 bandhubhi saha kartavy devaynasyeti kha.. / bandhubhi sahakre ca
devlayasya iti ga.. , ja.. ca
3 prsdrdhamiti ja..
4 sampraveayediti gha..
5 tadardhentha ghtayet iti jha.. / tadardhentha tatsute iti ga.. /
tadardhentha tadyatimiti gha.. / tadardhe vtha tatsutamiti ja.. / tadardhe
ntha tadyute iti a..
6 bandhane iti kha.. / bandhyan iti gha.. / rakayan iti jha.. / varjayediti
cha..
7 vittagotrakaya guhamiti ga..
8 atha caiva iti ja.. , jha.. , gha.. ca
:p 330
apanya ghaa vabhrd(1) deiko mrtipai saha //AP_97.026cd/
mantra sandhrayitv tu(2) vilipta(3) kukumdibhi /AP_97.027ab/
aktiaktimatoraikya dhytv caiva tu rakita(4) //AP_97.027cd/
laynta(5) mlamuccrya spv vabhre niveayet(5) /AP_97.028ab/
aena brahmabhgasya yadv aadvayena ca //AP_97.028cd/
ardhena vamena sarvasytha praveana(7) /AP_97.029ab/
vidhya ssaka nbhidrghbhi(8) susamhita //AP_97.029cd/
vabhra(9) vlukaypurya bryt sthirbhaveti ca(10) /AP_97.030ab/
tato lige sthirbhte dhytv(11) sakalarpia //AP_97.030cd/
mlamuccrya aktyanta sy ca nikala(12) nyaset /AP_97.031ab/
sthpyamna yad liga ymy diamathrayet(13) //AP_97.031cd/
tattaddigamantrea prnta dakinvita /AP_97.032ab/
:n
1 ghaa tatra iti jha..
2 mantra sandhrayitvtha iti kha.. / patrastha dhrayitv tu, iti gha..
3 suliptamiti ga..
4 lakitamiti gha.. , ja.. , jha.. , ca
5 namontamiti a..
6 aktimudre niveayediti ja..
7 ardhena camena sarvasydha praveanam iti ja..
8 ssaka vgbhirdrghbhiriti cha.. / ssaka cpi drghriti ja..
9 atheti ka.. , a.. , cha.. ca
10 laymantamitydi, sthirbhaveti ca ity anta srdhalokadvaytmaka pho
jha.. pustake nsti
11 dhyyediti gha..
12 sydivikalamiti jha.. / sydiniphalamiti kha.. , gha.. , ca / sydi
niphalamiti ga.. , a.. ca
13 tato lige ity di, diamathrayedityanta pho ja.. pustake nsti
:p 331
savye sthne ca vakre ca(1) calite sphuitepi v //AP_97.032cd/
juhuyn mlamantrea bahurpea(2) v ata /AP_97.033ab/
kucnyevapi doeu ivanti samrayet(3) //AP_97.033cd/
yukta nysdibhirliga(4) kurvanneva na doabhk /AP_97.034ab/
phabandhamata ktv lakaasyalakaa(5) //AP_97.034cd/
gaurmantra laya ntv sy pica vinyaset /AP_97.035ab/
samprya prvasasiddhi vlukvajralepana(6) //AP_97.035cd/
tato mrtidharai srdha guru nti ghaordhvata /AP_97.036ab/
sasthpya kalaair anyaistadvat(7) pacmtdibhi //AP_97.036cd/
vilipya candandyai ca(8) sampjya jagadvara /AP_97.037ab/
ummaheamantrbhy tau spelligamudray //AP_97.037cd/
tatastritattvavinysa aarcdipurasara(9) /AP_97.038ab/
ktv mrti tadnmagn brahmamatha //AP_97.038cd/
jn lige(10) kriyphe vinsya snpayettata /AP_97.039ab/
gandhair vilipya sandhpya vypitve ive nyaset //AP_97.039cd/
sragdhpadpanaivedyair hdayena phalni ca /AP_97.040ab/
:n
1 vakreeti kha..
2 catrpea iti jha..
3 sthpyamnamitydi, nta samrayat ity anta ph ga.. , a.. , pustake
nsti
4 uktanysavidhi lige iti kha.. / uktanysavidhau lige iti ga..
5 pha bandhamadha ktv kurvanneva na doabhk iti kha.. , ga.. ca / pha
bandhamata ktv lakaasygalakaamiti gha..
6 prvasiddhi ca vlukvrajalepanamiti ja..
7 saptranyakalaair anyai stutv iti jha..
8 caturjyai ca iti jha..
9 aarghdipurasaramiti jha.. / aagrdipurasaramiti kha..
10 jnalige iti jha..
:p 332
vinivedya yathakti samcamya mahevara //AP_97.040cd/
datvrgha ca japa ktv(1) nivedya varade kare(2) /AP_97.041ab/
candrrkatraka yvan mantrea aivamrtipai(3) //AP_97.041cd/
svecchayaiva tvay ntha sthtavyamiha mandire /AP_97.042ab/
praamyeva vahirgatv(4) hd v praavena v //AP_97.042cd/
sasthpya vabha pact prvavadvalimcaret /AP_97.043ab/
nyndidoamoya(5) tato mtyujit ata //AP_97.043cd/
ivena saivo hutv ntyartha pyasena ca /AP_97.044ab/
jnjnakta yacca tat praya mahvibho(6) //AP_97.044cd/
hirayapaubhmydi(7) gtavdydihetave /AP_97.045ab/
ambikeya tad bhakty akty sarva nivedayet //AP_97.045cd/
dna mahotsava pact kuryddinacatuaya /AP_97.046ab/
trisandhya tridina mantr homayen mrtipai saha //AP_97.046cd/
caturthehani prca caruka bahurpi /AP_97.047ab/
nivedya sarvakueu sampthutisodhitam(8) //AP_97.047cd/
dinacatuaya yvattannirmlyantadrdhata /AP_97.048ab/
nirmlypanaya ktv snpayitv tu(9) pjayet //AP_97.048cd/
pj smnyaligeu kry sdhraubhi(10) /AP_97.049ab/
:n
1 jala hutv iti ga..
2 nivedya varadevake iti ja..
3 mantreair mrtipai saha iti jha.. / mantreair mrtijai saha iti gha..
4 vahiktv iti jha.. / vahirhatv iti gha..
5 nyndidoamokyeti ja.. / nyndidoanyeti a..
6 mahprabho iti jha..
7 hirayavastradhpdi iti jha..
8 pyashutisodhitamiti jha.. / sampthutiodhanamiti ga..
9 snpayitv ca iti ga..
10 sdhraubhiriti kha.. / sdhradikamiti ga..
:p 333
vihya ligacaitanya kuryt sthuvisarjana //AP_97.049cd/
asdhraaligeu kamasveti visarjana /AP_97.050ab/
vhanamabhivyaktirvisarga aktirpat //AP_97.050cd/
pratihnte kvacit prokta sthirdyhutisaptaka /AP_97.051ab/
sthiras tathprameyacndibodhastathaiva ca //AP_97.051cd/
nityotha sarvaga caivvin da eva ca(1) /AP_97.052ab/
ete gu maheasya sannidhnya krtit(2) //AP_97.052cd/
o nama ivya sthiro bhavetyhutn krama /AP_97.053ab/
evametaca sampdya vidhya ivakumbhavat(3) //AP_97.053cd/
kumbhadvayaca tanmadhydekakumbhmbhas bhava /AP_97.054ab/
sasnpya tad dvityantu kartsnnya dhrayet //AP_97.054cd/
datv bali samcamya vahirgacchet ivjay(4) /AP_97.055ab/
jagatvhyata caamainyndii mandire //AP_97.055cd/
dhmagarbhaprame ca(5) suphe(6) kalpitsane /AP_97.056ab/
prvavan nysahomdi vidhya dhynaprvaka //AP_97.056cd/
sasthpya vidhivattatra brahmgai(7) pjayettata /AP_97.057ab/
agni prvayuktni(8) brahm tvarcan yath(9) //AP_97.057cd/
:n
1 vils tpta eva ca iti kha.. , a.. , cha.. , ja.. ca / avin tpta eva ca
iti a..
2 sannidhya prakrtit iti kha.. , cha.. ca
3 o nama ity di, ivakumbhavat ity anta pho jha.. pustake nsti / ivya
ivakumbhavat iti ga..
4 vahi kumbhe ivjay iti jha..
5 vmagarbhapramena iti jha..
6 svaphe iti ga..
7 brahmdyair iti ga.. , jha.. ca
8 prvamuktni iti kha.. , ga.. , a.. , cha.. ca / prvabhuktnti ja..
9 tvadhun yath iti kha..
:p 334
eva sadyojtya o hr pha(1) nama / o vi vmadevya hr pha nama / o
bu(2) aghorya hr pha nama / o(3) tatpuruya vaumnya ca hr pha ||
japa vivedya(4) santarpya vijpya natiprvaka /AP_97.058ab/
deva sannihito yvattvattva sannidho bhava //AP_97.058cd/
nyndhikaca yatkicit ktamajnato may(5) /AP_97.059ab/
tavatprasdena caea tat sarva paripraya //AP_97.059cd/
valige varohe(6) siddhalige svayambhuvi /AP_97.060ab/
pratimsu ca sarvsu na cao 'dhikto bhavet //AP_97.060cd/
advaitabhvanyukte sthaileavidhvapi(7) /AP_97.061ab/
abhyarcya caa sasuta yajamna hi bhryay //AP_97.061cd/
prvasthpitakumbhe na snpayet snpaka(8) svaya /AP_97.062ab/
sthpaka yajamnopi sampjya ca(9) maheavat(10) //AP_97.062cd/
vittahya vin dadyd bhhiraydi(11) daki /AP_97.063ab/
:n
1 o sadyojtya h pha iti jha.. / eva sadyojtya o hr pha nama iti
kha.. , cha.. ca / o eva sadyo jtya h pha nama iti ga.. , ja.. ca
2 o va iti jha..
3 o eva ceti cha.. / o eva cediti a.. / o vai iti ja..
4 dhpa nivedya iti gha..
5 ktamajnatopi v iti ga..
6 balige cale lohe iti ja..
7 sthaile sannidhvapi iti ja.. , jha.. ca
8 sthpaka iti ja..
9 prapjya ca iti ja..
10 mahevaramiti kha.. , cha.. ca
11 gohiraydi iti ja.. , jha.. ca
:p 335
mrtimn vidhivat pact jpakn brhmas tath //AP_97.063cd/
devaja ilpina prrcya dnnthdi(1) bhojayet /AP_97.064ab/
yadatra sammukhbhve svedito bhagavanmay //AP_97.064cd/
kamasva ntha tat sarva kruymbunidha mama(2) /AP_97.065ab/
iti vijaptiyuktya yajamnya sadguru //AP_97.065cd/
pratihpuyasadbhva(3) sphurattrakasaprabha(4) /AP_97.066ab/
kuapupkatopeta svakarea samarpayet //AP_97.066cd/
tata papatopeta(5) praamya paramevara /AP_97.067ab/
tato 'pi balibhirbhtn sannidhya nibodhayet //AP_97.067cd/
sthtavya bhavat tvad yvat sannihito hara(6) /AP_97.068ab/
gururvastrdisayukta ghydygamaapa //AP_97.068cd/
sarvopakaraa ilp tath snpanamaapa(7) /AP_97.069ab/
anye devdaya sthpy mantrair gamasambhavai //AP_97.069cd/
divarasya bheddv(8) sutattvavyptibhvit(9) /AP_97.070ab/
sdhya(10) pramukhadev ca saridoadhayas tath //AP_97.070cd/
ketrap kinnardy ca pthivtattvamrit /AP_97.071ab/
:n
1 dnnthceti ja..
2 deva tva ntha tat sarva kruyn manave nama iti jha..
3 pratihyajasambhramiti ga..
4 sphurattrakasannibhamiti
5 tata paupati japtv iti kha.. , ga.. ca
6 bhava iti kha.. , gha.. ca
7 gururvastrtydi, snnamaapamityanta pho jha.. pustake nsti
8 divarasya edv iti jha..
9 svtantry vyptirrit iti ga.. / svatattvavyptibhvit iti cha.. /
svatantravyptibhedata iti ja..
10 jpya iti jha..
:p 336
snna sarasvatlakmnadnmambhasi kvacit //AP_97.071cd/
bhuvandhipatnca sthna yatra vyavasthiti /AP_97.072ab/
aavddhipradhnnta tritattva brahmaa pada //AP_97.072cd/
tanmtrdipradhnnta(1) padametat trika hare(2) /AP_97.073ab/
nyeagaamt yakeaarajanman //AP_97.073cd/
aaj uddhavidynta pada gaapates tath /AP_97.074ab/
myadeaaktyanata iv ivoptaroci(3) //AP_97.074cd/
padamvaraparyanta vyaktrcsu ca krtita /AP_97.075ab/
krmdya krtita yacca yacca ratndipacaka(4) //AP_97.075cd/
pratikipet phagarte ca pacabrahmail vin /AP_97.076ab/
abhirvibhjite garte(5) tyaktv bhvaca phata //AP_97.076cd/
sthpana pacame ca yadi v vasubhjite /AP_97.077ab/
sthpana saptame bhge pratimsu sukhvaha //AP_97.077cd/
dhrabhirviuddhi syt sthpane lepacitrayo /AP_97.078ab/
snndi mnasantatra ilratndiveana(6) //AP_97.078cd/
netrodghanamantreamsandiprakalpana /AP_97.079ab/
pj nirambubhi pupair yath citra na duyati //AP_97.079cd/
vidhistu calaligeu sampratyeva nigadyate /AP_97.080ab/
:n
1 tanmtrdiprayntamiti kha..
2 tattvameka citra hareriti gha..
3 snna sarasvattydi, rocimityanta pho jha.. pustake nsti
4 yadratndikapacakamiti ja..
5 aabhirbhjite garbhe iti a..
6 ilvhdiveana iti jha.. / ilratnaniveanamiti kha..
:p 337
pacabhirv tribhirvpi pthak kuryd(1) vibhjite(2) //AP_97.080cd/
bhagatrayea bhgo bhavedbhgadvayena v /AP_97.081ab/
svaphevapi(3) tadvat sylligeu tattvabhedata //AP_97.081cd/
simantrea saskro vidhivat sphikdiu /AP_97.082ab/
kica brahmailratnaprabhtecnivedana(4) //AP_97.082cd/
yojana piiky ca manas parikalpayet /AP_97.083ab/
svayambhvaligdau(5) sasktau niyamo na hi //AP_97.083cd/
snpana sahitmantrair nysa homaca krayet /AP_97.084ab/
nadsamudraroh sthpana prvavan mata //AP_97.084cd/
aihikam mmaya liga piakdi ca takat(6) /AP_97.085ab/
ktv sampjayecchuddha skadividhnata(7) //AP_97.085cd/
samdya tato mantrntmna sannidhya ca /AP_97.086ab/
tajjale prakipelliga vatsart kmada bhavet //AP_97.086cd/
vivdisthpana caiva pyamantrai samcaret /AP_97.087ab/
:e ity gneye mahpure ivapratih(8) nma saptanavatitamo 'dhyya ||
:n
1 pthak phe iti kha.. , ga.. , gha.. ca
2 sthpanamitydi, kuryd vibhjite ity anta pho a.pustake nsti
3 svaphe snapite iti kha..
4 prabhtepyadhiveanamiti gha..
5 valignmiti ja..
6 piakdi ca tatkramditi cha.. , ja.. ca
7 mimantreetydi dkadividhnata ity anta pho ga.. pustake nsti
8 ivapj iti ka..
:p 338
% Chapter {98}
: athanavatitamo 'dhyya ||
gaurpratihkathana
vara uvca
vakye gaurpratihca pjay sahit u /AP_98.001ab/
maapdya puro yacca(1) sasthpya cdhiropayet //AP_98.001cd/
ayyynt ca vinyasya mantrnmrtydikn guha /AP_98.002ab/
tmavidyivntaca(2) kurydaniveana //AP_98.002cd/
akti par tato(3) nyasya hutv(4) japtv ca prvavat /AP_98.003ab/
sandhya ca tath pi(5) kriyaktisvarpi //AP_98.003cd/
sadeavypik dhytv nyastaratndik tath /AP_98.004ab/
eva sasthpya t pacddevntasynniyojayet //AP_98.004cd/
paraaktisvarpnt svun(6) aktiyogata /AP_98.005ab/
tato nyaset kriyakti phe jnaca vigrahe //AP_98.005cd/
tatopi vypin akti samvhya niyojayet /AP_98.006ab/
ambik ivanmnca samlabhya(7) prapjayet //AP_98.006cd/
o dhraaktaye nama / o krmya nama / o skandya ca tath nama / o hr
nryaya nama / o aivaryya nama
:n
1 maapdya praviecca iti ga..
2 ivstra ceti gha..
3 tath akti parmiti kha..
4 stutveti ja..
5 camiti kha..
6 tmaneti cha..
7 tryambaketi nmnca samrabhyeti ja..
:p 339
o a adhachadanya nama / o padmsanya nama / o rdhvacchadanya nama /
o padmsanya nama / atha sampjy keavs tath / o hr karikya nama /
o ka pukarkebhya(1) ihrcayet / o h puyai hr ca jnyai hr
kriyyai tato nama / o nlya nama / ru dharmya nama(2) / ru jnya vai
nama(3) / o vairgyya vai nama / o vai adharmya nama(4) / o ru ajnya
vai nama / o avairgyya vai nama / a anaivaryya nama / hu vce hu ca
rgiyai krai jvlinyai tato nama / o hrau amyai(5) ca nama / hru
jyehyai tato nama / o hrau rau krau navaaktyai gau ca gaurysanya ca
/ gau gaurmrtaye nama / gaury mlamathocyate / o hr sa(6) mahgauri
rudradayite svh / gauryai nama / g hr hr ivo g syt ivyai kavacya
ca / go netrya ca go astrya o gau vijnaaktaye, o g kriyaktaye
nama(7) / prvdau krdikn / o su subhgyai nama / hr vjalalit tata
/ o hr kminyai ca nama / o hr syt kmalinmantrair gaur
pratihpya prrcya japtvtha sarvabhk(8) ||
:e ity gneye mahpure gaurpratih nmanavatitamo 'dhyya
:n
1 o kha pukarebhya iti kha..
2 dha dharmya nama iti kha..
3 va jnya nama iti kha..
4 ru adharmya nama iti a..
5 vmyai iti kha.. , ga.. , gha.. , a.. ca
6 o h sa iti gha..
7 hr kriyaktaye nama iti jha.. / o kriyaktaye nama iti gha..
8 japtvnurpata iti ga.. , cha.. , ca
:p 340
% Chapter {99}
: athonaatatamo 'dhyya
sryapratihkathana
vara uvca
vakye sryapratihca prvavanmaapdika /AP_99.001ab/
snndikaca samydya(1) prvoktavidhin tata //AP_99.001cd/
vidymsanaayyy sga vinyasya bhskara /AP_99.002ab/
tritattva vinyasettatra sasvara khdipacaka //AP_99.002cd/
uddhydi prvavat ktv pi saodhya prvavat /AP_99.003ab/
sadeapadaparyanta vinyasya tattvapacaka(2) //AP_99.003cd/
akty ca sarvatomukhy sasthpya vidhivatata /AP_99.004ab/
svun(3) vidhivat srya aktyanta(4) sthpayedguru //AP_99.004cd/
svmyantamathavditya pdntannma dhrayet /AP_99.005ab/
sryamantrstu(5) prvokt draavy sthpanepi ca(6) //AP_99.005cd/
:e ity gneye mahpure sryapratih nmaikonaatatamo 'dhyya ||
:n
1 snndika ca sampjya iti kha.. , cha.. , ca
2 vinyasya padapacakamiti cha.. / vinyasya ratnapacakamiti ja..
3 tmaneti cha..
4 aktyarthamiti a..
5 sryamantrceti cha..
6 sthpanepi veti ja..
:p 341
% Chapter {100}
: atha atatamo 'dhyya
dvrapratihkathana
vara uvca
dvrritapratihy vakymi vidhimapyatha /AP_100.001ab/
dvrgni kaydyai sasktya ayane nyaset //AP_100.001cd/
mlamadhygrabhgeu trayamtmdisevara /AP_100.002ab/
vinyasya sanniveytha(1) hutv japtvtra rpata(2) //AP_100.002cd/
dvrdatho yajedvstuntatraivnantamantrita /AP_100.003ab/
ratndipacaka nyasya ntihoma vidhya ca //AP_100.003cd/
yavasiddhrthakkrnt ddhivddhimahtil /AP_100.004ab/
gomtsarapargendramohanlakamt //AP_100.004cd/
rocan rug vaco drv prsdadha ca poal /AP_100.005ab/
praktyodumbare baddhv rakrtha praavena tu //AP_100.005cd/
dvramuttarata kicidrita sanniveayet /AP_100.006ab/
tmatattvamadho nyasya vidytattvaca khayo //AP_100.006cd/
ivamakadee ca vypaka sarvamagale(3) /AP_100.007ab/
tato maheantha ca vinyasenmlamantrata //AP_100.007cd/
:n
1 vinyasya ca niveaytha iti kha.. / vinyasya sannibodhytheti ja..
2 ajaptvnurpata iti ga..
3 sarvapukalamiti kha.. , gha.. ca
:p 342
dvrrit ca talpdn(1) ktayuktai(2) svanmabhi /AP_100.008ab/
juhuycchatamardha v dvigua aktitothav(3) //AP_100.008cd/
nyndidoamortha hetito juhuyccchata(4) /AP_100.009ab/
digbalimprvavaddhutv(5) pradadyddakidika //AP_100.009cd/
:e ity gneye mahpure dvrapratih nma atatamo 'dhyya ||
% Chapter {101}
: athaikdhikaatatamo 'dhyya ||
prsdapratih
avara uvca
prsdasthpana vakye taccaitanya svayogata(6) /AP_101.001ab/
ukansamptau tu prvavedy ca madhyata //AP_101.001cd/
dhraaktita padme vinyaste praavena ca(7) /AP_101.002ab/
svardye katamoddbhata pacagavyena sayuta //AP_101.002cd/
madhukrayuta kumbha nyastaratrdipacaka(8) /AP_101.003ab/
sragvastra gandhaliptaca gandhavatpupabhita(9) //AP_101.003cd/
ctdipallavnca kt ktyaca vinyaset(10) /AP_101.004ab/
:n
1 nandydna iti kha..
2 ktyayuktair iti ja..
3 aktito yath iti ga..
4 bhgatrayeetydi, juhuycchatamityanta pho jha.. pustake nsti / atra
katipayalokdhiko 'dhyyatraytmaka pha patitosti
5 prvavad datv iti ga.. , gha ca
6 taccaitanyaca yogata iti ga.. / taccaitanyasvayogata iti cha..
7 vinyaste praavena tu iti kha.. , cha.. , ja.. , jha.. ca / vinyaset praavena
tu iti ga..
8 madhukrayuta nyastaratndipacaka tata iti ga..
9 gandhavatpupadhpitamiti ga.. , a.. , cha.. ca
10 vahnikta padma vinyasediti kha.. / vahnikpa yava nyasediti ga.. /
vahnikpeu ca nyasediti ja..
:p 343
prakea samdya sakalktavigraha //AP_101.004cd/
sarvtmabhinntmna svun(1) svntamruta /AP_101.005ab/
jay bodhayecchambhau(2) recakena tato guru //AP_101.005cd/
dvdantt(3) samdya sphuradvahnikaopama /AP_101.006ab/
nikipet kumbhagarbhe ca nyastatantrtivhika(4) //AP_101.006cd/
vigrahantadgunca bodhakaca kaldika /AP_101.007ab/
knta vgvara(5) tattu brta tatra niveayet //AP_101.007cd/
daa nrdaa prnindriyi trayodaa /AP_101.008ab/
tadadhip ca sayojya praavdyai svanmabhi //AP_101.008cd/
svakryakraatvena(6) mykaniymik(7) /AP_101.009ab/
vidyen prerakn ambhu vypinaca susamvarai(8) //AP_101.009cd/
agni ca(9) vinikipya nirundhydrodhamudr(10) /AP_101.010ab/
suvardyudbhava yadv purua purunuga //AP_101.010cd/
pacagavyakaydyai prvavat sasktantata /AP_101.011ab/
ayyy kumbhamropya dhytv rudramumpati //AP_101.011cd/
:n
1 sarvtmabhinntmna svtman iti kha.. / sarvtmbhinnamtm ca sthuneti
ja..
2 bodhayecchaktau iti kha.. , gha.. ca
3 dvdantamiti ga.. , ja.. ca
4 nyasya tatra yathkramamiti ga.. / nyasya tatrbhivhikamiti cha.. / nyasya
tatrbhivdakamiti ja..
5 vmevaramiti kha.. / bevaramiti a..
6 akryakraatve neti kha.. , cha.. ca
7 praymik iti kha.. , cha.. ca
8 vypinaca svaaktita iti jha.. / vypinacsya sasravair iti a..
9 ajne ceti gha.. , jha.. ca / akdi ceti a..
10 nirmachya droamudray iti ga.. / nirundhyd dravamudray iti jha..
:p 344
tasmi ca ivamantrea vypakatvena viyaset /AP_101.012ab/
sannidhnya homaca praokaa sparana japa //AP_101.012cd/
snnidhybodhana(1) sarvambhgatrayavibhgata /AP_101.013ab/
vidhyaiva(2) praktyante(3) kumbhe ta viniveayet //AP_101.013cd/
:e ity gneye mahpure prsdaktyapratih nmaikdhikaatatamo 'dhyya
% Chapter {102}
: atha dvyadhikaatatamo 'dhyya
dhvajropaa
vara uvca
clake dhvajadae ca(4) dhvaje devakule tath /AP_102.001ab/
pratih ca yathoddi(5) tath skanda vadmi te(6) //AP_102.001cd/
tagrdhapravedv yadv savrdhaveant /AP_102.002ab/
aiake druja(7) la ailaje dhmni ailaja(8) //AP_102.002cd/
vaiavdau ca cakrhya kumbha synmrtimnata /AP_102.003ab/
sa ca trilayuktastu agraclbhidho mata(9) //AP_102.003cd/
:n
1 sannidhybodhanamiti kha.. , cha.. , ja.. ca
2 vidhyaiveti ja..
3 prakty tu iti kha..
4 cake dhvajadae v iti ja..
5 yathdi iti jha..
6 tath hy aha vadmi te iti a..
7 aie drubhava iti gha.. , ja.. ca
8 tagrdhetydi, ailaja ity anta pho jha.. pustake nsti
9 agra cbhidho mata iti gha.. / asracldidoata iti cha.. / ghacbhidho
mata iti a.. / agra cdidoata iti kha..
:p 345
ala(1) samkhyto mrdhni ligasamanvita /AP_102.004ab/
vjaprakayukto v ivastreu tadvidha //AP_102.004cd/
citro dhvaja ca jaghto yath jagrdhato bhavet(2) /AP_102.005ab/
bhavedv daamnastu yadi v tadyadcchay(3) //AP_102.005cd/
mahdhvaja samkhyto yastu phasya veaka(4) /AP_102.006ab/
akrair grahai rasaivpi hastair daastu sambhita //AP_102.006cd/
uttamdikrameaiva vijeya ribhistata /AP_102.007ab/
vaaja lajtirv sa daa sarvakmada //AP_102.007cd/
ayamropyamastu bhagamyti vai yadi /AP_102.008ab/
rjonia(5) vijnydyajamnasya v tath(6) //AP_102.008cd/
mantrea bahurpea prvavacchntimcaret /AP_102.009ab/
dvrapldipjca mantrntarpyaantath //AP_102.009cd/
vidhya claka(7) daa snpayedastramantrata /AP_102.010ab/
anenaiva tu mantrea dhvaja samprokya deika //AP_102.010cd/
mdu kaydibhi(8) snna prsdakrayettata /AP_102.011ab/
vilipya rasamcchdya(9) ayyy nyasya prvavat //AP_102.011cd/
cake(20) ligavaanyso na ca jna na ca kriy /AP_102.012ab/
:n
1 aca iti iti ga.. / acla iti a.. / acla iti cha.. / aa la
iti ja..
2 jaghto yadv jaghrdhato bhavediti kha.. / saghto yath jaghrdhato
yajediti gha..
3 yadi v tadvidicchay iti kha..
4 yastu syt phaveaka iti a..
5 rjoriamiti ja..
6 vai tath iti ja..
7 cakamiti ja..
8 bhtkydibhiriti kha.. , cha.. ca
9 vilipya rasamdyeti ja..
10 clake iti gha.. , a.. ca
:p 346
vierth(1) caturth ca na kuasya(2) kalpan //AP_102.012cd/
dae tayrthatattvaca(3) vidytattva dvityaka /AP_102.013ab/
sadyojtni vakri(4) ivatattva punardhvaje //AP_102.013cd/
nikalaca ivantatra nyasygni prapjayet /AP_102.014ab/
cake ca(4) tato mantro snnidhye sahitubhi(6) //AP_102.014cd/
homayet pratibhgaca dhvaje taistu phaantikai(7) /AP_102.015ab/
anyathpi kta yacca dhvajasaskraa(8) kvacit //AP_102.015cd/
astraygavidhveva(9) tatsarvamupadarita /AP_102.016ab/
prsde krite sthne(10) sragvastrdivibhite //AP_102.016cd/
jagh ved tadrdhve tu tritattvdi niveya ca /AP_102.017ab/
homdika vidhytha iva sampjya prvavat //AP_102.017cd/
sarvatattvamaya dhytv ivaca vypaka nyaset /AP_102.018ab/
ananta klarudraca vibhvya ca padmbuje //AP_102.018cd/
kumahakau phe ptlanarakai(11) saha /AP_102.019ab/
bhuvanair lokaplai ca atarudrdibhirvta //AP_102.019cd/
brahmdakamida dhytv jaghtca vibhvayet /AP_102.020ab/
vritejonilavyomapacakasamanvita(12) //AP_102.020cd/
:n
1 viedy iti gha..
2 navadaasyeti jha..
3 tathtmatattvaceti ga.. , gha.. ca
4 sadyojtdi vakrti jha..
5 clake ca iti kha.. , ja.. ca
6 sahittmabhiriti kha.. , ga.. ca
7 clake iti loko jha.pustake nsti
8 tacca dhvaje saharaamiti kha.. , cha.. , ca / yacca dhvajasaskaraamiti
gha..
9 astrayge vidhne ceti ja..
10 prsdakritasthne iti kha.. , jha.. ca / prsde kritasthne iti ja..
11 ptlanavakair iti a.. , ja.. ca
12 pacggakasamanvitamiti ga..
:p 347
sarvvaraasajaca vddhayonyavknvita(1) /AP_102.021ab/
yogakasamyukta(2) nvidhi guatraya //AP_102.021cd/
paastha purua siha vmaca(3) paribhvayet /AP_102.022ab/
majarvedikyca vidydikacatuaya //AP_102.022cd/
kahe my sarudrca(4) vidycmalasrake(5) /AP_102.023ab/
kalase cevara vindu vidyevarasamanvita(6) //AP_102.023cd/
jajaca ta vidycchla candrrdharpaka /AP_102.024ab/
aktitraya ca tatraiva dae nda vibhvya ca //AP_102.024cd/
dhvaje ca kual aktimiti dhmni vibhvayet /AP_102.025ab/
jagaty vtha sandhya liga piikaythav(7) //AP_102.025cd/
samutthpya sumantrai ca(8) vinyaste aktipakaje /AP_102.026ab/
nyastaratndike tatra svdhre viniveayet //AP_102.026cd/
yajamno dhvaje lagne bandhumitrdibhi saha /AP_102.027ab/
dhma pradakiktya labhate phalamhita(9) //AP_102.027cd/
guru pupata dhyyan(10) sthiramantrdhipair yuta(11) /AP_102.028ab/
adhipn astrayukt ca rakaya nibodhayet(12) //AP_102.028cd/
:n
1 vuddhayonyantaknvitamiti ga..
2 ygaakasamyuktamiti jha..
3 rgaceti kha.. , ja.. ca
4 kahe mygavaktraceti jha..
5 vidycmanasrake iti kha.. , ga.. ca / vidydy manasrake iti ja..
6 vivevarasamanvitamiti kha.. , gha.. , cha.. ca / vidyottarasamanvitamiti
ga.. / sarvvaraasajacetydi, vivevarasamanvitamityanta pho a.pustake
nsti
7 ligapiikaythaveti gha.. , a.. , ja.. ca
8 svamantraiceti ga.. , a.. , ca
9 labhate phalampsitamiti a..
10 pupata dhyyediti kha.. , gha.. ca
11 ivamantrdhipair yutamiti gha.. , a.. ca
12 rakaya nivedayediti kha.. , cha.. ca
:p 348
nyndidoantyartha hutv(1) datv ca digbali /AP_102.029ab/
gurave daki dadyd yajamno diva vrajet //AP_102.029cd/
pratimligavedn yvanta paramava /AP_102.030ab/
tvadyugasahasri karturbhogabhuja(2) phala //AP_102.030cd/
:e ity gneye mahpure dhvajrohadividhirnma dvyadhikaatatamo 'dhyya
% Chapter {103}
: atha tryadhikaatatamo 'dhyya
jroddhra
vara uvca
jrdnca lignmuddhra vidhin vade /AP_103.001ab/
lakmojjhitaca bhagnaca sthla vajrahata tath //AP_103.001cd/
sapua sphuita vyaga ligamityevamdika /AP_103.002ab/
itydidualign yojy pi(3) tath va //AP_103.002cd/
clitacalita ligamatyartha(4) viamasthita /AP_103.003ab/
dimha ptita liga madhyastha patita tath //AP_103.003cd/
evavidhaca sasthpya(5) nirbraaca bhavedyadi /AP_103.004ab/
nadydikapravhena tadapkriyate yadi //AP_103.004cd/
tato 'nyatrpi sasthpya vidhidena karma /AP_103.005ab/
:n
1 nyndidoanrtha ktveti jha.. / nyndidoanya hutveti gha.. , ja.. ca
2 kartarbhogavata iti kha.. , cha.. ca
3 tyjy piti gha..
4 nimnamityarthamiti ja..
5 santyjyamiti jha..
:p 349
susthita dusthita vpi(1) ivaliga na clayet //AP_103.005cd/
atena sthpana kuryt sahasrea tu clana(2) /AP_103.006ab/
pjdibhi ca sayukta jrdyamapi susthita(3) //AP_103.006cd/
ymye maapame v pratyagdvraikatoraa /AP_103.007ab/
vidhya dvrapjdi sthaile mantrapjana(4) //AP_103.007cd/
mantrn santarpya sampjya vstudevtu prvavat /AP_103.008ab/
digbali ca vahirdatv samcamya svaya guru //AP_103.008cd/
brhman bhojayitv tu ambhu(5) vijpayettata /AP_103.009ab/
dualigamida abho ntiruddhraasya cet(6) //AP_103.009cd/
rusistavdividhin(7) adhitihasva m iva /AP_103.010ab/
eva vijpya devea ntihoma samcaret //AP_103.010cd/
madhvjyakradrvbhirmlendhika ata /AP_103.011ab/
tato liga ca sasthpya pjayet sthiile(8) tath //AP_103.011cd/
o vypakevaryeti nyanta ivavdin(9) /AP_103.012ab/
:n
1 dusthita cpti ga..
2 sahasrea ca clayediti ga..
3 jrdyamapi sasthitamiti kha.. , cha.. ca / pjay rahita
yattadannihamapi dusthitamiti kha.. , gha.. , pustake 'dhika pha
4 sthaileaprapjanamiti kha.. , ga.. , a.. , cha.. , jha.. ca / sthaile
samprapjanamiti gha.. , ja.. ca
5 sarvamiti ka..
6 ntiruddharae nyasediti kha.. , ga.. , gha.. , cha.. ca
7 rucistavsti vidhineti kha.. , a.. , cha.. , ja.. ca
8 sthailamiti kha.. , gha.. , cha.. , ja.. ca
9 o vypakevaryeti tattvenbhyantardine iti kha.. / o vypakevaryeti
ntyantaivavcineti gha.. / o vypakevaryeti tattventyantavdine iti cha..
:p 350
o vypaka hdayevarya nama(1) / o vypakevarya irase nama(2) / ity
dyagamantr(3)
tatastatrrita tattva rvayedastramastata(4) //AP_103.012cd/
sattva kopha(5) ya kopiligamritya tihati /AP_103.013ab/
ligantyaktv ivjbhiryatrea tatra gacchatu //AP_103.013cd/
vidyvidyevarair yukta sa bhavotra(6) bhaviyati /AP_103.014ab/
sahasra pratibhge ca tata pupatun(7) //AP_103.014cd/
hutv ntyambun prokya spv kuair japettata(8) /AP_103.015ab/
datvrgha ca vilomena tattvatattvdhips tath //AP_103.015cd/
aamrtvarn liga(9) piiksasthitn guru /AP_103.016ab/
visjya svarapena vaskandhasthay tath //AP_103.016cd/
rajv vadhv tay ntv ivamanta gan janai /AP_103.017ab/
tajjale nikipen mantr puhyartha juhuycchata //AP_103.017cd/
tptaye dikpatnca vstuuddhau(10) ata ata /AP_103.018ab/
rak vidhya taddhmni mahpupat tata //AP_103.018cd/
ligamanyattatastatra vidhivat sthpayed guru /AP_103.019ab/
asurair munibhirgotrastantravidbhi(11) pratihita //AP_103.019cd/
:n
1 o vypakevarya hdayya nama iti kha.. , ga.. ca / o vypakevara hday
nama iti jha.. , gha.. ca
2 irase svheti ja..
3 ity agamantr iti kha.. , a.. , ca / ity dimantr iti cha..
4 snpayedastramantrata iti cha.. / dhrayedastramantrata iti ja..
5 siddhva kopheti gha..
6 ambhuratreti gha.. , ja.. ca / prabhuratreti kha.. , cha.. ca
7 pupattmaneti kha.. , ga.. , cha.. ca
8 darbhair japettata iti a..
9 mrtimrtvarn lige iti kha.. , gha.. , a.. , cha.. ca
10 vstumadhye gha..
11 tattvavidbhiriti kha.. , gha.. , cha.. , ja.. ca
:p 351
jra vpyathav bhagna(1) vidhinpi naclayet /AP_103.020ab/
ea eva vidhi kryojradhmasamuddhtau //AP_103.020cd/
khage mantragaa nyasya krayet mandirntara /AP_103.021ab/
sakoce maraa prokta vistro tu dhanakaya //AP_103.021cd/
taddravya rehadravya v tat sakrya tatpramaka
:e ity gneye mahapure jroddhro nma tryadhikaatatamo 'dhyya ||
% Chapter {104}
: atha caturadhikaatatamodhyya
prsdalakaa
vara uvca
vakye prsdasmnyalakaa te ikhadhvaja /AP_104.001ab/
caturbhgkte ketre bhitterbhgena vistart //AP_104.001cd/
adribhgena(3) garbha syt piik pdavistart /AP_104.002ab/
pacabhgkte ketrentarbhge(4) tu piik //AP_104.002cd/
suira bhgavistra bhittayo bhgavistart /AP_104.003ab/
bhgau dvau madhyame garbhe jyehabhgadvayena tu(5) //AP_104.003cd/
:n
1 jre prpya yath magnamiti kha..
2 tatpramata iti gha..
3 ardhabhgeneti kha.. , gha.. , cha.. , ja.. ca
4 pacabhgkte vpi madhyabhge iti gha.. , cha.. , ja.. ca
5 bhgau dvau madhyamo garbho jyeho bhgadvayena tu iti a.. , cha.. , ja.. ca
:p 352
tribhistu kanyasgarbha(1) eo bhittiriti kvacit /AP_104.004ab/
ohbhakyethav ketre bhittirbhgaikavistart //AP_104.004cd/
garbho bhgena vistro bhgadvayena piik /AP_104.005ab/
vistrd dviguo vpi sapdadviguo 'pi v //AP_104.005cd/
ardhrdhadviguo vpi(2) trigua kvacittriducchraya /AP_104.006ab/
jagat vistarrdhena tribhgena kvacidbhavet //AP_104.006cd/
nemi pdonaviestr(3) prsdasya samantata /AP_104.007ab/
paridhistraya ako madhye rathakstatra krayet //AP_104.007cd/
cmua bhairava teu nyea ca niveayet /AP_104.008ab/
prsdrdhena devnmaau v caturo 'pi v //AP_104.008cd/
pradaki vahi kuryt prsddiu(4) v nav /AP_104.009ab/
dity prvata sthpy skandognirvyugocare(5) //AP_104.009cd/
eva yamdayo nyasy svasy svasy dii sthit /AP_104.010ab/
caturdh ikhara ktv ukans dvibhgik //AP_104.010cd/
ttye vedik tvagne sakaho malasraka(6) /AP_104.011ab/
vairja pupakacnya kailso(7) maikas tath //AP_104.011cd/
trivihapaca pacaiva merumrdhani sasthit(8) /AP_104.012ab/
caturasrastu tatrdyo dvityopi tadyata //AP_104.012cd/
:n
1 tribhistu kalaso garbha iti kha.. , cha.. ca
2 adhyardhadviguo vpti gha.. , ja.. ca
3 pdena vistr iti gha.. , ja.. ca
4 prsdddiku iti kha.. , gha.. , cha.. , ja.. ca / prsde diku iti a..
5 skandognirvmagocare iti ka..
6 sakahomavasraka iti a.. / sakahomavasdhaka iti cha..
7 kailsya iti a.. , cha.. ca
8 caturdhetydi, merumrdhni sasthit ity anta pho ga.. pustake nsti
:p 353
vtto vttyatacnyo(1) hy asracpi pacama /AP_104.013ab/
ekaiko navadhbhedai catvriacca paca ca //AP_104.013cd/
prsda prathamo merurdvitiyo mandaras tath /AP_104.014ab/
vimnaca tath bhadra sarvatobhadra eva ca //AP_104.014cd/
caruko(2) nandiko nandirvardhamnas tathpara /AP_104.015ab/
rvatsaceti vairjynvavye ca samutthit //AP_104.015cd/
balabh gharja ca lghaca mandira /AP_104.016ab/
vila ca samo brahma(3) mandira bhuvanantath //AP_104.016cd/
prabhava ivik vema navaite pupakodbhav(4) /AP_104.017ab/
balayo(5) dundubhi padmo mahpadmaka(6) evaca //AP_104.017cd/
vardhan vnya ua(7) akha ca kalasas tath /AP_104.018ab/
svavka ca tathpyete vtt kailsasambhav(8) //AP_104.018cd/
gajotha vabho haso garutmnnkanyaka /AP_104.019ab/
bhao(9) bhdharacnnye rjaya pthavdhara(10) //AP_104.019cd/
vttyatt samudbht navaite maikhvayt(11) /AP_104.020ab/
vajra cakrantath cnyat svastika vajrasvastika(12) //AP_104.020cd/
:n
1 caturvttyatacnya iti gha..
2 rucak iti ka..
3 vila ca mano brahmeti kha.. , gha.. ca / vila ca tath brahmeti ga..
4 paava iti ja..
5 mahpadma ca iti ka..
6 akun csya ua iti ja..
8 vardhantydi, kailsasambhav ity anta pho cha.. pustake nsti
9 vaa iti a..
10 khavkacetydi, pthivdhara ity anta pho ja.. pustake nsti
11 maikkayt iti ja..
12 vajrahastikamiti kha.. , ga.. , cha.. ca / vajramuikamiti ja..
:p 354
citra svastikakhagaca gad rkaha eva ca /AP_104.021ab/
vijayo nmata caite(1) triviapasamudbhav //AP_104.021cd/
nagarmim saj ldnmims tath(2) /AP_104.022ab/
grvrdhenonnataclampthulaca vibhgata(3) //AP_104.022cd/
daadh vedikktv pacabhi skandhavistara /AP_104.023ab/
tribhi kaha tu kartavya caturbhistu pracaaka(4) //AP_104.023cd/
diku dvri kryi na vidiku kadcana /AP_104.024ab/
piik koavistr madhyamnt hy udht //AP_104.024cd/
kvacit pacamabhgena mahatgarbhapdata /AP_104.025ab/
ucchry dvigustemanyath v nigadyate //AP_104.025cd/
aydhikt samrabhya aguln atdiha(5) /AP_104.026ab/
uttamnyapi catvri dvri daahnita(6) //AP_104.026cd/
tryeva madhyamni syustryeva kanyasnyata /AP_104.027ab/
ucchryrdhena vistro hy ucchryo 'bhyadhikastridh //AP_104.027cd/
caturbhiraabhirvpi daabhiragulaistata(7) /AP_104.028ab/
ucchryt pdavistr vikhstaduduvare(8) //AP_104.028cd/
vistarrdhena bhulya(9) sarvemeva krtitam /AP_104.029ab/
:n
1 vijayo nyaka caite iti ga..
2 nadnmimstatheti kha.. , a.. ca / nydnmimstatheti ga.. , gha..,
cha.. ca / nddnmimstatheti ja..
3 pthula svatribhgata iti kha.. , gha.. , cha.. ca / pthusamudrabhgata iti
a..
4 caturbhistu tadaakamiti kha.. , ga.. ca / caturbhi ktadaakamiti ja..
5 aydhikamrabhya aguln atdhikamiti ja..
6 uttamnyapi catvri catvri daahnita iti ja..
7 daabhirv guai ubha iti cha..
8 vikhsthe tvaumbare iti cha.. ca
9 viuddhena tu vhulyamiti kha.. / vistarrdhena v hanyditi jha.. /
vistarrdhena bahulyamiti ja..
:p 355
dvipacasaptanavabhi khbhirdvramiada //AP_104.029cd/
adhakhcaturthe prathrau niveayet /AP_104.030ab/
mithunai pdavarbhi(1) khea vibhayet //AP_104.030cd/
stambhabiddhe bhtyat syt vkabiddhe tvabhtit /AP_104.031ab/
kpabiddhe bhaya dvre ketrabiddhe(2) dhanakaya //AP_104.031cd/
prsdaghaildimrgaviddheu(3) bandhana /AP_104.032ab/
sabhbiddhe na dridrya varabiddhe(4) nirkti //AP_104.032cd/
ulkhalena dridrya ilbiddhena atrut(5) /AP_104.033ab/
chybiddhena dridrya bedhadoo na jyate //AP_104.033cd/
cheddutpandvpi tath prkralakat /AP_104.034ab/
smy dviguatygd bedhadoo na jyate //AP_104.034cd/
:e ity gneye mahpure smnyaprsdalakaa nma caturadhikaatatamo
'dhyya
% Chapter {105}
: atha pacdhikaatatamo 'dhyya
nagardivstukathana
vara uvca
nagaragrmadurgdy(6) ghaprsdavddhaye /AP_105.001ab/
:n
1 mithunair atha vallbhiriti kha.. , cha.. ca
2 dvre vabhrabiddhe iti kha.. , gha.. , a.. ca
3 mrgavedhai ca iti cha..
4 cullbiddhe iti kha.. , a.. ca
5 ilbiddhena mhat iti ga.. , ja.. ca
6 nagaragrmadurgdau iti kha.. , cha.. , ja.. ca / nagaragrmadurgkhyamiti
gha..
:p 356
ektipadair vastu pjayet siddhaye dhruva //AP_105.001cd/
prgsy daadh nysts nmni ca bruve /AP_105.002ab/
nt yaovat knt vil pravhin //AP_105.002cd/
sat vasumat nand subhadrtha(1) manoram(2) /AP_105.003ab/
uttar dvdany ca(3) ektyaghrikrik //AP_105.003cd/
hari suprabh lakmrvibhtirvimal priy /AP_105.004ab/
jay jvl viok ca smtstatrapdata(4) //AP_105.004cd/
dyaaka diku yajeda dhanajaya /AP_105.005ab/
akramarka tath satya(5) bha vyoma ca prvata //AP_105.005cd/
havyavhaca prvi vitatha bhaumameva ca /AP_105.006ab/
ktntamatha gandharva bhga mgaca dakie //AP_105.006cd/
pitara dvraplaca sugrva pupadantaka /AP_105.007ab/
varua daityaeau ca yakma pacime sad //AP_105.007cd/
roghimukhyo(6) bhalla saubhgyamaditirditi(7) /AP_105.008ab/
navnta padago brahm pjyordhe ca aaghig(8) //AP_105.008cd/
brahmentarakohastha(9) mykhyntu paddvaye /AP_105.009ab/
tadadhacpavatskhya kendrantareu apade //AP_105.009cd/
:n
1 subhadr ceti ja..
2 manojav iti ja..
3 uttarsy danyceti kha.. , ga.. , gha.. , a.. , ja.. ca
4 strapdata iti ga.. / straptata iti cha..
5 akrameka tathpatyamiti jha..
6 roghimoketi kha.. , cha.. ca
7 somarpyaditau ditimiti kha..
8 aagak iti ga..
9 gohastha iti cha..
:p 357
marcikgnimadhye tu savit dvipadasthita /AP_105.010ab/
svitr tadadho dvyae vivasvn apade tvadha //AP_105.010cd/
pitbrahmntare viumindumindra tvadho jaya /AP_105.011ab/
varuabrahmaormadhye mitrkhya apade yajet //AP_105.011cd/
rogabrahmntare nitya dvipaca(1) rudradsakam /AP_105.012ab/
tadadho dvyaghriga yakma asaumyeu dhardhara(2) //AP_105.012cd/
carak skandavikaa vidr ptan kramt /AP_105.013ab/
jamma ppa(3) pilipiccha(4) yajeddivhyata(5) //AP_105.013cd/
ekpada vema maapa ca atghrika(6) /AP_105.014ab/
prvavaddevat pjy brahm tu oaake(7) //AP_105.014cd/
marci ca vivasv ca mitra pthvdharas tath(8) /AP_105.015ab/
daakohasthit diku tvanye bedikoag(9) //AP_105.015cd/
daityamt tathegn(10) mgkhyau pitarau tath /AP_105.016ab/
ppayakmnilau dev sarve srdhake sthit //AP_105.016cd/
yatpdyoka(11) pravakymi sakepea kramd guha /AP_105.017ab/
:n
1 dvisthaceti kha.. , ga.. , ja.. ca
2 asaumyeu carcaramiti jha.. , gha.. ca
3 kumbhaplamiti cha..
4 pillipijamiti kha.. / pijipichamiti cha..
5 carakmitydi, vhyata ity anta pho jha.. pustake nsti
6 atrdhakamiti jha..
7 brahmntai oatakair iti kha.. , cha.. ca / brahmnt oaake iti
ga.. , ja.. ca
8 pthvdharantatheti kha..
9 tvanyevedike ga iti kha.. , cha.. ca
10 daityamt bhavegn iti kha.. / daityamt haregn iti gha.. , ja.. ca
11 yajdyoka iti a..
:p 358
sadigviatkarair dairghydaviati(1) vistart //AP_105.017cd/
iirraya ivkhya ca(2) rudrahna sadobhayo /AP_105.018ab/
rudradviguit nh pthuobhirvin tribhi //AP_105.018cd/
sydgrahadvigua dairghyttithibhi caiva(3) vistart(4) /AP_105.019ab/
svitra slaya kuy(5) anye pthak striata //AP_105.019cd/
kuyapthupajaghocct kuyantu triguocchaya /AP_105.020ab/
kuyastrasam pthv vth bheddanekadh //AP_105.020cd/
bhadre tulyaca vthbhirdvravth vingrata /AP_105.021ab/
rjaya phato hna bhadroya pr cayorvin //AP_105.021cd/
garbhapthusam(9) vth tadardhrdhena v kvacit /AP_105.022ab/
vthyardhenopavthydyamekadvitripurnvitam //AP_105.022cd/
smnyntha gha vakye sarve sarvakmada /AP_105.023ab/
ekadvitricatulamaala yathkramt //AP_105.023cd/
eka ymye ca saumsya dve cet pact puromukham(7) /AP_105.024ab/
catulantu smmukhyttayorindrendramuktayo //AP_105.024cd/
ivsyamambupsyaia indrsye yamasryaka(8) /AP_105.025ab/
:n
1 sviati iti kha.. , a.. ca
2 ivrama ivkhyasyeti kha.. , gha.. , jha.. ca / ivgrakaivkhyasyeti
ga.. / ivgraga ivkhyasyeti a.. , ja.. ca / ivraya ivkhyasyeti cha..
3 dairghydibhibhi caiveti gha..
4 dairghyt sviativistarditi cha..
5 svitrylaya kul iti kha.. / svitra ity di, triguocchrayamityanta pho
jha.. pustake nsti
6 garbhaphasam iti kha.. , gha.. , jha.. ca
7 saumysya dve dve pactpuromukhamiti kha.. / saumykhya dve ca
pacdadhomukhamiti jha..
8 svitra slaya kon tapas
:p 359
prksaumyasthe ca dadkhya prgymye vtasajaka //AP_105.025cd/
pyendau ghavalykhya(1) trila tadvinardhikt /AP_105.026ab/
prvaalvihna(2) syt suketra vddhidyaka //AP_105.026cd/
ymye hne bhavecchl trila vddhikt para(3) /AP_105.027ab/
yakaghna jalahnauka sutaghna bahuatrukt //AP_105.027cd/
:n
satyalokata / apunarmrak yatra brahmaloko hi smta / pddyadhasturbhloko
bhuva srydvava smta / svarloko bhuvnta ca niyutni caturdaa / ekadaa
kahena vto brahmavistara / vrivahnynalaistato bhtdinvadhi / vta
daaguair aa bhtdirmahat tath / daottaryaei ukra kasmnmmune /
mahntaca samvtya pradhna samavasthita / anantasya na tasynta sasthna
na ca vidyate / hetubhtamaeasya prakti s pur mune / asakhytni cni
tatra jtni ca d / daruyagniryath taila tena tadvat pumniti /
pradhnevasthito vyp cetantmtmavedana / pradhna ca pum caiva
sarvabhttmabhttmabhs tath / viuakty mahatprjavttau
sarayadharmiau / tayo saiva pthagbhve karaa saayasya ca / mahkhya
svatalackhya ptla cpi sattama / kaptru ukraarkarailakcan
/ bhmayasteu cnyeu santi daitydaya sukha / ptlnmadhacnte eo
vio ca tmasa / gunanyn sa cnanta iras dhrayanmah / bhuvodho
narak loka nayate katravaiava / vri bhvit pthv yvattvannabho
mata / siddhntamastuybhyaiva, indrsthe yamasryaka / mallabdheu ka.. ,
kha.. , ga.. , gha.. , a.. , cha.. , jha.. cihnitapustakeu svitra slaya
ity ata para naia pho vartate / teu tu mudritapha eva vartate puna ja..
cihnitapustake svitra slaya ity ata para indrsyeyamasryakamityanta pho
nsti / ja.. cihnitapustake ya uktapho dyate tatra prvparasagatirnsti /
prakarantaryapthoyamatra lekhakabhramt samgata iti bhti
1 ghaalykhyamiti kha..
2 prvakhvihnamiti a..
3 ymye hne bhaveccull tristra dititatparamiti jha.. / ymye hne
bhavecchatr trila vittahtparamiti ga..
:p 360
indrdikramato vacmi(1) dhvajdyaau ghyaha /AP_105.028ab/
praklnusragvsamagnau(2) tasya mahnasa //AP_105.028cd/
ymye rasakriy ayy dhanuastri rakasi /AP_105.029ab/
dhanamuktyamvupekhye(3) samyagandhau ca(4) mrute //AP_105.029cd/
saumye(5) dhanapa kuryde dkvarlaya(6) /AP_105.030ab/
svmihastamita vema vistrymapiika //AP_105.030cd/
trigua hastasayukta ktvaihta tath(7) /AP_105.031ab/
taccheoya sthitastena vyasnta dhvajdika //AP_105.031cd/
traya pakgnivedeu rasarivasuto bhavet /AP_105.032ab/
sarvanakara vema madhye cnte ca sasthita //AP_105.032cd/
tasmcca(8) navame bhge ubhaknnilayo mata /AP_105.033ab/
tanmadhe maapa asta samo v dviguyata //AP_105.033cd/
pratyagpye cenduyame(9) haa eva ghval /AP_105.034ab/
ekaikabhavankhyni dikvaakasakhyay(10) //AP_105.034cd/
dyaditikntni phalnye yathkrama(11) /AP_105.035ab/
bhaya nr calatva ca jayo vddhi pratpaka //AP_105.035cd/
:n
1 indrdikramato vahnti kha.. , cha.. ca
2 praklantmabhgra samagnau iti cha.. / praklnugrahvsamagrau iti ja..
3 dhanabhktmbupakhye iti kha.. , cha.. ca
4 asyamacau ceti jha..
5 ymye iti jha..
6 dksurlayamiti kha.. , ja.. , jha.. ca
7 ktvair hata tatheti ga.. / ktvgair hata tatheti gha.. , ja.. ca
/ ktvahatastatheti jha..
8 tasmttu iti jha..
9 prge cenduymye veti kha.. / prgpye cenduymye iti cha.. , jha.. ca
10 sarvanakaramitydi, yathkramamityanta pho ja.. pustake nsti
:p 361
dharma kali ca naisvyaca prgdvrevaasu dhruva /AP_105.036ab/
dho 'sukha suhnno dhanano mtirdhana(1) //AP_105.036cd/
ilpitva tanaya sycca ymyadvraphalakam /AP_105.037ab/
yuprvrjyaasyni(2) dhanantyarthasakay //AP_105.037cd/
oa bhoga cpatyaca(3) jaladvraphalni ca /AP_105.038ab/
rogo madrtimukhyatva crthyu kat mati //AP_105.038cd/
mna ca dvrata prva(4) tarasyndii kramt /AP_105.039ab/
:e ity gneye mahpure ghdivsturnma pacdhikaatatamo 'dhyya ||
% Chapter {106}
: atha aadhikaatatamo 'dhyya
nagardivstu
vara uvca
nagardikavstu ca vakye rjydivddhaye /AP_106.001ab/
yojana yojanrdha v(5) tadartha sthnamrayet //AP_106.001cd/
:n
1 vanavs mtirdhanamiti gha.. / dharma kalicetydi, mtirdhanamityanta
pho jha.. pustake nsti
2 yu prvhyaasynti kha.. , cha.. ca
3 bhoga ca patya ceti kha.. , cha.. ca
4 dvrata prokta iti gha..
5 bhojanrdhantadardha ca iti gha.. , a.. ca
:p 362
abhyarcya vstu nagara prkrdyantu krayet /AP_106.002ab/
ditriatpadake prvadvra ca sryake //AP_106.002cd/
gandharvbhy(1) dakie sydvruye pacime tath /AP_106.003ab/
saumyadvra saumyapade kry hastu vistar //AP_106.003cd/
yenebhdi sukha gacchet kuryd dvra tu akara /AP_106.004ab/
chinnakara vibhinnaca candrrdhbha pura na hi //AP_106.004cd/
vajrascmukha nea(2) sakd dvitrisamgama /AP_106.005ab/
cpbha vajrangbha(3) purrambhe hi ntikt //AP_106.005cd/
prrcya viu harrkdnnatv dadyd bali bal(4) /AP_106.006ab/
gneye svarakarmrn(5) purasya viniveayet //AP_106.006cd/
dakie ntyavttn(6) veystr ghi ca /AP_106.007ab/
nancakrikdn(7) kaivartde ca nairte //AP_106.007cd/
rathnmyudhnca kpca vrue /AP_106.008ab/
auik karmdhikt vyavye parikarmaa(8) //AP_106.008cd/
brhma yataya siddh puyavanta ca cottare /AP_106.009ab/
phaldydivikrayia ne ca vaigjan //AP_106.009cd/
prvata ca baldhyak gneye vividha bala /AP_106.010ab/
strmdeino dake krnnairte nyaset //AP_106.010cd/
pacime ca mahmtyn koapl ca krukn /AP_106.011ab/
:n
1 gandharvdy iti ga.. , ja.. ca
2 scmukha naamiti jha.. , cha.. ca
3 vyyata vajransbhamiti gha.. / cpbha cakranbhbhamiti a..
4 stutv natv bali bal iti a..
5 gneye tu karmakrniti kha..
6 dakie bhtyadhrtnmiti cha..
7 nan vhlikdnmiti kha.. , ja.. ca
8 parikarmaa iti cha.. , ja.. ca
:p 363
uttare daanth ca nyakadvijasakuln //AP_106.011cd/
prvata katriyn dake vaiychndr ca pacime /AP_106.012ab/
diku vaidyn vjina ca balni ca caturdia //AP_106.012cd/
prvea caraligydchmandni dakie /AP_106.013ab/
pacime godhandyaca kikartstathottare //AP_106.013cd/
nyasenmlecch ca koeu grmdiu tath smti(1) /AP_106.014ab/
riya vairavaa dvri(2) prve tau(3) payat riya //AP_106.014cd/
devdn pacimata prvsyni ghi hi /AP_106.015ab/
prvata pacimsyni dakie cottarnann(4) //AP_106.015cd/
nkeavivdidhmni rakrtha nagarasya ca(5) /AP_106.016ab/
nirdaivatantu nagaragrmadurgaghdika //AP_106.016cd/
bhujyate tat picdyai rogdyai paribhyate /AP_106.017ab/
nagardi sadaiva hi jayada bhuktimuktida //AP_106.017cd/
prvy rgha proktamgneyy vai mahnasa /AP_106.018ab/
anaya dakiasyntu(7) nairtymyudhraya //AP_106.018cd/
bhojana pacimyntu vyavy dhnyasagraha /AP_106.019ab/
uttare dravyasasthnamainy devatgha(8) //AP_106.019cd/
catula trila v dvila caikalaka /AP_106.020ab/
catulaghntu llindakabhedata(9) //AP_106.020cd/
:n
1 tath sthitamiti kha.. , gha.. , a.. , cha.. ca / yathsthitamiti ja..
2 vairavaa vpi iti ga..
3 prvata iti kha..
4 dakie cottarea ceti kha.. , ga.. , gha.. ca
5 nagarasya hti kha.. , cha.. ca
6 rogdyair abhibhyate iti ja..
7 dakiy tviti ga.. , gha.. , jha ca
8 devatlayamiti jha..
9 llindaprabhedata iti ka..
:p 364
atadvayantu jyante pacat paca tevapi /AP_106.021ab/
trilni tu catvri dvilni tu pacadh //AP_106.021cd/
ekalni catvri eklindni vacmi ca /AP_106.022ab/
aviadalindni ghi nagari ca(1) //AP_106.022cd/
caturbhi saprabhi caiva pacapacadeva tu /AP_106.023ab/
aalindni viaiva abhirvia eva hi(2) //AP_106.023cd/
alinda bhavedeva(3) nagardau ghi hi /AP_106.024ab/
:e ity geneye mahpure nagardivsturnma aadhikaatatamo 'dhyya ||
% Chapter {107}
: atha saptdhikaatatamo 'dhyya
svyambhuvasarga
agnir uvca(4)
vakye bhuvanakoaca pthvdvpdilakaa /AP_107.001ab/
agnidhracgnibhu ca vapumndyutims tath //AP_107.001cd/
medh medhtithirbhavya savana putra eva ca(5) /AP_107.002ab/
:n
1 ghi nagardiu iti jha.. / ghi nagari tu iti kha..
2 via eva ceti kha.. , cha.. ca
3 abhirvibhajedevamiti cha..
4 vara uvceti kha.. , cha.. ca
5 savana kaya eva ca iti ka..
:p 365
jyotimn daamaste satyanm suto 'bhavat //AP_107.002cd/
priyabratasut khyt saptadvpndadau pit /AP_107.003ab/
jambudvpamathgndhre plaka medhtitherdadau //AP_107.003cd/
vapumate lmalaca jyotimate kuhvaya /AP_107.004ab/
kraucadvpa dyutimate ka bhavyya dattavn //AP_107.004cd/
pukara savanyddagndhre 'dt sute ata(1) /AP_107.005ab/
jambdvpa pit laka nbherdatta himhvaya //AP_107.005cd/
hemaka kimpurue harivarya naiadha /AP_107.006ab/
ilvte merumadhye ramye nlcalarita(2) //AP_107.006cd/
hiravate vetavara kurstu kurave dadau /AP_107.007ab/
bhadrvya ca bhadrva ketumlya pacima //AP_107.007cd/
mero priyavrata putrnabhiicya yayau vana /AP_107.008ab/
lagrme tapastaptv yayau viorlaya npa //AP_107.008cd/
yni kumpurudyni hy aavari sattama /AP_107.009ab/
te svbhvik siddhi sukhapry hy ayatnata //AP_107.009cd/
jarmtyubhaya nsti dharmdharmau yugdika /AP_107.010ab/
ndhama madhyamantuly himddettu nbhita(3) //AP_107.010cd/
abho merudevyca abhd bharato 'bhavat /AP_107.011ab/
abho dattar putre lagrme harigata //AP_107.011cd/
bharatd bhrata vara bharatt sumatistvabht(4) /AP_107.012ab/
bharato dattalakmka lagrme hari gata //AP_107.012cd/
:n
1 sutebhya u iti kha.. , cha.. ca
2 ramyenlcalriyamiti kha.. , a.. , jha.. ca / ramya nlcale sthitamiti
gha..
3 himddentanbhita iti cha..
4 sumatistata iti ga..
:p 366
sa yog yogaprastve(1) vakye taccarita puna /AP_107.013ab/
sumatestejasastasmdindradyumno vyajyata(2) //AP_107.013cd/
parameh tatastasmt prathrastadanvaya /AP_107.014ab/
prathrt prathart pratiharturbhuvastata //AP_107.014cd/
udgtotha ca prastro vibhu prastrata suta(3) /AP_107.015ab/
pthu caiva tato nakto naktasypi gaya suta //AP_107.015cd/
naro gayasya tanaya tatputro 'bhdvir tata /AP_107.016ab/
tasya putro mahvryo dhmstasmdajyata //AP_107.016cd/
mahntastatsutacbhnmanasyastasya ctmaja /AP_107.017ab/
tva tvau ca viraj(4)rajastasypyabht suta //AP_107.017cd/
satyajidrajasastasya jaje putraata mune /AP_107.018ab/
vivajyotipradhnste bhratantair vivardhita //AP_107.018cd/
ktatretdisargea sarga svyambhuva smta /AP_107.019ab/
:e ity gneye mahpure svyambhuva sargo nma saptdhikaatatamo 'dhyya ||
% Chapter {108}
: athdhikaatatamo 'dhyya
bhuvanakoa
agnir uvca
jambplakhvayau dvpau lmalicparo mahn /AP_108.001ab/
kua kraucas tath ka pukaraceti saptama //AP_108.001cd/
:n
1 yogaprastre iti ga.. , ja.. , jha.. ca
2 indradyumnobhyajyateti kha.. , cha.. ca
3 prathrditydi, prastrata suta ity anta pho jha.. pustake nsti
4 dudua ca viraj iti kha..
:p 367
ete dvp samudraistu sapta saptabhirvt /AP_108.002ab/
lavaekusursarpirdadhidugdhajalai sama(1) //AP_108.002cd/
jambdvpo dvpamadhye(2) tanmadhye merurucchrita(3) /AP_108.003ab/
caturatishasro bhyiha(4) oadvir //AP_108.003cd/
dvtrianmrdhni vistart oadha(5) sahasravn /AP_108.004ab/
bhyastasysya(6) ailo 'sau karikkrasasthita //AP_108.004cd/
himavn hemaka ca niadhacsya dakie /AP_108.005ab/
nla veta ca go ca uttare varaparvat //AP_108.005cd/
lakapramau dvau madhye daahns tathpare /AP_108.006ab/
sahasradvitayochrystvadvistria ca te //AP_108.006cd/
bhrata prathama varantata kimpurua smta /AP_108.007ab/
harivarsantathaivnyanmerordakiato dvija //AP_108.007cd/
ramyaka cottare vara tathaivnyaddhiramaya(7) /AP_108.008ab/
uttar kurava caiva yath vai bhrata tath //AP_108.008cd/
navashasramekaikamete munisattama /AP_108.009ab/
ilvtaca tanmadhye sauvar meruruchrita //AP_108.009cd/
mero caturdiantatra navashasravistta(8) /AP_108.010ab/
:n
1 dadhidugdhajalntak iti kha.. , cha.. ca
2 jambdvpastasya madhye iti ja..
3 merurutthita iti jha..
4 bhmiha iti gha.. , ja.. ca / bhuvistha iti a..
5 oaa iti jha..
6 bhpdmasysya iti kha.. , ga.. , cha.. ca
7 tathaivtra hiramayamiti ga.. / tathaivtha hiramayamiti ja..
8 ilvtacetydi, navashasravisttamityanta pho cha.. pustake nsti
:p 368
ilvta mahbhga catvractra parvat //AP_108.010cd/
vikambh racit meroryojanyutavistt(1) /AP_108.011ab/
prvea mandaro nma dakie gandhamdana //AP_108.011cd/
vipula pacime prve suprvacottare smta(2) /AP_108.012ab/
kadambasteu jambu ca pippalo baa eva ca //AP_108.012cd/
ekdaaatym pdap giriketava /AP_108.013ab/
jambdvpeti saj syt phala jamb gajopama //AP_108.013cd/
jambnadrasensystvida jmbnada(3) para /AP_108.014ab/
suprva prvato mero ketumlastu pacime //AP_108.014cd/
vana caitraratha prve dakie gandhamdana /AP_108.015ab/
vaibhrja pacime saumye nandanaca sarsyatha //AP_108.015cd/
aruoda mahbhadra saitoda(5) samnasa /AP_108.016ab/
itbha cakramujdy prvata kearcal(5) //AP_108.016cd/
dakiendrestrikdy iivsamukh jale(6) /AP_108.017ab/
akhakdaya saumye merau ca brahmaa pur //AP_108.017cd/
caturdaasahasri yojannca diku ca /AP_108.018ab/
indrdilokapln samantt brahmaa pura //AP_108.018cd/
viupdt plvayitv candra svargt patantyapi /AP_108.019ab/
prvea t bhadrvcchailcchaildgatrava //AP_108.019cd/
tathaivlakanandpi dakienaiva bhrata(7) /AP_108.020ab/
:n
1 yojanyutamucchrit iti gha..
2 suprvacottare sthita iti gha..
3 rasansmddhemajmbunadamiti kha.. , ga.. , gha.. , a.. , cha.. ca
4 asitodamiti ja..
5 prvata iircal iti kha.. , ga.. , gha.. , ja.. ca
6 aivmamukh jale iti kha.. , gha.. , a.. , cha.. ca
7 dakiena ca bhratamiti kha.. / dakienaiti bhratamiti ga..
:p 369
prayti sgara ktv saptabhedtha pacima //AP_108.020cd/
abdhica cakusaumybdhi bhadrottarakurnapi(1) /AP_108.021ab/
nlaniadhymau(2) mlyavadgandhamdanau //AP_108.021cd/
tayormadhyagato meru karikkrasasthita /AP_108.022ab/
bhrat ketuml ca bhadrv kuravas tath //AP_108.022cd/
patri lokapadmasya marydailavhyata /AP_108.023ab/
jaharo devaka ca marydparvatvubhau(3) //AP_108.023cd/
tau dakiottarymvnlaniadhyatau /AP_108.024ab/
gandhamdanakailsau prvavacyatvubhau(4) //AP_108.024cd/
atiyojanymvaravntarvyavasthitau /AP_108.025ab/
niadha priptra ca marydparvatvubhau //AP_108.025cd/
mero pacimadigbhge yath prve tath sthitau /AP_108.026ab/
trigo rudhira caiva uttarau varaparvatau //AP_108.026cd/
prvapacyatvetvaravntarvyavasthitau /AP_108.027ab/
jhardy ca marydail mero caturdia //AP_108.027cd/
keardiu y droyastsu santi puri hi /AP_108.028ab/
lakmvivagnisrydidevn munisattama //AP_108.028cd/
bhaumn svargadharm na ppstatra ynti ca(5) /AP_108.029ab/
:n
1 bhadrodbhavakurnapi iti kha..
2 alnaniadhym iti kha.. , cha.. ca
3 ramyakamitydi, marydparvatvubhvityannta pho jha.. pustake nsti
4 prvapacyatvubhau iti gha.. , a.. , ja.. ca
5 bhum svarg dharminte na ppstatra ynti ca iti cha.. , a.. ca /
maumn svargadharm tanay hy atra ynti ceti ga.. , gha.. ca / bhogin
svargadharm tanaystatra ynti ceti ja..
:p 370
bhadrve 'sti hayagrvo varha ketumlake //AP_108.029cd/
bhrate krmarp ca matsyarpa kuruvapi /AP_108.030ab/
vivarpea sarvatra pjyate bhagavn hari //AP_108.030cd/
kimpurudyaasu kudbhtiokdika na ca /AP_108.031ab/
catturviatishasra praj jvantyanmay //AP_108.031cd/
ktdikalpan nsti bhaumnyambhsi nmbud /AP_108.032ab/
sarveveteu vareu sapta sapta kulcal //AP_108.032cd/
nadya ca ataastebhyastrthabht prajajire /AP_108.033ab/
bhrate yni nrthni tni trthni vacmi te //AP_108.033cd/
% Chapter {109}
: atha navdhikaatatamo 'dhyya
trthamhtmya
agnir uvca
mhtmya sarvatrthn vakye yadbhaktimuktida /AP_109.001ab/
yasya hastau ca pdau ca mana caiva susayata(1) //AP_109.001cd/
vidy tapa ca krti ca sa trthaphalamanute /AP_109.002ab/
:n
1 svasayatamiti gha..
:p 371
pratigrhdupvtto laghvhro jitendriya //AP_109.002cd/
nipapastrthaytr tu sarvayajaphala labhet /AP_109.003ab/
anupoya trirtri trthnyanabhigamya ca //AP_109.003cd/
adatv kcana g ca daridro nma jyate /AP_109.004ab/
trthbhiogamane(1) tat sydyadyajenpyate phala //AP_109.004cd/
pukara parama trtha snnidhya hi trisandhyaka /AP_109.005ab/
daakoisahasri trthn vipra pukare //AP_109.005cd/
brahm saha surair ste munaya sarvamicchava /AP_109.006ab/
dev prpt siddhimatra snt pitsurrcak(2) //AP_109.006cd/
avamedhaphala prpya(3) brahmaloka praynti te /AP_109.007ab/
krttikymannadncca nirmalo brahmalokabhk(4) //AP_109.007cd/
pukare dukara gantu(5) pukare dukara tapa /AP_109.008ab/
dukara pukare dna vastu caiva sudukara(6) //AP_109.008cd/
tatra vsjjapacchrddht kuln atamuddharet /AP_109.009ab/
jambumrga ca tatraiva trthantaulikrama //AP_109.009cd/
karrama(7) koitrtha narmad crvuda para /AP_109.010ab/
trthacarmavat sindhu somantha prabhsaka //AP_109.010cd/
sarasvatyabdhisaga ca(8) sgarantrthamuttama /AP_109.011ab/
:n
1 trthdigamane iti gha..
2 pitsurrcit iti kha..
3 avamedhaphalacsyeti kha.. , ga.. , cha.. ca / avamedhaphala cpyeti gha..
4 brahmalokakamiti kha.. , ga.. , a.. , cha.. ca
5 dukara gantumiti kha..
6 vastu tatra sudukaramiti ja..
7 kavramamiti gha..
8 sarasvatyabdhisajayeti ga.. , gha.. , ja.. ca
:p 372
piraka dvrak ca gomat sarvasiddhid //AP_109.011cd/
bhmitrtha brahmatuga(1) trtha pacanada para /AP_109.012ab/
bhmatrtha(2) girndraca devik ppanin //AP_109.012cd/
trtha vinaana puya ngodbhedamaghrdana /AP_109.013ab/
trtha kumrakoi ca sarvadnritni ca //AP_109.013cd/
kuruketra gamiymi kuruketre vasmyaha /AP_109.014ab/
ya eva satata brytso 'mala prpnuyddiva //AP_109.014cd/
tatra vivdayo devstatra vsddhari vrajet(3) /AP_109.015ab/
sarasvaty sannihity snnakdbrahmalokabhk(4) //AP_109.015cd/
pavopi kuruketre nayanti param gati /AP_109.016ab/
dharmatrtha suvarkhya gagdvramanuttama //AP_109.016cd/
trtha kaakhala puya bhadrakarahradantath(5) /AP_109.017ab/
gagsasvatsaga brahmvartamaghrdana //AP_109.017cd/
bhgutugaca kubjmra gagodbhedamaghntaka(6) /AP_109.018ab/
vras varantrthamavimuktamanuttama //AP_109.018cd/
kaplamocana trthantrtharja praygaka /AP_109.019ab/
gomatgagayo saga gag sarvatra nkad //AP_109.019cd/
trtha rjagha puya lagrmamaghntaka /AP_109.020ab/
:n
1 itrtha brahmatugamiti gha.. / bhmitrtha brahmasajamiti cha..
2 bhmtrthamiti gha..
3 vmddiva brajediti ja..
4 brahmalokaga iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
5 tatra karahrada tatheti kha.. / bhadraka tu hrada tatheti ga.. , a.. ca
6 gagodbhedamavantikamiti ja..
:p 373
vaea vmanntrtha kliksagamuttama(1) //AP_109.020cd/
lauhitya karatoykhya oactharabha para /AP_109.021ab/
rparvata kolvagiri(2) sahydrirmalayo giri //AP_109.021cd/
godvar tugabhadr kvero varad nad /AP_109.022ab/
tp payo rev ca daakrayamuttama //AP_109.022cd/
klajara mujavaantrtha srpraka para /AP_109.023ab/
mandkin citraka gaverapura para(3) //AP_109.023cd/
avant parama trthamayodhy ppanan /AP_109.024ab/
naimia parama trtha bhuktimuktipradyaka(4) //AP_109.024cd/
:e ity gneye mahpure trthaytr mhtmya nma navdhikaatatamo 'dhyya
% Chapter {110}
: atha dadhikaatatamo 'dhyya
gamhtmya
agnir uvca
gamhtmyamkhysye sevy s bhuktimuktid /AP_110.001ab/
ye madhye yti gag te de pvan var //AP_110.001cd/
:n
1 trtha kaakhalamitydi, kliksagamuttamamityanta pho cha.. pustake
nsti
2 rparvata kondragiririti cha.. / rparvata kolagirimiti ja..
3 gaverapuara varamiti gha..
4 agnir uvca / mhtmya sarvatrthnmitydi, naimia paramantrtha
bhuktimuktipradyaka / ity gneye mahpure trthaytrmhtmyamityanta pho
jha.. pustake nsti
:p 374
gatirgag tu(1) bhtn gatimanveat(2)AP_110.002ab/
sad
gag trayate(3) cobhau vaau nitya hi sevit //AP_110.002cd/
cndryaasahasrcca gagmbhapnamuttama /AP_110.003ab/
ga msantu sasevya sarvayajaphala labhet //AP_110.003cd/
sakalghahar dev svargalokapradyin /AP_110.004ab/
yvadasthi ca gagy tvat svarge sa tihati //AP_110.004cd/
andhdayastu(4) t sevya devair gacchanti tulyat(5) /AP_110.005ab/
gagtrthasamudbhtamddhr so 'ghahrkavat(6) //AP_110.005cd/
darant sparant pnttath gagetikrtant /AP_110.006ab/
punti puyapurun atatha sahasraa //AP_110.006cd/
:e ity gneye mahpure gagmhtmya nma dadhikaatatamo 'dhyya
% Chapter {111}
: atha ekdadhikaatatamo 'dhyya
praygamhtmya
agnir uvca
vakye praygamhtmya bhuktimuktiprada para(7) /AP_111.001ab/
prayge brahmavivdy deva munivar sthit //AP_111.001cd/
:n
1 gatirgag hti ga.. , ja.. ca
2 gatirgatimatmiti jha..
3 gag pvayate iti jha..
4 patitdayastu iti jha..
5 gacchanti smyatmiti gha.. , jha.. ca
6 gagtrasamudbhtamddhro so 'ghahrkavaditi kha.. , ga.. , jha.. ca /
gagtrasamudbhtamda mrdh vibharti ya / vibharti rpa sorkasya
tamonya kevalamiti a..
7 bhaktimuktiphalapradamiti ga.. / bhuktimuktipradyakamiti jha..
:p 375
sarita sgar siddh gandharvasarpsas tath /AP_111.002ab/
tatra tryagnikuni te madhye tu jhnav //AP_111.002cd/
vegena samatikrnt sarvatrthatiraskt /AP_111.003ab/
tapanasya sut tatra triu lokeu virut //AP_111.003cd/
gagyamunayormadhya(1) pthivy jaghana smta /AP_111.004ab/
prayga jaghanasyntarupasthamayo vidu(2) //AP_111.004cd/
prayga sapratihnam kambalvatarvubhau /AP_111.005ab/
trtha bhogavat caiva ved prokt prajpate //AP_111.005cd/
tatra ved ca yaj ca mrtimanta praygake /AP_111.006ab/
stavandasya(3) trthasya nmasakirtandapi //AP_111.006cd/
mttiklambhandvpi sarvappai pramucyate /AP_111.007ab/
prayge sagate dna rddha japydi ckaya(4) //AP_111.007cd/
na devavacandvipra na lokavacandapi /AP_111.008ab/
matirutkramaynte prayge maraa prati //AP_111.008cd/
daatrthasahasri aikoyas tathpar /AP_111.009ab/
te snnidhyamatraiva prayga paramantata //AP_111.009cd/
vsukerbhogavatyatra hasaprapatana para /AP_111.010ab/
gav koipradndyat tryaha snnasya(5) tatphala //AP_111.010cd/
prayge mghamse tu evamhurmania /AP_111.011ab/
:n
1 gayamunayormadhye iti kha..
2 sarita sgar ity di, upasthamayo vidurityanta pho ga.. pustake nsti
3 ravadasyeti kha.. , ga.. , gha.. , a.. , ja.. ca
4 rddhadravydi ckayamiti gha..
5 tryaha sntasyeti gha..
:p 376
sarvatra sulabh gag triu sthneu durlabh //AP_111.011cd/
gadvre prayge ca gagsgarasagame /AP_111.012ab/
atra dnddiva(1) yti rjendro jyate 'tra ca //AP_111.012cd/
vaamle sagamdau mto viupur vrajet /AP_111.013ab/
urvapulina ramya trtha sandhyvatas tath //AP_111.013cd/
kotrthacvamedha gagyamunamuttama /AP_111.014ab/
mnasa rajas hna trtha vsaraka para(2) //AP_111.014cd/
:e ity gneye mahpure praygamhtmya nma ekdadhikaatatamo 'dhyya ||
% Chapter {112}
: atha dvdadhikaatatamo 'dhyya
vrasmhtmyam
agnir uvca
vras(3) para trtha gauryai prha mahevara /AP_112.001ab/
bhuktimuktiprada puya vasat gat hari(4) //AP_112.001cd/
rudra uvca
gaurketra na mukta vai avimukta tata smta /AP_112.002ab/
:n
1 annadnddivamiti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
2 trtha vnaraka paramiti kha.. , ga.. , gha.. , a.. ca
3 vrasmiti kha.. , gha.. ca
4 vasat ut harimiti ga.. , gha.. , a.. ca
:p 377
japta tapta dattamamavimukte vilkaya //AP_112.002cd/
aman caraau hatv vasetknna hi tyajet(1) /AP_112.003ab/
hari candra para guhya guhyammntakevara(2) //AP_112.003cd/
japyevara para guhya(3) guhya rparvata tath /AP_112.004ab/
mahlaya(4) para guhya bhgu caevara(5) tath //AP_112.004cd/
kedra parama guhyamaau santyavimuktake /AP_112.005ab/
guhyn parama guhyamavimukta para mama //AP_112.005cd/
dviyojanantu prva syd yojanrdha tadanyath(6) /AP_112.006ab/
vara ca nad cst tayormadhye(7) vras //AP_112.006cd/
atra snna japo homo maraa devapjana /AP_112.007ab/
rddha dna nivsa ca yadyat sydbhuktimuktida(8) //AP_112.007cd/
:e ity gneye mahpure vrasmhtmya nma dvdadhikaatatamo 'dhyya ||
:n
1 k tu na hi santyajediti ja..
2 para guhyamavimukta para mameti ja..
3 jayevara para guhyamiti kha..
4 mahbalamiti ka..
5 bhmicaevaramiti ga..
6 tathnyatheti jha..
7 dvayormadhye iti kha..
8 yadvat sydbhuktimuktidamiti a..
:p 378
% Chapter {113}
: atha trayodadhikaatatamo 'dhyya
narmaddimhtmyam
agnir uvca
narmaddikamhtmya vakyeha narmad par(1) /AP_113.001ab/
sadya punti ggeya darandvri nrmada //AP_113.001cd/
vistardyojanaata yojanadvayamyat /AP_113.002ab/
aistrthasahasri aikoyas tathpar //AP_113.002cd/
parvatasya samantttu tihantyamarakaake(2) /AP_113.003ab/
kversagama puya rparvatamata u //AP_113.003cd/
gaur rrpi tepe tapastmabravddhari(3) /AP_113.004ab/
avpsyasi tvamadhytmya nmn rparvatastava //AP_113.004cd/
samantdyojanaata mahpuya bhaviyati /AP_113.005ab/
atra dnantapo japya(4) rddha sarvamathkaya(5) //AP_113.005cd/
:n
1 narmadparamiti jha..
2 niryntyamarakaake iti jha..
3 tapastmabravddhara iti ga..
4 atra dna tath japyamiti jha..
5 sarvamathkaramiti kha.. , cha.. ca
:p 379
maraa ivalokya sarvada trthamuttama /AP_113.006ab/
haro 'tra krate devy hirayakaipus tath //AP_113.006cd/
tapastaptv bal cbhnmunaya siddhimpnuvan(1) /AP_113.007ab/
:e ity gneye mahpure narmadrparvatdimhtmya nma
trayodadhikaatatamo 'dhyya ||
% Chapter {114}
: atha caturdadhikaatatamo 'dhyya
gaymhtmyam
agnir uvca
gaymhtmyamkhysye gaytrthottamottama /AP_114.001ab/
gaysurastapastepe tattapastpibhi(2) surai //AP_114.001cd/
ukta krbdhigo viu playsmn gaysurt /AP_114.002ab/
tathetyuktv harirdaitya vara brhti cbravt //AP_114.002cd/
daityo 'bravtpavitro 'ha bhaveya sarvatrthata /AP_114.003ab/
tathetyuktv gato viurdaitya dv na v hari //AP_114.003cd/
gat ny mah svarge dev brahmdaya sur(3) /AP_114.004ab/
:n
1 siddhimpnuyuriti jha..
2 tattapastpitair iti ga.. , gha.. , jha.. ca
3 brahmdaya puna iti kha.. , ga.. , gha.. , a.. , cha.. , ja. jha.. ca
:p 380
gat curhari dev ny bhstridiva hare //AP_114.004cd/
daityasya darandeva brahmaacbravddhari /AP_114.005ab/
ygrtha daityadeha tva prrthaya tridaai saha //AP_114.005cd/
tac chrutv sasuro brahm(1) gaysuramathbravt /AP_114.006ab/
atithi prrthaymi tvndeha ygya pvana //AP_114.006cd/
gaysurastathetyuktvpatattasya irasyatha(2) /AP_114.007ab/
yga cakra calite dehi prhuti(3) vibhu //AP_114.007cd/
punarbrahmbravdviu prakle 'suro 'calat /AP_114.008ab/
iurdharmamathhya prha devamay ilm //AP_114.008cd/
dhrayadhva sur sarve yasymupari santu te /AP_114.009ab/
gaddharo madytha mrti sthsyati smarai //AP_114.009cd/
dharma il devamay(4) tac chrutvdhrayat par /AP_114.010ab/
y dharmddharmavatyca jt dharmavrat sut //AP_114.010cd/
marcirbrahmaa putrastmuvha taponvit(5) /AP_114.011ab/
yath hari riy reme gaury ambhus tath tay //AP_114.011cd/
kuapupdyaraycca nytiramnvita(6) /AP_114.012ab/
bhuktv dharmavrat prha pdasavhana kuru //AP_114.012cd/
virntasya mune pdau tathetyuktv priykarot /AP_114.013ab/
etasminnantare brahm munau supte tathgata(7) //AP_114.013cd/
dharmavratcintayaca ki brahma samarcaye /AP_114.014ab/
pdasavhana kurve brahm pjyo gurorguru(8) //AP_114.014cd/
:n
1 tac chrutv satvaro brahmeti a..
2 irastatheti jha..
3 dehe prhutimiti kha.. , cha.. , ja.. ca
4 dehamaymiti ga.. , cha.. , ja.. ca
5 tapacitmiti jha..
6 samnya ramnvita iti ja..
7 supte samgata iti gha.. , a.. , ja.. , jha.. ca
8 dharmavratetydi, gurorgururityanta pha cha.. pustake nsti
:p 381
vicintya pjaymsa brahma crhadibhi /AP_114.015ab/
marcistmapayat sa(1) apoktivyatikramt //AP_114.015cd/
il bhaviyasi krodhddharmavratbravcca ta(2) /AP_114.016ab/
pdbhyaga parityajya tvadguru pjito may //AP_114.016cd/
adoha yatastva hi pa prpsyasi akart /AP_114.017ab/
dharmavrat pthak pa dhrayitvgrimadhyagt //AP_114.017cd/
tapa cacra var sahasryayutni ca /AP_114.018ab/
tato vivdayo dev vara brhti cbruvan //AP_114.018cd/
dharmavratbravddevn pannirvartayantu me /AP_114.019ab/
dev cu
datto marcin po bhaviyati na cnyath //AP_114.019cd/
il pavitr devghrilakit tva(3) bhaviyasi /AP_114.020ab/
devavrat devail sarvadevdirpi //AP_114.020cd/
sarvadevamay(4) puy ni calyrasusya hi /AP_114.021ab/
devavratovca
yadi tustha me sarve mayi tihantu sarvad //AP_114.021cd/
brahm viu ca rudrdy gaurlakmmukh sur /AP_114.022ab/
agnir uvca
devavratvaca rutv tathetyuktv divagat //AP_114.022cd/
s dharmasurasysya dht devamay il /AP_114.023ab/
saila calito daitya sthit rudrdayastata //AP_114.023cd/
sadeva calito daityastato devai(5) prasdita /AP_114.024ab/
krbdhigo hari prdt svamrti rgaddhara //AP_114.024cd/
gacchantu bho svaya ysya(6) mrty vai devagamyay(7) /AP_114.025ab/
:n
1 marcistmapayadvai iti gha..
2 dharmavratbravdvaca iti ja..
3 pavitr devn vandit tvamiti gha..
4 sarvatrthamay iti gha.. , jha.. ca
5 tad devair iti ja..
6 gacchetyuktv svaya gacchediti jha.. / gacchantktv svaya ysye iti kha.. ,
cha.. ca
7 mrty devaikagamyay iti gha.. , a.. ca
:p 382
sthito gaddharo devo vyaktvyaktobhaytmaka //AP_114.025cd/
ni calrtha svaya deva sthita digaddhara /AP_114.026ab/
gado nmsuro daitya(1) sa hato viun pur //AP_114.026cd/
tadasthinirmit(2) cdy gad y vivakarma /AP_114.027ab/
dyay gaday hetipramukh rkas hat //AP_114.027cd/
gaddharea vidhivat(3) tasmddigadhdhara(4) /AP_114.028ab/
devamayy ily ca(5) sthite cdigaddhare //AP_114.028cd/
gaysure ni caleya brahm prhuti dadau /AP_114.029ab/
gaysuro 'bravddevn kimartha vacito hy aha(6) //AP_114.029cd/
viorvacanamtrea kinnasynni calohyaha /AP_114.030ab/
krnto yadyaha dev dtumarhata(7) me vara //AP_114.030cd/
dev cu
trthasya karae yat(8) tvamasmbhir ni calkta /AP_114.031ab/
vio ambhorbrahmaa ca ketra tava bhaviyati //AP_114.031cd/
prasiddha sarvatrthebhya pitrderbrahmalokada /AP_114.032ab/
ityuktv te sthit dev devyastrthdaya sthit //AP_114.032cd/
yga ktv dadau brahm tvigbhyo daki tad /AP_114.033ab/
pacakroa gayketra pacat paca crpayet //AP_114.033cd/
grmn svaragirn(9) ktv nadrdugdhamadhurav /AP_114.034ab/
sarovari dadhyjyair bahnanndiparvatn(10) //AP_114.034cd/
:n
1 nmsuro raudra iti gha.. , jha.. ca
2 tadagnnirmit iti jha.. / tadarth nirmit iti cha..
3 gadvarea deveneti jha..
4 gado nmsura ity di, tasmddigaddhara ity anta pho ja.. pustake nsti
5 ilyntu iti ja..
6 vchito hy ahamiti kha.. , cha.. ca
7 dtumarhatheti a..
8 trthasya krayeti gha.. , jha.. ca
9 grmn puyagirniti a..
10 dadhydyair bahnanndiparvatniti ja..
:p 383
kmadhenu kalpataru svararpyaghi ca /AP_114.035ab/
na ycayantu viprendr alpnuktv(1) dadau prabhu //AP_114.035cd/
dharmayge pralobhttu pratighya dhandika /AP_114.036ab/
sthit yad gayynte aptte brahma tad //AP_114.036cd/
vidyvivarjit(2) yya tyukt bhaviyatha /AP_114.037ab/
dugdhdivarjit nadya ail parpia //AP_114.037cd/
brahma brhmaacocur naa pena khila /AP_114.038ab/
jvanya prasdanna kuru vipr ca so 'bravt //AP_114.038cd/
trthopajvik yya sacandrrka(3) bhaviyatha /AP_114.039ab/
ye yumn pjayiyanti gayymgat nar //AP_114.039cd/
havyakavyair dhanai raddhaiste kulaata vrajet(4) /AP_114.040ab/
narakt svargalokya(5) svargalokt pargati //AP_114.040cd/
gayopi ckarodyga bahvanna(6) bahudakia /AP_114.041ab/
gay pur tena nmn pav jire hari //AP_114.041cd/
:e ity gneye mahpure gaymhtmya nma caturdadhikaatatamo 'dhyya
:n
1 anynatheti jha.. / kapnuktv iti cha..
2 gandhdivarjit iti gha..
3 trthopajvak yyamcandrrkamiti kha.. , ga.. , gha.. , a.. ca
4 kulaata mahaditi ja..
5 svargaloka ceti gha.. , ja.. , jha.. ca
6 vahnathemiti kha.. , cha.. ca / bahulamiti jha..
:p 384
agnipuram
maharirmadvedavysena pratam
rlar vagadeysiytik-samjnujay
rrjendrallamitrea pariodhitam
kaliktrjadhny gaeayantre mudritaca
savat 1933
:p 0
athgnipurasya dvityakhaasynukramaik
agnipura
% Chapter {115}
: atha pacadadhikaatatamo 'dhyya
gayytrvidhi
agnir uvca
udyatacedgay ytu(1) rddha ktv vidhnata /AP_115.001ab/
vidhya krpavea grmasypi pradakia //AP_115.001cd/
ktv pratidinagacchet sayatacpratigrah /AP_115.002ab/
ghccalitamtrasya gayay gamana prati //AP_115.002cd/
svargrohaasopna pitntu pade pade /AP_115.003ab/
brahmajnena ki krya goghe maraena ki //AP_115.003cd/
ki kuruketravsena yad(2) putro gay vrajet /AP_115.004ab/
gayprpta suta dv pitmutsavo bhavet //AP_115.004cd/
padbhymapi jala spv asmabhya kinna dsyati /AP_115.005ab/
brahmajna gayrddha goghe maraa tath //AP_115.005cd/
vsa pus kuruketre muktire caturvidh /AP_115.006ab/
kkanti pitara putra narakdbhayabhrava //AP_115.006cd/
gay ysyati ya putra sa nastrt bhaviyati /AP_115.007ab/
muanacopavsa ca sarvatrthevaya vidhi //AP_115.007cd/
na kldirgaytrthe dadyt pi ca nityaa /AP_115.008ab/
pakatrayanivs ca puntysaptatama kula //AP_115.008cd/
:n
1 gantumiti kha.. , ga.. , gha.. , cha.. , ja.. ca
2 yadi iti gha.. , ga.. , jha.. ca
:p 1
aaksu ca vddhauca(1) gayy mtavsare /AP_115.009ab/
atra mtu pthak rddhamanyatra patin saha //AP_115.009cd/
pitrdinavadaitya tath dvdaadaivata /AP_115.010ab/
prathame divase snyttrthe hy uttaramnase //AP_115.010cd/
uttare mnase puye yurrogyavddhaye /AP_115.011ab/
sarvghaughavidhnya(2) snna kuryd vimuktaye(3) //AP_115.011cd/
santarpya devapitrdn rddhakt piado bhavet /AP_115.012ab/
divyntarkabhaumasthn(4) devn santarpaymyaha //AP_115.012cd/
divyntarkabhaumdi pitmtrdi tarpayet /AP_115.013ab/
pit pitmaha caiva tathaiva prapitmaha //AP_115.013cd/
mt pitmah caiva(5) tathaiva prapitmah /AP_115.014ab/
mtmaha pramtmaho vddhapramtmaha(6) //AP_115.014cd/
tebhyo.nyebhya(7) imn pinuddhrya dadmyaha /AP_115.015ab/
o nama sryadevya somabhaumajarpie(8) //AP_115.015cd/
jvaukraanaicrirhuketusvarpie /AP_115.016ab/
uttare mnase snt(9) uddharetsakala kula //AP_115.016cd/
srya natv(10) vrajenmaun naro dakiamnasa(11) /AP_115.017ab/
:n
1 anvaaksu vddhau ceti gha.. , a.. ca
2 sarvghaughavinyeti kha.. , gha.. , cha.. ca
3 snna sarvavimuktaye iti cha..
4 divyntarkagn bhaumniti ga..
5 mt mtmah caiveti ka.. , kha.. , ga.. , cha.. , ja.. ca
6 vddhapramtkmaha iti ka.. , ga.. , cha.. , ja.. ca
7 tebhyastebhya iti gha.. , ja.. ca
8 somabhaumasvarpie iti gha..
9 sntveti ka..
10 srya dv iti a..
11 tato dakiamnasamiti ga.. , gha.. , ja.. , jha.. ca
:p 2
dakie mnase snna karomi pittptaye(1) //AP_115.017cd/
gayymgata svarga yntu me pitaro 'khil /AP_115.018ab/
rddha piantata ktv srya natv vadedida //AP_115.018cd/
o namo bhnave bhartre(2) bhavya bhava me vibho /AP_115.019ab/
bhuktimuktiprada sarvapit bhavabhvita //AP_115.019cd/
kavyavlnala somo yama caivryam tath /AP_115.020ab/
agnivtt varhiada jyap pitdevat //AP_115.020cd/
gacchantu mahbhg yumbh rakitstviha /AP_115.021ab/
mady pitaro ye ca mtmtmahdaya //AP_115.021cd/
te piapradthamgato 'smi gaymim /AP_115.022ab/
udcy muaphasya devarigaapjita(3) //AP_115.022cd/
nmn kanakhala trtha triu lokeu viruta /AP_115.023ab/
siddhn prtijananai ppnca bhayakarai //AP_115.023cd/
lelihnair mahngai rakyate caiva nityaa /AP_115.024ab/
tatra sntv diva(4) ynti krante bhuvi mnav //AP_115.024cd/
phalgutrtha tato gacchenmahnady sthita para /AP_115.025ab/
ngjjanrdant kpdvaccottaramnast //AP_115.025cd/
etad gayira(5) prokta phalgutrtha taducyate /AP_115.026ab/
muaphangdy ca srt sramathntara //AP_115.026cd/
:n
1 karomi pitdaivate iti ja..
2 bhnave tasmai iti a..
3 devarigaasevitamiti gha.. , ja.. ca / devatgaasevitamiti jha..
4 tatra snt divamiti ja..
5 phalgu gayira iti kha.. , a.. , cha.. ca
:p 3
yasmin phalati rrgaurv kmadhenurjala mah /AP_115.027ab/
diramydika yasmt phalgutrtha na phalguvat //AP_115.027cd/
phalgutrthe nara sntv dv deva gaddhara /AP_115.028ab/
etena ki na parypta n sukakri //AP_115.028cd/
pthivy yni trthni samudrtsarsi ca /AP_115.029ab/
phalgutrtha gamiyanti vrameka dine dine //AP_115.029cd/
phalgutrthe trtharje karoti snnamdta /AP_115.030ab/
pit brahmalokptyai tmano bhuktimuktaye //AP_115.030cd/
sntv rddh piado 'tha nameddeva pitmaha /AP_115.031ab/
kalau mhevar lok atra dev(1) gaddhara //AP_115.031cd/
pitmaho ligarp tannammi mahevara /AP_115.032ab/
gaddhara bala kmamaniruddha naryaa(2) //AP_115.032cd/
brahmaviunsihkhya varhdi nammyaha /AP_115.033ab/
tato gaddhara dv kuln atamuddharet //AP_115.033cd/
dharmraya dvitye 'hni matagasyrame vare /AP_115.034ab/
matagavpy sasnya rddhakt piado(3) bhavet //AP_115.034cd/
matagea suddhea(4) natv cedamudrayet /AP_115.035ab/
prama devat santu lokapl ca skia //AP_115.035cd/
maygatya matage 'smin pit nikti kt /AP_115.036ab/
snnatarpaarddhdirbrahmatrthe 'tha(5) kpake //AP_115.036cd/
:n
1 ato deva iti kha.. , ga.. , gha.. , cha.. ca
2 nryaamiti kha.. , ga.. , a.. ca
3 rddhada piada iti kha..
4 matageaca siddheamiti ja..
5 brahmatrthetreti kha..
:p 4
tatkrpaypayormadhye rddha kulaatoddhtau /AP_115.037ab/
mahbodhaturu natv dharmavn svargalokabhk //AP_115.037cd/
ttye brahmasarasi(1) snna kurydyatavrata(2) /AP_115.038ab/
snna brahmasarastrthe(3) karomi brahmabhtaye //AP_115.038cd/
pit brahmalokya brahmarigaasevite /AP_115.039ab/
tarpaa rddhakt pia pradadyttu prasecana(4) /AP_115.039cd/
kurycca vjapeyrth brahmaypapradakia //AP_115.039ef/
eko muni kumbhakugrahasta mrasya mle salilandadti /AP_115.040ab/
mnya sikt pitara ca tpt ek kriy dvyarthakar prasiddh //AP_115.040cd/
brahmaca namasktya kuln atamuddharet /AP_115.041ab/
phalgutrthe caturthe 'hni sntv devditarpaa //AP_115.041cd/
ktv rddha sapiaca gayirasi krayet /AP_115.042ab/
pacakroa gayketra kroameka gayira //AP_115.042cd/
tatra piapradnena kuln atamudharet /AP_115.043ab/
muaphe pada nnysta mahdevena dhmat //AP_115.043cd/
muaphe ira skd gayira udhta /AP_115.044ab/
:n
1 brahmasadasi iti kha.. , gha.. , a.. , ja.. ca
2 maygatyetydi, snna kurydyatavrata ity anta phacha.. pustake nsti
3 brahmasadastrthe iti gha.. / brahmairastrthe iti kha..
4 tarpaarddhakt piapradacpi prasecanamiti kha.. , cha.. ca /
tarpaarddhakt piapradacmraprasecanamiti ga.. , gha.. , a.. , ja.. ca
:p 5
skd gayirastatra phalgutrthrama(1) kta //AP_115.044cd/
amta tatra vahati pitndattamakaya /AP_115.045ab/
sntv davamedhe tu dv deva pitmaha //AP_115.045cd/
rudrapda nara spv neha bhyo 'bhijyate /AP_115.046ab/
ampatrapramena pia datv gayire(2) //AP_115.046cd/
narakasth diva ynti svargasth mokampnuyu /AP_115.047ab/
pyasentha piena aktun caru tath //AP_115.047cd/
piadna taulai ca godhmaistilamiritai /AP_115.048ab/
pia datv rudrapade kuln atamuddharet //AP_115.048cd/
tath viupade rddhapiado hy amuktikt(3) /AP_115.049ab/
pitrdn atakula svtmna(4) trayennara //AP_115.049cd/
tath brahmapade rddh(5) brahmaloka nayetpitn /AP_115.050ab/
dakignipade tadvadgrhapatyapade tath //AP_115.050cd/
pade vhavanyasya rddh yajaphala labhet /AP_115.051ab/
vasathyasya candrasya(6) sryasya ca gaasya ca //AP_115.051cd/
agastyakrttikeyasya rddh trayate kula /AP_115.052ab/
dityasya ratha natv(7) karditya namnnara //AP_115.052cd/
:n
1 phalgutrthrayamiti ga.. , gha.. , ja.. , jha.. ca
2 pia dadydgayire iti ja..
3 piada kulamuktikditi ga.. , ja.. ca / piado hy atimuktikditi gha..
4 svtmaneti ja..
5 brahmapade rddhamiti jha..
6 varuasytha cendrasyeti a.. / vasathyasya cendrasyeti cha.. / vasathyasya
sendrasyeti ja..
7 ratha dveti kha.. , cha.. ca
:p 6
kanakeapada natv gaykedraka namet /AP_115.053ab/
sarvappavinirmukta pitn brahmapura nayet //AP_115.053cd/
vilo 'pi gayre piado 'bhcca putravn /AP_115.054ab/
vily vilo 'bhdrjaputro 'bravd dvijn //AP_115.054cd/
katha putrdaya syurme dvij curvilaka /AP_115.055ab/
gayy piadnena tava sarva bhaviyati //AP_115.055cd/
vilo 'pi gayre pitpindadau tata(1) /AP_115.056ab/
dvke sita rakta purust ca pavn //AP_115.056cd/
ke yuyanteu caivaika sita proce vilaka /AP_115.057ab/
aha sitaste janaka indraloka gata ubhn //AP_115.057cd/
mama rakta pit putra ka caiva pitmaha /AP_115.058ab/
abravt naraka prpt tvay muktkt vaya //AP_115.058cd/
piadnd brahmaloka brajma iti te gat /AP_115.059ab/
vila prptaputd rjya ktv hari yayau //AP_115.059cd/
pretarja svamuktyai ca vaijacedamabravt /AP_115.060ab/
pretai sarvai sahrta san sukta bhujyate phala //AP_115.060cd/
ravaadvdayoge kumbha snna ca sodaka(2) /AP_115.061ab/
datta pur sa madhyhne jvanyopatihate //AP_115.061cd/
dhana ghtv me gaccha gayy piado bhava /AP_115.062ab/
vaigdhana ghtv tu gayy piado 'bhavat //AP_115.062cd/
:n
1 dadau gata iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
2 srtha ca sodaka iti cha..
:p 7
pretarja saha pretair mukto nto hare pura /AP_115.063ab/
gayre piadndtmna svapits tath(1) //AP_115.063cd/
pitvae sut ye ca mtvae tathaiva ca /AP_115.064ab/
guruvaurabandhn ye cnye bndhav mt //AP_115.064cd/
ye me kule luptapi putradravivarjit(2) /AP_115.065ab/
kriylopagat ye ca jtyandh pugavas tath //AP_115.065cd/
virp magarbh ye jtjt kule mama /AP_115.066ab/
te pio may datto hy akayyamupatihat //AP_115.066cd/
ye kecit pretarpea tihanti pitaro mama /AP_115.067ab/
te sarve tptimyntu piadnena(3) sarvad //AP_115.067cd/
pio deyastu sarvebhya sarvair vai kulatrakai /AP_115.068ab/
tmanastu tath deyo hy akaya lokamicchat //AP_115.068cd/
pacame 'hni gadlole snynmantrea buddhimn /AP_115.069ab/
gadpraklane trthe gadlole 'tipvane //AP_115.069cd/
snna karmi sasragadantyai janrdana /AP_115.070ab/
namo 'kayavayaiva akayasvargadyine //AP_115.070cd/
pitrdnmakayya sarvappakayya ca /AP_115.071ab/
rddha vaatale(4) kuryd brhmanca bhojana //AP_115.071cd/
ekasmin bhojite vipre koirbhavati bhojit /AP_115.072ab/
kimpunarbahubhirbhuktai pit dattamakaya //AP_115.072cd/
:n
1 pretarjetydi, svapitstathetyanta pho jha.. pustake nsti
2 ubhakarmavivarjit iti jha..
3 pienneneti a..
4 vaatae iti ja..
:p 8
gayymannadt ya pitarastena putria /AP_115.073ab/
vaa vaevara natv pjayet prapitmaha //AP_115.073cd/
akayllabhate lokn kuln atamuddharet /AP_115.074ab/
kramato 'kramato vpi gayyatr mahphal //AP_115.074cd/
:e ity gneye mahpure gaymhtmye gayaytr nma pacadadhikaatatamo
'dhyya ||
% Chapter {116}
: atha oadhikaatatamo 'dhyya
gayytrvidhi
agnir uvca
gyatryaiva mahnady snta(1) sandhy samcaret /AP_116.001ab/
gyatry agrata prta rddha piamathkaya //AP_116.001cd/
madhyhne codyati(2) sntv gtavdyair hyupsya ca /AP_116.002ab/
svitrpurata sandhy piadnaca tatpade //AP_116.002cd/
agastyasya pade kurydyonidvra praviya ca /AP_116.003ab/
nirgato na punaryoni pravienmucyate bhavt(3) //AP_116.003cd/
:n
1 prta iti ka..
2 madhyhne sarasti ga..
3 mucyate bhayditi cha.. , jha.. ca
:p 9
bali kkailyca kumraca namettata(1) /AP_116.004ab/
svargadvry somakue vyutrthe 'tha piada //AP_116.004cd/
bhavedkaagagy kapilyca piada /AP_116.005ab/
kapilea iva natv rukmikue ca piada //AP_116.005cd/
kotrthe ca koa natvmoghapade nara(2) /AP_116.006ab/
gadlole vnarake gopracre ca piada(3) //AP_116.006cd/
natv gva vaitaraymekaviakuloddhti /AP_116.007ab/
rddhapiapradt(4) syt kraucapade ca piada(5) //AP_116.007cd/
ttyy vily niciryca piada /AP_116.008ab/
amoke ppamoke bhasmakue 'tha bhasman //AP_116.008cd/
snnakn mucyate ppnnameddeva janrdanam /AP_116.009ab/
ea pio may dattastava haste janrdana //AP_116.009cd/
paralokagate mahyamakyayyamupatihat /AP_116.010ab/
gayy pitrpea svayameva janrdana //AP_116.010cd/
ta dv puarkka mucyate vai atrayt /AP_116.011ab/
mrkaeyevara natv namedgdhrevara nara(6) //AP_116.011cd/
mlaketre maheasya dhry piado bhavet /AP_116.012ab/
:n
1 namennara iti kha.. , ga.. , gha.. , a.. , cha.. ca
2 msapade 'nnada iti kha.. , gha.. ca
3 kapileamitydi, gopracre ca piada ity anta pho ga.. pustake nsti
4 rddhe piapradateti kha..
5 bhavedkagagymaitydi, kraucapde ca piada ity anta pha cha..
pustake nsti
6 namedbhtevara nara iti gha..
:p 10
(1)gdhrake gdhravae dhautapde ca piada //AP_116.012cd/
pukariy kardamle rmatrthe ca piada /AP_116.013ab/
prabhseannamet pretaily piado bhavet //AP_116.013cd/
divyntarkabhmih pitaro bndhavdaya /AP_116.014ab/
pretdirp mukt(2) syu piair dattair maykhil //AP_116.014cd/
sthnatraye pretail gayirasi pvan /AP_116.015ab/
prabhse pretakue ca piadastrayet kulam //AP_116.015cd/
vasiheannamasktya tadagre piado bhavet /AP_116.016ab/
gaynbhau suumy mahkoyca piada //AP_116.016cd/
gaddhargrato muaphe devy ca sannidhau /AP_116.017ab/
mudapha nameddau ketrapldisayutam //AP_116.017cd/
pjayitv bhaya na sydviarogdinanam /AP_116.018ab/
brahmaca namasktya brahmaloka nayet kulam //AP_116.018cd/
subhadr balabhadraca prapjya puruottamam /AP_116.019ab/
sarvakmasamyukta kulamuddhtya nkabhk(3) //AP_116.019cd/
hkea namasktya tadagre piado bhavet /AP_116.020ab/
mdhava pjayitv ca devo vaimniko(4) bhavet //AP_116.020cd/
mahlakm prrcya gaur magalca sarasvatm /AP_116.021ab/
pitnuddhtya svargastho bhuktabhogo 'tra stradh //AP_116.021cd/
:n
1 sarvakmasamyukta kulamuddhtya lokabhgiti photra jha.. pustake 'dhiko
'sti
2 pretdirpamukt iti kha.. , ga.. , gha.. , a.. , ja.. ca
3 kulamuddhtya lokabhgiti ga.. , ja.. ca / vaiheamitydi, kulamuddhtya
nkabhgityanta pho jha.. pustake nsti
4 devair vaimnika iti cha..
:p 11
dvdadityamabhyarya vahni revantamindrakam /AP_116.022ab/
rogdimukta svarg sycchrkapardivinyakam //AP_116.022cd/
prapjya krttikeyaca nirvighna siddhimpnuyt /AP_116.023ab/
somanthaca kleakedra prapitmaham //AP_116.023cd/
siddhevaraca rudrea rmea brahmakevaram /AP_116.024ab/
aaligni guhyni pjayitv tu(1) sarvabhk //AP_116.024cd/
nryaa varhaca nrasiha namecchriye /AP_116.025ab/
brahmaviumahekhya tripuraghnamaeadam //AP_116.025cd/
st rmaca garua vmana samprapjya ca /AP_116.026ab/
sarvakmnavpnoti brahmaloka nayet pitn //AP_116.026cd/
devai srdha samprapjya devamdigaddharam /AP_116.027ab/
atrayavinirmuktastrayet sakala kulam //AP_116.027cd/
devarp il puy tasmddevamay il /AP_116.028ab/
gayy nahi tat sthna yatra trtha na vidyate //AP_116.028cd/
yannmn ptayet pia tannayedbrahma vatam /AP_116.029ab/
phalgva phalguca ca praamygrakevaram //AP_116.029cd/
matagasya pade rddh bharatramake bhavet /AP_116.030ab/
hasatrthe koitrthe yatra puilnnada //AP_116.030cd/
tatra sydagnidhry madhusravasi piada /AP_116.031ab/
rudrea kilikilea namedvddhivinyakam(2) //AP_116.031cd/
piado dhenukraye pade dhenor namecca gm /AP_116.032ab/
:n
1 pjayitvtheti ka.. , gha.. , a.. , ja.. ca
2 namedbuddhivinyakamiti kha.. , ga.. , cha.. ca / namedvddhavinyakamiti
gha..
:p 12
sarvn pitstrayecca sarasvatyca piada //AP_116.032cd/
sandhymupsya syhne nameddev sarasvatm /AP_116.033ab/
trisandhykdbhavedvipro vedavedgapraga //AP_116.033cd/
gay pradakiktya gayviprn prapjya ca /AP_116.034ab/
annadndika sarva ktantatrkaya bhavet //AP_116.034cd/
stutv samprrthayedevamdideva gaddharam /AP_116.035ab/
gaddhara gayvsa pitrdn gatipradam //AP_116.035cd/
dharmrthakmamokrtha yogada praammyaham /AP_116.036ab/
dehendriyamanobuddhiprhakravarjitam //AP_116.036cd/
nityauddha buddhiyukta(1) satya brahma nammyaham /AP_116.037ab/
nandamadvaya deva devadnavavanditam //AP_116.037cd/
devadevvndayukta sarvad praammyaham /AP_116.038ab/
kalikalmaaklrtidamana(2) vanamlinam //AP_116.038cd/
plitkhilalokea(3) kuloddharaamnasam /AP_116.039ab/
vyaktvyaktavibhakttmvibhakttmnamtmani //AP_116.039cd/
sthita sthiratara(4) sra vande ghorghamardanam(5) /AP_116.040ab/
gato 'smi gay deva pitkrye gaddhara //AP_116.040cd/
tva me sk bhavdyeha ano 'hamatrayt /AP_116.041ab/
:n
1 nityauddhabuddhiyuktamiti gha.. , cha.. ca
2 klrtinanamiti gha.. / klrtidalanamiti ga.. , a.. , gha.. , ja.. ca
3 plitkhiladeveamiti gha..
4 sthitataramiti ga.. , gha.. , a.. ca
5 vandehamarimardanamiti a.. / vande sasramardanamiti ja..
:p 13
skia santu me dev brahmendayas tath //AP_116.041cd/
may gay samsdya pit nikti kt /AP_116.042ab/
gaymhtmyapahancchrddhdau brahmalokabhk //AP_116.042cd/
pitmakaya rddhamakaya brahmalokadam //43//AP_116.043ab/
:e ity gneye mahpure gaymhtmye gayytr nma oadhikaatatamo
'dhyya ||
% Chapter {117}
: atha saptadadhikaatatamo 'dhyya
rddhakalpa
agnir uvca
ktyyan munnha yath rddha tath vade /AP_117.001ab/
gaydau rddha kurvta sakrntydau vieata //AP_117.001cd/
kle vparapake ca caturthy rdhvameva va /AP_117.002ab/
samydya ca padarke ca(1) prvedyu ca nimantrayet //AP_117.002cd/
yatn ghasthasdhn v sntakchrotriyn dvijn /AP_117.003ab/
anavadyn karmanihn incrasayutn(2) //AP_117.003cd/
:n
1 sampdya paramarke ceti cha..
2 crasasktniti ga.. , ja.. ca
:p 14
varjayecchitrikuhydnna ghynnimantritn /AP_117.004ab/
sntchucs tath dntn prmukhn devakarmai //AP_117.004cd/
upaveayettrn pitrydnekaikamubhayatra v /AP_117.005ab/
eva mtmahde ca kair api ca krayet //AP_117.005cd/
tadahni brahmacr sydakopo 'tvarito mdu(1) /AP_117.006ab/
satyo 'pramatto 'nadhvanyo asvdhyya ca(2) vgyata //AP_117.006cd/
sarv ca paktimrdhanyn pcchet prane tathsane /AP_117.007ab/
darbhnstrya dvigun pitre devdikacaret //AP_117.007cd/
vivndevnvhayiye pcchedvhayeti ca /AP_117.008ab/
vivedevsa vhya vikrytha yavn japet //AP_117.008cd/
vive dev utema pitnvhayiye ca /AP_117.009ab/
pcchedvhayetyukte uantastv samhvayet //AP_117.009cd/
tiln vikrytha japedyntvitydi pitrake /AP_117.010ab/
sapitritre niicedv anno devrabhi tc //AP_117.010cd/
yavo 'sti yavn datv pitre sarvatra vai tiln /AP_117.011ab/
tilo 'si somadevatyo gosavo devanirmita /AP_117.011cd/
pratnamadbhi pkta svadhay pitn lokn prhi na svadh / iti
r ca teti dadetpupa ptre haime 'tha rjate //AP_117.011ef/
audumvare v khage v paraptre pradakiam /AP_117.012ab/
devnmapasavya tu pit savyamcaret //AP_117.012cd/
:n
1 atvarito 'tyjuriti a..
2 satye prapanno 'nadhvanyo hy asvdhyyaceti kha.. , gha.. ca
:p 15
ekaikasya ekaikena sapavitrakareu ca /AP_117.013ab/
y divy pa payas sambabhvury antarik utaprthivry
hirayavar yajiyst na pa iv sayon suhav bhavantu ||
vive dev ea vo 'rgha svh ca pitarea te //AP_117.013cd/
avadhaiva pitmahade sasravt prathame caret(1) /AP_117.014ab/
pitbhya sthnamasti nyubja ptra karotyadha //AP_117.014cd/
atra gandhapupadhpadpcchdanadnaka /AP_117.015ab/
ghtktamannamuddhtya pcchatyagnau kariye ca //AP_117.015cd/
kuruvetyabhyanujto juhuytsgniko 'nale /AP_117.016ab/
anagnika pithaste(2) sapavitre tu mantrata //AP_117.016cd/
agnaye kavyavhanya svheti(3) prathamhuti /AP_117.017ab/
somya pitmate 'tha yamygirase pare //AP_117.017cd/
hutaea cnnaptre datv ptra samlabhet /AP_117.018ab/
pthiv te ptrandyau pidhna brhmaasya mukhe amte amta juhomi svheti
japtveda viurityanne dvijguhanniveayet //AP_117.018cd/
apahateti ca tiln vikrynna pradyayet /AP_117.019ab/
juadhvamiti coktvtha gyatrydi tato japet //AP_117.019cd/
:n
1 ekaikasyetydi, prathame caredityanta pho jha.. pustake nsti
2 anagniko jale caiveti a..
3 svadheti ka..
:p 16
devatbhya pitbhya ca mahyogibhya eva ca /AP_117.020ab/
nama svadhyai svhayai nityameva namo nama(1) //AP_117.020cd/
tptn jtvnna vikiredapo dadyt sakt sakt /AP_117.021ab/
gyatr prvavajjaptv madhu madhviti vai japet //AP_117.021cd/
tpt stha iti sampcchettpt sma iti vai vadet /AP_117.022ab/
eamannamanujpya sarvamannamathaikata //AP_117.022cd/
uddhtyocchiaprve tu ktv caivvanejana /AP_117.023ab/
dadytkueu trn pincnteu pare jagu //AP_117.023cd/
cntedaka pupyakatni pradpayet /AP_117.024ab/
akayyodakamevtha ia prrthayennara(2) //AP_117.024cd/
aghor pitara santu gotranno vardhat sad /AP_117.025ab/
dtro no 'bhivardhant ved santatireva ca //AP_117.025cd/
raddh ca no mvyagamadbahudeya ca no 'stviti /AP_117.026ab/
annaca no bahu bhavedatith ca labhemahi //AP_117.026cd/
ycitra ca na santu m ca ycisma kacana /AP_117.027ab/
svadhvcanyn kunstrya sapavitrakn(3) //AP_117.027cd/
svadh vcayiye pcchedanujta ca vcyat /AP_117.028ab/
pitbhya pitmahebhya prapitmahamukhyake //AP_117.028cd/
svadhocyatmastu svadh ucyamnastathaiva ca /AP_117.029ab/
apo niiceduttna ptra ktvtha daki //AP_117.029cd/
:n
1 svhyai nityameva bhavantviti iti kha.. , cha.. ca
2 prrthayettata iti gha.. , ja.. , jha.. ca
3 aghor pitara ity di, strya sapavitraknityanta pha kha.. , cha..
pustakadvaye nsti
:p 17
yathakti pradadycca daive paitre 'tha vcayet /AP_117.030ab/
vive dev pryantca vje visarjayet //AP_117.030cd/
mvjasyetyanuvrajya ktv viprn pradakia /AP_117.031ab/
ghe viedamvsy msi msi carettath //AP_117.031cd/
ekoddia pravakymi rddha prvavadcaret /AP_117.032ab/
eka pavitramekrdha eka piampradpayet //AP_117.032cd/
nvhangnaukaraa vive dev na ctra hi /AP_117.033ab/
tptiprane svaditamiti vadetsukhadita dvija //AP_117.033cd/
upatihatmityakayye visarge cbhiramyat /AP_117.034ab/
abhirat sma ity apare ea prvavadcaret //AP_117.034cd/
sapihkaraa vakye abdnte madhyato 'pi v /AP_117.035ab/
pit tri ptri ekampretasya ptraka //AP_117.035cd/
sapavitri catvri tilapupayutni ca /AP_117.036ab/
gandhodakena yuktni(1) prayitvbhiicati //AP_117.036cd/
pretaptra pitptre ye saman iti dvayt /AP_117.037ab/
prvavat piadndi pretn pitt bhavet //AP_117.037cd/
athbhyudayika rddha vakye sarva tu prvavat /AP_117.038ab/
japet pitmantravarja prvhe tat pradakia //AP_117.038cd/
upacr jukustilrthai ca yavair iha(2) /AP_117.039ab/
tptipranastu sampanna susampanna vadeddvija //AP_117.039cd/
:n
1 gandhodakena siktni iti ja..
2 athbhyudayikamitydi, yavair iha ity anta pho jha.. pustake nsti
:p 18
dadhyakatavadardy(1) pi nndmukhn pitn /AP_117.040ab/
vhayiye pcchecca pryantmiti ckaye //AP_117.040cd/
nndmukh ca pitaro vcayiye 'tha pcchati /AP_117.041ab/
nndmukhn pitgan pryantmityatho vadet //AP_117.041cd/
nndmukh ca pitarastatpit prapitmaha /AP_117.042ab/
mtmaha pramtmaho vddhapramtkmaha //AP_117.042cd/
svadhkranna yujta yugmn vipr ca bhojayet /AP_117.043ab/
tpti vakye pit ca grmyair oadhibhis tath //AP_117.043cd/
msantptis tathrayai(2) kandamlaphaldibhi /AP_117.044ab/
matsyair msadvaya mrgaistraya vai kunena ca //AP_117.044cd/
caturo rauravetha(3) paca a chgalena tu(4) /AP_117.045ab/
krmea sapta cau ca vrhea navaiva tu //AP_117.045cd/
meamsena daa ca mhiai pratai ivai /AP_117.046ab/
savatsarantu gavyena payas pyasena v //AP_117.046cd/
vrdhnasasya msena tptirdvdaavrik /AP_117.047ab/
khagamsa klaka lohitacchgalo(5) madhu //AP_117.047cd/
mahalk ca varsu maghrddhamathkaya(6) /AP_117.048ab/
mantrdhyyyagnihotr ca khdhyy aagavit //AP_117.048cd/
tciketa trimadhurdharmadroasya(7) phaka /AP_117.049ab/
triuparajyehasmajn syu paktipvan //AP_117.049cd/
:n
1 dadhyakatavadarydy iti ga.. , cha.. ca
2 tath vanyair iti kha.. , a.. ca
3 vatsara rauravetheti gha..
4 pacaka chgastena tu iti a..
5 lohitacchgaka iti ga.. , gha.. , a.. ca
6 maghrddhamihkayamiti jha..
7 jaladroasyeti jha..
:p 19
kamyn kalpamkhysye(1) pratipatsu dhana bahu /AP_117.050ab/
striya par dvityycaturthy dharmakmada //AP_117.050cd/
pacamy putrakmastu ahyca raihyabhgapi(2) /AP_117.051ab/
kibhg ca saptamymaamymarthalbhaka //AP_117.051cd/
navamyca ekaaph(3) daamygogao bhavet /AP_117.052ab/
ekaday parvro dvdayndhanadhnyaka //AP_117.052cd/
jtirehya trayoday caturdayca astrata(4) /AP_117.053ab/
mtn rddha sarvptamamvsy samrita(5) //AP_117.053cd/
sapta vydh daraye(6) mg klajare girau /AP_117.054ab/
cakravk aradvpe has sarasi mnse //AP_117.054cd/
te 'pi jt(7) kuruketre brhma vedaprag /AP_117.055ab/
prasthit dramadhvna yyantebhyo 'vasdata //AP_117.055cd/
rddhdau pahite rddha pra sydbrahmalokada /AP_117.056ab/
rddha kurycca putrdi(8) piturjvati tatpitu //AP_117.056cd/
tatpitustatpitu kuryjjvati prapitmahe /AP_117.057ab/
pitu pitmashasytha parasya prapitmt(9) //AP_117.057cd/
:n
1 klamkhysye iti jha.. ca
2 rehabhgyapi iti kha.. , ga.. , a.. , cha.. ca / jyehabhgapi iti gha..
3 navamy vai aphapatiriti ja..
4 caturdayca strata iti kha.. , gha.. ca
5 mtn rddha sarvptiramvsy samrit iti ka..
6 dareu iti kha.. , ga.. , a.. , cha.. ca
7 te 'bhijt iti kha.. , gha.. ca
8 kuryt suputro 'pi iti cha..
9 tatpituritydi, prapitmahdityanta pho jha.. pustake nsti
:p 20
eva mtrdikasypi tath mtmahdike /AP_117.058ab/
rddhakalpa pahedyastu sa labhet rddhaktphala(1) //AP_117.058cd/
trthe yugdau manvdau rddha dattamathkaya /AP_117.059ab/
avayucchuklanavam dvda kartike tath //AP_117.059cd/
tty caiva mghasya tath bhdrapadasya ca /AP_117.060ab/
phlgunasypyamvsy pauayaikda tath //AP_117.060cd/
hasypi daam mghamsasya saptam /AP_117.061ab/
rvae cam k tathhe ca prim //AP_117.061cd/
kartik phlgun tadvaj jyaihe pacada sit /AP_117.062ab/
svyambhuvdy manavastemdy kilkay //AP_117.062cd/
gay praygo gag ca kuruketra ca narmad /AP_117.063ab/
rparvata prabhsa ca lagrmo varas(2) //AP_117.063cd/
godvar teu rddha strpuruottamdiu //64//AP_117.064ab/
:e ity gneye mahpure rddhakalpo nma saptadadhikaatatamo 'dhyya ||
% Chapter {118}
: athdadhikaatatamo 'dhyya
bhratavara
agnir uvca
uttara yat samudrasya himdre caiva dakia /AP_118.001ab/
vara tad bhrata nma navashasravistta //AP_118.001cd/
karmabhmiriya svargamapavarga ca gacchat /AP_118.002ab/
:n
1 yastu labhecchrddhakta phalamiti kha.. , cha.. , ja.. ca
2 vras iti kha.. , a.. , cha.. , ja.. ca
:p 21
mahendro malaya sahya uktimn hemaparvata(1) //AP_118.002cd/
vindhya ca priptra ca sapttra kulaparvat /AP_118.003ab/
indradvpa kaseru ca tmravaro gabhastimn //AP_118.003cd/
ngadvpas tath saumyo gndharvastvatha vrua /AP_118.004ab/
aya tu navamasteu dvpa sgarasavta //AP_118.004cd/
yojann sahasri dvpoya dakiottart /AP_118.005ab/
nava bhed bhratasya(2) madhyabhede 'tha prvata //AP_118.005cd/
kirt yavancpi brhmady ca madhyata /AP_118.006ab/
vedasmtimukh nadya priptrodbhavs tath //AP_118.006cd/
vindhycca narmaddy syu sahyttp payoik /AP_118.007ab/
godvarbhmarathkavediks tath //AP_118.007cd/
malayt ktamldystrismdy mahendraj /AP_118.008ab/
kumrdy uktimato(3) himdre candrabhgak //AP_118.008cd/
pacime kurupclamadhyadedayasthit //9//AP_118.009ab/
:e ity gneye mahpure bhratavara nmdadhikaatatamo 'dhyya ||
% Chapter {119}
: athaikonaviatyadhikaatatamo 'dhyya
mahdvpdi
agnir uvca
lakayojanavistra jambdvpa samvtam /AP_119.001ab/
:n
1 aktimnkaparvata iti gha.. , cha.. ca / uktimnkaparvata iti ja..
2 nava bhed bhavantyasyeti jha..
3 aktimata iti kha.. , ga.. , gha.. , jha.. ca
:p 22
lakyayojanamanena krodena samantata //AP_119.001cd/
saveya kramudadhi plakadvpas tath sthita(1) /AP_119.002ab/
sapta medhtithe putr plakadvpevars tath //AP_119.002cd/
sycchntabhaya iira sukhodaya ita para /AP_119.003ab/
nanda ca iva kemo dhruvastannmavaraka //AP_119.003cd/
marydailo gomedha candro nradadundbh /AP_119.004ab/
somaka suman ailo vaibhrjstajjan ubh //AP_119.004cd/
nadya pradhn sapttra plakcchkntikeu ca /AP_119.005ab/
jvana pacassra dharmo varramtmaka(2) //AP_119.005cd/
ryak kurava caiva vivi bhvina ca te /AP_119.006ab/
viprdystai ca somo 'rcyo dvilakacbdhilakaka //AP_119.006cd/
mnenekurasodena vto dvigualmala /AP_119.007ab/
vapumata sapta putr lmales tathbhavan //AP_119.007cd/
veto 'tha harita caiva jmto lohita kramt /AP_119.008ab/
vaidyuto mnasa caiva suprabho nma varaka //AP_119.008cd/
dviguo dviguenaiva surodena samvta /AP_119.009ab/
kumudacnala caiva(3) ttyastu valhaka //AP_119.009cd/
droa kako 'tha(4) mahia kakudmn sapta nimnag /AP_119.010ab/
kapilcru pt k syurbrhmadaya //AP_119.010cd/
vyurpa yajanti sma surodenyamvta(5) /AP_119.011ab/
:n
1 dvpas tath smta iti jha..
2 varramtmaja iti kha.. , gha.. , ja.. ca
3 kumudaconnata caiveti kha.. , ga.. , gha.. , a.. ca
4 karko 'theti ka..
5 surodena samvta iti gha..
:p 23
jyotimata kue syurudgijo dhenumn suta //AP_119.011cd/
dvairatho lavano dhairya kapila ca prabhkara /AP_119.012ab/
viprdy dadhimukhystu brahmarpa yajanti te //AP_119.012cd/
vidrumo(1) hemaaila ca dyutimn pupavs tath /AP_119.013ab/
kueayo hari ailo varrtha mandarcala //AP_119.013cd/
veito 'ya ghtodena kraucadvpena so 'pyatha /AP_119.014ab/
kraucevar dyutimata putrstannmavarak //AP_119.014cd/
kualo manonugacoa pradhno 'thndhakraka /AP_119.015ab/
muni ca dundubhi sapta sapta ail ca nimnag(2) //AP_119.015cd/
krauca ca vmna caiva ttyacndhakraka(3) /AP_119.016ab/
devavt puarka ca dundubhirdviguo mitha //AP_119.016cd/
dvp dvpeu ye ail yath dvpni te tath /AP_119.017ab/
pukar pukal dhanystrth(4) viprdayo harim //AP_119.017cd/
yajanti kraucadvpastu dadhimaodakvta /AP_119.018ab/
savta kadvpena havycchkevar sut //AP_119.018cd/
jalada ca kumra ca sukumro mavaka /AP_119.019ab/
kuottaratho modk drumastannmavarak //AP_119.019cd/
udaykhyo jaladharo raivata ymakodrakau /AP_119.020ab/
mvikeyas tath ramya kear sapta nimnag //AP_119.020cd/
:n
1 rudrbha iti ka.. / vikrama iti kha.. , cha.. ca
2 kuala ity di, nimnag ity anta pho jha.. pustake nsti
3 ttyacnukraka iti gha.. , jha.. ca
4 pukalvaty trth iti gha..
:p 24
mag magadhamanasy(1) mandag ca dvijtaya(2) /AP_119.021ab/
yajanti sryarpa tu(3) ka krbdhin vta //AP_119.021cd/
pukarevta so 'pi dvau putrau savanasya ca /AP_119.022ab/
masvto dhtaki ca vare dve nmacihnite(4) //AP_119.022cd/
eko 'drirmnaskhyo 'tra madhyato valaykti /AP_119.023ab/
yojann sahasri vistrocchryata sama //AP_119.023cd/
jvana daashasra surair brahmtra pjyate /AP_119.024ab/
svddakenodadhin veito dvpamnata //AP_119.024cd/
ntiriktat cp samudreu na jyate /AP_119.025ab/
udaystamanevindo pakayo uklakayo //AP_119.025cd/
daottari pacaiva(5) aguln atni vai /AP_119.026ab/
ap vddhikayau dau smudr(6) mahmune //AP_119.026cd/
svddak bahugu(7) bhrhaim jantuvarjit /AP_119.027ab/
loklokastata ailo yojanyutavistta //AP_119.027cd/
loklokastu tamasvto 'thakahata /AP_119.028ab/
bhmi sakahena pacatkoivistar(8) //AP_119.028cd/
:e ity gneye mahapure dvpdivarana nmaikonaviatyadhikaatatamo 'dhyya
||
:n
1 gmyagadhamlasy iti kha.. , cha.. ca
2 dvijdaya iti ka.. , kha.. , ga.. , cha.. ca
3 sryarpante iti gha.. , ja.. ca
4 vare dve bhgacihnite iti jha..
5 pactreti ga.. , a.. ca
6 samudrmiti ga.. , a.. , jha.. ca
7 svddak dvitrigueti kha.. , cha.. ca / svddak tu dvigueti gha.. , ja..
ca / svddak tu dvigueti ga.. , a.. ca
8 pacatkoivistteti cha..
:p 25
% Chapter {120}
: atha viatyadhikaatatamo 'dhyya
bhuvanakoa
agnir uvca
vistrastu smto bhme sahasri ca saptati /AP_120.001ab/
ucchryo daashasra ptlacaikamekaka //AP_120.001cd/
atala vitalacaiva nitalaca gabhastimat /AP_120.002ab/
mahkhya sutalacgrya ptlacpi saptama //AP_120.002cd/
kaptru uklaarkarailakcan /AP_120.003ab/
bhmayasteu ramyeu santi daitydaya sukha //AP_120.003cd/
ptlnmadhacste eo viu ca tmasa /AP_120.004ab/
gunantytsa cnantata iras dhrayanmah //AP_120.004cd/
bhuvo 'dho narak naike na patettatra vaiava /AP_120.005ab/
ravi bhsit pthv yvattyannabho mata //AP_120.005cd/
bhmeryojanalakantu viiharavimaala /AP_120.006ab/
raver lakea candra ca laknnkatraminduta //AP_120.006cd/
dvilakdbhdbudhacste budhcchukro dvilakata /AP_120.007ab/
dvilakea kuja ukrdbhaumd dvilakato guru //AP_120.007cd/
gurordvilakata sauritllaktsaptaraya ane /AP_120.008ab/
lakd dhruvo hy ibhyastu trailokyacocchrayea ca //AP_120.008cd/
dhruvt koy maharloko yatra te kalpavsina /AP_120.009ab/
:p 26
jano dvikoitastasmdyatrsan(1) sanakdaya //AP_120.009cd/
janttapactakoy vairj yatra devat /AP_120.010ab/
aavaty tu konntapasa satyalokaka //AP_120.010cd/
apunarmrak yatra brahmaloko hi sa smta /AP_120.011ab/
pdagamyastu bhlloko bhuva sryntara smta //AP_120.011cd/
svargaloko dhruvntastu niyutni(2) caturdaa /AP_120.012ab/
etadaakahena vto brahmavistara //AP_120.012cd/
vrivahnyanilkaistato bhtdin vahi /AP_120.013ab/
vta daaguair aa bhtdirmahat tath //AP_120.013cd/
daottari ei ekaikasmnmmune /AP_120.014ab/
mahntaca samvtya pradhna samavasthita //AP_120.014cd/
anantasya na tasynta sakhyna npi vidyate(3) /AP_120.015ab/
hetubhtamaeasya prakti s par mune //AP_120.015cd/
asakhytni ni tatra jtni ced /AP_120.016ab/
druyagniryath taila tile tadvat pumniti(4) //AP_120.016cd/
pradhne ca sthito(5) vyp cetantmtmavedana /AP_120.017ab/
pradhnaca pum caiva sarvabhttmabhtay(6) //AP_120.017cd/
viuakty mahprja vtau sarayadharmiau /AP_120.018ab/
tayo(7) saiva pthagbhve kraa sarayasya ca //AP_120.018cd/
:n
1 yatra vai iti a..
2 ayutni iti ja..
3 sakhyna naiva vidyate iti gha.. , jha.. ca / sakhyna na ca vidyate iti
ga.
4 pumnapi iti gha.. , jha.. ca
5 pradhne 'vasthita iti kha.. , ga.. , a.. ca
6 sarvabhtnubhtay iti a..
7 dvayoriti jha..
:p 27
kobhakraabhta ca sargakle mahmune /AP_120.019ab/
yath aitya jale vto vibharti kaikgata //AP_120.019cd/
jagacchaktis tath vio pradhnapratipdik /AP_120.020ab/
viuakti samsdya devdy sambhavanti hi //AP_120.020cd/
sa ca viu svaya brahma yata sarvamida jagat /AP_120.021ab/
yojann sahasri bhskarasya ratho nava //AP_120.021cd/
daastathaivsya dviguo munisattama /AP_120.022ab/
srdhakois tath saptaniyutnyadhikni vai //AP_120.022ce
yojannntu tasykastatra cakra pratihita /AP_120.023ab/
trinbhimatipacra aemi dvyayantmaka //AP_120.023cd/
savatsaramaya ktsna klacakra pratihita /AP_120.024ab/
catvriatsahasri dvityako vivasvata //AP_120.024cd/
pacnyni tu srdhni syandanasya mahmate /AP_120.025ab/
akapramamubhayo pramantadadyugrdhayo //AP_120.025cd/
hrasvo 'kastadyugrdhaca dhruvdhra rathasya vai /AP_120.026ab/
hay ca sapta chandsi gyatrydni suvrata //AP_120.026cd/
udaystamana jeya darandarana rave /AP_120.027ab/
yvanmtrapradee tu vaiho 'vasthito dhruva //AP_120.027cd/
svayamyti tvattu bhmerbhtasamplave(1) /AP_120.028ab/
rdhottaramibhyastu dhruvo yatra vyavasthita //AP_120.028cd/
etadviupada divya ttya vyomni bhsvara /AP_120.029ab/
nirdhtadoapakn yatn sthnamuttama //AP_120.029cd/
:n
1 bhmerhtasamplave iti gha.. , ja.. ca
:p 28
tato gag prabhavati smarat panan(1) /AP_120.030ab/
divi rpa harerjeya iumrkti prabho //AP_120.030cd/
sthita pucche dhruvastatra bhraman bhrmayati grahn /AP_120.031ab/
sa ratho 'dhihit devair dityair ibhirvarai(2) //AP_120.031cd/
gandharvair apsarobhi ca grmasarparkasai(3) /AP_120.032ab/
himoavrivar kraa bhagavn ravi //AP_120.032cd/
gveddimayo viu sa ubhubhakraa /AP_120.033ab/
rathastricakra somasya kundbhstasya vjina(4) //AP_120.033cd/
vmadakiato yukt daa tena caratyasau /AP_120.034ab/
trayastriatsahasri trayastriacchatni ca //AP_120.034cd/
trayastriattath dev pivanti kaadkara(5) /AP_120.035ab/
ek kalca pitara ekmramisasthit //AP_120.035cd/
vyvagnidravyasambhto ratha candrasutasya ca /AP_120.036ab/
abhisturagair yukto budhastena caratyapi //AP_120.036cd/
ukrasypi ratho 'vo bhaumasypi rathas tath /AP_120.037ab/
vhaspate ratho 'va aneravako ratha //AP_120.037cd/
svarbhno ca ratho 'va ketocvako ratha /AP_120.038ab/
yadadya vaiava kyastato vipra vasundhar //AP_120.038cd/
:n
1 sarvappaprainti ja..
2 abho raveriti ga.. , gha.. , a.. , ja.. ca
3 saratha ity di, rkasair ityanta pha jha.. pustake nsti
4 kundbhstatra vjina iti ka.. , gha.. , a.. ca
5 kaadcaramiti jha..
:p 29
padmkar samudbht parvatdydisayut /AP_120.039ab/
jyotirbhuvananadyadrisamudravanaka hari //AP_120.039cd/
yadasti nsti tadviurviujnavijmbhita(1) /AP_120.040ab/
na vijnamte kicij jna viu parampada //AP_120.040cd/
tat kuryd yena viu syt satya jnamanantaka /AP_120.041ab/
pahed bhuvanakoa hi ya so 'vptasukhtmabhk //AP_120.041cd/
jyotistrdividhy ca ubhubhdhipo hari(2) //24//AP_120.042ab/
:e ity gneye mahpure bhuvanakoo nma viatyadhikaatatamo 'dhyya ||
% Chapter {121}
: athaikavidhikaatatamo 'dhyya
jyotistra
agnir uvca
jyotistra pravakymi ubhubhavivekada /AP_121.001ab/
cturlakasya sra yat taj jtv sarvavidbhavet //AP_121.001cd/
aaake(3) vivho na na ca dvidvdae striy /AP_121.002ab/
na trikoe hy atha prti(4) ee ca samasaptake //AP_121.002cd/
:n
1 jnavijnajmbhitamiti ja..
2 ubhubhayo haririti kha.. , cha.. ca
3 akake iti kha.. , ga.. , gha.. , a.. , ja.. ca
4 na trikoeu prti syditi ja..
:p 30
dvidvdae trikoe ca maitrketrapayoryadi /AP_121.003ab/
bhavedekdhipatyaca trprtirathpi v //AP_121.003cd/
tathpi krya sayogo na tu akake puna /AP_121.004ab/
jve bhgau cstamite mriyate ca pumn striy //AP_121.004cd/
guruketragate srye sryaketragate gurau /AP_121.005ab/
vivha na praasanti kanyvaidhavyakdbhavet //AP_121.005cd/
aticre tripaka sydvakre msacatuaya /AP_121.006ab/
vratodvhau na kurvta gurorvakrticrayo //AP_121.006cd/
caitre paue na riktsu harau supte kuje ravau /AP_121.007ab/
candrakaye cubha syt sandhykla ubhvaha //AP_121.007cd/
rohi cottar mla svt hasto 'tha revat /AP_121.008ab/
tule na mithune asto vivha parikrtita //AP_121.008cd/
vivhe karabedhe ca vrate pusavane tath /AP_121.009ab/
prane cdyacy biddharkaca vivarjayet(1) //AP_121.009cd/
ravae mlapuye ca sryamagalajvake /AP_121.010ab/
kumbhe sihe ca mithune karma pusavana smta //AP_121.010cd/
haste mle mge paue budhe ukre ca nikti /AP_121.011ab/
arkendujvabhguje mle tmblabhakaa //AP_121.011cd/
annasya prana ukre jve mge ca maunake(2) /AP_121.012ab/
hastdipacake pupe kttikditraye tath //AP_121.012cd/
:n
1 viddhamka vivarjayet iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
2 jve makaramnake iti jha..
:p 31
avinymatha revaty navnnaphalabhakaa /AP_121.013ab/
pup hast tath jyeh rohi ravavinau //AP_121.013cd/
svtisaumye ca bhaiajya kurydanyatra varjayet /AP_121.014ab/
prvtraya(1) magh ymya pvana(2) ravaatraya //AP_121.014cd/
bhaumdityaanervre sntavya rogamuktita /AP_121.015ab/
prthive cahrkra madhye nma ca diku ca //AP_121.015cd/
hr pua prthive diku hr vidiku likhedvasn /AP_121.016ab/
gorocankukumena bhrje vastre gale dhta //AP_121.016cd/
atravo vaamynti mantrenena nicita /AP_121.017ab/
r hr sampua nma r hr patrake kramt //AP_121.017cd/
gorocankukumena bhurje 'tha subhagvte /AP_121.018ab/
gomadhyavgama patre haridry rasena ca //AP_121.018cd/
ilpae 'rn stambhayati bhmvadhomukhka /AP_121.019ab/
o h sa(3) sampuannma o h sa(4) patrake kramt //AP_121.019cd/
gorocankukumena bhrje mtyunivraa /AP_121.020ab/
ekapacanavaprtyai(5) dviatdvdaayogak //AP_121.020cd/
trisaptaikdae lbho vedadvdae ripu /AP_121.021ab/
tanurdhanaca sahaja suht suto ripus tath //AP_121.021cd/
jy nidhanadharmau ca karmyavyayaka kramt /AP_121.022ab/
:n
1 prvtrikamiti ja..
2 pvakamiti a..
3 o hra sa iti cha..
4 o j sa iti kha.. / o hra sa iti cha..
5 ekapacanavantyai iti ja..
:p 32
sphua mesdilagneu navatrbala vadet //AP_121.022cd/
janma sampadvipat kema pratyari sdhaka kramt /AP_121.023ab/
nidhana mitrapramamitra trbala vidu //AP_121.023cd/
dhre jaguruukr srycandramasos tath /AP_121.024ab/
mghdimasake tu kramdya praasyate //AP_121.024cd/
karabedho budhe jve puye ravaacitrayo /AP_121.025ab/
pacame 'bde cdhyayana ah pratipadantyajet //AP_121.025cd/
rikt pacada bhauma prrcya v hari riya /AP_121.026ab/
mghdimsaatke tu(1) makhalbandhana ubha //AP_121.026cd/
ckaraakdyaca ravadau na asyate /AP_121.027ab/
asta yte guro ukre ke ca aalchane //AP_121.027cd/
upantasya viprasya mtyu jya vinirdiet /AP_121.028ab/
kaurarke ubhavre ca samvartanamiyate //AP_121.028cd/
ubhaketre vilagneu ubhayuktekiteu ca /AP_121.029ab/
avinmaghcitrsu svtymyottarsu ca //AP_121.029cd/
punarvasau tath puye dhanurveda praasyate /AP_121.030ab/
bharayrdr maghle vahnibhagarkayos tath //AP_121.030cd/
jijviur na kurvta vastraprvaraa nara /AP_121.031ab/
gurau ukre budhe vastra vivhdau na bhdika //AP_121.031cd/
revatyavidhanihsu hastdiu ca pacasu /AP_121.032ab/
akhavidrumaratnn paridhna praasyate //AP_121.032cd/
:n
1 mghdimsaakeu iti jha .
:p 33
ymyasarpadhanihsu(1) triu prveu vrue(2) /AP_121.033ab/
krta hnikara dravya vikrta lbhakdbhavet //AP_121.033cd/
avinsvticitrsu revaty vrue harau /AP_121.034ab/
krta lbhakara dravaya vikrta hnikdbhavet //AP_121.034cd/
bhara tri prvi rdrle maghnil /AP_121.035ab/
vahnijyevikhsu svmino nopatihate //AP_121.035cd/
dravya datta prayukta v yatra nikipyate dhana /AP_121.036ab/
uttare ravae kre kurydrjbhiecana //AP_121.036cd/
caitra jyeha tath bhdramvina pauameva ca /AP_121.037ab/
mgha caiva parityajya eamse gha ubha //AP_121.037cd/
avin rohi mlamuttartrayamaindava /AP_121.038ab/
svt hastnurdh ca ghrambhe praasyate //AP_121.038cd/
dityabhaumavarjantu vpprsdake tath /AP_121.039ab/
siharigate jve gurvditye malimluce //AP_121.039cd/
ble vddhe 'stage ukre ghakarma vivarjayet /AP_121.040ab/
agnidho bhaya rogo rjap dhanakati //AP_121.040cd/
sagrahe takhn kte ravaapacake /AP_121.041ab/
ghapraveana kuryddhanihottaravrue //AP_121.041cd/
nauky ghaane dvitripacasaptatrayoda /AP_121.042ab/
npadar dhanihsu hastpauvinu ca //AP_121.042cd/
prvtrayandhanihrdr vahni saumyavikhayo /AP_121.043ab/
:n
1 ymyasarpavikhsu iti gha.. , ja.. ca
2 prveu cnale iti ga.. , gha.. , a.. ca
:p 34
ale cvin caiva ytrsiddhistu sampad(1) //AP_121.043cd/
trittareu rohiy sinbl caturda /AP_121.044ab/
rava caiva hast ca citr ca vaiav tath //AP_121.044cd/
gohaytr na kurvta pravea naiva krayet /AP_121.045ab/
anilottararohiy mgamlapunarvasau //AP_121.045cd/
puyaravaahasteu kikarma samcaret(2) /AP_121.046ab/
punarvasttarsvtbhagamlendravrue(3) //AP_121.046cd/
guro ukrasya vre v vre ca(4) somabhsvato /AP_121.047ab/
valagne ca kartavyakanyy mithune tath //AP_121.047cd/
dvipaca(5) daam sapta tty ca trayoda /AP_121.048ab/
revatrohindrgnihastamaitrottareu(6) ca //AP_121.048cd/
mandravarja vjni vpayet sampadarthyapi(7) /AP_121.049ab/
revathastamleu ravae bhagamaitrayo //AP_121.049cd/
pitdaive tath saumye dhnyaccheda mgodaye /AP_121.050ab/
hastacitrditisvtau revaty ravaatraye //AP_121.050cd/
sthire lagne(8) gurorvre atha(9) bhrgavasaumyayo /AP_121.051ab/
ymyditimaghjyehstareu praveayet //AP_121.051cd/
:n
1 ytrsiddhiu sampada iti ga.. , ja.. ca
2 samrabhediti gha.. , a.. ca
3 bhagamle ca vrue iti kha.. , cha.. ca
4 vre v iti ja..
5 tripaceti ja..
6 hastamaitrottarsu iti ja..
7 vpayet sayato 'pi ceti kha.. , cha.. , ja.. ca
8 care lagne iti jha..
9 gurorvrethav iti gha.. , ja.. ca
:p 35
o dhanadya(1) sarvadhaneya dehi me dhana svh(2) / o nave vare ildevi
lokasavardhani kmarpii dehi me dhana svh ||
patrastha likhita dhnyaristha dhnyavardhana /AP_121.052ab/
triprvsu vikhy dhanihvrue 'pi ca //AP_121.052cd/
eteu asu vijeya dhnyanikramaa budhai /AP_121.053ab/
devatrmavpydipratihodamukhe ravau //AP_121.053cd/
mithunasthe ravau dardydi syd dvda tithi /AP_121.054ab/
sad tatraiva kartavya ayana cakrapina //AP_121.054cd/
sihatauligate(3) crke dardyadvdadvaya /AP_121.055ab/
dvindrasamuptyna prabodha ca hare kramt //AP_121.055cd/
tath kanygate bhnau(4) durgoptyne tatham /AP_121.056ab/
tripdeu ca keu yad bhadr tithirbhavet //AP_121.056cd/
bhaumdityaanaicri vijeya tat tripukara /AP_121.057ab/
sarvakarmayupdey viuddhi candratarayo(5) //AP_121.057cd/
janmritastriaha ca saptamo daamas tath /AP_121.058ab/
ekdaa a yentemeva ubha vadet //AP_121.058cd/
uklapake dvtya ca pacamo navama ubha /AP_121.059ab/
mitrtimitrasdhakasapatkemditrak //AP_121.059cd/
:n
1 o r dhanadyeti ja..
2 ``nave vare gurorvre atha bhrgavasaumyayo'' ea photra cha..
pustakedhiko 'sti
3 sihatauligate iti kha..
4 kanyrigate bhnau iti gha..
5 viuddhi candrasryayoriti ja..
:p 36
janman mtyumpnoti vipad dhanasakaya /AP_121.060ab/
pratyarau maraa vidynnidhane yti pacat //AP_121.060cd/
kamdindrdhva yvacchuklamdina(1) /AP_121.061ab/
tvat kla a ka prastatropari smta //AP_121.061cd/
ve ca mithune bhnau jve candrendradaivate(2) /AP_121.062ab/
paurams gurorvre mahjyauh prakrtit //AP_121.062cd/
aindre guru a caiva prjpatye ravis tath /AP_121.063ab/
prim jyehamsasya mahjyauh prakrtit //AP_121.063cd/
svtyantare yantranihe akrasyotthpayed dhvaja /AP_121.064ab/
harykapde(3) cviny sapthnte visarjayet //AP_121.064cd/
sarva hemasamandna sarve brahmasam dvij /AP_121.065ab/
sarva gagsamantoya rhugraste divkare //AP_121.065cd/
dhvk mahodar ghor mand mandkin dvij(4) /AP_121.066ab/
rkas ca kramerktsakrntirnmabhi smt //AP_121.066cd/
blave kaulave nge taitile karae yadi /AP_121.067ab/
uttihan sakramatyarkrastad loka(5) sukh bhavet //AP_121.067cd/
gare vave vaigviau kintughne akunau vrajet /AP_121.068ab/
rjo doea loko 'yampyate sampad sama //AP_121.068cd/
catupdviivijye ayita sakramedravi /AP_121.069ab/
:n
1 kamdaldrdhva yvacchuklamdalamiti a..
2 jve candrendradaivatamiti ja..
3 indrdyapda iti kha.. , ga.. ca / harydyapde iti a..
4 mandkin tatheti kha.. , gha.. , cha.. ca / mandkinti ceti jha..
5 tath loka iti kha..
:p 37
durbhika rjasagrmo dampatyo saayo bhavet //AP_121.069cd/
dhne janmanakatre vydhau kledika bhavet /AP_121.070ab/
kttikynnavadinantrirtra rohiu ca //AP_121.070cd/
mgairapacartra rdrsu(1) pranana /AP_121.071ab/
punarvasau ca puye ca saptartra vidhyate //AP_121.071cd/
navartra tathle mannta maghsu ca /AP_121.072ab/
dvau msau prvaphlgunymuttarsu tripacakam(2) //AP_121.072cd/
haste tu dyate citr ardhamsantu panam /AP_121.073ab/
msadvayantath svtirvikh viatirdina //AP_121.073cd/
maitre caiva dahni jyehsvevrdhamsakam /AP_121.074ab/
mle na jyate moka prvh tripacakam(3) //AP_121.074cd/
uttar dinaviaty dvau msau ravaena ca /AP_121.075ab/
dhanih crdhamsaca vrue ca dahakam //AP_121.075cd/
na ca bhdrapade moka uttarsu tripacakam /AP_121.076ab/
revat daartraca ahortrantathvin //AP_121.076cd/
bharay prahni syd gyatrhomata ubha /AP_121.077ab/
pacadhnyatiljydyair dhenudnandvije ama //AP_121.077cd/
da sryasya ahbd indo pacadaaiva tu /AP_121.078ab/
aau vari bhaumasya daasaptada budhe //AP_121.078cd/
:n
1 rdrymiti ga.. , ja.. ca
2 uttarsu trirtrakamiti jha..
3 prvhdinapacakamiti ka.. / hastetu dyante ity di,
prvhtripacakamityanta pha a.. , cha.. , pustakadvaye nsti
:p 38
dabdni da pagornaviadgurord /AP_121.076ab/
rhordvdaavari bhrgavasyaikaviati //AP_121.076cd/
:e ity gneye mahpure jyotiastrasro nma ekaviatyadhikaatatamo 'dhyya
||
% Chapter {122}
: atha dvviatyadhikaatatamo 'dhyya
klagaana
agnir uvca
kla samgao vakye gaita klabuddhaye /AP_122.001ab/
kla samgao 'rkaghno(1) msai caitrdibhiryuta //AP_122.001cd/
dvighno dvisa saveda syt pacgaayuto gua(2) /AP_122.002ab/
triho madhyo vasugua punarvedagua ca sa //AP_122.002cd/
aarandhrgnihna(3) sydadha saikarasakai /AP_122.003ab/
madhyo hna aihato(4) labdhayuktastathopari //AP_122.003cd/
nyna saptakto vrastadadhastithinaya /AP_122.004ab/
saguo dviguacoroddhva tribhirno gua puna //AP_122.004cd/
adha svarmasayukto rasrkaphalair yuta /AP_122.005ab/
aviaccheapiastithiny adha sthita //AP_122.005cd/
:n
1 samgaorkbda iti kha.. , cha.. ca
2 pacadaayuto gaa iti ja..
3 aacandrgnihna iti ja..
4 aihata iti a..
:p 39
guastisbhirnordha dvbhy ca guayet puna /AP_122.006ab/
madhye rudragua kryo hy adha saiko navgnibhi(1) //AP_122.006cd/
labdhahno(2) bhavenmadhyo dvviativivarjita /AP_122.007ab/
aiee a jeya labdhamrdhva vinikipet //AP_122.007cd/
saptaviatieastu dhruvo nakatrayogayo /AP_122.008ab/
msi msi kiped vrandvtriadghaikstithau //AP_122.008cd/
dve pie dve ca nakatre nya ekdaa hy e /AP_122.009ab/
vrasthne tithindadyt saptabhirbhrgavamharet //AP_122.009cd/
eavr ca srydy ghaiksu ca ptayet /AP_122.010ab/
piikeu tithindadyddhareccaiva caturdaa //AP_122.010cd/
a dhana dhanama kramj jeya caturdae /AP_122.011ab/
prathame trayodae paca dvityadvdae daa //AP_122.011cd/
pacadaasttye ca tathcaikdae smt /AP_122.012ab/
caturthe daame caiva bhavedekonaviati //AP_122.012cd/
pacame navame caiva dvviatirudht /AP_122.013ab/
ahame tvakha syu caturviatireva ca //AP_122.013cd/
saptame pacavia syt khaaa piikd bhavet(3) /AP_122.014ab/
karkadau haredrimtuvedatrayai kramt //AP_122.014cd/
tuldau prtilomyena trayo vedaras kramt /AP_122.015ab/
:n
1 saikena saptakair iti kha.. , ga.. ca
2 tuhna iti a..
3 khaaka piakdbhavediti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
:p 40
makardau dyate ca rasavedatraya kramt /AP_122.015ab/
medau prtilomyena trayo vedaras kramt(1) /AP_122.016ab/
kheava khayug maitra medau vikal dhanam //AP_122.016cd/
karkae prtilomya sydametat tuldike /AP_122.017ab/
caturgu tithirjey vikalceha sarvad //AP_122.017cd/
hanylliptgatgmipiasakhyphalantarai /AP_122.018ab/
aypta prathamoccrye hnau deyandhane dhanam //AP_122.018cd/
dvityoccarite varge vaipartyamiti sthiti /AP_122.019ab/
tithirdviguit kry abhgaparivarjit //AP_122.019cd/
ravikarmavipart tithinsamyut /AP_122.020ab/
e uddhe tu nya syura udhyeta no yad //AP_122.020cd/
saaika pradeyantat aydhikye ca tattyajet(2) /AP_122.021ab/
nakatra tithimira syccaturbhirguit tithi //AP_122.021cd/
tithistribhgasayukt ena ca tathnvit /AP_122.022ab/
tithiratra cit kry tadveddyogaodhana //AP_122.022cd/
ravicandrau samau ktv yogo bhavati ni cala /AP_122.023ab/
ekon tithirdvigu saptabhinn ktirdvidh(3) //AP_122.023cd/
tithi ca dviguaikon ktgai karaannii /AP_122.024ab/
:n
1 makardau ity di, vedaras kramdityanta pha cha.. pustake nsti
2 santyajediti gha..
3 saptabhinn gatirdvidheti kha.. / saptacchinn ktirdvidheti gha.. , ja.. ca
:p 41
kacaturdayante akuni parvaha catupada //AP_122.024cd/
prathame tithyardhato hi kintughna pratipanmukhe //25//AP_122.025ab/
:e ity gneye mahpure klagaana nma dvviatyadhikaatatamo 'dhyya ||
% Chapter {123}
: atha trayoviatyadhikaatatamo 'dhyya
yuddhajayravyannyog
vakye jayaubhdyartha sra yuddhajayrave /AP_123.001ab/
a+i+u+e+o svar syu kramnnanddik tithi //AP_123.001cd/
kdihnt bhaumarav jasomau gurubhrgavau /AP_123.002ab/
anirdakianyntu bhaumrkaanaya pare //AP_123.002cd/
khrava khasasair guyo rudrair bhga samharet /AP_123.003ab/
rashatantu tat ktv prvabhgena bhjayet //AP_123.003cd/
vahnibhichata ktv(1) rpantatraiva nikipet /AP_123.004ab/
spandana ny phalni sapraspandana puna //AP_123.004cd/
anenaiva tu mnena udayanti dine dine /AP_123.005ab/
sphuraaisribhirucchvsa ucchvsaistu pala smtam //AP_123.005cd/
:n
1 vahnibhi ca hta ktv iti gha..
:p 42
aibhi ca palair lipt liptaistvaharnia /AP_123.006ab/
pacamrdhodaye blakumrayuvavddhak //AP_123.006cd/
mtyuryenodayastena cstamekdaakai /AP_123.007ab/
kulgame bhavedbhaga samtyu pacamo 'piv //AP_123.007cd/
svarodayacakra
anicakre crdhamsagrahmudaya kramt /AP_123.008ab/
vibhgai pacadaabhi anibhgastu mtyuda //AP_123.008cd/
anicakra
daakotisahasri arvudnyarvuda haret(1) /AP_123.009ab/
trayodae ca laki prama krmarpia //AP_123.009cd/
maghdau kttikdyantastaddenta anisthitau /AP_123.010ab/
krmacakra
rhucakre ca saptordhamadha sapta ca salikhet(2) //AP_123.010cd/
vyvagnyo caiva nairtye primgneyabhgata /AP_123.011ab/
abhvsy vyave ca rhurvai tithirpaka //AP_123.011cd/
rakra dakabhge tu hakra vyave likhet /AP_123.012ab/
pratipaddau kakrdn sakra nairte puna //AP_123.012cd/
rhoemukhe tu bhaga syditi rhurudhta /AP_123.013ab/
viiragnau(3) pauramsy karndre ttyaka //AP_123.013cd/
ghor ymyntu saptamy daamy raudrasaumyag /AP_123.014ab/
caturdayntu vyavye caturthy varuraye //AP_123.014cd/
:n
1 arvudnyarvuda kramditi jha..
2 saptarasllikhediti jha..
3 vitirvahnau iti ga..
:p 43
uklabhy dakie ca ekday bhantyajet /AP_123.015ab/
raudra caiva tath veto maitra srabhaas tath //AP_123.015cd/
svitr virocana ca jayadevo 'bhijittath(1) /AP_123.016ab/
rvao vijaya caiva nand varua eva ca //AP_123.016cd/
yamasaumyau bhavacnte daapacamuhrtak /AP_123.017ab/
raudre raudri kurvta vete snndika caret //AP_123.017cd/
maitre kanyvivhdi ubha srabhae caret /AP_123.018ab/
svitre sthpandya v virocane npakriy //AP_123.018cd/
jayadeve jaya kuryd rvae raakarma ca(2) /AP_123.019ab/
vijaye kivijya paabandha ca nandini //AP_123.019cd/
varue ca tagdi nakarma yame caret /AP_123.020ab/
saumye saumydi kurvta bhavellagnamahardiv //AP_123.020cd/
yog nmn viruddh syuryog nmnaiva obhan /AP_123.021ab/
rhurindrtsamraca vyordaka yamcchivam(3) //AP_123.021cd/
ivdpyajaldagniragne saumyantatastrayam /AP_123.022ab/
tata ca sakrama hanti catasro ghaikbhraman //AP_123.022cd/
rhucakra
candr vrh ca mual girikarik /AP_123.023ab/
bal ctibal kr mallikjtiythik //AP_123.023cd/
yathlbha dhrayett vetrka ca atvar /AP_123.024ab/
guc vgur divy oadhyo dhrit jaye //AP_123.024cd/
:n
1 spandanamitydi, jayadevobhijittathetyanta pha gha.. pustake nsti
2 jvakarma ceti kha..
3 vyorymya tata ivamiti gha..
:p 44
o namo bhairavya(1) khagaparauhastya o hr(2) vighnavinya o hr(3)
pha
anenaiva tu mantrea ikhbandhdikjjaye /AP_123.025ab/
tilakacjanacaiva dhpalepanameva ca //AP_123.025cd/
snnapnni tailni yogadhlimata u /AP_123.026ab/
ubhag manail tla lkrasasamanvita //AP_123.026cd/
tarukrasayukto lale tilako vae /AP_123.027ab/
viukrnt ca sarpk sahadevaca(4) rocan //AP_123.027cd/
ajdugdhena sapia tilakovayakraka /AP_123.028ab/
priyagukukuma kuha mohan tagara ghta //AP_123.028cd/
tilako vayakttacca rocan raktacandana /AP_123.029ab/
ni manail tla priyagusaraps tath //AP_123.029cd/
mohan harit krnt sahadev ikh tath /AP_123.030ab/
mtulagarasai pia lale tilako vae //AP_123.030cd/
sendr sur vaa ynti ki puna kudramnu /AP_123.031ab/
majih candana rakta kakand vilsin //AP_123.031cd/
punarnavsamyukto lepo 'ya bhskaro vae /AP_123.032ab/
candana ngapupaca majih tagara vac(5) //AP_123.032cd/
lodhnapriyagurajanmstaila vaakara /AP_123.033ab/
:e ity gneye mahpure nnyog nma trayoviatyadhikaatatamo 'dhyya ||
:n
1 o namo bhagavate bhairavyeti kha.. , gha.. ca
2,3 o hmiti kha.. , ja.. ca
4 sahadev ceti a..
5 majih tagarantatheti ka.. / majih bhallaka vaceti cha..
:p 45
% Chapter {124}
: atha caturviatyadhikaatatamo 'dhyya
yuddhajayravyajyotistrasra
agnir uvca
jyotistrdisraca vakye yuddhajayrave /AP_124.001ab/
vin mantroadhdyaca yathyommvaro 'bravt(1) //AP_124.001cd/
devyuvca
devair jit dnav ca(2) yenopyena tadvada /AP_124.002ab/
ubhubhavivekdya jna yuddhajayrava //AP_124.002cd/
vara uvca
mladeveccay jt akti pacdakar /AP_124.003ab/
carcara tato jta ymrdhykhilrthavit(3) //AP_124.003cd/
mantrapha pravakymi pacamantrasamudbhava /AP_124.004ab/
te mantr sarvamantr jvite marae sthit //AP_124.004cd/
gyajusmtharvkhyadevamantr kramea te /AP_124.005ab/
sadyojtdayo mantr brahm viu ca rudraka //AP_124.005cd/
a saptaikh dev akrdy paca ca svar /AP_124.006ab/
a+i+u+e+o kal ca mla brahmeti krtita //AP_124.006cd/
khamadhye tath vahnirapravddho na dyate /AP_124.007ab/
vidyamn tath dehe ivaaktirna dyate //AP_124.007cd/
dau akti samutpann okrasvarabhit /AP_124.008ab/
tato vindurmahdevi ekrea vyavasthita //AP_124.008cd/
:n
1 varo 'vadat iti gha..
2 dnavdy iti ja..
3 ymrdhykhiltmaviditi kha.. , ga.. ca
:p 46
jto nda ukrastu nadate hdi sasthita /AP_124.009ab/
ardhacandra ikrastu mokamrgasya bodhaka //AP_124.009cd/
akro vyakta utpanno bhogamokaprada para(1) /AP_124.010ab/
akra aivare bhmirnivtti ca kal smt //AP_124.010cd/
gandhonavja prkhya iakti sthir smt /AP_124.011ab/
ikra ca pratihkhyo raso pla ca pigal //AP_124.011cd/
krr aktirvja syddharavjo 'gnirpavn /AP_124.012ab/
vidy samn gndhr akti ca dahan smt //AP_124.012cd/
prantirvryupaspo yacodna cal kriy /AP_124.013ab/
okra ntyattkhya khaabdaythapina //AP_124.013cd/
paca varg svar jt kujajagurubhrgav /AP_124.014ab/
ani kramdakrdy kakrdystvadha sthit //AP_124.014cd/
etanmlamata sarva jyate sacarcara /AP_124.015ab/
vidypha pravakymi praava iva rita //AP_124.015cd/
um soma svaya aktirvm jyeh ca raudrpi /AP_124.016ab/
brahm viu kramdrudro gu sargdayastraya //AP_124.016cd/
ratnantrayacaiva(2) sthla skma paro 'para /AP_124.017ab/
cintayecchvetavaranta mucamna parmta //AP_124.017cd/
plavyamna yathtmna cintayetta divnia /AP_124.018ab/
ajaratva bhaveddevi ivatvamupagacchati(3) //AP_124.018cd/
:n
1 bhogamokaprada ubha iti ja..
2 bahuntrayacaiveti ka.. , a.. ca
3 ivatvamadhigacchatti ja..
:p 47
aguhdau nyasedagnnetra madhye 'tha dehake /AP_124.019ab/
mtyuaya tata prrcya radau vijay bhavet //AP_124.019cd/
nyo nirlaya abda spara tiryanata spet /AP_124.020ab/
rpasyordhvagati prokt jalasydha samrit //AP_124.020cd/
sarvasthnavinirmukto gandho madhye ca mlaka /AP_124.021ab/
nbhimle(1) sthita kanda ivarpantu maita //AP_124.021cd/
aktivyhena somo 'rko haristatra vyavasthita /AP_124.022ab/
daavyusamopeta pacatanmtramaita //AP_124.022cd/
klnalasamkra prasphuranta ivtmaka /AP_124.023ab/
tajjva jvalokasya(2) sthvarasya carasya ca //AP_124.023cd/
tasminnae(3) mta manye mantraphe 'niltmaka //24//AP_124.024ab/
:e ity gneye mahpure yuddhajayrave jyotistrasro nma
caturviatyadhikaatatamo 'dhyya ||
% Chapter {125}
: atha pacaviatyadhikaatatamo 'dhyya
yuddhajayravyanncakri
vara uvca
o hr karamoni bahurpe bahudare hr
:n
1 nmle iti kha..
2 tatra vja jvanyeti kha.. , cha.. ca / tatra jva jvaloka iti a
3 tasminnaste iti gha..
:p 48
pha(1) o ha o grasa grasa knta knta chaka chaka chaka hr pha(2) nama
pahyamno hy aya mantra kruddha saraktalocana /AP_125.001ab/
mrae ptane vpi mohanoccane bhavet //AP_125.001cd/
karamo mahvidy sarvavareu rakik /AP_125.002ab/
nnvidy
pacodaya pravakymi svarodayasamarita //AP_125.002cd/
nbhihdyantara yvattvaccarati mruta /AP_125.003ab/
uccayedradau tu karki prabhedayet //AP_125.003cd/
karoti sdhaka kruddho japahomaparyaa /AP_125.004ab/
hdaytpyuka kaha jvaradhrimrae(3) //AP_125.004cd/
kahodbhavo raso vyu ntika pauika rasa /AP_125.005ab/
divya stambha samkara gandho nsntiko bhruva //AP_125.005cd/
gandhalna mana ktv stambhayenntra saaya /AP_125.006ab/
stambhana klandyaca karotyeva hi sdhaka //AP_125.006cd/
caagha karl ca sumukh durmukh tath /AP_125.007ab/
revat pratham ghor vyucakreu t yajet //AP_125.007cd/
uccakrik devya sthitstejasi sasthit /AP_125.008ab/
saumy ca bha dev jay ca vijay tath //AP_125.008cd/
ajit cparjit mahko ca raudray /AP_125.009ab/
ukaky prahar rasacakre sthit am //AP_125.009cd/
:n
1,2 o hu phaiti kha..
3 jvaradhanivrae iti gha..
:p 49
virpk par divys tath ckamtara /AP_125.010ab/
sahr jtahr ca darl ukarevat //AP_125.010cd/
piplik puihar mahpuipravardhan /AP_125.011ab/
bhadrakl subhadr ca hadrabhm subhadrik //AP_125.011cd/
sthir ca nihur divy nikamp gadin tath /AP_125.012ab/
dvtrianmtara cakre aakramaa sthit //AP_125.012cd/
eka eva ravi candra eka caikaikaaktik /AP_125.013ab/
bhtabhedena trthni(1) yath toya mahtale //AP_125.013cd/
pra eko maalai ca bhidyate bhtapajare /AP_125.014ab/
vmadakiayogena daadh sampravartate //AP_125.014cd/
vindumuavicitraca tattvavastrea veita /AP_125.015ab/
brahmena(2) kaplena piveta parammta //AP_125.015cd/
pacavargabaldyuddhe jayo bhavati tacchu /AP_125.016ab/
a+kacaatapay a syo varga rita //AP_125.016cd/
i+khachahathaphar o varga ca dvityaka /AP_125.017ab/
u+gajaadabal so varga ca ttyaka //AP_125.017cd/
e+aighajhahadhabhav so varga ca caturthaka /AP_125.018ab/
o au a a aaan mo varga pacamo bhavet //AP_125.018cd/
varcbhyudaye n catvriacca paca ca /AP_125.020ab/
bla kumro yuv sydvddho mtyu ca nmata //AP_125.020cd/
:n
1 bhtabhedena bhinnni iti a./ tni bhedena bhinnni iti gha..
2 brahmadae iti a..
:p 50
tmapd oaka sydudsna ca klaka /AP_125.020ab/
kttik pratipadbhauma tmano lbhada smta //AP_125.020cd/
ah bhaumo magh p rdr caikda kuja /AP_125.021ab/
mtyurmagh dvity jo lbhacrdr ca saptam //AP_125.021cd/
budhe hnirbhara ja ravaa kla da /AP_125.022ab/
jvo lbhya ca bhavettty prvaphalgun //AP_125.022cd/
jvo 'am(1) dhanihrdr jvo 'le trayoda /AP_125.023ab/
mtyau ukra caturth syt prvabhdrapad riye //AP_125.023cd/
prvh ca navam ukra pkaro bhavet /AP_125.024ab/
bhara bhtaj ukro yamadao hi hnikt //AP_125.024cd/
kttik pacam mando lbhya tithirrit /AP_125.025ab/
ale daam mando yoga pkaro bhavet(2) //AP_125.025cd/
magh ani prim ca yogo bhtyukara smta /AP_125.026ab/
tithiyoga
prvottargninairtyadakinilacandram(3) //AP_125.026cd/
brahmdy syurdaya syu(4) pratipannavammukh /AP_125.027ab/
ribhi sahit d grahdy siddhaye smt //AP_125.027cd/
medy catura kumbh jaya pre 'nyath mti /AP_125.028ab/
srydirikt pr ca kramdevampradpayet //AP_125.028cd/
:n
1 jve 'amti kha..
2 bharatydi, pkaro bhavetyanta pha cha.. pustake nsti
3 dakgnyanilacandram iti gha..
4 brahmdy syustrid syuriti kha..
:p 51
rae srye phala nsti some bhaga pramyati /AP_125.029ab/
kujena kalaha vidydbudha kmya vai guru //AP_125.029cd/
jayya manase(1) ukro mande bhago rae bhavet /AP_125.030ab/
deyni pigalcakre sryagni ca bhni hi //AP_125.030cd/
mukhe netre lale 'tha irohastorupdake /AP_125.031ab/
pde mtistrike syntri pake 'rthananam //AP_125.031cd/
mukhasthe ca bhavetyau irasthe kryananam /AP_125.032ab/
kukisthite phala sycca rhucakra vadmyaham //AP_125.032cd/
indrcca nairtagacchetrairttsomameva ca /AP_125.033ab/
somddhutana vahnerpyampycchivlaya //AP_125.033cd/
rudrdyama yamdvyu vyo candra vrajet puna /AP_125.034ab/
bhukte catasro nyastu rhupe jayo rae //AP_125.034cd/
agrato mtyumpnoti tithirhu vadmi te /AP_125.035ab/
gneydiivnta ca primmdita priye //AP_125.035cd/
prve kam yvat rhudau bhayo bhavet /AP_125.036ab/
ainygneyanairtyavyavye phairhuka //AP_125.036cd/
medy dii prvdau yatrdityo 'grato mti /AP_125.037ab/
tty kapake tu saptam daam tath //AP_125.037cd/
caturda tath ukre caturthyekda tithi /AP_125.038ab/
pacada viayasyu primgneyavyave //AP_125.038cd/
akacaatapaya varg srydayo grah /AP_125.039ab/
:n
1 maaye iti kha.. , a.. ca
:p 52
gdhrolukayenak ca pigala kauika kramt //AP_125.039cd/
ssasa ca mayra ca goraku pakia smt /AP_125.040ab/
dau sdhyo huto mantra(1) ucce pallava smta //AP_125.040cd/
vaye jvare tathkare prayoga siddhikraka /AP_125.041ab/
nto prto namaskro vaua puo vadiu //AP_125.041cd/
hu mtyau(2) prtisanne vidveoccane ca pha /AP_125.042ab/
vaa sute ca dptydau(3) mantr jtaya ca a //AP_125.042cd/
oadh sampravakymi mahrakvidhyin /AP_125.043ab/
mahkl tath ca vrh cevar tath //AP_125.043cd/
sudaran tathendr gtrasth rakayanti tam /AP_125.044ab/
bal ctibal bhrurmusal sahadevyapi //AP_125.044cd/
jt ca mallik ythau gru bhgarjaka /AP_125.045ab/
cakrarp mahoadhyo dhrit vijaydid //AP_125.045cd/
grahae ca mahdevi uddht ubhadyik /AP_125.046ab/
md tu kujaraktv sarvalakaalakitam //AP_125.046cd/
tasya pdatale ktv stambhayecchatrumtmana /AP_125.047ab/
naggre caikavke ca vajrhatapradeake //AP_125.047cd/
valmkamdmhtya mtarau yojayettata /AP_125.048ab/
o namo mahbhairavya viktadarograrpya pigalkya
trilakhagadharya(4) vaua
:n
1 dau hutano mantra iti kha..
2 hu mtau iti kha..
3 vaa lbhe ca dptydviti gha.. , cha.. ca
4 trilakhavgadharyeti kha.. , ga.. , gha.. , cha.. ca / triline
khagakhavgadharyeti ja..
:p 53
pjayet kardama devi stambhayecchastrajlakam //AP_125.048cd/
agnikrya pravakymi radau jayavardhanam /AP_125.049ab/
mane nii khgnau nagn muktaikho nara //AP_125.049cd/
dakisyastu juhuynnmsa rundhira via /AP_125.050ab/
tusthikhaamirantu atrunmn atakam //AP_125.050cd/
o namo bhagavati kaumri lala lala llaya llaya ghadevi amuka mraya
sahas namo 'stu te bhagavati vidye svh
anay vidyay homdbandhatvajyate ripo(1) /AP_125.051ab/
o vajrakya vajratua kapilapigala karlavadana rdhvakea mahbala
raktamukha(2) taijjihva mahraudra darotkaa kaha karlina mahdhaprahra
lagevarasetubandha ailapravha gaganacara ehyehi bhavaganmahbalaparkrama
bhairavo jpayati ehyehi mahraudra drghalglena amuka veaya veaya
jambhaya jambhaya khana khana vaite hr pha(3)
aatriacchatandevi hanumn sarvakumbhakt //AP_125.051cd/
pae hanmatsandarandbhagamynti atrava //52//AP_125.052ab/
:e ity gneye mahpure yuddhajayrave nncakri nma
pacaviatyadhikaatatamo 'dhyya ||
:n
1 dagdhatva jyate kat iti gha.. , ja.. ca
2 vajramukha iti gha..
3 huphaiti kha..
:p 54
% Chapter {126}
: atha aviatyadhikaatatamo 'dhyya
nakatraniraya
vara uvca
vakymyktmaka pia ubhubhavibuddhaye /AP_126.001ab/
yasminnke bhavet sryastaddau tri mrdhani(1) //AP_126.001cd/
ekammukhe dvayannetre hastapde catuaya /AP_126.002ab/
hdi paca sute jnau yurbuddhi vicintayet //AP_126.002cd/
irasthe tu bhavedrjya piato vaktrayogata /AP_126.003ab/
netrayo kntasaubhgya hdaye dravyasagraha //AP_126.003cd/
haste dhta taskaratvagatsuradhvaga(2) pade /AP_126.004ab/
kumbhtake bhni likhya(3) sryakumbhastu riktaka //AP_126.004cd/
aubha sryakumbha sycchubha prvdisasthita /AP_126.005ab/
phairhu(4) pravakymi jayjayavivekada //AP_126.005cd/
avillikhedvindn punarbhjyastribhstribhi /AP_126.006ab/
atha ki catvri rekhstatraiva dpayet //AP_126.006cd/
yasminnke sthito rhustadka phaimrdhani(5) /AP_126.007ab/
taddi vinyased bhni saptaviakramea tu //AP_126.007cd/
vaktre saptagate ke mriyate sarva have /AP_126.008ab/
:n
1 tri mastake iti ja..
2 gatyuradhvaga pade iti kha..
3 bhni likhediti gha.. , ja.. ca
4 klarhumiti a..
5 klamrdhanti a.. , ja, ca
:p 55
skandhe bhaga vijnytsaptameu ca madhyata //AP_126.008cd/
udarasthena(1) pj ca jaya caivtmanas tath /AP_126.009ab/
kaidee sthite yodhe have harate parn //AP_126.009cd/
pucchasthitena krti sydrhude ca bhe mti /AP_126.010ab/
punaranya pravakymi ravirhubalantava //AP_126.010cd/
ravi ukro budha caiva soma saurirgurus tath(2) /AP_126.011ab/
lohita sahika caiva ete ymrdhabhgina //AP_126.011cd/
sauri ravica rhuca ktv yatnena phata /AP_126.012ab/
sa jayet sainyasaghta dytamadhvnamhava //AP_126.012cd/
rohi cottarstisro mga paca sthiri hi /AP_126.013ab/
avin revat svt dhanih atatrak //AP_126.013cd/
kipri pacabhnyeva ytrrth caiva(3) yojayet /AP_126.014ab/
anurdhhastamla mga puya punarvasu //AP_126.014cd/
sarvakryeu caitni jyeh citr vikhay /AP_126.015ab/
purvstisro 'gnirbhara maghrdrledru //AP_126.015cd/
sthvareu sthira hy ka ytry kipramuttama /AP_126.016ab/
saubhgyrthe mdnyeva ugregrantu krayet //AP_126.016cd/
drue drua kurydvakye cdhomukhdika /AP_126.017ab/
ktrik bharayale vikh pitnairtam //AP_126.017cd/
:n
1 udarasthe ceti kha..
2 kaidea ity di, saurirgurustathetyanta pha gha.. pustake nsti
3 ytrdhvani ceti kha.. , gha.. ca
:p 56
prvtrayamadhovaktra karma cdhomukhacaret(1) /AP_126.018ab/
eu kpatagdi vidykarma bhiakkriy //AP_126.018cd/
sthpanannaukbhpdividhna(2) khananantath /AP_126.019ab/
revat cvin citr hast svt punarvasu //AP_126.019cd/
anurdh mgo jyeh nava vai prvatomukh /AP_126.020ab/
eu rjybhiekaca paabandhagajvayo //AP_126.020cd/
rmaghaprsda prkra ketratoraa /AP_126.021ab/
dhvajacihnapatk ca(3) sarvnet ca krayet //AP_126.021cd/
dvda sryadagdh tu candreaikada tath /AP_126.022ab/
bhaumena daam dagdh tty vai budhena ca //AP_126.022cd/
a ca guru dagdh dvity bhgu tath /AP_126.023ab/
saptam sryaputrea tripukaramatho vade //AP_126.023cd/
dvity dvda caiva saptam vai ttyay(4) /AP_126.024ab/
ravirbhaumas tath(5) auri aetstu tripukar(6) //AP_126.024cd/
vikh kttik caiva uttare dve punarvasu /AP_126.025ab/
prvabhdrapad caiva aete tu tripukar //AP_126.025cd/
lbho hnirjayo vddhi putrajanma tathaiva ca /AP_126.026ab/
naa bhraa vinaa v tatsarvantrigua(7) bhavet //AP_126.026cd/
:n
1 cdhomukha bhavediti kha..
2 naukdytdividhnamiti ga.. , gha.. , a.. ca
3 vajracihnapatkceti jha..
4 ttyaketi a.. , ja.. ca
5 gururbhaumastatheti ka.. , ga.. , gha.. , a.. ca
6 aetstriu pukar iti ka.. , kha.. , a.. , cha.. ca
7 tatsarva dviguamiti kha.. , cha.. ca
:p 57
avin bhara caiva ale puyameva ca /AP_126.027ab/
khti caiva vikh ca ravaa saptama puna //AP_126.027cd/
etni dhacaki payanati ca dio daa /AP_126.028ab/
ytrsu dragasypi gama puyagocare //AP_126.028cd/
he revat citr kekari punarvasu /AP_126.029ab/
eu pacasu keu(1) nirgatasygamo bhavet //AP_126.029cd/
kttik rohi saumya phalgun ca magh tath /AP_126.030ab/
mla jyehnurdh ca dhanih atatrak //AP_126.030cd/
prvabhdrapad caiva cipini ca tni hi(2) /AP_126.031ab/
adhvna vrajamnasya punarevgamo bhavet //AP_126.031cd/
hasta uttarabhdra ca rdrh tathaiva ca /AP_126.032ab/
narth caiva dyante sagrmo naiva vidyate //AP_126.032cd/
punarvakymi gantamkamadhye yath sthitam /AP_126.033ab/
revatyante caturn(3) avinydicatuayam //AP_126.033cd/
ubhayorymamtrantu varjayettat prayatnata /AP_126.034ab/
alente maghdau tu ghaikn catuayam //AP_126.034cd/
dvitya gaamkhyta ttya bhairavi u /AP_126.035ab/
jyehbhamlayormadhye ugrarpantu ymakam //AP_126.035cd/
:n
1 kekareu ca keu iti cha..
2 cipini ca bhni hi iti ka.. , cha.. ca
3 revatyante catukantu iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
:p 58
na kurycchubhakarmi yadcchedtmajvita /AP_126.036ab/
drake jtakle ca(1) mriyete pitmtaro //AP_126.036cd/
:e ity gneye mahpure nakatranirayo nma aviatyadhikaatatamo 'dhyya
||
% Chapter {127}
: atha saptaviatyadhikaatatamo 'dhyya
nnbalni
vara uvca(2)
vikumbhe ghaikstisra le paca vivarjayet(3) /AP_127.001ab/
a a(4) gae 'nigae ca nava vydytavajrayo //AP_127.001cd/
parighe ca vyatpte ubhayorapi taddinam /AP_127.002ab/
vaidhte taddinacaiva ytryuddhdikantyajet //AP_127.002cd/
grahai ubhubha vakye devi medirita(5) /AP_127.003ab/
candraukrau ca janmasthyau varjitau ubhadyakau //AP_127.003cd/
:n
1 jtake cpti kha..
2 agniruvceti cha..
3 paca ca varjayediti kha.. , ga.. , gha.. , a.. ca
4 a ca gae 'tigae ceti kha.. , gha.. , cha.. ca / sapta gaetigae ceti
ga.. , a.. ca
5 mediribhiriti ja..
:p 59
dvityo magalo 'thrka sauri caiva tu saihika /AP_127.004ab/
dravyanamalbhaca have bhagamdiet //AP_127.004cd/
somo budho bhgurjmo dvityasth ubhvah /AP_127.005ab/
ttyastho yad bhnu anirbhaumo bhgus tath //AP_127.005cd/
budha caivend rhu ca sarve te phalad grah /AP_127.006ab/
budhaukrau caturthau tu e caiva bhayvah //AP_127.006cd/
pacamastho yad jva ukra saumya ca candram /AP_127.007ab/
dadeta(1) cepsita lbha ahe sthne ubho ravi //AP_127.007cd/
candra saurirmagala ca grah devi svarita /AP_127.008ab/
budha ca ubhada ahe tyajet aha guru bhgu //AP_127.008cd/
saptamo 'rka anirbhaumo rhurhnyai sukhya ca /AP_127.009ab/
jvo bhgu ca saumya ca jaukro camau ubhau //AP_127.009cd/
e grahs tath hnyai jabhg navamau ubhau /AP_127.010ab/
e hnyai ca lbhya daamau bhgubhskarau //AP_127.010cd/
anirbhauma ca rhu ca candra saumya ubhvaha /AP_127.011ab/
ubh caikdae sarve varjayeddaame(2) gurum //AP_127.011cd/
budhaukrau dvdaasthau en dvdaagstyajet /AP_127.012ab/
ahortre dvdaa sy rayastn vadmyaham //AP_127.012cd/
mno meo 'tha mithunacatasro nayo va /AP_127.013ab/
a karkasihakany ca tul paca ca vcika //AP_127.013cd/
dhanurnakro ghaa caiva sryago rirdyaka /AP_127.014ab/
:n
1 dadtti kha..
2 varjayeddaamiti kha.. , ga.. , gha.. , a.. ca
:p 60
carasthiradvisvabhv medy syuryathkramam //AP_127.014cd/
kulro makara caiva tulmedaya car /AP_127.015ab/
carakrya jaya kmamcarecca ubhaubham //AP_127.015cd/
sthiro vo hari kumbho vcika sthirakryake /AP_127.016ab/
ghra samgamo nsti rogrto nauva mucyate //AP_127.016cd/
mithuna kanyak maun dhanu ca dvisvabhvaka /AP_127.017ab/
dvisvabhv ubh caite sarvakryeu nityaa //AP_127.017cd/
ytrvijyasagrme vivhe rjadarane /AP_127.018ab/
vddhi jayantath lbha yuddhe jayamavpnuyt //AP_127.018cd/
avin viatr ca turagasyktiryath /AP_127.019ab/
yadyatra kurute vimekartra pravarati //AP_127.019cd/
yamabhe tu yad vi pakamekantu varati //20//AP_127.020ab/
:e ity gneye mahpure yuddhajayrave nnbalni nma
saptaviatyadhikaatatamo 'dhyya ||
% Chapter {128}
: atha aviatyadhikaatatamo 'dhyya
koacakram
avara uvca
koacakra pravakymi caturasra pura likhet /AP_128.001ab/
caturasra punarmadhye tanmadhye caturasrakam //AP_128.001cd/
:p 61
ntritayacihnhya medy prvadimukh /AP_128.002ab/
kttik prvabhge tu alegneyagocare //AP_128.002cd/
bhara dakie dey vikh nairte nyaset /AP_128.003ab/
anurdh pacime ca ravaa vyugocare //AP_128.003cd/
dhanbihcottare nyasya ainy revat tath /AP_128.004ab/
vhyany sthitnyeva aau hy ki yatnata //AP_128.004cd/
rohipuyaphalguya svt jyeh kramea tu /AP_128.005ab/
abhijicchatatr tu avin madhyanik //AP_128.005cd/
koamadhye tu y n kathaymi prayatnata /AP_128.006ab/
mgacbhyantare prva tasygneye punarvasu //AP_128.006cd/
uttarphalgun ymye citr nairtasasthit /AP_128.007ab/
mlantu pacime nyasyottarhntu vyave //AP_128.007cd/
prvabhdrapad saumye revat agocare /AP_128.008ab/
koasybhyantare n hy kakasamanvit //AP_128.008cd/
rdr hast tathh catukacottartrikam /AP_128.009ab/
madhye stambhacatukantu dadyt koasya koare //AP_128.009cd/
eva durgasya vinysa vhye sthna didhipt /AP_128.010ab/
gantuko yad yoddh kavn sytphalnvita //AP_128.010cd/
koamadhye grah saumy yad knvit puna /AP_128.011ab/
jaya madhyasthitnntu bhagamgmino vidu //AP_128.011cd/
praveabhe praveavya nirgamabhe ca nirgamet /AP_128.012ab/
bhgu saumyas tath bhauma knta sakala yad //AP_128.012cd/
tad bhaga vijnyjjayamgantukasya ca /AP_128.013ab/
:p 62
pravearkacatuke tu sagrmacrabhed yad //AP_128.013cd/
tad siddhyati taddurga na kuryttatra vismayam //14//AP_128.014ab/
:e ity gneye mahpure yuddhajayrave koacakra nmviatyadhikaatatamo
'dhyya ||
% Chapter {129}
: athonatriadadhikaatatamo 'dhyya
arghakam
vara uvca
arghamna pravakymi ulkpto 'tha bh cal /AP_129.001ab/
nirghto grahaa veo di dho bhavedyad //AP_129.001cd/
lakayenmsi msyeva yadyete syu ca caitrake /AP_129.002ab/
alakrdi saghya abhirmsai caturguam //AP_129.002cd/
vaikhe came msi agua sarvasagraha /AP_129.003ab/
jyaihe msi tathhe yavagodhmadhnyakai //AP_129.003cd/
rvae ghtataildyair vine vastradhnyakai /AP_129.004ab/
krttike dhnyakai krtair mse synmrgarake //AP_129.004cd/
puye kukumagandhdyair lbho dhnyai ca mghake /AP_129.005ab/
gandhdyai phlgune krtair arghakamudhtam //AP_129.005cd/
:e ity gneye mahpure arghaka nma natriadadhikaatatamo 'dhyya ||
:p 63
% Chapter {130}
: atha triadadhikaatatamo 'dhyya
ghtacakra
vara uvca
maalni pravakymi caturdh vijayya hi /AP_130.001ab/
kttik ca magh pupa prv caiva tu phalgun //AP_130.001cd/
vikh bhara caiva prvabhdrapad tath /AP_130.002ab/
gneyamaala bhadre tasya vakymi lakaa //AP_130.002cd/
yadyatra calate vyurveana aisryayo /AP_130.003ab/
bhmikampo 'tha nirghto grahaa candrasryayo //AP_130.003cd/
dhmajvl di dha keto caiva pradarana /AP_130.004ab/
raktavicopatpa papatanantath //AP_130.004cd/
netrarogo 'tisra ca agni ca prabalo bhavet /AP_130.005ab/
svalpakrs tath gva svalpapupaphal drum //AP_130.005cd/
vina caiva asyn svalpavi vinirdiet /AP_130.006ab/
cturvar prapyante kudhrt akhil nar //AP_130.006cd/
saindhav ymun caiva gurjak bhojavhik /AP_130.007ab/
jlandhara ca kmra saptamacottarpatham //AP_130.007cd/
de caite vinayanti tasminnutptadarane /AP_130.008ab/
hast citr magh svt mgo vtha punarvasu //AP_130.008cd/
uttarphalgun caiva avin ca tathaiva ca /AP_130.009ab/
:p 64
yadtra bhavate(1) kicidvyavyanta vinirdiet //AP_130.009cd/
naadharm praj sarv hhbht vicetasa /AP_130.010ab/
hala kmarpaca kaliga koalas tath //AP_130.010cd/
ayodhy ca avant ca nayante kokandhrak /AP_130.011ab/
ale caiva mlantu prvh tathaiva ca //AP_130.011cd/
revat vrua hy kantath bhdrapadottar /AP_130.012ab/
yadtra calate(2) kicidvrua ta vinirdiet //AP_130.012cd/
bahukraght gvo bahupupaphal drum /AP_130.013ab/
rogya tatra jyeta bahuasy ca medin //AP_130.013cd/
dhnyni ca samarghni sukhika prthiva bhavet /AP_130.014ab/
pparaspara narendr sagrmo druo bhavet //AP_130.014cd/
jyeh ca rohi caiva anurdh ca vaiavam /AP_130.015ab/
dhanih cottarh abhijit saptamantath //AP_130.015cd/
yadtra alate(3) kicin mhendra ta vinirdiet /AP_130.016ab/
praj samuditstasmin sarvarogavivarjit //AP_130.016cd/
sandhi kurvanti rjna subhika prthiva ubham /AP_130.017ab/
grmastu dvividho jeyo mukhapucchakaro mahn //AP_130.017cd/
candro rhus tathditya ekarau yadi sthita(4) /AP_130.018ab/
mukhagrmastu vijeyo ymitre puccha ucyate //AP_130.018cd/
:n
1 yadyatra bhvate iti ja..
2,3 yadtra labhate iti cha..
4 yath sthita iti kha.. , ga.. , gha.. , a.. , ja.. ca / yad sthita iti ja..
, jha.. ca
:p 65
bhno pacadae hy ke yad carati candram /AP_130.019ab/
tithicchede(1) tu samprpte somagrma vinirdiet //AP_130.019cd/
:e ity gneye mahpure yuddhajayrave maala nma triadadhikaatatamo
'dhyya ||
% Chapter {131}
: athaikatriadadhikaatatamo 'dhyya
ghtacakrdi
vara uvca
pradakiamakrdn svarn prvdito likhet /AP_131.001ab/
caitrdya bhramaccakra pratipat prim tithi //AP_131.001cd/
trayoda caturda aamyek ca saptam /AP_131.002ab/
pratipattrayodayantstithayo dvdaa smt //AP_131.002cd/
caitracakre tu sasparjjayalbhdika vidu /AP_131.003ab/
ciame tu ubha jeya same cubhamritam //AP_131.003cd/
yuddhakle samutpatre yasya nama hy udhtam /AP_131.004ab/
mtrrhantu yannma dityo gurureva ca //AP_131.004cd/
:n
1 tithibhede iti jha..
:p 66
jayastasya sadkla sagrme caiva bhae /AP_131.005ab/
hrasvanma yad yodho mriyate hy anivrita(1) //AP_131.005cd/
prathamo drgha distho dvityo madhye antaka /AP_131.006ab/
dvau madhyena prathamntau jyete ntra saaya //AP_131.006cd/
punacnte yad cdau(2) svarrhantu dyate /AP_131.007ab/
hrasvasya maraa vidyd drghasyaiva jayo bhavet //AP_131.007cd/
naracakra pravakymi hy kapitmaka yath /AP_131.008ab/
pratimmlikhet prva padydki vinyaset //AP_131.008cd/
re tri mukhe caika dve ke netrayornyaset /AP_131.009ab/
vedasakhyni hastbhy kare kadvaya puna //AP_131.009cd/
hdaye bhtasakhyni aki tu pdayo /AP_131.010ab/
nma hy ka sphua kv cakramadhye tu vinyaset //AP_131.010cd/
netre irodakakare ymyahaste ca pdayo /AP_131.011ab/
hdgrvvmahaste tu punarguhye tu pdayo //AP_131.011cd/
yasminnke sthita srya saurirbhaumastu saihika /AP_131.012ab/
tasmin sthne sthite vidyd ghtameva na saaya //AP_131.012cd/
jayacakra pravakymi dihnt ca vai likhet /AP_131.013ab/
rekhstrayodalikhya arekhstiryaglikhet //AP_131.013cd/
dig grah munaya sry tvigrudrastithi kramt /AP_131.014ab/
mrchansmtivedarkajin(3) akaam hy adha //AP_131.014cd/
:n
1 mriyate hy avicrita iti kha.. / mriyate hy avicrata iti ga.. , gha.. , a..
ca
2 yath cdau iti ka.. , ga.. , gha.. , a.. ca
3 mrchansmtivedgajin iti a..
:p 67
ditydy saptahte nmnte balino grah /AP_131.015ab/
dityasauribhaumkhy jaye saumy ca sandhaye //AP_131.015cd/
rekh dvdaa coddhtya a ca ysystathottar /AP_131.016ab/
manu caiva tu(1) ki netre ca ravimaala //AP_131.016cd/
tithaya ca ras ved agni saptadathav /AP_131.017ab/
vasurandhr samkhyt akaapnadho nyaset //AP_131.017cd/
ekaikamakarannyastv eyevakramn nyaset /AP_131.018ab/
nmkarakta pia vasubhirbhjayettata //AP_131.018cd/
vyasnmaalo 'tyagro maaldrsabho vara /AP_131.019ab/
rsabhdvabha reh vabht kujaro vara //AP_131.019cd/
kujarccaiva puna siha sih caiva kharurvara /AP_131.020ab/
kharo caiva bal dhmra evamdi balbala //AP_131.020cd/
:e ity gneye mahpure ghtacakrdirnmaikatriadadhikaatatamo 'dhyya ||
% Chapter {132}
: atha dvtriadadhikaatatamo 'dhyya
sevcakra
vara uvca
sevcakra pravakymi lbhlbhnuscaka(2) /AP_132.001ab/
pit mt tath bhrt dampat ca vieata //AP_132.001cd/
:n
1 mantra caiva tu iti kha.. , gha.. , ja.. , a.. ca
2 lbhlbhrthascakamiti jha.. , a.. ca
:p 68
tasmi cakre tu vijeya yo yasmllabhate phala /AP_132.002ab/
ardhv sthpayedrekh bhinnctau tu tiryag //AP_132.002cd/
kohak pacatriacca teu varn samlikhet /AP_132.003ab/
svarn paca samuddhtya sparn pact samlikhet //AP_132.003cd/
kakrdihakrntn hngstrnvivarjayet /AP_132.004ab/
siddha sdhya susiddha ca arirmtyu ca nmata //AP_132.004cd/
arirmtyua ca dvvetau varjayet sarvakarmasu /AP_132.005ab/
e madhye yad nma lakayettu prayatnata //AP_132.005cd/
tmapake(1) sthit sattv sarve te ubhadyak /AP_132.006ab/
dvitya poak caiva ttyacrthadyaka //AP_132.006cd/
tmana caturthastu(2) pacamo mtyudyaka /AP_132.007ab/
sthnamevrthalbhya mitrabhtydivndhav //AP_132.007cd/
siddha sdhya susiddha ca sarve te phaladyak /AP_132.008ab/
arirbhtya ca dvvetau varjayet sarvakarmasu(3) //AP_132.008cd/
akrnta yath prokta a+i+u+e+o vidus tath /AP_132.009ab/
puna caivakn vakye vargakasusasktn //AP_132.009cd/
dev akravarge daity kavargamrit /AP_132.010ab/
ng caiva cavarg syurgandhav ca avargaj //AP_132.010cd/
:n
1 svrthapake iti kha.. , gha.. , ja.. , a.. ca / svtmapake iti jha..
2 svrthana caturthastu iti kha.. , gha.. , a.. , ja.. , a.. ca
3 arirmtyuritydi, sarvakarmasu ity anta pha cha.. pustake nsti
:p 69
tavarge aya prokt pavarge rkas smt /AP_132.011ab/
pic ca yavarge ca avarge mnu smt //AP_132.011cd/
devebhyo balino daity daityebhya pannags tath(1) /AP_132.012ab/
pannagebhya ca gandharv gandharvdayo var //AP_132.012cd/
ibhyo rkas r rkasebhya picak /AP_132.013ab/
picebhyo mnu syurdurbala varjayedbal //AP_132.013cd/
punarmitravibhgantu trcakra kramcchu /AP_132.014ab/
nmdyakaramkantu sphua ktv tu parvata //AP_132.014cd/
ke tu sasthitstr navatrik yathkramt /AP_132.015ab/
janma sampadvipat kema nmarkttrak im //AP_132.015cd/
pratyar dhanad ah naidhanmaitrake pare /AP_132.016ab/
paramaitrntim tr janmatr tvaobhan //AP_132.016cd/
sampattr mahreh vipattr tu niphal /AP_132.017ab/
kematr sarvakrye pratpar arthanin(2) //AP_132.017cd/
dhanad rjyalbhdi naidhan kryanin /AP_132.018ab/
maitratr ca mitrya paramitr hitvah(3) //AP_132.018cd/
trcakra |
mtr vai svarasaj synnmamadhye kipet priye /AP_132.019ab/
viaty ca haredbhga yacchea tat phala bhavet //AP_132.019cd/
ubhayortrsamadhye tu lakayecca dhana hy a /AP_132.020ab/
hnamtr hy a jeyandhana mtrdhika puna //AP_132.020cd/
:n
1 pannagstatra iti ka.. , ga.. , gha.. , a.. , a.. ca / pannag smt iti
jha..
2 pratyar ctmanin iti cha..
3 hitya ceti a..
:p 70
dhanena mitrat n enaiva hy udsat /AP_132.021ab/
sevcakramida prokta lbhlbhdidaraka //AP_132.021cd/
meamithunayo prtirmaitr mithunasihayo /AP_132.022ab/
tulsihau mahmaitr eva dhanurghae puna //AP_132.022cd/
mitrasev na kurvta mitrau mnavau matau /AP_132.023ab/
vakarkaayormaitr kulraghaayos tath //AP_132.023cd/
kanyvcikayorevantath makarakayo /AP_132.024ab/
mnamakarayormaitr ttyaikdae sthit //AP_132.024cd/
tulmeau mahmaitr vidvio vavcikau /AP_132.025ab/
mithunadhanuo prti karkaamakarayos tath //AP_132.025cd/
mgakumbhakayo prti kanmnau tathaiva ca //26//AP_132.026ab/
:e ity gneye mahpure yuddhajayrave sevcakra nma
dvtriadadhikaatatamo 'dhyya ||
% Chapter {133}
: atha trayastriadadhikaatatamo 'dhyya
nnbalni
vara uvca
garbhajtasya vakymi ketrdhipasvarpaka /AP_133.001ab/
ntidrgha ka sthla samgo gaurapaitika //AP_133.001cd/
:p 71
raktko guavn ro ghe sryasya jyate /AP_133.002ab/
saubhgyo mdusra ca jta candraghodaye //AP_133.002cd/
vtdhiko 'tilubdhdirjto bhmibhuvo ghe /AP_133.003ab/
buddhimn subhago mn jta saumyaghodaye //AP_133.003cd/
vhatkrodha ca ubhago jto gurughe nara /AP_133.004ab/
tygo bhogo ca subhago jto bhgughodaye //AP_133.004cd/
buddhimchubhago mn jtacrkighe nara /AP_133.005ab/
saumyalagne tu saumya syt krra syt krralagnake //AP_133.005cd/
daphalagauri vakye nmarau tu sasthita /AP_133.006ab/
gajvadhanadhnyni rjyarrvipul bhavet //AP_133.006cd/
punardhangamacpi day bhskarasya tu /AP_133.007ab/
divyastrd candrada bhmilbha sukha kuje //AP_133.007cd/
bhmirdhnya dhana baudhe gajvdidhana gurau /AP_133.008ab/
khdyapnadhana dukre anau vydhydisayuta //AP_133.008cd/
snnasevdindhvna vijya rhurdarane /AP_133.009ab/
vmanpravhe synnma cedviamkara //AP_133.009cd/
tad jayati sagrme anibhaumasasaihik /AP_133.010ab/
dakanpravherke vijye caiva niphal //AP_133.010cd/
sagrme jayampnoti samanm naro dhruva /AP_133.011ab/
adhacre jaya vidydrdhvacre rae mti //AP_133.011cd/
o h o hr o sphe astra moaya(1) o craya 2 o sarvaatru mardaya 2
o hr o hra pha
:n
1 mocayeti kha.. , cha.. ca
:p 72
saptavrannyasenmantra dhytvtmnantu bhair ava /AP_133.012ab/
caturbhujandaabhuja viadbhvtmaka ubha //AP_133.012cd/
lakhavgahastantu khagakarikodyata /AP_133.013ab/
bhakaa parasainynmtmasainyaparmukha //AP_133.013cd/
sammukha atrasainyasya atamaottara japet /AP_133.014ab/
japamarukcchabdcchastra tyaktv palyate //AP_133.014cd/
parasainya u bhaga prayogena punarvade /AP_133.015ab/
mangramdya vicolkakkayo //AP_133.015cd/
karpae pratim likhya sdhyastaivkara yath /AP_133.016ab/
nmtha navadh likhya ripo caiva yathkrama //AP_133.016cd/
mrdhni vaktre lale ca hdaye guhyapdayo /AP_133.017ab/
phe tu bhumadhye tu(1) nma vai navadh likhet //AP_133.017cd/
moayedyuddhakle tu(2) uccaritv tu vidyaya /AP_133.018ab/
trkyacakra pravakymi jayrtha trimukhkara(3) //AP_133.018cd/
kipa o svh trktm atrurogavidinut /AP_133.019ab/
duabhtagrahrtasya vydhitasyturasya ca //AP_133.019cd/
karoti ydakarma tda siddhyate khagt /AP_133.020ab/
sthvara jagamacaiva lt ca ktrima via //AP_133.020cd/
tatsarva namyti(4) sdhakasyvalokant /AP_133.021ab/
:n
1 bhumle tu iti ga..
2 mocayedyuddhakle tu iti ja.. , jha.. ca
3 jayrtha bhmukhkaramiti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
4 nampnotti ja..
:p 73
punardhyyenmahtrkya dvipaka mnukti //AP_133.021cd/
dvibhuja vakracacu ca(1) gajakrmadhara prabhu /AP_133.022ab/
asakhyoragapdasthamgacchanta khamadhyata //AP_133.022cd/
grasantacaiva khdanta tudanta chave ripn /AP_133.023ab/
cacvhat ca draavy kecitpdai ca crit //AP_133.023cd/
pakaptaicrit ca kecinna dio daa /AP_133.024ab/
trkyadhynnvito ya ca trilokye hy ajayo bhavet(2) //AP_133.024cd/
picchikntu pravakymi mantrasdhanaj kriy /AP_133.025ab/
o hr pakin kipa o h sa mahbalaparkrama sarvasainya bhakaya 2 o
mardaya 2 o craya 2 o vidrvaya 2 o h kha o bhairavo jpayati svh
amucandragrahae tu japaktv tu picchik //AP_133.025cd/
mantrayed bhrmayetsainya sammukha gajasihayo /AP_133.026ab/
dhyndravn mardayecca sihrho mgvikn //AP_133.026cd/
abddbhaga pravakymi dra mantrea(3) bodhayet /AP_133.027ab/
mt caruka dadyt klartry vieata //AP_133.027cd/
manabhasmasayukta mlat cmar tath(4) /AP_133.028ab/
krpsamlamtrantu tena drantu bodhayet //AP_133.028cd/
o ahe he mahendri ahe mahendri bhaja hi o jahi masnahi khhi khhi kili
kili kili o hu pha
:n
1 vajracacu ceti ga.. , gha.. , a.. , a.. ca
2 abhayo bhavediti ga.. , gha.. , a.. ca
3 haramantreeti ka.. / mlamantreeti kha.. , gha.. , ja.. , a.. ca
4 mlat vnar tatheti cha.. , a.. ca
:p 74
arer na draabdjjaptay bhagavidyay /AP_133.029ab/
aparjit ca dhustrastbhyntu tilakena hi //AP_133.029cd/
o kili kili vikili icchkili bhtahani akhini ubhe dadahaste raudri
mhevari ulkmukhi jvlmukhi akukare ukajaghe alambue hara o
sarvadun khana o yanmannirkayeddevi tstn mohaya o rudrasya hdaye
sthit raudri saumyena bhvena tmarakntata kuru svh
vhyato mt salikhya sakalktiveit /AP_133.030ab/
ngapatre(1) likhedvidy sarvakmrthasdhan //AP_133.030cd/
hastdyair dhrit prva brahmarudrendraviubhi /AP_133.031ab/
gurusagrmakle tu vidyay rakit sur //AP_133.031cd/
rakay nrasihy ca bhairavy aktirpay /AP_133.032ab/
sarve trailokyamohiny gaury devsure rae //AP_133.032cd/
vjasampuita nma kariky daleu ca /AP_133.033ab/
pjkramea cgni rakyantra(2) smta ubhe //AP_133.033cd/
mtyujaya pravakymi nmasaskramadhyaga /AP_133.034ab/
kalbhiveita pact sakrea nibodhita //AP_133.034cd/
jakra vindusayukta okrea samanvita /AP_133.035ab/
dhakrodaramadhyastha vakrea nibodhita(3) //AP_133.035cd/
:n
1 ngayantre iti gha.. , a.. ca
2 rakmantramiti kha.. , ga.. , a.. , ja.. ca
3 kakrodaramadhyastha cakreeti kha.. / cakrodaramadhyastha cakreeti ga..
, jha.. ca / vakrodaramadhyastha hakreeti a.. , cha.. ca
:p 75
candrasampuamadhyastha sarvaduavimardakam(1) /AP_133.036ab/
athav karikyca likhennma ca kraam //AP_133.036cd/
prve dale tathokra svadake cottare likhet /AP_133.037ab/
gneyydau ca hkrandale oaake svarn //AP_133.037cd/
catustriaddale kdyn vhye mantraca mtyujit /AP_133.038ab/
likhedvaibhrjapatre tu rocankugkumena ca //AP_133.038cd/
karpracandanbhyca vetastea veayet /AP_133.039ab/
sikthakena paricchdya kalaopari pjayet //AP_133.039cd/
yantrasya(2) dhradrg myanti ripavo mti /AP_133.040ab/
vidyntu bhelakh vakye viprayogamterhar(3) //AP_133.040cd/
o vtale vitale vilamukhi indraputri udbhavo vyudevena khli j hj mayi
vha ihdi dukhanityakahoccair muhrtnvay aha m yasmaha upi o
bhelakhi o svh
navadurgsaptajaptnmukhastambho mukhasthitt /AP_133.041ab/
o cai o h pha svh
ghtv saptajapta tu khadgayuddhe 'parjita //AP_133.041cd/
:e ity gneye mahpure yuddhajayrave nnbalni nma
trayastriadadhikaatatamo 'dhyya ||
:n
1 sarvadukhavimardakamiti jha..
2 mantrasyeti ka.. , kha.. , ga.. , cha.. ca
3 ripurogamterharmiti ga.. , gha.. , a.. , ja.. , jha. a.. ca
:p 76
% Chapter {134}
: atha catustriadadhikaatatamo 'dhyya
trailokyavijayavidy
vara uvca
trailokyavijay vakye sarvayantravimardan(1) /AP_134.001ab/
o h k hr o namo bhagavati darii bhmavaktre mahograrpe hili hili
raktanetre kili kili mahnisvane kulu o vidyujjihve kulu o nirmse kaa kaa
gonasbharae cili cili avamldhrii drvaya o mahraudri
srdracarmaktcchade(2) vijmbha o ntya asilatdhrii bhkuktpge
viamanetraktnane vasmedoviliptagtre kaha 2 o hasa 2 kruddha 2 o
nlajmtavare o hrm hr hr raudrarpe h hr kl o hr h o kara
o dhna 2 o he ha kha vajrii h k k krodharpii prajvala 2 o
bhmabhae bhinda o mahkye cchinda o karlini kii 2 mahbhtamta
sarvaduanivrii jaye o vijaye o trailokyavijaye h pha svh
:n
1 sarvamantravimardanmiti kha..
2 srdracarmaktmbare iti jha..
:p 77
nlavar pretasasth viahast yajejjaye //AP_134.001cd/
nysa ktv tu pacga raktapupi homayet /AP_134.002ab/
sagrme sainyabhaga syt trailokyatrijaypht //AP_134.002cd/
o bahurpya stambhaya stambhaya o mohaya o sarvaatrn drvaya o
brahmamkaraya viumkaraya o mhevaramkaraya o indra laya o
parvatn claya o saptasgarn oaya o chinda chinda bahurpya nama
bhujagannmamnmrtisastha vidydarintata //3//AP_134.003ab/
:e ity gneye mahpure yuddhajayrave trailokyavijayavidy nma
caturtriadadhikaatatamo 'dhyya ||
% Chapter {135}
: atha pacatriadadhikaatatamo 'dhyya
sagrmavijayavidy
vara uvca
sagrmavijay vidy padaml vadmyaha /AP_135.001ab/
o hr cmue manavsini khavgakaplahaste(1)
:n
1 khagakaplahaste iti jha..
:p 78
mahapretasamrhe mahvimnasamkule klartri mahgaaparivte mahmukhe
bahubhuje ghaamarukikaaahse kili kili o h pha
darghorndhakrii ndaabdabahule gajacarmaprvtaarre msadigdhe
lelihnograjihve mahrkasi raudradarkarle bhaumahse
sphuradvidyutprabhe cala cala o cakoranetre cili cili o lalajjihve o bh
bhrukumukhi hukrabhayatrsanikaplamlveitajamukuaakadhrii
aahse kili kili o hr darghorndhakrii sarvavighnavinini ida
karma sdhaya 2 o ghra kuru 2 o pha o akuena amaya praveaya o raga
raga kampaya 2 o claya o rudhiramsamadyapriye hana 2 o kua 2 o chinda
o mraya o anukramaya o vajraarramptaya(1) o trailokyagatanduamadua
v ghtamaghta v veaya o ntya o vanda o koarki rdhvakei
ulkavadane karakii o karakamldhrii daha o paca 2 o gha o
maalamadhye praveaya o ki vilambasi brahmasatyena viusatyena rudrasatyena
isatyena veaya o kili kili o khili khili vili vili o viktarpadhrii
kabhujagaveitaarre sarvagrahveani pralambauhini
bhrbhagalagnansike vikaamukhi kapilajae brhmibhaja(2) o jvalmukhi(3)
:n
1 rudraarra pnayeti kha.. / rudraarra ghtayeti gha.. , a.. ca
2 kapilajadhrii bhaja bhajeti jha..
3 jvalajjvlamukhi iti ga.. , gha.. , a.. , a.. ca
:p 79
khana o ptaya o raktki ghraya bhmi ptaya o iro gha cakurmlaya o
hastapdau gha mudr sphoaya o pha o vidraya o trilena cchedaya o
vajrea hana o daena taya 2 o cakrea cchedaya 2 o akty bhedaya
dary klaya o karikay paya o akuena gha o irokijvaramaikhika
dvyhika tryhikacturthika kinskandagrahn muca muca o paca o
utsdaya o bhmi ptaya o gha o brahmi ehi o mhevari ehi o kaumri
ehi o vaiavi ehi o vrhi ehi o aindri ehi o cmue ehi o revati ehi o
karevati ehi o himavaccrii ehi o rurumardini asurakayakakari
kagmini pena bandha bandha akuena kaa 2 samaya tiha o maala
praveaya o gha mukhambandha o cakurbandha hastapdau ca bandha duagrahn
sarvn bandha o dio bandha o vidio bandha adhastdbandha osarva bandha o
bhasman pnyena v mttikay sarapair v sarvnveaya o ptaya o cmue
kili kili o vicce hu pha svh
padaml jaykhyeya sarvakarmaprasdhik //AP_135.001cd/
sarvad homajapydyai phdyai ca rae jaya /AP_135.002ab/
aviabhuj dhyey asikheakavatkarau(1) //AP_135.002cd/
gaddadayutau(2) cnyau aracpadharau parau /AP_135.003ab/
:n
1 asikhealasatkarviti kha.. / asikheakadhkkarau iti a..
2 gadmuayutau iti ja..
:p 80
muimudgarayuktau ca(1) akakhagayutau parau //AP_135.003cd/
dhvajavajradharau cnyau sacakrapara parau /AP_135.004ab/
amarudarpahyau ca aktikuntadharau parau //AP_135.004cd/
halena mualenhyau patomarasayutau /AP_135.005ab/
hakkpaasayuktau abhayamuiknvitau(2) //AP_135.005cd/
tarjayant ca mahia ghtan homato 'rijit /AP_135.006ab/
trimadhvktatilair homo na dey yasya kasya cit //AP_135.006cd/
:e ity gneye mahpure yuddhrave sagrmavijayavidy nma
pacatriadadhikaatatamo 'dhyya ||
% Chapter {136}
: atha atriadadhikaatatamo 'dhyya
nakatracakra
vara uvca
atha cakra pravakymi ytrdau ca phalapradam /AP_136.001ab/
avinydau likheccakra trinparibhita //AP_136.001cd/
avinyrdrdibhi prv tatacottaraphalgun /AP_136.002ab/
hast jyeh tath mla vrua cpyajaikapt //AP_136.002cd/
:n
1 muimudgarasayuktau iti ja.. / imudgarayuktau ceti a..
2 abhayasvastiknvitau iti kha.. , ga.. , a.. , cha.. , jha.. ca /
abhayastambhikvitau iti ja..
:p 81
nya pratham cny ymya mgairas tath /AP_136.003ab/
puya bhgyantath citr maitracpya ca vsava //AP_136.003cd/
ahirvradhra ttytha kttik rohi hy ahi /AP_136.004ab/
citr svt vikh ca rava revat ca bha //AP_136.004cd/
ntritayasajuagrahj jeya ubhubha /AP_136.005ab/
cakramphavarantattu(1) trinparibhita //AP_136.005cd/
ravibhaumrkarhusthamaubha sycchubha para /AP_136.006ab/
deagrmayut bhrtbhrydy ekaa ubh //AP_136.006cd/
a, bha, k, ro, m, , pu, pu, a, ma, p, u, ha, ci, sv, vi, a, jye, m, p, u,
a, dha, a, p, u, re / atra saptaviatinakatri jeyni
:e ity gneye mahpure yuddhajayrave nakatracakra nma
atriadadhikaatatamo 'dhyya ||
% Chapter {137}
: atha saptatriadadhikaatatamo 'dhyya
mahmrvidy
vara uvca
mahmr pravakymi vidy atruvimardin /AP_137.001ab/
:n
1 cakramphavarantadvat iti ga.. , gha.. , a.. , jha.. , a.. ca
:p 82
o hr mahmri raktki kavare yamasyjkarii sarvabhtasahrakrii
amuka hana 2 o daha 2 paca 2 o chinda 2 o mraya 2 o utsdaya 2 o
sarvasattvavaakari sarvakmike hu pha svheti
o mri hdayya nama / o mahmri irase svh / o klartri ikhyai vaua
/ o kavare kha kavacya hu / o trakki vidyujjihve
sarvasattvabhayakari raka 2 sarvakryeu hra trinetrya caa / o mahmri
sarvabhtadamni mahkli astrya hu pha
ea nys mahdevi kartavya sdhakena tu //AP_137.001cd/
avdivastramdya caturasrantrihastaka /AP_137.002ab/
kavar trivaktrca caturbhu samlikhet //AP_137.002cd/
pae vicitravarai ca dhanu laca kartk(1) /AP_137.003ab/
khavgandhrayant ca kbha prvamnana //AP_137.003cd/
tasya diniptena bhakayedagrato nara /AP_137.004ab/
dvitya ymyabhge tu raktajihva bhaynaka //AP_137.004cd/
lelihna karla ca darotkaabhaynaka /AP_137.005ab/
tasya diniptena bhakyama haydika //AP_137.005cd/
ttya ca sukha devy vetavara gajdinut /AP_137.006ab/
gandhapupdimadhvjyai pacimbhimukha yajet //AP_137.006cd/
:n
1 sadhanulakartkmiti kha.. , ga.. , gha.. , a.. , ja.. , a.. ca
:p 83
mantrasmterakirogairorogdi nayati /AP_137.007ab/
vay syuryakarak ca namynti atrava //AP_137.007cd/
samidho nimbavkasya hy ajraktavimirit /AP_137.008ab/
mrayet krodhasayukto homdeva na saaya //AP_137.008cd/
parasainyamukho bhtv saptha juhuydyadi /AP_137.009ab/
vydhibhirghyate sainyambhago bhavati vairia //AP_137.009cd/
samidho 'asahasrantu yasya nmn tu homayet /AP_137.010ab/
acirn mriyate sopi brahma yadi rakita //AP_137.010cd/
unmattasamidho raktaviayuktasahasraka /AP_137.011ab/
dinatraya sasainya ca namyti vai ripu //AP_137.011cd/
rjiklavarair homdbhago 're syd dinatrayt /AP_137.012ab/
khararaktasamyuktahomduccayedripu //AP_137.012cd/
kkaraktasamyogddhomdutsdana hy are /AP_137.013ab/
badhya kurute sarva yat kicinmanasepsita //AP_137.013cd/
atha sagrmasamaye gajrhastu sdhaka /AP_137.014ab/
kumrdvayasayukto mantrasannaddhavigraha //AP_137.014cd/
draakhdivdyani vidyay hy bhimantrayet /AP_137.015ab/
mahmypaa ghya ucchettavya rajire //AP_137.015cd/
parasainyamukho bhtv darayetta mahpaa /AP_137.016ab/
kumrrbhojayettatra pactpica bhrmayet //AP_137.016cd/
sdhakacintayetsainyampamiva ni cala /AP_137.017ab/
nirutsha vibhagnaca muhyamnaca bhvayet //AP_137.017cd/
ea stambho may prokto na deyo yasya kasya cit /AP_137.018ab/
:p 84
trailokyavijay my durgaiva bhairav tath //AP_137.018cd/
kubjik bhairavo rudro nrasihapadin //19//AP_137.019ab/
:e ity gneye mahopure yuddhajayrave mahmr nma
saptatriadadhikaatatamo 'dhyya ||
% Chapter {138}
: athatriadadhikaatatamo 'dhyya
akarmi
vara uvca
akarmi pravakymi sarvamantreu tacchu /AP_138.001ab/
dau sdhya likhet prva cnte mantrasamanvita //AP_138.001cd/
pallava sa tu vijeyo mahoccakara para /AP_138.002ab/
dau mantra tata sdhyo madhye sdhya punarmanu //AP_138.002cd/
yogkhya sampradyo 'yakulotsdeu yojayet /AP_138.003ab/
dau mantrapadandadynmadhye sdhya niyojayet //AP_138.003cd/
punacnte likhenmantra sdhya mantrapada puna /AP_138.004ab/
:p 85
rodhaka sampradyastu stambhandiu yojayet //AP_138.004cd/
adhordhva ymyavme tu(1) madhye sdhyantu yojayet /AP_138.005ab/
sampua satu vijeyo vaykareu yojayet //AP_138.005cd/
mantrkara yad sdhya prathitackarkara /AP_138.006ab/
prathama sampradya sydkivaakraka //AP_138.006cd/
mantrkaradvaya likhya eka sdhyakara puna /AP_138.007ab/
vidarbha satu vijeyo vaykkareu yojayet //AP_138.007cd/
karad yat karma vasante caiva krayet /AP_138.008ab/
tpajvare tath vaye svh ckarae ubha //AP_138.008cd/
namaskrapadacaiva ntivddhau prayojayet /AP_138.009ab/
pauikeu vaakramkare vaakarmai //AP_138.009cd/
vidveoccane mtyau pha syt khaktau ubhe /AP_138.010ab/
lbhdau mantradkdau vaakrastu siddhida //AP_138.010cd/
yamo 'si yamrjo 'si klarpo 'si dharmar /AP_138.011ab/
maydattamima atrumacirea niptaya //AP_138.011cd/
niptaymi yatnena nivtto bhava sdhaka /AP_138.012ab/
sahamanas(2) bryddeiko 'riprasdana //AP_138.012cd/
padme ukle yama prrcya homdetat prasiddhyati /AP_138.013ab/
tmnambhairava dhytv tato madhye kulevar //AP_138.013cd/
rtrau vrt vijnti tmana ca parasya ca /AP_138.014ab/
:n
1 adha rdhva ymyavme iti kha..
2 sarambhamanseti cha..
:p 86
durge durge rakati durg prrcyrih bhavet //AP_138.014cd/
japtv hasakamalavarayumbhairav ghtayedari //15//AP_138.015ab/
:e ity gneye mahpure yuddhajayrave akarmi nmatriadadhikaatatamo
'dhyya ||
% Chapter {139}
: athonacatvriadadhikaatatamo 'dhyya
aisavatsar
vara uvca
ayabdn pravakymi ubhubhamata u /AP_139.001ab/
prabhave yajakarmi vibhave sukhino jan //AP_139.001cd/
ukle ca sarvaasyni pramodena pramodit /AP_139.002ab/
prajpatau pravddhi sydagir bhogavardhana //AP_139.002cd/
rmukhe vardhate loko bhve bhva pravardhate /AP_139.003ab/
prao prate akro dht sarvauadhkara //AP_139.003cd/
vara kema rogyabahudhnyasubhikada /AP_139.004ab/
pramth madhyavarastu vikrame asyasampada //AP_139.004cd/
vo vyati sarv ca citrabhnu ca citrat /AP_139.005ab/
:p 87
svarbhnu kemamrogya trae jalad ubh //AP_139.005cd/
prthive asyasampattirativis tath jaya /AP_139.006ab/
sarvajityuttam vi sarvadhr subhikada //AP_139.006cd/
virodh jaladn hanti vikta ca bhayakara /AP_139.007ab/
khare bhavet pumn vro nandane nandate praj //AP_139.007cd/
viaya atruhant ca atrurogdi mardayet /AP_139.008ab/
jvarrto manmathe loko dukare dukar praj //AP_139.008cd/
durmukhe durmukho loko(1) hemalambe na sampada /AP_139.009ab/
savatsaro mahdevi vilambastu subhikada //AP_139.009cd/
vikr atrukopya vijaye sarvad kvacit /AP_139.010ab/
plave plavanti toyni obhane ubhaktpraj //AP_139.010cd/
rkase nihuro loko vividhandhnyamnane /AP_139.011ab/
suvi pigale kvpi kle hy ukto dhanakaya //AP_139.011cd/
siddhrthe siddhyate sarva raudre raudra pravartate /AP_139.012ab/
durmatau madhyam virdundubhi kemadhnyakt //AP_139.012cd/
sravante rudhirodgr raktka krodhane jaya /AP_139.013ab/
kaye kadhano loka(2) aisavatsari tu //AP_139.013cd/
:e ity gneye mahpure yuddhajayrave aisavatsari nma
nacatvriadadhikaatatamo 'dhyya ||
:n
1 durmukhe mukhro loka iti kha.. , gha.. , a.. , a.. ca
2 kadhavo loka iti ka.. / kajano loka iti ja..
:p 88
% Chapter {140}
: atha catvriadadhikaatatamo 'dhyya
vaydiyog
vara uvca
vaydiyogn vakymi likhed dvyaapade tvimn /AP_140.001ab/
bhgarja sahadev(1) mayrasya ikh tath //AP_140.001cd/
putrajvaktajal hy adhapup rudantik /AP_140.002ab/
kumr rudraja(2) sydviukrnt ito 'rkaka //AP_140.002cd/
lajjluk mohalat kadhustrasajit(3) /AP_140.003ab/
goraka karkao caiva meag snuh tath //AP_140.003cd/
tvijo 16 vahnaye 3 ng 8 pakau 2 muni 3 man 14 iva 11 /AP_140.004ab/
vasavo 8 dik 10 ras 6 ved 4 graha 9 rtu6ravi 12 candram 1 //AP_140.004cd/
tithaya ca 15 kramdbhg oadhn pradakia /AP_140.005ab/
prathamena catukea dhpacodvartana para //AP_140.005cd/
ttyenjana kuryt snna kuryccatukata /AP_140.006ab/
bhgarjnulomcca caturdh lepana smta //AP_140.006cd/
munayo dakae prve yugdycottar smt /AP_140.007ab/
bhujag pdasasth ca var mrdhni sasthit //AP_140.007cd/
madhyena srkaaibhirdhpa syt sarvakryake /AP_140.008ab/
etair viliptadehastu tridaair api pjyate(4) //AP_140.008cd/
:n
1 sahadev iti kha.. , gha.. , a.. , cha.. ca
2 kumr vajraja iti cha..
3 kadhustrasajiketi kha..
4 tridaair api ghyate iti gha.. , a.. ca
:p 89
dhpastu oadyastu ghdyudvartane smta /AP_140.009ab/
yugdycjane prokt vdy snnakarmai //AP_140.009cd/
rudrdy bhakae prokt pakdy pnake smt /AP_140.010ab/
tvigvedartunayanaistilaka lokamohana //AP_140.010cd/
sryatridaapakai ca ailai str lepato va /AP_140.011ab/
candrendraphairudrai ca yonilepdva striya //AP_140.011cd/
tithidigyugavai ca guik tu vaakar /AP_140.012ab/
bhakye bhojye tath pne dtavy guik vae //AP_140.012cd/
tviggrahkiailai ca astrastambhe mukhe dht /AP_140.013ab/
ailendravedarandhrai ca agalepjjale vaset //AP_140.013cd/
vkimanurudrai ca guik kuttdinut /AP_140.014ab/
trioaadivair lept str durbhag ubh //AP_140.014cd/
tridakidinetrair lept krecca patragai /AP_140.015ab/
tridakeabhujagair lept str syate sukha //AP_140.015cd/
saptadimunirandhrai ca dytajihvastralepata /AP_140.016ab/
tridakyabdhimunibhirdhvajalept(1) ratau suta //AP_140.016cd/
grahbdhisarpyatridaair guik syd vaakar /AP_140.017ab/
tvikpadasthitauadhy prabhva pratipdita //AP_140.017cd/
:e ity gneye mahpure yuddhajayrave oaapadak nma
catvriadadhikaatatamo 'dhyya ||
:n
1 tridakyandhimanubhirdhvajalepditi ga.. , gha.. , a.. , cha.. ca
:p 90
% Chapter {141}
: athaikacatvriadadhikaatatamo 'dhyya
atriatpadakajna
vara uvca
atriatpadasasthnmoadhn vade phala /AP_141.001ab/
amarkaraa n brahmarudrendrasevita //AP_141.001cd/
hartakyakyadhtr ca marcampippaliph /AP_141.002ab/
vahni uh pippal ca gucvacanimbak(1) //AP_141.002cd/
vsaka ataml ca saindhava sindhuvraka /AP_141.003ab/
kaakr gokurak vilvampaunarnava bal //AP_141.003cd/
eraamu rucako bhga kro 'tha parpaa /AP_141.004ab/
dhanyko jraka caiva atapuy javnik //AP_141.004cd/
viaga khadira caiva ktamlo haridray /AP_141.005ab/
vac siddhrtha etni atriatpadagni hi //AP_141.005cd/
kramdekdisajni hy aupadhni mahnti hi /AP_141.006ab/
sarvarogahari syuramarkarani ca //AP_141.006cd/
balpalitabhetti(2) sarvakohagatni tu /AP_141.007ab/
e craca vaik rasena paribhvit //AP_141.007cd/
avaleha kayo v modako guakhaaka /AP_141.008ab/
:n
1 cavyanimbak iti ja.. , jha.. ca
2 balpalitabhednti cha..
:p 91
madhuto dhtato vpi ghtantailamathpi v //AP_141.008cd/
sarvtmanopayukta hi mtasajvanambhavet /AP_141.009ab/
karrdha karameka v palrdha palamekaka //AP_141.009cd/
yathecranirato(1) jvedvaraatatraya /AP_141.010ab/
mtasajvankalpe yogo nsmt paro 'sti hi //AP_141.010cd/
prathamnnavakdyogt sarvarogai pramucyate /AP_141.011ab/
dvitycca ttycca caturthnmucyate ruja //AP_141.011cd/
eva akcca prathamd dvitycca ttyata /AP_141.012ab/
caturthtpacamt ahttath navacatukata //AP_141.012cd/
ekaditricatupacaasaptamato 'nilt /AP_141.013ab/
agnibhskaraaviasaptaviai ca pittata //AP_141.013cd/
vartuailavasubhistithibhirmucyate kapht /AP_141.014ab/
vedgnibhirbaguai adguai sydvae dhte //AP_141.014cd/
grahdigrahantai ca sarvair eva vimucyate /AP_141.015ab/
ekadvitrirasai ailair vasugrahaivai kramt //AP_141.015cd/
dvtriattithisryai ca ntra kry vicra /AP_141.016ab/
atriatpadakajna na deya yasya kasya cit //AP_141.016cd/
:e ity gneye mahpure yuddhajayrave atriatpadakajna nma
ekacatvriadadhikaatatamo 'dhyya ||
:n
1 yathecchcranirata iti ja..
:p 92
% Chapter {142}
: atha dvicatvriadadhikaatatamo 'dhyya
mantroadhdi
vara uvca
mantrauadhni cakri(1) vakye sarvapradni ca /AP_142.001ab/
cauranmno varaguo dvighno mtr caturgu //AP_142.001cd/
nmn hte bhaveccheadyauro 'tha jtaka vade /AP_142.002ab/
prane ye viam varste garbhe putrajanmad //AP_142.002cd/
nmavarai samai ko vme 'ki viamai puna /AP_142.003ab/
dakiki bhavet ka strpunnmkarasya ca //AP_142.003cd/
mtrvar caturnighan varapie gue kte /AP_142.004ab/
same str viame n sydviee ca(2) mti striy //AP_142.004cd/
prathama rpanye 'tha prathama mriyate pumn /AP_142.005ab/
prana skmkarair ghya dravyair bhge 'khile matam //AP_142.005cd/
anicakra pravakymi tasya di parityajet /AP_142.006ab/
ristha saptame di caturdaaaterdhik //AP_142.006cd/
ekadvyaadvdaama pdadi ca ta tyajet /AP_142.007ab/
dindhipa praharabhk e ymrdhabhgina(3) //AP_142.007cd/
:n
1 mantrauadhdicakrti gha.. , a.. ca
2 vieeeti kha..
3 ymrdhabhogina iti ka.. , ga.. , a.. , ja.. ca
:p 93
anibhgantyajedyuddhe dinarhu vadmi te /AP_142.008ab/
ravau prve 'nile mande gurau ymye 'nale bhgau //AP_142.008cd/
agnau kuje bhavet somye sthite rhurbudhe sad /AP_142.009ab/
phairhustu praharamaie vahnau ca rkase //AP_142.009cd/
vyau saveayitv ca atru hantasanmukha /AP_142.010ab/
tithirhu pravakymi primgneyagocare //AP_142.010cd/
amvsy vyave ca rhu sammukhaatruh /AP_142.011ab/
kdy jnt sammukhe syu sdy dnt ca dakie //AP_142.011cd/
akle tyajet kujagan dhdy mnt ca prvata /AP_142.012ab/
ydy hnt uttare syustithidi vivarjayet //AP_142.012cd/
prv ca dakistisro rekh vai mlabhedake /AP_142.013ab/
sryarydi salikhya dau hnirjayo 'nyath //AP_142.013cd/
viirhu pravakymi aau rekhstu ptayet /AP_142.014ab/
ivdyama yamdvyu vyorindra tato 'mbupa //AP_142.014cd/
nairtcca nayeccandra candrdagni tato jale /AP_142.015ab/
jalde caredrhurviy saha mahbala //AP_142.015cd/
ainy ca ttydau saptamydau ca ymyake /AP_142.016ab/
eva ke site pake vyau rhu ca hantyarn //AP_142.016cd/
indrdn bhairavd ca brahmydn grahdikn /AP_142.017ab/
aakaca prvdau ymydau vtayogin //AP_142.017cd/
yndia vahate vyustatrastho ghtayedarn /AP_142.018ab/
dhkaraamkhysye kahe bhvdidhrit //AP_142.018cd/
puyoddht kalakya vrayet arapukhik /AP_142.019ab/
:p 94
tath parjit ph dvbhy khaga nivrayet //AP_142.019cd/
o namo bhagavati vajrakhale hana 2 o bhaka 2 o khda o are rakta piba
kaplena raktki raktapae bhasmgi bhasmaliptaarre vajryudhe
vajrkranicite prv dia bandha 2 o daki diambandha 2 o pacim
diambandha 2 uttar diambandha 2 ngn bandha 2 ngapatnrbandha 2 o asurn
bandha 2 o yakarkasapicn bandha 2 o pretabhtagandharvdayo ye
kecidupadravstebhyo raka 2 o rdhava raka 2 adh raka 2 o kurika bandha
2 o jvala mahbale ghai 2 o moi 2 savalivajjgnivajraprkre hu pha hr
hr r pha hr ha ph phe pha sarvagrahebhya sarvavydhibhya
sarvaduopadravebhyo hr aeebhyo raka 2
grahajvardibhteu sarvakarmasu yojayet //20//AP_142.020ab/
:e ity gneye mahpure yuddhajayrave mantrauadhdirnma hi
catvriadadhikaatatamo 'dhyya ||
% Chapter {143}
: atha tricatvriadadhikaatatamo 'dhyya
kubjikpj
vara uvca
kubjikkramapjca(1) vakye sarvrthasdhan /AP_143.001ab/
yay jit sur devai astrdyair jyasayutai //AP_143.001cd/
:n
1 kubjikcakrapjcceti kha.. , cha.. ca
:p 95
mybja ca guhyge akamastra kare nyaset /AP_143.002ab/
kl klti hdaya duaclik ira //AP_143.002cd/
hrau sphe ha sa kha ka cha a o kro bhairava ikh /AP_143.003ab/
bhelakh kavaca dt netrkhy raktacaik //AP_143.003cd/
tato guhyakrujikstra maale sthnake yajet /AP_143.004ab/
agnau krcairo rudre nairtye 'tha ikhnile //AP_143.004cd/
kavacammadhyato netra astrandiku ca maale /AP_143.005ab/
dvtriat kariky sro hasakamalanavavaaasactmamantravjaka
//AP_143.005cd/
brahm caiva mheo kaumr vaiav tath /AP_143.006ab/
vrh caiva mhendr cmu caikendrakt //AP_143.006cd/
yajedravalakasahn ivendgniyame 'dnipe /AP_143.007ab/
jale tu kusumamlmadrik ca pacaka //AP_143.007cd/
jlandhara pragiri kmarpa kramdyajet /AP_143.008ab/
marudegninairtye madhye vai vajrakubjik //AP_143.008cd/
andivimala pjya sarvajavimalastuta /AP_143.009ab/
prasiddhavimalactha sayogavimalastuta //AP_143.009cd/
samaykhyo 'tha vimala etadvimalapacaka /AP_143.010ab/
marudnanairtye vahnau cottaragake //AP_143.010cd/
kubjrtha khikhin ah sopann susthir tath /AP_143.011ab/
ratnasundar caine ge cdinthak //AP_143.011cd/
mitra oaahykhyau var agnyambupe 'nile /AP_143.012ab/
bhavedgaganaratna syccpye kavacaratnaka //AP_143.012cd/
:p 96
bru martya pacanmkhyo(1) marudnavahniga /AP_143.013ab/
ymygneye pacaratna jyeh raudr tathntik //AP_143.013cd/
tisro hy s mahvddh pacapraavato 'khil /AP_143.014ab/
saptaviatyaaviabhedt sampjana dvidh //AP_143.014cd/
o ai g kramagaapati praava vauka yajet /AP_143.015ab/
caturasre maale ca dakie gaapa yajet //AP_143.015cd/
vme ca vauka koe gurn soaanthakn /AP_143.016ab/
vyavydau ca daa pratiakoake tata //AP_143.016cd/
brahmdyca paritastanmadhye ca navtmaka /AP_143.017ab/
kubjik kula caiva kramapj tu sarvad //AP_143.017cd/
:e ity gneye mahpure yuddhajayrave kubjikkramapj nma
tricatvriadadhikaatatamo 'dhyya ||
% Chapter {144}
: atha catu catvriadadhikaatatamo 'dhyya
kubjikpj
vara uvca
rmat kubjik vakye dharmrthdijayaprad /AP_144.001ab/
pjayenmlamantrea parivrayutena v //AP_144.001cd/
o ai hrau r khai hre hasakamalacavayambhagavati ambike hr hr kr
kau kr kr kubjike hr o aanaame aghoramukhi vr chr
:n
1 kha mtyau vucanmkhya iti ja..
:p 97
ch kili 2 kau vicce khyo r kro o hro ai vajrakubjini(1) str
trailokyakarii hr kmgadrvii hr str mahkobhakrii ai hr kr
ai hro r phe kau namo bhagavati krau kubjike hro hro krai
aaaname aghoramukhi chrch vicce o kili 2
ktv karganysaca sandhyvandanamcaret /AP_144.002ab/
vm jyeh tath raudr sandhytrayamanukramt //AP_144.002cd/
kulavgi vidmahe mahklti dhmahi / tanna kaul pracodayt
mantr paca praavdy pduk pjaymi ca /AP_144.003ab/
madhye nma caturthyanta dvinavtmakavjak //AP_144.003cd/
namont vtha ay tu sarve jey vadmi tn /AP_144.004ab/
kaulantha sukal janmata kubjik tata //AP_144.004cd/
rkahantha kauleo gagannandanthaka /AP_144.005ab/
caul dev maitr karl tranthaka //AP_144.005cd/
ataladev rcandr devtyantstatastvime /AP_144.006ab/
bhagtmapugaadevamohan pduk yajet //AP_144.006cd/
attabhuvannandaratnhy pduk yajet /AP_144.007ab/
brahmajntha kamal param vidyay saha //AP_144.007cd/
vidydevguruuddhistriuddhi pravadmi te /AP_144.008ab/
gagana caul ctm padmnando mai kal //AP_144.008cd/
:n
1 vahnikubjini iti kha.. , cha.. ca
:p 98
kamalo mikyakaho gagana kumudastata /AP_144.009ab/
rpadmo bhairavnando deva kamala ity ata //AP_144.009cd/
ivo bhavo 'tha ka ca navasiddh ca oaa /AP_144.010ab/
candrapro 'tha gulma ca ubha kmo 'timuktaka(1) //AP_144.010cd/
kaho vra(2) prayogo 'tha kualo devabhogaka /AP_144.011ab/
vivadeva khagadevo rudro dhtsireva ca //AP_144.011cd/
mudrsph vaapro bhoja oaa siddhak /AP_144.012ab/
samaynyastu dehastu ohnysena yantrita //AP_144.012cd/
prakipya maale pupa maalnyatha pjayet /AP_144.013ab/
anantaca mahntaca sarvad ivapduk //AP_144.013cd/
mahvypti ca nyaca pacatattvtmamaala /AP_144.014ab/
rkahanthapduk akarnantakau yajet //AP_144.014cd/
sadiva pigala ca bhgvnanda ca nthaka /AP_144.015ab/
lglnandasavartau maalasthnake yajet //AP_144.015cd/
nairtye rmahakla pink ca mahendraka /AP_144.016ab/
khago bhujago va ca aghsi abdako vaa //AP_144.016cd/
jrpo nandarpo balindatv krama yajet /AP_144.017ab/
hr kha kha h sau vaukya aru 2 argha pupa dhpa dpagandha bali
pj gha 2 namastubhya / o hr hr hr ke ketraplya avatara 2
mahkapilajabhra bhsvaratrinetrajvlmukha ehyehi ganhdapupabalipj gha
2 kha kha o ka o la o mahmardhipataye(3) svh
:n
1 kmo 'tha muktaka iti ja.. , cha.. , a.. ca
2 vao vra iti ja.. , cha.. ca
3 pramathdhipataye iti a.. / mahmydhipataye iti ja..
:p 99
baliee 'tha yajet hr hr h r vai trikaka //AP_144.017cd/
vme ca dakie hy agre ymye ninthapduk /AP_144.018ab/
dake tamorinthasya hagre klnalasya ca //AP_144.018cd/
uiya jlandhara pra vai kmarupaka /AP_144.019ab/
gagannandadevaca svargnanda savargaka(1) //AP_144.019cd/
paramnandadevaca(2) satynandasya pduk(3) /AP_144.020ab/
ngnandaca vargkhyamuktnte ratnapacaka //AP_144.020cd/
saumye ive yajet aka suranthasya pduk /AP_144.021ab/
rmatsamayakoa vidykovara yajet //AP_144.021cd/
koa vindukoa siddhakovarantath /AP_144.022ab/
siddhacatukamgneyy amarevara yajet //AP_144.022cd/
cakrantha kurugea vtreacandranthaka(4) /AP_144.023ab/
yajedgandhdibhi caitn ymye vimalapacaka //AP_144.023cd/
yajedandivimala sarvajavimala tata /AP_144.024ab/
yajedyogavimala siddhkhya samaykhyaka //AP_144.024cd/
naitye caturo devn(5) jayet kandarpanthaka /AP_144.025ab/
prv akt ca sarv ca(6) kubjikpduk yajet //AP_144.025cd/
:n
1 svargnandaca devakamiti gha.. , a.. ca
2 pannagnandadevaceti a.. / pavannandadevaceti ja..
3 martynandasya pdukmiti kha.. , ga.. , a.. , jha.. , ja.. ca
4 bhtoa mantranyakamiti ja.. / bhta mantranyakamiti a..
5 caturo vedniti kha.. , cha.. , ja.. ca
6 prvn saaktn sarvceti ja.. , a.. ca
:p 100
navtamkena mantrea pacapraavakena v /AP_144.026ab/
sahasrkamanavadya viu iva sad yajet(1) //AP_144.026cd/
prvcchivnta brahmdi brahm ca mahevar /AP_144.027ab/
kaumr vaiav caiva vrh akraaktik //AP_144.027cd/
cmu ca mahlakm prvdntamarcayet /AP_144.028ab/
kin rkin pjy lkin kkin tath //AP_144.028cd/
kin ykin pjy vyavydugraau ca /AP_144.029ab/
yajed dhytv tato dev dvtriadvaraktmak //AP_144.029cd/
pacapraavakenpi hr krethav yajet /AP_144.030ab/
nlotpaladalaym avaktr(2) aprakrik //AP_144.030cd/
cicchaktiktiradakhy bhudvdaasayut /AP_144.031ab/
sihsanasukhsn pretapadmoparisthit //AP_144.031cd/
kulakoisahasrhy karkoo mekhalsthita /AP_144.032ab/
takakeoparicca gale hra ca vsuki //AP_144.032cd/
kulika karayoryasy krma kualamaalah /AP_144.033ab/
bhruvo padmo makpadmo vme nga kaplaka //AP_144.033cd/
akastraca khavga aka pustaca dakie /AP_144.034ab/
trilantadarpaa khaga ratnamlkuandhanu(3) //AP_144.034cd/
vetamrdhvamukhandevy rdhvavetantathpara /AP_144.035ab/
prvsya para krodhi dakia kavaraka //AP_144.035cd/
:n
1 sadiva svaya yajediti a.. , cha.. , ja.. ca
2 avareti ja..
3 vanamlakua dhanuriti gha.. , a.. ca
:p 101
himakundendabha saumya brahm pdatale sthita /AP_144.036ab/
viustu jaghane rudro hdi kahe tathevara //AP_144.036cd/
sadivo lale sycchivastasyordhvata sthita /AP_144.037ab/
ghrit kubjikaivandhyey pjdikarmasu //AP_144.037cd/
:e ity gneye mahpure yuddhajayrave kubjikpj nma catu
catvriadadhikaatatamo 'dhyya ||
% Chapter {145}
: atha pacacatvriadadhikaatatamo 'dhyya
mlinnnmantr
vara uvca
nnmantrn pravakymi ohnysapurasaram /AP_145.001ab/
nysastridh tu oh syu ktambhavaymal //AP_145.001cd/
mbhave abdari aoaagranthirpavn(1) /AP_145.002ab/
trividy tadgraho nysastritattvtmbhidhnaka //AP_145.002cd/
caturtho vanamly lokadvdaarpavn /AP_145.003ab/
pacamo ratnapactm navtm aha rita //AP_145.003cd/
kte pake ca mlinystrividytm dvityaka /AP_145.004ab/
:n
1 oaapratirpavniti jha..
:p 102
adhoryaakarpo 'nyo dvdaga caturthaka /AP_145.004ab/
pacamastu aaga sycchakticnystracaik(1) /AP_145.005ab/
kr hrau kl r kr pha traya sytturykhya sarvasdhaka(2)
//AP_145.005cd/
mliny ndiknta syt ndin ca ikh smt /AP_145.006ab/
agrasen(3) irasi syt iromlnivtti a //AP_145.006cd/
a nti ca iro bhyc cmu ca trinetrag /AP_145.007ab/
ha priyadirdvinetre ca nsg guhyaaktin //AP_145.007cd/
na nrya dvikare ca dakakare ta mohanau /AP_145.008ab/
ja praj vmakarnasth vaktre ca vajri smt //AP_145.008cd/
ka karl dakadar vms kha kaplin /AP_145.009ab/
ga iv rdhvadar syd gha ghor vmadarik //AP_145.009cd/
u ikh dantavinys my jihvay smt /AP_145.010ab/
a synngevar vci va kahe ikhivhin //AP_145.010cd/
bha bha dakaskandhe vyuveg ma vmake /AP_145.011ab/
anm dakabhau tu ha vme ca vinyak //AP_145.011cd/
pa prim dvihaste tu okrdyagulyake /AP_145.012ab/
a daran vmgulya a sytsajvan kare //AP_145.012cd/
a kaplin kapla ladae ta dpan /AP_145.013ab/
trile ja jayant sydvddhirya sdhan(4) smt //AP_145.013cd/
:n
1 akti sydy vivarik iti ja.. / akticny trikhaiketi a..
2 phaatraya syt taryuddhe sarvasddhakamiti kha.. , cha.. ca
3 khavasanti kha.. , cha.. ca
4 pvanti ja.. , a.. ca
:p 103
jve a paramkhy syd ha pre cmbik smt /AP_145.014ab/
dakastane cha arr na vme ptan stane //AP_145.014cd/
a stanakr moo lambodaryudare ca tha /AP_145.015ab/
nbhau sahrik ka syn mahkl nitambama //AP_145.015cd/
guhye sa kusumaml a ukre ukradevik /AP_145.016ab/
urudvaye ta trsyha jn dakajnuni //AP_145.016cd/
vme sydau kriyaktiro gyatr ca jaghag /AP_145.017ab/
o svitr vmajagh dake do dohan pade //AP_145.017cd/
pha phetkr vmapde navtm mlin manu /AP_145.018ab/
a rkaha ikhy sydvaktre sydanantaka //AP_145.018cd/
i skmo dakanetre syd trimrtistu vmake /AP_145.019ab/
u dakakare 'maraua karerghako 'pare //AP_145.019cd/
bhabhtirnsgre vmans titha /AP_145.020ab/
sthurdakagae sydvmagae hara ca //AP_145.020cd/
kao dantapaktve bhtacordhvadanta ai /AP_145.021ab/
sadyojta o adhare rdhvauhe 'nugraha au //AP_145.021cd/
a krro ghaky syda mahsenajihvay /AP_145.022ab/
ka krodho dakaskandhe kha caa ca bhuu //AP_145.022cd/
pacntaka krpare go gha ikh dakakagae /AP_145.023ab/
a ekapdacgulyo tmaskandhe ca krmaka //AP_145.023cd/
cha ekanetro bhau syccaturvaktro ja krpare /AP_145.024ab/
jha rjasa kakaaga a sarvakmado 'gul //AP_145.024cd/
a spmeo nitambe syddaka rurha lgal /AP_145.025ab/
:p 104
a druko dakajnau jagh ho 'rdhajalevara //AP_145.025cd/
a umkntako 'gulyasta ho nitambake /AP_145.026ab/
tha da vma rau sydda bhido vmajnuni //AP_145.026cd/
dha mno vmajaghynna mea caragul /AP_145.027ab/
pa lohito dakakukau pha ikh vmakukiga //AP_145.027cd/
ba galaa phavae bho nbhau ca dviraaka /AP_145.028ab/
ma mahklo hdaye ya vastvavismta(1) //AP_145.028cd/
ra rakte sydbhujage o la pink ca msake /AP_145.029ab/
va khaga svtmani sydvakacthini a smta //AP_145.029cd/
a veta caiva majjy sa bhgu ukradhtuke /AP_145.030ab/
pre ho nakula syt ka savarta ca koaga //AP_145.030cd/
rudraakt prapjya hrvjenkhilampnuyt //31//AP_145.031ab/
:e ity gneye mahpure mlinmantrdinyso nma pacacatvriadadhikaatatamo
'dhyya ||
% Chapter {146}
: atha acatvriadadhikaatatamo 'dhyya
aakadevya
vara uvca
trikha sampravakmi brahmaviumahevar /AP_146.001ab/
:n
1 ya vastu vistta iti a..
:p 105
o namo bhagavate rudrya nama / namacmue namackamt
sarvakmrthasdhannmajarmar sarvatrpratihatagatn
svarparpaparivartinn
sarvasattvavakaraotsdannmlanasamastakarmapravttn sarvamtguhya
hdaya paramasiddha parakarmacchedana paramasiddhikarammt vacana ubha
brahmakhaapade rudrair ekavidhika ata //AP_146.001cd/
tadyath, o namacmue brahmi aghore amoghe varade vicce svh / o
namacmue mhevari aghore amoghe varade vicce svh / o namacmue
kaumri aghore amoghe varade vicce svh /o namacmue vaiavi aghore amoghe
varade vicce svh / o namacmue vrhi aghore amoghe varade vicce svh /
o namacmue indri aghore amoghe varade vicce svh / o namacmue cai
agore amoghe varade vicce svh / o namacmue ni aghore amoghe varade
vicce svh(1)
yathkarapadn hi viukhaandvityaka /AP_146.002ab/
o namacmue rdhvakei jvalitaikhare(2) vidyujjihve trakki pigalabhruve
viktadare kruddhe o msaoitasursavapriye hasa 2 o ntya 2 o
vijmbhaya 2 o myatrailokyarpasahasraparivartinn o bandha 2 o kua 2
ciri 2 hiri 2 bhiri 2 trsani 2 bhrmai 2 o drvii 2 kobhai 2
:n
1 o namacmue mhevartydi, vicce svhetyanta pha cha.. pustake nsti
2 jvalitaikha iti kha.. , a.. , gha.. , a.. ca
:p 106
mrii 2 sajvani 2 heri 2 geri 2 gheri 2 o muri 2 o namo mtgaya namo
namo vicce
ekatriatpada ambho atamantraikasaptati //AP_146.002cd/
he ghau pacapraavdyant trikhaca japed yajet /AP_146.003ab/
he ghau rkubjikhdaya padasandhau tu yojayet //AP_146.003cd/
akuntditrimadhyastha kulde ca trimadhyaga /AP_146.004ab/
madhyamdi trimadhyastha pia pde trimadhyaga //AP_146.004cd/
trayrdhamtrsayukta praavdya ikhiv /AP_146.005ab/
o krau ikhbhairavya nama / skh skhau skhe savjatryakara
hr hr hrai nirvjantryara dvtriadvarakampara //AP_146.005cd/
kdaya ca kakrnt akul ca kulakramt /AP_146.006ab/
ain bhnun caiva pvan iva ity ata //AP_146.006cd/
gndhar a ca pik capal gajajihvik /AP_146.007ab/
ma m bhayasr synmadhyam pho 'jarya ca //AP_146.007cd/
kumro klartr na saka da dha klik /AP_146.008ab/
pha iv bhavaghor a a vbhats ta vidyut //AP_146.008cd/
ha vivambhar ainy ha jvlmlay tath /AP_146.009ab/
karl durjay rag vm jyeh ca raudryapi //AP_146.009cd/
kha kl ka kullamv anulom da piin /AP_146.010ab/
vedin i rp vai ntirmrti kalkul //AP_146.010cd/
khagin u balit kul tath yadi /AP_146.011ab/
subhag vedandiny karl a ca madhyam //AP_146.011cd/
:p 107
a apetaray phe pjy ca kaktaya kramt /AP_146.012ab/
skh skh skhau mahbhairavya nama /AP_146.012cd/
akody hy kakar ca rkas kapaakay //AP_146.012ef/
pigk ckay kem brahmyaakasasthit /AP_146.013ab/
il llvat nl lag lakevar tath //AP_146.013cd/
llas vimal ml(1) mhevarya.aake sthit /AP_146.014ab/
hutan vilk hrkr vaavmukh //AP_146.014cd/
hhrav tath krr krodh bl kharnan /AP_146.015ab/
kaumry dehasambht pjit sarvasiddhid //AP_146.015cd/
ssarvaj taral tr gved ca haynan /AP_146.016ab/
srsrasvayagrh vat(2) vaiavkule //AP_146.016cd/
tlujihv ca raktk vidyujjihv karaki /AP_146.017ab/
meghand pracaogr klakar kalipriy //AP_146.017cd/
vrhkulasambht pjany jayrthin /AP_146.018ab/
camp campvat caiva pracamp jvalitnan //AP_146.018cd/
pic picuvaktr ca lolup aindrsambhav /AP_146.019ab/
pvan ycan caiva vman daman tath //AP_146.019cd/
vinduvel vhatkuk vidyut vivarpi /AP_146.020ab/
cmukulasambht maale pjit jaye //AP_146.020cd/
yamajihv jayant ca durjay ca yamntik(3) /AP_146.021ab/
:n
1 lol iti ja..
2 sttvik iti ja..
3 jayantiketi kha..
:p 108
vil revat caiva jay ca vijay tath //AP_146.021cd/
mahlakmkule jt aakamudhta //22//AP_146.022ab/
:e ity gneye mahpure aakdirnma acatvriadadhikaatatamo 'dhyya
||
% Chapter {147}
: atha saptacatvriadadhikaatatamo 'dhyya
tvaritpjdi
vara uvca / o guhyakubjike hu pha mama sarvopadravn
yantramantratantracraprayogdika yena kta krita kurute kariyati
krayiyati tn sarvn hana 2 darkarlini hrai hr hu guhyakubjikyai
dvh / hrau o khe(1) vo guhyakubjikyai nama
hr sarvajanakobha jannukari tata /AP_147.001ab/
o khe khy(2), sarvajanavaakar tath syjjanamohin //AP_147.001cd/
o khyau(3) sarvajanastambhan ai kha khr kobha tath /AP_147.002ab/
:n
1 kr kha kha ye khrau iti cha..
2 o kha khy iti cha.. / o sph iti ga..
3 o kha khrau iti cha.. / o sphai iti jha..
:p 109
ai tritattva vja rehakula packar tath //AP_147.002cd/
pha r k r hr ke vacche ke ke hr pha hr nama / o hr ke
vacche ke ko hr pha naveya tvarit punarjeyrcit jaye
hr sihyetysana syt hr ke hdayamrita /AP_147.003ab/
vacche 'tha irase svh tvarity iva smta //AP_147.003cd/
ke hr ikhyai vaua syd bhavet ke kavacya hu /AP_147.004ab/
hr netratrayya vaua hrmantaca phaantaka //AP_147.004cd/
hr kr(1) khecar ca chedan kobha kriy /AP_147.005ab/
kemakr ca hr kr phakr navaaktaya //AP_147.005cd/
atha dr pravakymi pjy indrdig ca t /AP_147.006ab/
hr nale bahutue(2) ca khage hr(3) khecare jvalni jvala kha khe cha che
avavibhae(4) ca che cae chedani karli kha khe che ke kharahg hr /
ke vake kapile ha ke hr krntejovati raudri mta hr phe ve phe phe vakre
var phe / pui pui ghore hr pha(5) brahmavetli madhye
guhygni ca tattvni tvarity punarvade //AP_147.006cd/
hrau hr ha(6) hdaye prokta ho ha ca ira smta /AP_147.007ab/
ph jvala jvaleti ca ikh varma ile hra hu hu //AP_147.007cd/
:n
1 kr kro iti cha..
2 hr nale vajratue iti ja..
3 khage krmiti cha..
4 aravibhae iti ja..
5 kr pha iti cha..
6 kr hr ha iti cha..
:p 110
kro k r netramityukta kau astra vai tata ca pha hu khe vacche ke
hr ke hu pha v
hu ira caiva madhye syt prvdau khe sadive /AP_147.008ab/
va a che manonmn make trko hr ca mdhava //AP_147.008cd/
ke brahm hu tathdityo drua pha smt sad //9//AP_147.009ab/
e: ity gneye mahpure yuddhajayrave tvaritpjdirnma
saptacatvriadadhikaatatamo 'dhyya ||
% Chapter {148}
: atha aacatvriadadhikaatatamo 'dhyya
sagramavijayapj
vara uvca / o e kha khy sryya sagrmavijayya nama / hr hro hr
hre hrau hra
aagni tu sryasya sagrme jayadasya hi /AP_148.001ab/
o ha kha khaoklya svh / sp hr hu kr o hro kre
prabhta vimala srasrdhya parama mukha //AP_148.001cd/
dharmajnaca vairgyamaivarydyaaka yajet /AP_148.002ab/
anantsana sihsana padmsanamata para //AP_148.002cd/
:p 111
karikkearayeva sryasomgnimaala /AP_148.003ab/
dpt skm(1) jay bhadr vibhtirvimal tath //AP_148.003cd/
amogh vidyut pjy navam sarvatomukh /AP_148.004ab/
sattva rajastama caiva prakti purua tath //AP_148.004cd/
tmnacntartmna paramtmnamarcayet /AP_148.005ab/
sarve vindusamyukt mynilasamanvit //AP_148.005cd/
u prabh ca sandhy ca sy my balnvit /AP_148.006ab/
vinduviusamyukt(2) dvrapls tathaka //AP_148.006cd/
srya caa pracaaca pjayedgandhakdibhi /AP_148.007ab/
pjay japahomdyair yuddhdau vijayo bhavet //AP_148.007cd/
:e ity gneye mahpure yuddhajayrave sagrmavijayapj nma
aacatvriadadhikaatatamo 'dhyya ||
% Chapter {149}
: athonapacadadhikaatatamo 'dhyya ||
lakakoihoma
vara uvca
homdradau vijayo rjyptirvighnanana /AP_149.001ab/
kcchrea uddhimutpdya prymaatena ca //AP_149.001cd/
:n
1 dpt dhmeti jha..
2 vindu vindu samyukt iti cha..
:p 112
antarjale ca gyatr japtv oaadhcaret /AP_149.002ab/
prym ca prvhe juhuyt pvake havi //AP_149.002cd/
bhaikyayvakabhak ca phalamlano 'pi v /AP_149.003ab/
kraaktughthra ekamhramrayet //AP_149.003cd/
yvatsamptirbhavati lakahomasya prvati /AP_149.004ab/
daki lakahomnte gvo vastri kcana //AP_149.004cd/
sarvotptasamutpattau pacabhirdaabhirdvijai /AP_149.005ab/
nsti loke sa utpto yo hy anena na myati //AP_149.005cd/
magalya parama nsti yadasmdatiricyate /AP_149.006ab/
koihomantu yo rj krayet prvavaddvijai //AP_149.006cd/
na tasya atrava sakhye jtu tihanti karhicit /AP_149.007ab/
na tasya mrako dee vydhirv jyate kvacit //AP_149.007cd/
ativiranvirmak alabh uk /AP_149.008ab/
rkasdy ca myanti sarve ca ripavo rae //AP_149.008cd/
koihome tu varayedbrhmanviati tath /AP_149.009ab/
atactha sahasra v yathembhtimpnuyt //AP_149.009cd/
koihomantu ya kuryd dvijo bhpo 'thav ca vi /AP_149.010ab/
yadicchet prpnuyttattat saarro diva vrajet //AP_149.010cd/
gyatry grahamantrair v kumjtavedasai /AP_149.011ab/
aindravruavyavyaymygneyai ca vaiavai //AP_149.011cd/
kteyai ca mbhavai saurair mantrair homrcanttata /AP_149.012ab/
ayutenlpasiddhi syllakahomo 'khilrtinut //AP_149.012cd/
sarvapdinaya koihomo 'khilrthada /AP_149.013ab/
:p 113
yavavrhitilakraghtakuapramtik //AP_149.013cd/
pakajoravilvmradal home prakrtit /AP_149.014ab/
aahastapramena koihomeu khtaka //AP_149.014cd/
tasmdardhapramena lakahome vidhyate /AP_149.015ab/
homo 'yutena lakea kodyjydyai prakrtita //AP_149.015cd/
:e ity gneye mahpure yuddhajayrave ayutalakakoihomo
nmonapacadadhikaatatamo 'dhyya ||
% Chapter {150}
: atha pacadadhikaatatamo 'dhyya
manvantari
agnir uvca
manvantari vakymi dy svyambhuvo manu /AP_150.001ab/
agndhrdystasya sut yamo nma tad sur //AP_150.001cd/
aurvdy ca saptaraya indra caiva atakratu /AP_150.002ab/
prvat satuit dev svrocie 'ntare //AP_150.002cd/
vipacittatra devendra rjastambhdayo dvij /AP_150.003ab/
caitrakimpuru putrsttyacottotamo manu //AP_150.003cd/
suntirindro dev ca sudhmdy vaihaj /AP_150.004ab/
saptarayo 'jdy putr caturthastmas manu //AP_150.004cd/
:p 114
svarpdy suraga ikhirindra surevara /AP_150.005ab/
jyotirdhmdayo vipr nava khytimukh sut //AP_150.005cd/
raivate vitathacendro amitbhs tath sur /AP_150.006ab/
hirayaromdy munayo(1) balabandhdaya sut //AP_150.006cd/
manojavackue 'tha indra svtydaya sur /AP_150.007ab/
sumedhdy maharaya puruprabhtaya sut //AP_150.007cd/
vivasvata suto vipra rddhadevo manustata /AP_150.008ab/
dityavasurudrdy dev indra purandara //AP_150.008cd/
vaiha kyapo 'thtrirjamadagni sagotama /AP_150.009ab/
vivmitrabharadvjau munaya sapta smprata //AP_150.009cd/
ikvkupramukh putr aena harirbhavat /AP_150.010ab/
svyambhuve mnaso 'bhdajitastadanantare //AP_150.010cd/
satyo harirdevadaro vaikuho vmana kramt /AP_150.011ab/
chyja sryaputrastu bhavit camo manu //AP_150.011cd/
prvasya ca savaro 'sau svarirbhavitama /AP_150.012ab/
sutapdy devaga dptimaddrauikdaya //AP_150.012cd/
munayo balirindra ca virajapramukh sut /AP_150.013ab/
navamo dakasvari prdy ca tad sur(2) //AP_150.013cd/
indra caivdbhutaste savandy dvijottam /AP_150.014ab/
dhtaketvdaya putr brahmasvarirityata //AP_150.014cd/
sukhdayo devagaste nti atakratu /AP_150.015ab/
:n
1 hirayaromdy aya iti a..
2 tath sur iti cha..
:p 115
haviydy ca munaya suketrdy ca tatsut //AP_150.015cd/
dharmasvarikactha vihagdystad sur /AP_150.016ab/
gaeacendro na cardy munaya putrakmayo //AP_150.016cd/
sarvatragdy rudrkhya svaribhavit manu /AP_150.017ab/
tadhm surendra ca haritdy ca devat //AP_150.017cd/
tapasydy saptaraya sut vaidevavanmukh /AP_150.018ab/
manustrayodao raucya strmdaya sur //AP_150.018cd/
indro divaspatiste dnavdivimardana /AP_150.019ab/
nirmohdy saptarayacitrasendaya sut //AP_150.019cd/
manu caturdao bhautya ucirindro bhaviyati /AP_150.020ab/
ckudy suraga agnibhdayo dvij //AP_150.020cd/
caturdaasya bhautyasya putr rumukh mano /AP_150.021ab/
prayartayanti dev ca bhuvi saptarayo diva //AP_150.021cd/
dev yajabhujaste tu bh putrai pariplyate /AP_150.022ab/
brahmao divase brahmanmanavastu caturdaa //AP_150.022cd/
manvdy ca harirveda dvparnte vibheda sa /AP_150.023ab/
dyo veda catupda atashasrasammita //AP_150.023cd/
ekacsd yajurvedasta caturdh vyakalpayat /AP_150.024ab/
dhvaryava yajurbhistu gbhirhotra tath muni //AP_150.024cd/
audgtra smabhio cakre brahmatvacpyatharvabhi /AP_150.025ab/
prathama vysaiyastu pailo hy gvedapraga //AP_150.025cd/
indra pramataye prddvskalya ca sahit /AP_150.026ab/
baudhydibhyo dadau sopi caturdh nijasahit //AP_150.026cd/
:p 116
yajurvedataro kh saptavianmahmati /AP_150.027ab/
vaiampyananmsau vysaiya cakra vai //AP_150.027cd/
kv vjasaneydy yjavalkydibhi smt /AP_150.028ab/
smavedataro kh vysaiya sajaimini //AP_150.028cd/
sumantu ca sukarm ca ekaik sahit tata /AP_150.029ab/
ghate ca sukarmkhya sahasra sahit guru //AP_150.029cd/
sumantuctharvataru vysaiyo vibheda ta /AP_150.030ab/
iynadhypaymsa paipyaldn sahasraa //AP_150.030cd/
purasahit cakre suto vysaprasdata //31//AP_150.031ab/
:e ity gneye mahpure manvantari nma pacadadhikaatatamo 'dhyya ||
% Chapter {151}
: athaikapacadadhikaatatano 'dhyya
varetaradharm
agnir uvca
manvdayo bhuktimuktidharmcrtvpnuvanti yn /AP_151.001ab/
proce paraurmya varuoktantu pukara //AP_151.001cd/
pukara uvca
varrametarnte dharmnvakymi sarvadn /AP_151.002ab/
manvdibhir nigaditn vsudevdituidn //AP_151.002cd/
:p 117
ahis satyavacananday bhtevanugraha /AP_151.003ab/
trthnusaraa dna brahmacaryammatsara //AP_151.003cd/
devadvijtiur gurca bhgttama /AP_151.004ab/
ravaa sarvadharm pit pjana tath //AP_151.004cd/
bhakti ca npatau nitya tath sacchstranetrat /AP_151.005ab/
nayantitik ca tath cstikyameva ca //AP_151.005cd/
varram smnya dharmdharma(1) samrita /AP_151.006ab/
yajana yjana dna veddyadhypanakriy //AP_151.006cd/
pratigrahacdhyayana viprakarmi nirdiet /AP_151.007ab/
dnamadhyayanacaiva yajanaca yathvidhi //AP_151.007cd/
katriyasya savaiyasya karmeda parikrtita /AP_151.008ab/
katriyasya vieea plana duanigraha //AP_151.008cd/
kigorakyavijya vaiyasya parikrtita /AP_151.009ab/
drasya dvijaur sarvailpni vpyatha //AP_151.009cd/
maujbandhanato janma viprde ca dvityaka /AP_151.010ab/
nulomyena varn jtirmtsam smt //AP_151.010cd/
calo brhmaputra drcca pratilomata /AP_151.011ab/
stastu katriyjjto vaiydvai devalas tath //AP_151.011cd/
pukkasa katriyputra drt syt pratilomaja /AP_151.012ab/
mgadha syttath vaiycchdrdayogavo bhavet //AP_151.012cd/
vaiyy pratilomebhya pratilom sahasraa /AP_151.013ab/
:n
1 dharmarpamiti ga.. , gha.. , a.. , a.. ca
:p 118
vivha sadaiste nottamair ndhamais tath //AP_151.013cd/
calakarma nirdia badhyn ghtana tath /AP_151.014ab/
strjvantu tadrakprokta(1) vaidehakasya ca //AP_151.014cd/
stnmavasrathya pukkasnca vydhat /AP_151.015ab/
stutikriy mghdhn tath cyogaasya ca //AP_151.015cd/
ragvataraa prokta tath ilpai ca jvana /AP_151.016ab/
vahirgrmanivsa ca mtacelasya dhraa //AP_151.016cd/
na sasparastathaivnyai calasya vidhyate /AP_151.017ab/
brhmarthe gavrthe v dehatygo 'tra ya kta //AP_151.017cd/
strbldyupapato v vhy siddhikraa /AP_151.018ab/
sakare jtayo jey piturmtu ca karmata //AP_151.018cd/
:e ity gneye mahpure varntaradharm nmaikapacadadhikaatatamo 'dhyya
||
% Chapter {152}
: atha dvipacadadhikaatatamo 'dhyya
ghasthavtti
pukara uvca
jvastu yathoktena brhmaa svena karma /AP_152.001ab/
katravidradharmea jvennaiva tu drajt //AP_152.001cd/
kibijyagorakya kudaca dvija caret /AP_152.002ab/
gorasa gualavaalkmsni varjayet //AP_152.002cd/
:n
1 rjvanaca tatra syt proktamiti ga.. , gha.. , a.. , a.. ca
:p 119
bhmi bhitvauadhchitv hutv koapiplikn /AP_152.003ab/
punanti khalu yajena karak devapjant //AP_152.003cd/
halamaagava dharmya agava jvitrthin /AP_152.004ab/
carturgava nasn dvigava dharmaghtin //AP_152.004cd/
tmtbhy jveta mtena pramtena v /AP_152.005ab/
satyntbhymapiv na svavtty kad ca na //AP_152.005cd/
:e ity gneye mahpure ghasthavttayo nma vripacadadhikaatatamo 'dhyya
||
% Chapter {153}
: atha tripacadadhikaatatamo 'dhyya
brahmacaryramadharma
pukara uvca
dharmamrami vakye bhuktimuktiprada u /AP_153.001ab/
oaartuni strmdyastisrastu garhit //AP_153.001cd/
vrajedyugmsu putrrth karmdhnikamiyate /AP_153.002ab/
garbhasya spaatjne savana spandant pur //AP_153.002cd/
ahe 'ame v smanta putrya nmabha ubha /AP_153.003ab/
acchinnany kartavya jtakarma vicakaai //AP_153.003cd/
aauce tu vyatikrnte nmakarma vidhyate /AP_153.004ab/
armnta brhmasyokta varmnta katriyasya tu //AP_153.004cd/
guptadstmaka nma praasta vaiyadrayo /AP_153.005ab/
:p 120
armnta brahmaasyokta varmnta katriyasya ca //AP_153.005cd/
guptadstmaka nma praasta vaiyadrayo /AP_153.006ab/
bla nivedayedbhartre tava putro 'yamityuta //AP_153.006cd/
yathkulantu ckd brhmaasyopanyana /AP_153.007ab/
garbhame 'ame vbde garbhdekdae npe //AP_153.007cd/
garbhttu dvdae vaiye oabddito na hi /AP_153.008ab/
mujn valkalnntu kramnmaujjy prakrtit //AP_153.008cd/
mrgavaiydhravstni carmi vratacri /AP_153.009ab/
parapippalavilvn kramdda prakrtit //AP_153.009cd/
keadealalsyatuly prokt kramea tu /AP_153.010ab/
avakr satvaca sarve nviplustu daak //AP_153.010cd/
vsopavte krpsakaumorn yathkrama /AP_153.011ab/
dimadhyvasneu bhavacchabdopalakita //AP_153.011cd/
prathama tatra bhhiketa yatra bhik dhruva bhavet /AP_153.012ab/
strmamantratastni vivhastu samantraka //AP_153.012cd/
upanya guru iya sikayecchaucamdita /AP_153.013ab/
cramagnikrya ca sandhyopsanameva ca //AP_153.013cd/
yuya prmukho bhukte yaasya dakimukha /AP_153.014ab/
riya pratyamukh bhukte ta bhukte udamukha //AP_153.014cd/
sya prta ca juhuyn nmedhya vyastahastaka /AP_153.015ab/
madhu msa janai srdha gta ntyaca vai tyajet(1) //AP_153.015cd/
:n
1 ntyaca varjayediti kha.. , ga.. , gha.. , a.. , cha.. , a.. , a.. ca /
sya prtacetydi, ntyaca vai tyajedityanta pha ja.. pustake nsti
:p 121
hismparpavda ca alla ca vieata /AP_153.016ab/
dadi dhrayennaamapsu kiptvnyadhraa //AP_153.016cd/
vedasvkaraa ktv srydvai dattadakia /AP_153.017ab/
17cd /. naihiko brahmacr v dehnta nivasedgurau //AP_153.0
:e ity gneye mahpure brahmacaryramo nma tripacadadhikaatatamo
'dhyya ||
% Chapter {154}
: atha catupacadadhikaatatamo 'dhyya
vivha
pukara uvca
vipra catasro vindeta bhrystisrastu bhmipa /AP_154.001ab/
dve ca vaiyo yathkma bhryaikmapi cntyaja //AP_154.001cd/
dharmakryi sarvi na kryyasavaray /AP_154.002ab/
pirgrhya savarsu ghyt ksatriy ara //AP_154.002cd/
vaiy pratdamdadydda vai cntyaj tath /AP_154.003ab/
sakt kany pradtavy harast cauradaabhk //AP_154.003cd/
apatyavikraysakte niktir na vidhyate /AP_154.004ab/
kanydna acyogo(1) vivho 'tha caturthik //AP_154.004cd/
:n
1 satyoga iti kha.. , cha.. ca
:p 122
vivhametat kathita nmakarmacatuaya /AP_154.005ab/
nae mte pravrajite klve ca patite patau //AP_154.005cd/
pacasvpatsu nr patiranyo vidhyate /AP_154.006ab/
mte tu devare deyt tadabhve yathecchay //AP_154.006cd/
prvtritayamgneya vyavya cottartraya /AP_154.007ab/
rohiau ceti carae bhagaa asyate sad //AP_154.007cd/
naikagotrntu varayennaikreyca bhrgava /AP_154.008ab/
pitta saptamdrdhva mtta pacamttath //AP_154.008cd/
hya dna brhma syt kulalayutya tu /AP_154.009ab/
purustrayettajjo nitya kanyapradnata //AP_154.009cd/
tath gomithundndvivhastvra ucyate /AP_154.010ab/
prrthit dyate yasya prjpatya sa dharmakt //AP_154.010cd/
ulkena csuro mando gndharvo varanmitha /AP_154.011ab/
rkaso yuddhaharat paica kanyakcchalt //AP_154.011cd/
vaivhike 'hni(1) kurvta kumbhakramd uc /AP_154.012ab/
jalaye tu t pjya vdydyai(2) str ghatrayet //AP_154.012cd/
praupte keave naiva vivha krya eva hi /AP_154.013ab/
poe caitre kujadine riktviitatho na ca //AP_154.013cd/
na ukrajve 'stamite na ake grahrdite /AP_154.014ab/
arkrkabhaumayukte bhe vyatptahate na hi //AP_154.014cd/
somya pitryaca vyavya svitra rohi tath /AP_154.015ab/
:n
1 vaivhikebde iti gha.. , a.. , a.. , a.. ca
2 vdyaughair iti ga.. , gha.. , a.. ca
:p 123
uttartritaya mla maitra paua vivhabha //AP_154.015cd/
mnukhyas tath lagno mnukhyaka ubha /AP_154.016ab/
ttye ca tath ahe daamaikdae 'ame //AP_154.016cd/
arkrkicandatanay praast na kujo 'ama /AP_154.017ab/
saptntyamavargeu e ast grahottam //AP_154.017cd/
temapi tath madhyt aha ukro na asyate /AP_154.018ab/
vaivhike bhe kartavy tathaiva ca caturthik //AP_154.018cd/
na dtavy grahstatra caturdystathaikag /AP_154.019ab/
parvavarja striya gacchet saty datt sad rati //AP_154.019cd/
:e ity gneye mahpure vivho nma satupacadadhikaatatamo 'dhyya ||
% Chapter {155}
: atha pacapacadadhikaatatamo 'dhyya
cra
pukara uvca
brhme muhrte cotthya vivdn daivatn smaret /AP_155.001ab/
ubhe mtrapure tu div kurydudamukha //AP_155.001cd/
rtau ca dakie kurydubhe sandhye yath div /AP_155.002ab/
na mrgdau jale vpy saty sadcaret //AP_155.002cd/
:p 124
auca ktv mdcamya bhakayeddantadhvana /AP_155.003ab/
nitya naimittika kmya kriyga malakaraa //AP_155.003cd/
kriysnna tath aha ohsnna prakrtita /AP_155.004ab/
asntasyphala karma prtasnna carettata //AP_155.004cd/
bhmihamuddhtt puya tata prasravaodaka /AP_155.005ab/
tato 'pi srasa puya tasmnndeyamucyate //AP_155.005cd/
trthatoya tata puya gga puyantu sarvata /AP_155.006ab/
saodhitamala prva nimagna ca jalaye //AP_155.006cd/
upaspya tata kurydambhasa parimrjana /AP_155.007ab/
hirayavarstisbhi anno devti cpyatha //AP_155.007cd/
pohiheti tisbhiridampastathaiva ca /AP_155.008ab/
tato jalaye magna kurydantarjala japa //AP_155.008cd/
tatrghamaraa skta drupad v tath japet /AP_155.009ab/
yujate mana ity eva skta skta vpyatha paurua //AP_155.009cd/
gyatr tu vieea aghamaraasktake /AP_155.010ab/
devat bhvavttastu i caivghamaraa //AP_155.010cd/
chandacnuubha tasya bhvavtto hari smta /AP_155.011ab/
pamna tu devatpittarpaa(1) //AP_155.011cd/
pauruea tu sktena dadeccaivodakjali /AP_155.012ab/
tato 'gnihavana(2) kuryddna datv(3) tu aktita //AP_155.012cd/
:n
1 tatrghamaraamitydi devatpittarpaamityanta pha jha.. pustake nsti
2 tato 'gniharaamiti a.. , cha.. ca
3 dpa datveti jha..
:p 125
tata samabhigaccheta yogkemrthamvara /AP_155.013ab/
sana ayana yna jypatyakamaalu //AP_155.013cd/
tmana uciretni pare na ucirbhavet /AP_155.014ab/
bhrkrntasya gurviy panth deyo guruvapi //AP_155.014cd/
na payeccrkamudyantannsta ynta na cmbhasi /AP_155.015ab/
nekennagn striya kpa nsthnamaghaughina //AP_155.015cd/
krpsthi tay bhasma nkrmed yacca kutsita /AP_155.016ab/
antapura vittigha paradautya brajenna hi(1) //AP_155.016cd/
nrohedviamnnvanna vka na ca parvata /AP_155.017ab/
arthyatanastreu tathaiva syt kuthal //AP_155.017cd/
loamardo tacched nakhakhd vinayati /AP_155.018ab/
mukhdivdana nehed vin dpa na rtriga(2) //AP_155.018cd/
ndvrea viedvema na ca vaktra virgayet /AP_155.019ab/
kathbhaga na kurvta na ca vsoviparyaya //AP_155.019cd/
bhadra bhadramiti brynnnia krtayet kvacit /AP_155.020ab/
plamsana varjya devdicchyay(3) vrajet //AP_155.020cd/
na madhye pjyayoryyt nocchiastrakdidk /AP_155.021ab/
nadynnny nad brynna kayed dvihastaka //AP_155.021cd/
asantarpya pitn devnnadpraca na vrajet /AP_155.022ab/
maldiprakipennpsu(4) na nagna snnamcaret //AP_155.022cd/
:n
1 parabhto bhavenna hi iti jha..
2 loamaddtydi, na rtriga ity anta pha, ga.pustake nsti
3 devdricchyayeti kha.. , cha.. , ga.. ca
4 maldikepayennpsu iti kha.. , a.. ca
:p 126
tata samabhigaccheta yogakemrthamvara /AP_155.023ab/
srajanntmanppanayet khardikarajastyajet //AP_155.023cd/
hnnnvahaset gacchenndee niyasecca tai /AP_155.024ab/
vaidyarjanadhne mlecchastrbahunyake //AP_155.024cd/
rajasvaldipatitair na bheta keava smaret /AP_155.025ab/
nsavtamukha kuryddhsa(1) jmbh tath kuta //AP_155.025cd/
prabhorapyavamana khadgopayedvacana budha /AP_155.026ab/
indriy nnukl vedarodha na krayet //AP_155.026cd/
nopekitavyo vydhi sydripuralpo 'pi(2) bhrgava /AP_155.027ab/
rathytiga sadcmet(3) vibhynngnivri //AP_155.027cd/
na hukurycchiva pjya pda pdena nkramet /AP_155.028ab/
pratyaka v paroka v kasya cinnpriya vadet //AP_155.028cd/
vedastranarendraridevanind vivarjayet /AP_155.029ab/
strmr(4) na kartavy trivsantsu varjayet //AP_155.029cd/
dharmaruti devarati(5) kuryddharmdi nityaa(6) /AP_155.030ab/
somasya pj janmarke vipradevdipjana //AP_155.030cd/
:n
1 kuryddhsyamiti kha.. ,a.. ca
2 ripurvatsopi iti a..
3 samcmediti cha..
4 strmiccheti ka..
5 devanatimiti ga.. , gha.. , a.. , a.. , a.. ca / vedanatimiti kha.. ,cha..
ca
6 bhadra bhadramiti bryditydi, kuryddharmdi nityaa ity anta pha
jha.. pustake nsti
:p 127
ahcaturdayaamymabhyaga varjayettath /AP_155.031ab/
drdghn mtravihe nottamaivairamcaret //AP_155.031cd/
:e ity gneye mahpure crdhyyo nma pacapacadadhikaatatamo 'dhyya
||
% Chapter {156}
: atha apacadadhikaatatamo 'dhyya
dravyacuddhi
pukara uvca
dravyauddhi pravakymi punapkena mmaya /AP_156.001ab/
uddhyen mtrapurdyai spmra suvaraka //AP_156.001cd/
vartitacnyath tu vrimllena tmraka /AP_156.002ab/
krea ksyalohn muktde klanena tu //AP_156.002cd/
abjn(1) caiva bhn sarvasymamayasya ca /AP_156.003ab/
karajjumlaphalavaidaln tathaiva ca //AP_156.003cd/
mrjandyajaptr pin yajakarmai /AP_156.004ab/
umbun sasnehn uddhi sammrjandghe //AP_156.004cd/
:n
1 dunmiti a..
:p 128
odhannmrakadvastre(1) mttikdbhirviodhana /AP_156.005ab/
bahuvastre prokacca dravca takat //AP_156.005cd/
prokat sahatnntu dravca tathotplavt /AP_156.006ab/
ayansanaynn rpasya akaasya ca //AP_156.006cd/
uddhi samprokaj jey pallendhanayos tath /AP_156.007ab/
uddhrthaknkalkena gadantamayasya ca //AP_156.007cd/
goblai palaptrmasthn sycchgavattath /AP_156.008ab/
nirysn gunca lavan ca oat //AP_156.008cd/
kuumbhakusumnca rkrpsayos tath /AP_156.009ab/
uddhannadgata toya puyantadvat prasrita //AP_156.009cd/
mukhavarjaca gau uddh uddhamavjayormukha /AP_156.010ab/
nrcaiva vatsn akunn uno mukha //AP_156.010cd/
mukhai prasravae vtte mgayy sad uci /AP_156.011ab/
bhuktv kutv tath suptv ptv cmbho vighya ca //AP_156.011cd/
rathymkramya ccmedvso viparidhya ca /AP_156.012ab/
mrjra cakramcchuddha caturythe 'hni rajasval //AP_156.012cd/
snt str pacame yogy daive pitrye ca karmai /AP_156.013ab/
pacpne daaikasminnubhayo sapta mttik //AP_156.013cd/
ek lige mda dadyt karayostridvimttik /AP_156.014ab/
brahmacrivanasthn yatnca caturgua //AP_156.014cd/
rphalair aupan kaumgaurasarapai /AP_156.015ab/
:n
1 odhanbhyukadvastre iti gha.. , a.. ca
:p 129
uddhi paryukya toyena mgalomn prakrtit //AP_156.015cd/
pupca phalnca prokajjalato 'khila /AP_156.016ab/
:e ity gneye mahpure dravyauddhirnma apacadadhikaatatamo 'dhyya ||
% Chapter {157}
: atha saptapacadadhikaatatamo 'dhyya
vaucdi
pukara uvca
pretauddhi pravakymi stikudhhimeva ca /AP_157.001ab/
daha vamauca sapideu vidhyate //AP_157.001cd/
janane ca tath uddhirbrhman bhgttama /AP_157.002ab/
dvdahena rjanya pakdvaiyo 'tha msata //AP_157.002cd/
dro 'nulomato dse svmitulyantvaaucaka /AP_157.003ab/
abhistribhirathaikena katravidrayoniu //AP_157.003cd/
brhmaa uddhimpnoti katriyastu tathaiva ca /AP_157.004ab/
vidrayone uddhi syt kramt paraurmaka //AP_157.004cd/
artrea trirtrea abhi dre tath via /AP_157.005ab/
:p 130
dantajanant sadya cnnaiik ruti(1) //AP_157.005cd/
trirtramvratdeddaartramata para /AP_157.006ab/
natraivrike dre pachcchuddhiriyate //AP_157.006cd/
dvdahene uddhi sydatte vatsaratraye /AP_157.007ab/
gatai savatsarai abhi uddhirmsena krtit //AP_157.007cd/
strmaktacn viuddhir naiik smt /AP_157.008ab/
tath ca ktacun tryahcchuddhyanti bndhav //AP_157.008cd/
vivhitsu nauca pitpake vidhyate /AP_157.009ab/
piturghe prastn viuddhir naiik smt //AP_157.009cd/
stik daartrea uddhimpnoti nnyath /AP_157.010ab/
vivhit hi cet kany mriyate pitvemani //AP_157.010cd/
tasystrirtrcchuddhyanti bndhav ntra saaya /AP_157.011ab/
samna labdhaaucantu prathamena sampayet //AP_157.011cd/
asamna dvityena dharmarjavaco yath /AP_157.012ab/
dentarastha rutv tu kuly maraodbhavau //AP_157.012cd/
yacchea daartrasya tvadevaucirbhavet /AP_157.013ab/
atte daartre tu trirtramaucirbhavet //AP_157.013cd/
tath savatsare 'tte snta eva viuddhyati /AP_157.014ab/
mtmahe tathtte crye ca tath mte //AP_157.014cd/
rtribhirmsatulybhirgarbhasrve viodhana /AP_157.015ab/
sapide brhmae var sarva evvieata //AP_157.015cd/
:n
1 cannaiik tatheti a..
:p 131
daartrea uddhyanti dvdahena bhmipa /AP_157.016ab/
vaiy pacadahena dr msena bhrgava //AP_157.016cd/
ucchiasannidhveka tath pia nivedayet /AP_157.017ab/
krtayecca tath tasya namagotre samhita //AP_157.017cd/
bhuktavatsu dvijendreu pjiteu dhanena ca(1) /AP_157.018ab/
viskatatoyeu gotranmnukrtanai //AP_157.018cd/
caturagulavistra tatkhtantvadantara /AP_157.019ab/
vitastidrgha kartavya vikar tath traya //AP_157.019cd/
vikar sampe ca jvlayej jvalanatraya /AP_157.020ab/
somya vahnaye rma yamya ca samsata //AP_157.020cd/
juhuydhut samyak sarvatraiva catustraya /AP_157.021ab/
pianirvapaa kuryt prgvadeva pthak pthak //AP_157.021cd/
annena dadhn madhun tath msena prayet /AP_157.022ab/
madhye cedadhimsa syt kurydabhyadhikantu tat //AP_157.022cd/
athav dvdahena sarvametat sampayet /AP_157.023ab/
savatsarasya madhye ca yadi sydadhimsaka //AP_157.023cd/
tad dvdaake rddhe krya tadadhika bhavet /AP_157.024ab/
savatsare sampte tu rddha rddhavadcaret //AP_157.024cd/
pretya tata rdhava ca tasyaiva puruatraye /AP_157.025ab/
pin vinirvapettadvaccaturastu samhita //AP_157.025cd/
sampjya datv pthiv samn iti cpyatha /AP_157.026ab/
:n
1 dhaneu ceti ka.. , kha.. , gha.. , a.. , cha.. , ja.. , a.. ca
:p 132
yojayet pretapia tu pievanyeu bhrgava //AP_157.026cd/
pretaptra ca ptreu tathaiva viniyojayet /AP_157.027ab/
pthak pthak prakartavya karmaitat karmaptrake //AP_157.027cd/
mantravarjamida karma drasya tu vidhyate /AP_157.028ab/
sapikaraa str kryameva tad bhavet(1) //AP_157.028cd/
rddha kurycca pratyabda prete kumbhnnamabdaka /AP_157.029ab/
gagy sikat dhr yath varati vsave //AP_157.029cd/
aky gaayitu loke natvatt pitmah /AP_157.030ab/
kle satatage sthairya nsti tasmt kriy caret //AP_157.030cd/
devatve ytansthne preta rddha kta labhet /AP_157.031ab/
nopakurynnara ocan pretasytmana eva v //AP_157.031cd/
bhgvagnipakmbhobhirmtnmtmaghtin /AP_157.032ab/
patitn ca nauca vidyucchastrahat ca ye //AP_157.032cd/
yatibratibrahmacrinpakrukadkit /AP_157.033ab/
rjjkrio(2) ye ca snydvai pretagmyapi //AP_157.033cd/
maithune kaadhme ca sadya snna vidhyate /AP_157.034ab/
dvija na nirharet(3) preta drea tu kathacana //AP_157.034cd/
na ca dra dvijenpi tayordoo hi jyate(4) /AP_157.035ab/
anthaviprapretasya vahant svaragalokabhk //AP_157.035cd/
:n
1 kryameva tath bhavediti cha.. , a.. , a.. ca / kryametattath bhavediti
jha..
2 rjjkrak iti a..
3 na nirdahediti kha..
4 tayordoo 'bhijyate iti a..
:p 133
sagrme jayampnoti prete 'nthe ca khada /AP_157.036ab/
sakalpya bndhava pretamapasavyena t citi //AP_157.036cd/
parikramya tata snna kuryu sarve savsasa /AP_157.037ab/
pretya ca tath dadyustrstr caivodakjaln //AP_157.037cd/
dvryamani pada datv pravieyus tath gha /AP_157.038ab/
akatnnikipedvahnau nimbapatra vidaya ca //AP_157.038cd/
pthak ayran bhmau ca krtalabdhano bhavet /AP_157.039ab/
eka pido dahe tu marukarmakara uci //AP_157.039cd/
siddhrthakaistilair vidvn majjedvsopara dadhat(1) /AP_157.040ab/
ajtadante tanaye iau garbhasrute tath //AP_157.040cd/
kryo naivgnisaskro naiva csyodakakriy /AP_157.041ab/
caturthe ca dinekryas tathsthn caiva sacaya //AP_157.041cd/
asthisacayandrdhvamagasparo vidhyate //42//AP_157.042ab/
:e ity gneye mahpure vauca nma saptapacaddhikaatatamo 'dhyya ||
% Chapter {158}
: athapacadadhikaatatamo 'dhyya
srvdyaauca
pukara uvca
srvauca pravakymi manvdimunisammata /AP_158.001ab/
:n
1 siddhrthakaistilair viprn yajadvso 'para dadhaditi gha.. , a.. , a.. ca
/ siddhrthastilair vidvn snydvso 'para dadhaditi ga.. , a.. ca
:p 134
rtribhirmsatulybhirgarbhasrve tryahea y //AP_158.001cd/
cturmsikaptnte daha pacamsata /AP_158.002ab/
rjanye ca catrtra vaiye pachameva ca //AP_158.002cd/
ahena tu drasya dvdahdata para /AP_158.003ab/
str viuddhirudit(1) snnamtrea vai pitu //AP_158.003cd/
na snna hi sapie syttrirtra saptamayo /AP_158.004ab/
sadya auca sapinmdantajananttath //AP_158.004cd/
cdekartra sydvratcca trirtraka /AP_158.005ab/
daartra bhavedasmnmtpitrostrirtraka //AP_158.005cd/
ajtadante tu mte ktace 'rbhake tath /AP_158.006ab/
prete nyne tribhirvarair mte uddhistu naiilk //AP_158.006cd/
dvyahea katriye uddhistribhirvaiye mte tath /AP_158.007ab/
uddhi dre pacabhi syt prgvivhad dviatvaha(2) //AP_158.007cd/
yatra trirtra viprmaauca sampradyate /AP_158.008ab/
tatra dre dvdaha aava katravaiayyo //AP_158.008cd/
dvyabde naivgnisaskro mte tannikhaned bhuvi /AP_158.009ab/
na codakakriy tasya nmni cpi kte sati //AP_158.009cd/
jtadantasya v kry sydupanayanddaa /AP_158.010ab/
ekhcchuddhyate vipro yo 'gnivedasamanvita //AP_158.010cd/
hne hnatare caiva tryaha caturahas tath /AP_158.011ab/
pachengnihnastu dahdbrhmaavruva //AP_158.011cd/
:n
1 viuddhi kathiteti gha.. , a.. , a.. ca
2 dviakakamiti a..
:p 135
katriyo navasapthacchuddhyedvipro guair yuta /AP_158.012ab/
daht saguo vaiyo vihcchdra eva ca //AP_158.012cd/
dahcchuddhyate vipro dvdahena bhmipa /AP_158.013ab/
vaiya pacadahena dro msena uddhyati //AP_158.013cd/
guotkare dahptau tryahamekhaka tryahe /AP_158.014ab/
ekhptau sadya auca sarvatraiva samhayet //AP_158.014cd/
dsntevsibhtak iy caivtra vsina /AP_158.015ab/
svmitulyamaauca synmte pthak pthagbhavet //AP_158.015cd/
maradeva kartavya sayogo yasya ngnibhi /AP_158.016ab/
dhdrdhvamaauca sydyasya vaitniko vidhi //AP_158.016cd/
sarvemeva varnntribhgt sparanambhavet /AP_158.017ab/
tricatupacadaabhi spyavar kramea tu //AP_158.017cd/
caturthe pacame caiva saptame navame tath /AP_158.018ab/
asthisacayana krya varnmanuprvaa //AP_158.018cd/
ahastvadattakanysu pradattsu tryaha bhavet /AP_158.019ab/
paki sasktsveva svasrdiu vidhyate //AP_158.019cd/
pitgotra kumr vyhn bhartgotrat /AP_158.020ab/
jalapradna pitre ca udvhe cobhayatra tu //AP_158.020cd/
dahopari pitro ca duhiturmarae tryaha /AP_158.021ab/
sadya auca sapin prva ckterdvija //AP_158.021cd/
ekhato hy vivihdrdhva hastodakt tryaha /AP_158.022ab/
paki bhrtputrasya sapin ca sadyata //AP_158.022cd/
dahcchuddhyate vipro janmahnau svayoniu /AP_158.023ab/
:p 136
adbhistribhirahaikena katravidrayoniu //AP_158.023cd/
etajjeya sapin vakye cnaurasdiu /AP_158.024ab/
anauraseu putreu bhrysvanyagatsu ca //AP_158.024cd/
paraprvsu ca stru trirtrcchuddhiriyate /AP_158.025ab/
vthsakarajtn pravrajysu ca tihat //AP_158.025cd/
tmanastygincaiva nivartetodakakriy /AP_158.026ab/
mtraikay dvipitarau bhratarvanyagminau //AP_158.026cd/
ekha stake tatra mtake tu dvyaho bhavet(1) /AP_158.027ab/
sapinmaauca hi samnodakat vade //AP_158.027cd/
ble dentarasthe ca pthakpie ca sasthite /AP_158.028ab/
savs jalamplutya sadya eva viuddhyati //AP_158.028cd/
dahena sapistu uddhyanti pretastake /AP_158.029ab/
trirtrea sukulystu snnt(2) uddhyanti gotria //AP_158.029cd/
sapiat tu purue saptame vinivartate /AP_158.030ab/
samnodakabhvastu nivartetcaturdat //AP_158.030cd/
janmanmasmte vaitat tatpara gotramucyate /AP_158.031ab/
vigatantu videastha uydyo hy anirdaa //AP_158.031cd/
yacchea daartrasya tvadevucirbhavet /AP_158.032ab/
atikrnte dahe tu trirtramaucirbhavet //AP_158.032cd/
savatsare vyatte tu spvaivpo viuddhyati /AP_158.033ab/
:n
1 mtake tu tryaho bhavediti gha.. , a.. , a.. ca / matake tu tath bhavediti
jha..
2 snt iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
:p 137
mtule pakio rtri iyatvigbndhaveu ca //AP_158.033cd/
me jmtari prete daihitre bhaginsute(1) /AP_158.034ab/
ylake tatsute caiva snnamtra vidhyate //AP_158.034cd/
mtmahy tathcrye mte mtmahe tryaha /AP_158.035ab/
durbhike rrasampte gaty tathpadi //AP_158.035cd/
upasargamtnca dhe brahmavidntath /AP_158.036ab/
satrivrati(2) brahmattrisagrme deaviplave //AP_158.036cd/
dne yaje vivhe ca sadya auca vidhyate /AP_158.037ab/
vipragonpahantmanukta ctmaghtin //AP_158.037cd/
asdhyavydhiyuktasya svdhyye ckamasya ca /AP_158.038ab/
pryacittamanujtamagnitoyapraveana //AP_158.038cd/
apamnttath(3) krodht snehtparibhavdbhayt /AP_158.039ab/
udbadhya mriyate nr puruo v kathacana //AP_158.039cd/
tmaght caikalaka vasetsa narake ucau /AP_158.040ab/
vddha rautasmterlupta parityajati yastvasn //AP_158.040cd/
trirtra tatra auca dvitye csthisacaya /AP_158.041ab/
ttye tdaka krya caturthe rddhamcaret //AP_158.041cd/
vidyudagnihatnca tryaha uddhi sapiike(4) /AP_158.042ab/
parit bhartghnyo naucodakag striya //AP_158.042cd/
pitmtrdipte tu rdravs hy upoita /AP_158.043ab/
:n
1 prete, bhaginsuta ity api iti a..
2 yativratti ja..
3 apamndatheti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
4 vidyuddihatnca tryahcchuddhirvidhyate iti a..
:p 138
attebde prakurvta pretakrya yathvidhi //AP_158.043cd/
ya kacittu haret pretamasapia kathacana /AP_158.044ab/
sntv scela spvgni ghta prya viuddhyati //AP_158.044cd/
yadyannamatti tentu dahenaiva uddhyati /AP_158.045ab/
anadannannamahnyeva na vai tasmin ghe vaset //AP_158.045cd/
antha vrhmaa preta ye vahanti dvijtaya /AP_158.046ab/
pade pade yajaphala uddhi syt snnamtrata //AP_158.046cd/
pretbhta dvija dramanugacchastryahcchuci /AP_158.047ab/
mtasya bndhavai srdha ktv ca paridevana //AP_158.047cd/
varjayettadahortra dnarddhdi kmata(1) /AP_158.048ab/
dry prasavo gehe drasya maraa tath //AP_158.048cd/
bhni tu parityajya tryahdbhlepata uci /AP_158.049ab/
na vipra sveu tihatsu mta drea nyayet //AP_158.049cd/
nayet preta snpitaca pjita kusumair dahet /AP_158.050ab/
nagnadeha dahen naiva kiciddeha parityajet //AP_158.050cd/
gotrajastu ghtv tu cit cropayettad /AP_158.051ab/
hitgniryathnyya dagdhavyastibhiragnibhi //AP_158.051cd/
anhitgnirekena laukikenparas tath /AP_158.052ab/
asmt tvamabhijto 'si tvadaya jyat puna //AP_158.052cd/
asau svargya lokya sukhgni pradadetsuta /AP_158.053ab/
saktprasicantyudaka nmagotrea bndhav //AP_158.053cd/
:n
1 dnarddhdikarma ceti jha..
:p 139
eva mtmahcryapretncodakakriy /AP_158.054ab/
kmyodaka sakhipretasvasryavarurartvij //AP_158.054cd/
apo na oucidaya dahaca suto 'rpayet /AP_158.055ab/
brhmae daapi syu katriye dvdaa smt //AP_158.055cd/
vaiye pacadaa prokt dre triat prakrtit /AP_158.056ab/
putro v putriknyo v pia dadycca putravat //AP_158.056cd/
vidiya nimbapatri niyato dvri vemana /AP_158.057ab/
camya cgnimudaka gomaya gaurasarapn //AP_158.057cd/
pravieyu samlabhya ktvmani pada anai /AP_158.058ab/
akaralavanna syur nirms bhmiyina //AP_158.058cd/
krtalabdhan snt dikart dahakt /AP_158.059ab/
abhve brahmacr tu kurytpiodakdika //AP_158.059cd/
yatheda vamauca sapieu vidhyate /AP_158.060ab/
jananepyeva synnipu uddhimicchat //AP_158.060cd/
sarve vamauca mtpitro ca staka /AP_158.061ab/
staka mtureva sydupaspya pit uci //AP_158.061cd/
putrajanmadine rddha kartavyamiti nicita /AP_158.062ab/
tadahastatpradnrtha gohiraydivsas //AP_158.062cd/
maraa maraenaiva staka stakena tu /AP_158.063ab/
ubhayorapi yat prva tenaucena uddhyati //AP_158.063cd/
stake mtaka cetsyn mtake tvatha staka /AP_158.064ab/
tatrdhiktya mtaka auca kurynna staka //AP_158.064cd/
samna laghvaaucantu prathamena sampayet /AP_158.065ab/
:p 140
asamna dvityena dharmarjavaco yath //AP_158.065cd/
vnta va yte(1) prvaucena uddhyati /AP_158.066ab/
guru laghu bdhyeta laghun naiva tadguru //AP_158.066cd/
mtake stake vpi rtrimadhye 'nyadpatet /AP_158.067ab/
taccheeaiva suddhyeran rtriee dvyahdhikt //AP_158.067cd/
prabhte yadyaauca sycchuddhera ca tribhirdinai /AP_158.068ab/
ubhayatra dahni kulasynna na bhujyate //AP_158.068cd/
dndi ninivarteta kulasynna na bhujyate /AP_158.069ab/
ajte ptaka ndye bhokturekamaho 'nyath(2) //AP_158.069cd/
:e ity gneye mahpure srvdyaauca nma aapacadadhikaatatamo 'dhyya
||
% Chapter {159}
: athaikonaayadhikaatatamo 'dhyya
asasktdiauca
pukara uvca
sasktasysasktasya svargo moko harimmte /AP_159.001ab/
asthngagmbhasi kept pretasybhyudayo bhavet //AP_159.001cd/
:n
1 pta iti kha.. , cha.. ca
2 ananepyevameva syditydi, bhokturekamahonyathetyanta pha gha.. , jha..
, a.. pustakatrayeu nsti
:p 141
gagtoye narasysthi yvattvaddivi sthati /AP_159.002ab/
tmanastygin nsti patitn tath kriy //AP_159.002cd/
temapi tath gge toye 'sthn patana hita /AP_159.003ab/
te datta jala cnna gagane tat pralyate //AP_159.003cd/
anugrahea mahat pretasya patitasya ca /AP_159.004ab/
nryaabali kryastennugrahamanute //AP_159.004cd/
akaya puarkkastatra datta na nayati /AP_159.005ab/
patantryate yasmt tasmt ptra janrdana //AP_159.005cd/
patat bhuktimuktydiprada eko harirdhruva /AP_159.006ab/
dv lokn mriyamn sahya dharmamcaret //AP_159.006cd/
mto 'pi bndhava akto nnugantu nara mta /AP_159.007ab/
jyvarja hi sarvasya ymya panth vibhidyate(1) //AP_159.007cd/
dharma eko(2) vrajatyena yatra kvacana gmina /AP_159.008ab/
va kryamadya kurvta prvhe cparhika //AP_159.008cd/
na hi pratkate mtyu kta vsya na v kta /AP_159.009ab/
ketrpaaghsaktamanyatragatamnasa //AP_159.009cd/
vkvraamsdya mtyurdya gacchati /AP_159.010ab/
na klasya priya kacid dveyacsya na vidyate //AP_159.010cd/
yuye karmai ke prasahya harite jana /AP_159.011ab/
nprptaklo mriyate biddha araatair api //AP_159.011cd/
kugrepi saspa prptaklo na jvati /AP_159.012ab/
:n
1 panth vibhajyate iti ga..
2 dharma eveti ja..
:p 142
auadhni(1) na mantrdystryante mtyunnvita //AP_159.012cd/
vatsavat prkta karma kartra vindati dhruva /AP_159.013ab/
avyaktdi vyaktamadhyamavyaktanidhana jagat //AP_159.013cd/
kaumrdi yath dehe tath dehntargama /AP_159.014ab/
navamanyadyath vastra ghtyeva arrika //AP_159.014cd/
deh nityamabadhyo 'ya yata oka tatastyajet //15//AP_159.015ab/
:e ity dygneye mahpure auca nmaikonayadhikataatatamo 'dhyya ||
% Chapter {160}
: atha ayadhikaatatamo 'dhyya
vnaprasthrama
pukara uvca
vnaprasthayatnca(2) dharma vakye 'dhun u /AP_160.001ab/
jaitvamagnihotritva bhayyjinadhraa //AP_160.001cd/
vane vsa payomlanvraphalavttit /AP_160.002ab/
pratigrahanivtti ca trisnna brahmacrit //AP_160.002cd/
devtithn pj ca dharmo 'ya vanavsina /AP_160.003ab/
:n
1 auadhdti ka..
2 yatnntu iti a..
:p 143
gh hy apatypatyaca dvraya(1) samrayet //AP_160.003cd/
ttyamyuo bhgamekk v sabhryaka /AP_160.004ab/
grme pacatap nitya varsvabhrvikika //AP_160.004cd/
rdravs ca hemante tapacogracaredbal(2) /AP_160.005ab/
aparvttimsthya vrajeddiamajihmaga(3) //AP_160.005cd/
:e ity gneye mahpure vnaprasthramo nma ayadhikaatatamo 'dhyya ||
% Chapter {161}
: athaikaayadhikaatatamo 'dhyya
yatidharma
pukara uvca
yatirdharma pravakymi jnamokdidaraka /AP_161.001ab/
caturdhamyuo bhga prpya sagt parivarjayet(4) //AP_161.001cd/
yadahni virajeddhrastadahni(5) ca parivrajet /AP_161.002ab/
prajpaty nirpyei sarvadevasadaki //AP_161.002cd/
tmanyagnn samropya pravrajedbrhmao ght /AP_161.003ab/
:n
1 dvvayamiti a..
2 tapacogra vane carediti a..
3 bhajeddiamajimhaga iti a..
4 sagn parityajediti a..
5 virajedvpi tadahni iti a..
:p 144
eka eva carennitya grsamannthamrayet //AP_161.003cd/
upekako 'sicayiko munirjnasamanvita /AP_161.004ab/
kapla vkamlaca(1) kucelamasahyt //AP_161.004cd/
samat caiva sarvasminnetanmuktasya(2) lakaa /AP_161.005ab/
nbhinandena maraa nbhinandeta jvana(3) //AP_161.005cd/
klameva pratketa nidea bhtako yath /AP_161.006ab/
dipta nyasetpda vastrapta jala pivet //AP_161.006cd/
satyapt vadedvca manapta samcaret /AP_161.007ab/
alvudrupatri mmaya vaiava yate //AP_161.007cd/
vidhme nyastamuale vyagre bhuktavajjane /AP_161.008ab/
vtte arvasampte bhik nitya yati caret //AP_161.008cd/
madhkaramasaklipta prkpratamaycita /AP_161.009ab/
ttklikacopapanna bhaika pacavidha smta //AP_161.009cd/
piptr bhavedvpi ptre ptrt samcaret /AP_161.010ab/
aveketa gati n karmadoasamudbhav //AP_161.010cd/
uddhabhva caredbharma yatra tatrrame rata /AP_161.011ab/
sama sarveu bhteu na liga dharmakraa //AP_161.011cd/
phala katakavkasya yadyapyambuprasdaka /AP_161.012ab/
na nmagrahadeva tasya vri prasdati //AP_161.012cd/
:n
1 vkamlni kha.. , gha.. , cha.. , jha.. ca / vkamldi iti a..
2 etacchuddhasyeti a..
3 jvitamiti kha.. , gha.. , a.. , cha.. , ja.. ca
:p 145
ajihma paaka pagurandho badhira eva ca /AP_161.013ab/
sadbhi ca mucyate madbhirajnt sasto dvija //AP_161.013cd/
ahni rtryca yn jantn hinastyajnato yati /AP_161.014ab/
te sntv viuddhyartha prymn acaret(1) //AP_161.014cd/
asthistha snyuyuta msaoitalepana /AP_161.015ab/
carmvanaddha durgandha pra mtrapurayo //AP_161.015cd/
jarokasamvia rogyatanamtura /AP_161.016ab/
rajasvalamanityaca bhtvsamimantyajet //AP_161.016cd/
dhti kam damo 'steya(2) aucamindriyanigraha /AP_161.017ab/
hrrvidy satyamakrodho daaka dharmalakaa //AP_161.017cd/
caturvidha bhaikavastu kurakavahdake /AP_161.018ab/
hasa paramahasa ca yo ya pact sa uttama //AP_161.018cd/
ekada trida v(3) yog mucyate bandhant /AP_161.019ab/
ahis satyamasteya brahmacaryparigrahau //AP_161.019cd/
yam pactha niyam auca santoaantapa /AP_161.020ab/
svdhyyevarapj ca padmakdysana yate(4) //AP_161.020cd/
prymastu dvividha sa garbho 'garbha eva ca /AP_161.021ab/
japadhynayuto garbho vipartastvagarbhaka //AP_161.021cd/
pratyeka trividha sopi prakumbhakarecakai /AP_161.022ab/
prat prako vyor ni calatvcca kumbhaka //AP_161.022cd/
:n
1 samcarediti kha.. , cha.. ca
2 daysteyamiti a..
3 trida ceti a..
4 padmakdysana mahat iti a..
:p 146
recandrecaka prokto mtrbhedena ca tridh /AP_161.023ab/
dvdattu caturvia atrianmtriko 'para //AP_161.023cd/
tlo laghvakaro mtr praavdi carecchanai /AP_161.024ab/
pratyhro jpakn dhynamvaracintana //AP_161.024cd/
manodhtirdhra syt samdhirbrahmai sthiti /AP_161.025ab/
ayamtm para brahma satya jnamanantaka //AP_161.025cd/
vijnamnanda brahma tattvamasya.ahamasmi tat /AP_161.026ab/
param brahma jyotirtm vsudevo vimukta o //AP_161.026cd/
dehendriyamanobuddhiprhakravarjita /AP_161.027ab/
jgratsvapnasusuptydimukta(1) brahma turoyaka //AP_161.027cd/
nityauddhabuddhayuktasatyamnandamadvaya(2) /AP_161.028ab/
aha brahma para jyotirakara sarvaga hari //AP_161.028cd/
so 'svdityapurua so 'svahamakhaa o /AP_161.029ab/
sarvrambhaparityg samadukhasukha kam //AP_161.029cd/
bhvauddha ca brahma bhittv brahma bhavennara /AP_161.030ab/
ahy pauramsyca cturmsya vratacaret //AP_161.030cd/
tato jrajet navamydau hy tusandhiu vpayet /AP_161.031ab/
pryacitta yatnca dhyna vyuyamas tath //AP_161.031cd/
:e ity gneye mahpure yatirdharm nmaikaayadhikaatatamo 'dhyya ||
:n
1 gratsvapnasusuptyntamuktamiti a.. , cha.. , a.. ca
2 ity gneye aaucaniraya ity di, satyamnandamadvayamityanta pho ga..
pustake nsti
:p 147
% Chapter {162}
: atha dviayadhikaatatamo 'dhyya
dharmastrakathana
pukara uvca
manurviuryjavalko hrto 'triryamo 'igir /AP_162.001ab/
vasihadakasavartattapaparar //AP_162.001cd/
pastamboanovys ktyayanabhaspat /AP_162.002ab/
gotama akhalikhitau dharmamete yathbruvan //AP_162.002cd/
tath vakye samsena bhuktimuktiprada u /AP_162.003ab/
pravttaca nivttaca dvividhakarma vaidika //AP_162.003cd/
kmya karma pravtta synnivtta jnaprvaka /AP_162.004ab/
vedbhysastapo jnamindiyca sayama //AP_162.004cd/
ahis gurusev ca nireyasakara para /AP_162.005ab/
sarvemapi caitematmajna para smta //AP_162.005cd/
taccagrya sarvavidyn prpyate hy amta tata /AP_162.006ab/
sarvabhteu ctmna sarvabhtni ctmani //AP_162.006cd/
samampayanntmayj svrjyamadhigacchati /AP_162.007ab/
tmajne same ca sydvedbhyse ca yatnavn //AP_162.007cd/
etaddvijanmasmarthya(1) brhmaasya vieata /AP_162.008ab/
:n
1 etaddvijanmasgryamiti kha.. , a.. , jha.. , a.. , a.. ca /
etaddvijanmasmagrti gha.
:p 148
vedastrrthatattvajo yatra tatrrame vasan //AP_162.008cd/
ihaiva loke tihan hi brahmabhyya kalpyate(1) /AP_162.009ab/
svdhyynmupkarma rvay rvaena tu //AP_162.009cd/
haste cauadhivre ca pacamy rvaasya v /AP_162.010ab/
pauamsasya rohiymaakymathpi v //AP_162.010cd/
jalnte chandaskurydutsarga vidhivadvahi /AP_162.011ab/
tryaha pretevanadhyya iyartviggurubandhuu //AP_162.011cd/
upkarmai cotsarga svakhrotriye tath(2) /AP_162.012ab/
sandhygarjitanirghte bhkampolkniptane //AP_162.012cd/
sampya veda hy aniamrayakamadhtya ca /AP_162.013ab/
pacaday caturdaymaamy rhustake //AP_162.013cd/
tusandhiu bhuktv v rdvika pratighya ca /AP_162.014ab/
paumakanakulavhimrjrakarai(3) //AP_162.014cd/
ktentare tvahortra akrapte tathocchriye /AP_162.015ab/
vakrougardhabholkamsavartunisvane //AP_162.015cd/
amedhyaavadrntyamanapatitntike /AP_162.016ab/
aubhsu ca trsu vidyutstanitasamplave //AP_162.016cd/
bhutkvrdrapirambhontarardhartre 'timrute /AP_162.017ab/
puvare dindhe sandhynhrabhtiu //AP_162.017cd/
dhvata pribdhe ca viie ghamgate /AP_162.018ab/
:n
1 brahmacaryya kalpyate iti a..
2 svakhrotriye mte iti gha.. , jha.. , a.. , a ca
3 aamrjrakarair iti a..
:p 149
kharoraynahastyavanaukvkdirohae //AP_162.018cd/
saptatriadanadhyynetsttkliknvidu //19//AP_162.019ab/
:e ity gneye mahpure dharmastra nma dviayadhikaatatamo 'dhyya ||
% Chapter {163}
: atha triahyadhikaatatamo 'dhyya
rddhakalpakathana
pukara uvca
rddhakalpa pravakymi bhuktimuktiprada u /AP_163.001ab/
nimantrya viprn prvedyu svgatenparhata //AP_163.001cd/
prcyopaveayet phe yugmndaive 'tha pitrake /AP_163.002ab/
ayugmn prmukhndaive trn paitre caikameva v //AP_163.002cd/
mtmahnmapyevantantra v vaiyadevika /AP_163.003ab/
pripraklana dattv viarrtha kunapi //AP_163.003cd/
vhayedanujto vive devsa ity c /AP_163.004ab/
yavairanvavakrytha(?) bhjane sapavitrake //AP_163.004cd/
annodevy paya kiptv yavosti yavs tath /AP_163.005ab/
ydivy itimantrea haste hy argha vinikipet //AP_163.005cd/
datvodaka gandhamlya dhpadna pradpaka /AP_163.006ab/
apasavya tata ktv pitmapradakia //AP_163.006cd/
:p 150
dvigustu kun ktv hy uantastvetyc pitn /AP_163.007ab/
vhya tadanujto japedyntu nastata //AP_163.007cd/
yavrthstu tilai kry kurydarghydi prvavat /AP_163.008ab/
dattvrghya saravn en ptre ktv vidhnata //AP_163.008cd/
pitbhya sthnamasti nyubja ptra karotyadha /AP_163.009ab/
agnau kariya dya pcchatyanna ghtapluta //AP_163.009cd/
kuruveti hy anujto hutvgnau pityajavat /AP_163.010ab/
hutaea pradadyttu bhjaneu samhita //AP_163.010cd/
yathlbhopapanneu raupyeu tu vieata /AP_163.011ab/
datvnna pthivptramiti ptrbhimantraa //AP_163.011cd/
ktveda viurityanne dvijguha niveayet /AP_163.012ab/
savyhtik gyatr madhuvt iti tyaca //AP_163.012cd/
japtv yathsukha vcya bhujraste 'pi vgyat /AP_163.013ab/
annamia haviyaca dadyjjaptv pavitraka //AP_163.013cd/
annamdya tpt stha ea caivnnamasya ca /AP_163.014ab/
tadanna vikired bhmau dadyccpa sakt sakt //AP_163.014cd/
sarvamannamupdya satila dakimukha /AP_163.015ab/
ucchiasannidhau pin pradadyt pityajavat //AP_163.015cd/
mtmahnmapyeva dadydcamana tata /AP_163.016ab/
svasti vcya tata kurydakayyodakameva ca //AP_163.016cd/
datv tu daki akty svadhkramudharet /AP_163.017ab/
vcyatmityanujta svapitbhya svadhocyat(1) //AP_163.017cd/
:n
1 mtmahnmitydi, svapitbhya svadhocyatmityanta pha jha.. pustake
nsti
:p 151
kuryurastu svadhetyukte bhmau sicettato jala /AP_163.018ab/
pryantmiti v daiva vive dev jala dadet //AP_163.018cd/
dtro no 'bhivardhant ved santatireva ca /AP_163.019ab/
raddh ca no mvyagamadbahudeya ca no .stviti //AP_163.019cd/
ityuktv tu priy vca praipatya visarjayet /AP_163.020ab/
vje vja iti prtapitprva visarjana(1) //AP_163.020cd/
yasmistu sarav prvamarghaptre niptit /AP_163.021ab/
pitptra taduttna ktv viprn visarjayet //AP_163.021cd/
pradakiamanubrajya bhaktv tu pitsevita /AP_163.022ab/
brahmacr bhavettntu rajan brhmaai saha //AP_163.022cd/
eva pradakia ktv vddhau nndmukhn pitn /AP_163.023ab/
yajeta dadhikarkandhumirn pin yavai kriy //AP_163.023cd/
ekoddia daivahnamekrghaikapavitraka /AP_163.024ab/
vhangnaukaraarahita hy apasavyavat //AP_163.024cd/
upatihatmityakayyasthne pitvisarjane /AP_163.025ab/
abhiramyatmiti vaded bryuste 'bhirat sma ha //AP_163.025cd/
gandhodakatilair yukta kuryt ptracatuaya /AP_163.026ab/
arghrthapitptreu pretaptra prasecayet //AP_163.026cd/
ye samn iti dvbhy ea prvavadcaret /AP_163.027ab/
etat sapikaraamekoddia stiy saha(2) //AP_163.027cd/
arvksapikaraa yasya savatsard bhavet /AP_163.028ab/
:n
1 pitprva visarjayediti kha.. , cha.. , jha.. ca
2 stry apti kha.. , cha.. ca
:p 152
tasypyanna sodakumbha dadyt savatsara dvije //AP_163.028cd/
mthani ca kartavya pratimsantu vatsara /AP_163.029ab/
pratisavatsara krya rddha vai msiknnavat //AP_163.029cd/
haviynnena vai msa pyasena tu vatsara /AP_163.030ab/
mtsyahriakaurabhrakunacchgapratai(1) //AP_163.030cd/
aiarauravavrhaair msair yathkrama /AP_163.031ab/
msavddhybhitpyanti dattair eva(2) pitmah //AP_163.031cd/
khagmia mahalka madhuyuktnnameva ca(3) /AP_163.032ab/
lohmia klaka msa vrdhnasasya ca //AP_163.032cd/
yaddadti gaysthaca sarvamnantyamucyate(4) /AP_163.033ab/
tath vartrayoday maghsu ca na saaya //AP_163.033cd/
kany praj vandina ca pan mukhyn sutnapi /AP_163.034ab/
ghta ki ca vijya dviaphaikaapha tath //AP_163.034cd/
brahmavarcasvina putrn svararpye sakupyake /AP_163.035ab/
jtiraihya sarvakmnpnoti rddhada sad //AP_163.035cd/
pratipatprabhtivetnvarjayitv caturda /AP_163.036ab/
astrea tu hat ye vai te tatra pradyate //AP_163.036cd/
svarga(5) hy apatyamoja ca aurya ketra bala tath /AP_163.037ab/
putraraihya sasaubhgyamapatya mukhyat sutn //AP_163.037cd/
:n
1 mtsyvihriaurabhrakunacchgapratair iti cha..
2 dattair iheti gha.. , a.. , a.. ca
3 madhumudgnnameva veti a..
4 sarvamnantyamanute iti gha.. , a.. ca
5 svaramiti kha.. , cha.. ca
:p 153
pravttacakrat putrn vijya prasut tath /AP_163.038ab/
arogitva yao vtaokat paramgati //AP_163.038cd/
ghana vidy bhiakasiddhi rpya gcpyajvika /AP_163.039ab/
avnyu ca vidhivat ya rddha samprayacchati //AP_163.039cd/
kttikdibharayante sa kmnpnuydimn /AP_163.040ab/
vasurudrditisut pitara rddhadevat //AP_163.040cd/
prayanti manuy(1) pitn rddhena tarpit /AP_163.041ab/
yu praj dhana(2) vidy svarga moka sukhni ca //AP_163.041cd/
prayacchanti tath rjya prt n pitmah(3) //42//AP_163.042ab/
:e ity gneye mahpure rddhakalpo nma triayadhikaatatamo 'dhyya ||
% Chapter {164}
: atha catuayadhikaatatamo 'dhyya
navagrahahoma
pukara uvca
rkma ntikmo v grahayaja samrabhet /AP_164.001ab/
vyyupuikmo v tathaivbhicaran puna //AP_164.001cd/
:n
1 manuydniti kha.. , cha.. ca
2 yu prajdhanamiti ja.. / yu praj balamiti gha..
3 prt pitpitmah iti a..
:p 154
srya somo magala ca budhactha bhaspati /AP_164.002ab/
ukra anai caro rhu ketuceti grah smt //AP_164.002cd/
tmrakt sphaikdraktacandant svararkdubhau /AP_164.003ab/
rajatdayasa t grah kry kramdime //AP_164.003cd/
suvarair vyajellikhya gandhamaalakeu v /AP_164.004ab/
yathvara pradeyni vssi kusumni ca //AP_164.004cd/
gandh ca valaya caiva dhpo deyastu guggulu /AP_164.005ab/
kartavy mantrayanta ca carava pratidaivata //AP_164.005cd/
kena ima dev agnirmrdh diva kakut /AP_164.006ab/
udbuddhyasveti ca co yathsakhya prakrtit //AP_164.006cd/
vhaspate atiyadaryastathaivlpt pariruta /AP_164.007ab/
anno devs tath kt ketu knvannims tath //AP_164.007cd/
arka pla khadiro hy apmrgotha(1) pippala /AP_164.008ab/
udumbara am durv ku ca samidha kramt //AP_164.008cd/
ekaikasytraatamaviatireva v /AP_164.009ab/
hotavy madhusarpirbhy dadhn caiva samanvit //AP_164.009cd/
guaudana pyasa ca haviya krayaika /AP_164.010ab/
dadhyodana havi ppn msa citrnnameva ca //AP_164.010cd/
dadydgrahakramadetaddvijebhyo bhojana budha /AP_164.011ab/
aktito v yathlbha satktya vidhiprvaka //AP_164.011cd/
dhenu akhas tathnavn hema vso hayas tath /AP_164.012ab/
:n
1 khadirastvapmrgo 'theti ga.. , gha.. , a.. ca
:p 155
k gauryasachga et vai daki kramt //AP_164.012cd/
ya ca yasya yad dya(1) sa ta yatnena pjayet /AP_164.013ab/
brahmaai varo datta pjit pjitasya ca //AP_164.013cd/
grahdhn narendr(2) muchray patanni ca /AP_164.014ab/
bhvabhvo ca jagatastasmt pjyatam grah //AP_164.014cd/
:e ity gneye mahpure navagrahahomo nma catuayadhikaatatamo 'dhyya ||
% Chapter {165}
: atha pacaatyadhikaatatamo 'dhyya
nndharm
agnir uvca
dhyeya tm sthito yo 'sau hdaye dpavat prabhu /AP_165.001ab/
ananyaviaya ktv mano buddhismtndriya //AP_165.001cd/
rddhantu dhyyine deya(3) gavya dadhi ghta paya /AP_165.002ab/
priyagavo masr ca vrtku kodravo na hi //AP_165.002cd/
saihikayo yad srya grasate parvasandhiu /AP_165.003ab/
hasticchy tu s jey rddhadndike 'ky //AP_165.003cd/
:n
1 sad dustha iti kha.. , cha.. ca
2 manuymiti a..
3 vypine deyamiti a..
:p 156
pitre caiva yad somo hase caiva kare sthite /AP_165.004ab/
tithirvaivasvato nma s chy kujarasya tu //AP_165.004cd/
agnaukaraaeantu na dadydvaivadevike /AP_165.005ab/
agnyabhve tu viprasya haste dadyttu dakie //AP_165.005cd/
na str duyati jrea na vipro vedakarma /AP_165.006ab/
baltkropabhukt cedvairihastagatpi v(1) //AP_165.006cd/
santyajed ditnnrmtukle na uddhyati /AP_165.007ab/
ya tmatryatirekea dvitya ntra payati(2) //AP_165.007cd/
brahmabhta sa eveha yog ctmarato 'mala /AP_165.008ab/
viayendriyasayogt kecid yoga vadanti vai //AP_165.008cd/
adharmo dharmabuddhy tu ghtastair apaitai /AP_165.009ab/
tmano manasa caiva sayogaca tath pare //AP_165.009cd/
vttihna mana ktv ketraja paramtmani /AP_165.010ab/
ekktya vimucyeta bandhdyogo 'yamuttama //AP_165.010cd/
kuumbai pacabhiryma ahastatra mahattara /AP_165.011ab/
devsuramanuyair v sa jetu naiva akyate(3) //AP_165.011cd/
vahirmukhni sarvi ktv cbhimukhni vai /AP_165.012ab/
manasyevendriyagrma manactmani yojayet //AP_165.012cd/
sarvabhvavinirmukta ketraja brahmai nyaset /AP_165.013ab/
etajjnaca dhynaca eo 'nyo granthavistara(4) //AP_165.013cd/
:n
1 caurahastagatpi veti kha.. , gha.. , a ca
2 dvitya nnupayatti gha.. , a.. ca
3 sa jetu na ca akyata iti ga.. , a.. ca
4 e ye granthavistar iti a
:p 157
yannsti sarvalokasya tadastti virudhyate /AP_165.014ab/
kathyamna tathnyasya hdaye nvatihate //AP_165.014cd/
asavedya hi tad brahma(1) kumr strmukha yath /AP_165.015ab/
ayog naiva jnti jtyandho hi ghaa yath //AP_165.015cd/
satryasanta dvija dv sthnccalati bhskara /AP_165.016ab/
ea me maala bhittv para brahmdhigacchati //AP_165.016cd/
upavsavratacaiva snnantrtha phalantapa /AP_165.017ab/
dvijasampdanacaiva sampannantasya tat phala //AP_165.017cd/
ekkara para brahma pryma parantapa /AP_165.018ab/
svitrystu para nsti pvana parama smta //AP_165.018cd/
prva striya surair bhukt somagandharvavahnibhi /AP_165.019ab/
bhujate mnu pacnnait duyanti kenacit //AP_165.019cd/
asavarena yo garbha str yonau niicyate /AP_165.020ab/
auddh tu bhavennr yvatchalya na mucati //AP_165.020cd/
niste tu tata alye rajas uddhyate tata /AP_165.021ab/
dhynena sadannsti odhana ppakarma //AP_165.021cd/
vapkevapi bhujno dhynena hi viuddhyati /AP_165.022ab/
tm dhyt mano dhyna dhyeyo viu phala hari //AP_165.022cd/
akayya yati rddhe paktipvanapvana /AP_165.023ab/
rho naihikandharma yastu pracyavate dvija //AP_165.023cd/
:n
1 svasavedya hi tad brahma iti ga.. , a.. ca / susavedya hi tad brahma iti
ja.. , a.. ca / svaya vedya hi tad brahma iti gha.. , a.. ca
:p 158
pryacitta na paymi yena uddhyetsa tmah /AP_165.024ab/
ye ca pravrajit patny y cai vjasantati //AP_165.024cd/
vidur nma cal jyante ntra saaya /AP_165.025ab/
atiko mriyate gdhra vsau dvdaikas tath //AP_165.025cd/
bhso viativari skaro daabhis tath /AP_165.026ab/
apupo viphalo vko jyate kaakvta //AP_165.026cd/
tato dvgnidagdhastu sthurbhavati snuga /AP_165.027ab/
tato varaatnyaau dve tihatyacetana //AP_165.027cd/
pre varasahasre tu jyate brahmarkasa /AP_165.028ab/
plavena labhate moka kulasyotsdanena v //AP_165.028cd/
yogameva nieveteta nnya mantramaghpaha //29//AP_165.029ab/
:e ity gneye mahpure nndham nma pacaayadhikaatatamo 'dhyya ||
% Chapter {166}
: atha aayadhikaatatamo 'dhyya
varadharmdikathana
pukara uvca
vedasmrta pravakymi dharma vai pacadh smta(1) /AP_166.001ab/
varatvamekamritya yo 'dhikra pravartate //AP_166.001cd/
:n
1 dharma vai parammtamiti kha.. , cha.. ca
:p 159
varadhara sa vijyeyo yathopanayanantriu /AP_166.002ab/
yastvrama samritya padrtha savidhyate //AP_166.002cd/
ukta ramadharmastu bhinnapidiko yath /AP_166.003ab/
ubhayena nimittena yo vidhi sampravartate //AP_166.003cd/
naimittika sa vijeya pryacittavidhiryath /AP_166.004ab/
brahmacr gh cpi vnaprastho yatir npa //AP_166.004cd/
ukta ramadharmastu dharma syt pacadh para(1) /AP_166.005ab/
guyasybhidhne yo drtha sa udhta //AP_166.005cd/
sa tredh mantraygdyadrtha iti mnav /AP_166.006ab/
ubhayrtho vyavahrastu daadhraameva ca //AP_166.006cd/
tulyrthn vikalpa syd ygamla prakrtita /AP_166.007ab/
vede tu vihito dharma smtau tda eva ca //AP_166.007cd/
anuvda smti ste(2) kryrthamiti mnav /AP_166.008ab/
gurtha parisakhyrtho vnuvdo vieata(3) //AP_166.008cd/
vieada evsau phalrtha iti mnav /AP_166.009ab/
sydaacatvriadbhi saskrair brahmalokaga //AP_166.009cd/
garbhdhna pusavana smantonnayana tata /AP_166.010ab/
jtakarma nmaktirannapranacaka //AP_166.010cd/
saskracopanayana vedavratacatuaya /AP_166.011ab/
snna svadharmacriy yoga sydyajapacaka //AP_166.011cd/
:n
1 dharma ea santana iti a..
2 arthavda smti sta iti kha.. , cha.. ca
3 vrthavdo vieata iti kha.. , cha.. ca
:p 160
devayaja pityajo manuyabhtayajakau /AP_166.012ab/
brahmayaja saptapkayajasasth puro 'ak //AP_166.012cd/
prvaarddha rvaygrahya ca caitryapi /AP_166.013ab/
vayuj saptahaviryajasasthstata smt //AP_166.013cd/
agnydheyamagnihotra(1) dara syt paubandhaka /AP_166.014ab/
cturmsygrahyeirnirha paubandhaka //AP_166.014cd/
sautrmaisaptasomasasthgnioma dita /AP_166.015ab/
atyagnioma uktha ca oa vjapeyaka //AP_166.015cd/
atirtrs tath stoma aau ctmagustata /AP_166.016ab/
day kamnasy ca anyso 'tha magala //AP_166.016cd/
akrpaysphauca yasyaite sa para vrajet /AP_166.017ab/
pracre maithune caiva prasrve dantadhvane //AP_166.017cd/
snnabhojanakle ca pasu mauna samcaret /AP_166.018ab/
punardna pthakpnamjyena yapas nii //AP_166.018cd/
dantacchedanamua ca sapta aktuu varjayet /AP_166.019ab/
sntv pupa na ghyd devyogyantadrita //AP_166.019cd/
anyagotropyasambaddha(2) pretasygnindadti ya /AP_166.020ab/
piacodakadnaca sa daha sampayet //AP_166.020cd/
udakaca ta bhasma dvrampanthstathaiva ca /AP_166.021ab/
:n
1 agnydhnamagnihotramiti kha.. , cha.. ca
2 anyagotro 'nyasambandha iti kha.. , gha.. , a.. ca
:p 161
ebhirantarita ktv paktidoo na vidyate //AP_166.021cd/
paca prhutrdadydanmguhayogata //22//AP_166.022ab/
:e ity gneye mahpure varadharmdirnma aayadhikaatatamo 'dhyya ||
% Chapter {167}
: atha saptaayadhikaatatamo 'dhyya ||
ayutalakakoihom
agnir uvca
rntivijaydyartha grahayaja punarvade /AP_167.001ab/
grahayajo 'yutahomalakakoytmakastridh //AP_167.001cd/
vederaie hy agnikud grahnvhya maale /AP_167.002ab/
saumye gururbudha caie ukra prvadale a //AP_167.002cd/
gneye dakie bhaumo madhye sydbhskaras tath /AP_167.003ab/
anirpye 'tha nairtye rhu ketu ca vyave //AP_167.003cd/
acom guho viurbrahmendrau yamaklakau /AP_167.004ab/
citraguptacdhidev agnirpa kitirhari //AP_167.004cd/
indra aindr devat ca prajeo 'hirvidhi kramt /AP_167.005ab/
ete pratyadhidev ca gaeo durgaynila //AP_167.005cd/
khamavinau ca sampjya yajedvjai ca vedajai /AP_167.006ab/
:p 162
arka pala khadiro hy apmrga ca pippala //AP_167.006cd/
udumbara am durv ku ca samidha kramt /AP_167.007ab/
madhvjyadadhisamir hotavycadh atam //AP_167.007cd/
ekaatura kumbhn prya prhutintath /AP_167.008ab/
vasordhrntato dadyddakica tato dadet //AP_167.008cd/
yajamna caturbhistair abhiicet samantrakai /AP_167.009ab/
surstvmabhiicantu brahmaviumahevar //AP_167.009cd/
vsudevo jagannthas tath sakaraa prabhu /AP_167.010ab/
pradyumnacniruddha ca bhavantu vijayya te //AP_167.010cd/
khaalo 'gnirbhagavn yamo vai nairtas tath /AP_167.011ab/
varua pavana caiva dhandhyakas tath iva //AP_167.011cd/
brahma sahita eo dikpl pntu va sad /AP_167.012ab/
krtirlakmrdhtirmedh pui raddh kriy mati //AP_167.012cd/
buddhir lajj vapu ntistui knti ca mtara /AP_167.013ab/
etstvmabhiicantu dharmapatny samgat //AP_167.013cd/
ditya candram bhaumo budhajvaitrkaj /AP_167.014ab/
grahstvmabhiicantu rhu ketu ca tarpit //AP_167.014cd/
devadnavagandharv yakarkasapannag /AP_167.015ab/
ayo manavo gvo devamtara eva ca //AP_167.015cd/
devapatnyo drum ng daitycpsarasga /AP_167.016ab/
astri sarvastri rjno vhanni ca //AP_167.016cd/
auadhni ca ratnni klasyvayav ca ye /AP_167.017ab/
sarita sgar ailstrthni jalad nad //AP_167.017cd/
:p 163
ete tvmabhiicantu sarvakmrthasiddhaye(1) /AP_167.018ab/
alaktastato dadyddhemagonnabhuvdika //AP_167.018cd/
kapile sarvadevn pjanysi rohii /AP_167.019ab/
trthadevamay yasmdatanti prayaccha me //AP_167.019cd/
puyastva akha puyn magalnca magala /AP_167.020ab/
viun vidhto nityamata nti prayaccha me //AP_167.020cd/
dharma tva varpea jagadnandakraka /AP_167.021ab/
aamrteradhinamata nti prayaccha me //AP_167.021cd/
hirayagarbhagarbhastha hemavja vibhvaso /AP_167.022ab/
anantapuyaphaladamata nti prayaccha me //AP_167.022cd/
ptavastrayuga yasmdvsudevasya vallabha /AP_167.023ab/
pradnttasya vai viurata nti prayaccha me //AP_167.023cd/
viustva matsyarpea yasmdamtasambhava /AP_167.024ab/
candrrkavhano nityamata nti prayaccha me //AP_167.024cd/
yasmttva pthiv sarv dhenu keavasannibh /AP_167.025ab/
sarvappahar nityamata nti prayaccha me //AP_167.025cd/
yasmdyasakarmi tavdhnni sarvad /AP_167.026ab/
lgaldyyudhdni ata nti prayaccha me //AP_167.026cd/
yasmttva ssarvayajnmagatvena vyavasthita /AP_167.027ab/
yonirvibhvasornityamata nti prayaccha me //AP_167.027cd/
gavmageu tihanti bhuvanni caturdaa /AP_167.028ab/
yasmttasmcchiva me sydiha loke paratra ca //AP_167.028cd/
:n
1 dharmakmrthasiddhaye iti kha..
:p 164
yasmdanya ayana keavasya ivasya ca /AP_167.029ab/
ayy mampyanystu datt janmani janmani(1) //AP_167.029cd/
yath ratneu sarveu sarve dev pratihit /AP_167.030ab/
tath nti prayacchantu ratnadnena me sur //AP_167.030cd/
yath bhmipradnasya kal nrhanti oa /AP_167.031ab/
dnnyanyni me ntirbhmidndbhavatviha //AP_167.031cd/
grahayajo 'yutahomo dakibh rae jiti /AP_167.032ab/
vivhotsavayajeu pratihdiu karmau //AP_167.032cd/
sarvakmptaye lakakoihomadvaya mata /AP_167.033ab/
ghadee maape 'tha(2) ayute hastamtraka //AP_167.033cd/
mekhalyonisayukta kuacatvra tvija /AP_167.034ab/
svayameko 'pi v lake sarva daagua hi tat //AP_167.034cd/
caturhasta dvihasta v trkactrdhika yajet /AP_167.035ab/
smadhvanirastva vhana pamehina //AP_167.035cd/
viaypaharo nityamata nti prayaccha me /AP_167.036ab/
prvavat kuammantrya lakahoma samcaret //AP_167.036cd/
vasordhr tato dadycchayybhdika dadet /AP_167.037ab/
tatrpi daa cau ca lakahome tathartvija //AP_167.037cd/
putrnnarjyavijayabhuktimuktydi(3) cpnuyt /AP_167.038ab/
dakibhi phalensmcchatrughna koihomaka //AP_167.038cd/
:n
1 tath janmani janmanti a..
2 ghdau maape vtheti kha.. / ghdau maape caivamiti a..
3 putrrtharjyavijayabhuktimuktydti kha.. , a.. ca
:p 165
caturhasta cahasta kuandvdaa ca dvij /AP_167.039ab/
pacavia oaa v pae dvre catuaya //AP_167.039cd/
koihom sarvakm viuloka sa gacchati /AP_167.040ab/
homastu grahamantrair v gyatry vaiavair api //AP_167.040cd/
jtavedomukhai aivai(1) vaidikai prathitair api /AP_167.041ab/
tilair yavair ghtair avamedhaphaldibhk //AP_167.041cd/
vidveabhicreu trikoa kuamiyate /AP_167.042ab/
samidho vmahastena yensthyanalasayut //AP_167.042cd/
raktabhair muktakeair dhyyadbhiraiva ripo /AP_167.043ab/
durmitriystasmai santu yo dvei hu phaiti ca //AP_167.043cd/
chindyt kurea pratim piarpa ripu hanet(2) /AP_167.044ab/
yajedeka paka v ya sa ktv diva vrajet //AP_167.044cd/
:e ity gneye mahapure 'yutalakakoihom nma saptaayadhikaatatamo
'dhyya ||
% Chapter {168}
: athaayadhikaatatamo 'dhyya
mahptakdikathanam
pukara uvca
daa kurynnpo n pryacittamakurvat /AP_168.001ab/
kmato 'kmato vpi pryacitta kta caret //AP_168.001cd/
:n
1 jtavedomukhai saurair iti kha..
2 ripu harediti a.. , a.. ca
:p 166
mattakruddhtur ca na bhujta kadcana /AP_168.002ab/
mahptakin spa yacca spamudakyay //AP_168.002cd/
ganna gaiknna ca(1) vrdhuergyanasya ca /AP_168.003ab/
abhiaptasya aasya yasycopapatirghe //AP_168.003cd/
rajakasya nasasya vandina kitavasya ca /AP_168.004ab/
mithytapasvina caiva cauradaikayos tath(2) //AP_168.004cd/
kuagolastrjitn vedavikrayias tath /AP_168.005ab/
ailatantravynna ktaghnasynnameva ca //AP_168.005cd/
karmrasya nidasya celanirejakasya ca /AP_168.006ab/
mithypravrajitasynnampu calystailikasya ca //AP_168.006cd/
rhapatitasynna vidvinna ca varjayet /AP_168.007ab/
tathaiva brhmaasynna brhmaennimantrita //AP_168.007cd/
brhmannaca drea ndyccaiva nimantrita /AP_168.008ab/
emanyatamasynnamamaty v tryaha kapet //AP_168.008cd/
maty bhuktv caret kcchra retovimtrameva ca /AP_168.009ab/
calavapacnnantu bhuktv cndryaa caret //AP_168.009cd/
anirdia ca pretnna gavghrta tathaiva ca /AP_168.010ab/
drocchia unocchia patitnna tathaiva ca //AP_168.010cd/
taptakcchra prakurvta aauce kcchramcaret /AP_168.011ab/
aauce yasya yo bhukte sopyauddhas tath bhavet //AP_168.011cd/
mtapacanakht kpdamedhyena sakdyutt /AP_168.012ab/
:n
1 gan gaiknceti a.. , a.. ca
2 cauradmbhikayostatheti a..
:p 167
apa ptv tryaha tihet sopavso dvijottama //AP_168.012cd/
sarvatra dre pda syd dvitraya vaiyabhpayo(1) /AP_168.013ab/
vivarhakharor gomyo kapikkayo //AP_168.013cd/
prya mtrapuri dvijacndryaa caret /AP_168.014ab/
uki jagdhv msni(2) pretnna karaki ca //AP_168.014cd/
kravydakaror gomyo kapikkayo /AP_168.015ab/
gonarvakharor chatrka grmakukkua //AP_168.015cd/
msa jagdhv kujarasya taptakcchrea uddhyati /AP_168.016ab/
marddhe tath bhuktv brahmacr madhu tvadan //AP_168.016cd/
launa gujana cdyt prjpatydin uci(3) /AP_168.017ab/
bhuktv cndryaa kuryn msactmaktantath //AP_168.017cd/
pelugavyaca peya tath lemtaka mda /AP_168.018ab/
vthkarasayvapyasppaakul //AP_168.018cd/
anupkamsni devnnni havi ca /AP_168.019ab/
gavca mahi ca varjayitv tathpyaj //AP_168.019cd/
sarvakri varjyi tscaivpyannirdaa /AP_168.020ab/
aaka alyak godh khaga krmastathaiva ca //AP_168.020cd/
bhaky pacanakh prokt parie ca varjit /AP_168.021ab/
phnarohitnmatsyn sihatu ca bhakayet //AP_168.021cd/
yavagodhmaja sarva payasa caiva vikriy /AP_168.022ab/
vgagavacakrdn sasnehamuita tath //AP_168.022cd/
:n
1 dvitya vaiyadrayoreti ka.. , kha.. , a.. , a.. ca
2 uki dagdhamasni iti a..
3 prjpatyddvija uciriti kha..
:p 168
agnihotraparddhgnirbrhmaa kmacrata /AP_168.023ab/
cndryaa carenmsa vravadhvsana hita //AP_168.023cd/
brahmahaty surpna steya gurvagangama /AP_168.024ab/
mahnti ptaknyhu sayoga caiva tai saha //AP_168.024cd/
ante ca samutkaro rjagmi ca paiuna /AP_168.025ab/
guroclkanirbandha samna brahmahatyay(1) //AP_168.025cd/
brahmojjhyavedanind ca kauaskya suhdbadha /AP_168.026ab/
garhitnnjyayorjagdhi(2) surpnasamni a //AP_168.026cd/
nikepasypaharaa narvarajatasya ca /AP_168.027ab/
bhmivajramanca rukmasteyasama smta //AP_168.027cd/
retaseka svayonyu kumrvantyajsu ca /AP_168.028ab/
sakhyu putrasya ca(3) stru gurutalpasama vidu //AP_168.028cd/
gobadho 'yjya sayjya pradrytmavikriya /AP_168.029ab/
gurumtpittyga svdhyaygnyo sutasya ca //AP_168.029cd/
parivittitnujena parivedanameva ca /AP_168.030ab/
tayordnaca kanyystayoreva ca yjana //AP_168.030cd/
kanyy daacaiva vrdhuya vratalopana /AP_168.031ab/
tagrmadrmapatyasya ca vikriya //AP_168.031cd/
vrtyat bndhavatygo bhtdhypanameva ca /AP_168.032ab/
bhtccdhyayandnamavikreyasya vikraya //AP_168.032cd/
:n
1 samni brahmahatyayeti kha.. , a.. , a.. ca
2 garhitnmannajagdhiriti a..
3 sakhyu sutasya ceti a..
:p 169
sarvkrevadhkro mahyantrapravartana /AP_168.033ab/
hisauadhn stryjva kriylaganameva ca //AP_168.033cd/
indhanrthamauk dumcaiva ptana /AP_168.034ab/
yoit grahaacaiva strnindakasamgama //AP_168.034cd/
tmrthaca kriyrambho ninditnnadanantath /AP_168.035ab/
anhitgnitsteyamncnapakriy //AP_168.035cd/
asacchstrdhigamana daulya vyasanakriy /AP_168.036ab/
dhnyakupyapausteya madyapastrnievaa //AP_168.036cd/
strdravikatrabadho nstikyacopaptaka /AP_168.037ab/
brhmaasya ruja ktya ghrtiraghreyamadyayo //AP_168.037cd/
jaibha pusi ca maithunya jtibhraakara smta /AP_168.038ab/
vakharoramgendrmajvyo caiva mraa(1) //AP_168.038cd/
sakrakaraa jeya mnhinakulasya ca /AP_168.039ab/
ninditebhyo dhandna bijya drasevana //AP_168.039cd/
aptrkaraa jeyamasatyasya ca bhaa /AP_168.040ab/
kmikavayohaty madynugatabhojana //AP_168.040cd/
phalaidhakusumasteyamadhair yaca malvaha //41//AP_168.041ab/
:e ity gneye mahpure mahptakdikathana nmaayadhikaatatamo
'dhyya ||
:n
1 mrjrasyaiva mraamiti a..
:p 170
% Chapter {169}
: athaikonasaptatyadhikaatatamo 'dhyya
pryacittni
pukara uvca
etatprabhtippn pryacitta vadmi te /AP_169.001ab/
brahmah dvdabdni kuktv vane vaset //AP_169.001cd/
bhikettmaviuddhyartha ktv avairodhvaja /AP_169.002ab/
prsyedtmnamagnau v samiddhe triravkir //AP_169.002cd/
yajeta vvamedhena svarjit gosavena v /AP_169.003ab/
japanvnyatama veda yojann ata brajet //AP_169.003cd/
sarvasva v vedavide brhmayopapdayet /AP_169.004ab/
vratair etair vyapohanti mahptakino mala //AP_169.004cd/
upaptakasayukto goghno msa yavn pivet /AP_169.005ab/
ktavpo vasedgohe carma tena savta //AP_169.005cd/
caturthaklamarydakralavaa mita /AP_169.006ab/
gomtrea caret snna dvau msau niyatendriya //AP_169.006cd/
divnugacchedg caiva tihannrdhva raja pivet /AP_169.007ab/
vabhaikda gstu dadydvicritavrata(1) //AP_169.007cd/
avidyamne sarvasva vedavidbhyo nivedayet /AP_169.008ab/
pdamekacaredrodhe dvau pdau bandhane caret //AP_169.008cd/
:n
1 dadyt sucaritavrata iti a..
:p 171
yojane pdahna syccaret sarva niptane /AP_169.009ab/
kntrevatha durgeu viameu bhayeu ca //AP_169.009cd/
yadi tatra vipatti sydekapdo vidhyate /AP_169.010ab/
ghabharaadoea tathaivardha vinirdiat //AP_169.010cd/
damane damane rodhe akaasya niyojane /AP_169.011ab/
stambhakhalapeu mte pdonamcaret //AP_169.011cd/
gabhage 'sthibhage ca lglacchedane tath /AP_169.012ab/
yvakantu pivettvadyvat susth tu gaurbhavet //AP_169.012cd/
gomatca japedvidy gostuti gomat smaret /AP_169.013ab/
ek cedbahubhirdaivd yatra vypdit bhavet //AP_169.013cd/
pda pdantu hatyy careyuste pthak pthak /AP_169.014ab/
upakre kriyame vipattau nsti ptaka //AP_169.014cd/
etadeva vrata kuryurupaptakinas tath /AP_169.015ab/
avakravarja uddhyarthacndryaamathpi v //AP_169.015cd/
avakr tu klena gardhabhena catupathe /AP_169.016ab/
pkayajavidhnena yajeta nirti nii //AP_169.016cd/
ktvgni vidhivaddhmnantatastu samittc /AP_169.017ab/
candrendraguruvahnn juhuyt sarpihuti(1) //AP_169.017cd/
athav grdhabhacarma vasitvbdacarenmah /AP_169.018ab/
hatv garbhamavijta brahmahatyvrata caret //AP_169.018cd/
:n
1 juhuytsarpihutriti kha.. , a.. , ja.. ca
:p 172
sar ptv dvijo mohdagnivar sur pivet /AP_169.019ab/
gomtramagnivara v pivedudakameva v //AP_169.019cd/
suvarasteyakdvipro rjnamabhigamya tu /AP_169.020ab/
svakarma khypayan vrynm bhavnanustviti //AP_169.020cd/
ghtv muala rj sakddhanyt svayagata /AP_169.021ab/
badhena uddhyate steyo brhmaastapasaiva v //AP_169.021cd/
gurutalpo niktyaiva inaca vaa svaya /AP_169.022ab/
nidhya ccalau gacchedniptcca nairti //AP_169.022cd/
cndryan v trnmsnabhyasenniyatendriya /AP_169.023ab/
jtibhraakara karma ktvnyatamamicchay //AP_169.023cd/
carecchntapana kcchra prjpatyamanicchay /AP_169.024ab/
sakarptraktysu msa odhanamaindava //AP_169.024cd/
malinkarayeu tapta sydyvaka tryaha /AP_169.025ab/
turyo brahmahatyy katriyasya badhe smta //AP_169.025cd/
vaiye 'ame vttasthe dre jeyastu oaa /AP_169.026ab/
mrjaranakulau hatv csa makameva ca //AP_169.026cd/
vagodholkakk ca drahatyvrata caret /AP_169.027ab/
caturmapi varn nr hatvnavasthit //AP_169.027cd/
amatyaiva prampya str drahatyvrata caret /AP_169.028ab/
sarpdn badhe naktamanasthn vyusayama //AP_169.028cd/
dravymalpasr steya ktvnyavemata /AP_169.029ab/
carecchntapana kccha vrata nirvpya siddhyati //AP_169.029cd/
:p 173
bhakabhojypaharae ynaayysanasya ca /AP_169.030ab/
pupamlaphalnca pacagavya viodhana //AP_169.030cd/
takhadrumntu uknnasya guasya ca /AP_169.031ab/
celacarmmintu(1) trirtra sydabhojana //AP_169.031cd/
maimuktpravln tmrasya rajatasya ca /AP_169.032ab/
ayaksyopalnca dvdaha kannabhuk //AP_169.032cd/
krpsakajrn dviaphaikaaphasya ca /AP_169.033ab/
pakigandhauadhnntu rajv caiva tryahampaya //AP_169.033cd/
gurutalpavrata kurydreta siktv svayoniu /AP_169.034ab/
sakhyu putrasya ca stru kumrovantyajsu ca //AP_169.034cd/
pitsvasrey bhagin svasry mtureva ca /AP_169.035ab/
mtu ca bhrturptasya gatv cndryaacaret //AP_169.035cd/
amnuu purua udakyymayoniu /AP_169.036ab/
reta siktv jale caiva kcchra ntapanacaret //AP_169.036cd/
maithunantu samsevya pusi yoiti v dvija /AP_169.037ab/
goyne 'psu div caiva savs snnamcaret //AP_169.037cd/
calntyastriyo gatv bhuktv ca pratighya ca /AP_169.038ab/
patatyajnato vipro jnt smyantu gacchati //AP_169.038cd/
vipradu striya bhart nirundhydekavemani /AP_169.039ab/
yat pusa paradreu tadencrayedvrata //AP_169.039cd/
scetpuna praduyeta sadenopamantrit /AP_169.040ab/
kcchracdryaacaiva tadasy pvana smta //AP_169.040cd/
:n
1 veucarmmiceti jha..
:p 174
yat karotyekartrea valsevana dvija /AP_169.041ab/
tadbhaikyabhuk japennitya tribhirvaair vyapohati //AP_169.041cd/
:e ity gneye mahpure pryacittni nma ekonasaptatyadhikaatatamo 'dhyya
||
% Chapter {170}
: atha saptatyadhikaatatamo 'dhyya
pryacittni
pukara uvca
mahppnuyuktn(1) pryacittni(2) vacmite /AP_170.001ab/
savatsarea patati patitena sahcaran //AP_170.001cd/
yjanddhypandyaunnna tu ynansant /AP_170.002ab/
yo yena patitenai sasarga yti mnava //AP_170.002cd/
sa tasyaiva vrata kuryttatsasargasya uddhaye /AP_170.003ab/
patitasyodaka krya sapiair bndhavai saha //AP_170.003cd/
nindite 'hani syhe jtytvig gurusannidhau /AP_170.004ab/
dso ghaamap pra paryasyet pretavatpad(3) //AP_170.004cd/
ahortramupstannaauca bndhavai saha /AP_170.005ab/
nivartayerastasmttu jyehambhadike //AP_170.005cd/
jyehamprpnuyccsya yavyn guato 'dhika /AP_170.006ab/
:n
1 mahppopapannnmiti a..
2 pryacitta vadmi ta iti jha..
3 pretavat sadeti kha.. , ga.. , gha.. , a.. ca
:p 175
pryacitte tu carite pra kumbhamap nava //AP_170.006cd/
tenaiva srdha pryeyu sntv puyajalaye /AP_170.007ab/
evameva vidhi kuryuryoitsu papitsvapi //AP_170.007cd/
vastrnnapnandeyantu vaseyu ca ghntike /AP_170.008ab/
te dvijn svitr nndyeta(1) yathvidhi //AP_170.008cd/
tcrayitv trn kchrn yathvidhyupanyayet /AP_170.009ab/
vikarmasth parityaktste mapyetaddiet //AP_170.009cd/
japitv tri svitry sahastri samhita /AP_170.010ab/
msagohe paya ptv mucyate 'satpratigraht //AP_170.010cd/
brtyn yjana ktv paremantyakarma ca /AP_170.011ab/
abhicramahnnntribhi kcchair vyapohati(2) //AP_170.011cd/
aragata parityajya veda viplvya ca dvija /AP_170.012ab/
savatsa yathrastatppamapasedhati //AP_170.012cd/
vaglakharair dao grmyai kravydbhireva ca /AP_170.013ab/
narorvair varhai ca(3) prymena uddhyati //AP_170.013cd/
sntakavratalope ca karmatyge hy abhojana /AP_170.014ab/
hukra(4) brhmaasyoktv tvakaraca garyasa //AP_170.014cd/
sntvnanannahaeamabhivdya prasdayet /AP_170.015ab/
avagrya carekacchramatikcchranniptane //AP_170.015cd/
kcchrtikcchra kurvta viprasyotpdya oita /AP_170.016ab/
:n
1 na yujyeteti kha..
2 kcchrair viuddhyati iti ga.. , gha.. , a.. ca
3 naroavivarhaiceti a..
4 krkramiti kha.. , gha.. , cha.. ca / okramiti ga.. , a.. ca /
hakraceti kha..
:p 176
cldiravijto yasya tiheta vemani //AP_170.016cd/
samyag jtastu klena tasya kurvta odhana /AP_170.017ab/
cndryaa parka v dvijnntu viodhana //AP_170.017cd/
prjpatyantu dr eantadanusrata /AP_170.018ab/
guakusumbha lavaa tath dhnyni yni ca //AP_170.018cd/
ktv ghe tato dvri tendadyddhutana /AP_170.019ab/
mamaynntu bhn tyga eva vidhyate //AP_170.019cd/
dravy parie dravyauddhirvidhyate /AP_170.020ab/
kpaikapnasakt ye spartsakalpadit(1) //AP_170.020cd/
uddhyeyurupavsena pacagavyena vpyatha /AP_170.021ab/
yastu saspya calamanycca svakmata //AP_170.021cd/
dvijacndryaa kuryttaptakcchramathpi v /AP_170.022ab/
bhasakalasakracldijugupsitai //AP_170.022cd/
bhuktvptv tath te artrea viuddhyati /AP_170.023ab/
antyn bhuktaeantu bhakayitv dvijtaya //AP_170.023cd/
vrata cndryaa kuryustrirtra dra eva tu /AP_170.024ab/
calakpabheu ajntpivate jala //AP_170.024cd/
dvija ntapana kurycchdracopavaseddina /AP_170.025ab/
calena tu saspo(2) yastvapa pivate dvija //AP_170.025cd/
trirtrantena kartavya dracopavaseddina /AP_170.026ab/
ucchiena yadi(3) spa un drea v dvija //AP_170.026cd/
:n
1 sparasakalpabhit iti jha..
2 sasa iti ka..
3 yadeti kha.. , ga.. , gha.. , a.. , cha.. ca
:p 177
upoya rajanmek pacagavyena uddhyati /AP_170.027ab/
vaiyena katriyeaiva snna nakta samcaret //AP_170.027cd/
adhvna prasthito vipra kntre yadyandake /AP_170.028ab/
pakvnnena ghtena mtroccrakaroti vai //AP_170.028cd/
anidhyaiva taddravya age ktv tu sasthita /AP_170.029ab/
auca ktvnnamabhyukya arkasygneya ca darayet //AP_170.029cd/
mlecchair gatn caurair v kntre v pravsin /AP_170.030ab/
bhakybhakyaviuddhyartha(1) te vakymi nikti //AP_170.030cd/
puna prpya svadeaca varnmanuprvaa /AP_170.031ab/
kcchrasynte brhmaastu puna saskramarhati //AP_170.031cd/
pdonnte katriya ca ardhnte vaiya eva ca /AP_170.032ab/
pda ktv tath dro dna datv viuddhyati //AP_170.032cd/
udaky tu savar y sp cet sydudakyay /AP_170.033ab/
tasminnevhani snt uddhimpnotyasaaya //AP_170.033cd/
rajasval tu nnyt sasp hnavaray /AP_170.034ab/
yvanna uddhimpnoti uddhasnnena uddhyati //AP_170.034cd/
mtra ktv vrajanvartma smtibhrajjala pivet /AP_170.035ab/
ahortroito bhtv pacagavyena uddhyati //AP_170.035cd/
mtroccra dvija ktv aktv aucamtmana /AP_170.036ab/
mohdbhuktv(2) trirtrantu yavn ptv viuddhyati //AP_170.036cd/
ye pratyavasit vipr pravrajydibalttath /AP_170.037ab/
:n
1 bhakyabhojyaviuddhyarthamiti jha..
2 lobhdbhuktveti kha.. , ga.. , gha.. , a.. , cha.. ca
:p 178
anakanivt ca te uddhi pracakyate //AP_170.037cd/
crayettri kcchri cndryaamathpi v /AP_170.038ab/
jtakarmdisaskrai saskurytta tath puna //AP_170.038cd/
upnahamamedhya ca yasya saspate mukha /AP_170.039ab/
mttikgomayau tatra pacagavyaca odhana //AP_170.039cd/
vpana vikrayacaiva nlavastrdidhraa /AP_170.040ab/
tapanya hi viprasya tribhi kchrair viuddhyati //AP_170.040cd/
antyajtivapkena(1) sasp str rajasval /AP_170.041ab/
caturthe 'hani uddh s trirtra tatra caret(2) //AP_170.041cd/
clavapacau spv tath pyaca stik /AP_170.042ab/
ava tatsparina spv(3) sadya snnena uddhyati //AP_170.042cd/
nra spvsthi sasneha sntv vipro viuddhyati /AP_170.043ab/
rathyrkaddamatoyena adhnbhermdodakai //AP_170.043cd/
vnto vivikta sntv tu ghta prya viuddhyati /AP_170.044ab/
snnt kurakarmakart kcchrakdgrahae 'nnabhuk //AP_170.044cd/
apktey gavy un daas tath uci /AP_170.045ab/
kmidaactmaght kcchrjjapycca homata //AP_170.045cd/
homdyaicnutpena pyante ppino 'khil(4) //46///AP_170.046ab/
:e ity gneye mahpure pryacittni nma saptatyadhikaatatamo 'dhyya ||
:n
1 antyajai ca svapkeneti a.
2 antyajtivapkenetydi, tatra caredityanta pha cha.. pustake nsti
3 avantatatsparina vnamiti kha.. / avantatspina vnamiti gha.. , ja..
ca
4 mtroccra dvija ktvetydi, pyante ppino 'khil ity anta pha ja.. ,
jha.. pustake nsti
:p 179
% Chapter {171}
: atha ekasaptatyadhikaatatamo 'dhyya
pryacittni
pukara uvca
pryacitta rahasydi vakye uddhikara para /AP_171.001ab/
pauruea tu sktena msa japydinghah //AP_171.001cd/
mucyate ptakai sarvair japtv triraghamaraa /AP_171.002ab/
vedajapydvyuyamd gyatry vratato 'dyah(1) //AP_171.002cd/
muana sarvakcchreu snna homo hareryaji /AP_171.003ab/
utthitastu div tihedupavias tath nii //AP_171.003cd/
etadvrsana prokta kcchrakttena ppah /AP_171.004ab/
aabhi pratyaha grsair yaticndryaa smta //AP_171.004cd/
prta caturbhi syaca iucndryaa smta /AP_171.005ab/
yathkathacit pinm catvriacchatadvaya //AP_171.005cd/
msena bhakayedetat suracndryaa caret /AP_171.006ab/
tryahamua pivedpastyahamua paya pivet //AP_171.006cd/
tryhamua ghta ptv vyubhako bhavet tryaha /AP_171.007ab/
taptakcchramida prokta tai ta prakrtita //AP_171.007cd/
kcchrtikcchra payas divasnekaviati /AP_171.008ab/
gomtra gomaya kra dadhi sarpi kuodaka //AP_171.008cd/
:n
1 japato 'vadhaheti kha.. , gha.. , ja.. ca
:p 180
ekartropavsa cakcchra ntapana smta /AP_171.009ab/
etacca pratybhyasta mahntapana smta //AP_171.009cd/
tryahbhyastamathaikaikamatintapana smta /AP_171.010ab/
kcchra parkasaja syddvdahamabhojana //AP_171.010cd/
ekabhakta tryahbhyasta kramnnaktamaycita /AP_171.011ab/
prjpatyamupoynte pda syt kcchrapdaka //AP_171.011cd/
phalair msa phala kcchra bilvai rkcchra rita /AP_171.012ab/
padmkai sydmalakai pupakcchra tu pupakai //AP_171.012cd/
patrakcchrantath patraistoyakcchra jalena tu /AP_171.013ab/
mlakcchrantath mlair ddhna krea takrata //AP_171.013cd/
msa vyavyakcchra sytpiprnnabhojant /AP_171.014ab/
tilair dvdaartrea kcchramgneyamrtinut //AP_171.014cd/
pka prasty ljn brahmakrca tath bhavet /AP_171.015ab/
upoita caturdy pacadaymanantara //AP_171.015cd/
pacagavya samanyddhaviytyanantara /AP_171.016ab/
msena dvir nara ktv sarvappai pramucyate //AP_171.016cd/
rkma puikma ca svargakmo 'ghanaaye /AP_171.017ab/
devatrdhanapara kcchrakr sa sarvabhk //AP_171.017cd/
:e ity gneye mahpuree rahasydipryavitta nma ekasaptatyadhikaatatamo
'dhyya ||
:p 181
% Chapter {172}
: atha dvisaptatyadhikaatatamo 'dhyya
sarvappapryacittni
pukara uvca
paradraparadravyajvahisdike yad /AP_172.001ab/
pravartate n citta pryacitta stutistad //AP_172.001cd/
viave viave nitya viave viave(1) nama /AP_172.002ab/
nammi viu cittasthamahakragati hari //AP_172.002cd/
cittasthamamavyaktamanantamaparjita /AP_172.003ab/
viumyamaeea andinidhana vibhu //AP_172.003cd/
viucittagato yanme viurbuddhigata ca yat /AP_172.004ab/
yacchakrago viuryadviurmayi sasthita //AP_172.004cd/
karoti karmabhto 'sau sthavarasya carasya ca /AP_172.005ab/
tat ppannamytu tasminneva hi cintite //AP_172.005cd/
dhyto harati yat ppa svapne dastu bhvant /AP_172.006ab/
tamupendramaha viu praatrtihara hari //AP_172.006cd/
jagatyasminnirdhre majjamne tamasyadha /AP_172.007ab/
hastvalambana viu praammi part para //AP_172.007cd/
sarvevarevara vibho paramtmannadhokaja /AP_172.008ab/
hkea hkea hkea namo 'stu te //AP_172.008cd/
nsihnanta govinda bhtabhavana keava /AP_172.009ab/
:n
1 viave viave iti ja.. , a.. ca
:p 182
durukta dukta dhyta amayghannamo 'stu te //AP_172.009cd/
yanmay cintita dua svacittavaavartin /AP_172.010ab/
akryamahadatyugrantacchamannaya keava //AP_172.010cd/
brahmayadeva govinda paramrthaparyaa /AP_172.011ab/
jaganntha jagaddhta ppa praamaycyuta //AP_172.011cd/
yathparhe syhe madhyhe ca tath nii /AP_172.012ab/
kyena manas vc kta ppamajnat //AP_172.012cd/
jnat ca hkea puarkka mdhava /AP_172.013ab/
nmatrayoccraata svapne ytu mama kaya //AP_172.013cd/
rra me hkea puarkka mdhava /AP_172.014ab/
ppa praamaydya tva(1) bkkta mama mdhava //AP_172.014cd/
yadbhujanyatsvapastihan gacchan jgrad yadsthita /AP_172.015ab/
ktavn ppamadyha kyena manas gir //AP_172.015cd/
yat svalpamapi yat sthla kuyoninarakbaha /AP_172.016ab/
tadytu praama sarva vsudevnukrtant //AP_172.016cd/
para brahma para dhma pavitra paramaca yat /AP_172.017ab/
tasmin(2) prakrtite viau yat ppa tat praayatu //AP_172.017cd/
yat prpya na nivartante gandhasparadivarjita /AP_172.018ab/
srayastat pada viostat sarva amayatvagha(3) //AP_172.018cd/
ppapraana stotra ya pahecchuydapi(4) /AP_172.019ab/
:n
1 praamtyarthamiti kha.. , gha.. , ja.. ca
2 asminniti gha..
3 sarva gamayatvaghamiti jha..
4 ya paecchraddhay nara iti ja.. , jha.. ca / ya pahecchuynnara iti a..
:p 183
rrair mnasair vgjai ktai papai pramucyate //AP_172.019cd/
sarvappagrahdibhyo yti vio para pada /AP_172.020ab/
tasmt ppe kte japya stotra sarvghamardana //AP_172.020cd/
pryacittamaghaughn stotra vratakte vara /AP_172.021ab/
pryacittai stotrajapair vratair nayati ptaka //AP_172.021cd/
tata kryi(1) sasiddhyai tni vai bhuktimuktaye //22//AP_172.022ab/
:e ity gneye mahpure sarvappapryacitte ppananastotra nma
dvisaptatyadhikaatatamo 'dhyya ||
% Chapter {173}
: atha trisaptatyadhikaatatamo 'dhyya
pryacitta
agnir uvca
pryacitta brahokta vakye ppopantida /AP_173.001ab/
syt praviyogaphalo vypro hanana smta //AP_173.001cd/
rgd dvet pramdcca svata parata eva v /AP_173.002ab/
brhmaa ghtayedyastu sa bhavedbrahmaghtaka //AP_173.002cd/
bahnmekakry sarve astradhri /AP_173.003ab/
yadyeko ghtakastatra sarve te ghtak smt //AP_173.003cd/
kroitastito v dhanaivv paripita /AP_173.004ab/
:n
1 tata karmti kha.. , ga.. , gha.. , cha.. ca
:p 184
yamuddiya tyajet prstamhurbrahmaghtaka //AP_173.004cd/
auadhdyupakre tu na ppa syt kte mte /AP_173.005ab/
putra iyantath bhry sate na mte hy agha //AP_173.005cd/
dea klaca ya akti ppacvekya yatnata /AP_173.006ab/
pryacitta prakalpya sydyatra cokt ba nikti(1) //AP_173.006cd/
gavrthe brhmarthe v sadya prn parityajet /AP_173.007ab/
prsyedtmnamagnau v mucyate brahmahatyay //AP_173.007cd/
irakapl dhvajavn bhaik karma vedayan /AP_173.008ab/
brahmah dvdabdni mitabhuk uddhimpnuyt //AP_173.008cd/
abhirvarai uddhacr brahmah pyate nara /AP_173.009ab/
vihita yadakm m kmttu dvigua smta //AP_173.009cd/
pryacitta pravttasya badhe syttu(2) trivrika /AP_173.010ab/
brahmaghni katre dvigua vicchdre dvigua tridh //AP_173.010cd/
anyatra vipre sakala pdona katriye mata /AP_173.011ab/
vaiye 'rdhapda katre sydvddhastrblarogiu //AP_173.011cd/
turyo brahmahatyy katriyasya badhe smta /AP_173.012ab/
vaiye 'amo vttasthe dre jeyastu oaa //AP_173.012cd/
apradu striya hatv drahatyvrata caret /AP_173.013ab/
pacagavya pivedgoghno msamsta sayata //AP_173.013cd/
gohe ayo go 'nugm gopradnena uddhyati /AP_173.014ab/
kcchracaivtikcchra v pdahrso npdiu //AP_173.014cd/
ativddhmatikmatiblca rogi /AP_173.015ab/
:n
1 na sasktiriti cha..
2 badhe 'sya tu iti cha..
:p 185
hatv prvavidhnena caredardhavrata dvija //AP_173.015cd/
brhman bhojayecchakty dadyddhematiladika /AP_173.016ab/
muicapeaklena tath gdimoane //AP_173.016cd/
lagudiprahrea gobadha tatra nirdiet /AP_173.017ab/
damena dmane caiva akadau ca yojane //AP_173.017cd/
stambhakhalapair v mte pdonamcaret /AP_173.018ab/
khe ntapana kuryt prjpatyantu lohake //AP_173.018cd/
taptakcchrantu pe astre cpyatikcchraka /AP_173.019ab/
mrjragodhnakulamakavapatatria //AP_173.019cd/
hatv tryaha pivet kra kcchra cndryaa caret /AP_173.020ab/
vrata rahasye rahasi prake 'pi prakaka //AP_173.020cd/
prymaata krya sarvapppanuttaye /AP_173.021ab/
pnaka drkamadhuka khrjarantlamaikava //AP_173.021cd/
madhvka akamdhvka maireya(?) nrikelaja /AP_173.022ab/
na madynyapi madyni pai mukhy sur smt //AP_173.022cd/
traivarasya niiddhni ptv taptvpyapa uci /AP_173.023ab/
kan v bhakayedabda piyka v saknnii //AP_173.023cd/
surppanutyartha blavm ja dhvaj /AP_173.024ab/
ajnt prya vimtra sursaspameva ca //AP_173.024cd/
puna saskramarhanti trayo var dvijtaya /AP_173.025ab/
madyamasthit pa ptv saptadina vrat //AP_173.025cd/
clasya tu pnya ptv syt adina vrat /AP_173.026ab/
calakpabheu ptv ntapana caret //AP_173.026cd/
:p 186
pacagavya trirnte ptv cntyajala dvija /AP_173.027ab/
matsyakaakaambkaakhauktikapardakn //AP_173.027cd/
ptv navodaka caiva pacagavyena uddhyati /AP_173.028ab/
avakpodaka ptv trirtrea viuddhyati //AP_173.028cd/
antyvasyinmanna bhuktv cndryaa caret /AP_173.029ab/
patkle draghe manastpena uddhyati //AP_173.029cd/
drabhjanabhuk vipra pacagavydupoita /AP_173.030ab/
kandupakva snehapakva sneha ca dadhiaktava //AP_173.030cd/
drdanindynyetni guakrarasdika /AP_173.031ab/
asntabhuk copavs dinnte tu japcchuci //AP_173.031cd/
mtroccryaucirbhuktv trirtrea viuddhyati /AP_173.032ab/
keakvapanna ca pdaspaca kmata //AP_173.032cd/
bhraghnvekitta caiva saspa vpyudakyay /AP_173.033ab/
kkdyair avalha ca unsaspameva ca //AP_173.033cd/
gavdyair annamghrta bhuktv tryahamupvaset /AP_173.034ab/
retovimtrabhak tu prjpatya samcaret //AP_173.034cd/
cndryaa navarddhe parko msike mata /AP_173.035ab/
pakatraye 'tikcchra syt amse kcchrameva ca //AP_173.035cd/
bdike pdakcchra sydekha punarvdike /AP_173.036ab/
prvedyurvrika rddha paredyu punarvdika //AP_173.036cd/
niiddhabhakae bhukte pryacittamupoaa /AP_173.037ab/
bhsta launa bhuktv(1) iuka kcchramcaret(2) //AP_173.037cd/
:n
1 launa gjana bhuktveti a..
2 iukcchra samcarediti kha..
:p 187
abhojynntu bhuktvnna strdrocchiameva ca /AP_173.038ab/
jagdhv msamabhakyaca saptartra paya pivet //AP_173.038cd/
madhu msaca yo 'nycchva stakameva v /AP_173.039ab/
prjpatya caret kcchra brahmacr yatirvrat //AP_173.039cd/
anyayena parasvpaharaa steyamucyate /AP_173.040ab/
musalena hato rj svarastey viuddhyati //AP_173.040cd/
adhay jadhr paramlaphalana /AP_173.041ab/
ekakla samanno dvdabde viuddhyati //AP_173.041cd/
rukmastey surpa ca brahmah gurutalpaga /AP_173.042ab/
steya ktv sur ptv kcchracbda carennara //AP_173.042cd/
maimuktpravln tmrasya rajatasya ca /AP_173.043ab/
ayasksyopalnca dvdaha kannabhuk //AP_173.043cd/
manuyntu harae str ketraghasya ca /AP_173.044ab/
vpkpatagn uddhicndryaa smta //AP_173.044cd/
bhakyabhojypaharae ynaayysanasya ca /AP_173.045ab/
pupamlaphalnca pacagavya viodhana //AP_173.045cd/
takhadrumca uknnasya guasya ca /AP_173.047ab/
celacarmmica trirtra sydabhojana //AP_173.047cd/
pitu patnca bhaginmcryatanayntath /AP_173.048ab/
cry sut svca gaccha ca gurutalpaga //AP_173.048cd/
gurutalpe 'bhibhyainastapte pacydayomaye /AP_173.049ab/
m jvalantcliya mtun sa viuddhyati //AP_173.049cd/
cndryan v trnmsnabhyasya gurutalpaga /AP_173.050ab/
:p 188
evameva vidhi kuryd yoitsu patitsvapi //AP_173.050cd/
yat pusa paradreu taccain krayedvrata /AP_173.051ab/
reta siktv kumru clu sutsu ca //AP_173.051cd/
sapipatyadreu pratygo vidhyate /AP_173.052ab/
yat karotyekartrea valsevana dvija //AP_173.052cd/
tadbhaikyabhug(1) japannitya tribhirvarair vyapohati /AP_173.053ab/
pitvyadragamane bhrtbhrygame(2) tath //AP_173.053cd/
cl pukkas vpi snuca bhagin sakh /AP_173.054ab/
mtu pitu svasraca nikipt aragat //AP_173.054cd/
mtuln svasraca sagotrmanyamicchat /AP_173.055ab/
iyabhry gurorbhry gatv cndryaacaret //AP_173.055cd/
:e ity gneye mahpure pryacittni nma trisaptatyadhikaatatamo 'dhyya ||
:n
1 haviyabhugiti ga.. ,a.. ca
2 mtjygame iti ga.. , cha.. , a.. ca
:p 189
% Chapter {174}
: atha catusaptatyadhikaatatamo 'dhyya
pryacittni
agnir uvca
devramrcandn pryacittantu lopata /AP_174.001ab/
pjlope caata japeddviguapjana //AP_174.001cd/
pacopaniadair mantrair hutv brhmaabhojana /AP_174.002ab/
stikntyajakodakyspe deve ata japet(1) //AP_174.002cd/
pacopaniadai pj dvigua snnameva ca /AP_174.003ab/
viprabhojya homalope homasnna tathrcana //AP_174.003cd/
homadravye mikdyair bhakite kasayute /AP_174.004ab/
tvanmtra parityajya prokya devdi pjayet //AP_174.004cd/
akurrpaamtrantu chinna bhinna parityajet /AP_174.005ab/
aspyai caiva saspe anyaptre tadarpaa //AP_174.005cd/
devamnuavighnaghna pjkle tathaiva ca /AP_174.006ab/
mantradravydivyatyse mla japtv punarjapet //AP_174.006cd/
kumbhenaatajapo deve tu patite kart /AP_174.007ab/
bhinne nae copavsa atahomcchubha bhavet(2) //AP_174.007cd/
:n
1 ata ahunediti kha.. , cha.. ca
2 atahomcchucirbhavediti kha.. , gha.. , a.. ca
:p 190
kte ppe 'nutpo vai yasya pusa prajyate /AP_174.008ab/
pryacittantu tasyaika harisasmaraa para //AP_174.008cd/
cndryaa parko v prjpatyamaghaughanut /AP_174.009ab/
sryeaaktiradimantrajapyamaghaughanut //AP_174.009cd/
gyatrpraavastotramantrajapyamaghntaka /AP_174.010ab/
kdyair vjasayuktair dyair dyaistadantakai //AP_174.010cd/
sryeaaktirdimantr koyadhik pthak /AP_174.011ab/
ohrmdy caturthyant namont sarvakmad //AP_174.011cd/
nsihadvdaramlmantrdyaghaughanut /AP_174.012ab/
gneyasya purasya pahana ravadika //AP_174.012cd/
dvividyrpako viuragnirpastu gyate /AP_174.013ab/
paramtm devamukha sarvavedeu gyate //AP_174.013cd/
pravttau tu nivttau tu ijyate bhuktimuktida(1) /AP_174.014ab/
agnirpasya viorhi havana dhynamarcana //AP_174.014cd/
japya stuti ca praati rreghaughanut /AP_174.015ab/
daasvarni dnni dhnyadvdaameva ca //AP_174.015cd/
tulpuruamukhyni mahdnni oaa /AP_174.016ab/
annadnni mukhyni sarvyaghahari hi //AP_174.016cd/
tithivrarkasakrntiyogamanvdiklake /AP_174.018ab/
bratdi sryeaaktirderaghaghtana(2) //AP_174.018cd/
gag gay prayga ca kyayodhy hy avamtik /AP_174.019ab/
:n
1 pravttaistu nivttaistu ijyate bhuktimuktida iti gha.. , a.. , jha.. , a..
ca
2 aghananamiti ga..
:p 191
kuruketra pukaraca naimia puruottama //AP_174.019cd/
lagrmaprabhsdya trthacaghoghaghtaka /AP_174.020ab/
aha brahma para jyotiriti dhynamaghaughanut //AP_174.020cd/
pura brahma cgneya brahm viurmahevara /AP_174.021ab/
avatr sarvapj pratihpratimdika //AP_174.021cd/
jyotistrapurni smtayastu tapovrata(1) /AP_174.022ab/
arthastraca sargdy yurvedo dhanurmati //AP_174.022cd/
ik chando vykaraa niruktacbhidhnaka /AP_174.023ab/
kalpo nyya ca mms hy anyat sarva hari prabhu //AP_174.023cd/
eke dvayoryato yasmin ya sarvamiti veda ya /AP_174.024ab/
ta dvnyasya ppni vinayanti hari ca sa //AP_174.024cd/
vidydaarpa ca skma sthlo 'paro hari /AP_174.025ab/
jyoti sadakara brahma para viu ca nirmala //AP_174.025cd/
:e ity gneye mahpure pryacittni nma catusaptatyadhikaatatamo 'dhyya
||
% Chapter {175}
: atha pacasaptyadhikaatatamo 'dhyya
vrataparibh
agnir uvca
tithivrarkadivasamsartvabdrkasakrame /AP_175.001ab/
nstrvratdi(2) vakymi vasiha u tat kramt //AP_175.001cd/
:n
1 smtaya rutayo vratamiti ka.. , gha.. , a.. , a.. ca / aha brahmetydi,
tapovratamityanta pha ga.. pustake nsti
2 pustr vratdti a.. , a.. ca
:p 192
strodito hi niyamo vrata tacca tapo mata /AP_175.002ab/
niyamstu viestu vratasyaiva damdaya //AP_175.002cd/
vrata hi kartsantpttapa ity abhidhyate /AP_175.003ab/
indriyagrmaniyamnniyamacbhidhyate //AP_175.003cd/
anagnayastu ye viprste reyo 'bhidhyate /AP_175.004ab/
vratopavsaniyamair nndnais tath dvija //AP_175.004cd/
te syurdevdaya(1) prt bhuktimuktipradyak /AP_175.005ab/
upvttasya ppebhyo yastu vso guai saha //AP_175.005cd/
upavsa sa vijeya sarvabhogavivarjita(2) /AP_175.006ab/
ksya msa masraca caaka koradaka //AP_175.006cd/
ka madhu parnnaca(3) tyajedupavasan striya /AP_175.007ab/
puplakravastri dhpagandhanulepana //AP_175.007cd/
upavse na asyanti dantadhvanamajana /AP_175.008ab/
dantakha pacagavya ktv prtarvratacaret //AP_175.008cd/
asakjjalapncca tmblasya ca bhakat /AP_175.009ab/
upavsa praduyeta divsvapncca maithunt //AP_175.009cd/
kam satyanday dna aucamindriyanigraha /AP_175.010ab/
devapjgniharaa(4) santoo 'steyameva ca //AP_175.010cd/
sarvavratevaya dharma smnyo daadh smta /AP_175.011ab/
pavitri japeccaiva juhuyccaiva aktita //AP_175.011cd/
:n
1 tai syurdevdaya iti ga.. , cha.. ca
2 sarvappavivarjita iti ja.. , jha.. ca / sarvata parivarjita iti cha..
3 ka dadhi parnnaceti kha.. , cha.. ca
4 devapjgnihavanamiti gha.. , a.. ca
nityasny mithro(1) gurudevadvijrcaka /AP_175.012ab/
kra kaudraca lavaa madhu msni varjayet //AP_175.012cd/
tilamudgdte asya asye godhmakodravau /AP_175.013ab/
cnaka devadhnyaca amdhnya tathaikava(2) //AP_175.013cd/
itadhnya tath puya mla kragaa smta /AP_175.014ab/
vrhiaikamudg ca kaly satil yav //AP_175.014cd/
ymk caiva nvr godhmdy vrate hit /AP_175.015ab/
kumlvuvrtkn plakmptikntyajet //AP_175.015cd/
carubhaikya aktuka kandadhi ghta paya /AP_175.016ab/
ymkalinvr yavaka mlataula //AP_175.016cd/
haviya vratanaktdvagnikrydike hita /AP_175.017ab/
madhu msa vihynyad vrate v hitamrita //AP_175.017cd/
tryaha prtastryaha sya tryahamadydaycita /AP_175.018ab/
tryahamparaca nnyt prjpatyacaran dvija //AP_175.018cd/
ekaika grsamanyt tryahi tri prvavat /AP_175.019ab/
tryahacopavasedantyamatikcchra caran dvija //AP_175.019cd/
gomtra gomaya kra dadhi sarpi kuodaka /AP_175.020ab/
ekartropavsa ca kcchra ntapana smta //AP_175.020cd/
pthak ntapanadravyai aaha sopavsaka /AP_175.021ab/
sapthena tu kcchro 'ya mahntapano 'ghah //AP_175.021cd/
dvdahopavsena parka sarvappah /AP_175.022ab/
:n
1 yathra iti gha..
2 amdhnya tathaiva ceti ga.. ,jha.. ca
:p 194
mahparkastriguastvayameva prakrtita //AP_175.022cd/
pauramsy pacadaagrsyamvsyabhojana /AP_175.023ab/
ekpye tato vddhau cndryaamato 'nyath //AP_175.023cd/
kapilgo pala mtra ardhguhaca gomaya /AP_175.024ab/
kra saptapalandadyt dadhna caiva paladvaya(1) //AP_175.024cd/
ghtamekapalandadyt palameka kuodaka /AP_175.025ab/
gayatry ghya gomtra gandhadvreti gomaya //AP_175.025cd/
pyyasveti ca kra dadhikrveti vai dadhi /AP_175.026ab/
tejo 'sti tath cjya devasyeti kuodaka(2) //AP_175.026cd/
brahmakrco bhavatyeva po hihetyca japet /AP_175.027ab/
aghamaraasktena sayojya praavena v //AP_175.027cd/
ptv sarvghanirmukto viulok hy upoita /AP_175.028ab/
upavs syambhoj yati ahtmaklavn //AP_175.028cd/
msavarj cvamedh satyavd diva vrajet /AP_175.029ab/
agnydheya pratihca yajadnavratni ca //AP_175.029cd/
devavratavotsargackaraamekhal /AP_175.030ab/
mgalyamabhiekaca malamse vivarjayet //AP_175.030cd/
darddarastu cndra syt triha caiva bhvana /AP_175.031ab/
msa saurastu sakrnternkatro bhavivartant //AP_175.031cd/
sauro mso vivhdau yajdau svana smta(3) /AP_175.032ab/
:n
1 dadhna caiva palatrayamiti gha.. , a.. , a.. ca
2 gyatry ity di, kuodakamityanta pha cha.. pustake nsti
3 svano mata iti cha..
:p 195
vdhike pitkrye ca cndro msa praasyate //AP_175.032cd/
hmavadhi ktv ya sytpakastu pacama /AP_175.033ab/
kurycchrddhantatra ravi kany gacchatu v na v //AP_175.033cd/
msi savatsare caiva tithidvaidha yad bhavet /AP_175.034ab/
tatrottarottam jey prv tu syn malimluc //AP_175.034cd/
upoitavya nakatra yensta yti bhskara /AP_175.035ab/
div puystu tithayo rtrau naktavrate ubh //AP_175.035cd/
yugmgniktabhtni(1) amunyorvasurandhrayo /AP_175.036ab/
rudrea dvdao yukt caturdaytha(2) prim //AP_175.036cd/
pratipad tvamvsy tithyoryugma mahphala /AP_175.037ab/
etadvyasta mahghora hanti puya purkta //AP_175.037cd/
narendramantrivratin(3) vivhopadravdiu /AP_175.038ab/
sadya auca samkhyta kntrpadi saadi //AP_175.038cd/
rabdhadrghatapas na rj vratah striy /AP_175.039ab/
garbhi stik nakta kumr ca rajasval //AP_175.039cd/
yaduddh tadnyena krayeta kriy sad /AP_175.040ab/
krodht pramdllobhdv vratabhago bhavedyadi //AP_175.040cd/
dinatraya na bhuta muana iraso 'tha v /AP_175.041ab/
asmarthye vrataktau patn v krayet suta //AP_175.041cd/
stake mtake krtya prrabdha pjanojjhita /AP_175.042ab/
vratastha mrchita dugdhapndyair uddhared guru //AP_175.042cd/
:n
1 yugmgniyugabhtnti ja.. , jha.. ca
2 caturday ceti ga..
3 narendrasatrivratinmiti kha.. , gha.. , ja.. , a.. ca
:p 196
atau tnyavrataghnni po mla phala paya /AP_175.043ab/
havirbrhmaakmy ca gurorvacanamauadha //AP_175.043cd/
krtisantatividydisaubhgyrogyavddhaye /AP_175.044ab/
nairmalyabhuktimuktyartha kurve vratapate vrata //AP_175.044cd/
ida vrata may reha ghta puratastava /AP_175.045ab/
nirvighn siddhimytu tvatprasdt jagatpate //AP_175.045cd/
ghte 'smin vratavare(1) yadyapre mriye hy aha /AP_175.046ab/
tatsarva pramevstu prasanne tvayi satpatau //AP_175.046cd/
vratamrti jagadbhti maale sarvasiddhaye /AP_175.047ab/
vahaye namastubhya sannidhbhava keava //AP_175.047cd/
manas kalpitair bhakty pacagavyair jalai ubhai /AP_175.048ab/
pacmtai snpaymi tva me ca bhava ppah //AP_175.048cd/
gandhapupodakair yuktamarghyamarghyapate ubha /AP_175.049ab/
gha pdyamcmamarghyrhakuru m sad //AP_175.049cd/
vastra vastrapate puya gha kuru m sad /AP_175.050ab/
bhadyai suvastrdyaichdita vratasatpate //AP_175.050cd/
sugandhigandha vimala gandhamrte gha vai /AP_175.051ab/
ppagandhavihna m kuru tva hi sugandhika //AP_175.051cd/
pupa gha pupdipra m kuru sarvad /AP_175.052ab/
pupagandha suvimala yurrogyavddhaye //AP_175.052cd/
daga guggulughtayukta dhpa gha vai /AP_175.053ab/
sadhpa dhpita m tva kuru dhpitasatpate //AP_175.053cd/
:n
1 vrate deva iti ga.. , gha.. , ja.. , jha.. , a.. , a.. ca
:p 197
dpamrdhaikha dpta ghkhilabhsaka /AP_175.054ab/
dpamrte prakhya sarvadordhvagati kuru //AP_175.054cd/
anndikaca naivedya ghnndi satpate /AP_175.055ab/
anndipra kuru mmannada sarvadyaka //AP_175.055cd/
mantrahna kriyhna bhaktihna may prabho /AP_175.056ab/
yat pjita vratapate pariprantadasu me //AP_175.056cd/
dharma dehi dhana dehi saubhgya guasantati /AP_175.057ab/
krti vidy(1) dehi cyu svarga mokaca dehi me ///AP_175.057cd/
im pj vratapate ghtv vraja smprata /AP_175.058ab/
punargamanyaiva varadnya vai prabho //AP_175.058cd/
sntv vratavat sarvavrateu vratamrtaya /AP_175.059ab/
pjy suvarajst vai akty vai bhmiyin //AP_175.059cd/
japo homa ca smnyavratnte dnameva ca /AP_175.060ab/
caturvi dvdaa v paca v traya ekaka //AP_175.060cd/
vipr prapjy guravo(2) bhojy akty tu daki /AP_175.061ab/
dey gva suvardy pdukopnahau pthak //AP_175.061cd/
jalaptracnnaptramttikcchatramsana(3) /AP_175.062ab/
ayy vastrayuga kumbh paribheyamrit //AP_175.062cd/
:e ity gneye mahpure vrataparibhnma pacasaptatyadhikaatatamo 'dhyya
||
:n
1 krti vddhimiti kha.. , cha.. ca
2 vipr pjy sagarava iti gha.. , ja.. , a.. ca
3 mudrikchatramsanamiti gha..
:p 198
% Chapter {176}
: atha asaptatyadhikaatatamo 'dhyya
pratipadvratni
agnir uvca
vakye pratipaddni vratnyakhiladni te /AP_176.001ab/
krttikvayuje caitre pratipadbrahmaastithi //AP_176.001cd/
pacadaynnirhra pratipadyarcayedaja /AP_176.002ab/
o tat sadbrahmae namo gyatry vvdamekaka //AP_176.002cd/
akamlruvandake(1) vme rucakamaalu(2) /AP_176.003ab/
lambakrcaca jaila haima brahmamarcayet //AP_176.003cd/
akty kra pradadyttu brahm me pryatmiti /AP_176.004ab/
nirmalo bhogabhk svarge bhmau vipro dhan bhavet //AP_176.004cd/
dhanya vrata pravakymi adhanyo dhanyat vrajet /AP_176.005ab/
mrgare pratipadi nakta hutv pyupoita(3) //AP_176.005cd/
agnaye nama ity agni prrcyvda sarvabhg bhavet /AP_176.006ab/
pratipadyekabhakt sampte kapilprada //AP_176.006cd/
vaivnarapada yti ikhivratamida smta /AP_176.007ab/
:e ity gneye mahpure pratipadvratni nma asaptatyadhikaatatamo 'dhyya
||
:n
1 akamlruca dake iti cha..
2 vme daakamaalu iti cha.. , jha.. / vme ruvakamaalu iti cha..
3 nakta kccbhyupoita iti ga..
:p 199
% Chapter {177}
: atha saptasaptatyadhikaatatamo 'dhyya
dvityvratni
agnir uvca
dvityvrataka vakye bhuktimuktidyaka /AP_177.001ab/
puphr dvityymavinau pjayet surau //AP_177.001cd/
abda svarpasaubhgya svargabhg jyate vrat /AP_177.002ab/
krttike uktipakasya(1) dityy yama yajet //AP_177.002cd/
abdamupoita svarga gacchenna naraka vrat /AP_177.003ab/
anyaayana vakye avaidhavydidyaka //AP_177.003cd/
kapake dvityy rvasya caredida /AP_177.004ab/
rvatsadhrin riknta rdhman rpate 'vyaya //AP_177.004cd/
grhasthya m praa me ytu dharmrthakmada /AP_177.005ab/
agnay m praayantu m praayantu devat //AP_177.005cd/
pitaro m praayantu matto dmpatyabhedata /AP_177.006ab/
lakmy viyujyate devo na kadidyath bhavn //AP_177.006cd/
tath kalatrasambandho deva m me vibhidyat /AP_177.007ab/
lakmy na nya varada yath te ayana vibho //AP_177.007cd/
ayy mampyanystu tathaiva madhusdana /AP_177.008ab/
lakm viu yajedavda dadycchayy phalni ca //AP_177.008cd/
pratimsa ca somya dadydarghya samantraka /AP_177.009ab/
:n
1 uktapake tu iti ga..
:p 200
gagangaasandpa dugdhbdhimathanodbhava //AP_177.009cd/
bhbhsitdigbhoga rmnuja namo 'stu te /AP_177.010ab/
o r rdharya nama somtmna hari yajet //AP_177.010cd/
gha ha bha ha riyai namo daarpamahtmane /AP_177.011ab/
ghtena homo naktaca ayy dadyddvijtaye(1) //AP_177.011cd/
dpnnabhjanair yukta chatropnahamsana /AP_177.012ab/
sodakumbhaca pratim viprytha ca ptraka(2) //AP_177.012cd/
patny ya eva kurute bhuktimuktimavpnuyt /AP_177.013ab/
kntivrata pravakymi krttikasya site caret //AP_177.013cd/
naktabhoj dvityy pjayed balakeavau /AP_177.014ab/
vara prpnoti vai kntimyurrogyakdika //AP_177.014cd/
atha iuvrata vakye manovchitadyaka /AP_177.015ab/
pauaukladvitydi ktv dinacatuaya //AP_177.015cd/
prva siddhrthakai snna tata katilai(3) smta /AP_177.016ab/
vacay ca ttye 'hni sarvauadhy caturthake //AP_177.016cd/
murm vac kuha aileya rajandvarya(4) /AP_177.017ab/
sa campakamustaca sarvauadhigaa smta //AP_177.017cd/
nmn kcyutnanta hkeeti pjayet /AP_177.018ab/
pde nbhy cakui ca kramcchirasi pupakai //AP_177.018cd/
aicandraakendusajbhicrghya indave /AP_177.019ab/
nakta bhujta ca naro yvattihati candram //AP_177.019cd/
:n
1 ayy dadyddvityake iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. , a.. ,
a.. ca
2 viprytha ca pnakamiti gha.. , a.. ca
3 uktatilair iti ga..
4 prva siddhrthakair itydi, rajandvayamityanta pha jha.. pustake nsti
:p 201
amsa pvana cbda prpnuyt sakala vrat /AP_177.020ab/
etad vrata npai strbhi kta prva surdibhi //AP_177.020cd/
:e ity gneye mahpure dvityvratni nma saptasaptatyadhikaatatamo 'dhyya
||
% Chapter {178}
: athasaptatyadhikaatatamo 'dhyya
ttyvratni
agnir uvca
ttyvratnykhysye bhuktimuktipradni te /AP_178.001ab/
lality ttyy mlagaurvrata u //AP_178.001cd/
ttyy caitraukle h gaur harea hi /AP_178.002ab/
tilasnto 'rcayecchambhu gaury haimaphaldibhi //AP_178.002cd/
namo 'stu palyaiva pdau devy ivasya ca /AP_178.003ab/
ivyeti ca sakrtya jayyai gulphayoryajet //AP_178.003cd/
tripuraghnya rudrya bhnyai jaghayordvayao /AP_178.004ab/
iva rudryevarya(1) vijayyaiva jnun //AP_178.004cd/
yeti kai devy(2) akaryeti akaram /AP_178.005ab/
:n
1 iva rudrya vivyeti kha.. , cha.. ca / iva bhadryevaryeti ja.. ,
jha.. , a.. , a.. ca
2 ya kay devy ca iti a.. / yeti tto devy iti gha..
:p 202
kukidvayaca koavyai linam lapaye //AP_178.005cd/
magalyai namastubhyamudaracbhipjayet /AP_178.006ab/
sarvtmane namo rudramainyai ca kucadvaya //AP_178.006cd/
iva devtmane tadvat hrdinyai(1) kahamarcayet /AP_178.007ab/
mahdevya ca ivamanantyai karadvaya //AP_178.007cd/
trilocanyeti hara bhu klnalapriye(2) /AP_178.008ab/
saubhgyyai maheya bhani prapjayet //AP_178.008cd/
aokamadhuvsinyai varyeti cauhakau /AP_178.009ab/
caturmukhapriy csya harya sthave nama //AP_178.009cd/
namo 'rdhanraharamamitgyai ca nsik /AP_178.010ab/
nama ugrya lokea laliteti punarbhruvau //AP_178.010cd/
sarvya purahantra(3) vsantyai caiva tluka(4) /AP_178.011ab/
nama rkahanthyai itikahya keaka //AP_178.011cd/
bhmogrya suppiyai ira sarvtmane nama /AP_178.012ab/
mallikokakamalakundantagaramlat(5) //AP_178.012cd/
kadambakaravraca(6) vamamlnakukuma /AP_178.013ab/
sindhuvraca mseu sarveu kramaa smta //AP_178.013cd/
ummahevarau pjya saubhgyakamagrata(7) /AP_178.014ab/
:n
1 iva vedtmane tadvadrpiyai iti gha.. , ja.. , a.. ca
2 haracntaklnalapriye iti kha.. , gha.. , ja.. , a.. ca
3 purahartramiti gha..
4 vsanyai ca tathlakamiti cha.. , a.. ca
5 mallikokakamalacchada tagaramlat iti kha.. , gha.. , ja.. ca
6 kundaca karavraceti kha.. , gha.. , ja.. ca
7 mallikoketydi, saubhgyakamagrata ity anta cha.. pustake nsti
:p 203
sthpayed(1) ghtanipvakusumbhakrajvaka //AP_178.014cd/
tarurjekulavaa(2) kustumburumathama /AP_178.015ab/
caitre godaka prya devadevyagrata svapet //AP_178.015cd/
prta sntv samabhyarcya vipradmpatyamarcayet(3) /AP_178.016ab/
tadaaka dvije dadyllalit pryat mama(4) //AP_178.016cd/
godaka(5) gomaya ca mandra bilvapatraka /AP_178.017ab/
kuodaka dadhi kra krttike padjyakam //AP_178.017cd/
gomtrjya katila pacagavya kramana /AP_178.018ab/
lalit vijay bhadr bhavn kumud iv //AP_178.018cd/
vsudev tath gaur magal kamal sat /AP_178.019ab/
caitrdau dnakle ca pryatmiti vcayet //AP_178.019cd/
phalameka pavitrjya(6) vratnte ayna dadet /AP_178.020ab/
ummahevara haima vabhaca gav saha //AP_178.020cd/
guruca mithunnyarcya(7) vastrdyair bhuktimuktibhk(8) /AP_178.021ab/
saubhgyrogyarpyu saubhgyaayanavratn //AP_178.021cd/
nabhasye vtha vaikhe kurynmrgairasyatha(9) /AP_178.022ab/
:n
1 arpayediti kha.. , cha.. ca
2 tarjekulavaamiti kha.. , cha.. , a.. ca
3 dvijadmpatyamarcayediti kha.. , gha.. , cha.. , a.. ca
4 lalit pryatmiti a..
5 phodakamiti a.. / kpodakamiti ja.. , jha.. ca
6 parityjyamiti ka.. , ja.. , ha.. ca / parityajyeti kha.. , cha.. ca /
parigrhyamiti a..
7 guru mithunamabharcyeti a..
8 vastrdyai sarvampnuyditi kha.. , gha.. , a.. , cha.. , jha.. , a.. ,
a.. ca
9 kurydv mrgarake iti a.. , a.. ca
:p 204
uklapake ttyym lalityai namo yajet //AP_178.022cd/
pratipaka tata prrcya vratnte(1) mityunni ca /AP_178.023ab/
caturviatimabhyarcya vastrdyair bhuktimuktibhk //AP_178.023cd/
ukto mrgo dvityo 'ya saubhgyavratamvade /AP_178.024ab/
phlgudittyy lavaa yastu varjayet //AP_178.024cd/
sampte ayanandadydghacopaskarnvita /AP_178.025ab/
sampjya vipramithuna bhavn pryatmiti(2) //AP_178.025cd/
saubhgyrtha ttyokt gaurlokdidyin /AP_178.026ab/
mghe bhdre ca vaikhe ttyvratakttath //AP_178.026cd/
damanakattykt caitre damanakair yajet /AP_178.027ab/
tmatty mrgasya prrcyecchbhojandin //AP_178.027cd/
gaur kl um bhadr durg knti sarasvat /AP_178.028ab/
vaiav lakm prakti iv nrya kramt(3) //AP_178.028cd/
mrgattymrabhya saubhgya svargampnuyt //29//AP_178.029ab/
:e ity gneye mahpure ttyvratni nma aasaptatyadhikaatatamo 'dhyya
||
:n
1 varnte iti kha.. , a.. , a.. ca
2 alakri sarvi bhavno pryatmiti a..
3 damanakattykditydi nrya kramdityanta pha ja.. pustake nsti
:p 205
% Chapter {179}
: athaikontyadhikaatatamo 'dhyya ||
caturthvratni
agnir uvca
caturth vratnykhysye bhuktimuktipradni te(1) /AP_179.001ab/
mghe uklacaturthyntu upavs yajed gua //AP_179.001cd/
pacamyca tilnnd varnnirvighnata(2) sukh /AP_179.002ab/
ga svh(3) mlamantro 'ya gmdya hdaydika //AP_179.002cd/
gaccholkya cvhya gaccholkya visarjana /AP_179.003ab/
ulkntair gdigandhdyai pjayenmodakdibhi //AP_179.003cd/
o maholkya vidmahe vakratuya(4) dhmahi tanno dant pracdayt
msi bhdrapade cpi caturthkcchiva vrajet /AP_179.004ab/
caturthy phlgune naktamavighnkhy vrajet //AP_179.004cd/
caturthy phlgune naktamavighnkhy caturthyapi /AP_179.005ab/
caturthy damanai pjya caitre prrcya gaa sukh //AP_179.005cd/
:e ity gneye mahapure caturthvratni nma ekontyadhikaatatamo 'dhyya
||
:n
1 caturth vrataka vakye bhuktimuktipradyakamiti a..
2 varannirvighnata iti a.. , a.. ca / varannirvighnavn iti ga..
3 h svheti kha..
4 cakramuyeti kha.. , gha.. ca / vakramuyeti a.. / raktatuyeti ja.. ,
jha.. ca
:p 206
% Chapter {180}
: athtyadhikaatatamo 'dhyya
pacamvratni
agnir uvca
pacamvrataka vakye rogyasvargamokada(1) /AP_180.001ab/
nabhonabhasyvine ca krttike uklapakake //AP_180.001cd/
vsukistakaka pjya klyo maibhadraka /AP_180.002ab/
airvato dhtarra karkoakadhanajayau //AP_180.002cd/
ete prayacchantyabhayamyurvidyyaa riya //3//AP_180.003ab/
:e ity gneye mahpure pacamvratni nma atyadhikaatatamo 'dhyya ||
% Chapter {181}
: athaiktyadhikaatatamo 'dhyya ||
ahvratni
agnir uvca
ahvratni vakymi krttikdau samcaret(2) /AP_181.001ab/
ay phalano(3) 'rghydyair bhuktimuktimavpnuyt //AP_181.001cd/
:n
1 rogyamukhamokadamiti a..
2 airvata ity di, krttakdau samcaredityanta pha jha.. pustake nsti
3 ay malano 'rghydyair iti a..
:p 207
skandaahvrata prokta bhdre aymathkaya /AP_181.002ab/
kaahvrata vakye mrgare carecca tat(1) //AP_181.002cd/
anhro varameka bhuktimuktimavpnuyt /AP_181.003ab/
:e ity gneye mahpure ahvratni nma ektyadhikaatatamo 'dhyya ||
% Chapter {182}
: atha dvyatyadhikaatatamo 'dhyya ||
saptamvratni
agnir uvca
saptamvrataka vakye sarve bhuktimuktida(2) /AP_182.001ab/
mghamse 'bjake ukle srya prrcya viokabhk //AP_182.001cd/
sarvvptistu saptabhy msi bhdre 'rkapjant /AP_182.002ab/
paue msi site 'nanan prrcyrka ppanana //AP_182.002cd/
kapake tu mghasya sarvvptistu saptam /AP_182.003ab/
phlgune tu site nand saptam crkapjant //AP_182.003cd/
mrgare site prrcya saptam cparjit /AP_182.004ab/
mrgare site cvda putry saptam striy //AP_182.004cd/
:e ity gneye mahpure saptamvratni nma dvyatyadhikaatatamo 'dhyya ||
:n
1 mrgare caredvratamiti gha.. , ja.. , jha.. , a.. ca
2 sarvath bhuktimuktidamiti gha.. , ja.. , jha.. ca
:p 208
% Chapter {183}
: atha tryatyadhikaatatamo 'dhyya
aamvratni
agnir uvca
vakye vratni camy rohiy prathama vrata /AP_183.001ab/
msi bhdrapade 'abhy rohiymardhartrake //AP_183.001cd/
ko jto yatastasy jayant syttato 'am /AP_183.002ab/
saptajanmaktt ppt mucyate copavsata //AP_183.002cd/
kapake bhdrapade aamy rohiyute /AP_183.003ab/
upitorcayet ka(1) bhuktimuktipradyaka //AP_183.003cd/
vhaymyaha ka balabhadraca devak /AP_183.004ab/
vasudeva yaodg(2) pjaymi namo 'stu te //AP_183.004cd/
yogya yogapataye yogeya namo nama /AP_183.005ab/
yogdisambhvayaiva govindya namo nama //AP_183.005cd/
snna kya dadyttu arghya cnena dpayet /AP_183.006ab/
yajya yajevarya yajn pataye nama //AP_183.006cd/
yajdisabhavyaiva govindya namo nama /AP_183.007ab/
gha deva pupi sugandhni priyi te //AP_183.007cd/
sarvakmaprado deva bhava me devavandita /AP_183.008ab/
dhpadhpita dhpa tva dhpitaistva gha me //AP_183.008cd/
sugandha dhpagandhhya kuru m sarvad hare /AP_183.009ab/
:n
1 viumiti a..
2 yaodceti a.. , ja.. ca
:p 209
dpadpta mahdpa dpadptada sarvad(1) //AP_183.009cd/
may datta gha tva kuru cordhvagati ca m /AP_183.010ab/
vivya vivapataye viveya namo nama(2) //AP_183.010cd/
vivdisambhavyaiva govindya nivedita /AP_183.011ab/
dharmya dharmapataye darmeya namo nama //AP_183.011cd/
dharmdisambhavyaiva govindaayana kuru /AP_183.012ab/
sarvya sarvapataye sarveya namao nama //AP_183.012cd/
sarvdisambhavyaiva govindya ca pvana(3) /AP_183.013ab/
krodravasambhta atrinetrasamudbhava //AP_183.013cd/
ghrghya akeda rohiy sahito mama /AP_183.014ab/
sthaile sthpayeddeva sacandr rohi yajet //AP_183.014cd/
devak vasudeva ca yaod nandaka bala /AP_183.015ab/
ardhartre parodhr ptayed guasarpi //AP_183.015cd/
vastrahemdika dadydbrhman bhojayedvrat /AP_183.016ab/
janmamvratakara putravnviulokabhk(4) //AP_183.016cd/
vare vare tu ya kuryt putrrth vetti no bhaya(5) /AP_183.017ab/
putrn dehi dhana dehi yurrogyasantati //AP_183.017cd/
dharma kma ca saubhgya svarga moka ca dehi me /AP_183.018ab/
:e ity gneye mahpure jayantyaamvrata nma tryatyadhikaatatamo
'dhyya ||
:n
1 sarvad iti gha.. , a.. ca
2 viveya namo 'stu te iti ja..
3 pragamiti ga.. / sarvyetydi. pvanamityanta pha cha.. pustake nsti
4 kalokabhgiti cha..
5 putrrtho labhate sutamiti ja.. , a.. ca
:p 210
% Chapter {184}
: atha caturaityadhikaatatamo 'dhyya
aamvratni
agnir uvca
brahmdimtyajanjjapen mtgaam /AP_184.001ab/
kbhy caitramse pjybda kamarthabhk //AP_184.001cd/
kamvrata vakye mse mrgaire caret /AP_184.002ab/
nakta ktv ucirbhtv gomtra prayennii //AP_184.002cd/
bhmiy niyca akara pujayed vrat /AP_184.003ab/
paue ambhu ghta prya mghe kra mahevaram(1) //AP_184.003cd/
mahdeva phlgune ca til(2) samupoita /AP_184.004ab/
caitre sthu yav ca vaikhe 'tha iva yajet //AP_184.004cd/
kuoda paupati jyaihe godakana /AP_184.005ab/
he gomayyugra rvae sarvamarkabhuk //AP_184.005cd/
tryambaka ca bhdrapade bilvapatrano nii /AP_184.006ab/
taul cvayuje a rudantu krttike //AP_184.006cd/
dadhy homakr sydvarnte maale yajet(3) /AP_184.007ab/
govastrahema gurave dadydviprebhya da //AP_184.007cd/
prrthayitv dvijn bhojya(4) bhuktimuktimavpnuyt /AP_184.008ab/
:n
1 mghe kr mahevaramiti gha.. , cha.. , a.. ca
2 tildti ja..
3 vare vare tu maale iti a..
4 dvijn toya iti ja..
:p 211
nakt tvaamu syd vatsarnte ca dhenuda //AP_184.008cd/
paurandara pada yti svargativratamucyate(1) /AP_184.009ab/
aam budhavrea pakayorubhayoryad //AP_184.009cd/
tad vrata prakurvta athav saguit /AP_184.010ab/
tasy niyamakartro na syu khaitasampada //AP_184.010cd/
taulasyamun varjayitvguldvaya /AP_184.011ab/
bhakta ktv cmrapue sakue sakulmbik //AP_184.011cd/
sttvika pjayitvga bhujta ca kathravt /AP_184.012ab/
aktito dakindadyt karkantaulnvit(2) //AP_184.012cd/
dhro dvijo 'sya(3) bhrysti rambh putrastu kaiika /AP_184.013ab/
duhit vijay tasya dhrasya dhanado va(4) //AP_184.013cd/
kauikasta ghtv tu goplaicrayan va /AP_184.014ab/
gagy snnaktye 'tha(5) nta caurair vastad //AP_184.014cd/
sntv vamapayan sa va mrgitumgata /AP_184.015ab/
vijaybhaginyukto dadara sa sarovare //AP_184.015cd/
divyastryoit vndamavravddehi bhojana /AP_184.016ab/
strvndamce vratakd bhukva tvamatithiryata //AP_184.016cd/
vrata ktv sa bubhuje prptavn vanaplaka /AP_184.017ab/
:n
1 sugativratamucyate iti kha.. , gha.. , cha.. , ja.. , a.. , a.. ca
/suntivratamucyate iti ja..
2 karkarntaulnvitmiti kha.. , gha.. , a.. ca / gargarntaulnvitmiti
jha..
3 vro dvijo 'syeti ga.. , gha.. , a.. , ja.. , a.. ca
4 vrasya dhanapo va iti kha.. , cha.. , a.. ca / vrasya dhanado va iti
gha.. , a.. , ja.. , a.. ca
5 snnaktyeu iti a..
:p 212
gato dhra(1) savabho vijaysahitastad //AP_184.017cd/
dhrea(2) vijay datt yamyntarita pit /AP_184.018ab/
vratabhvt kauiko 'pi hy ayodhyy npo 'bhavat //AP_184.018cd/
pitrostu narake dv vijayrti yame gat /AP_184.019ab/
mgaymgata proce mucyate narakt katha //AP_184.019cd/
vratadvaydyama proce prpya tat kaiiko dadau /AP_184.020ab/
budhamdvayaphala svargatau pitarau tata(3) //AP_184.020cd/
vijay harit cakre vrata bhuktydisiddhaye /AP_184.021ab/
aokakalikctau ye pivanti punarvasau //AP_184.021cd/
caitre msi sitamy na te okamavpnuyu /AP_184.022ab/
tvmaokaharbha madhumsasamugava //AP_184.022cd/
pivmi okasantapto mmaoka sad kuru /AP_184.023ab/
caitrdau mtpjkdaamy jayate ripn //AP_184.023cd/
:e ity gneye mahpure aamvratni nma caturatyadhikaatatamo 'dhyya ||
% Chapter {185}
: atha pactyadhikaatatamo 'dhyya
navamvratni ||
agnir uvca
navamvrataka vakye bhuktimuktydisiddhida /AP_185.001ab/
dev pjyvine ukle gaurykhynavamvrata //AP_185.001cd/
:n
1 gato vra iti kha.. , ga.. , gha.. , a.. , ja.. , a.. ca
2 vreeti a..
3 pitarau tadeti kha..
:p 213
piakkhy tu navam pi devapjant /AP_185.002ab/
aamymvine ukte kanyrkamlabhe yad //AP_185.002cd/
aghrdan sarvad vai mahat navam smt /AP_185.003ab/
durg tu navagehasth ekgrasthitthav //AP_185.003cd/
pjitdaabhuj e oaamatkar(1) /AP_185.004ab/
e oaahast syurajana amaruntath //AP_185.004cd/
rudraca praca ca caogr saanyik /AP_185.005ab/
ca caavat pjy caarpticaik //AP_185.005cd/
kramnmadhye cograca durg mahiamardin(2) /AP_185.006ab/
o durge durge rakai svh dakro mantra //AP_185.006cd/
drghkrdimantrdir navanetro namo 'ntika /AP_185.007ab/
abhi padair namasvadhvaakrahddika //AP_185.007cd/
aguhdikanihnta nyasygni japecchiv(3) /AP_185.008ab/
etajapati(4) yo guhya nsau kenpi bdhyate //AP_185.008cd/
kapla kheaka gha darpaantarjanndhanu /AP_185.009ab/
dhvajaamaruka pa vmahasteu vibhrat //AP_185.009cd/
aktimudgaralni vajra khagaca kuntaka /AP_185.010ab/
akha cakra alk ca yudhni ca pjayet //AP_185.010cd/
pauca kl klti japtv khagena ghtayet /AP_185.011ab/
kli kli vajrevari lauhadayai nama //AP_185.011cd/
:n
1 oaahastak iti a..
2 kramt madhye copaca ktv mahiamardinmiti ga..
3 drghkrdtydi, japecchivmityanta pha gha.. , ja.. , jha.. , a..
pustake nsti
4 eva japatti ja.. , jha.. ca
:p 214
taduttha rudhira msa ptanyai ca nairte /AP_185.012ab/
vyavy pparkasyai carakyai nama vare //AP_185.012cd/
vidrikyai cgneyy mahkauikamagnaye(1) /AP_185.013ab/
tasygrato npa snycchatru piamaya haret(2) //AP_185.013cd/
dadyt skandavikhbhy brhmdy nii t yajet /AP_185.014ab/
jayant magal kl bhadrakl kaplin //AP_185.014cd/
durg iv kam dhtr svh svadh namo 'stu te /AP_185.015ab/
dev pacmtai snpya pjayeccrhadin //AP_185.015cd/
dhvajdirathaytrdibalidna vardikt /AP_185.016ab/
:e ity gneye mahpure navamvratni nma pactyadhikaatatamo 'dhyya ||
% Chapter {186}
: atha aatyadhikaatatamo 'dhyya
daamvrata
agnir uvca
daamvrataka vakye dharmakmdidyaka /AP_186.001ab/
daamymekabhakt sampte daadhenuda //AP_186.001cd/
dia ca kcanrdadydbrhmadhipatirbhavet /AP_186.002ab/
:e ity gneye mahpure daamvratni nma aatyadhikaatatamo 'dhyya ||
:n
1 mahkauika maape iti gha.. , a.. ca
2 piamaya hunoditi kha.. , cha.. ca
:p 215
% Chapter {187}
: atha sapttyadhikaatatamo 'dhyya
ekdavrata
agnir uvca
ekdavrata vakye bhuktimuktipradyka /AP_187.001ab/
daamynniyathro msamaithunavarjita(1) //AP_187.001cd/
ekaday na bhujta pakayorubhayorapi /AP_187.002ab/
dvdayekda yatra tatra sannihito hari //AP_187.002cd/
tatra(2) kratuata puya trayoday tu prae /AP_187.003ab/
ekda kal yatra parato dvdao gat(3) //AP_187.003cd/
tatra kratuata puyantrayodayntu prae /AP_187.004ab/
daamyekdamir nopoy narakaprad //AP_187.004cd/
ekdaynnirhro bhuktv caivpare 'hani /AP_187.005ab/
bhokye 'ha puarkka araa me bhavcyuta //AP_187.005cd/
ekday site pake puyarkantu yad bhavet /AP_187.006ab/
sopopkayyaphalad prokt s ppanin //AP_187.006cd/
ekda dvda y ravaena ca sayut /AP_187.007ab/
vijay s tithi prokt bhaktn vijayaprad //AP_187.007cd/
eaiva phlgune msi puyarkea ca sayut /AP_187.008ab/
:n
1 madhumsair vivarjita iti ga..
2 atreti kha.. , cha.. , ja.. ca
3 dvda mateti gha.. , a.. ca / dvda bhavediti a.. , jha.. ca
:p 216
vijay procyate sadbhi koikoiguottar(1) //AP_187.008cd/
ekday viupj(2) kry sarvopakri(3) /AP_187.009ab/
dhanavn putravn loke viuloke mahyate //AP_187.009cd/
:e ity gnyeye mahpure ekdavrata nma sapttyadhikaatatamo 'dhyya ||
% Chapter {188}
: athtyadhikaatatamo 'dhyya
dvdavratni
agnir uvca
dvdavrataka vakye bhuktimuktipradyaka /AP_188.001ab/
ekabhaktena bhaktena tathaivycitena ca //AP_188.001cd/
upavsena bhaikyea caiva dvdaikavrat /AP_188.002ab/
caitre msi site pake dvday madana hari //AP_188.002cd/
pjayedbhuktimuktyarth(4) madanadvdaavrat /AP_188.003ab/
mghaukle tu dvday bhmadvdaikavrat //AP_188.003cd/
namo nryayeti yajedviu sa sarvabhk /AP_188.004ab/
phlgune ca site pake govindadvdavrat //AP_188.004cd/
viokadvdakr yajedvayuje hari /AP_188.005ab/
lavaa mrgare tu kamabhyarcya yo nara //AP_188.005cd/
dadti ukladvday sa sarvarasadyaka /AP_188.006ab/
:n
1 kikoiguottameti kha..
2 ekdaymi pjyeti kha.. , cha.. ca / ekadaymipjeti a..
3 kry sarvghahriti jha.. , a.. ca
4 bhuktimuktyarthamiti cha.. , a.. ca
:p 217
govatsa pjayed bhdre govatsadvdavrat //AP_188.006cd/
mdhyntu samatty ravaena tu sayut /AP_188.007ab/
dvda y bhavet k prokt s tiladvda //AP_188.007cd/
tilai snnantilair homo naivedyantilamodaka /AP_188.008ab/
dpa ca tilatailena tath deya tilodaka //AP_188.008cd/
til ca dey viprebhya phala homopavsata /AP_188.009ab/
o namo bhagavate 'tho vsudevya vai yajet //AP_188.009cd/
sukala svargampnoti atiladvdavrat /AP_188.010ab/
manorathadvdakt phlgune tu site 'rcayet //AP_188.010cd/
nmadvdavratakt keavdyai ca nmabhi /AP_188.011ab/
vara yajeddhari svarg na bhaven nrak nara //AP_188.011cd/
phlgunasya site 'bhyarcya sumatidvdavrat /AP_188.012ab/
msi bhdrapade ukte anantadvdavrat(1) //AP_188.012cd/
alearke tu mle v(2) mghe kya vai nama /AP_188.013ab/
yajettil ca juhuyttiladvdaknnara //AP_188.013cd/
sugatidvdakr phlgune tu site yajet /AP_188.014ab/
jaya ka namastubhya vara syd bhuktimuktiga(3) //AP_188.014cd/
pauaukle tu dvday samprptidvdavrat /AP_188.015ab/
:e ity gneye mahpure nndvdavratni nmtyadhikaatatamo 'dhyya
||
:n
1 manorathadvdatydi, anantadvdavrattyanta pha gha.. pustake nsti
2 harke tu mle v iti kha.. , ga.. , ja.. , a.. ca
3 vare syd bhuktimuktida iti ga.. , gha.. ca
:p 218
% Chapter {189}
: athaikonanavatyadhikaatatamo 'dhyya
ravaadvdavratam
agnir uvca
ravada vakye msi bhdrapade site /AP_189.001ab/
ravaena yut reh(1) mahat s hy upoit //AP_189.001cd/
sagame sarit snncchravaadvdaophala(2) /AP_189.002ab/
budharavaasayukt dndau sumahphal //AP_189.002cd/
niiddhamapi kartavyantrayodayntu praa /AP_189.003ab/
dvdyca nirhro vmana pjaymyaha //AP_189.003cd/
udakumbhe svaramayantrayodayntu praa /AP_189.004ab/
vhaymyaha viu vmana akhacakria //AP_189.004cd/
sitavastrayugacchanne ghae sacchatrapduke /AP_189.005ab/
snpaymi jalai uddhair viu(3) pacmtdibhi //AP_189.005cd/
chatradaadhara viu vmanya namo nama /AP_189.006ab/
arghya dadmi devea arghyrhdyai sadrcita(4) //AP_189.006cd/
bhuktimuktiprajkrtisarvaivaryayuta kuru /AP_189.007ab/
vmanya namo gandha homo 'nenaka ata //AP_189.007cd/
:n
1 ravaena samyukteti gha..
2 dvdaadvdaphalamiti kha.. , ga.. , gha.. , a.. , cha.. , a.. ca
3 uddhair harimiti ga.. , a.. ca
4 mudrcita iti ga..
:p 219
o namo vsudevya ira sampjayeddhare /AP_189.008ab/
rdharya mukha tadvat kahe kya vai nama //AP_189.008cd/
nama rpataye vako bhujo sarvstradhrie /AP_189.009ab/
vypakya namo nbhi vmanya nama kai //AP_189.009cd/
trailokyajayakyeti(1) mehra jaghe yajeddhare /AP_189.010ab/
sarvdhipataye pdau vio sarvtmane nama //AP_189.010cd/
ghtapakvaca naivedyandadyd dadhyodanair ghan /AP_189.011ab/
rtrau ca jgara ktv prta sntv ca sagame //AP_189.011cd/
gandhapupdibhi pjya vadet pupjalistvida /AP_189.012ab/
namo namaste govinda budharavaasajita //AP_189.012cd/
aghaughasakaya ktv sarvasaukhyaprado bhava /AP_189.013ab/
pryatndeva devea mama nityajanrdana //AP_189.013cd/
vmano buddhido dt dravyastho vmana svaya /AP_189.014ab/
vmana pratighti vmano me dadti ca //AP_189.014cd/
dravyastho vmano nitya vmanya namo nama /AP_189.015ab/
pradattadakio viprn sambhojynna svayacaret //AP_189.015cd/
:e ity gneye mahpure ravaadvdavrata nmaikonanavatyadhikaatatmo
'dhyya ||
:n
1 trailokyajananyeti jha.. , a.. ca / trailokyajanakyeti a.. , a.. ca
:p 220
% Chapter {190}
: atha navatyadhikaatatamo 'dhyya
akhaadvdavrata
agnir uvca
akhaadvda vakye vratasampratkta /AP_190.001ab/
mrgare site viu dvday samupoita //AP_190.001cd/
pacagavyajale snto yajettatprano vrat /AP_190.002ab/
yavavrhiyutamptrandvday hi dvije 'rpayet //AP_190.002cd/
saptajanmani yat kicinmay khaa vrata kta /AP_190.003ab/
bhagavastvatprasdena tadakhaamihstu me //AP_190.003cd/
yathkhaa jagat sarva tvameva puruottama /AP_190.004ab/
tathkhilnyakhani vratni mama santu vai //AP_190.004cd/
evamevnumsaca cturmsyo vidhi smta /AP_190.005ab/
anyaccaitrdimseu aktuptri(1) crpayet //AP_190.005cd/
rvadiu crabhya krttiknteu praa /AP_190.006ab/
saptajanmasu vaikalya vratn saphala kte //AP_190.006cd/
yurrogyasaubhgyarjyabhogdimpnuyt(2) /AP_190.007ab/
:e ity gneye mahpure akhaadvdavrata nma navatyadhikaatatamo 'dhyya
||
:n
1 svaraptri iti kha.. , gha.. , a.. ca
2 agnir uvca / akhaadvda vakye ity di, rjyabhogdimpnuydityanta
pha jha.. pustake nsti
:p 221
% Chapter {191}
: athaikanavatyadhikaatatamo 'dhyya
trayodavratni
agnir uvca
trayodavratnha sarvadni vadmi te /AP_191.001ab/
anagena ktmdau vakye 'nagatrayoda //AP_191.001cd/
trayoday mrgare ukle 'naga hara yajet(1) /AP_191.002ab/
madha samprayedrtrau ghtahomastilkatai //AP_191.002cd/
paue yogevara prrcya candan kthuti /AP_191.003ab/
mahevara mauktik mghe 'bhyarcya diva vrajet //AP_191.003cd/
kkola prya nra tu(2) phlgune pjayedvrat /AP_191.004ab/
karpr svarpa ca caitre saubhgyavn bhavet //AP_191.004cd/
mahrpantu vaikhe yajejjtphalyapi /AP_191.005ab/
lavag jyaihadine(3) pradyumna pjayed vrat //AP_191.005cd/
tilod tathhe umbhartramarcayet /AP_191.006ab/
rvae gandhatoy pjayecchlapina //AP_191.006cd/
sadyojta bhdrapade prit gurumarcayet /AP_191.007ab/
suvaravri saprya vine tridadhipam //AP_191.007cd/
:n
1 hari yajediti cha.. , ja.. , a.. ca
2 kkola prya cnaceti gha.. , ja.. , jha.. , a.. ca
3 jyaihamse t ga.. , gha.. , a.. , ja.. , jha.. , a.. ca
:p 222
vivevara krttike tu madan yajedvrat /AP_191.008ab/
iva haimantu varnte sacchdymradalena tu //AP_191.008cd/
vastrea pjayitv tu dadydviprya gntath /AP_191.009ab/
ayanachatrakalan pdukrasabhjanam //AP_191.009cd/
trayoday site caitre ratiprtiyuta smaran /AP_191.010ab/
aokkhya naga likhya sindrarajanmukhai //AP_191.010cd/
avdha yajettu kmrth kmatrayodavratam /AP_191.011ab/
:e ity gneye mahpure trayoda vratni nmaikanavatyadhikaatatamo 'dhyya
||
% Chapter {192}
: atha dvinavatyadhikaatatamo 'dhyya
caturdavratni
agnir uvca
vrata vakye caturday bhuktimuktipradyaka(1) /AP_192.001ab/
krttike tu caturday nirhro yajecchivam //AP_192.001cd/
varabhogadhanyumn(2) kurvan ivacaturdam /AP_192.002ab/
mrgare site 'bhy ttyy munivrata //AP_192.002cd/
:n
1 bhuktimuktiprada u iti kha.. , gha.. , ja.. , jha.. , a.. , a.. ca /
bhuktimuktisukhapradamiti a..
2 bhogabalyumniti a..
:p 223
dvday v caturday phalhro yajet sura(1) /AP_192.003ab/
tyaktv phalni dadyttu kurvan phalacaturda //AP_192.003cd/
caturday mathamy pakayo uklakayo /AP_192.004ab/
ananan pjayecchambhu svargyubhayacaturda //AP_192.004cd/
kamyntu naktena tath kacaturda /AP_192.005ab/
iha bhognavpnoti paratra ca ubhgati //AP_192.005cd/
krtike ca caturday ky snnakt sukh /AP_192.006ab/
rdhite mahendre tu dhvajkrsu yaiu(2) //AP_192.006cd/
tata uklacaturdaymananta pjayeddhari /AP_192.007ab/
ktvdarbhamaya caiva vridhn samanvita //AP_192.007cd/
liprasthasya piasya ppanmna ktasya ca /AP_192.008ab/
ardha viprya dtavyamardhamtmani yojayet(3) //AP_192.008cd/
kartavya sarit cnte kath ktv(4) hareriti /AP_192.009ab/
anantasasramahsamudre magnn samabhyuddhara vsudeva //AP_192.009cd/
anantarpe viniyojayasva anantarpya namo namaste /AP_192.010ab/
anena pjayitvtha stra baddh tu mantrita //AP_192.010cd/
svake kare v kahe v tvanantavratakt sukh //11//AP_192.011ab/
:e ity gneye mahpure nncaturdavratni nma dvinavatyadhikaatatamo
'dhyya ||
:n
1 yajet svayamiti gha..
2 vara bhogadhanyumnitydi dhvajkrsu yaiu ity anta pha jha..
pustake nsti
3 bhojanamiti gha.. , a.. , ja.. , jha.. , a.. , a.. ca
4 kath rutveti jha..
:p 224
% Chapter {193}
: atha trinavatyadhikaatatamo 'dhyya
ivartrivratam
agnir uvca
ivartrivrata vakye bhuktimuktiprada u(1) /AP_193.001ab/
mghaphlgunayormadhye k y tu caturda //AP_193.001cd/
kmayukt tu sopoy kurvan jgaraa vrat /AP_193.002ab/
ivartrivrata kurve caturdaymabhojana //AP_193.002cd/
rtrijgaraenaiva pjaymi iva vrat /AP_193.003ab/
vhaymyaha ambhu bhuktimuktipradyaka //AP_193.003cd/
narakravakottranva iva namo 'stu te /AP_193.004ab/
nama ivya ntya prajrjydidyine //AP_193.004cd/
saubhgyrogyavidyrthasvargamrgapradyine(2) /AP_193.005ab/
dharmandehi dhanandehi kmabhogdi dehi me //AP_193.005cd/
guakrtisukha dehi svarga moka ca dehi me /AP_193.006ab/
lubdhaka prptavn puya pp sundarasenaka //AP_193.006cd/
:e ity gneye mahpure ivartrivrata nma trinavatyadhikaatatamo 'dhyya
||
:n
1 bhuktimuktipradyakamiti jha.. , a.. ca
2 svargamokapradyine iti a..
:p 225
% Chapter {194}
: atha caturnavatyadhikaatatamo 'dhyya
aokapeimdivrata
agnir uvca
aokaprim vakye bhdhara ca bhuva yajet /AP_194.001ab/
phlguny sitapaky vara sydbhuktimuktibhk //AP_194.001cd/
krttikyntu votsarga ktv nakta samcaret /AP_194.002ab/
aiva padamavpnoti vavratamida para //AP_194.002cd/
pitry ymvas tasy pit dattamakya /AP_194.003ab/
upoybda pitniv nippa svargampnuyt //AP_194.003cd/
pacaday ca mghasya pjyja sarvampnuyt /AP_194.004ab/
vakye svitryamvsymbhuktimuktikar ubh //AP_194.004cd/
pacaday vrat jyaihe vaamle mahsat /AP_194.005ab/
trirtropoit nr saptadhnyai prapjayet //AP_194.005cd/
prarhai kahastrai ca rajany kukumdibhi /AP_194.006ab/
vavalambana ktv ntyagtai prabhtake //AP_194.006cd/
nama svitryai satyavate naivedya crpayed dvije /AP_194.007ab/
vema gatv dvijn bhojya svaya bhuktv visarjayet //AP_194.007cd/
svitr pryat dev saubhgydikampnuyt //8//AP_194.008ab/
:e ity gneye mahpure tithivratni nma caturnavatyadhikataatatamo 'dhyya
||
:p 226
% Chapter {195}
: atha pacanavatyadhikaatatamo 'dhyya
vravratni
agnir uvca
vravratni vakymi bhuktimuktipradni hi /AP_195.001ab/
kara punarvasu srye snne sarvauadh ubh //AP_195.001cd/
rdhhau cdityavre tu saptajanmasvarogabhk /AP_195.002ab/
sakrntau sryavro ya so 'rkasya hdaya ubha //AP_195.002cd/
ktv haste sryavra naktenbda sa sarvabhk /AP_195.003ab/
citrbhasomavri sapta ktv sukh bhavet //AP_195.003cd/
svty ghtv cgra saptanaktyrtivarjita /AP_195.004ab/
vikhy budha ghya saptanakt grahrtinut //AP_195.004cd/
anurdhe devaguru saptanakt grahrtinut(1) /AP_195.005ab/
ukra jyehsu saghya saptanakt grahrtinut //AP_195.005cd/
mle anai cara ghya saptanakt grahrtinut //6 //AP_195.006ab/
:e ity gneye mahpure vravratni nma pacavanatyadhikaatatamo 'dhyya ||
:n
1 anurdhetydi grahrtinudityanta pha jha.. pustake nsti
:p 227
% Chapter {196}
: atha aavatyadhikaatatamo 'dhyya
nakatravratni
agnir uvca
nakatravrataka vakye bhe hari pjito 'rthada(1) /AP_196.001ab/
nakatrapurua cdau caitramse hari yajet //AP_196.001cd/
mle pdau yajejjaghe rohisvarcayeddhari /AP_196.002ab/
jnun cvinyoge hsrusajake //AP_196.002cd/
mehra prvottarsveva kai vai kttiksu ca /AP_196.003ab/
prve bhdrapadbhyntu kuki vai revatu ca //AP_196.003cd/
stanau caivnurdhsu dhanihsu ca phaka /AP_196.004ab/
bhujau pjyau vikhsu punarvasvagulryajet //AP_196.004cd/
alesu nakhn pjya kaha jyehsu pjayet /AP_196.005ab/
rotre vio ca ravae mukha puye hareryajet //AP_196.005cd/
yajet svtiu dantgramsya vruato 'rcayet /AP_196.006ab/
maghsu nas nayane mgare lalaka //AP_196.006cd/
citrsu crdrsu kacnabdnte svaraka hari /AP_196.007ab/
guapre ghae 'bhyarcya ayygorthdi daki(2) //AP_196.007cd/
nakatrapuruo viu pjanya ivtmaka /AP_196.008ab/
:n
1 hari sarvatra pjita iti ga..
2 ayygocdi daki iti kha.. , a.. ca / ayygonndi daki iti gha.. ,
a.. , ja.. ca / ayydhenvdi sakik iti a..
:p 228
mbhavyanyavrataknmsabhe pjayeddhari //AP_196.008cd/
krttike kttiky ca mgare mgsyake /AP_196.009ab/
nmabhi keavdyaistu acyutya namo 'pi v //AP_196.009cd/
krttike kttikbhe 'hni msanakatraga hari /AP_196.010ab/
mbhavyanyavrataka kariye bhuktimuktida //AP_196.010cd/
keavdi mahmrtimacyuta sarvadyaka(1) /AP_196.011ab/
vhaymyahandevamyurrogyavddhida //AP_196.011cd/
krttikdau saksramanna(2) msacatuaya(3) /AP_196.012ab/
phlgundau ca kuaramhdau ca pyasa //AP_196.012cd/
devya brhmaebhya ca naktannaivedyamayet(4) /AP_196.013ab/
pacagavyajalesntastasyaiva prancchuci //AP_196.013cd/
arvgvisarjand dravya naivedya sarvamucyate /AP_196.014ab/
visarjite jagannthe nirmlyanbhavati kat //AP_196.014cd/
namo namaste 'cyuta me kayostu ppasya vddhi samupaitu puya /AP_196.015ab/
aivaryavittdi sadkaya me(5) kayaca m santatirabhyapaitu //AP_196.015cd/
yathcyutastvamparata parastt sa brahmabhta parata partman /AP_196.016ab/
:n
1 sarvappahamiti a..
2 sarvasramannamiti kha.. , ga.. , gha.. ca
3 msacatuakamiti kha..
4 nakta naivedyamarpayediti jha..
5 aivaryavittdi mahodaya me iti jha..
:p 229
tathcyuta tva kuru vchita me may ktamppaharprameya //AP_196.016cd/
acyutnanda govinda prasda yadabhpsita /AP_196.017ab/
akaya mmameytman kuruva puruottama //AP_196.017cd/
sapta vari sampjya bhuktimuktimavpunuyt /AP_196.018ab/
anantavratamkhysye nakatravratakerthada(1) //AP_196.018cd/
mrgare mgaire gomtro yajeddhari /AP_196.019ab/
ananta sarvakmnmananto bhagavn phala //AP_196.019cd/
dadtyanantaca punastadevnyatra janmani /AP_196.020ab/
anantapunyopacayakarotyetanmahvrata //AP_196.020cd/
yathbhilaitaprpti karotyakayameva ca /AP_196.021ab/
pddi pjya nakte tu bhujyttailavarjita //AP_196.021cd/
ghtennantamuddiya homo msacatuaya /AP_196.022ab/
caitrdau lin homa payas rvadiu //AP_196.022cd/
mndhtbhd yuvanvdanantavratakt suta //23//AP_196.023ab/
:e ity gneye mahpure nakatravratakni nma aavatyadhikaatatamo 'dhyya
||
:n
1 nakatravratakmadamiti kha.. , ga.. , cha.. ca / nakatravratake 'nnadamiti
gha.. , a.. , a.. ca
:p 230
% Chapter {197}
: atha saptanavatyadhikaatatamo 'dhyya
divasavratni
agnir uvca
divasavrataka vakye hy dau dhenuvrata vade /AP_197.001ab/
yacobhayamukhndadyt prabhtakanaknvit //AP_197.001cd/
dina payovratastihet sa yti parasampada /AP_197.002ab/
tryaha payovrata ktv kcana kalpapdapa //AP_197.002cd/
datv brahmapada yti kalpavkaprada smta /AP_197.003ab/
dadydviat paldrdhva(1) mahktv tu kcan //AP_197.003cd/
dina payovratastihedrudraga syddivvrat /AP_197.004ab/
pake pake trirtrantu bhaktenaikena ya kapet(2) //AP_197.004cd/
vipula dhanampnoti trirtravratakddina /AP_197.005ab/
mse mse trirtr ekabhakt gaeat //AP_197.005cd/
yastrirtravrata(3) kuryt samuhiya janrdana /AP_197.006ab/
kuln atamdya sa yti bhavana hare //AP_197.006cd/
navamyca site pake naro mrgairasyatha(4) /AP_197.007ab/
prrabheta trirtr vratantu vidhivad vrat //AP_197.007cd/
:n
1 dadyt triatpaldrdhvamiti gha.. , ja.. , a.. ca
2 kipediti kha.. , ga.. , gha.. , a.. , a.. ca
3 yastrirtraata kuryditi ga.. , gha.. , a..
4 mrgairasya ceti kha.. , gha.. , ja.. , a.. ca
:p 231
o namo vsudevya sahasra v ata japet /AP_197.008ab/
aamymekabhakt dinatrayamupvaset //AP_197.008cd/
dvday pjayed viu krttike krayed vrata /AP_197.009ab/
viprn sambhojya vastri ayannysanni ca //AP_197.009cd/
chatropavtaptri dadet samprrthayeddvijn /AP_197.010ab/
vrato 'smin dukare cpi vikala yadabhnmama //AP_197.010cd/
bhavadbhistadanujta paripra bhavatviti /AP_197.011ab/
bhuktabhogo vrajed viu trirtravratakatrat(1) //AP_197.011cd/
krttikavrataka vakye bhuktimuktipradyaka /AP_197.012ab/
daamy pacagavyo ekdaymupoita //AP_197.012cd/
krttikasya site 'bhyarcya(2) viu devavimnaga /AP_197.013ab/
caitre trirtra nakt ajpacaprada sukh //AP_197.013cd/
trirtra payasa pnamupavsaparastryaha /AP_197.014ab/
ahydi krttike ukre kcchro mhendra ucyate //AP_197.014cd/
pacartra paya ptv dadhyhro hy upoita /AP_197.015ab/
ekday krttike tu kcchro 'ya bhskarorthada(3) //AP_197.015cd/
yavg yvaka ka dadhi kra ghta jala /AP_197.016ab/
pacamydi site pake kcchra ntapana smta //AP_197.016cd/
:e ity gneye mahapure divasavratni nma saptanavatyadhikaatatamo 'dhyya
||
:n
1 trirtraatakavrato iti kha.. , gha.. , a.. ca / trirtraatakakd vrato iti
a..
2 krttikasya site prrcya iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. , a..
ca
3 bhskaro 'nnada iti kha.. , ga.. , gha.. , ja.. , a.. ca
:p 232
% Chapter {198}
: athanavatyadhikaatatamo 'dhyya
msavratni
agnir uvca
msavratakamkhysye bhuktimuktipradyaka /AP_198.001ab/
hdicaturmsamabhyaga varjayet sudh //AP_198.001cd/
vaikhe pupalavaantyaktv godo npo bhavet /AP_198.002ab/
godo msopavs ca(1) bhmavratakaro hari(2) //AP_198.002cd/
hdicaturmsa prtasny ca viuga /AP_198.003ab/
mghe msyatha caitre v guadhenuprado bhavet //AP_198.003cd/
guavratasttyy gaura synmahvrat /AP_198.004ab/
mrgardimseu naktakdviulokabhk //AP_198.004cd/
ekabhaktavrat tadvad dvdavrataka phak(3) /AP_198.005ab/
phalavrat caturmsa phala tyaktv pradpayet //AP_198.005cd/
rvadicaturmsa vratai sarva labhedvrat /AP_198.006ab/
hasya site pake ekdaymupoita //AP_198.006cd/
cturmsyavratnntu kurvta parikalpana /AP_198.007ab/
hyctha sakrntau karkaasya(4) hari yajet //AP_198.007cd/
ida vrata may deva ghta puratastava /AP_198.008ab/
:n
1 mse yavo ceti kha..
2 bhmavrataparo haririti a..
3 dvdavrataka paramiti a..
4 haga vasakrnty karkae ceti jha..
:p 233
nirvighn siddhimytu prasanne tvayi keava //AP_198.008cd/
ghte 'smin vrate deva yadyapre mriye hy aha /AP_198.009ab/
tanme bhavatu sampra tvatprasdjjanrdana //AP_198.009cd/
msdi tyaktv(1) vipra syttailatyg hari yajet /AP_198.010ab/
ekntaropavs ca trirtra viulokabhk //AP_198.010cd/
cndrya viulok maun syn muktibhjana /AP_198.011ab/
prjpatyavrat svarg aktuyvakabhakaka //AP_198.011cd/
gugdhdyhravn svarg pacagavymbubhktath /AP_198.012ab/
kamlaphalhr naro viupur vrajet(2) //AP_198.012cd/
msavarj yavhro rasavarj hari vrajet /AP_198.013ab/
kaumudavratamkhysye vine samupoita //AP_198.013cd/
dvday pjayedviu pralipybjotpaldibhi /AP_198.014ab/
ghtena tilatailena dpanaivedyamarpayet //AP_198.014cd/
o namo vsudevya mlaty mlay yajet /AP_198.015ab/
dharmakmrthamok ca prpnuyt kaumudavrat //AP_198.015cd/
sarva labheddhari prrcya msopavsakavrat /AP_198.016ab/
:e ity gneye mahpure msavratni nma aanavatyadhikaatatamo 'dhyya ||
:n
1 matsydi tyaktveti kha.. , gha.. , cha.. ca / matsyatyg tu iti a.
2 viupura vrajediti kha.. , a.. ca
:p 234
% Chapter {199}
: athaikonaatdhikaatatamo 'dhyya
nnvratni
agnir uvca
tuvratntyaha vakye bhuktimuktipradni te /AP_199.001ab/
indhanni tu yo dadydvardicaturo hy tn //AP_199.001cd/
ghtadhenupradacnte brhmao 'gnivrat bhavet /AP_199.002ab/
ktv maunantu sandhyy msnte ghtakumbhada //AP_199.002cd/
tilaghavastradt sukh srasvatavrat(1) /AP_199.003ab/
pacmtena snapana ktvbda dhenudo npa //AP_199.003cd/
ekdayntu nakt caitre bhakta nivedayet /AP_199.004ab/
haima vio pada yti msante viusadvrat //AP_199.004cd/
pyas goyugada rbhgdevvrat bhavet /AP_199.005ab/
nivedya pitdevebhyo yo bhukte sa bhavennpa //AP_199.005cd/
varavratni coktni(2) sakrntivrataka vade /AP_199.006ab/
sakrntau svargalok sydrtrijgarannara //AP_199.006cd/
amvsy tu sakrntau ivrkayajanttath /AP_199.007ab/
uttare tvayane cjyaprasthasnnena keave //AP_199.007cd/
:n
1 sudh srasvatavrat iti kha.. , ga.. , gha.. , cha.. , a.. ca
2 sarvavratni coktnti kha.. , cha.. , ja.. ca
:p 235
dvtriatpalamnena sarvappai pramucyate /AP_199.008ab/
ghtakrdin snpya prpnoti viuvdiu //AP_199.008cd/
strmumvrata rda ttysvaamu ca /AP_199.009ab/
gaur mahevara cpi yajet saubhgyampnuyt //AP_199.009cd/
ummahevarau prrcya aviyogdi cpnuyt /AP_199.010ab/
mlavratakar str ca umeavratakri //AP_199.010cd/
sryabhakt tu y nr dhruva s puruo bhavet /AP_199.011ab/
:e ity gneye mahpure nnvratni nma ekonaatdhikaatatamo 'dhyya ||
% Chapter {200}
: atha dviatatamo 'dhyya
dpadnavrata
agnnir uvca
dpadnavrata vakye bhuktimuktipradyaka /AP_200.001ab/
devadvijtikaghe dpado 'bda sa sarvabhk //AP_200.001cd/
caturmsa viulok krttike svargalokyapi /AP_200.002ab/
dpadnt para nsti na bhta na bhaviyati //AP_200.002cd/
dpenyuyacakumndpllakmsutdika /AP_200.003ab/
saubhgya dpada prpya svargaloke nahyate //AP_200.003cd/
vidarbharjaduhit lalit dpadtmabhk /AP_200.004ab/
:p 236
crudharmakmpapatn atabhrydhikbhavat //AP_200.004cd/
dadau dpasahasra s vioryatane sat /AP_200.005ab/
p s dpamhtmya sapatnbhya uvca ha //AP_200.005cd/
lalitovca
sauvrarjasya pur maitreyo 'bht purohita /AP_200.006ab/
tena cyatana vio krita deviktae //AP_200.006cd/
krttike dpakastena datta samprerito may /AP_200.007ab/
vaktraprntena nayanty mrjrasya tad bhayt //AP_200.007cd/
nirvavn pradpto 'bhdvarty mikay tad /AP_200.008ab/
mt rjtmaj jt rjapatn atdhik //AP_200.008cd/
asakalpitamapyasya preraa yat kta may /AP_200.009ab/
viyatanadpasya tasyeda bhujyate phala //AP_200.009cd/
jtismar hy ato dpn prayacchmi tvahar nia /AP_200.010ab/
ekaday dpado vai vimne divi modate //AP_200.010cd/
jyate dpahart tu mko v jaa eva ca /AP_200.011ab/
andhe tamasi dupre narake patate kila //AP_200.011cd/
vikroamn ca narn yamakikarhatn /AP_200.012ab/
vilpair alamatrpi ki vo vilapite phala //AP_200.012cd/
yad pramdibhi prvamatyantasamupekita /AP_200.013ab/
janturjanmasahasrebhyo hy ekasmin mnuo yadi //AP_200.013cd/
tatrpyativimhtm ki bhognabhidhvati /AP_200.014ab/
svahita(1) viaysvdai krandana tadihgata //AP_200.014cd/
:n
1 haritamiti kha.. , ga.. , gha.. ca / ditamiti a..
:p 237
bhujyate ca kta prvametat ki vo na cintita /AP_200.015ab/
parastru kucbhyaga prtaye dukhada hi va //AP_200.015cd/
muhrtaviaysvdo 'nekakoyavdadukhada /AP_200.016ab/
parastrhriyadgta h mta ki vilapyate //AP_200.016cd/
ko 'tibhro harernmni jihvay parikrtane /AP_200.017ab/
vartitaile 'lpamlye 'pi yadagnirlabhyate sad //AP_200.017cd/
dnaktair harerdpo htastadvo 'sti dukhada /AP_200.018ab/
idn ki vilpena sahadhva yadupgata //AP_200.018cd/
agnir uvca
lalitoktaca t rutv dpadnddiva yayu /AP_200.019ab/
tasmddpapradnena vratnmadhika phala //AP_200.019cd/
:e ity gneye mahpure dpadnavrata nma dviatatamo 'dhyya ||
% Chapter {201}
: athaikdhikadviatatamo 'dhyya
navavyhrcana
agnir uvca
navavyhrcana vakye nradya harrita /AP_201.001ab/
maale 'bje 'rcayenmadhye avja vsudevaka //AP_201.001cd/
vjaca sakaraam pradyumna ca dakie /AP_201.002ab/
:p 238
a anuruddha naite o nryaamapsu ca //AP_201.002cd/
tat sadbrahmamanile hu viu kau nsihaka(1) /AP_201.003ab/
uttare bhrvarhaca e dvri ca pacime //AP_201.003cd/
ka a sa a garutmanta prvavaktraca dakie(2) /AP_201.004ab/
kha cha va hu phaiti ca kha ha pha a gad vidhau //AP_201.004cd/
ba a ma ka koeaca gha da bha ha riya yajet /AP_201.005ab/
dakie cottare pui ga a ba a svavjaka //AP_201.005cd/
phasya pacime dha va vanamlca pacime /AP_201.006ab/
rvatsa caiva sa ha la cha ta ya kaustubha jale //AP_201.006cd/
daamgakramdviornamo 'nantamadho 'rcayet /AP_201.007ab/
dagdimahendrdn prvdau caturo ghan //AP_201.007cd/
torani vitna ca agnyanilenduvjakai /AP_201.008ab/
maalni kramddhytv tanu vandya tata plavet //AP_201.008cd/
amvarastha tato dhytv skmarpamathtmana /AP_201.009ab/
sitmte nimagnaca(3) candravimvt srutena ca //AP_201.009cd/
tadeva ctmano vjamamta plavasaskta /AP_201.010ab/
utpdyamna puruamtmnamupakalpayet //AP_201.010cd/
utpanno 'smi svaya viurvja dvdaaka nyaset /AP_201.011ab/
hcchirastu ikh caiva kavaca cstrameva ca //AP_201.011cd/
vakomrdhaikhphalocaneu nyaseta puna /AP_201.012ab/
astra karadvaye nyasya tato divyatanurbhavet //AP_201.012cd/
:n
1 kr viu kau nsihakamiti kha.. , cha.. , ja.. ca
2 pakirjaca dakie iti a..
3 sitsite nimagnaceti kha.. , ja.. ca
:p 239
yathtmani tath deve iyadehe nyasettath /AP_201.013ab/
anirmly smt pj yaddhare pjana hdi //AP_201.013cd/
sanirmly maaldau baddhanetr ca iyak /AP_201.014ab/
pupa kipeyuryanmrtau tasya tannma krayet //AP_201.014cd/
niveya vmata iystilavrhighta hunet /AP_201.015ab/
atamaottara hutv sahasra kyauddhaye //AP_201.015cd/
navavyhasya mrtnmagn ca atdhika /AP_201.016ab/
pndattv dkayettn guru pjya ca tair dhanai //AP_201.016cd/
:e ity gneye mahpure navavyhrcana nma ekdhikadviatatamo 'dhyya ||
% Chapter {202}
: atha dvyadhikadviatatamo 'dhyya
pupdhyyakathana
agnir uvca
pupagandhadhpadpanaivedyaistuyate hari /AP_202.001ab/
pupi devayogyni hy ayogyni vadmi te //AP_202.001cd/
pupa reha mlat ca tamlo bhuktimuktimn /AP_202.002ab/
mallik sarvappaghn ythik viulokad //AP_202.002cd/
atimuktamaya tadvat pal viulokad /AP_202.003ab/
:p 240
karavrair viulok javpupai ca puyavn //AP_202.003cd/
pvantkubjakdyai ca tagarair viulokabhk /AP_202.004ab/
karikrair viuloka karuhai ppanana //AP_202.004cd/
padmai ca ketakbhi ca kundapupai par gati /AP_202.005ab/
vapupair varvarbhi kbhirharilokabhk //AP_202.005cd/
aokaistilakaistadvadaarabhavais tath /AP_202.006ab/
muktibhg bilvapatrai ampatrai par gati //AP_202.006cd/
viulok bhgarjaistamlasya dalais tath /AP_202.007ab/
tulas kagaurkhy kalhrotpalakni ca //AP_202.007cd/
padma kokanada puya atbjamlay hari /AP_202.008ab/
nprjunakadambai ca(1) vakulai ca sugandhibhi //AP_202.008cd/
kiukair munipupaistu gokarair ngakarakai /AP_202.009ab/
sandhypupair bilvatakai rajanketakbhavai(2) //AP_202.009cd/
kumatimirotthai ca kuakaarodbhavai /AP_202.010ab/
dytdibhirmaruvakai patrairanyai sugandhikai //AP_202.010cd/
bhuktimukti ppahnirbhakty sarvaistu tuyati /AP_202.011ab/
svaralakdhika pupa ml koigudhik //AP_202.011cd/
svavane 'nyavane pupaistrigua vanajai phala(3) /AP_202.012ab/
virairnrcayedviunndhikgairna moitai //AP_202.012cd/
kcanraistathonmattairgirikarikay tath /AP_202.013ab/
:n
1 muktibhgo kadambaiceti a..
2 rajanketakbhavairiti kha.. , a.. , cha.. , ja.. ca
3 jalajai phalamiti a..
:p 241
kuajai lmalyai ca(1) irair narakdika //AP_202.013cd/
sugandhairbrahmapadmai ca(2) pupairnlotpalairhari(3) /AP_202.014ab/
arkamandradhustrakusumairarcyate hara //AP_202.014cd/
kuajai karkapupai ketaknna ive dadet /AP_202.015ab/
kumanimbasambhta paica gandhavarjita //AP_202.015cd/
ahis indriyajaya(4) kntirjna(5) day ruta /AP_202.016ab/
bhvtapupai sampjya devn syd bhuktimuktibhk //AP_202.016cd/
ahis prathama pupa pupamindriyanigraha /AP_202.017ab/
sarvapupa day bhte pupa ntirviiyate //AP_202.017cd/
ama pupa tapa pupa dhyna pupa ca saptama /AP_202.018ab/
satyacaivama pupametaistuyati keava //AP_202.018cd/
etairevabhi pupaistuyatyevrcito hari /AP_202.019ab/
pupntari santyatra vhyni manujottama //AP_202.019cd/
bhakty daynvitairviu pjita parituyati(6) /AP_202.020ab/
vrua salila pupa saumya ghtapayodadhi //AP_202.020cd/
prjpatya tathnndi gneya dhpadpaka /AP_202.021ab/
phalapupdikacaiva vnaspatyantu pacama //AP_202.021cd/
prthiva kuamldya vyavya gandhacandana /AP_202.022ab/
:n
1 lmalijaiceti kha.. , ga.. , a.. ca
2 sugandhai patrapupaiceti a..
3 pjyo nlotpalairhaririti kha.. , ga.. , a.. , ja.. ca
4 ahis indriyayayama iti ga..
5 kntirdnamiti kha..
6 ahis prathama pupamitydi, pjita parituyati ity anta pha kha.. ,
ga.. , gha.. , a.. , cha.. , ja.. , a.. , a.. pustakeu nsti
:p 242
raddhkhya viupupaca sarvad capupik //AP_202.022cd/
sana mrtipacga(1) viurv capupik /AP_202.023ab/
viostu vsudevdyairndyai ivasya v //AP_202.023cd/
:e ity gneye mahpure pupdhyyo nma dvyadhikadviatatamo 'dhyya ||
% Chapter {203}
: atha tryadhikadviatatamo 'dhyya
narakasvarpam
agnir uvca
pupdyai pjandvior na yti narakndave /AP_203.001ab/
yuo 'nte nara prairanicchannapi mucyate //AP_203.001cd/
jalamagnirvia astra kudvydhi patana gire /AP_203.002ab/
nimitta kicidsdya deh prairvimucyate //AP_203.002cd/
anyaccharramdatte ytanya svakarmabhi /AP_203.003ab/
bhukte 'tha ppakt dukha sukha dharmya sagata //AP_203.003cd/
nyate yamadtaistu yama pribhayakarai /AP_203.004ab/
kupathe dakiadvri dharmika pacimdibhi //AP_203.004cd/
yamjaptai kikaraistu ptyate narakeu ca(2) /AP_203.005ab/
:n
1 sana mrtiohgamiti kha..
2 ptyate narakevapi iti kha.. / ptyate narake sad iti a.. /pyate narake
'dhuneti gha.. , cha.. ca
:p 243
svarge tu nyate dharmd vasihdyuktisarayt //AP_203.005cd/
goght tu mahvcy varalakantu pyate /AP_203.006ab/
makumbhe mahdpte brahmah bhmihraka //AP_203.006cd/
mahpralayaka yvadraurave pyate anai /AP_203.007ab/
strblavddhahant tu yvadindr caturdaa //AP_203.007cd/
mahrauravake raudre ghaketrdidpaka /AP_203.008ab/
dahyate kalpameka sa caurastmisrake patet //AP_203.008cd/
naikakalpantu ldyairbhidyate yamakikarai /AP_203.009ab/
mahtmisrake sarpajalaukdyai ca pyate //AP_203.009cd/
yvadbhmirmthdy asipatravane 'sibhi(1) /AP_203.010ab/
naikakalpantu narake karambhavluksu ca //AP_203.010cd/
yena dagdho janastatra dahyate vlukdibhi /AP_203.011ab/
kkole kmivih ekk miabhojana //AP_203.011cd/
kuale mtrarakt pacayajakriyojjhita /AP_203.012ab/
sudurgandhe raktabhoj bhaveccbhakyabhakyaka //AP_203.012cd/
tailapke tu tilavat pyate parapaka /AP_203.013ab/
tailapke tu pacyeta aragataghtaka //AP_203.013cd/
nirucchse dnan rasavikrayako 'dhvare /AP_203.014ab/
nmn vajrakavena mahpte tadnt //AP_203.014cd/
mahjvle ppabuddhi krakace 'gamyagmina /AP_203.015ab/
sakar guapke ca(2) pratudet paramarmanut //AP_203.015cd/
:n
1 asipatravane 'gnibhiriti a..
2 gurupke ceti kha.. , ja.. ca
:p 244
krahrade(1) prihant kuradhre ca bhmiht /AP_203.016ab/
ambare gosvarahd drumacchidvajraastrake //AP_203.016cd/
madhuhart partpe klastre parrthaht /AP_203.017ab/
kamale 'tyantams ugragandhe hy apiada //AP_203.017cd/
durdhare tu kcabhak vandigrharat ca ye /AP_203.018ab/
majue narake lohe 'pratihe rutinindaka //AP_203.018cd/
ptivaktre kask pariluhe dhanpah /AP_203.019ab/
blastrvddhaght ca karle brhmartikt //AP_203.019cd/
vilepe madyapo vipro mahtmre tu medina(2) //20//AP_203.020ab/
tathkramya pradrn jvalantmyas il /AP_203.021ab/
lmalkhye tamligen nr bahunaragam //AP_203.021cd/
sphoajihvoddharaa strkan netrabhedana /AP_203.022ab/
agrarau kipyante mtputrydigmina //AP_203.022cd/
caur kurai ca bhidyante svams ca msabhuk /AP_203.023ab/
msopavsakart vai na yti narakannara //AP_203.023cd/
ekdavratakaro bhmapacakasad vrat /AP_203.024ab/
:e ity gneye mahpure narakasvarpavarana nma tryadhikadviatatamo
'dhyya ||
:n
1 krakpe iti kha.. , cha.. ca
2 mahprete tu bhedana iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. ca
:p 245
% Chapter {204}
: atha caturadhikadviatatamo 'dhyya
msopavsavrata
agnir uvca
vrata msopavsaca(1) sarvotka vadmi te /AP_204.001ab/
ktv tu vaiava yaja gurorjmavpya ca //AP_204.001cd/
kcchrdyai svabala buddhv kuryn msopavsaka /AP_204.002ab/
vnaprastho yatirvtha nr v vidhav mune //AP_204.002cd/
vinasymale pake ekdaymupoita /AP_204.003ab/
vratametattu ghydyvattriaddinni tu //AP_204.003cd/
adyaprabhtyaha vio yvadutthnakantava /AP_204.004ab/
arcayetvmananan hi yvat triaddinni tu //AP_204.004cd/
krttikvinayorvioryvadutthnakantava /AP_204.005ab/
mriye yadyantarle 'ha vratabhago na me bhavet //AP_204.005cd/
trikla pjayedviu trisnto gandhapupakai /AP_204.006ab/
viorgtdika japyandhyna kuryd vrat nara //AP_204.006cd/
vthvdampariharedarthkk vivarjayet(2) /AP_204.007ab/
nvratastha spet kacidvikarmasthnna clayet //AP_204.007cd/
:n
1 vrata msopavskhyamiti gha.. , ja.. ca
2 annkk vivarjayediti gha.. , a.. ca
:p 246
devatyatane tihedyvat triaddinni tu /AP_204.008ab/
dvday pjayitv tu bhojayitv dvijnvrat //AP_204.008cd/
sampya daki dattv praantu samcaret /AP_204.009ab/
bhuktimuktimavpnoti kalp caiva trayodaa //AP_204.009cd/
krayedvaiava yaja yajedviprstrayodaa /AP_204.010ab/
tvanti vastrayugmni bhjannysanni ca //AP_204.010cd/
chatri sapavitri tathopnadyugni ca(1) /AP_204.011ab/
yogapaopavtni dadydviprya tairmata(2) //AP_204.011cd/
anyaviprya ayyy haima viu prapjya ca /AP_204.012ab/
tmana ca tathmrti vastrdyai ca prapjayet //AP_204.012cd/
sarvappavinirmukto vipro viuprasdata /AP_204.013ab/
viuloka gamiymi viureva bhavmyaha //AP_204.013cd/
vraja vraja devabuddhe vio sthnamanmaya /AP_204.014ab/
vimnenmalastatra tihed viusvarpadhk //AP_204.014cd/
dvijnuktvtha(3) t ayy gurave 'tha nivedayet /AP_204.015ab/
kuln atamuddhtya viulokannayed vrat //AP_204.015cd/
msopavs yaddee sa deo nirmalo bhavet /AP_204.016ab/
ki punastatkula sarva yatra msopavsakt //AP_204.016cd/
vratastha mrchita dv krjyacaiva pyayet /AP_204.017ab/
naite vrata vinighranti havirviprnumodita //AP_204.017cd/
:n
1 tata pnayutni ceti kha..
2 vai nata iti gha..
3 dvijn natvtheti a..
:p 247
kra gurorhitauadhva po mlaphalni ca /AP_204.018ab/
viurmahauadha kart vratamasmt samuddharet //AP_204.018cd/
:e ity gneye mahpure msopavsavrata nma caturadhikadviatatamo 'dhyya
||
% Chapter {205}
: atha pacdhikadviatatamo 'dhyya
bhmapacakavrata
agnir uvca
bhmapacakamkhysye vratarjantu sarvada /AP_205.001ab/
krttikasymale pake ekday samacaret //AP_205.001cd/
dinni pacatrisnt pacavrhitilais tath(1) /AP_205.002ab/
tarpayeddevapitrdn maun sampjayeddhari //AP_205.002cd/
pacagavyena sasnpya deva pacmtena ca /AP_205.003ab/
candandyai samlipya guggulu saghtandahet //AP_205.003cd/
dpa dadyddivrtrau naivedya paramnnaka /AP_205.004ab/
o namo vsudevya japedaottara ata //AP_205.004cd/
:n
1 yavavrhitilaistatheti gha.. , a.. , cha.. , ja.. ca
:p 248
juhuycca ghtbhyaktstilavrhstato vrat /AP_205.005ab/
aakarea mantrea svhkrnvitena ca //AP_205.005cd/
kamalai pjayet pdau dvitye bilvapatrakai /AP_205.006ab/
jnu sakthi ttye 'tha nbhi bhgarajena tu //AP_205.006cd/
vabilvajavbhistu caturthe pacame 'hani /AP_205.007ab/
mlaty bhmiy sydekdayntu gomaya //AP_205.007cd/
gomtra dadhi dugdha ca pacame pacagavyaka /AP_205.008ab/
pauramsycarennakta bhukti mukti labhedvrat //AP_205.008cd/
bhma ktv hari prptastenaiva(1) bhmapacaka /AP_205.009ab/
brhmaa pjandyai ca upavsdika vrata(2) //AP_205.009cd/
:e ity gneye mahpure bhmapacaka nma pacdhikadviatatamo 'dhyya ||
% Chapter {206}
: atha aadhikadviatatamo 'dhyya
agastyrghyadnakathana
agnir uvca
agastyo bhagavnviustamabhyarcypnuyddhari /AP_206.001ab/
aprpte bhskare kany satribhgaistribhirdinai //AP_206.001cd/
:n
1 hari lebhe tenaitaditi ga.. / hari prpa tenaitaditi a.. / hari
prptastenaitaditi ja.. , a.. ca
2 pjantpaca upavsdajavratamiti ga.. , gha.. , a.. , ja.. , a.. , a.. ca
:p 249
arghya dadydagastyya pjayitv hy upoita /AP_206.002ab/
kapupamay mrti pradoe vinyased ghae //AP_206.002cd/
muneryajett kumbhasth rtrau kuryt prajgara /AP_206.003ab/
agastya minirdla tejore mahmate(1) //AP_206.003cd/
im mama kt pj ghva priyay saha /AP_206.004ab/
vhyrghye ca sammukhya prrcayeccandandin //AP_206.004cd/
jalayasampe tu prtarntvrghyamarpayet /AP_206.005ab/
kapupapratka agnimrutasambhava(2) //AP_206.005cd/
mitrvaruayo putra kumbhayone namo 'stu te /AP_206.006ab/
tpirbhakito yena vtpi ca mahsura //AP_206.006cd/
samudra oito yena so 'gastya sammukho 'stu me /AP_206.007ab/
agasti prrthayiymi karma manas gir //AP_206.007cd/
arcayisymyaha maitra paralokbhikkay /AP_206.008ab/
dvpntarasamutpanna devn parama priya //AP_206.008cd/
rjna sarvavk candana pratighyat(3) /AP_206.009ab/
dharmrthakmamok bhjan ppanan //AP_206.009cd/
saubhgyrogyalakmd pupaml praghyat /AP_206.010ab/
dhpo 'ya ghyat deva bhakti me hy acalkuru //AP_206.010cd/
psita me vara dehi paratra ca ubhgati /AP_206.011ab/
sursurairmunireha sarvakmaphalaprada //AP_206.011cd/
:n
1 tejore mahdyute iti ga.. , gha.. , cha.. , ja.. , jha.. , a.. , a.. ca /
tejore jagatpate iti a..
2 vahnimrutasambhaveti jha..
3 candana me praghyanmiti ja.. , a.. ca
:p 250
vastravrhiphalairhemn dattastvarghyo hy aya(1) may /AP_206.012ab/
agastya bodhayiymi yanmay manasoddhta(2) //AP_206.012cd/
phalairarghya pradsymi ghrghya mahmune /AP_206.013ab/
agastya eva khanamna khanitrai prajmapatya balamhamna /AP_206.013cd/
ubhau karvirugratej pupoa saty devevio jagma //AP_206.013ef/
rjaputri namastubhya munipatn mahvrate /AP_206.014ab/
arghya ghva devei lopmudre yaasvini //AP_206.014cd/
pacaratnasamyukta hemarpyasamanvita /AP_206.015ab/
saptadhnyavta(3) ptra dadhicandanasayuta //AP_206.015cd/
arghya dadydagastyya strdrmavaidika /AP_206.016ab/
agastya munirdla tejore ca sarvada //AP_206.016cd/
im mama kt pj ghtv vraja ntaye /AP_206.017ab/
tyajedagastryamuddiya dhnyameka phala rasa //AP_206.017cd/
tato 'nna bhojayedviprn ghtapyasamodakn /AP_206.018ab/
g vssi suvaraca(4) tebhyo dadycca daki //AP_206.018cd/
ghtapyasayuktena ptrecchditnana /AP_206.019ab/
sahirayaca ta kumbha brhmayopakalpayet(5) //AP_206.019cd/
:n
1 dattastvarghyo 'kaya iti a..
2 manasepsitamiti ga.. , gha.. , jha.. ca / manasehitamiti a..
3 saptadhnyayutamiti ja..
4 pratimca suvaraceti ka..
5 brhmayopapdayediti gha.. , a.. , ja.. , a.. ca
:p 251
saptavari datvrghya sarve sarvamavpnuyu /AP_206.020ab/
nr putr ca saubhgya pati kany npodbhava //AP_206.020cd/
:e ity gneye mahpure agastyrghyadnavrata nma aadhikadviatatamo
'dhyya ||
% Chapter {207}
: atha saptdhikadviatatamo 'dhyya
kaumudavrata
agnir uvca
kaumudkhya mayoktaca caredvayuje site /AP_207.001ab/
hari yajet msamekamekdaymupoita //AP_207.001cd/
vine uklapakehamekhr hari japan /AP_207.002ab/
msameka bhuktimuktyai kariye kaumuda vrata //AP_207.002cd/
upoya viu dvday yajeddeva vilipya ca /AP_207.003ab/
candangurukmrai kamalotpalapupakai //AP_207.003cd/
kalhrairvtha mlaty dpa tailena vgyata /AP_207.004ab/
ahortra ca naivedya pyasppamodakai //AP_207.004cd/
o namo vsudevya vijpytha kampayet /AP_207.005ab/
:p 252
bhojandi(1) dvije dadydyvad deva prabuddhyate //AP_207.005cd/
tvanmsopavsa sydadhika phalamapyata /AP_207.006ab/
:e ity gneye mahpure kaumudavrata nma saptdhikadviatatamo 'dhyya ||
% Chapter {208}
: athdhikadviatatamo 'dhyya
vratadndisamuccaya
agnir uvca
vratadnni smnya pravadmi samsata /AP_208.001ab/
tithau pratipaddau ca srydau kttiksu ca //AP_208.001cd/
vikambhdau ca medau kle ca grahadike /AP_208.002ab/
yat kle yad vrata dna yad dravya niyamdi yat //AP_208.002cd/
tad dravykhyaca klkhya sarva vai viudaivata /AP_208.003ab/
ravabrahmalakmydy(2) sarve viorvibhtaya //AP_208.003cd/
tamuddiya vrata dna pjdi syttu sarvada /AP_208.004ab/
jagatpate samgaccha sana pdyamarghyaka //AP_208.004cd/
madhuparka tathcma snna vastaca gandhaka /AP_208.005ab/
:n
1 bhojanni iti ga.. , ja.. ca
2 ravabrahmaloke iti ja..
:p 253
pupa dhpa ca dpa ca naivedydi namo 'stu te //AP_208.005cd/
iti pjvrate dne dnavkya sama u /AP_208.006ab/
adymukasagotrya viprymukaarmae //AP_208.006cd/
etad dravya viudaiva sarvappopantaye/AP_208.007ab/
yurrogyavddhyartha saubhgydivivddhaye(1) //AP_208.007cd/
gotrasantativddhyartha vijayya dhanya ca /AP_208.008ab/
dharmyaivaryakmya tatppaamanya ca //AP_208.008cd/
sasramuktaye dnantubhya sampradade hy aha /AP_208.009ab/
etaddnapratihrtha tubhyametad dadmyaha //AP_208.009cd/
etena pryat nitya sarvalokapati prabhu /AP_208.010ab/
yajadnavratapate vidykrtydi dehi me //AP_208.010cd/
dharmakmrthamok ca dehi me manasepsita /AP_208.011ab/
ya pahecchuynnitya vratadnasamuccaya //AP_208.011cd/
sa prptakmo vimalo bhuktimuktimavpnuyt /AP_208.012ab/
tithivrarkasakrntiyogamanvdika vrata //AP_208.012cd/
naikadh vsudevderniyamt pjandbhavet /AP_208.013ab/
:e ity genye mahpure vratadnasamuccayo nma adhikadviatatamo 'dhyya
||
:n
1 saubhgyya suadvaye iti ka.. , cha.. , a, ca / saubhgyya subuddhaye iti
gha.. , ja.. , a.. ca
:p 254
% Chapter {209}
: atha navdhikadviatatamo 'dhyya
dnaparibhkathana
agnir uvca
dnadharmn pravakymi bhuktimuktidn u /AP_209.001ab/
dnamia tath prta dharma kurvan hi sarvabhk //AP_209.001cd/
vpkpatagni devatyatanni ca /AP_209.002ab/
annapradnamrm prta dharma ca muktida //AP_209.002cd/
agnihotra tapa satya vedncnuplana /AP_209.003ab/
tithya vaivadevaca prhuriaca nkada //AP_209.003cd/
grahoparge yaddna sryasakramaeu ca /AP_209.004ab/
dvdaydau ca yaddna prta tadapi nkada //AP_209.004cd/
dee kle ca ptre ca dna koigua bhavet /AP_209.005ab/
ayane viuve puye vyatpte dinakaye //AP_209.005cd/
yugdiu ca sakrntau caturdayaamu ca /AP_209.006ab/
sitapacadasarvadvdavaaksu ca //AP_209.006cd/
yajotsavavibheu tath manvantardiu /AP_209.007ab/
vaidhte dadukhapne dravyabrhmaalbhata //AP_209.007cd/
raddh v yaddine tatra sad v dnamiyate /AP_209.008ab/
ayane dve vipuve dve catasra aataya //AP_209.008cd/
catasro viupadya ca sakrtyo dvdaottam /AP_209.009ab/
:p 255
kanyy mithune mne dhanuyapi ravergati //AP_209.009cd/
aatimukh prokt aatigu phalai /AP_209.010ab/
attngate puye dve udagdakiyane //AP_209.010cd/
triat karkaake nyo makare viati smt /AP_209.011ab/
vartamne tulmee nystubhayato daa //AP_209.011cd/
aaty vyatty airuktstu nik /AP_209.012ab/
puykhy viupdyca prkpacdapi oaa //AP_209.012cd/
ravavidhanihsu ngadaivatamastake /AP_209.013ab/
yad sydravivrea vyatpta sa ucyate //AP_209.013cd/
navamy uklapakasya krttike niragt kta /AP_209.014ab/
tret sitattyy vaikhe dvpara yuga //AP_209.014cd/
dare vai mghamsasya trayoday nabhasyake /AP_209.015ab/
ke kali vijnyj jey manvantardaya //AP_209.015cd/
avayukacchuklanavam dvda krttike tath /AP_209.016ab/
tty caiva mghasya tath bhdrapadasya ca //AP_209.016cd/
phlgunasypyamvsy pauasyaikda tath /AP_209.017ab/
hasypi daam mghamsasya saptam //AP_209.017cd/
ve cam k tathhe ca prim /AP_209.018ab/
krttike phlgune tadvaj jyaihe pacada tath //AP_209.018cd/
rdhve caivgrahyay atakstisra rit /AP_209.019ab/
aakkhy cam sydsu(1) dnni ckyaya //AP_209.019cd/
:n
1 sydatreti ga.. , gha.. , ja.. , a.. ca
:p 256
gaygagpraygdau trthe devlaydiu /AP_209.020ab/
aprrthitni dnni vidyrtha kanyak na hi //AP_209.020cd/
dadyt prvamukho dna ghyduttarmukha /AP_209.021ab/
yurvivardhate dturgrahtu kyate na tat //AP_209.021cd/
nma gotra samuccrya sampradnasya ctmana /AP_209.022ab/
sampradeya prayacchanti kanydne punastraya //AP_209.022cd/
sntvbhyarcya vyhtibhirdadyddnantu sodaka /AP_209.023ab/
kanakvatil ng dsrathamahgh //AP_209.023cd/
kany ca kapil dhenurmahdnni vai daa /AP_209.024ab/
rutaauryatapakanyyjyaiydupagata //AP_209.024cd/
ulka dhana hi sakala ulka ilpnuvttita /AP_209.025ab/
kudakivijyaprpta yadupakrata //AP_209.025cd/
pakadytacaurydipratirpakashasai /AP_209.026ab/
vyjenopvarjita ktsna trividha trividha phala //AP_209.026cd/
adhyagnyadhyvhanika dattaca prtikarmai /AP_209.027ab/
bhrtmtpitprpta avidha strdhana smta(1) //AP_209.027cd/
brahmakatravi dravya drasyaimanugraht /AP_209.028ab/
bahubhyo na pradeyni gaurgha ayana stryiya //AP_209.028cd/
kulnntu ata hanydaprayacchan pratiruta /AP_209.029ab/
devnca gurca mtpitrostathaiva ca //AP_209.029cd/
puya deya prayatnena yat puyacrjita kvacit /AP_209.030ab/
:n
1 kuodetydi strdhana smtamityanta pha cha.. pustake nsti
:p 257
pratilbhecchay datta yaddhana tadaprthaka //AP_209.030cd/
raddhay sdhyate dharmo datta vryapi ckaya /AP_209.031ab/
jnalaguopeta parapvahikta //AP_209.031cd/
ajn planttrttat ptra parama smta /AP_209.032ab/
mtu atagua dna sahasra piturucyate //AP_209.032cd/
ananta duhiturdna sodarye dattamakaya /AP_209.033ab/
amanuye sama dna ppe jeya mahphala //AP_209.033cd/
varasakare dvigua dre dna caturgua /AP_209.034ab/
vaiye cagua katre oaatva dvijavruve //AP_209.034cd/
veddhyye ataguamanta vedabodhake(1) /AP_209.035ab/
purohite yjakdau(2) dnamakayamucyate //AP_209.035cd/
rvihneu yaddatta tadananta ca yajavani /AP_209.036ab/
atapasvyanadhyna pratigraharucirdvija //AP_209.036cd/
ambhasyamaplavenaiva saha tenaiva majjati /AP_209.037ab/
snta samyagupaspya ghyt prayata uci //AP_209.037cd/
pratigraht svitr sarvadaiva prakrtayet(3) /AP_209.038ab/
tatastu krtayetsrdha dravyea saha daivata //AP_209.038cd/
pratigrh paheduccai pratighya dvijottamt /AP_209.039ab/
manda pahet katriyttu upu ca tath via //AP_209.039cd/
:n
1 brahmabodhake iti gha.. , a.. , ja.. , a.. , a.. ca
2 purohite ycakdviti kha.. , cha.. , a.. ca
3 sarvatraiva prakrtayediti kha.. , ga.. , gha.. , a.. , ja.. , a.. , a.. ca
:p 258
manas ca tath drt svastivcanaka tath /AP_209.040ab/
abhaya sarvadaivatya bhmirvai viudevat //AP_209.040cd/
kany dsas tath ds prjpaty prakirtit /AP_209.041ab/
prjpatyo gaja proktasturago yamadaivata //AP_209.041cd/
tath caikaapha sarva ymya ca mahias tath /AP_209.042ab/
ura ca nairto dhen raudr chgo 'nalas tath //AP_209.042cd/
pyo meo hari kra ray paavo 'nil /AP_209.043ab/
jalaya vrua sydvridhnghadaya //AP_209.043cd/
samudrajni ratnni hemalauhni cnala /AP_209.044ab/
prjpatyni asyni pakvnnamapi sattama //AP_209.044cd/
gndharva gandhamityhurvastra vrhaspata smta /AP_209.045ab/
vyavy pakia sarve vidy brhm tathgaka //AP_209.045cd/
srasvata pustakdi vivakarm tu ilapke /AP_209.046ab/
vanaspatirdrumdn dravyadev harestanu //AP_209.046cd/
chatra kjina ayy ratha sanameva ca /AP_209.047ab/
upnahau tath ynamuttngira rita //AP_209.047cd/
raopakaraa astra dhvajdya sarvadaivata /AP_209.048ab/
ghaca sarvadaivatya sarve viudevat //AP_209.048cd/
ivo v na tato dravya vyatirikta yato 'sti hi(1) /AP_209.049ab/
dravyasya nma ghyddadnti tath vadet //AP_209.049cd/
toya dadyttato haste dne vidhiraya smta /AP_209.050ab/
:n
1 ytotra hti ja..
:p 259
viurdt viurdravya pratighmi vai vadet //AP_209.050cd/
svasti pratigraha dharma bhuktimukt phaladvaya /AP_209.051ab/
gurn bhtynna jihrurarciyan devat pitn //AP_209.051cd/
sarvata pratighynna tu tpyet svayantata /AP_209.052ab/
dryanna tu yajrtha dhana drasya tatphala //AP_209.052cd/
guatakrarasdy ca drdgrhy nivartin /AP_209.053ab/
sarvata pratighydavtykarito dvija //AP_209.053cd/
ndhypandyjandv garhitdv pratigraht /AP_209.054ab/
doo bhavati vipr jvalanrkasam hi te //AP_209.054cd/
kte tu dyate gatv tretsvnya dyate /AP_209.055ab/
dvpre ycamnya kalau tvanugamnvite //AP_209.055cd/
manas ptramuddiya jala bhmau vinikipet /AP_209.056ab/
vidyate sgarasynto nnto dnasya vidyate(1) //AP_209.056cd/
adya somrkagrahaasakrntydau ca klake /AP_209.057ab/
gaggaypraygdau trthadee mahgue //AP_209.057cd/
tath cmukagotrya tath cmukaarmae /AP_209.058ab/
vedavedgayuktya ptrya sumahtmane //AP_209.058cd/
yathnma mahdravya viurudrdidaivata /AP_209.059ab/
putrapautraghaivaryapatndharmrthasadgu //AP_209.059cd/
kttividymahkmasaubhgyrogyavddhaye /AP_209.060ab/
sarvappopantyartha svargrtha bhuktimuktaye //AP_209.060cd/
:n
1 na taddnasya vidyate iti kha.. , ga.. , gha.. , a.. , cha.. , ja.. , a.. ,
ha.. ca
:p 260
etattubhya sampradade pryat me hari iva /AP_209.061ab/
divyntarkabhaumdisamutptaughaghtakt(1) //AP_209.061cd/
dharmrthakmamokptyai brahmalokaprado 'stu me /AP_209.062ab/
yathnmasagotrya viprymukaarmae //AP_209.062cd/
etaddnapratihrtha suvara daki dade /AP_209.063ab/
anena dnavkyena sarvadnni vai dadet //AP_209.063cd/
:e ity gneye mahpure dnaparibh nma navdhikadviatatamo 'dhyya ||
% Chapter {210}
: atha dadhikadviatatamo 'dhyya
mahdnni
agnir uvca
sarvadnni vakymi mahdnni oaa /AP_210.001ab/
tulpurua dyantu hirayagarbhadnaka //AP_210.001cd/
brahma kalpavka ca gosahasraca pacama /AP_210.002ab/
hirayakmadhenu ca hirayva ca saptama //AP_210.002cd/
hirayvarathastadvaddhemahastirathas tath /AP_210.003ab/
pacalgalakantadvaddhardna tathaiva ca //AP_210.003cd/
:n
1 samutptdyappaht iti a.. / samutptdippahditi gha..
:p 261
vivacakra kalpalat saptasgaraka para /AP_210.004ab/
ratnadhenurmahbhtaghaa ubhadine 'rpayet //AP_210.004cd/
maape maale dna devn prrcyrpayeddvije /AP_210.005ab/
merudnni puyni meravo daa tn u //AP_210.005cd/
dhnyadroasahasrea uttamo 'rdhrdhata parau /AP_210.006ab/
uttama oaadroa kartavyo lavacala //AP_210.006cd/
daabhrair gudri syduttamo 'rdhrdhata parau /AP_210.007ab/
uttama palashasrai svaramerus tath parau //AP_210.007cd/
daadroaistildri syt pacabhi ca tribhi kramt /AP_210.008ab/
krpsaparvato viabhrai ca daapacabhi //AP_210.008cd/
viaty ghhakumbhnmuttama syd ghtcala(1) /AP_210.009ab/
daabhi palashasrair uttamo rajatcala //AP_210.009cd/
aabhrai arkardrirmadhyomando 'rdhato 'rdhata /AP_210.010ab/
daa dhen pravakymi y dattv bhuktimuktibhk //AP_210.010cd/
pratham guadhenu syd ghtadhenus tathpar /AP_210.011ab/
tiladhenusttoy ca caturth jaladhenuk //AP_210.011cd/
kradhenurmadhudhenu arkardadhidhenuke /AP_210.012ab/
rasadhenu svarpea daam vidhirucyate //AP_210.012cd/
kumbh syurdravadhennmitarsntu raya /AP_210.013ab/
kjinacaturhasta prggrva vinyasedbhuvi //AP_210.013cd/
gomayennulipty darbhnstrya sarvata /AP_210.014ab/
:n
1 atra ratncalabodhakapha patita daavidhcalavibhgasya pratijtatvt
matsyapuryasaptasaptatyadhyye ratnaailas tathama ity anena ratncalasya
daavidhcalntargatatvenollekhancca
:p 262
laghvaiakjina tadvadvatsasya parikalpayet //AP_210.014cd/
prmukh kalpayeddhenumudakpd savatsak /AP_210.015ab/
uttam guadhenu syt sad bhracatuayt //AP_210.015cd/
vatsa bhrea kurvta bhrbhy madhyam smt /AP_210.016ab/
ardhabhrea vatsa syt kanih bhrakea tu //AP_210.016cd/
caturthena vatsa syd guavittnusrata /AP_210.017ab/
paca kalak maste suvarnastu oaa //AP_210.017cd/
pala suvar catvrastul palaata smta /AP_210.018ab/
sydbhro viatitul droastu caturhaka //AP_210.018cd/
dhenuvatsau guasyobhau sitaskmmbarvtau /AP_210.019ab/
uktikarvikupdau ucimuktphalekaau //AP_210.019cd/
sitastrairlau ca sitakambalakamvalau /AP_210.020ab/
tmragaukaphau tau sitacmararomakau //AP_210.020cd/
vidrumabhryugvetau navantastannvitau /AP_210.021ab/
kaumapucchau ksyadohvindranlakatrakau //AP_210.021cd/
suvaragbharaau rajatakurasayutau /AP_210.022ab/
nnphalamay dant gandhaghraprakalpitau //AP_210.022cd/
racayitv yajeddhenumimair mantrair dvijottama /AP_210.023ab/
y lakm sarvabhtn y ca devevavasthit //AP_210.023cd/
dhenurpea s dev mama nti prayacchatu /AP_210.024ab/
dehasth y ca rudr akarasya sad priy //AP_210.024cd/
dhenurpea s dev mama ppa vyapohatu /AP_210.025ab/
viuvakasi y lakm svh y ca vibhvaso //AP_210.025cd/
:p 263
candrrkakaaktiry dhenurpstu s riye /AP_210.026ab/
caturmukhasya y lakmry lakmrdhanadasya ca //AP_210.026cd/
lakmry lokapln sa dhenurvaradstu me /AP_210.027ab/
svadh tva pitmukhyn svh yajabhuj yata //AP_210.027cd/
sarvappahar dhenustasmcchnti prayaccha me /AP_210.028ab/
evammantrit dhenu brhmaya nivedayet //AP_210.028cd/
samna sarvadhenn vidhna caitadeva hi /AP_210.029ab/
sarvayajaphala prpya nirmalo bhuktimuktibhk //AP_210.029cd/
svarago aphai raupyai sul vastrasayut /AP_210.030ab/
ksyopadoh dtavy koriau gau sadaki //AP_210.030cd/
dtsy svargampnoti vatsarn somasammitn /AP_210.031ab/
kapil cettrayati bhyacsaptama kula //AP_210.031cd/
svarag raupyakhur ksyadohanaknvit /AP_210.032ab/
aktito dakiyukt dattv sydbhuktimuktibhk //AP_210.032cd/
savatsaromatulyni yugnyubhayatomukh /AP_210.033ab/
dattv svargamavpnoti prvea vidhin dadet //AP_210.033cd/
sannamtyun dey savats gaustu prvavat /AP_210.034ab/
yamadvre mahvre tapt vaitara(1) nad //AP_210.034cd/
tntartuca dadmyen(2) k vaitaraca g /AP_210.035ab/
:e ity gneye mahpure mahdnni nma dadhikadviatatamo 'dhyya ||
:n
1 k vaitara iti ja.. , jha.. , a.. ca
2 tntartu vai dadmyenmiti cha..
:p 264
% Chapter {211}
: athaikdadhikadviatatamo 'dhyya
nndnni
agnir uvca
ekg daagurdadyddaa dadycca goat /AP_211.001ab/
ata sahasragurdadyt sarve tulyaphal hi te //AP_211.001cd/
prsd yatra sauvar vasordhr ca yatra s /AP_211.002ab/
gandharvpsaraso yatra tatra ynti sahasrad //AP_211.002cd/
gav atapradnena mucyate narakravt /AP_211.003ab/
dattv vatsatar caiva svarhaloke mahyate //AP_211.003cd/
godndyurrogyasaubhgyasvargampnuyt /AP_211.004ab/
indrdilokapln y rjamahi ubh //AP_211.004cd/
mahidnamhtmydastu me sarvakmad(1) /AP_211.005ab/
dharmarjasya shyye(2) yasy putra pratihita //AP_211.005cd/
mahisurasya janan y sstu varad mama /AP_211.006ab/
mahidncca saubhgya vadnddiva vrajet //AP_211.006cd/
sayuktahalapaktykhya dna sarvaphalaprada /AP_211.007ab/
paktirdaahal prokt druj vasayut //AP_211.007cd/
sauvarapaasannaddhndattv svarge mahyate /AP_211.008ab/
:n
1 gav atapradnenetydi, sarvakmad ity anta pha jha.pustake nsti
2 dharmarjasya mhtmye iti ja..
:p 265
dan kapiln tu dattn jyehapukare //AP_211.008cd/
tat phalackaya prokta(1) vabhasya tu mokae(2) /AP_211.009ab/
dharmo 'sitvacatupda catasraste priy im //AP_211.009cd/
namo brahmayadevea pitbhtaripoaka /AP_211.010ab/
tvayi mukte 'kay lok mama santu nirmay //AP_211.010cd/
m me o 'stu daivatyo(3) bhauta paitro 'tha mnua /AP_211.011ab/
dharmastva tvatprapannasya y gati sstu me dhruv //AP_211.011cd/
agayeccakralbhy mantrenena cotsjet /AP_211.012ab/
ekdahe pretasya yasya cotsjyate va //AP_211.012cd/
mucyate pretalokttu amse cvdikdiu /AP_211.013ab/
daahastena kuena triatkunnivartana //AP_211.013cd/
tnyeva daavistrdgocarme tatprado 'ghabhit(4) /AP_211.014ab/
gobhhirayasayukta kjinantu yo 'rpayet(5) //AP_211.014cd/
sarvaduktakarmpi syujya brahmao vrajet /AP_211.015ab/
bhjanantilasampra madhun prameva ca //AP_211.015cd/
dadyt katilnca prasthamekaca mgadha /AP_211.016ab/
ayy dattv tu sagu(6) bhuktimuktimavpnuyt //AP_211.016cd/
haim pratikti ktv dattv svargas tathtmana /AP_211.017ab/
vipulantu gha ktv dattv sydbhuktimuktibhk //AP_211.017cd/
:n
1 tatphala ckaya sydvai iti a..
2 vabhasya vimokae iti kha.. / vabhasya ca mokaditi ja..
3 daivo 'theti kha.. , cha.. ca
4 tatprado 'ghanuditi a.. / tatprado 'ghajiditi gha.. , a.. ca
5 yastu kjina dadediti a..
6 dattvottamagumiti gha..
:p 266
gha maha sabh svarg dattv sycca pratiriya /AP_211.018ab/
dattv ktv goghaca nippa svargampnuyt //AP_211.018cd/
yamamhiadnttu nippa svargampnuyt /AP_211.019ab/
brahm haro harirdevair madhye ca yamadtaka //AP_211.019cd/
p(1) tasya irachittv ta dadyt svargabhgbhavet /AP_211.020ab/
trimukhkhyamida dna ghtv tu dvijo 'ghabhk //AP_211.020cd/
cakra rpyamaya ktv ke dhtv tat pradpayet /AP_211.021ab/
hemayukta dvijyaitat klacakramidammahat //AP_211.021cd/
tmatulyantu yo lauha dadenna naraka vrajet /AP_211.022ab/
pacatpalasayukta lauhadaa tu yo 'rpayet //AP_211.022cd/
vastrecchdya viprya yamadao na vidyate /AP_211.023ab/
mla phaldi v dravya sahata vtha caikaa //AP_211.023cd/
mtyujjaya samuddiya dadydyurvivardhaye /AP_211.024ab/
pumn katilai kryo raupyadanta suvaradk //AP_211.024cd/
khagodyatakaro drgho javkusumamaala /AP_211.025ab/
raktmvaradhara sragv akamlvibhita //AP_211.025cd/
upnadyugayuktghri kakambalaprvaka /AP_211.026ab/
ghtamsapia ca vme vai klaprua //AP_211.026cd/
sampjya taca gandhdyai(2) brhmayopapdayet /AP_211.027ab/
maraavydhihna sydrjarjevaro bhavet //AP_211.027cd/
govau tu dvije dattv bhuktimuktimavpnuyt /AP_211.028ab/
:n
1 ppo iti kha.. , cha.. , ja.. ca
2 sampjya vastragandhdyair iti a..
:p 267
revantdhihitacva haima dattv na mtybhk //AP_211.028cd/
ghadipramapyeka dattv sydbhuktimuktibhk /AP_211.029ab/
sarvn kmnavpnoti ya prayacchati kcana //AP_211.029cd/
suvare dyamne tu rajata dakieyate /AP_211.030ab/
anyemapi dnn suvara(1) daki smt //AP_211.030cd/
suvara rajata tmra taula dhnyameva ca /AP_211.031ab/
nityarddha devapj sarvametadadakia //AP_211.031cd/
rajata daki pitre dharmakmrthasdhana /AP_211.032ab/
suvara rajata tmra maimuktvasni ca //AP_211.032cd/
sarvametanmahprjo dadti vasudhndadat /AP_211.033ab/
pit ca pitlokasthn devasthne ca devat //AP_211.033cd/
santarpayati nttm yo dadti vasundharm /AP_211.034ab/
kharvaa kheaka vpi grma v asyalina //AP_211.034cd/
nivartanaata vpi tadardha v ghdika /AP_211.035ab/
api gocarmamtrmb dattvorv sarvabhg bhavet //AP_211.035cd/
tailavinduryath cpsu prasarped bhgata tath /AP_211.036ab/
sarvemevadnnamekajanmnuga phala //AP_211.036cd/
hakakitigaur saptajanmnuga phala /AP_211.037ab/
trisaptakulamuddhtya kanydo brahmalokabhk //AP_211.037cd/
gaja sadakia dattv nirmala svargabhg bhavet /AP_211.038ab/
ava dattvyurrogyasaubhgyasvargampnuyt //AP_211.038cd/
:n
1 hirayamiti a..
:p 268
ds dattv dvijendrya apsarolokampnuyt /AP_211.039ab/
dattv tmramay sthl paln pacabhi atai //AP_211.039cd/
ardhaistadardhair ardhair v bhuktimuktimavpnuyt(1) /AP_211.040ab/
akaa vasayukta dattv ynena nkabhk //AP_211.040cd/
vastradnllabhedyurrogya svargamakaya /AP_211.041ab/
dhnyagodhmakalamayavdn svargabhg dadat //AP_211.041cd/
sana taijasa ptra lavaa gandhacandana /AP_211.042ab/
dhpa dpaca tmvla loha rpyaca ratnaka(2) //AP_211.042cd/
divyni nndravyi dattv syd bhuktimuktibhk /AP_211.043ab/
til ca tilaptraca dattv svargamavpnuyt //AP_211.043cd/
annadnt para nsti na bhta na bhaviyati /AP_211.044ab/
hastyavarathadnni dsdsaghi ca //AP_211.044cd/
annadnasya sarvi kal nrhanti oa /AP_211.045ab/
ktvpi sumahatppa ya pacdannado bhavet //AP_211.045cd/
sarvappavinirmukto loknpnoti ckayn /AP_211.046ab/
pnyaca prapndattv bhuktimuktimavpnuyt //AP_211.046cd/
agni khaca mrgdau dattv dptydimpnuyt(3) /AP_211.047ab/
devagandharvanrbhirvimne sevyate divi //AP_211.047cd/
ghta taikaca lavaa dattv sarvamavpnuyt /AP_211.048ab/
:n
1 tatordhvatastadardhrdhair yukt bhuktimavpnuyt iti cha..
2 dhpadpaca naivedya tmvla loharatnakamiti kha..
3 dptgnimpnuyditi a..
:p 269
chatropnahakhdi dattv svarge sukh vaset(1) //AP_211.048cd/
pratipattithimukhyeu vikumbhdikayogake /AP_211.049ab/
caitrdau vatsardau ca avinydau hari hara //AP_211.049cd/
brahma lokapldn prrcya dna mahphala /AP_211.050ab/
vkrmn bhojandn mrgasavhandikn //AP_211.050cd/
pdbhyagdika dattv bhuktimuktimavpnuyt /AP_211.051ab/
tri tulyaphalnha gva pthv sarasvat //AP_211.051cd/
vrhm sarasvatndattv nirmalo brahmalokabhk /AP_211.052ab/
saptadvpamahda sa brahmajna dadti ya //AP_211.052cd/
abhaya sarvabhtebhyo yo dadyt sarvabh nara /AP_211.053ab/
pura bhrata vpi rmyaamathpi v //AP_211.053cd/
likhitv pustaka dattv bhuktimuktimavpnuyt /AP_211.054ab/
vedastra ntyagta yo 'dhypayati nkabhk //AP_211.054cd/
vitta dadydupdhyye chtr bhojandika /AP_211.055ab/
kimadatta bhavettena dharmakmdidarin //AP_211.055cd/
vjapeyasahasrasya samyagdattasya yat phala /AP_211.056ab/
tatphala sarvampnoti vidydnanna saaya //AP_211.056cd/
ivlaye viughe sryasya bhavane tath /AP_211.057ab/
sarvadnaprada sa syt pustaka vcayettu ya //AP_211.057cd/
trailokye caturo var catvracram pthak /AP_211.058ab/
brahmdy devat sarv vidydne pratihat //AP_211.058cd/
:n
1 svarge mahyate iti ga.. / svarge sukh bhavedeti gha.. , a.. ca
:p 270
vidy kmadugh dhenurvidy cakuranuttama /AP_211.059ab/
upavedapradnena gandharvai saha modate //AP_211.059cd/
vedgnca dnena svargalokamavpnuyt /AP_211.060ab/
dharmastrapradnena dharmea saha modate //AP_211.060cd/
siddhntn pradnena mokampnotyasaaya /AP_211.061ab/
vidydnamavpnoti pradnt pustakasya tu //AP_211.061cd/
stri ca purni dattv sarvamavpnuyt /AP_211.062ab/
iy ca ikayedyastu pualkaphala labhet //AP_211.062cd/
yena jvati taddattv phalasynto na vidyate /AP_211.063ab/
loke srehatama sarvamtmanacpi yat priya //AP_211.063cd/
sarva pit dtavya temevkayrthin /AP_211.064ab/
viu rudra padmayoni devvighnevardikn //AP_211.064cd/
pjayitv pradadydya pjdravya sa sarvabhk /AP_211.065ab/
devlaya ca pratim krayat sarvampnuyt //AP_211.065cd/
sammrjana copalepa kurvan synnirmala pumn /AP_211.066ab/
nnmaalakryagre maaldhipatirbhavet(1) //AP_211.066cd/
gandha pupa dhpadpa naivedyaca pradakia /AP_211.067ab/
ghadhvajavitnaca prekaa vdyagautaka //AP_211.067cd/
vastrdidattvdevya bhuktimuktimavpnuyt /AP_211.068ab/
kastrik ihlakaca rkhaamagurntath //AP_211.068cd/
karpraca tathmusta guggulu vijaya dadet /AP_211.069ab/
:n
1 sammrjanamitydi maaldhipatirbhavedityanta pha ja.. pustake nsti
:p 271
ghtaprasthena sasthpya sakrntydau sa sarvabhk //AP_211.069cd/
snna palaata jeyamabhyaga pacaviati /AP_211.070ab/
palnntu sahasrea mahsnna prakrtita //AP_211.070cd/
dapardhstoyena krea snpancchata /AP_211.071ab/
sahasra payas dadhn ghtenyutamiyate //AP_211.071cd/
dsdsamalakra gobhmyavagajdika /AP_211.072ab/
devya dattv saubhgya dhanyumn vrajeddiva //AP_211.072cd/
:e ity gneye mahpure nndnni nmaikdadhikadviatatamo 'dhyya ||
% Chapter {212}
: atha dvdadhikadviatatamo 'dhyya
merudnni
agnir uvca
kmyadnni vakymi sarvakma pradni te /AP_212.001ab/
nityapj msi msi ktvtho kmyapjana //AP_212.001cd/
vratrhaa guro pj vatsarnte mahrcana /AP_212.002ab/
ava vai mrgaaire tu kamala piasambhava //AP_212.002cd/
ivya pjya yo dadyt sryaloke cira vaset(1) /AP_212.003ab/
:n
1 svargaloke cira vasediti ga.. , gha.. , a.. , a.. ca / ivaloke cira
vasediti jha..
:p 272
gaja paue piamaya trisaptakulamuddharet //AP_212.003cd/
mghe cvaratha paiha dattv naraka vrajet /AP_212.004ab/
phlgune tu va paia svargabhuk synmahpati //AP_212.004cd/
caitre cekumay gvandsadssamanvit /AP_212.005ab/
dattv svarge cira sthitv tadante synmahpati //AP_212.005cd/
saptavrh ca vaikhe dattv ivamayo bhavet /AP_212.006ab/
balimaalakacnnai ktvhe ivo bhavet //AP_212.006cd/
vimna rvae paupa dattv svarg tato npa /AP_212.007ab/
atadvaya phalnntu dattvoddhtya kula npa //AP_212.007cd/
gugguldi dahedbhdre svarg sa syttato npa /AP_212.008ab/
krasarpirbhta ptramvine svargadambhavet //AP_212.008cd/
krttike guakhajya dattv svarg tato npa /AP_212.009ab/
merudna dvdaaka vakye 'ha bhuktimuktida //AP_212.009cd/
meruvrate tu krttiky ratnamerundaded dvije /AP_212.010ab/
sarvecaiva mer prama kramaa u //AP_212.010cd/
vajrapadmamahnlanlasphaikasajita /AP_212.011ab/
pupa marakata mukt prasthamtrea cottama //AP_212.011cd/
madhyo 'rdha syttadardho 'dho vittahya vivarjayet /AP_212.012ab/
kriky nyasenmeru brahmavivadaivata //AP_212.012cd/
mlyavn prvata pjyastatprve bhadarasajita /AP_212.013ab/
avarakastata prokto niadho merudakie //AP_212.013cd/
hemako 'tha himavn traya saumye tath traya /AP_212.014ab/
nla veta ca g ca pacime gandhamdana //AP_212.014cd/
:p 273
vaikaka ketumla synmerurdvdaasayuta /AP_212.015ab/
sopavso 'rcayedviu iva v snnaprvaka //AP_212.015cd/
devgre crcya meruca mantrair viprya vai dadet /AP_212.016ab/
viprymukagotrya merundravyamayampara //AP_212.016cd/
bhuktyai muktyai nirmalatve viudaiva dadmi te /AP_212.017ab/
indraloke brahmaloke ivaloke hare pure //AP_212.017cd/
kulamuddhtya kreta vimne devapjita /AP_212.018ab/
anyevapi ca kleu sakrntydau pradpayet //AP_212.018cd/
palnntu sahasrea hemamerumprakalpayet /AP_212.019ab/
gatrayasamyukta brahmaviuharnvita //AP_212.019cd/
ekaika parvatantasya ataikaikena krayet /AP_212.020ab/
meru saha ailstu khytstatra trayodaa //AP_212.020cd/
ayane grahadau ca vivagre harimarcya ca /AP_212.021ab/
svarameru dvijyrpya viuloke cira vaset //AP_212.021cd/
paramavo yvanta iha rj bhaveccira /AP_212.022ab/
raupyameru dvdadriyuta sakalpato dadet(1) //AP_212.022cd/
prgukta ca phala tasya viu vipraprapjya ca /AP_212.023ab/
bhmimeruca viaya maala grmameva ca(2) //AP_212.023cd/
parikalpyamena e(3) prvavat phala /AP_212.024ab/
dvdadrisamyukta hastimerusvarpia //AP_212.024cd/
:n
1 sakalpya taddadediti ga.. , gha.. , a.. , a.. ca
2 maala grmameveti ga.. , jha.. , a.. ca
3 eg iti kha..
:p 274
dadettripuruair yukta dattvnanta phala labhet /AP_212.025ab/
tripacvair avameru hayayadvdaasayuta //AP_212.025cd/
vivdn pjya ta dattv bhuktabhogo npo bhavet /AP_212.026ab/
avasakhypramena gomeru prvavaddadet //AP_212.026cd/
paavastrair bhramtrair vastrameru ca madhyata /AP_212.027ab/
ailair dvdaavastrai ca dattv tackaya phala //AP_212.027cd/
ghtapacasahasrai ca palnmjyaparvata /AP_212.028ab/
atai pacabhirekaika prvate 'smin hari yajet //AP_212.028cd/
vivagre brhmayrpya sarva prpya hari vrajet /AP_212.029ab/
eva ca khaameruca ktv dattvpnuyt phala //AP_212.029cd/
dhnyameru pacakhro 'para ekaikakhrak /AP_212.030ab/
svaratrigak sarve brahmaviumahevarn //AP_212.030cd/
sarveu pjya viu v viedakaya phala /AP_212.031ab/
eva daamnena tilameru prakalpayet //AP_212.031cd/
gi prvavattasya tathaivnyanageu ca /AP_212.032ab/
tilameru pradytha bandhubhirviulokabhk(1) //AP_212.032cd/
namo viusvarpya dhardharya vai nama /AP_212.033ab/
brahmavivagya dharnbhisthitya ca //AP_212.033cd/
nagadvdaanthya sarvapppahrie /AP_212.034ab/
viubhaktya ntya tra me kuru sarvath //AP_212.034cd/
nippa pitbhi srdha viu gacchmi o nama /AP_212.035ab/
:n
1 bandhubhirbrahmalokabhgiti jha..
:p 275
tva haristu hareragre aha viu ca viave //AP_212.035cd/
nivedaymi bhakty tu bhuktimuktyarthahetave /AP_212.036ab/
:e ity gneye mahpure merudnni nma dvdadhikadviatatamo 'dhyya ||
% Chapter {213}
: atha trayodadhikadviatatamo 'dhyya
pthvdnni
agnir uvca
pthvdna pravakymi pthiv trividh mat /AP_213.001ab/
atakoiryojann saptadvp sasgar //AP_213.001cd/
jambudvpvadhi s ca uttam medinrit /AP_213.002ab/
uttam pacabhirbhrai kcanai ca prakalpayet //AP_213.002cd/
tadardhntaraja krma tath padma samdiet /AP_213.003ab/
uttam kathit pthv dvyaenaiva tu madhyam //AP_213.003cd/
kanyas ca tribhgena(1) trihny krmapakaje /AP_213.004ab/
palnntu sahasrea kalpayet kalpapdapa //AP_213.004cd/
mladaa sapatraca phalapupasamanvita /AP_213.005ab/
:n
1 svalp s tu tribhgeneti a.. , a.. ca
:p 276
pacaskandhantu sakalpya pacnndpayet sudh //AP_213.005cd/
etaddt brahmaloke pitbhirmodate cira /AP_213.006ab/
vivagre kmadhenuntu paln pacabhi atai //AP_213.006cd/
brahmaviumahedy dev dhenau vyavasthit /AP_213.007ab/
dhenudna sarvadna sarvada brahmalokada //AP_213.007cd/
vivagre kapil dattv trayet sakala kula /AP_213.008ab/
alaktya striya dadydavamedhaphala labhet(1) //AP_213.008cd/
bhmi dattv sarvabhk syt sarvaasyaprarohim /AP_213.009ab/
grma vtha pura vpi(2) kheakaca dadt sukh //AP_213.009cd/
krttikydau(3) votsarga kurvastrayate kula(4) //10//AP_213.010ab/
:e ity gneye mahpure pthvdnni nma trayodadhikadviatatamo 'dhyya ||
% Chapter {214}
: atha caturdadhikadviatatamo 'dhyya
mantramhatmyakathana
agnir uvca
ncakra pravakymi yajjnj jyate hari /AP_214.001ab/
nbheradhastdyat kandamakurstatra nirgat //AP_214.001cd/
:n
1 naramedhaphala labhediti ga.. , a.. , a.. ca
2 pur vpti kha..
3 krttikdviti kha.. , a.. ca
4 kurvan santrayet kulamiti ga.. , gha.. , a.. , a.. ca
:p 277
dvsaptatisahasri nbhimadhye vyavasthit /AP_214.002ab/
tiryagrdhvamadha caiva vyptantbhi samantata //AP_214.002cd/
cakravatsasthit hy et pradhn daanaya /AP_214.003ab/
i ca pigal caiva susum ca tathaiva ca //AP_214.003cd/
gndhr hastijihv ca pth caiva yath tath /AP_214.004ab/
alambu huhu caiva akhin daam smt //AP_214.004cd/
daa pravah hy et naya parikrtit /AP_214.005ab/
pro 'pna samna ca udno vyna eva ca //AP_214.005cd/
nga krmo 'tha kkaro devadatto dhanajaya /AP_214.006ab/
prastu prathamo vyurdanmapi sa prabhu //AP_214.006cd/
pra prayate pra visargt praa prati /AP_214.007ab/
nityamprayatyea prinmurasi sthita //AP_214.007cd/
nivsocchvsaksaistu pro jvasamrita /AP_214.008ab/
praya kurute yasmttasmt pra prakrtita //AP_214.008cd/
adho nayatyapnastu hraca nmadha /AP_214.009ab/
mtraukravaho vyurapnastena krtita //AP_214.009cd/
ptabhakitamghrta raktapittakaphnila /AP_214.010ab/
samannayati gtreu samno nma mruta //AP_214.010cd/
spandayatyadhara vaktra netrargaprakopana /AP_214.011ab/
udvejayati marmi udno nma mruta //AP_214.011cd/
vyno vinmayatyaga vyno vydhiprakopana /AP_214.012ab/
pratidna tath kahdvypndvyna ucyate //AP_214.012cd/
udgre nga ity ukta krmaconmlane sthita /AP_214.013ab/
:p 278
kkaro bhakae caiva devadatto vijmbhite //AP_214.013cd/
dhanajaya sthito ghoe mtasypi na mucati /AP_214.014ab/
jva prayti daadh ncakra hi tena tat //AP_214.014cd/
sakrntirviuvacaiva ahortryanni ca /AP_214.015ab/
adhimsa acaiva nartra dhanantath(1) //AP_214.015cd/
nartra bhaveddhikk adhimso vijmbhik /AP_214.016ab/
actra bhavet kso nivso dhanamucyate(2) //AP_214.016cd/
uttara dakia jeya vma dakiasajita /AP_214.017ab/
madhye tu viuva prokta puadvayavinismta //AP_214.017cd/
sakrnti punarasyaiva svasthnt sthnayogata /AP_214.018ab/
susum madhyame hy age i vme pratihit //AP_214.018cd/
pigal dakie vipra rdhva pro hy aha smta /AP_214.019ab/
apno rtrireva sydeko vyurdatmaka //AP_214.019cd/
ymo dehamadhyastha somagrahaamiyate /AP_214.020ab/
dehtitattvamyma dityagrahaa vidu //AP_214.020cd/
udara prayettvadvyun yvadpsita /AP_214.021ab/
prym bhavedea prak dehapraka //AP_214.021cd/
pidhya sarvadvri nivsocchvsavarjita /AP_214.022ab/
sampraakumbhavattihet pryma sa kumbhaka //AP_214.022cd/
mucedvyu tatastrdhva vsenaikena mantravit /AP_214.023ab/
ucchvsayogayukta ca vyumrdva virecayet //AP_214.023cd/
:n
1 balantatheti a..
2 balamucyate iti a.. , jha.. ca
:p 279
uccarati svaya yasmt svadehvasthita iva /AP_214.024ab/
tasmt tattvavidcaiva sa eva japa uccyate //AP_214.024cd/
ayute dve sahasraika aatni tathaiva ca /AP_214.025ab/
ahortrea yogndro japasakhy karoti sa //AP_214.025cd/
ajap nma gyatr brahmaviumahevar /AP_214.026ab/
ajap japate yast punarjanma na vidyate //AP_214.026cd/
candrgniravisayukt dy kualin mat /AP_214.027ab/
htpradee tu s jey akurkrasasthit //AP_214.027cd/
sinyso bhavettatra sa vai sargvalambant /AP_214.028ab/
sravanta cintayettasminnamta sttvikottama //AP_214.028cd/
dehastha sakalo jeyo niphalo dehavarjita(1) /AP_214.029ab/
hasahaseti yo bryddhaso deva sadiva //AP_214.029cd/
tileu ca yath taila pupe gandha samarita /AP_214.030ab/
puruasya tath dehe sa vhybhyantar sthita //AP_214.030cd/
brahmao hdaye sthna kahe viu samrita /AP_214.031ab/
tlumadhye(2) sthito rudro lale tu mahevara //AP_214.031cd/
prgrantu iva vidyttasynte tu parpara /AP_214.032ab/
pacadh sakala prokto vipartastu niphala //AP_214.032cd/
prsda ndamutthpya atatantu japedyadi /AP_214.033ab/
amstsiddhimpnoti yogayukto na saaya //AP_214.033cd/
gamgamasya jnena sarvappakayo bhavet /AP_214.034ab/
:n
1 dehapjita iti kha.. , gha.. , cha.. ca
2 tlumle iti kha..
:p 280
aimdiguaivarya abhirmsair avpnuyt //AP_214.034cd/
sthla skma paraceti prsda kathito may /AP_214.035ab/
hrasvo drgha plutaceti prsda lakayettridh //AP_214.035cd/
hrasvo dahati ppni drgho mokaprado bhavet /AP_214.036ab/
pyyane plutaceti mrdhni vinduvibhita //AP_214.036cd/
dvante ca hrasvasya phakro mrae hita /AP_214.037ab/
dvante ca hdayamkau samprakrtitam //AP_214.037cd/
devasya daki mrti pacalaka sthito japet /AP_214.038ab/
japnte ghtahomastu daashasriko bhavet //AP_214.038cd/
evampyyito mantro vayoccdi krayet /AP_214.039ab/
rdhve nyamadha nya madhye nya nirmaya //AP_214.039cd/
trinya yo vijnti mucyate 'sau dhruva dvija /AP_214.040ab/
prsda yo na jnti pacamantramahtanu //AP_214.040cd/
aatriatkalyukta na sa crya ucyate /AP_214.041ab/
tathokraca gyatr rudrdn vettya.asau guru //AP_214.041cd/
:e ity gneye mahpure mantramhtmya nma caturdadhikadviatatamo 'dhyya
||
:p 281
% Chapter {215}
: atha pacadadhikadviatatamo 'dhyya
sandhyvidhi
agnir uvca
okra yo vijnti sa yog sa hari pumn /AP_215.001ab/
okramabhyasettasmnmnmantrasrantu sarvada //AP_215.001cd/
sarvamantraprayogeu praava prathama smta /AP_215.002ab/
tena samparipra yattat pra karma netarat //AP_215.002cd/
okraprvikstisro mahvyhtayo 'vyay /AP_215.003ab/
tripad caiva svitr vijeya brahma mukha //AP_215.003cd/
yo 'dhte 'hanyahanyetstri varyatantrita /AP_215.004ab/
sa brahmaparamabhyeti vyubhta khamrtimn //AP_215.004cd/
ekkara para brahma prymaparantapa /AP_215.005ab/
svitrystu parannsti maunt satya viiyate //AP_215.005cd/
saptvart ppahar daabhi prpayeddiva /AP_215.006ab/
vivart tu s dev nayate hvarlaya //AP_215.006cd/
aottaraata japtv tra sasrasgart /AP_215.007ab/
rudrakumajapyebhyo gyatr tu viiyate //AP_215.007cd/
na gyatry parajapya na vyhtisama huta /AP_215.008ab/
gyatry pdamapyardhamgardhamcameva v //AP_215.008cd/
brahmahaty surpna suvarasteyameva ca /AP_215.009ab/
gurudrgama caiva japyenaiva punti s //AP_215.009cd/
:p 282
ppe kte tilair homo gyatrjapa rita /AP_215.010ab/
japtv sahasra gyatry upavs sa ppah(1) //AP_215.010cd/
goghna pitghno mtghno brahmah gurutalpaga /AP_215.011ab/
brahmaghna svarahr ca surpo lakajapyata //AP_215.011cd/
udhyate vtha v sntv atamantarjale japet /AP_215.012ab/
apa atena ptv tu gyatry ppah bhavet //AP_215.012cd/
ata japt tu gyatr ppopaaman smt /AP_215.013ab/
sahasra apt s dev upaptakanin //AP_215.013cd/
abhad koijapy devatva rjatmiyt /AP_215.014ab/
okra prvamuccrya bhrbhuva svastathaiva ca //AP_215.014cd/
gyatr praavacnte jape caivamudhta /AP_215.015ab/
vivmitra icchando gyatra savit tath //AP_215.015cd/
devatopanaye japye viniyogo hute tath /AP_215.016ab/
agnirvy ravirvidyut yamo jalapatirguru //AP_215.016cd/
parjanya indro gandharva p ca tadanantara /AP_215.017ab/
mitro 'tha varuastva vasavo maruta a //AP_215.017cd/
agir vivansatyau kas tath sarvadevat /AP_215.018ab/
rudro brahm ca viu ca kramao 'karadevat //AP_215.018cd/
gayatry japakle tu kathit ppanan /AP_215.019ab/
pdguhau ca gulphau ca nalakau jnun tath //AP_215.019cd/
jaghe ira ca vaau kair nbhistathodara /AP_215.020ab/
:n
1 upaptakappaheti ga.. , gha.. , a.. ca
:p 283
stanau ca hdaya grv mukhantlu ca nsike //AP_215.020cd/
caku ca bhruvormadhya lala prvamnana /AP_215.021ab/
dakiottaraprve dve ira syamanukramt //AP_215.021cd/
pta yma ca kapilo marakato 'gnisannibha /AP_215.022ab/
rukmavidyuddhmrakaraktagaurendranlabh //AP_215.022cd/
sphikasvarapvbh padmargo 'khiladyuti(1) /AP_215.023ab/
hemadhmraraktanlaraktakasuvarabh //AP_215.023cd/
uklakaplbh(2) gyatry varak kramt /AP_215.024ab/
dhynakle ppahar hutai sarvakmad //AP_215.024cd/
gyatry tu tilair homa sarvappapraana /AP_215.025ab/
ntikmo yavai kurydyukmo ghtena ca //AP_215.025cd/
siddhrthakai karmasiddhyai payas brahmavarcase /AP_215.026ab/
putrakmas tath dadhn dhnyakmastu libhi //AP_215.026cd/
kravkasamiddhistu grahapopantaye /AP_215.027ab/
dhanakmas tath bilvai rkma kamalais tath //AP_215.027cd/
rogyakmo drvbhirgurtpte sa eva hi /AP_215.028ab/
saubhgyecchurguggulun vidyrth pyasena ca //AP_215.028cd/
ayutenoktasiddhi syllakea manasepsita /AP_215.029ab/
koy brahmabadhn mukta kuloddhr harirbhavet //AP_215.029cd/
grahayajamukho vpi homo 'yutamukho 'rthakt /AP_215.030ab/
:n
1 padmargo 'maladyutiriti kha.. , cha.. , ja.. , a.. ca
2 uklapadmapalbheti a.. , a.. ca
:p 284
vhanaca gyatrystata okramabhyaset //AP_215.030cd/
smtvaukrantu gyatry nibadhnycchikhntata /AP_215.031ab/
punarcamya haya nbhi skandhau ca saspet //AP_215.031cd/
praavasya irbrahm gyatrcchanda eva ca /AP_215.032ab/
devo 'gni paramtm sydyogo vai sarvakarmasu //AP_215.032cd/
ukl cgnimukh devy ktyyanasagotraj /AP_215.033ab/
trailokyavara divy pthivydhrasayut //AP_215.033cd/
akarastradhar dev padmsanagat ubh /AP_215.034ab/
o tejo 'si maho 'si balamasi bhrjo 'si devnndhmanmsi / vivamasi vivyu
sarvamasi sarvyu o abhi bh
gaccha varade devi japye me sannidhau bhava //AP_215.034cd/
vyhtnntu sarvsmireva prajpati /AP_215.035ab/
vyast caiva samast ca brhmamakaramomiti //AP_215.035cd/
vivmitro yamadagnirbharadvjo 'tha gotama /AP_215.036ab/
iratrirvaiha ca kyapa ca yathkrama //AP_215.036cd/
agnirvy ravi caiva vkpatirvaruas tath /AP_215.037ab/
indro viurvyhtn daivatni yathkrama //AP_215.037cd/
gyatryaiganuup ca vhat paktireva ca /AP_215.038ab/
triup ca jagat ceti chandsyhuranuktmt //AP_215.038cd/
viniyoge vyhtn pryme ca homake /AP_215.039ab/
pohihetyc cpndrupaddti v smt(1) //AP_215.039cd/
:n
1 drupaddni vpyc iti a.. , ja.. , a.. ca
:p 285
tath hirayavarbhi pvamnbhirantata /AP_215.040ab/
vipruo 'au kipedrdhvamjanmaktappajit //AP_215.040cd/
antarjale taceti upettriraghamaraa /AP_215.041ab/
pohihetyco 'sy ca sindhudvpa i smta //AP_215.041cd/
brahmasnnya chando 'sya gyatr devat jala /AP_215.042ab/
mrjane viniyogasya hayvabhthake krato //AP_215.042cd/
aghamaraasktasya irevghamaraa /AP_215.043ab/
anuup ca bhavecchando bhvavttastu daivata //AP_215.043cd/
pjyorrasa iti gyatrystu ira smta /AP_215.044ab/
i prajpatistasya chandohna yajuryata //AP_215.044cd/
brahmgnivyusry ca devat parikrtit /AP_215.045ab/
prarodhttu vyu sydvyoragni ca jyate //AP_215.045cd/
agnerpastata uddhistataccamanacaret /AP_215.046ab/
anta carati bhteu guhy vivamrtiu //AP_215.046cd/
tapoyajavaakra po jyot raso 'mta /AP_215.047ab/
udutya jtavedasami prakanna ucyate //AP_215.047cd/
gyatrcchanda khyta srya caiva tu daivatam /AP_215.048ab/
atirtre niyoga sydagnomo niyogaka //AP_215.048cd/
citra deveti cake i kautsa udhta /AP_215.049ab/
triup chando daivataca sryo 'sy parikrtita //AP_215.049cd/
:e ity gneye mahpure sandhyvidhirnma pacadadhikadviatatamo 'dhyya ||
:p 286
% Chapter {216}
: atha oadhikadviatatamo 'dhyya
gyatrnirva
agnir uvca
eva sandhyvidhi ktv gyatrca japet smaret /AP_216.001ab/
gyacchiyn yatastryet bhry prstathaiva ca(1) //AP_216.001cd/
tata smteya gyatr svitrya tato yata /AP_216.002ab/
prakants saviturvgrpatvt sarasvat //AP_216.002cd/
taj jyoti parama brahma bhargastejo yata smta /AP_216.003ab/
bh dptviti rpa hi bhrasja pke 'tha tat smta //AP_216.003cd/
oadhydika pacati bhrj dptau tath bhavet /AP_216.004ab/
bharga syd bhrjata iti bahula chanda rita //AP_216.004cd/
vareya sarvatejobhya reha vai parama pada /AP_216.005ab/
svargpavargakmair v varaya sadaiva hi //AP_216.005cd/
votervararthatvjjgratsvapndivarjita /AP_216.006ab/
nityauddhabuddhameka satyantaddhmahvara //AP_216.006cd/
aha brahma para jyotirdhyayemahi vimuktaye /AP_216.007ab/
taj jyotirbhagavn viurjagajjanmdikraa //AP_216.007cd/
iva kecit pahanti sma aktirpa pahanti ca /AP_216.008ab/
kecit sryakecidagni vedag agnihotria //AP_216.008cd/
:n
1 kyn prstathaiva ceti a..
:p 287
agnydirpo viurhi veddau brahma gyate /AP_216.009ab/
tat pada parama viordevasya savitu smta //AP_216.009cd/
mahadjya syate hi svaya jyotirhari prabhu /AP_216.010ab/
parjanyo vyurditya todyai ca pcayet //AP_216.010cd/
agnau prsthuti samyagdityamupatihate /AP_216.011ab/
dityjjyate virverannantata praj //AP_216.011cd/
dadhterv dhmahti manas dhrayemahi /AP_216.012ab/
no 'smka ya ca bharga ca sarve prin dhiya //AP_216.012cd/
codayt prerayed buddhrbhokt sarvakarmasu /AP_216.013ab/
ddavipkeu viusrygnirpavn //AP_216.013cd/
varaprerito gacchet svarga vvabhrameva v /AP_216.014ab/
vsyamida sarva mahaddijagaddhari //AP_216.014cd/
svargdyai krate devo yo 'ha sa purua prabhu /AP_216.015ab/
dityntargata yacca bhargkhya vai mumukubhi //AP_216.015cd/
janmamtyuvinya dukhasya trividhasya ca /AP_216.016ab/
dhynena puruo 'yaca draavya sryamaale //AP_216.016cd/
tattva sadasi cidbrahma vioryat parama pada /AP_216.017ab/
devasya saviturbhargo vareya hi turyaka //AP_216.017cd/
dehdijgradbrahma aha brahmeti dhmahi /AP_216.018ab/
yo 'svdityapurua so 'svahamananta o //AP_216.018cd/
jnni ubhakarmdn pravartayati ya sad //19//AP_216.019ab/
:e ity gneye mahpure gyatrnirva nma oadhikadviatatamo 'dhyya ||
:p 288
% Chapter {217}
: atha saptadadhikadviatatamo 'dhyya
gyatrnirva
agnir uvca
ligamrti iva stutv gyatry yogamptavn /AP_217.001ab/
nirva(1) parama brahma vasiho 'nya ca akart(2) //AP_217.001cd/
nama kanakaligya(3) vedaligya vai nama /AP_217.002ab/
nama paramaligya(4) vyomaligya vai nama //AP_217.002cd/
nama sahasraligya vahniligya vai nama /AP_217.003ab/
nama puraligya rutiligya vai nama //AP_217.003cd/
nama ptlaligya brahmaligya vai nama /AP_217.004ab/
namo rahasyaligya saptadvpordhaligine //AP_217.004cd/
nama sarvtmaligya sarvalokgaligine /AP_217.005ab/
namastvavyaktaligya buddhiligya vai nama //AP_217.005cd/
namo 'hakrakigya bhtaligya vai nama /AP_217.006ab/
nama indriyaligya namastanmtraligine //AP_217.006cd/
nama purualigya bhvaligya vai nama /AP_217.007ab/
:n
1 nirmalamiti kha..
2 vaitopyeva akarditi kha.. , gha.. ca
3 kamalaligyeti a..
4 nama pavanaligyeti kha.. , ga.. , gha.. , a.. , a.. ca
:p 289
namo rajordhaligya sattvaligya(1) vai nama(2) //AP_217.007cd/
namstebhavaligya namastraiguyaligine /AP_217.008ab/
namo 'ngataligya tejoligya vai nama //AP_217.008cd/
namo vyrdhvaligya(3) rutiligya vai nama /AP_217.009ab/
namaste 'tharvaligya smaligya(4) vai nama //AP_217.009cd/
namo yajgaligya yajaligya vai nama /AP_217.010ab/
namaste tattvaligya devnugataligine(5) //AP_217.010cd/
dia na parama yogamapatya matsamantath /AP_217.011ab/
brahma caivkaya deva amacaiva para vibho(6) //AP_217.011cd/
akayantvaca vaasya dharme ca matimakay /AP_217.012ab/
agnir uvca
vasihena stuta ambhustua rparvate pur //AP_217.012cd/
vasihya vara dattv tatraivntaradhyata //13//AP_217.013ab/
:e ity gneye mahpure gyatrnirva nma saptadadhikadviatatamo 'dhyya
||
:n
1 tattvaligyeti kha.. , cha.. ca
2 nama indriyaligyetydi sattvaligya vai nama ity anta pha ja.. pustake
nsti
3 namo vgrdhvaligyeti gha..
4 namaste sarvaligya nmaligyeti kha.. , cha.. ca
5 namo 'ngataligyetydi devnugataligine ity anta pha ja.. pustake
nsti
6 paramtm paravibho iti ja..
:p 290
% Chapter {218}
: athdadhikadviatatamo 'dhyya
rjbhiekakathana
agnir uvca
pukarea ca rmya rjadharma hi pcchate /AP_218.001ab/
yathdau kathita tadvadvaia kathaymi te //AP_218.001cd/
pukara uvca
rjadharma pravakymi sarvasmt rjadharmata /AP_218.002ab/
rj bhavet(1) atruhant prajpla sudaavn //AP_218.002cd/
playiyati va sarvn dharmasthn vratamcaret /AP_218.003ab/
savatsara sa vuyt purohitamatha dvija(2) //AP_218.003cd/
mantriackhiltmajnmahi dharmalaka /AP_218.004ab/
savatsara npa kle sasambhro 'bhiecana //AP_218.004cd/
kurynmte npe ntra klasya niyama smta /AP_218.005ab/
tilai siddhrthakai snna svatsarapurohitau //AP_218.005cd/
ghoayitv jaya rjo rj bhadrsane sthita /AP_218.006ab/
abhaya ghoayed durgnmocayedrjyaplake //AP_218.006cd/
purodhasbhiekt prk kryaindr ntireva ca /AP_218.007ab/
upavsyabhiekhe vedyagnau juhuynmann(3) //AP_218.007cd/
:n
1 rj hariti cha.. , kha.. , gha.. , ja.. , a.. , a.. ca
2 purohitamathartvijamiti kha.. , gha.. , cha.. , ja.. , a.. ca
3 juhuydamniti a..
:p 291
vaiavnaindramantrstu svitrn vaivadaivatn /AP_218.008ab/
saumyn svastyayana armyuybhayadnmann //AP_218.008cd/
aparjitca kalasa vahnerdakiaprvaga /AP_218.009ab/
samptavanta haimaca pjayedgandhapupakai //AP_218.009cd/
pradakivartaikhastaptajmbnadaprabha /AP_218.010ab/
rathaughameghanirghoo vidhma ca hutana //AP_218.010cd/
anuloma sugandha ca svastikkrasannibha /AP_218.011ab/
prasannrcirmahjvla sphuligarahito hita //AP_218.011cd/
na vrajeyu ca madhyena mrjramgapakia /AP_218.012ab/
parvatgramd tvanmrdhna odhayennpa //AP_218.012cd/
valmkgramd karau vadana keavlayt /AP_218.013ab/
indrlayamd(1) grv hdayantu npjirt //AP_218.013cd/
karidantoddhtamd dakiantu tath bhuja /AP_218.014ab/
vagoddhtamd vmacaiva tath bhuja //AP_218.014cd/
saromd tath phamudara sagamn md /AP_218.015ab/
nadtaadvayamd prve saodhayettath(2) //AP_218.015cd/
veydvramd rja kaiauca vidhyate /AP_218.016ab/
yajasthnttathaivor gosthnjjnun tath //AP_218.016cd/
avasthnttath jaghe rathacakramdghrike /AP_218.017ab/
mrdhna pacagavyena bhadrsanagata npa //AP_218.017cd/
abhiicedamtyn catuayamatho ghaai /AP_218.018ab/
:n
1 candrlayamdeti ja..
2 saromdetydi saodhayettathetyanta pha ja.. pustake nsti
:p 292
prvato hemakumbhena ghtaprena brhaa //AP_218.018cd/
rpyakumbhena ymye ca kraprena katriya /AP_218.019ab/
dadhn ca tmrakumbhena vaiya pacimagena ca //AP_218.019cd/
mmayena jalenodak drmtyo 'bhiicayet /AP_218.020ab/
tato 'bhieka npaterbahvcapravaro dvija //AP_218.020cd/
kurvta madhun viprachandoga ca kuodakai /AP_218.021ab/
samptavanta kalaa tath gatv purohita //AP_218.021cd/
vidhya vahnirakntu sadasyeu yathvidhi /AP_218.022ab/
rjariybhieke ca ye mantr parikrtit //AP_218.022cd/
taistu dadynmahbhga brhman svanais tath /AP_218.023ab/
tata purohito gacchedvedimlantadeva tu(1) //AP_218.023cd/
atacchidrea ptrea sauvarenbhiecayet /AP_218.024ab/
y oadhtyoadhbhrathetyuktveti gandhakai //AP_218.024cd/
pupai pupavattyeva brhmaeti ca vjakai(2) /AP_218.025ab/
ratnair u ina ca ye dev ca kuodakai //AP_218.025cd/
yajurvedyatharvaved(3) gandhadvreti saspet /AP_218.026ab/
ira kaha rocanay sarvatrthodakair dvij //AP_218.026cd/
gtavdydinirghoaicmaravyajandibhi /AP_218.027ab/
sarvauadhimaya kumbha dhrayeyurnpgrata //AP_218.027cd/
ta payeddarpaa rj ghta vai magaldika /AP_218.028ab/
abhyarcya viu brahmamindrd ca grahevarn(4) //AP_218.028cd/
:n
1 vedimlantathaiva tu iri kha..
2 dpakair iti a..
3 yajurvedyatha gved iti a..
4 grahdikniti kha.. , ga.. , gha.. ca
:p 293
vyghracarmottar ayymupavia purohita /AP_218.029ab/
madhuparkdika dattv paabandha prakrayet //AP_218.029cd/
rjomukuabandhaca pacacarmottara dadet /AP_218.030ab/
dhruvdyair iti ca vied vaja vadaaja //AP_218.030cd/
dvpija sihaja vyghrajtacarma tadsane /AP_218.031ab/
amtyasacivd ca prathra pradarayet //AP_218.031cd/
gojvighadndyai svatsarapurohitau /AP_218.032ab/
pjayitv dvijn prrcya hy anyabhgonnamukhyakai //AP_218.032cd/
vahni pradakiktya guru natvtha phata /AP_218.033ab/
vamlabhya g vats pjayitvtha mantrita //AP_218.033cd/
avamruhya ngaca pjayetta samruhet /AP_218.034ab/
paribhramedrjamrge balayukta pradakia //AP_218.034cd/
pura viecca dndyai prrcya sarvn visarjayet //35//AP_218.035ab/
:e ity gneye mahpure rjbhieko nma adadhikadviatatamo 'dhyya ||
% Chapter {219}
: athonavidhikadviatatamo 'dhyya
abhiekamantr
pukara uvca
rjadevdyabhiekamantrnvakye 'ghamardann /AP_219.001ab/
kumbht kuodakai sicettena sarva hi siddhyati //AP_219.001cd/
:p 294
surstvmabhiicantu brahmaviumahevar /AP_219.002ab/
vsudeva sakaraa pradyumnacniruddhaka //AP_219.002cd/
bhavantu vijayyaite indrdy daadiggat /AP_219.003ab/
rudro dharmo manurdako ruci raddh ca sarvad //AP_219.003cd/
bhguratrirvasiha ca sanaka ca sanandana /AP_219.004ab/
sanatkumro 'gir ca pulastya pulaha kratu //AP_219.004cd/
marci kayapa pntu praje pthivpati /AP_219.005ab/
prabhsur vahirada agnivtt ca pntu te //AP_219.005cd/
kravydcopaht ca jyap ca suklina /AP_219.006ab/
agnibhicbhiicantu lakmydy dharmavallabh //AP_219.006cd/
ditydy kayapasya bahuputrasya(1) vallabh /AP_219.007ab/
kvasygniputrasya bhrycrihanemina //AP_219.007cd/
avinydy ca candrasya pulahasya(2) tath priy /AP_219.008ab/
bht ca kapi dar suras saram danu //AP_219.008cd/
yen bhs tath krauc dhtarr uk tath /AP_219.009ab/
patnyastvmabhiicantu aruacrkasrathi //AP_219.009cd/
yatir niyatrtrir nidr lokasthitau sthit /AP_219.010ab/
um men ac pntu dhmor nnirtirjaye //AP_219.010cd/
gaur iv ca ddhi ca vel caiva naval /AP_219.011ab/
aikn ca(3) tath jyotsn devapatnyo vanaspati //AP_219.011cd/
mahkalpa ca kalpa ca manvantarayugni ca /AP_219.012ab/
:n
1 devaputrasyeti ja..
2 pulastyasyeti ga.. , gha.. , ja.. ca
3 asit ceti a..
:p 295
savatsari vari pntu tvmayanadvaya //AP_219.012cd/
tava ca tath ms pak rtryahan tath /AP_219.013ab/
sandhytithimuhrtcca klasyvayavkti //AP_219.013cd/
srydy ca grah pntu manu svyambhuvdika /AP_219.014ab/
svyambhuva svrocia auttamistmaso manu //AP_219.014cd/
raivatackua aho vaivasvata iherita /AP_219.015ab/
svaro brahmaputra ca dharmaputra ca rudraja //AP_219.015cd/
dakajo raucyabhautyau ca manavastu caturdaa /AP_219.016ab/
vivabhuk ca vipacicca sucitti ca ikh vibhu //AP_219.016cd/
manojavastathaujasv baliradbhutantaya /AP_219.017ab/
va ca tadhm ca divaspk kavirindraka //AP_219.017cd/
revanta ca kumra ca tath vatsavinyaka /AP_219.018ab/
vrabhadra ca nand ca vivakarm purojava //AP_219.018cb
ete tvmabhiicantu suramukhy samgat /AP_219.019ab/
nsatyau devabhiajau dhruvdy vasavo 'a ca //AP_219.019cd/
daa cgiraso vedstvbhiicantu siddhaye /AP_219.020ab/
tm hy yurmano dako mada prastathaiva ca //AP_219.020cd/
havim ca gariha ca ta satya ca pntu va /AP_219.021ab/
kraturdako vasu satya klakmo dhurirjaye //AP_219.021cd/
purrav mdrav ca vivedev ca rocana /AP_219.022ab/
agrakdy sryastvnnirti ca tath yama //AP_219.022cd/
ajaikapdahirvradhro dhmaketu ca rudraj(1) /AP_219.023ab/
:n
1 rudrak iti ga.. , gha.. , a.. , a.. ca
:p 296
bharata ca tath mtyu kpliratha kikii //AP_219.023cd/
bhavano bhvana pntu svajanya svajanas tath(1) /AP_219.024ab/
kraturav ca mrdh ca yjano 'bhyuans tath //AP_219.024cd/
prasavacvyaya caiva daka ca bhgava sur /AP_219.025ab/
mano 'numant pra ca navopna ca vryavn //AP_219.025cd/
vtihotro naya sdhyo haso nryao 'vatu /AP_219.026ab/
vibhu caiva prabhu caiva devareh jagaddhit //AP_219.026cd/
dht mitro 'ryam p akro 'tha varuo bhaga /AP_219.027ab/
tva vivasvn savit viurdvdaa bhskar //AP_219.027cd/
ekajyoti ca dvijyotistri caturjyotireva ca /AP_219.028ab/
ekaakro dviakra ca triakra ca mahbala //AP_219.028cd/
indra ca metydiatu tata pratimakttath /AP_219.029ab/
mita ca sammita caiva amita ca mahbala //AP_219.029cd/
tajit satyajiccaiva suea senajittath /AP_219.030ab/
atimitro 'numitra ca purumitro 'parjita //AP_219.030cd/
ta ca tavg dht vidht(2) dhrao dhruva /AP_219.031ab/
vidhrao mahtej vsavasya para sakh //AP_219.031cd/
dkacpyadka ca(3) etdgamitana /AP_219.032ab/
krita ca sadka ca sarabha ca mahtap //AP_219.032cd/
:n
1 sujanastatheti kha.. , gha.. ca
2 vivtmeti a..
3 dkacnyadkaceti cha..
:p 297
dhart dhuryo dhurirbhma abhimukta kaptsaha(1) /AP_219.033ab/
dhtirvasurandhyo(2) rma kmo jayo vir //AP_219.033cd/
dev ekonapacanmarutastvmavantu te /AP_219.034ab/
citrgadacitraratha citrasena ca vai kali //AP_219.034cd/
uryurugrasena ca dhtarra ca nandaka /AP_219.035ab/
hh hhrnrada ca vivvasu ca tumburu //AP_219.035cd/
ete tvmabhiicantu gandharv vijayya te /AP_219.036ab/
pntu te kurup mukhy divycpsarasga //AP_219.036cd/
anavady suke ca menak saha janyay(3) /AP_219.037ab/
kratusthal ghtc ca vivc pujikasthal //AP_219.037cd/
pramloc corva rambh pacac tilottam /AP_219.038ab/
citralekh lakma ca puark ca vru //AP_219.038cd/
prahldo virocano 'tha balirvo 'tha tatsut /AP_219.039ab/
ete cnye 'bhiicantu dnav rkass tath //AP_219.039cd/
heti caiva praheti ca vidyutsphurjathuragrak /AP_219.040ab/
yaka siddhrmaka ptu mibhadra ca nandana //AP_219.040cd/
pigko dyutim caiva pupavanto jayvaha /AP_219.041ab/
akha padma ca makara kacchapa ca nidhirjaye //AP_219.041cd/
pic rdhvakedy bht bhmydivsina /AP_219.042ab/
mahkla purasktya narasihaca mtara //AP_219.042cd/
:n
1 abhimukta kamsaheti a..
2 andhta iti ga.. , gha.. ,a.. ca
3 saha kanyayeti ja..
:p 298
guha skando vikhastvnnaigameyo 'bhiicatu /AP_219.043ab/
kinyo y ca yoginya khecar bhcar ca y //AP_219.043cd/
garuacrua pntu samptipramukh khag /AP_219.044ab/
anantdy mahng eavsukitakak //AP_219.044cd/
airvato mahpadma kambalvatarvubhau /AP_219.045ab/
akha karkoaka caiva dhtarro dhanajaya //AP_219.045cd/
kumudair vaau padma pupadanto 'tha vmana /AP_219.046ab/
supratko 'jano ng pntu tv sarvata sad //AP_219.046cd/
paitmahas tath haso vabha akarasya ca /AP_219.047ab/
durgsiha ca pntu tv yamasya mahias tath //AP_219.047cd/
uccairavcvapatis tath dhanvantari sad /AP_219.048ab/
kaustubha akarja ca vajra laca cakraka //AP_219.048cd/
nandako 'stri rakantu dharma ca vyavasyaka /AP_219.049ab/
citragupta ca daa ca pigalo mtyuklakau //AP_219.049cd/
blakhilydimunayo vysavlmkimukhyak /AP_219.050ab/
pthurdilpo bharato duyanta akrajidval(1) //AP_219.050cd/
malla kakutsthacnena yuvanvo jayadratha /AP_219.051ab/
mndht mucukunda ca pntu tvca purrav //AP_219.051cd/
vstudev pacaviattattvni vijayya te /AP_219.052ab/
rukmabhauma ilbhauma patlo nlamrtika(2) //AP_219.052cd/
:n
1 atrujidvalo iti ka.. , kha.. ca
2 nlamttika iti kha.. , gha.. , cha.. , ja.. , a.. , a.. ca / nlamrdhaja
iti a..
:p 299
ptarakta kiti caiva vetabhaumo rastala /AP_219.053ab/
bhlloko 'tha bhuvarmukhy jamvdvpdaya riye //AP_219.053cd/
uttar kurava pntu ramy hirayakas tath(1) /AP_219.054ab/
bhadrva ketumla ca vara caiva valhaka //AP_219.054cd/
harivara kimpurua indradvpa kaerumn /AP_219.055ab/
tmravaro gabhastimn ngadvpa ca saumyaka //AP_219.055cd/
gandharvo varuo ya ca navama pntu rjyad /AP_219.056ab/
himavn hemaka ca niadho nla eva ca //AP_219.056cd/
veta ca avn merurmlyavn gandhamdana /AP_219.057ab/
mahendro malaya sahya aktimnkavn giri //AP_219.057cd/
vindhya ca priptra ca giraya ntidstu te /AP_219.058ab/
gveddy aagni itihsapuraka //AP_219.058cd/
yurveda ca gandharvadhanurvedopavedak /AP_219.059ab/
ik kalpo vykaraa nirukta jyotigati //AP_219.059cd/
chandogni ca ved ca mms nyyavistara /AP_219.060ab/
dharmastra puraca vidy hy et caturdaa //AP_219.060cd/
skhya yoga pupata ved vai pacartraka /AP_219.061ab/
ktntapacaka hy etad gyatr ca iv tath //AP_219.061cd/
durg vidy ca gndhr pntu tv ntid ca te /AP_219.062ab/
lavaekusursarpidadhidugdhajalbdhaya //AP_219.062cd/
catvra sgar pntu trthni vividhni ca /AP_219.063ab/
:n
1 hairayakastatheti gha.. , a.. , ja.. ca / hiramayatatheti cha..
:p 300
pukara ca prayga ca prabhso naimia para //AP_219.063cd/
gayro brahmairastrthamuttramnasa /AP_219.064ab/
klodako nandikuastrtha pacanadas tath //AP_219.064cd/
bhgutrtha prabhsaca tath cmarakaaka /AP_219.065ab/
jambumrga ca vimala kapilasya tathrama //AP_219.065cd/
gagdvrakuvartau vindhyako nlaparvata /AP_219.066ab/
varhaparvata caiva trthakaakhala tath //AP_219.066cd/
klajara ca kedro rudrakoistathaiva ca /AP_219.067ab/
vras mahtrtha vadaryrama eva ca //AP_219.067cd/
dvrak rgiristrtha trthaca puruottama /AP_219.068ab/
lagrmotha vrha sindhusgarasagama //AP_219.068cd/
phalgutrtha vindusara karavrramas tath /AP_219.069ab/
nadyo gagsarasvatya atadurgaak tath //AP_219.069cd/
acchod ca vip ca vitast devik nad /AP_219.070ab/
kver varu caiva ni car gomat nad //AP_219.070cd/
pr carmavat rp mandkin mahnad /AP_219.071ab/
tp payo ve ca gaur vaitara tath //AP_219.071cd/
godvar bhmarath tugabhadr pra tath /AP_219.072ab/
candrabhg iv gaur abhiicantu pntu va(1) //AP_219.072cd/
:e ity gneye mahpure abhiekamantr nmonaviatyadhikadviatatamo 'dhyya
||
:n
1 abhiicantu pnta ceti kha.. , ga.. , gha.. , a.. , cha.. , ja.. , a.. ,
a.. ca
:p 301
% Chapter {220}
: atha viatyadhikadviatatamo 'dhyya
sahyasampatti
pukara uvca
so 'bhiikta sahmtyo jayecchatrnnpottama /AP_220.001ab/
rj senpati kryo brhmaa katriyo 'tha v //AP_220.001cd/
kulno ntistraja prathra ca ntivit /AP_220.002ab/
dta ca priyavd sydako 'tibalnvita //AP_220.002cd/
tmbladhr n str v bhakta kleasahapriya /AP_220.003ab/
sndhivigrahika krya guydivirada //AP_220.003cd/
khagadhr rakaka sytdrathi sydbaldivit /AP_220.004ab/
sddhyako hito vijo mahnasagato hi sa //AP_220.004cd/
sabhsadastu dharmaj lekhako 'karaviddhita /AP_220.005ab/
hvnaklavij syurhit dauvrik jan //AP_220.005cd/
ratndijo dhandhyaka anudvre hito nara /AP_220.006ab/
sydyurvedavidvaidyo gajadhyako 'tha haydivit //AP_220.006cd/
jitaramo gajroho haydhyako haydivat /AP_220.007ab/
durgdhyako hito dhmn sthapatirvstuvedavit //AP_220.007cd/
yantramukte pimukte amukte muktadhrite /AP_220.008ab/
astrcryo niyuddhe ca kualo npaterhita //AP_220.008cd/
vddhacntapurdhyaka pacadvrik striya /AP_220.009ab/
:p 302
saptatyavdstu puru careyu sarvakarmasu //AP_220.009cd/
jgratsydyudhgre jtv vttirvidhyate /AP_220.010ab/
uttamdhamamadhyni buddhv karmi prthiva //AP_220.010cd/
uttamdhamamadhyni purui niyojayet /AP_220.011ab/
jyecchu pthiv rj sahynanayoddhitn //AP_220.011cd/
dharmihn dharmakyeu rn sagrmakarmasu /AP_220.012ab/
nipunarthaktyeu(1) sarvatra ca tath ucn //AP_220.012cd/
stru anniyujta tkn druakarmasu /AP_220.013ab/
yo yatra vidito rj ucitvena tu tannara //AP_220.013cd/
dharme crthe ca kme ca niyujtdhame 'dhamn /AP_220.014ab/
rj yathrha kurycca updhbhi parkitn //AP_220.014cd/
samantro ca yathnyyt kuryddhastivanecarn /AP_220.015ab/
tatpadnveae yattnadhyakstatra krayet //AP_220.015cd/
yasmin karmai kaualya yasya tasmin niyojayet /AP_220.016ab/
pitpaitmahn bhtyn sarvakarmasu yojayet //AP_220.016cd/
vin dydaktyeu tatra te hi samgat /AP_220.017ab/
pararjaght prptn jann sarayakmyay(2) //AP_220.017cd/
dunapyatha vdun sarayeta prayatnata /AP_220.018ab/
dua jtv vivasenna tadvtti vartayedvae //AP_220.018cd/
dentargatn prve craijtv hi pjayet /AP_220.019ab/
atravo 'gnivara sarpo nistriamapi caikata //AP_220.019cd/
:n
1 ripananarthaktyeviti kha..
2 jannrayakmyayeti kha..
:p 303
bhty vaia vijey kubhy ca tathaikata /AP_220.020ab/
cracakurbhavedrj niyujta sadcarn //AP_220.020cd/
janasyvihitn saumys tathjtn paraspara /AP_220.021ab/
vaijo mantrakualn svatsaracikitsakn //AP_220.021cd/
tath pravrajitkrn balbalavivekina /AP_220.022ab/
naikasya rj raddadhycchraddadhyd bahuvkyata //AP_220.022cd/
rgpargau bhtyn janasya ca gugun /AP_220.023ab/
ubhnmaubhnca jnakurydvaya ca //AP_220.023cd/
anurgakara karma carejjahmdvirgaja /AP_220.024ab/
jannurgay lakmy rj syjjanarajant //AP_220.024cd/
:e ity gneye mahpure sahyasampattirnma viatyadhikadviatatamo 'dhyya
||
% Chapter {221}
: atha ekavidhikadviatatamo 'dhyya
pukara uvca
bhtya kuryttu rjj iyavatsacchriya pate /AP_221.001ab/
na kipedvacana rjo anukla priya vadet //AP_221.001cd/
rahogatasya vaktavyamapriya yaddhita bhavet /AP_221.002ab/
na niyukto haredvitta nopekettasya mnaka //AP_221.002cd/
rja ca na tathkrya veabhviceita /AP_221.003ab/
antapuracardhyako vairabhtair nirktai //AP_221.003cd/
:p 304
sasarga na vrajedbhtyo rjo guhyaca gopayet /AP_221.004ab/
pradarya kauala kicidrjnantu vieayet //AP_221.004cd/
rj yacchrvita guhya na talloke prakayet /AP_221.005ab/
jpyamne vnyasmin kikaromti v vadet //AP_221.005cd/
vastra ratnamalakra rj datta ca dhrayet(1) /AP_221.006ab/
nnirdio(2) dvri viennyogye bhuvi rjadk //AP_221.006cd/
jmbhnnihvanaksa kopa paryantikraya /AP_221.007ab/
bhku vtamudgra tatsampe visarjayet(3) //AP_221.007cd/
svagukhypane yukty parneva prayojayet(4) /AP_221.008ab/
hya laulya sapainya nstikya kudrat tath //AP_221.008cd/
cpalyaca parityjya nitya rjnujvin /AP_221.009ab/
rutena vidyilpai ca sayojytmnamtman //AP_221.009cd/
rjasevntata kurydbhtaye bhtivardhana(5) /AP_221.010ab/
namaskry sad csya putravallabhamantria //AP_221.010cd/
sacivair nsya vivso rjacittapriyacaret /AP_221.011ab/
tyajedvirakta raktttu vttimheta rjavit //AP_221.011cd/
apacsya na bryt kma kuryttathpadi /AP_221.012ab/
prasanno vkyasagrh rahasye na ca akate //AP_221.012cd/
:n
1 rjdatta na dhrayediti kha..
2 nnirdite iti kha.. , ga.. , gha.. , a.. ca
3 vivarjayediti ga.. , gha.. , ja.. , a.. ca
4 niyojayediti ga.. , gha.. , a.. ca
5 bhtivardhanmiti ga.. , a.. ca
:p 305
kualdipariprana samprayacchati csana /AP_221.013ab/
tatkathravaddho apriyyapi nandane //AP_221.013cd/
alpa datta praghti smaret kathntarevapi /AP_221.014ab/
iti raktasya kartavya sevmanyasya varjayet //AP_221.014cd/
:e ity gneye mahpure anujvivtta nma viatyadhikadviatatamo 'dhyya ||
% Chapter {221B}
: athaikaviatyadhikadviatatamo 'dhyya
durgasampatti
pukara uvca
durgasampattimkhysye durgadee vasennpa /AP_221B.001ab/
vaiyadrajanapryo 'hyanhryas tathparai //AP_221B.001cd/
kicidbrhmaasayukto bahukarmakaras tath /AP_221B.002ab/
adevamtko bhaktajalo dea praasyate //AP_221B.002cd/
parair apta pupaphaladhnyasanvita(1) /AP_221B.003ab/
agamya paracakr vylataskaravarjita //AP_221B.003cd/
amekatama durga tatra ktv vasedbal /AP_221B.004ab/
dhanurdurga mahdurga naradurga tathaiva ca //AP_221B.004cd/
vrkacaivmbudurgaca giridurgaca bhrgava /AP_221B.005ab/
sarvottama ailadurgamabhedya cnyabhedana //AP_221B.005cd/
:n
1 pupaphaladhnyadhannvita iti ga.. , gha.. , a.. , a.. ca
:p 306
purantatra ca hadyadevatyatandika /AP_221B.006ab/
anuyantryudhopeta sodaka durgamuttama //AP_221B.006cd/
rjarak pravakymi rakyo bhpo vidita /AP_221B.007ab/
pacgastu ira synmtrapio virdana //AP_221B.007cd/
atvar chinnaruh viaghn taulyaka /AP_221B.008ab/
kotak ca kalhr brhm citrapaolik //AP_221B.008cd/
malapar vrh dhtrynandakameva ca /AP_221B.009ab/
unmdin somarj viaghna ratnameva ca //AP_221B.009cd/
vstulakaasayukte vasan durge surnyajet /AP_221B.010ab/
praj ca playeddujayeddnni dpayet //AP_221B.010cd/
devadravydiharat kalpantu narake vaset /AP_221B.011ab/
devlayni kurvta devapjrato npa //AP_221B.011cd/
surlay plany sthpany ca devat /AP_221B.012ab/
mmayddruja puya drujdiakmaya //AP_221B.012cd/
aiakcchailaja puya ailajt svararatnaja /AP_221B.013ab/
kran suragha kurvan bhuktimuktimavpnuyt //AP_221B.013cd/
citrakvad gtavdydiprekaydidnakt /AP_221B.014ab/
tailjyamadhudugdhdyai snpya deva diva vrajet //AP_221B.014cd/
pjayet playedviprn dvijasvanna harennpa /AP_221B.015ab/
suvarameka gmek bhmerapyekamagula //AP_221B.015cd/
harannarakampnoti yvadhtasamplava /AP_221B.016ab/
durcranna dviecca sarvappevapi sthita //AP_221B.016cd/
naivsti brhmaabadht ppa gurutara kvacit /AP_221B.017ab/
:p 307
adaiva daivata kuryu kuryurdaivamadaivata //AP_221B.017cd/
brhma hi mahbhgstnnamasyetsadaiva tu(1) /AP_221B.018ab/
brhma rudat hanti kula rjya prajs tath //AP_221B.018cd/
sdhvstr planaca rj kurycca dhrmika /AP_221B.019ab/
striy prahay bhvya ghakryaikadakay //AP_221B.019cd/
susasktopaskaray vyaye cmuktahastay /AP_221B.020ab/
yasmai dadytpit tven uretta pati sad //AP_221B.020cd/
mte bhartari svaryyt brahmacarye sthitgan /AP_221B.021ab/
paravemarucir nasynna syt kalahalin //AP_221B.021cd/
maana varjayennr tath proitabhartk /AP_221B.022ab/
devatrdhanapar tihedbharthite rat //AP_221B.022cd/
dhrayenmagalrthya kicidbharaantath /AP_221B.023ab/
bhartrgni y viennr spi svagamavpnuyt //AP_221B.023cd/
riya sampjanakrya ghasammrjandika /AP_221B.024ab/
dvday krttike viu g savats dadettath //AP_221B.024cd/
svitry rakito bhart satycravratena ca(2) /AP_221B.025ab/
saptamy mrgare tu site 'bhyarcya divkara //AP_221B.025cd/
putrnpnoti ca strha ntra kry vicra //26//AP_221B.026ab/
:e ity gneye mahpure rjadharmo nma ekaviatyadhikadviatatamo 'dhyya ||
:n
1 tnna hisydyadaiva tu iti ja..
2 satyavn suvratena ceti gha.. , a.. ca
:p 308
% Chapter {222}
: atha dvviatyadhikadviatatamo 'dhyya
rjadharm
pukara uvca
grmasydhipati kuryddaagrmdhipa npa /AP_222.001ab/
atagrmdhipacnya tathaiva viayevara //AP_222.001cd/
te bhogavibhga ca bhavet karmnurpata /AP_222.002ab/
nityameva tath krya tecrai parkaa //AP_222.002cd/
grme don samutpannn grmea prasama nayet /AP_222.003ab/
aakto daaplasya sa tu gatv nivedayet //AP_222.003cd/
rutvpi daaplo 'pi tatra yuktimupcaret /AP_222.004ab/
vittdypnoti rj vai viayttu surakitt //AP_222.004cd/
dhanavndharmampnoti dhanavn kmamanute /AP_222.005ab/
ucchidyante vin hy arthai(1) kriy grme saridyath //AP_222.005cd/
vieo nsti lokee patitasydhanasya ca /AP_222.006ab/
patitnna tu ghanti daridro na prayacchati //AP_222.006cd/
dhanahnasya bhrypi naik sydupavartin(2) /AP_222.007ab/
rrapkaro rj narake vasate cira //AP_222.007cd/
nitya rj tath bhvya garbhi sahadharmi /AP_222.008ab/
yah sva sukhamutsjya garbhasya sukhamvahet(3) //AP_222.008cd/
:n
1 vin hy arthamiti gha.. , a.. ca
2 naiva sydvaavartinti kha.. , a.. ca / naiva sydvaavartinti gha.. , ja..
, a.. ca
3 sukhamharediti ja.. , a.. ca
:p 309
ki yajaistapas tasya praj yasya na rakit /AP_222.009ab/
surakit praj yasya svargastasya ghopama //AP_222.009cd/
arakit praj yasya naraka tasya mandira /AP_222.010ab/
rj abhgamdatte suktdduktdapi //AP_222.010cd/
dharmgamo rakacca ppampnotyarakat /AP_222.011ab/
subhag viabhteva rjavallabhataskarai //AP_222.011cd/
bhakyam praj raky kyasthai ca vieata /AP_222.012ab/
rakit tadbhayebhyastu rjo bhavati s praj(1)AP_222.012cd/
arakit s bhavati temeveha bhojana /AP_222.013ab/
duasammardana kurycchstrokta karamdadet(2) //AP_222.013cd/
koe praveayedardha nityacrdha dvije dadet(3) /AP_222.014ab/
nidhi dvijottama prpya ghytsakala tath //AP_222.014cd/
caturthamaama bhga tath oaama dvija /AP_222.015ab/
varakramea dadycca nidhi ptre tu dharmata //AP_222.015cd/
antantu vadan daya(4) suvittasyamaama /AP_222.016ab/
praaasvmikamktha rjtryabda nidhpayet //AP_222.016cd/
arvk tryabdddharet svm parea npatirharet /AP_222.017ab/
mamedamiti yo bryt so 'rthayukto yathvidhi //AP_222.017cd/
sampdya rpasakhydn svm tad dravyamarhati /AP_222.018ab/
:n
1 satpraj iti gha.. , a.. ca
2 subhag viabhtevetydi, karamdadedityanta pha jha.. pustake nsti
3 dvije 'rpayediti a.. , a.. ca
4 amta vadato grhyamiti a..
:p 310
bladydikamktha(1) tvadrjnuplayet //AP_222.018cd/
yvatsytsa samvtto yvadvttaaiava /AP_222.019ab/
blaputrsu caiva sydrakaa nikalsu ca //AP_222.019cd/
pativratsu ca stru vidhabsvtursu ca /AP_222.020ab/
jvantnntu ts ye sahareyu svavndhav //AP_222.020cd/
tchiyccauradaena dhrmika pthivpati /AP_222.021ab/
smnyato htacauraistadvai dadyt svaya npa //AP_222.021cd/
caurarakdhikribhyo rjpi htampnuyt /AP_222.022ab/
ahte yo hta brynnisryo daya eva sa //AP_222.022cd/
na tadrj pradtavya ghe yad ghagair hta /AP_222.023ab/
svarrapayddadydrj viatima dvija //AP_222.023cd/
ulka paradecca kayavyayaprakaka /AP_222.024ab/
jtv sakalpayecchulka lbha vaigyathpnuyt //AP_222.024cd/
via lbhamdadyddaanyastato 'nyath /AP_222.025ab/
str pravrajitnca(2) taraulka vivarjayet //AP_222.025cd/
tareu dsadoea naa dsstu dpayet /AP_222.026ab/
kadhnyeu abhga imbidhnye tathama //AP_222.026cd/
rj vanyrthamdadyddeaklnurpaka /AP_222.027ab/
pacaabhgamdadyd rj pauhirayayo //AP_222.027cd/
gandhauadhirasnca pupamlaphalasya ca /AP_222.028ab/
:n
1 bladydika yuktamiti kha.. , ga.. , gha.. , a.. ca
2 strcaiva dvijtnmiti a..
:p 311
patrakatnca vaavaiavacarma //AP_222.028cd/
vaidalnca bhn sarvasymamayasya ca /AP_222.029ab/
abhgameva cdadyn madhumsasya sarpia //AP_222.029cd/
mriyannapi na cdadyd brhmaebhyas tath kara /AP_222.030ab/
yasya rjastu viaye rotriya sdati kudh //AP_222.030cd/
tasya sdati tadrra vydhidurbhikataskarai /AP_222.031ab/
ruta vttantu vijya vtti tasya prakalpayet //AP_222.031cd/
rakecca sarvatastvena pit putramivaurasa /AP_222.032ab/
sarakyamao rj ya kurute dharmamanvaha //AP_222.032cd/
tenyurvardhate rjo dravia rrameva ca /AP_222.033ab/
karma kuryur narendrasya msenaikaca(1) ilpina //AP_222.033cd/
bhuktamtrea ye cnye svaarropajyina //34//AP_222.034ab/
:e ity gneye mahpure rjadharmo nma dvviatyadhikadviatatamo 'dhyya ||
% Chapter {223}
: atha trayoviatyadhikadviatatamo 'dhyya
rjadharm
pukara uvca
vakye 'ntapuracint ca dharmdy pururthak /AP_223.001ab/
anyonyarakay te sev kry striy npai //AP_223.001cd/
:n
1 msenaikeneti cha.. , ja.. ca
:p 312
dharmamlo 'rthaviapas tath karmaphalo mahn /AP_223.002ab/
trivargapdapastatra rakay phalabhga bhavet //AP_223.002cd/
kmdhn(1) striyo rma tadartha ratnasagraha /AP_223.003ab/
sevyst ntisevy ca bhbhuj viayaii //AP_223.003cd/
hro maithunannidr sevy nti hi rug bhavet /AP_223.004ab/
macdhikre(2) kartavy striya sevy svarmik(3) //AP_223.004cd/
dunycarate(4) y tu nbinandati tatkath /AP_223.005ab/
aikya dviadbhirvrajati garva vahati coddhat //AP_223.005cd/
cumbit mri vadana dattanna bahu manyate /AP_223.006ab/
svapitydau prasuptpi tath pacdvibudhyate //AP_223.006cd/
sp dhunoti gtri gtraca viruaddhi y /AP_223.007ab/
acchoti vkyni priyyapi parmukh //AP_223.007cd/
na payatyagradattantu jaghanaca nighati /AP_223.008ab/
de vivaravadan mitrevatha parmukh(5) //AP_223.008cd/
tatkmitsu ca strsu madhyastheva ca lakyate /AP_223.009ab/
jtamaanaklpi na karoti ca maana //AP_223.009cd/
y s virakt tntyaktv snurg striyambhajet(6) /AP_223.010ab/
dvaiva h bhavati vkite ca parmukh //AP_223.010cd/
:n
1 kmdhar iti gha.. , a.. ca
2 lajjdhikre iti kha.. , cha.. ca
3 suvsik iti ka..
4 dvinycakate iti a..
5 na payatyagradattantvitydi, mitrevatha parmukhtyanta pha ja..
pustake nsti
6 striya vrajediti gha.. , a.. ca
:p 313
dyaman tathnyatra di kipati cacal /AP_223.011ab/
tathpyupvartayitu naiva aknotyaeata //AP_223.011cd/
vivti tathgni svasy guhyni bhrgava /AP_223.012ab/
garhitaca tathaivga prayatnena nighati //AP_223.012cd/
taddarane ca kurute blliganacumbana /AP_223.013ab/
bhyam bhavati satyavky tathaiva ca //AP_223.013cd/
sp pulakitair agai svedenaiva ca bhujyate /AP_223.014ab/
karoti ca tath rma sulabhadravyaycana //AP_223.014cd/
tata svalpamapi prpya karoti param muda /AP_223.015ab/
nmasakrtandeva mudit bahu manyate //AP_223.015cd/
karajkkitnyasya phalni preayatyapi /AP_223.016ab/
tatpreitaca hdaye vinyasatyapi cdart //AP_223.016cd/
liganai ca gtri limpatvmtena y /AP_223.017ab/
supte svapityathdau ca tath tasya vibudhyate //AP_223.017cd/
ur spati ctyartha suptacaina vibudhyate /AP_223.018ab/
kapitthacrayogena tath daghna sraj tath //AP_223.018cd/
ghta sugandhi bhavati dugdhai kiptais tath yavai /AP_223.019ab/
bhojyasya kalpanaiva sydgandhamukti pradaryate //AP_223.019cd/
aucamcamana rma tathaiva ca virecana /AP_223.020ab/
bhvan caiva pka ca bodhana dhpanantath //AP_223.020cd/
vsanacaiva nirdia karmakamida smta /AP_223.021ab/
kapitthabilvajamvmrakaravrakapallavai //AP_223.021cd/
ktvodakantu yaddravya aucita aucanantu tat /AP_223.022ab/
:p 314
temabhve aucantu mgadarpmbhas bhavet //AP_223.022cd/
nakha kuha ghana ms spkkaaileyaja jala /AP_223.023ab/
tathaiva kukuma lk candangurunrada(1) //AP_223.023cd/
sarala devakhaca(2) karpra kntay saha /AP_223.024ab/
bla kunduruka caiva guggulu rnivsaka //AP_223.024cd/
saha sarjarasenaiva dhpadravyaikaviati /AP_223.025ab/
dhpadravyagadasmdekavidyathecchay //AP_223.025cd/
dve dve dravye samdya sarjabhgair niyojayet /AP_223.026ab/
nakhapiykamalayai sayojya madhun tath //AP_223.026cd/
dhpayog bhavantha yathvat svecchay kt /AP_223.027ab/
tvacann phalantaila kukuma granthi pravartaka(3) //AP_223.027cd/
aileyantagara krnt colakarprameva ca(4) /AP_223.028ab/
ms surca kuhaca snnadravyi nirdiet //AP_223.028cd/
etebhyastu samdya dravyatrayamathecchay /AP_223.029ab/
mgadarpayuta snna krya kandarpavardhana //AP_223.029cd/
tvamurnaladaistulyair vlakrdhasamyutai /AP_223.030ab/
snnamutpalagandhi syt sataila kukumyate //AP_223.030cd/
jtpuasugandhi syt tagarrdhena yojita /AP_223.031ab/
saddhymaka sydvakulaistulyagandhi manohara //AP_223.031cd/
:n
1 candanguruailajamiti kha.. , cha.. ca
2 devadruceti gha.. , a.. ca
3 granthiparakamiti ga.. , gha.. , a.. ca
4 saha sarjarasenetydi cola karprameva cetyanta pha a.. pustake nsti
:p 315
majihtagara cola tvaca vyaghranakha nakkha /AP_223.032ab/
gandhapatraca vinyasya gandhataila bhavecchubha //AP_223.032cd/
taila nipita rma tilai pupdhivsitai /AP_223.033ab/
vsant pupasada gandhena tu bhaved dhruva //AP_223.033cd/
ellavagakakkolajtphalanikar /AP_223.034ab/
jtpatrikay srdha svatantr mukhavsak //AP_223.034cd/
karpra kukuma knt mgadarpa hareuka /AP_223.035ab/
kakkolaillavagaca jtau koakameva ca //AP_223.035cd/
tvakpatra truimustau ca lat kastrika tath /AP_223.036ab/
kaakni lavagasya phalapatre ca jtita //AP_223.036cd/
kaukaca(1) phala rma krikyupakalpayet /AP_223.037ab/
taccre khadira sra dadytturya tu vsita(2) //AP_223.037cd/
sahakrarasensmt kartavy guik ubh(3) /AP_223.038ab/
mukha nyast sugandhst mukharogavinan //AP_223.038cd/
pga praklita samyak pacapallavavri /AP_223.039ab/
akty tu guikdravyair vsita mukhavsaka //AP_223.039cd/
kauka dantakhaca gomtre vsita tryaha /AP_223.040ab/
ktaca pgavadrma mukhasaugandhikraka //AP_223.040cd/
tvakpathyayo samvaau aibhgrdhasayutau /AP_223.041ab/
ngavallsamo bhti mukhavso manohara //AP_223.041cd/
:n
1 kandukaceti kha.. , cha.. ca
2 dadytturtha tulonmitamiti a.. , cha.. ca
3 kakkolailetydi guik ubh ity anta pha gha.. , ja.. pustakadvaye
nsti
:p 316
eva kuryt sad str rakaa pthivpati /AP_223.042ab/
na cs vivasejjtu putramturvieata //AP_223.042cd/
na svapet strghe rtrau vivsa ktrimo bhavet //43//AP_223.043ab/
:e ity gneye mahopure strrakdikmastra nma
trayoviatyadhikadviatatamo 'dhyya ||
% Chapter {224}
: atha caturviatyadhikadviatatamo 'dhyya
rjadharm
pukara uvca
rjaputrasya rak ca kartavy pthivkit /AP_224.001ab/
dharmrthakmastri dhanurvedaca ikayet //AP_224.001cd/
ilpni ikayeccaivamptair mithypriyavadai /AP_224.002ab/
arrarakvyjena rakio 'sya niyojayet //AP_224.002cd/
na csya sago dtavya kruddhalubdhavimnitai /AP_224.003ab/
aakyantu gudhna kartu ta bandhayet mukhai //AP_224.003cd/
adhikreu sarveu vinta viniyojayet /AP_224.004ab/
mgay pnamak ca rjyanastyajennpa //AP_224.004cd/
divsvapna vthyca vkpruya vivarjayet /AP_224.005ab/
nindca daapruyamarthadaamutsjet //AP_224.005cd/
kr samuchedo durgdnmasatkriy /AP_224.006ab/
:p 317
arthn daa prokta viprakratvameva ca //AP_224.006cd/
adeakle yaddnamaptre dnameva ca /AP_224.007ab/
artheu daa proktamasatkarmapravartana //AP_224.007cd/
kma krodha mada mna lobha darpaca varjayet /AP_224.008ab/
tato bhtyajayaktv paurajnapada jayet //AP_224.008cd/
jayedvhynarn pacdvhy ca trividhraya /AP_224.009ab/
guravaste yath prva kulynantaraktrim //AP_224.009cd/
pitpaitmaha mitra smantaca tath ripo /AP_224.010ab/
ktrimaca mahbhga mitrantrividhamucyate //AP_224.010cd/
svmyamtyajanapad durga dadastathaiva ca /AP_224.011ab/
koo mitraca dharmaja saptga rjyamucyate //AP_224.011cd/
mla svm sa vai rakyastasmdrjya(1) vieata /AP_224.012ab/
rjygadrohia hanytkle tko mdurbhavet //AP_224.012cd/
eva lokadvaya rjo bhtyair hsa vivarjayet /AP_224.013ab/
bhty paribhavantha npa haraasatkatha //AP_224.013cd/
lokasagraharthya ktakavyasano bhavet /AP_224.014ab/
smitaprvbhibh syt lokn rajana caret //AP_224.014cd/
drghastrasya npate karmahnirdhruva bhavet /AP_224.015ab/
rge darpe ca mne ca drohe ppe ca karmai //AP_224.015cd/
apriye caiva vaktavye drghastra praasyate /AP_224.016ab/
suptamantro bhavedrj npado guptamantrata //AP_224.016cd/
:n
1 tasmdrramiti kha.. , ga.. , gha.. , cha.. , ja.. , a.. , a.. ca
:p 318
jyate hi kta karma nrabdha tasya rjyaka(1) /AP_224.017ab/
krair igitair gaty ceay bhitena ca //AP_224.017cd/
netravaktavikrbhy ghyate 'ntargata puna /AP_224.018ab/
naikastu mantrayen mantra na rj bahubhi saha //AP_224.018cd/
bahubhirmantrayet kma rj mantrn pthak pthak /AP_224.019ab/
mantrimapi no kuryn mantr mantraprakana //AP_224.019cd/
kvpi kasypi(2) vivso bhavatha sad n /AP_224.020ab/
ni caya ca tath mantre krya ekena sri //AP_224.020cd/
nayedavinaydrj rjyaca vinayllabhet /AP_224.021ab/
traividyebhyastray vidy daantica vat //AP_224.021cd/
nvkikcrthavidy vrtrambh ca lokata /AP_224.022ab/
jitendriyo hi aknoti vae sthpayitu praj //AP_224.022cd/
pjy dev dvij sarve dadyddnni teu ca /AP_224.023ab/
dvije dnackayo 'ya nidhi kaicinna nyate //AP_224.023cd/
sagrmevanivartitva prajn pariplana /AP_224.024ab/
dnni brhmanca rjo nireyasampara //AP_224.024cd/
kpanthavddhn vidhavnca yoit /AP_224.025ab/
yogakemaca vttica tathaiva parikalpayet //AP_224.025cd/
varramavyavasthna kryantpasapjana /AP_224.026ab/
na vivasecca sarvatra tpaseu ca vivaset //AP_224.026cd/
vivsayeccpi parantattvabhtena hetun /AP_224.027ab/
:n
1 tasya karmakamiti kha..
2 kvacit kasypi iti kha.. , ga.. , gha.. , ja.. , a.. ca
:p 319
vakaviccintayedartha sihavacca parkramet //AP_224.027cd/
vkavaccvalumpeta aavacca vinipatet /AP_224.028ab/
dhaprahar ca bhavet tath karavannpa //AP_224.028cd/
citrakra ca ikhivad dhabhaktis tathvavat /AP_224.029ab/
bhavecca madhurbh tath kokilavannpa //AP_224.029cd/
kkaak bhavennityamajt vasati vaset /AP_224.030ab/
nparkitaprvaca bhojana ayana spet //AP_224.030cd/
nvijt striya gacchennjt nvamrudvet /AP_224.031ab/
rrakar bhrasyate ca rjyrthccaiva jvitt //AP_224.031cd/
bhto vatso jtabala karmayogyo yath bhavet /AP_224.032ab/
tath rra mahbhga bhta karmasaha bhavet //AP_224.032cd/
sarva karmedamyatta vidhne daivapaurue /AP_224.033ab/
tayordaivamacintya hi paurue vidyate kriy //AP_224.033cd/
jannurgaprabhav rjo rjyamahriya //34//AP_224.034ab/
:e ity gneye mahpure rjadharmo nma caturviatyadhikadviatatamo 'dhyya
||
% Chapter {225}
: atha pacaviatyadhikadviatatamo 'dhyya
rjadharm
pukara uvca
svayameva karma daivkhya viddhi dehntarrjita /AP_225.001ab/
tasmt pauruameveha rehamhurmania //AP_225.001cd/
:p 320
pratikla tath daiva pauruea vihanyate /AP_225.002ab/
sttvikt karmaa prvt siddhi sytpaurua vin //AP_225.002cd/
paurua daivasampatty kle phalati bhrgava /AP_225.003ab/
daiva puruakra ca dvaya pusa phalvaha //AP_225.003cd/
kervisamyogt kle syu phalasiddhaya /AP_225.004ab/
sadharma paurua kurynnlaso na ca daivavn //AP_225.004cd/
smdibhirupyaistu sarve siddhyantyupakram /AP_225.005ab/
sma copapradnaca bhedadaau tathparau //AP_225.005cd/
myopekendrajlaca upy sapta tchu /AP_225.006ab/
dvividha kathita sma tathyactathyameva ca //AP_225.006cd/
tatrpyatathya sdhnmkroyaiva jyate /AP_225.007ab/
mahkuln hy javo dharmanity jitendriy //AP_225.007cd/
smasdhy atathyai ca ghyante rkas api /AP_225.008ab/
tath taduprakr ktncaiva varana //AP_225.008cd/
parasparantu ye dvi kruddhabhtvamnit /AP_225.009ab/
tenbheda prayujta parama darayedbhaya(1) //AP_225.009cd/
tmyn darayed yena doea bibhyati /AP_225.010ab/
parstenaiva te bhedy rakyo vai jtibhedaka //AP_225.010cd/
smantakoo vhyastu mantrmtytmajdika(2) /AP_225.011ab/
antakoacopamya kurvan atro ca ta jayet //AP_225.011cd/
upyareha dna syddndubhayalokabhk /AP_225.012ab/
na so 'sti nma dnena vaago yo na jyate //AP_225.012cd/
:n
1 parasmdarayedbhayamiti a..
2 mantrmtynujdika iti a..
:p 321
dnavneva aknoti sahatn bheditu parn /AP_225.013ab/
traysdhya sdhayetta daena ca ktena ca //AP_225.013cd/
dae sarva sthita dao nayedduprakta /AP_225.014ab/
adayn daayannayeddaynrjpyadaayan //AP_225.014cd/
daivadaityoraganar siddh bht patatria /AP_225.015ab/
utkrameyu svamaryd yadi dan na playet //AP_225.015cd/
yasmdadntn damayatyadayndaayatyapi /AP_225.016ab/
damanddaanccaiva tasmddaa vidurbudh //AP_225.016cd/
tejas dur nirkyo hi rj bhskaravattata /AP_225.017ab/
lokaprasda gaccheta daranccandravattata //AP_225.017cd/
jagadvypnoti vai crair ato rj samraa /AP_225.018ab/
doanigrahakritvdrj vaivasvata prabhu //AP_225.018cd/
yad dahati durbuddhi tad bhavati pvaka /AP_225.019ab/
yad dna dvijtibhyo dadyt tasmddhanevara //AP_225.019cd/
dhanadhrpravaritvddevdau varua smta /AP_225.020ab/
kamay dhrayallekn prthiva prthivo bhavet //AP_225.020cd/
utshamantraaktydyai rakedyasmddharistata //21//AP_225.021ab/
:e ity gneye mahpure smdyupyo nma pacaviatyadhikadviatatamo 'dhyya
||
:p 322
% Chapter {226}
: atha aviatyadhikadviatatamo 'dhyya
rjadharm
pukara uvca
daapraayana vakye yena rja par gati /AP_226.001ab/
triyava kala viddhi ppastatpacaka bhavet //AP_226.001cd/
kaln tath ay(1) karrdha rma krtita /AP_226.002ab/
suvara ca vinirdio rma oaampaka //AP_226.002cd/
nika suvar catvro dharaa daabhistu tai /AP_226.003ab/
tmrarpyasuvarn manametat prakrtita //AP_226.003cd/
tmrakai kriko rma prokta krpao budhai /AP_226.004ab/
pan dve ate srdha prathama shasa smta(2) //AP_226.004cd/
madhyama paca vijeya sahasramapi cottama /AP_226.005ab/
caurair amito yastu mito 'smti bhate //AP_226.005cd/
tatpradtari bhple sa dayastvadeva tu /AP_226.006ab/
yo yvadvipartrtha mithy v yo vadettu ta //AP_226.006cd/
tau npea hy adharmajau dpyau taddvigua dama(3) /AP_226.007ab/
kaskyantu kurvstrn var ca pradpayet //AP_226.007cd/
vivsayedbrhmaantu bhojyo vidhir na hrata /AP_226.008ab/
nikepasya sama mlya dayo nikepabhuk tath //AP_226.008cd/
:n
1 tathcau iti cha.. , ja.. ca
2 tmrikai krika ity di, shasa smta ity anta pha jha.. pustake nsti
3 yo yvaditydi, taddvigua damamityanta pha jha.. pustake nsti
:p 323
vastrdikasya dharmaja tath dharmo na hyate /AP_226.009ab/
yo nikepa ghtayati yacnikipya ycate //AP_226.009cd/
tvubhau cauravacchsyau dayau v dvigua dama /AP_226.010ab/
ajndya pumn kuryt paradravyasya vikraya //AP_226.010cd/
nirdoo jnaprvakantu cauravaddaamarhati(1) /AP_226.011ab/
mlyamdya ya ilpa na dadyd daya eva sa //AP_226.011cd/
pratirutypradtra suvara daayennpa /AP_226.012ab/
bhti ghya na kurydya karmau kal dama //AP_226.012cd/
akle tu tyajan bhtya daya syttvadeva tu /AP_226.013ab/
krtv vikrya v kicidyasyehnuayo bhavet //AP_226.013cd/
so 'ntardahttatsvm dadyccaivdadta ca /AP_226.014ab/
parea tu dahasya ndadynnaiva dpayet //AP_226.014cd/
dadaddhi dadaccaiva rj daya atni a /AP_226.015ab/
vare donavikhypya ya kany varayediha(2) //AP_226.015cd/
dattpyadatt s tasya rj daya atadvaya /AP_226.016ab/
pradya kany yo 'nyasmai punast samprayacchati //AP_226.016cd/
daa kryo narendrea tasypyuttamashasa /AP_226.017ab/
satyakrea vc ca yukta puyamasaaya //AP_226.017cd/
lubdho 'nyatra ca vikret aata daamarhati /AP_226.018ab/
dadyddhenu na ya plo ghtv bhaktavetana //AP_226.018cd/
sa tu daya ata rj suvara vpyarakit /AP_226.019ab/
:n
1 cauravadvadhamarhatoti gha.. , a.. ca
2 varayedyadi iti gha.. , a.. ca
:p 324
dhanuata parho grmasya tu samantata //AP_226.019cd/
dvigua trigua vpi nagarasya ca kalpayet /AP_226.020ab/
vti tatra prakurvta ymuro nvalokayet //AP_226.020cd/
tatrparivte dhnye hisite naiva daana /AP_226.021ab/
ghantagamrma ketra v bhay haran //AP_226.021cd/
atni paca day sydajnd dviato dama /AP_226.022ab/
marydbhedak sarve day prathamashasa //AP_226.022cd/
ata brhmaamkruya katriyo daamarhati /AP_226.023ab/
vaiya ca dviata rma dra ca badhamarhati //AP_226.023cd/
pacadbrhmao daya katriyasybhiasane /AP_226.024ab/
vaiye vpyardhapacacchdre dvdaako dama //AP_226.024cd/
katriyasypnuydvaiya shasa prvameva tu /AP_226.025ab/
dra katriyamkruya jihvcchedanampnuyt //AP_226.025cd/
dharmopadea vipr dra kurva ca daabhk /AP_226.026ab/
rutadedivitath dpyo dviguashasa //AP_226.026cd/
uttama shasastasya ya ppair uttamn kipet /AP_226.027ab/
pramddyair may prokta prty dardhamarhati //AP_226.027cd/
mtara pitara jyeha bhrtara vaura guru /AP_226.028ab/
krayacchata daya panthna cdadadguro //AP_226.028cd/
antyajtirdvijtintu yengenpardhnuyt /AP_226.029ab/
tadeva cchedayettasya kipramevvicrayan //AP_226.029cd/
avanihvato darpd dvvohau chedayennpa /AP_226.030ab/
apamtrayato mehramapaabdayato guda //AP_226.030cd/
:p 325
utksanasasthasya ncasydhonikntana /AP_226.031ab/
yo yadaga ca rujayettadagantasya kartayet //AP_226.031cd/
ardhapdakar kry gogajvoraghtak /AP_226.032ab/
vkantu viphala kttv suvara daamarhati //AP_226.032cd/
dvigua dpayecchinne pathi smni jalaye /AP_226.033ab/
dravyi yo haredyasya jnato 'jnato 'piv //AP_226.033cd/
sa tasyotpdya tuintu rje dadyttato dama /AP_226.034ab/
yastu rajju ghaa kpddharecchindycca t prap //AP_226.034cd/
sa daa prpnuyn msa daya syt prit.rane /AP_226.035ab/
dhnya daabhya kumbhebhyo harato 'bhyadhika badha //AP_226.035cd/
ee 'pyekdaagua tasya daa prakalpayet /AP_226.036ab/
suvararajatdn nstr harae badha //AP_226.036cd/
yena yena yathgena steno nu viceate /AP_226.037ab/
tattadeva haredasy pratydeya prthiva //AP_226.037cd/
brhmaa kadhnydi alpa ghanna doabhk /AP_226.038ab/
godevrtha haracpi hanyddua badhdyata //AP_226.038cd/
ghaketrpahartra tath patnyabhigmina /AP_226.039ab/
agnida garada hanyttath cbhyudyatyudha //AP_226.039cd/
rj gavbhicrdya hanyccaivtatyina /AP_226.040ab/
parastriya na bheta pratiiddho vienna hi //AP_226.040cd/
aday str bhavedrj varayanto pati svaya /AP_226.041ab/
uttam sevamna str jaghanyo badhamarhati //AP_226.041cd/
bhartra laghayedy t vabhi saghtayet striya /AP_226.042ab/
:p 326
savaradit kuryt piamtropajvin //AP_226.042cd/
jyyas dit nr muana samavpnuyt /AP_226.043ab/
vaiygame tu viprasya katriyasyntyajgame //AP_226.043cd/
katriya prathama vaiyo daya drgame bhavet /AP_226.044ab/
ghtv vetana vey lobhdanyatra gacchati //AP_226.044cd/
vetanandvigua dadyddadaca dvigua tath /AP_226.045ab/
bhry putr ca ds ca iyo bhrt ca sodara //AP_226.045cd/
kpardhsty srajv veudalena v /AP_226.046ab/
phe na mastake hanyccaurasypnoti kilvia //AP_226.046cd/
raksvadhiktaiyastu prajtyartha vilupyate /AP_226.047ab/
te sarvasvamdya rj kuryt pravsana //AP_226.047cd/
ye niyukt svakryeu hanyu kryi karmi /AP_226.048ab/
nirgh krramanasastnnisvn krayennpa //AP_226.048cd/
amtya prvivko v ya kuryt kryamanyath /AP_226.049ab/
tasya sarvasvamdya ta rj vipravsayet //AP_226.049cd/
gurutalpe bhaya krya surpe surdhvaja /AP_226.050ab/
steyeu vapada vidyd brahmahatyira pumn //AP_226.050cd/
drdn ghtayedrj ppn viprn pravsayet /AP_226.051ab/
mahptakin vitta varuyopapdayet //AP_226.051cd/
grmevapi ca ye keciccaur bhaktadyak /AP_226.052ab/
bhrakoad caiva sarvstnapi ghtayet //AP_226.052cd/
rreu rrdhiktn smantn ppino haret /AP_226.053ab/
sandhi ktv tu ye caurya rtrau kurvanti taskar //AP_226.053cd/
:p 327
te cchitv npo hastau tke le niveayet /AP_226.054ab/
tagadevatgrabhedakn ghtayennpa //AP_226.054cd/
samutsjedrjamrge yastvamedhyamanpadi /AP_226.055ab/
sa hi krpaandayastamamedhyaca odhayet //AP_226.055cd/
pratimsakramabhido dadyu pacaatni te /AP_226.056ab/
samai ca viama yo v carate mlyato 'pi v //AP_226.056cd/
sampnuynnara prva dama madhyamameva v /AP_226.057ab/
dravyamdya vaijmanarghevarundhat //AP_226.057cd/
rj pthak pthak kuryddaamuttamashasa /AP_226.058ab/
dravy dako ya ca praticchandakavikray //AP_226.058cd/
madhyama prpnuyddaa kakart tathottama /AP_226.059ab/
kalahpakta deya daa ca dviguastata //AP_226.059cd/
abhakyabhakye vipre v dre v kalo dama /AP_226.060ab/
tulsanakart ca kaknnakasya ca //AP_226.060cd/
ebhi ca vyavahart ya sa dpyo damamuttama /AP_226.061ab/
vignid patiguruviprpatyaprampi //AP_226.061cd/
vikarakaransauh ktv gobhi pravsayet /AP_226.062ab/
ketravemagrmavanavidraks tath nar //AP_226.062cd/
rjapatnyabhigm ca dagdhavystu kagnin /AP_226.063ab/
na vpyadhika vpi likhedyo rjasana //AP_226.063cd/
prajyikacaurau ca mucato daa uttama /AP_226.064ab/
rjaynsanrohurdaa uttamashasa //AP_226.064cd/
yo manyetjito 'smti nyyenpi parjita /AP_226.065ab/
:p 328
tamynta parjitya(1) daayed dvigua dama //AP_226.065cd/
hvnakr badhya sydanhtamathhvayan /AP_226.066ab/
dikasya ca yo hastdabhimukta palyate //AP_226.066cd/
hna puruakrea tad dadyddiko dhana //67//AP_226.067ab/
:e ity gneye mahpure daapraayana nma aviatyadhikadviatatamo
'dhyya ||
% Chapter {227}
: atha saptaviatyadhikadviatatamo 'dhyya
yuddhaytr
pukara uvca
yad manyeta npatirkrandena balyas /AP_227.001ab/
prigrho 'bhibhto me tad ytr prayojayet //AP_227.001cd/
put yodh bh bhty prabhtaca bala mama /AP_227.002ab/
mlaraksamartho 'smi tair gatv(2) ivire vrajet //AP_227.002cd/
atrorv vyasane yyt daivdyai pita para /AP_227.003ab/
bhkampo yndia yti yca keturvyadayat //AP_227.003cd/
vidvianaka sainya sambhtntaprakopana(3) /AP_227.004ab/
arrasphurae dhanye tath susvapradarane //AP_227.004cd/
nimitte akune dhanye jte atrupura vrajet /AP_227.005ab/
:n
1 punarjitveti ga.. , gha.. , ja.. ca
2 tair vtv iti sdhu
3 sambhtntakopadamiti kha.. , cha.. ca
:p 329
padtingabahul sen prvi yojayet //AP_227.005cd/
hemante iire caiva rathavjisamkul /AP_227.006ab/
caturagabalopet vasante v aranmmukhe(1) //AP_227.006cd/
sen padtibahul atrn jayati sarvad /AP_227.007ab/
agasakiabhge tu asta prasphuraa bhavet //AP_227.007cd/
na astantu tath vme phasya hdayasya ca /AP_227.008ab/
lchana piakacaiva vijeya sphuraa tath //AP_227.008cd/
viparyayebhihita savye str ubha bhavet /AP_227.009ab/
:e ity gneye mahpure ytr nma saptaviatyadhikadviatatamo 'dhyya ||
% Chapter {228}
: athviatyadhikaatatamo 'dhyya
svapndhyya
pukara uvca
svapna aubhubha vakye dukhapraharaantath /AP_228.001ab/
nbhi vinnyatra gtre tavkasamudbhava //AP_228.001cd/
cra mrdhni ksyn muana nagnat tath /AP_228.002ab/
malinmbaradhritvamabhyaga pakadigdhat //AP_228.002cd/
ucct prapatanacaiva vivho gtameva ca /AP_228.003ab/
tantrvdyavinoda ca dolrohaameva ca //AP_228.003cd/
arjana padmalohn sarpmatha mraa /AP_228.004ab/
:n
1 aradyaceti a.. , a.. ca
:p 330
raktapupadrumca calasya tathaiva ca //AP_228.004cd/
varhvakharor tath crohaakriy /AP_228.005ab/
bhakaa pakimsn tailasya karasya ca(1) //AP_228.005cd/
mtu praveo jahare citrohaameva ca /AP_228.006ab/
akradhvajbhipatana patana aisryayo //AP_228.006cd/
divyntarkabhaumnmutptnca darana /AP_228.007ab/
devadvijtibhpn gurkopa eva ca //AP_228.007cd/
nartana hasanacaiva vivho gtameva ca(2) /AP_228.008ab/
tantrvdyavihnn vdynmapi vdana //AP_228.008cd/
srotovahdhogamana snna gomayavri /AP_228.009ab/
pakodakena ca tath matoyena vpyatha //AP_228.009cd/
ligana kumr puruca maithuna(3) /AP_228.010ab/
hni caiva svagtr vireko vamanakriy //AP_228.010cd/
dakipragamana vydhinbhibhavas tath /AP_228.011ab/
phalnmupahni ca dhtn bhedana tath //AP_228.011cd/
ghcaiva patana ghasammrjanantath /AP_228.012ab/
kr picakravydavnarntyanarair api //AP_228.012cd/
pardabhibhava caiva tasmcca vyasanodbhava /AP_228.013ab/
kyavastradhritva tadvastrai krana tath(4) //AP_228.013cd/
:n
1 tantrvdyavinodacetydi, tailasya karasya cetyanta pha cha.. , jha..
pustakadvaye nsti
2 vivhotsava eva ceti ja..
3 tsmeva ca maithunamiti ja..
4 hni caivetydi. krana tathetyanta pha ja.. pustake nsti
:p 331
snehapnvaghau ca raktamlynulepana /AP_228.014ab/
ityadhnyni svapnni temakathana ubha //AP_228.014cd/
bhja ca svapana tadvat kry snna dvijrcana /AP_228.015ab/
tilair homo haribrahmaivrkagaapjana //AP_228.015cd/
tath stutiprapahana pusktdijapas tath /AP_228.016ab/
svapnstu prathame yme(1) savatsaravipkina //AP_228.016cd/
abhirmsair dvitye tu tribhirmsair triymik /AP_228.017ab/
caturthe tvardhamsena dahdaruodaye //AP_228.017cd/
ekasymatha cedrtrau ubha v yadi vubha /AP_228.018ab/
pacdastu yastatra tasya pka vinirdiet //AP_228.018cd/
tasmttu obhane svapne pactsvpo na asyate /AP_228.019ab/
ailaprsdangvavabhrohaa hita //AP_228.019cd/
drum vetapup gagane ca tath dvija /AP_228.020ab/
drumatodbhavo nbhau tath ca bahubhut //AP_228.020cd/
tath ca bahuratva palitodbhava eva ca /AP_228.021ab/
suukramlyadhritva suuklmbaradhrit //AP_228.021cd/
candrrkatrgrahaa parimrjanameva ca /AP_228.022ab/
akradhvajliganaca dhvajocchryakriy tath //AP_228.022cd/
bhmyabudhrgrahaa(2) atrcaiva vikriy /AP_228.023ab/
jayo vivde dyte ca sagrme ca tath dvija //AP_228.023cd/
bhakaacrdramsnmpyasasya ca bhakaa /AP_228.024ab/
darana rudhirasypi snna v rudhirea ca //AP_228.024cd/
:n
1 prathame bhge iti kha..
2 bhmyambudhn grahaamiti ka.. , cha.. , a.. ca
:p 332
sarrudhiramadyn pna krasya vpyatha /AP_228.025ab/
astrair viceana bhmau nirmala gagana tath //AP_228.025cd/
mukhena dohana asta mahi tath gav /AP_228.026ab/
sihn hastinnca baavn tathaiva ca //AP_228.026cd/
prasdo devaviprebhyo gurubhya ca tath dvija /AP_228.027ab/
ambhas cbhiekastu gav gacyutena ca //AP_228.027cd/
candrd bhraena v rma jeya rjyaprada hi tat /AP_228.028ab/
rjybhieka ca tath chedana iraso 'pyatha //AP_228.028cd/
maraa vahnilbha ca vahnidho ghdiu /AP_228.029ab/
labdhe ca rjalign tantrvdybhivdana //AP_228.029cd/
yastu payati svapnnte rjna kujara haya /AP_228.030ab/
hiraya vabhagca kuumbastasya vardhate //AP_228.030cd/
vebhaghaailgravkrohaarodana /AP_228.031ab/
ghavihnulepo v agamygamana tath //AP_228.031cd/
sitavastra prasannmbha phal vko nabho 'mala //32//AP_228.032ab/
:e ity gneye mahpure svapndhyy nma aviatyadhikadviatatamo 'dhyya
||
% Chapter {229}
: atha ekonatriadadhikadviatatamo 'dhyya
akunni
pukara uvca
auadhni ca yuktni dhnya kamaobhana /AP_229.001ab/
krpsa taukaca gomaya vai dhanni ca //AP_229.001cd/
:p 333
agra guasarjau ca(1) mubhyaktaca nagnaka /AP_229.002ab/
aya paka carmakeau unmattaca napusaka //AP_229.002cd/
calavapacdyni nar bandhanaplak /AP_229.003ab/
garbhi str ca vidhav piyakdni vai mta //AP_229.003cd/
tuabhasmakaplsthibhinnabhamaastaka /AP_229.004ab/
aasto vdyaabda ca bhinnabhairavajharjhara //AP_229.004cd/
ehti purata abda asyate na tu phata /AP_229.005ab/
gaccheti paccchabdo 'grya purastttu vigarhita //AP_229.005cd/
kva ysi tiha m gaccha kinte tatra gatasya ca /AP_229.006ab/
aniaabd mtyartha kravyda ca dhvajdiga //AP_229.006cd/
skhalana vhannca astrabhagastathaiva ca /AP_229.007ab/
iroghta ca dvrdyaicchatravsdiptana //AP_229.007cd/
harimabhyarcya sastutya sydamagalyanana /AP_229.008ab/
dvityantu tato dv viruddha praviedgha //AP_229.008cd/
vet sumanasa reh prakumbho mahottama /AP_229.009ab/
msa matsy draabd vddha eka paustvaja //AP_229.009cd/
gvastaragam ng deva ca jvalito 'nala /AP_229.010ab/
drvrdragomaya vey svararpyaca ratnaka //AP_229.010cd/
vacsiddhrthakauadhyo mudga yudhakhagaka /AP_229.011ab/
chatra pha rjaliga ava ruditavarjita //AP_229.011cd/
phala gha dadhi payo akatdaramkika /AP_229.012ab/
akha iku ubha vkya bhaktavditagtaka //AP_229.012cd/
:n
1 guasarpau ceti ga.. , gha.. , a.. ca
:p 334
gambhrameghastanita taittui ca mnas /AP_229.013ab/
ekata sarvaligni manasastuirekata //AP_229.013cd/
:e ity gneye mahpure mgalydhyyo nma ekonatriadadhikadviatatamo
'dhyya ||
% Chapter {230}
: atha triadadhikadviatatamo 'dhyya
akunni
pukara uvca
tihato gamane prane puruasya ubhubha /AP_230.001ab/
nivedayanti akun deasya nagarasya ca //AP_230.001cd/
sarva ppaphalo dpto nirdio daivacintikai /AP_230.002ab/
nta ubhaphala caiva daivajai samudhta //AP_230.002cd/
aprakr vinirdi akunnca dptaya /AP_230.003ab/
veldigdeakaraarutajtivibhedata //AP_230.003cd/
prv prv ca vijey s te balavattar /AP_230.004ab/
divcaro rtricaras tath rtrau divcara //AP_230.004cd/
krreu dpt vijey kalagnagrahdiu /AP_230.005ab/
dhmit s tu vijey ygamiyati bhskara //AP_230.005cd/
yasy sthita s jvalit mukt cgri mat /AP_230.006ab/
etstisra smt dpt paca nts tathpar //AP_230.006cd/
:p 335
dptyndii digdpta akuna parikrtita /AP_230.007ab/
grmo 'ray vane grmys tath ninditapdapa //AP_230.007cd/
dee caivubhe jeyo deadpto dvijottama /AP_230.008ab/
kriydpto vinirdia svajtyanucitakriya //AP_230.008cd/
rutadpta ca kathito bhinnabhairavanisvana /AP_230.009ab/
jtidptas tath jeya kevala msabhojana //AP_230.009cd/
dptcchnto vinirdia sarvair bhedai prayatnata /AP_230.010ab/
mirair miro vinirdiastasya vcya phalphala //AP_230.010cd/
govoragardabhavna srik ghagodhik /AP_230.011ab/
caak bhsakrmdy kathit grmavsina //AP_230.011cd/
ajviukangendr kolo mahiavyasau /AP_230.012ab/
grmyray vinirdi sarve 'nye vanagocar(1) //AP_230.012cd/
mrjrakukkuau grmyau tau caiva vanagocarau /AP_230.013ab/
tayorbhavati vijna nitya vai rpabhedata //AP_230.013cd/
gokaraikhicakrhvakharahrtavyas /AP_230.014ab/
kulhakukkubhayenapherukhajanavnar //AP_230.014cd/
ataghnacaakaymacsayenakalijal /AP_230.015ab/
tittira atapatraca kapota ca tath traya //AP_230.015cd/
khajarakadtyhaukarjvakukku /AP_230.016ab/
bhradvja ca sraga iti jey divcar //AP_230.016cd/
vguryulkaarabhakrauc aakakacchap /AP_230.017ab/
lomsik pigalik kathit rtrigocar //AP_230.017cd/
:n
1 sarve 'nye ca vanecar iti jha..
:p 336
ha ca mgamrjranakularkabhujagam /AP_230.018ab/
vkrisihavyghroragrmakaramnu //AP_230.018cd/
vvidvabhagomyuvkakokilasras /AP_230.019ab/
turagakaupnanar godh hy ubhayacria //AP_230.019cd/
balaprasthnayo sarve purasttsaghacria /AP_230.020ab/
jayvah vinirdi pacnnidhanakria //AP_230.020cd/
ghdgamya yad cso vyharet puruta sthita /AP_230.021ab/
npvamna vadati vma kalahabhojane //AP_230.021cd/
yne taddarana asta savyamagasya vpyatha /AP_230.022ab/
caurair moamathkhyti mayro bhinnanisvana //AP_230.022cd/
praytasygrato rma mga praharo bhavet /AP_230.023ab/
kkhujambukavyghrasihamrjragardabh //AP_230.023cd/
pratiloms tath rma khara ca viktrasvana /AP_230.024ab/
vma kapijala rehas tath dakiasasthita //AP_230.024cd/
phato ninditaphalastittiristu na asyate /AP_230.025ab/
e varh pat vm bhtv tu daki //AP_230.025cd/
bhavantyarthakar nitya vipart vigarhit /AP_230.026ab/
vvajambukavyghr sihamrjragardabh(1) //AP_230.026cd/
vchitrthakar jey dakidvmato gat /AP_230.027ab/
iv ymnancchcch pigal ghagodhik //AP_230.027cd/
kar parapu ca punnmna ca vmata /AP_230.028ab/
:n
1 pratilomstathetydi, sihamrjragardabh ity anta pha ja.. bha..
pustakadvaye nsti
:p 337
strsaj bhsakrakapirkarachitkar //AP_230.028cd/
kapirkarapipyk(1) ruruyen ca daki /AP_230.029ab/
jtkhiaakroagodhn krtana ubha //AP_230.029cd/
tata sandarana nea pratpa vnararkayo /AP_230.030ab/
kryakdbal akuna prasthitasya hi yo 'nvaha //AP_230.030cd/
bhavettasya phala vcya tadeva divasa budhai /AP_230.031ab/
mat bhakyrthino bl vairasaktstathaiva ca //AP_230.031cd/
smntamabhyantarit vijey niphal dvija /AP_230.032ab/
ekadvitricaturbhistu iv dhany rutair bhavet //AP_230.032cd/
pacabhi ca tath abhiradhany parikrtit /AP_230.033ab/
saptabhi ca tath dhany niphal parato bhavet //AP_230.033cd/
n romcajanan vhann bhayaprad /AP_230.034ab/
jvlnal sryamukh vijey bhayavardhan //AP_230.034cd/
prathama srage de ubhe dee ubha vadet /AP_230.035ab/
savatsara manuyasya aubhe ca ubha tath //AP_230.035cd/
tathvidhannara payetsraga prathame 'hani /AP_230.036ab/
tmana ca tathtvena jtavya vatsara phala //AP_230.036cd/
:e ity gneye mahpure akunni nma triadadhikadviatatamo 'dhyya ||
:n
1 punnmstathetydi, pippk ity anta pho 'smallabdheu navapustakeu
prya samna eva / temekatamasypi shyyena odhitu na sa akyate /
abhidhndivapi tatratyaabdo nopalabhyante / atastatra virati
:p 338
% Chapter {231}
: athaikatriadadhikadviatatamo 'dhyya
akunni
pukara uvca
vianti yena mrgea vyas bahava pura /AP_231.001ab/
tena mrgea ruddhasya purasya grahaa bhavet //AP_231.001cd/
seny yadi vsrthe nivio vyaso ruvan /AP_231.002ab/
vmo bhayturastrasto bhaya vadati dustara(1) //AP_231.002cd/
chygavhanopnacchatravastrdikuane /AP_231.003ab/
mtyustatpjane pj tadiakarae ubha //AP_231.003cd/
proitgamaktkka kurvan dvri gatgata /AP_231.004ab/
rakta dagdha ghe dravya kipanvahnivedaka //AP_231.004cd/
nyasedrakta purastcca nivedayati bandhana /AP_231.005ab/
pta dravya tath rukma rpyameva tu bhrgava //AP_231.005cd/
yaccaivopanayed dravya tasya labdhi vinirdiet /AP_231.006ab/
dravya vpanayedyattu tasya hni vinirdiet //AP_231.006cd/
purato dhanalabdhi sydmamsasya chardane /AP_231.007ab/
bhlabdhi syn mda kepe rjya ratnrpae mahat //AP_231.007cd/
ytu kko 'nuklastu kema karmakamo bhavet /AP_231.008ab/
na tvarthasdhako jeya pratiklo bhayvaha //AP_231.008cd/
sammukhe 'bhyeti viruvan ytrghtakaro bhavet /AP_231.009ab/
vma kka smto dhanyo dakio 'rthavinakt(2) //AP_231.009cd/
:n
1 dukaramiti kha.. , cha ca
2 dakio 'nnavinakditi ga.. , gha.. , a.. ca
:p 339
vmo 'nulomaga reho madhyamo dakia smta /AP_231.010ab/
pratilomagatirvmo gamanapratiedhakt //AP_231.010cd/
nivedayati ytrrthamabhipreta ghe gata(1) /AP_231.011ab/
ekkaracaraastvarka vkamo bhayvaha //AP_231.011cd/
koare vsamna ca mahnarthakaro bhavet /AP_231.012ab/
na ubhastare kka pakka sa tu asyate //AP_231.012cd/
amedhyapravadana kka sarvrthasdhaka(2) /AP_231.013ab/
jey patatrio 'nye 'pi kkavad bhgunandana //AP_231.013cd/
skandhvrpasavyasth vno vipravinak /AP_231.014ab/
indrasthne narendrasya pureasya tu gopure //AP_231.014cd/
antarghe gheasya maraya bhavedbhaan /AP_231.015ab/
yasya jighrati vmga tasya sydarthasiddhaye //AP_231.015cd/
bhayya dakia cga tath bhujamadakia /AP_231.016ab/
ytrghtakaro yturbhavet pratimukhgata //AP_231.016cd/
mrgvarodhako mrge caurn vadati bhrgava /AP_231.017ab/
albho 'sthimukha ppo rajjucramukhas tath //AP_231.017cd/
sopnatkamukho dhanyo msapramukho 'pi ca /AP_231.018ab/
amagalyamukhadravya keacaivubha tath //AP_231.018cd/
avamtrygrato yti yasya tasya bhaya bhavet /AP_231.019ab/
yasyvamtrya vrajati ubha deantath druma //AP_231.019cd/
:n
1 nanvarthasdhaka ity di, ghe gata ity anta pha a.. pustake nsti
2 koare ity di sarvrthasdhaka ity anta pha a..pustake nsti
:p 340
magalaca tath dravya tasya sydarthasiddhaye /AP_231.020ab/
vavacca rma vijeys tath vai jambukdaya //AP_231.020cd/
bhayya svmini jeyamanimitta rutagav /AP_231.021ab/
nii caurabhayya sydvikta mtyave tath //AP_231.021cd/
ivya svmino rtrau balvardo nadan bhavet /AP_231.022ab/
utsavabho rjo vijaya samprayacchati //AP_231.022cd/
abhaya bhakayantya ca gvo datts tath svak /AP_231.023ab/
tyaktasneh svavatseu garbhakayakar mat //AP_231.023cd/
bhmi pdair vinighnantyo dn bht bhayvah /AP_231.024ab/
rdrgyo harom ca galagnamda ubh //AP_231.024cd/
mahiydiu cpyetat sarva vcya vijnat /AP_231.025ab/
rohaa tathnyena saparyasya(1) vjina //AP_231.025cd/
jalopaveana nea bhmau ca parivartana /AP_231.026ab/
vipatkaranturagasya supta vpyanimittata //AP_231.026cd/
yavamodakayordveastvakasmcca na asyate /AP_231.027ab/
vadandrudhirotpattirvepana na ca asyate //AP_231.027cd/
kran vaika kapotai ca srikbhirmti vadet /AP_231.028ab/
srunetro jihvay ca pdaleh vinaaye(2) //AP_231.028cd/
vmapdena ca tath vilikha ca vasundhar /AP_231.029ab/
svapedv vmaprvena div v na ubhaprada //AP_231.029cd/
bhayya syt saknmtr tath nidrvilnana /AP_231.030ab/
:n
1 saparyrhasyeti sdhu
2 vinakditi ja.. , a.. ca
:p 341
rohaa na ceddadyt pratpa v gha vrajet //AP_231.030cd/
ytrvightamcae vmaprva tath span /AP_231.031ab/
heama atruyodha pdaspar jayvaha //AP_231.031cd/
grme vrajati ngacen maithuna deah bhavet /AP_231.032ab/
prast ngavanit matt cntya bhpate //AP_231.032cd/
rohaa na ceddadyt pratpa v gha vrajet /AP_231.033ab/
mada v vrao jahydrjaghtakaro bhavet //AP_231.033cd/
vma dakiapdena pdamkramate ubha /AP_231.034ab/
dakiaca tath danta parimri karea ca //AP_231.034cd/
vo 'va kujaro vpi ripusainyagato 'ubha /AP_231.035ab/
khaameghtivy tu sen namavpnuyt //AP_231.035cd/
pratiklagraharkttu tath sammukhamrutt(1) /AP_231.036ab/
ytrkle rae vpi chatrdipatana bhaya //AP_231.036cd/
h narcnulom grah vai jayalakaa /AP_231.037ab/
kkair yodhbhibhavana kravydbhirmaalakaya //AP_231.037cd/
prcpacimakain aumy preh ubh ca dik //38//AP_231.038ab/
:e ity gneye mahpure akunni nma ekatriadadhikadviatatamo 'dhyya ||
:n
1 vma dakietydi, sammukhamrutdityanta pha jha.. pustake nsti
:p 342
% Chapter {232}
: atha dvtriadadhikadviatatamo 'dhyya
ytrmaalacintdi
pukara uvca
sarvaytr pravakymi rjadharmasamrayt /AP_232.001ab/
astagate ncagate vikale ripurige //AP_232.001cd/
pratilome ca vidhvaste ukre ytr visarjayet(1) /AP_232.002ab/
pratilome budhe ytr dikpatau ca tath ca grahe //AP_232.002cd/
vaidhtau ca vyatpte nge ca akunau tath /AP_232.003ab/
catupde ca kintughne tath ytr vivarjayet //AP_232.003cd/
vipattre naidhane ca pratyarau ctha janmani /AP_232.004ab/
gae vivarjayedytr riktyca tithvapi //AP_232.004cd/
udc ca tath prc(2) tayoraikya prakrtita /AP_232.005ab/
pacim daki y dik tayoraikya tathaiva ca //AP_232.005cd/
vyvagnidiksamudbhta parighanna tu laghayet /AP_232.006ab/
dityacandraaurstu divas ca na obhan //AP_232.006cd/
kttikdyni prvea maghdyni ca ymyata /AP_232.007ab/
maitrdynyapare ctha vsavdyni vpyudak //AP_232.007cd/
sarvadvri astni chymna vadmi te /AP_232.008ab/
ditye viatirjey candre oaa krtit //AP_232.008cd/
bhaume pacadaaivokt caturdaa tath budhe /AP_232.009ab/
:n
1 vivarjayet iti kha.. , ga.. , gha.. , a.. ca
2 dik prv y tathodcti ja..
:p 343
trayodaa tath jye ukre dvdaa krtit //AP_232.009cd/
ekdaa tath saure sarvakarmasu krtit /AP_232.010ab/
janmalagne akracpe sammukhe na vrajennara //AP_232.010cd/
akundau ubhe yyjjayya harimsmaran /AP_232.011ab/
vakye maalacintnte kartavya rjarakaa //AP_232.011cd/
svmyamtya tath durga koo daastathaiva ca /AP_232.012ab/
mitrajanapada caiva rjya saptgamucyate //AP_232.012cd/
saptgasya tu rjyasya vighnakartn vinayet /AP_232.013ab/
maaleu ca sarveu vddhi kry mahkit //AP_232.013cd/
tmamaalamevtra prathama maala bhavet /AP_232.014ab/
smantstasya vijey ripavo maalasya tu //AP_232.014cd/
upetastu suhj jeya atrumitramata para /AP_232.015ab/
mitramitra tato jeya mitramitraripustata //AP_232.015cd/
etatpurastt kathita pacdapi nibodha me /AP_232.016ab/
prigrhastata pacttatastvkranda ucyate(1) //AP_232.016cd/
srastu tato 'nya sydkrandsra ucyate /AP_232.017ab/
jigo atruyuktasya vimuktasya tath dvija //AP_232.017cd/
ntrpi ni caya akyo vaktu manujapugava /AP_232.018ab/
nigrahnugrahe akto madhyastha parikrtita //AP_232.018cd/
nigrahnugrahe akta sarvemapi yo bhavet /AP_232.019ab/
udsna sa kathito balavn pthivpati //AP_232.019cd/
:n
1 maaleu ca sarveu surevarasam hi te ity ardhaloka srastvityasya prva
a.. pustake vartate, parantvasalagna
:p 344
na kasyacidripurmitrakracchatrumitrake /AP_232.020ab/
maala tava samproktametad dvdaarjaka //AP_232.020cd/
trividh ripavo jey kulynantaraktrim /AP_232.021ab/
prvaprvo guruste ducikitsyatamo mata //AP_232.021cd/
anantaro 'pi ya atru so 'pi me ktrimo mata /AP_232.022ab/
prigrho bhavecchatrormitri ripavas tath //AP_232.022cd/
prigrhamupyai ca amayecca tath svaka /AP_232.023ab/
mitrea atroruccheda praasanti purtan //AP_232.023cd/
mitraca atrutmeti smantatvdanantara /AP_232.024ab/
atru jigourucchindyt(1) svaya aknoti cedyadi //AP_232.024cd/
pratpavddhau tenpi nmitrjjyate bhaya /AP_232.025ab/
yathsya nodvijelloko vivsa ca yath bhavet //AP_232.025cd/
jigurdharmavijay tath loka vaannayet /AP_232.026ab/
:e ity gneye mahopure ytrmaalacintdirnma dvtriadadhikadviatatamo
'dhyya ||
% Chapter {233}
: atha trayastriadadhikadviatatamo 'dhyya
guya
pukara uvca
smabhedau may proktau dnadaau tathaiva ca /AP_233.001ab/
daa svadee kathita paradee vravmi te //AP_233.001cd/
:n
1 atru jihrurucchindyditi gha.. , a.. ca
:p 345
prakacpraka ca dvividho daa ucyate /AP_233.002ab/
luhana grmaghta ca asyaghto 'gnidpana //AP_233.002cd/
prako 'tha via vahnirvividhai puruair badha /AP_233.003ab/
daacaiva sdhnmudaknca daa //AP_233.003cd/
daapraayaa proktamupek u bhrgava /AP_233.004ab/
yad manyate npat rae na mama vigraha //AP_233.004cd/
anarthynubandha syt sandhin ca tath bhavet /AP_233.005ab/
smalabdhspadactra dnacrthakayakara //AP_233.005cd/
bhedadanubandha syttadopek samrayet /AP_233.006ab/
na cya mama aknoti kicit kartumupadrava //AP_233.006cd/
na chamasya aknomi tatropek samrayet /AP_233.007ab/
avajopahatastatra rj kryo ripurbhavet //AP_233.007cd/
myopya pravakymi utptair antai carat /AP_233.008ab/
atrorudvejana atro ivirasthasya pakia //AP_233.008cd/
sthlasya tasya pucchasth ktvolk vipul dvija /AP_233.009ab/
visjecca tata caivamulkpta pradarayet //AP_233.009cd/
evamanye darany utpt bahavo 'pi ca /AP_233.010ab/
udvejana tath kuryt kuhakair vividhair dvi //AP_233.010cd/
svatsarstpas ca na bryu prarasya ca /AP_233.011ab/
jigu pthiv rj tena codvejayet parn //AP_233.011cd/
devatn prasda ca krtanya parasya tu /AP_233.012ab/
gatanno 'mitrabala praharadhvamabhtavat //AP_233.012cd/
eva brydrae prpte bhagn sarve pare iti /AP_233.013ab/
:p 346
kve kilakil kry vcya atrurhatas tath //AP_233.013cd/
devjvhito rj sannaddha samara prati /AP_233.014ab/
indrajla pravakymi indra klena darayet //AP_233.014cd/
caturaga bala rj sahyrtha divaukas /AP_233.015ab/
balantu darayet prpta raktavicendrapau //AP_233.015cd/
chinnni ripuri prsdgreu darayet(1) /AP_233.016ab/
guya sampravakymi tadvarau sandhivigrahau //AP_233.016cd/
sandhi ca vigraha caiva ynamsanameva ca /AP_233.017ab/
dvaidhbhva saaya ca agu parikrtit //AP_233.017cd/
paabandha smta sandhirapakrastu vigraha /AP_233.018ab/
jigo atruviaye yna ytrbhidhyate //AP_233.018cd/
vigrahea svake dee sthitirsanamucyate /AP_233.019ab/
balrdhena prayantu dvaidhbhva sa ucyate //AP_233.019cd/
udsno madhyago v saraytsaaya smta /AP_233.020ab/
samena sandhiranveyo 'hnena ca balyas //AP_233.020cd/
hnena vigraha krya svaya rj balyas /AP_233.021ab/
tatrpi uddhapristu balysa samrayet //AP_233.021cd/
sna karmaviccheda akta kartu riporyad /AP_233.022ab/
auddhapricsta vighya vasudhdhipa //AP_233.022cd/
auddhaprirbalavn dvaidhbhva samrayet /AP_233.023ab/
balin vightastu(2) yo 'sandehena prthiva //AP_233.023cd/
sarayastena vaktavyo gunmadhamo gua /AP_233.024ab/
:n
1 prsdgre pradarayediti a..
2 vightastu iti kha..
:p 347
bahukayavyayysa(1) te yna prakrtita //AP_233.024cd/
bahulbhakara pacttad rj samrayet(2) /AP_233.025ab/
sarvaaktivihnastu tad kuryttu saraya //AP_233.025cd/
:e ity gneye mahpure upyaagudirnma trayastriadadhikadviatatamo
'dhyya ||
% Chapter {234}
: atha catustriadadhikadviatatamo 'dhyya
prtyahikarjakarma
pukara uvca
ajasra karma vakymi dina prati yadcaret /AP_234.001ab/
dvimuhrtvaey rtrau nidrntyajennpa //AP_234.001cd/
vdyavandisvanair gtai payed ghstato narn /AP_234.002ab/
vijyate na ye lokstady iti kenacit //AP_234.002cd/
yavyayasya ravaa tata krya yathvidhi /AP_234.003ab/
vegotsarga tata ktv rj snnagha vrajet //AP_234.003cd/
snna kurynnpa pacddantadhvanaprvaka /AP_234.004ab/
ktv sandhyntato japya vsudeva prapjayet //AP_234.004cd/
vahnau pavitrn juhuyt tarpayedudakai pitn /AP_234.005ab/
:n
1 bahukayavyayymiti kha.. , cha.. , a.. ca
2 sna karmavicchedamitydi, rj samrayedityanta pha ja.. pustake
nsti
:p 348
dadytsakc dhenu dvijrvdasayuta //AP_234.005cd/
anulipto 'lakta ca mukha payecca darpae /AP_234.006ab/
sasuvare dhte rj uyddivasdika //AP_234.006cd/
auadha bhiajokta ca magallambhanacaret /AP_234.007ab/
paced guru tena dattrvado 'tha vrajetsabh //AP_234.007cd/
tatrastho brhman payedamtynmantrias tath /AP_234.008ab/
prakt ca mahbhga prathranivedit //AP_234.008cd/
rutvetihsa kryi kry kryanirayam /AP_234.009ab/
vyavahrantata payenmantra kuryttu mantribhi //AP_234.009cd/
naikena sahita kurynna kurydbahubhi saha /AP_234.010ab/
na ca mrkhair nacnptair gupta na prakaa caret(1) //AP_234.010cd/
mantra svadhihita kurydyena rra na bdhate /AP_234.011ab/
kragrahae rjo mantrarak par mat(2) //AP_234.011cd/
krair igitai praj mantra ghanti pait /AP_234.012ab/
svatsar vaidyn mantri vacane rata //AP_234.012cd/
rj vibhtimpnoti(3) dhrayanti npa hi te /AP_234.013ab/
mantra ktvtha vyymacakre yne ca astrake //AP_234.013cd/
nisattvdau npa snta payedviu supjita /AP_234.014ab/
hutaca pvaka payedviprn payetsupjitn //AP_234.014cd/
:n
1 gupta cprakaa carediti ga.. , ja.. , a.. ca
2 kra grahae rjo mantrarak par mat ity asya sthne kregitatattvaja
krykryavicakaa iti a.. pustakapha
3 rjdhibhtimpnotti ja..
:p 349
bhito bhojanakuryd dndyai suparkita /AP_234.015ab/
bhuktv ghtatmblo vmaprvena sasthita(1) //AP_234.015cd/
stri cintayed dv yodhn kohyudha gha /AP_234.016ab/
anvsya pacim sandhy kryi ca vicintya tu //AP_234.016cd/
carn sampreya bhuktnnamantapuracaro bhavet /AP_234.017ab/
vdyagtair akito 'nyair evannityacarennpa //AP_234.017cd/
:e ity gneye mahpure jasrika nma catustriadadhikadviatatamo 'dhyya
||
% Chapter {235}
: atha pacatriadadhikadviatatamo 'dhyya
raadk
pukara uvca
ytrvidhnaprvantu vakye sgrmika vidhi /AP_235.001ab/
sapthena yad ytr bhaviyati mahpate //AP_235.001cd/
pjanyo hari ambhurmodakdyair vinyaka /AP_235.002ab/
dvitye 'hani dikpln sampjya ayanacaret //AP_235.002cd/
ayyy v tadagre 'tha devn prrcya manu smaret /AP_235.003ab/
nama ambho trinetrya rudrya varadya ca //AP_235.003cd/
vmanya virpya svapndhipataye nama /AP_235.004ab/
:n
1 saviediti ja..
:p 350
bhagavandevadevea labhdvavhana //AP_235.004cd/
inie mamcakva svapne suptasya vata /AP_235.005ab/
yajjgrato dramiti purodh mantramuccaret //AP_235.005cd/
ttye 'hani dikpln rudrstn dikpatnyajet /AP_235.006ab/
grahn yajeccaturthe 'hni pacame cvinau yajet //AP_235.006cd/
mrge y devatstsnnadydnca pjana /AP_235.007ab/
divyntarkabhaumasthadevnca tath bali //AP_235.007cd/
rtrau bhtaganca vsudevdipjana /AP_235.008ab/
bhadrakly riya kuryt prrthayet sarvadevat //AP_235.008cd/
vsudeva sakaraa pradyumnacniruddhaka /AP_235.009ab/
nryao 'bjajo viur nrasiho varhaka //AP_235.009cd/
iva astatpuruo(1) hy aghoro rma satyaja(2) /AP_235.010ab/
srya soma kujacndrijvaukraanai car //AP_235.010cd/
rhu keturgaapati senn caik hy um /AP_235.011ab/
lakm sarasvat durg brahmpramukh ga //AP_235.011cd/
rudr indrdayo vahnir ngstrkyo 'pare sur /AP_235.012ab/
divyntarkabhmih vijayya bhavantu me //AP_235.012cd/
mardayantu rae atrn(3) sampraghyopahraka /AP_235.013ab/
saputramtbhtyo 'ha(4) dev va araagata //AP_235.013cd/
:n
1 tatpurata iti kha..
2 rtrvitydi, satyaja ity anta pha ga.. pustake nsti
3 mardayantu ca me atrniti gha.. , a.. ca
4 avantu m svabhtyo 'hamiti ja.. , a.. ca
:p 351
cmn phato gatv ripun namo 'stu va(1) /AP_235.014ab/
vinivtta pradsymi(2) dattdabhyadhika bali //AP_235.014cd/
ahe 'hni vijayasnna kartavya cbhiekavat /AP_235.015ab/
ytrdine saptame ca pjayecca trivikrama //AP_235.015cd/
nrjanoktamantrai ca yudha vhana yajet /AP_235.016ab/
puyhajayaabdena mantrametannimayet //AP_235.016cd/
divyntarkabhmih santvyurd sur ca te /AP_235.017ab/
devasiddhi prpnuhi tva devaytrstu(3) s tava //AP_235.017cd/
rakantu devat sarv iti rutv npo vrajet /AP_235.018ab/
ghtv saaracpa dhanurngeti mantrata //AP_235.018cd/
tadvioriti japtvtha dadydripumukhe pada /AP_235.019ab/
dakia pada dvtriaddiku prcydiu kramt //AP_235.019cd/
nga ratha hayacaiva dhury caivruhet kramt /AP_235.020ab/
ruhya vdyair gacchet pthato nvalokayet //AP_235.020cd/
kroamtra gatastihet pjayeddevat dvijn /AP_235.021ab/
paradea vrajet pacdtmasainya hi playan //AP_235.021cd/
rj prpya deveantu(4) deaplantu playet(5) /AP_235.022ab/
devn pjana kurynna chindydyamatra tu //AP_235.022cd/
nvamnayettaddeyngatya svapura puna /AP_235.023ab/
:n
1 camn pha caiva ripuno bhavedyatheti a..
2 jitv atru pradsymti a..
3 jaitr ytrstviti a..
4 prptavideastu iti ga.. , gha.. , a.. ca
5 decrantu playediti kha.. / decraea playediti ga.. , gha.. , cha.. ,
ja.. , a.. ca
:p 352
jaya prpyrcayeddevn dadyddnni prthiva //AP_235.023cd/
dvitye ahani sagrmo bhaviyati yad tad /AP_235.024ab/
snapayedgajamavdi yajeddeva npasihaka //AP_235.024cd/
chatrdirjaligni astri nii vai gan /AP_235.025ab/
prtarnsihaka pjya vhandyamaeata //AP_235.025cd/
purodhas huta payedvahni hutv dvijnyajet /AP_235.026ab/
ghtv saaracpa gajdyruhya vai vrajet //AP_235.026cd/
dee tvadya atr kuryt praktikalpan /AP_235.027ab/
sahatn yodhayedalpn kma vistrayedbahn //AP_235.027cd/
scmukhamanka sydalpn bahubhi saha /AP_235.028ab/
vyh pryagarp ca dravyarp ca krtit //AP_235.028cd/
garuo makaravyha cakra yenastathaiva ca /AP_235.029ab/
ardhacandra ca vajra ca akaavyha eva ca //AP_235.029cd/
maala sarvatobhadra scvyha ca te nar /AP_235.030ab/
vyhnmatha sarve pacadh sainyakalpan //AP_235.030cd/
dvau pakvanupakau dvvaya pacama bhavet /AP_235.031ab/
ekena yadi v dvbhy bhgbhy yuddhamcaret //AP_235.031cd/
bhgatraya sthpayettu te rakrthameva ca /AP_235.032ab/
na vyhakalpan kry rjo bhavati karhicit //AP_235.032cd/
mlacchede vina synna yudhyecca svayannpa /AP_235.033ab/
sainyasya pacttihettu kroamtre mahpati //AP_235.033cd/
bhagnasandhraa tatra yodhn parikrtita /AP_235.034ab/
pradhnabhage sainyasya nasthna vidhyate //AP_235.034cd/
:p 353
na sahatnna viralnyodhn vyhe prakalpayet /AP_235.035ab/
yudhnntu sammardo yath na syt paraspara //AP_235.035cd/
bhettukma parnka sahatair eva bhedayet /AP_235.036ab/
bhedaraky parepi kartavy sahats tath //AP_235.036cd/
vyha bhedvaha kuryt paravyheu cecchay /AP_235.037ab/
gajasya pdarakrth catvrastu tath dvija //AP_235.037cd/
rathasya cv catvra samstasya ca carmia /AP_235.038ab/
dhanvina carmibhistuly purastccarmio rae //AP_235.038cd/
phato dhanvina pracddhanvinnturag rath /AP_235.039ab/
rathn kujar pacddtavy pthivkit //AP_235.039cd/
padtikujarvn dharmakrya prayatnata /AP_235.040ab/
r pramukhato dey skandhamtrapradarana //AP_235.040cd/
kartavya bhrusaghena atruvidrvakraka(1) /AP_235.041ab/
drayanti purastttu na dey bhrava pura //AP_235.041cd/
protshantyeva rae bhrn r purasthit /AP_235.042ab/
prava akun ca ye cjihmeka(2) nar //AP_235.042cd/
sahatabhryug caiva krodhan kalahapriy /AP_235.043ab/
nityah prah ca r jey ca kmina //AP_235.043cd/
sahatn hatn ca rapanayanakriy(3) /AP_235.044ab/
pratiyuddha gajnca toyadndikaca yat //AP_235.044cd/
:n
1 atrudrvakraamiti kha.. , ga.. , gha.. , a.. ca
2 ye ca jihmeka iti kha.. , ga.. , gha.. , a.. ca
3 valpanayanakriyeti ja..
:p 354
yudhnayana caiva pattikarma vidhyate /AP_235.045ab/
rip bhettukmn svasainyasya tu rakaa //AP_235.045cd/
bhedana sahatnca carmi karma krtita /AP_235.046ab/
vimukhkaraa yuddhe dhanvin ca tathocyate //AP_235.046cd/
drpasaraa yna suhatasya tathocyate /AP_235.047ab/
trsana ripusainyn rathakarma tathocyate //AP_235.047cd/
bhedana sahatnca bhednmapi sahati /AP_235.048ab/
prkratoraladrumabhaga ca sagate //AP_235.048cd/
pattibhrviam jey rathvasya tath sam /AP_235.049ab/
sakardam ca ngn yuddhabhmirudht //AP_235.049cd/
eva viracitavyha ktaphadivkara /AP_235.050ab/
tathnulomaukrrkidikplamdumrut //AP_235.050cd/
yodhnuttejayetsarvnnmagotrvadnata /AP_235.051ab/
bhogaprpty ca vijaye svargaprpty mtasya ca //AP_235.051cd/
jitvrn bhogasamprpti mtasya ca par gati /AP_235.052ab/
nikti svmipiasya nsti yuddhasam gati //AP_235.052cd/
r raktamyti tena ppantyajanti te /AP_235.053ab/
dhtdidukhasahana rae tat paramantapa //AP_235.053cd/
varpsarasahasri ynti ra rae mta /AP_235.054ab/
svm suktamdatte bhagnn vinivartin //AP_235.054cd/
brahmahatyphala te tath prokta pade pade /AP_235.055ab/
tyaktv sahyn yo gaccheddevstasya vinaaye //AP_235.055cd/
avamedhaphala prokta rmanirvartin /AP_235.056ab/
:p 355
dharmanihe jayo rji(1) yoddhavy ca sam samai //AP_235.056cd/
gajdyai ca gajdy ca na hantavy palyina /AP_235.057ab/
na prekak pravi ca aastr pratitdaya //AP_235.057cd/
nte nidrbhibhte ca ardhottre nadvane /AP_235.058ab/
durdine kayuddhni atrunrthamcaret //AP_235.058cd/
bh praghya vikroedbhagn bhagn pare iti /AP_235.059ab/
prpta mitra bala bhri nyako 'tra niptita //AP_235.059cd/
sennrnihatcya bhpaticpi vipluta /AP_235.060ab/
vidrutnntu yodhn mukha ghto vidhyate //AP_235.060cd/
dhp ca dey dharmaja tath ca paramohan /AP_235.061ab/
patk caiva sambhro vditrm bhayvaha //AP_235.061cd/
samprpya vijaya yuddhe devnvipr ca sayajet(2) /AP_235.062ab/
ratnni rjagmni amtyena kte rae //AP_235.062cd/
tasya striyo na kasypi rakyst ca parasya ca /AP_235.063ab/
atru prpya rae mukta putravat pariplayet //AP_235.063cd/
punastena na yoddhavya decrdi playet /AP_235.064ab/
tata ca svapura prpya dhruve bhe pravied gha //AP_235.064cd/
devdipjana kurydrakedyodhakuumbaka /AP_235.065ab/
savibhga prvptai kuryd bhtyajanasya ca //AP_235.065cd/
radk mayokt te jayya npaterdhruv /AP_235.066ab/
:e ity gneye mahpure raadk nma pacatriaadhikadviatatamo 'dhyya ||
:n
1 dharmaniho jayo nitya iti kha.. , cha.. ca
2 devn viprn gurn yajediti gha.. , ja.. , a.. ca
:p 356
% Chapter {236}
: atha atriadadhikadviatatamo 'dhyya
rstotra
pukara uvca
rjyalakmsthiratvya yathendrea pur riya /AP_236.001ab/
stuti kt tath rj jayrtha stutimcaret //AP_236.001cd/
indra uvca
namasye sarvalokn(1) jananmabdhisambhav(2) /AP_236.002ab/
riyamunnindrapadmk viuvakasthalasthit //AP_236.002cd/
tva siddhistva svadh svh sudh tva lokapvani /AP_236.003ab/
sandhay rtri prabh bhtirmedh raddh sarasvat //AP_236.003cd/
yajavidy mahvidy guhyavidy ca obhane /AP_236.004ab/
tmavidy ca devi tva vimuktiphaladyin //AP_236.004cd/
nvkik tray vrt daantistvameva ca /AP_236.005ab/
saumy saumyair jagadrpaistvayaitaddevi prita //AP_236.005cd/
k tvany tvmte devi sarvayajamaya vapu /AP_236.006ab/
adhyste deva devasya yogicintya gadbhta //AP_236.006cd/
tvay devi parityakta sakala bhuvanatraya /AP_236.007ab/
vinaapryamabhavat tvayedn samedhita //AP_236.007cd/
dr putrs tathgra suhddhnyadhandika /AP_236.008ab/
bhavatyetanmahbhge nitya tvadvkan n //AP_236.008cd/
:n
1 sarvabhtnmiti gha.. , ja.. , a.. ca
2 javanmambusambhavmiti ja..
:p 357
arrrogyamaivaryamaripakakaya sukha(1) /AP_236.009ab/
devi tvaddidn puru na durlabha //AP_236.009cd/
tvamamb sarvabhtn devadevo hari pit /AP_236.010ab/
tvayaitadvoiun cmba jagadvypta carcara //AP_236.010cd/
mna koa tath koha m gha m paricchada /AP_236.011ab/
m arra kalatraca tyajeth sarvapvani //AP_236.011cd/
m putrnmsuhdvargnm panm vibhaa /AP_236.012ab/
tyajeth mama devasya(2) viorvakasthallaye(3) //AP_236.012cd/
sattvena satyaaucbhy tath ldibhirguai /AP_236.013ab/
tyajante te nar sadya santyakt ye tvaymale //AP_236.013cd/
tvayvalokit sadya ldyair akhilair guai /AP_236.014ab/
kulaivaryai ca yujyante puru nirgu api //AP_236.014cd/
sa lghya sa gu dhanya sa kulna sa buddhimn /AP_236.015ab/
sa ra sa ca vikrnto yastvay devi vkita //AP_236.015cd/
sadyo vaiguyamynti ldy sakal gu /AP_236.016ab/
parmukh jagaddhtr yasya tva viuvallabhe //AP_236.016cd/
na te varayitu akt gun jihvpi vedhasa /AP_236.017ab/
prasda devi padmki nsmstyk kadcana //AP_236.017cd/
pukara uvca
eva stut dadau r ca varamindrya cepsita /AP_236.018ab/
susthiratva ca rjyasya sagrmavijaydika //AP_236.018cd/
:n
1 kaya svayamiti kha.. , ga.. , gha.. , jha.. ca / kaya ubhamiti cha..
2 devadevasyeti a..
3 vakasthalraye iti kha.. , ga.. , gha.. , a.. ca
:p 358
svastotrapharavaakart bhuktimuktida /AP_236.019ab/
rstotra satata tasmt pahecca uynnara //AP_236.019cd/
:e ity agneye mahpure rstotra nma atriadadhikadviatatamo 'dhyya ||
% Chapter {237}
: atha saptatriadadhikadviatatamo 'dhyya
rmoktanti
agnir uvca
ntiste pukarokt tu rmokt lakmaya y /AP_237.001ab/
jayya t pravakymi u dharmdivardhan //AP_237.001cd/
rma uvca
nynenrjanamarthasya vardhana rakaa caret /AP_237.002ab/
satptrapratipatti ca rjavtta caturvidha //AP_237.002cd/
nayasya vinayo mla vinaya strani cayt /AP_237.003ab/
vinayo hndriyajayastair yukta playenmah //AP_237.003cd/
stra praj dhtirdkya prgalbhya dhrayiut /AP_237.004ab/
utsho vgmitaudryampatklasahiut(1) //AP_237.004cd/
prabhva ucit maitr tyga satya ktajat /AP_237.005ab/
kula la samaceti gu sampattihetava //AP_237.005cd/
prakraviayraye dhvanta vipramthina /AP_237.006ab/
:n
1 vgimat drhyampatklasahiuteti kha.. , gha.. , ja.. , jha.. ca
:p 359
jnkuena kurvta vayamindriyadantina //AP_237.006cd/
kma krodhas tath lobho haro mno madas tath /AP_237.007ab/
avargamutsjedenamasmistyakte sukh npa //AP_237.007cd/
nvkik tray vrt daanti ca prthiva /AP_237.008ab/
tadvaidyaistatkriyopaitaicintatayedvinaynvita //AP_237.008cd/
nvkikyrthavijna dharmdharmau traysthitau /AP_237.009ab/
arthnarthau tu vrty daanty naynayau //AP_237.009cd/
ahis snt v satya auca day kam /AP_237.010ab/
varin ligin caiva smnyo dharma ucyate //AP_237.010cd/
praj samanughyt kurydcrasasthiti /AP_237.011ab/
vk snt day dna hnopagatarakaa(1) //AP_237.011cd/
iti vtta sat sdhuhita satpuruavrata /AP_237.012ab/
dhivydhipartya adya vo v vinine //AP_237.012cd/
ko hi rj arrya dharmpeta samcaret /AP_237.013ab/
na hi svamukhamanvicchan(2) payet kpaa jana //AP_237.013cd/
kpaa pyamno hi manyun hanti prthiva /AP_237.014ab/
kriyate 'bhyarhayya svajanya yathjali //AP_237.014cd/
tata sdhutara kryo durjanya ivarthin /AP_237.015ab/
priyamevbhidhtavya satsu nitya dviatsu ca //AP_237.015cd/
devste priyavaktra paava krravdina /AP_237.016ab/
ucirstikyapttm pjayeddevat sad //AP_237.016cd/
:n
1 dnopagatarakaamiti kha.. , gha.. , cha.. , ja.. , a.. , a.. ca
2 svamukhamanvicchuriti kha.. , cha.. ca
:p 360
devatvat gurujanamtmavacca suhjjana /AP_237.017ab/
praiptena hi guru sato 'mnuceitai //AP_237.017cd/
kurvtbhimukhn bhtyair devn suktakarma /AP_237.018ab/
sadbhvena harenmitra sambhramea ca bndhavn //AP_237.018cd/
strbhtyn premadnbhy dkiyetara jana /AP_237.019ab/
anind paraktyeu svadharmapariplana //AP_237.019cd/
kpaeu daylutva sarvatra madhur gira /AP_237.020ab/
prair apyupakritva mitryvyabhicrie //AP_237.020cd/
ghgate parivaga akty dna sahiut /AP_237.021ab/
svasamddhivanutseka paravddhivamatsara //AP_237.021cd/
aparopatpi vacana maunavratacariut(1) /AP_237.022ab/
bandhabhirbaddhasayoga svajane caturarat //AP_237.022cd/
ucitnuvidhyitvamiti vtta mahtman //23//AP_237.023ab/
:e ity gneye mahpure rmoktantirnma saptatriadadhikadviatatamo 'dhyya
||
% Chapter {238}
: athatriadadhikaatatamo 'dhyya
rjadharm
rma uvca
svmyamtyaca rraca durga koo bala suht /AP_238.001ab/
parasparopakrda saptga rjyamucyate //AP_238.001cd/
:n
1 svasamddhivitydi, mnavratacariutetyanta ja.. pustake nsti
:p 361
rjygn vara rra sdhana playet sad(1) /AP_238.002ab/
kula la vaya sattva dkiya kiprakrit //AP_238.002cd/
avisavdit satya vddhasev ktajat /AP_238.003ab/
daivasampannat buddhirakudraparivrat //AP_238.003cd/
akyasmantat caiva tath ca dhabhaktit(2) /AP_238.004ab/
drghadaritvamutsha ucit sthlalakit //AP_238.004cd/
vintatva dhrmikat sdho ca npatergu /AP_238.005ab/
prakhytavaamakrra lokasagrhia uci //AP_238.005cd/
kurvttsahitk paricra mahpati /AP_238.006ab/
vgm pragalbha smtimnudagro balavn va //AP_238.006cd/
net daasya nipua ktailpaparigraha(3) /AP_238.007ab/
parbhiyogaprasaha sarvaduapratikriy(4) //AP_238.007cd/
pravttnvavek ca(5) sandhivigrahatattvavit /AP_238.008ab/
ghamantrapracrajo deaklavibhgavit //AP_238.008cd/
dt samyagarthn viniyokt ca ptravit /AP_238.009ab/
krodhalobhabhayadrohadambhacpalavarjita //AP_238.009cd/
paropatpapainyamtsaryernttiga /AP_238.010ab/
vddhopadeasampanna akto madhuradarana //AP_238.010cd/
gunurgasthitimntmasampadgu smt /AP_238.011ab/
kuln ucaya r rutavanto 'nurgia(6) //AP_238.011cd/
:n
1 svmyamtyetydi, playet sadetyanta pha ga.. pustake nsti
2 tadvacca dhabhaktiteti ga..
3 ktailpa svavagraha iti gha.. , a.. ca
4 sarvaduapratigraha iti kha.. , gha.. , cha.. ca
5 paracchidrnvavek ceti gha.. , a.. ca
6 guavanto 'nugmina iti ga..
:p 362
daante prayoktra saciv syurmahpate /AP_238.012ab/
suvigraho jnapada kulakakalnvita //AP_238.012cd/
vgm pragalbha cakumnutsh pratipattimn /AP_238.013ab/
stambhacpalahna ca maitra kleasaha uci //AP_238.013cd/
satyasattvadhtisthairyaprabhvrogyasayuta /AP_238.014ab/
ktailpa ca(1) daka ca prajvn dhranvita //AP_238.014cd/
dhabhaktirakart ca vair sacivo bhavet /AP_238.015ab/
smtistatparatrtheu cittajo jnani caya(2) //AP_238.015cd/
dhat mantragupti ca mantrisampat prakrtit /AP_238.016ab/
trayy ca daanty ca kuala syt purohita //AP_238.016cd/
atharvadevavihita kurycchntikapauika /AP_238.017ab/
sdhutaimamtyn tadvidyai saha buddhimn //AP_238.017cd/
cakumatt ca ilpaca parketa guadvaya(3) /AP_238.018ab/
svajanebhyo vijnyt kula sthnamavagraha //AP_238.018cd/
parikarmasu dakaca vijna dhrayiut /AP_238.019ab/
guatraya parketa prgalabhya prtit tath(4) //AP_238.019cd/
kathyogeu buddhyeta vgmitva satyavdit /AP_238.020ab/
utasha ca prabhva ca tath kleasahiut(5) //AP_238.020cd/
dhti caivnurga ca sthairyacpadi lakayet /AP_238.021ab/
bhakti maitr ca auca ca jnydvyavahrata //AP_238.021cd/
:n
1 ktalaceti ja..
2 cintako jnani caya iti ga..
3 parketa guatrayamiti ja..
4 pratibh tatheti ja..
5 svajanebhya ity di, kleasahiutmityanta pha cha.. pustake nsti
:p 363
savsibhyo bala sattvamrogya lameva ca(1) /AP_238.022ab/
astabdhatmacpalya vair cpyakrtana //AP_238.022cd/
pratyakato vijnyd bhadrat kudratmapi /AP_238.023ab/
phalnumey sarvatra parokaguavttaya //AP_238.023cd/
asykaravat puy khanidravyasamanvit /AP_238.024ab/
gohit bhrisalil puyair janapadair yut //AP_238.024cd/
ramy sakujarabal vristhalapathnvit /AP_238.025ab/
adevamtk ceti asyate bhribhtaye //AP_238.025cd/
drakruvaikpryo mahrambha k bala /AP_238.026ab/
snurgo ripudve psahakara pthu //AP_238.026cd/
nndeyai samkro dhrmika paumn bal /AP_238.027ab/
dkjanapada asto 'mrkhavyasaninyaka(2) //AP_238.027cd/
pthusma mahkhtamuccaprkratoraa(3) /AP_238.028ab/
pura samvasecchailasarinmaruvanraya //AP_238.028cd/
jalavaddhnyadhanavaddurga klasaha mahat /AP_238.029ab/
audaka prvata vrkamairia dhanvina ca a //AP_238.029cd/
psitadravyasampra pitpaitmahocita /AP_238.030ab/
dharmrjito vyayasaha koo dharmdivddhaye //AP_238.030cd/
pitpaitmaho vaya sahato dattavetana /AP_238.031ab/
vikhytapauruo janya kuula akunair vta //AP_238.031cd/
nnprahaopeto nnyuddhavirada /AP_238.032ab/
:n
1 sattvamrogya kulameva ceti ja..
2 makhyavyasananyaka iti ga..
3 uccaprakragopuramiti gha.. , a.. ca
:p 364
nnyodhasamkrau nrjitahayadvipa //AP_238.032cd/
pravsysadukheu yuddheu ca ktarama /AP_238.033ab/
advaidhakatriyapryo dao daavat mata //AP_238.033cd/
yogavijnasattvrhya mahpaka priyamvada /AP_238.034ab/
ytikamamadvaidha mitra kurvta satkula(1) //AP_238.034cd/
drdevbhigamana sparthahdaynug /AP_238.035ab/
vk satktya pradnaca trividho mitrasagraha //AP_238.035cd/
dharmakmrthasayogo mitrttu trividha phala /AP_238.036ab/
aurasa tatra sannaddha(2) tath vaakramgata //AP_238.036cd/
rakita vyasanebhya ca mitra jeya caturvidha /AP_238.037ab/
mitre gu satyatdy samnasukhadukhat //AP_238.037cd/
vakye 'nujvin vtte sev seveta bhpati /AP_238.038ab/
dakat bhadrat drhya knti kleasahiut //AP_238.038cd/
santoa lamutsho maayatyanujvina /AP_238.039ab/
yathklamupsta rjna sevako nayt //AP_238.039cd/
parasthnagama krauryamauddhatya matsarantyajet /AP_238.040ab/
vighya kathana bhtyo na kuryj jyyas saha //AP_238.040cd/
guhya marma ca mantraca na ca bhartu prakayet /AP_238.041ab/
raktd vtti samheta virakta santyajennpa //AP_238.041cd/
akrye pratiedha ca krye cpi pravartana /AP_238.042ab/
sakepditi sadvtta bandhumitrnujvin //AP_238.042cd/
:n
1 mitra kurvta satkriyamiti ja..
2 tatra sambaddhamiti ga..
:p 365
jvya sarvasattvn rj parjanyavadbhavet /AP_238.043ab/
yadvreu cptyartha dhana cdadatti ca //AP_238.043cd/
kurydudyogasampannnadhyakn sarvakarmasu /AP_238.044ab/
kirvaikpatho durga setu kujarabandhana //AP_238.044cd/
khanykarabaldna nyn ca niveana /AP_238.045ab/
aavargamima rj sdhuvtto 'nuplayet //AP_238.045cd/
muktikebhya caurebhya paurebhyo rjavallabht /AP_238.046ab/
pthivpatilobhcca prajn pacadh bhaya //AP_238.046cd/
avekyaitadbhaya kle dadta kara npa /AP_238.047ab/
abhyantara arra sva vhya rraca(1) rakayet(2) //AP_238.047cd/
dasta daayedrj sva rakecca vidita /AP_238.048ab/
striya putr ca atrubhyo vivasenna kadcana //AP_238.048cd/
:e ity gneye mahpure rjadharmo nma aatriadadhikadviatatamo 'dhyya
||
% Chapter {239}
: athonacatvriadadhikadviatatamo 'dhyya
guya
rma uvca
maala cintayet mukhya rj dvdaarjaka /AP_239.001ab/
arirmitramarermitra mitramitramata para //AP_239.001cd/
:n
1 rjya rraceti kha.. , cha.. , a.. ca
2 lakayediti a..
:p 366
tathrimitramitraca vijigo pura smt(1) /AP_239.002ab/
prigrha smta pacdkrandastadanantara //AP_239.002cd/
srvanayo caiva vijag ca maala /AP_239.003ab/
are ca vijigo ca madhyamo bhmyanantara //AP_239.003cd/
anugrahe sahatayor nigrahe vyastayo prabhu /AP_239.004ab/
maaldvahiretemudsno baldhika //AP_239.004cd/
anugrahe sahatn vyastn ca budhe prabhu /AP_239.005ab/
sandhica vigraha ynamsnadi vadmi te //AP_239.005cd/
balavadvigrahtena sandhi kurycchivya ca /AP_239.006ab/
kapla upahra ca santna sagatas tath //AP_239.006cd/
upanysa pratkra sayoga puruntara /AP_239.007ab/
adanara dia tmpi sa upagraha //AP_239.007cd/
parikramas tath chinnas tath ca paradaa /AP_239.008ab/
skandhopayeya sandhi ca sandhaya oaerit //AP_239.008cd/
parasparopakra ca maitra sambandhakas tath(2) /AP_239.009ab/
upahr ca catvrasteu mukhy ca sandhaya //AP_239.009cd/
blo vddho drgharogas tath bandhuvahikta /AP_239.010ab/
mauruko bhrukajano lubdho lubdhajanas tath //AP_239.010cd/
viraktaprakti caiva viayevatiaktimn /AP_239.011ab/
anekacittamantra ca devabrhmaanindaka //AP_239.011cd/
daivopahataka caiva daivanindaka eva ca /AP_239.012ab/
durbhikavyasanopeto balavyasanasakula //AP_239.012cd/
:n
1 purasthit iti kha.. , cha.. ca
2 maitra sukhakarastatheti ga..
:p 367
svadeastho bahuripurmukta klena ya ca ha /AP_239.013ab/
satyadharmavyapeta ca viati puru am //AP_239.013cd/
ertai sandhi na kurvta vighyttu kebala /AP_239.014ab/
parasparpakrea pus bhavati vigraha //AP_239.014cd/
tmano 'bhyudaykk pyamna parea v /AP_239.015ab/
deaklabalopeta prrabheteha vigraha(1) //AP_239.015cd/
rjyastrsthnaden jnasya ca balasya ca /AP_239.016ab/
apahr(2) mado mna p vaiayik tath //AP_239.016cd/
jntmaaktidharm(3) vighto daivameva ca /AP_239.017ab/
mitrrthacpamna ca tath bandhuvinana //AP_239.017cd/
bhtnugrahavicchedas tath maaladaa /AP_239.018ab/
ekrthbhiniveatvamiti vigrahayonaya //AP_239.018cd/
spatnya vstuja strja vgjtamapardhaja /AP_239.019ab/
vaira pacavidha prokta sdhanai praamannayet //AP_239.019cd/
kicitphala niphala v sandigdhaphalameva ca /AP_239.020ab/
tadtve doajananamyatycaiva niphala //AP_239.020cd/
yatyca tadtve ca doasajanana tath /AP_239.021ab/
aparijtavryea parea stobhito 'pi v //AP_239.021cd/
parrtha strnimittaca drghakla dvijai saha /AP_239.022ab/
akladaivayuktena baloddhatasakhena ca //AP_239.022cd/
:n
1 tmana ity adi, vigrahamityanta pha ga..pustake nsti
2 avahra iti gha..
3 jnrthaaktidharmmiti a..
:p 368
tadtve phalasayuktamyaty phalavarjita /AP_239.023ab/
yaty phalasayukta tadtve niphala tath //AP_239.023cd/
itma oaavidhannakurydeva vigraha /AP_239.024ab/
tadtvyatisauddha karma rj sadcaret //AP_239.024cd/
ha pua bala matv ghydvipartaka /AP_239.025ab/
mitramkranda sro yad syurdhabhaktaya //AP_239.025cd/
parasya vipartaca tad vigrahamcaret /AP_239.026ab/
vighya sandhya tath sambhytha prasagata //AP_239.026cd/
upekay ca nipuair yna pacavidha smta /AP_239.027ab/
parasparasya smarthyavightdsana smta //AP_239.027cd/
are ca vijago ca ynavat pacadh smtam /AP_239.028ab/
balinrdviatormadhye vctmna samarpayan //AP_239.028cd/
dvaidhbhvena tiheta kkkivadalakita /AP_239.029ab/
ubhayorapi sampte seveta balavattara //AP_239.029cd/
yad dvvapi necchet salea jtasavidau /AP_239.030ab/
tadopasarpettacchatrumadhika v svaya vrajet(1) //AP_239.030cd/
ucchidyamno balin nirupyapratikriya /AP_239.031ab/
kuloddhata satyamryamseveta balotkaa(2) //AP_239.031cd/
taddaranopstikat nityantadbhvabhvit /AP_239.032ab/
tatkritaprariyat vtta sarayia ruta //AP_239.032cd/
:e ity gneye mahpure guya nma ekonacatvrtiadadhikadviatatamo
'dhyya ||
:n
1 ubhayoritydi, svaya vrajedityanta pha ja.. pustake nsti
2 balotkaramiti ga.. , gha.. , ja.. , a.. ca
:p 369
% Chapter {240}
: atha catvriadadhikadviatatamo 'dhyya
samdi
rma uvca
prabhavotshaaktibhy mantraakti praasyate /AP_240.001ab/
prabhvotshavn kvyo jito devapurodhas //AP_240.001cd/
mantrayeteha kryi nnptair nvipacit /AP_240.002ab/
aakyrambhavttn kuta kledte phala //AP_240.002cd/
avijtasya vijna vijtasya ca ni caya /AP_240.003ab/
arthadvaidhasya sandehacchedana eadarana //AP_240.003cd/
sahy sdhanopy vibhgo deaklayo /AP_240.004ab/
vipatte ca pratkra pacgo mantra iyate(1) //AP_240.004cd/
manaprasda raddh ca tath karaapava /AP_240.005ab/
sahyotthnasampacca karma siddhilakaa //AP_240.005cd/
mada pramda kma ca suptapralapitni ca /AP_240.006ab/
bhindanti mantra pracchann kminyo ramatntath //AP_240.006cd/
pragalbha smtimnvgmastre stre ca nihita /AP_240.007ab/
abhyastakarm npaterdto bhaviturmarhati //AP_240.007cd/
nisrtho mitrtha ca tath sanahraka(2) /AP_240.008ab/
smarthyt pdato hno dtastu trividha smta //AP_240.008cd/
nvijta pura atro praviecca na asada /AP_240.009ab/
:n
1 naya iyate iti kha.. , gha.. ca
2 sanasaka iti kha.. , cha.. ca
:p 370
klamketa kryrthamanujta ca nipatet //AP_240.009cd/
chidraca atrorjnyt koamitrabalni ca /AP_240.010ab/
rgpargau jnyd digtraviceitai(1) //AP_240.010cd/
kuryccaturvidha stortra pakayorubhayorapi /AP_240.011ab/
tapasvivyajanopetai sucarai(2) saha savaset //AP_240.011cd/
cara prako dta sydapraka caro dvidh /AP_240.012ab/
baik kbalo lig bhikukdytmak car //AP_240.012cd/
yydari vyasanina niphale(3) dtaceite /AP_240.013ab/
praktavyasana yatsyttat samkya samutpatet //AP_240.013cd/
anaydvyasyati reyastasmttadvyasana smta /AP_240.014ab/
hutano jala vydhirdurbhika maraka tath //AP_240.014cd/
iti pacavidha daiva vyasana mnua para /AP_240.015ab/
daiva puruakrea nty ca praamannayet //AP_240.015cd/
utthpitena nty ca mnua vyasana haret /AP_240.016ab/
mantro mantraphalvpti krynuhnamyati //AP_240.016cd/
yavyayau daantiramitrapratiedhana /AP_240.017ab/
vyasanasya pratkro rjyarjbhirakaa //AP_240.017cd/
ityamtyasya karmeda hanti savyasannvita /AP_240.018ab/
hirayadhnyavastri vhana prajay bhavet //AP_240.018cd/
tathnye dravyanicay danti savyasan praj /AP_240.019ab/
prajnmpadisthn rakaa koadaayo //AP_240.019cd/
:n
1 divaktraviceitair iti ga.. , gha.. , cha.. , jha.. , a.. ca
2 svacarair iti ja..
3 viphale iti gha.. , jha.. , a.. ca
:p 371
paurdycopakurvanti saraydiha durdina /AP_240.020ab/
t yuddha janatra mitrmitraparigraha //AP_240.020cd/
smantdi kte doe nayettadvyasancca tat /AP_240.021ab/
bhtyn bharaa dna prajmitraparigraha //AP_240.021cd/
dharmakmdibheda ca durgasaskrabhaa /AP_240.022ab/
kottadvyasanddhanti koamlo hi bhpati //AP_240.022cd/
mitrmitrvanhemasdhana ripumardana /AP_240.023ab/
drakryukritva dattadvyasanddharet //AP_240.023cd/
sastambhayati mitri amitra nayatyapi /AP_240.024ab/
dhandyair upakritva mitrttadvyasanddharet(1) //AP_240.024cd/
rj savyasan hanydrjakryi yni ca /AP_240.025ab/
vgdaayo ca pruyamarthadaameva ca //AP_240.025cd/
pna str mgay dyta vyasanni mahpate /AP_240.026ab/
lasya stabdhat darpa pramdo dvaidhakrit //AP_240.026cd/
iti prvopadiaca sacivavyasana smta /AP_240.027ab/
anvi ca pdau rravyasanamucyate //AP_240.027cd/
virayantraprkraparikhtvamaastrat /AP_240.028ab/
kay senay naddha durgavyasanamucyate //AP_240.028cd/
vyaykta parikipto 'prajito 'sacitas tath /AP_240.029ab/
daito darasastha ca koavyasanamucyate //AP_240.029cd/
uparuddha parikiptamamnitavimnita /AP_240.030ab/
:n
1 sastambhayattydi, mitrttadvyasanddharedityanta pha cha.puatake nsti
:p 372
abhta vydhita rnta drytannavgata //AP_240.030cd/
parika pratihata prahatgratarantath /AP_240.031ab/
nirvedabhyihamantaprptameva ca //AP_240.031cd/
kalatragarbhannikiptamantaalpa tathaiva ca /AP_240.032ab/
vicchinnavvadhsra nyamla tathaiva ca //AP_240.032cd/
asvmyasahata vpi bhinnaka tathaiva ca /AP_240.033ab/
duprigrhamarthaca balavyasanamucyate //AP_240.033cd/
daivopapita mitra grasta atrubalena ca /AP_240.034ab/
kmakrodhdisayuktamutshdaribhirbhavet //AP_240.034cd/
arthasya daa krodht pruya vkyadaayo /AP_240.035ab/
kmaja mgay dyta vyasana pnaka striya //AP_240.035cd/
vkpruya para loke udvejanamanarthaka /AP_240.036ab/
asiddhasdhana daasta yuktynayennpa //AP_240.036cd/
udvejayati bhtni daapruyavn npa /AP_240.037ab/
bhtnyudvejyamnni dviat ynti saraya //AP_240.037cd/
vivddh atrava caiva vinya bhavanti te /AP_240.038ab/
dyasya darthaca paritygo mahyasa //AP_240.038cd/
arthasya ntitattvajair arthadaamucyate /AP_240.039ab/
pnt krydino jna mgayto 'rita kaya //AP_240.039cd/
jitaramrtha mgay vicaredrakite vane /AP_240.040ab/
dharmrthapramdi dyte syt kalahdika //AP_240.040cd/
kltipto dharmrthap.r strvyasandbhavet /AP_240.041ab/
pnadot prana krykryvini caya //AP_240.041cd/
:p 373
skandhvraniveajo nimittajo ripu jayet /AP_240.042ab/
skandhvrasya madhye tu sakoa npatergha //AP_240.042cd/
maulbhta reisuhddviadavika bala /AP_240.043ab/
rjaharmya samvtya kramea viniveayet(1) //AP_240.043cd/
sainyaikadea sannaddha senpatipurasara /AP_240.044ab/
paribhrameccatvar ca maalena vahir nii //AP_240.044cd/
vrt svak vijnyddarasmntacria /AP_240.045ab/
nirgacchet pravieccaiva sarva evopalakita //AP_240.045cd/
smadna ca bheda ca daopekendrajlaka /AP_240.046ab/
myopy sapta pare nikipetsdhanya tn //AP_240.046cd/
caturvidha smta sma upakrnukrtant /AP_240.047ab/
mithasambanhdakathana mduprva ca bhaa //AP_240.047cd/
yte darana vc tavhamiti crpaa /AP_240.048ab/
ya samprptadhanotsarga uttamdhamamadhyama //AP_240.048cd/
pratidna tad tasya ghtasynumodana /AP_240.049ab/
dravyadnamaprva ca svayagrhapravartana(2) //AP_240.049cd/
deya ca pratimoka ca dna pacavidha smta /AP_240.050ab/
snehargpanayanasaharotpdana tath //AP_240.050cd/
mitho bheda ca bhedajair bheda ca trividha smta /AP_240.051ab/
badho 'rthaharaa caiva parikleastridh dama //AP_240.051cd/
prakacpraka ca lokadvin prakata /AP_240.052ab/
udvijeta hatair lokasteu pia praasyate //AP_240.052cd/
:n
1 pariveayediti kha..
2 tathaiva supravartanamiti ja.. , a.. ca
:p 374
vieeopaniidyogair hanycchastrdin dvia /AP_240.053ab/
jtimtra dvija naiva hanyt smottara vae //AP_240.053cd/
pralimpanniva cetsi dvsdhu pibanniva /AP_240.054ab/
grasannivmta sma prayujta priya vaca //AP_240.054cd/
mithybhiasta rkma hypratimnita /AP_240.055ab/
rjadve ctikara tmasambhvitas tath //AP_240.055cd/
vicchinnadharmakmrtha kruddho mn vimnita /AP_240.056ab/
akrat parityakta ktavairo 'pi sntvita //AP_240.056cd/
htadravyakalatra ca pjrho 'pratipjita /AP_240.057ab/
etstu bhedayecchatrau sthitnnityn suakitn //AP_240.057cd/
gatn pjayet kmair nij ca praamannayet /AP_240.058ab/
smadnusandhnamatyugrabhayadarana //AP_240.058cd/
pradhnadnamna ca bhedopy prakrtit /AP_240.059ab/
mitra hata khamiva ghuajagdha viryate //AP_240.059cd/
triaktirdeaklajo daensta nayedarn /AP_240.060ab/
maitrpradhna kalyabuddhi sntvena sdhayet //AP_240.060cd/
lubdha kaca dnena mitrnanyonyaakay /AP_240.061ab/
daasya daranddun putrabhrtdi smata //AP_240.061cd/
dnabhedai cammukhyn yodhn(1) janapadadikn /AP_240.062ab/
smntavikn bhedadabhymaparddhakn //AP_240.062cd/
devatpratimnantu pjayntargatair narai /AP_240.063ab/
pumn strvastrasavto nii cdbhutadarana //AP_240.063cd/
:n
1 dnabhedai caiva mukhyn paurniti ja..
:p 375
vetlolkpicn ivn ca svarpak /AP_240.064ab/
kmato rpadhritva astrgnyammbuvaraa //AP_240.064cd/
tamo 'nilo 'nalo megha iti my hy amnu /AP_240.065ab/
jaghna kcaka bhma sthita strrpat //AP_240.065cd/
anyye vyasane yuddhe pravttasynivraa /AP_240.066ab/
upekeya smt bhrtopekita ca hiimbay //AP_240.066cd/
meghndhakravyagniparvatdbhutadarana /AP_240.067ab/
darasthna ca sainyn darana dhvajalin //AP_240.067cd/
chinnapitabhinnn sastn ca darana /AP_240.068ab/
itndrajla dviatmbhotyarthamupakalpayet //AP_240.068cd/
:e ity gneye mahpure smdirnma catvriadadhkadviatatamo 'dhyya ||
% Chapter {241}
: atha ekacatvriadadhikadviatatamo 'dhyya
rjanti
rma uvca
avidhantu bala vyhya devn prrcya ripu vrajet /AP_241.001ab/
maula bhta roisuhddviadavika bala //AP_241.001cd/
prva prva garyastu baln vyasana tath /AP_241.002ab/
aaga mantrakobhy padtyavarathadvipai //AP_241.002cd/
nadyadravanadurgeu yatra yatra bhaya bhavet /AP_241.003ab/
:p 376
senpatistatra tatra gacchedvyhktair balai //AP_241.003cd/
nyaka purato yyt pravrapuruvta /AP_241.004ab/
madhye kalatra svm ca koa phalgu ca yadbala //AP_241.004cd/
prvayorubhayorav vjin prvayo rath /AP_241.005ab/
rathn prvayorng ngn cavbala //AP_241.005cd/
pact senpati sarva purasktya kt svaya /AP_241.006ab/
yytsannaddhasainyaugha khinnnvsayacchanai //AP_241.006cd/
yydvyhena mahat makarea purobhaye /AP_241.007ab/
yenenoddhtapakea scy v vravaktray //AP_241.007cd/
pacdbhaye tu akaa prvayorvajrasajita(1) /AP_241.008ab/
sarvata sarvatobhadra bhaye vyha prakalpayet //AP_241.008cd/
kandare ailagahane nimnagvanasakae /AP_241.009ab/
drghdhvani parirnta kutpipshitaklama //AP_241.009cd/
vydhidurbhikamarakapita dasyuvidruta /AP_241.010ab/
pakujalaskandha vyasta pujkta pathi //AP_241.010cd/
prasupta bhojanavyagramabhmihamasusthita /AP_241.011ab/
caurgnibhayavitrasta vivtasamhata //AP_241.011cd/
itydau svacam raket prasainya ca ghatayet /AP_241.012ab/
viio deaklbhy bhinnavipraktirbal //AP_241.012cd/
kuryt prakayuddha hi kayuddha viparyaye /AP_241.013ab/
tevavaskandakleu para hanytsamkula //AP_241.013cd/
:n
1 vajrasakaamiti kha.. , cha.. ca
:p 377
abhmiha svabhmiha svabhmau copajyata /AP_241.014ab/
praktipragrahka pair vanacardibhi //AP_241.014cd/
hanyt pravrapuruair bhagadnpakaraai /AP_241.015ab/
purastddarana datv tallakaktani cayt //AP_241.015cd/
hanytpact pravrea balenopetya vegin /AP_241.016ab/
pacdv sakulktya hanycchrea prvata //AP_241.016cd/
bhy prvbhightau tu vykhytau kayodhane /AP_241.017ab/
purastdviame dee pacddhanyttu vegavn //AP_241.017cd/
pura pacttu viame evameva tu prvayo /AP_241.018ab/
prathama yodhayitv tu dymitravbalau //AP_241.018cd/
rnta mandannirkranda hanydarntavhana /AP_241.019ab/
dymitrabalair vpi bhagandatv prayatnavn //AP_241.019cd/
jitamityeva vivasta hanynmantravyapraya /AP_241.020ab/
skandhvrapuragrmaasyasvmiprajdiu //AP_241.020cd/
virabhyanta parnkamapramatto vinayet /AP_241.021ab/
athav gograhka tallakya mrgabandhant //AP_241.021cd/
avaskandabhaydrtripjgaraktarama /AP_241.022ab/
divsupta samhanynnidrvykulasainika //AP_241.022cd/
nii virabdhasasupta ngair v khagapibhi /AP_241.023ab/
prayne prvayyitva vanadurgapraveana //AP_241.023cd/
abhinnnmankn bhedana bhinnasagraha /AP_241.024ab/
vibhakdvraghta koarakebhakarma ca //AP_241.024cd/
abhinnabhedana mitrasandhna rathakarma ca /AP_241.025ab/
:p 378
vanadimrgavicaye vvadhsralakaa //AP_241.025cd/
anuynpasarae ghrakryopapdana /AP_241.026ab/
dnnusaraa ghta kon jaghanasya ca //AP_241.026cd/
avakarmtha patte ca sarvad astradhraa /AP_241.027ab/
ivirasya ca mrgde odhana vastikarma ca //AP_241.027cd/
sasthlasthuvalmkavkagulmpakaaka /AP_241.028ab/
spasr padtn bhrntiviam mat //AP_241.028cd/
svalpavkopal kipralaghanyanag sthir /AP_241.029ab/
niarkar vipak ca spasr ca vjibh //AP_241.029cd/
nisthuvkakedr rathabhmirakardam /AP_241.030ab/
mardanyatarucchedyavratatpakavarjit //AP_241.030cd/
nirjhargamyaail(1) ca viam gajamedin /AP_241.031ab/
urasydni bhinnni pratighan balni hi //AP_241.031cd/
pratigraha iti khyto rjakryntarakama /AP_241.032ab/
tena nyastu yo vyha sa bhinna iva lakyate //AP_241.032cd/
jayrth na ca yuddhyeta matimnapratigraha /AP_241.033ab/
yatra rj tatra koa kodhn hi rjat //AP_241.033cd/
yodhebhyastu tato dadyt kiciddtu(2) na yujyate /AP_241.034ab/
dravyalaka rjaghte tadardha tatsutrdane //AP_241.034cd/
senpatibadhe tadvaddadyddhastydimardane /AP_241.035ab/
athav khalu yudhyeran pratyavarathadantina //AP_241.035cd/
:n
1 niarkar gamyaaileti ja..
2 ki hi dtumiti gha.. , a.. ca
:p 379
yath bhavedasabdho vyymavinivartane /AP_241.036ab/
asakarea yuddheran sakara sakulvaha //AP_241.036cd/
mahsakulayuddheu sarayeranmatagaja /AP_241.037ab/
avasya pratiyoddhro bhaveyu purustraya //AP_241.037cd/
iti kalpystrayacv vidhey kujarasya tu /AP_241.038ab/
pdagop bhaveyu ca puru daa paca ca //AP_241.038cd/
vidhnamiti ngasya vihita syandanasya ca /AP_241.039ab/
ankamiti vijeyamiti kalpy nava dvip //AP_241.039cd/
tathnkasya randhrantu pacadh ca pracakate /AP_241.040ab/
ityankavibhagena sthpayed vyhasampada //AP_241.040cd/
urasyakakapakstu kalpynetn pracakate /AP_241.041ab/
urakakau ca pakau ca madhya pha pratigraha //AP_241.041cd/
ko ca vyhastrajai saptgo vyha ucyate /AP_241.042ab/
urasyakakapakstu vyho 'ya sapratigraha //AP_241.042cd/
gurorea ca ukrasya kakbhy parivarjita /AP_241.043ab/
tiheyu senpataya pravrai puruair vt //AP_241.043cd/
abhedena ca yudhyeran rakeyu ca paraspara /AP_241.044ab/
madhyavyhe phalgu sainya yuddhavastu jaghanyata //AP_241.044cd/
yuddha hi nyakapra hanyate tadanyaka /AP_241.045ab/
urasi sthpayenngn pracan kakayo rathn //AP_241.045cd/
hay ca pakayorvyho madhyabhed prakrtita /AP_241.046ab/
madhyadee haynka rathnkaca kakayo //AP_241.046cd/
pakayo ca gajnka vyhontarbhedyaya smta /AP_241.047ab/
:p 380
rathasthne hayn dadyt padt ca hayarye //AP_241.047cd/
rathbhve tu dviradn vyhe sarvatra dpayet /AP_241.048ab/
yadi syddaabhulyambdha samprakrtita //AP_241.048cd/
maalsahato bhogo daste bahudh u /AP_241.049ab/
tiryagvttistu daa syd bhogo 'nyvttireva ca //AP_241.049cd/
maala sarvatovtti pthagvttirasahata /AP_241.050ab/
pradaro dhako 'sahya cpo vai kukireva ca //AP_241.050cd/
pratiha supratiha ca yeno vijayasajayau /AP_241.051ab/
vilo vijaya c sthkaracammukhau //AP_241.051cd/
sarpsyo valaya caiva daa daabhed ca durjay /AP_241.052ab/
atikrnta pratikrnta kakbhycaikakapakata //AP_241.052cd/
atikrntastu pakbhy trayo 'nye tadviparyaye /AP_241.053ab/
pakorasyair atikrnta pratiho 'nyo viparyaya //AP_241.053cd/
sthpako dhanupako dvistho daa rdhvaga /AP_241.054ab/
dviguontastvatikrntapako 'nyasya viparyaya //AP_241.054cd/
dvicaturdaa ity ete jey lakaata kramt /AP_241.055ab/
gomtrikhisacrakao makaras tath //AP_241.055cd/
bhogabhed samkhyts tath pariplavagaka /AP_241.056ab/
daapakau yugrasya akaastadviparyaye //AP_241.056cd/
makaro vyatikra ca ea kujararjibhi /AP_241.057ab/
maalavyhabhedau tu sarvatobhadradurjayau //AP_241.057cd/
anko dvityastu prathama sarvatomukha /AP_241.058ab/
ardhacandraka rdhvgo vajrabhedstu sahate //AP_241.058cd/
:p 381
tath karkaag ca kkapdau ca godhik /AP_241.059ab/
tricatusainyn jey krabhedata //AP_241.059cd/
daasya syu saptadaa vyh dvau maalasya ca /AP_241.060ab/
asaghtasya a paca bhogasyaiva tu sagare //AP_241.060cd/
pakdnmathaikena hatv eai parikipet /AP_241.061ab/
uras v samhatya koibhy pariveayet(1) //AP_241.061cd/
pare ko samkramya pakbhymapratigraht /AP_241.062ab/
koibhyjaghana hanyduras ca prapayet //AP_241.062cd/
yata phalgu yato bhinna yatacnyair adhihita /AP_241.063ab/
tatacribala hanydtmanacopavhayet //AP_241.063cd/
sra dviguasrea phalgusrea payet /AP_241.064ab/
sahataca gajnkai pracaair drayedbala //AP_241.064cd/
syt kakapakorasya ca vartamnastu daaka /AP_241.065ab/
tatra prayogo aasya sthnanturyea darayet //AP_241.065cd/
syddaasamapakbhymatikrnto dha smta /AP_241.066ab/
bhavetsa pakakakbhymatikrnta pradraka //AP_241.066cd/
kakbhyca pratikrntavyho 'sahya smto yath /AP_241.067ab/
kakapakvadha sthapyorasyai knta ca khtaka //AP_241.067cd/
dvau daau balaya prokto knta ca khtaka /AP_241.068ab/
durjaya caturvalaya atrorbalavimardana //AP_241.068cd/
kakapakaurasyair bhogo viaya parivartayan /AP_241.069ab/
:n
1 koibhy parikalpayediti gha.. , a.. ca
:p 382
sarpacr gomtrik arkaa akakti //AP_241.069cd/
viparyayo 'mara prokta sarvaatruvimardaka /AP_241.070ab/
syt kakapakorasynmekbhvastu maala //AP_241.070cd/
cakrapadmdayo bhed maalasya prabhedak /AP_241.071ab/
evaca sarvatobhadro vajrkavarakkavat //AP_241.071cd/
ardhacandra ca go hy acalo nmarpata(1) /AP_241.072ab/
vyh yathsukha kary atr balavra //AP_241.072cd/
agnir uvca
rmastu rvaa hatv ayodhy prptavn dvija /AP_241.073ab/
rmoktantyendrajita hatavllakmaa pur //AP_241.073cd/
:e ity gneye mahpure rmoktarjantirnma ekacatvriadadhikadviatatamo
'dhyya ||
:n
1 asmallabdhapustakan madhye ka.. ja.. cihnitapustrakadvaye
dadikatipayavyhn vinduvinysaistattannmasampe ktaya pradarit ,
parantu t auddh / t yath,daavyhasya ??? / pradrakasya ??? /
dhavyhasya ??? / asahyavyhasya ??? / khtakavyhasya ??? / valayavyhasya
??? / durjayavyhasya ??? / bhogavyhasya ??? / gomtrikvyhasya ??? /
akaavyhasya ??? / amaravyhasya ??? / sarvatobhadravyhasya ???||
:p 383
% Chapter {242}
: atha dvicatvriadadhikadviatatamo 'dhyya
purualakaa
agnir uvca
rmoktokt may nti str rjan n vade /AP_242.001ab/
lakaa yadsamudrea gargyokta yath pur //AP_242.001cd/
samudra uvca
pusca lakaa vakye strcaiva ubhubha /AP_242.002ab/
ekdhiko dviukra ca triganbhrastathaiva ca //AP_242.002cd/
tritrikastripralamba ca tribhirvypnoti yas tath /AP_242.003ab/
tribalmstrivinatastriklaja ca suvrata //AP_242.003cd/
purua sytsulakayo vipula ca tath triu /AP_242.004ab/
caturlekhas tath ya ca tathaiva ca catusama //AP_242.004cd/
catukiku caturdara uklakastathaiva ca /AP_242.005ab/
caturgandha caturhrasva skmadrgha ca pacasu //AP_242.005cd/
aunnato 'avaa ca saptasneho navmala /AP_242.006ab/
daapadmo daavyho nyagrodhaparimaala //AP_242.006cd/
caturdaasamadvandva oakaya ca asyate /AP_242.007ab/
dharmrthakmasayukto dharmo hy ekdhiko mata //AP_242.007cd/
trakbhy vin netre ukradanto dviuklaka /AP_242.008ab/
gambhrastriravo nbhi sattvacaika trika smta //AP_242.008cd/
anasy day kntirmagalcrayuktat /AP_242.009ab/
auca sph tvakrpayamanysa ca auryat //AP_242.009cd/
:p 384
citrikastripralamba sydvae bhujayornara /AP_242.010ab/
digdeajtivarg ca tejas yaas riy //AP_242.010cd/
vypnoti yastrikavyp tribalmnnarastvasau /AP_242.011ab/
udare balayastisro narantrivinata u //AP_242.011cd/
devatn dvijnca gur praatastu ya /AP_242.012ab/
dharmrthakmaklajastriklajo 'bhidhyate //AP_242.012cd/
uro lala vaktraca trivistro vilekhavn /AP_242.013ab/
dvau p dvau tath pdau dhvajacchatrdibhiryutau //AP_242.013cd/
agulyo hdaya pha kai asta catusama /AP_242.014ab/
aavatyagulotsedha catukikupramata //AP_242.014cd/
drar catasra candrbh catuka vadmi te /AP_242.015ab/
netratrau bhruvau maru k kestathaiva ca //AP_242.015cd/
nsy vadane svede kakayorviagandhaka /AP_242.016ab/
hrasva liga tath grv jaghe sydvedahrasvaka //AP_242.016cd/
skmyaguliparvi nakhakeadvijatvaca /AP_242.017ab/
han netre lale ca ns drgh stanntara //AP_242.017cd/
vaka kakau nakh nsonnata vaktra kkik /AP_242.018ab/
snigdhstvakkeadant ca loma dirnakh ca vk //AP_242.018cd/
jnvorurvo ca phastha vaau dvau karansayo /AP_242.019ab/
netre nspuau karau mehra pyumukhe 'mala //AP_242.019cd/
jihvohe tlunetre tu hastapdau nakhs tath /AP_242.020ab/
ingravaktra asyante padmbh daa dehin //AP_242.020cd/
pipda mukha grv ravae hdaya ira /AP_242.021ab/
:p 385
lalamudara pha vhanta pjit daa //AP_242.021cd/
prasritabhujasyeha madhyamgradvayntara /AP_242.022ab/
ucchryea sama yasya nyagrodhaparimaala //AP_242.022cd/
pdau gulphau sphicau prvau vakaau vaau kucau /AP_242.023ab/
karauhe sakthin jaghe hastau bh tathki //AP_242.023cd/
caturdaasamadvandva etatsmnyato nara /AP_242.024ab/
vidy caturdaa dvyakai payedya oakaka //AP_242.024cd/
rka irtata gtramaubha msavarjita /AP_242.025ab/
durgandhiviparta yacchastandy prasannay //AP_242.025cd/
dhanyasya madhur v gatirmattebhasannibh /AP_242.026ab/
ekakpabhava roma bhaye rak sakt sakt //AP_242.026cd/
:e ity gneye mahpure purualakaa nma dvicatvriadadhikadviatatamo
'dhyya ||
% Chapter {243}
: atha tricatvriadadhikadviatatamo 'dhyya
strlakaa
samudra uvca
ast str(1) crusarvg mattamtagagmin /AP_243.001ab/
gurrujaghan y ca mattaprvateka //AP_243.001cd/
sunlake tanvag vilomg manohar /AP_243.002ab/
:n
1 ubh str iti ja..
:p 386
samabhmispau pdau sahatau ca tath stanau //AP_243.002cd/
nbhi pradakivart guhyamavatthapatravat /AP_243.003ab/
gulphau nighau madhyena nbhiraguhamnik //AP_243.003cd/
jaharanna pralambaca romark na obhan /AP_243.004ab/
narkavkanadnmn na sad(1) kalahapriy //AP_243.004cd/
na lolup na durbh ubh devdipjit /AP_243.005ab/
gaair madhkapupbhair na irl na loma //AP_243.005cd/
na sahatabhrkuil patipr patipriy /AP_243.006ab/
alakapi lakay yatrkrstato gu(2) //AP_243.006cd/
bhuvakanihik yasy na spenmtyureva s //7//AP_243.007ab/
:e ity gneye mahpure strlakaa nma tricatvriadadhikadviatatamo
'dhyya ||
% Chapter {244}
: atha catu catvriadadhikadviatatamo 'dhyya
cmardilakaam
agnir uvca
cmaro rukmdao 'grya chatra rja praasyate /AP_244.001ab/
hasapakair viracita mayrasya ukasya ca //AP_244.001cd/
pakair vtha balky na krya mirapakakai /AP_244.002ab/
:n
1 na atheti cha..
2 jaharamitydi, tato gu ity anta pha gha.. , a.. , pustakadvaye nsti
:p 387
caturasya brhmaasya vtta rja ca uklaka //AP_244.002cd/
tricatupacaasaptaparva ca daaka /AP_244.003ab/
bhadrsana kravkai pacadagulocchrayai(1) //AP_244.003cd/
vistrea trihasta(2) syt suvardyai ca citrita /AP_244.004ab/
dhanurdravyatraya loha ga dru dvijottama //AP_244.004cd/
jydravyatritayacaiva vaabhagatvacas tath /AP_244.005ab/
drucpapramantu reha hastacatuaya //AP_244.005cd/
tadeva samahnantu prokta madhyakanyasi /AP_244.006ab/
muigrhanimittni madhye dravyi krayet //AP_244.006cd/
svalpakoistvac ga rgalohamaye dvija /AP_244.007ab/
kminbhrlatkr koi kry susayut //AP_244.007cd/
pthagv vipra mira v lauha rgantu krayet /AP_244.008ab/
rga samucita krya rukmavinduvibhita //AP_244.008cd/
kuila sphuitacpa sacchidraca na asyate /AP_244.009ab/
suvara rajata tmra kyo dhanui smta //AP_244.009cd/
mhia rabha rga rauhia v dhanu ubha /AP_244.010ab/
candana vetasa sla dhvalakakubhantaru //AP_244.010cd/
sarvareha dhanurvaair ghtai aradi ritai /AP_244.011ab/
pjayettu dhanu(3) khagamantraistrailokyamohanai //AP_244.011cd/
ayasactha vaasya arasypyaarasya ca /AP_244.012ab/
tvijo hemavrbh snyuli supatrak //AP_244.012cd/
:n
1 caturasramitydi, pacadagulocchrayair ityanta pha ja..pustake nsti
2 dvihastamiti a..
3 pjayettaddhanuriti ga.. , gha.. , a.. ca
:p 388
rukmapukh supakste tailadhaut suvarak /AP_244.013ab/
ytrymabhiekdau yajedvadhanurmukhn //AP_244.013cd/
sapatkstrasagrhasvatsarakarnnpa /AP_244.014ab/
brahm vai meruikhare svargagagtae 'yajat //AP_244.014cd/
lauhadaitya sa dade vidhna yaje tu cintayan /AP_244.015ab/
tasya cintayato vahne puruo 'bhdval mahn //AP_244.015cd/
vavande 'jaca tandev abhyanandanta harit(1) /AP_244.016ab/
tasmtsa nandaka(2) kago devokto hariragraht //AP_244.016cd/
ta jagrha anair devo(3) vikoa so 'bhyapadyata /AP_244.017ab/
khago nlo ratnamuistato 'bhcchatabhuka //AP_244.017cd/
daitya sa gaday devn drvaymsa vai rae /AP_244.018ab/
viun khagacchinnni daityagtri bhtale //AP_244.018cd/
patitni tu sasparnnandakasya ca tni hi /AP_244.019ab/
lohabhtni sarvi hatv tasmai harirvara //AP_244.019cd/
dadau pavitramagante yudhya bhavedbhuvi /AP_244.020ab/
hariprasdd brahmpi vin vighna hari prabhu //AP_244.020cd/
pjaymsa yajena vakye 'tho khagalakaa /AP_244.021ab/
khakhaarajt ye daanystute smt //AP_244.021cd/
kyacchidastvik syurdh srprakodbhav /AP_244.022ab/
tkchedasah vagstk syucgadeaj //AP_244.022cd/
atrdhamagulnca reha khadga prakrtita /AP_244.023ab/
:n
1 lohadaityamitydi, harit ity anta pha ja.. pustake nsti
2 tasmttu nandaka iti gha.. , a.. ca
3 mahdeva iti ja..
:p 389
tadardha madhyama jeya tato hna na dhrayet //AP_244.023cd/
drgha sumadhura abda yusya khagasya sattama /AP_244.024ab/
kikisadantasya dhraa rehamucyate //AP_244.024cd/
khaga padmapalgro maalgra ca asyate /AP_244.025ab/
karavradalgrbho ghtagandho viyatprabha //AP_244.025cd/
samgulasth asyante vra khadgeu ligavat /AP_244.026ab/
kkolkasavarbh viamste na obhan //AP_244.026cd/
khage na payedvadanamucchio na spedasi /AP_244.027ab/
mlya jti na kathayennii kurynna rake //AP_244.027cd/
:e ity gneye mahpure yudhalakadirnma catu catvriadadhikadviatatamo
'dhyya ||
% Chapter {245}
: atha pacacatvriadadhikadviatatamo 'dhyya
ratnapark
agnir uvca
ratnn lakaa vakye ratna dhryamida npai /AP_245.001ab/
vajra marakata ratna padmargaca mauktika //AP_245.001cd/
indranla mahnla vaidrya gandhaasyaka /AP_245.002ab/
candraknta sryaknta sphaika pulaka tath //AP_245.002cd/
:p 390
karketana puparga tath jyotrasa dvija /AP_245.003ab/
spaika rjapaaca tath rjamaya ubha //AP_245.003cd/
saugandhika tath gaja akhabrahmamaya tath /AP_245.004ab/
gomeda rudhirkaca tath bhalltaka dvija //AP_245.004cd/
dhl marakatacaiva tuthaka ssameva ca /AP_245.005ab/
plu pravlakacaiva girivajra dvijottama //AP_245.005cd/
bhujagamamaicaiva tath vajramai ubha /AP_245.006ab/
iibhaca tath pia bhrmaraca tathotpala //AP_245.006cd/
suvarapratibaddhni ratnni rjaydike /AP_245.007ab/
antaprabhatva vaimalya susasthnatvameva ca //AP_245.007cd/
sudhry naiva dhrystu niprabh malins tath /AP_245.008ab/
kha saarkar ye ca praasta vajradharaam //AP_245.008cd/
ambhastarati yadvajramabhedya vimala ca yat /AP_245.009ab/
akoa akracpbha laghu crkanibha ubham //AP_245.009cd/
ukapakanibha snigdha kntimnvimalas tath /AP_245.010ab/
svaracranibhai skmair marakata ca vindubhi //AP_245.010cd/
sphaikaj padmarg sy rgavanto 'tinirmal /AP_245.011ab/
jtavag bhavantha kuruvindasamudbhav //AP_245.011cd/
saugandhikotth ky muktphalstu uktij /AP_245.012ab/
vimalstebhya utk ye ca akhodbhav mune //AP_245.012cd/
ngadantabhavcgry kumbhakaramatsyaj /AP_245.013ab/
veungabhav reh mauktika meghaja vara //AP_245.013cd/
vttatva ukrat svcchyamahattva mauktike gu /AP_245.014ab/
:p 391
indranla ubha kre rjate bhrjate 'dhika(1) //AP_245.014cd/
rajayet svaprabhvea tamamlya vinirdiet /AP_245.015ab/
nlaraktantu vaidrya reha hrdika bhajet(2) //AP_245.015cd/
:e ity gneye mahpure ratnapark nma pacacatvriadadhikadviatatamo
'dhyya ||
% Chapter {246}
: atha acatvriadadhikadviatatamo 'dhyya
vstulakaa
agnir uvca
vstulakma pravakymi viprdn ca bhriha /AP_246.001ab/
vet rakt tath pt k caiva yathkramam //AP_246.001cd/
ghtaraktnnamadyn gandhhy vasata ca bh /AP_246.002ab/
madhur ca kay ca amldyuparas kramt //AP_246.002cd/
kuai arais tathkair drvbhiry ca sarit /AP_246.003ab/
prrcya vipr ca ialp khtaprvantu kalpayet //AP_246.003cd/
catuaipada ktv madhye brahm catupada /AP_246.004ab/
prk te vai ghasvm kathitastu tathryam //AP_246.004cd/
dakiena vivasv ca mitra pacimatas tath /AP_246.005ab/
udamahdhara caiva pavatsau ca vahnige //AP_246.005cd/
svitra caiva savit jayendrau nairte 'mbudhau /AP_246.006ab/
:n
1 bhrjate sthitamiti cha.. , ja.. ca
2 bhavediti ga.. , gha.. ca
:p 392
rudravydh ca vyavye prvdau koagdvahi //AP_246.006cd/
mahendra ca ravi satyo bha(1) prve 'tha dakie /AP_246.007ab/
ghakato 'ryamadht gandharvctha vrue //AP_246.007cd/
pupadanto 'sur caiva varuo yaka eva ca /AP_246.008ab/
saumye bhallasomau ca aditirdhanadas tath //AP_246.008cd/
nga karagraha caie aau dii dii smt /AP_246.009ab/
dyantau tu tayordevau proktvatra ghevarau //AP_246.009cd/
parjanya prathamo devo dvitya ca karagraha /AP_246.010ab/
mahendraravisaty ca bho 'tha gaganantath //AP_246.010cd/
pavana prvata caiva antarkadhanevarau /AP_246.011ab/
gneye ctha nairtye mgasugrvakau surau //AP_246.011cd/
rogo mukhya ca vyavye dakie pupavittadau /AP_246.012ab/
ghakato yamabhau gandharvo ngapaitka //AP_246.012cd/
pye dauvrikasugrvau pupadanto 'suro jala /AP_246.013ab/
yakm roga ca oa ca uttare ngarjaka //AP_246.013cd/
mukhyo bhallaainau aditi ca kuveraka /AP_246.014ab/
ngo huta reho vai(2) akrasryau ca prvata //AP_246.014cd/
dake ghakata pupa pye sugrva uttama /AP_246.015ab/
pupadanto hy udagdvri bhalla pupadantaka //AP_246.015cd/
ileakdivinysa mantrai prrcya sur caret /AP_246.016ab/
nande nandaya vsihe vasubhi prajay saha //AP_246.016cd/
:n
1 bhguriti ja..
2 ngo hutana reha iti kha.. , cha.. ca
:p 393
jaye bhrgavavadyde prajnjayamhave(1) /AP_246.017ab/
pre 'girasadyde prakma kurudhva m //AP_246.017cd/
bhadre kyapadyde kuru bhadr mati mama /AP_246.018ab/
sarvavjasamyukte sarvaratnauadhair vte //AP_246.018cd/
rucire nandane nande vsihe ramyatmiha /AP_246.019ab/
prajpatisute devi caturasre mahmaye //AP_246.019cd/
subhage suvrate bhadre ghe kayapi ramyat /AP_246.020ab/
pjite paramcryair gandhamlyair alakte(2) //AP_246.020cd/
bhavabhtikare devi ghe bhrgavi ramyat /AP_246.021ab/
avyagye ckate pre muneragirasa sute //AP_246.021cd/
iake tva prayacchea pratikrayamyaha /AP_246.022ab/
deasvmipurasvmighasvmiparigrahe //AP_246.022cd/
manuyadhanahastyavapauvddhikar bhava /AP_246.023ab/
ghapravee 'pi tath ilnysa samcaret //AP_246.023cd/
uttarea ubha plako vaa prk syd ghdita /AP_246.024ab/
udumvara ca ymyena pacime 'vattha uttama //AP_246.024cd/
vmabhge tathodyna kurydvsa ghe ubha /AP_246.025ab/
sya prtastu gharmptau takle dinntare //AP_246.025cd/
varrtre bhuya oe sektavy ropitadrum /AP_246.026ab/
viagaghasayuktn secayecchtavri //AP_246.026cd/
phalane kulatthai ca mair mudgaistilair yavai /AP_246.027ab/
:n
1 vipr jayamvaheti kha..
2 gandhamlyair alaktair iti ga.. , cha.. ca
:p 394
ghtatapayaseka phalapupya darvad //AP_246.027cd/
matsymbhas tu sekena vddhirbhavati khina /AP_246.028ab/
vikjasakccra yavacra tilni ca //AP_246.028cd/
gomsamudakaceti saptartra nidhpayet /AP_246.029ab/
utseka sarvavk phalapupdivddhida //AP_246.029cd/
matsyodakena tena mr seka iyate(1) /AP_246.030ab/
praasta cpyaokn kminpdatana //AP_246.030cd/
kharjranrikelderlavadbhirvivardhana /AP_246.031ab/
viagamatsyamsdbhi sarveu dohada ubha //AP_246.031cd/
:e ity gneye mahpure vstvdirnma atacatvriadadhikadviatatamo
'dhyya ||
% Chapter {247}
: atha saptacatvriadadhikadviatatamo 'dhyya
pupdipjphala
agnir uvca
pupaistu pjandviu sarvakryeu siddhida /AP_247.001ab/
mlat mallik yth pal karavraka //AP_247.001cd/
pvntiratimukta ca(2) karikra kuraka /AP_247.002ab/
:n
1 seka ucyate iti kha..
2 pvantiktimuktaceti ga..
:p 395
kubjakastagaro npo vo varvaramallik //AP_247.002cd/
aokastilaka kunda pjyai syttamlaja /AP_247.003ab/
bilvapatra ampatra patra bhgarajasya tu //AP_247.003cd/
tulasklatulaspatra vsakamarcane /AP_247.004ab/
ketakpatrapupa ca padma raktotpaldika //AP_247.004cd/
nrkannonmattakakc pjane girimallik /AP_247.005ab/
kauaja lmalpupa kaakrbhavannahi //AP_247.005cd/
ghtaprasthena vio ca snnagokoisatphala /AP_247.006ab/
hakena tu rj syt ghtakrair diva vrajet //AP_247.006cd/
:e ity gneye mahpure pupdipjphala nma
saptacatvriadadhikadviatatamo 'dhyya ||
% Chapter {248}
: athacatvriadadhikadviatatamo 'dhyya
dhanurveda
agnir uvca
catupda dhanurveda vede pacavidha dvija /AP_248.001ab/
rathangvapattn yodhcritya krtita //AP_248.001cd/
yanmukta pimukta muktasandhrita tath /AP_248.002ab/
amukta bhuyuddhaca pacadh tyat prakrtita //AP_248.002cd/
tatra astrstrasampatty dvividha parikrtita /AP_248.003ab/
:p 396
jumyvibhedena bhyo dvividhamucyate //AP_248.003cd/
kepi cpayantrdyair yantramukta prakrtita /AP_248.004ab/
iltomarayantrdya pimukta prakrtita //AP_248.004cd/
muktasandhrita jeya prsdyamapi yadbhavet /AP_248.005ab/
khagdikamamuktaca niyuddha vigatyudha //AP_248.005cd/
kurydyogyni prtri yoddhumicchurjitarama /AP_248.006ab/
dhanurehni yuddhni prsamadhyni tni ca //AP_248.006cd/
tni khagajaghanyni bhupratyavari ca /AP_248.007ab/
dhanurvede gururvipra prokto varadvayasya ca //AP_248.007cd/
yuddhdhikra drasya svaya vypdi ikay /AP_248.008ab/
deasthai akarai rja kry yuddhe sahyat //AP_248.008cd/
aguhagulphapyaghya li syu sahit yadi /AP_248.009ab/
da samapada sthnametallakaatas tath //AP_248.009cd/
vhygulisthitau pdau stabdhajnubalvubhau /AP_248.010ba
trivitastyantarsthnametadvaikhamucyate //AP_248.010cd/
hasapaktyktisame dyete yatra jnun /AP_248.011ab/
caturvitastivicchinne tadetanmaala smta //AP_248.011cd/
halktimaya yacca stabdhajnrudakia /AP_248.012ab/
vitastya paca vistre tadlha prakrtita //AP_248.012cd/
etadeva viparyasta pratylhamiti smta(1) /AP_248.013ab/
tiryagbhto bhavedvmo dakio 'pi bhavedju //AP_248.013cd/
gulphau prigrahau caiva sthitau pacgulntarau /AP_248.014ab/
:n
1 pratylha prakrtitamiti ja..
:p 397
sthna jta bhavedetad dvdagulamyata //AP_248.014cd/
jujnurbhavedvmo dakia suprasrita /AP_248.015ab/
athav dakiajnu kubja bhavati ni cala //AP_248.015cd/
dayato bhavedea caraa saha jnun /AP_248.016ab/
eva vikaamuddia dvihastntaramyata //AP_248.016cd/
jnun dvigue sytmuttnau caravubhau /AP_248.017ab/
anena vidhiyogena sampua parikrtita //AP_248.017cd/
kicidvivartitau pdau samadayatau sthirau /AP_248.018ab/
dameva yathnyya oagulamyata //AP_248.018cd/
svastikentra kurvta prama prathama dvija /AP_248.019ab/
kmuka ghya vmena va dakiakena tu //AP_248.019cd/
vaikhe yadi v jte sthitau vpyathavyatau /AP_248.020ab/
guntantu tata ktv krmuke priyakrmuka //AP_248.020cd/
adhakaintu dhanua phaladeantu patria /AP_248.021ab/
dharay sthpayitv tu tolayitv tathaiva ca //AP_248.021cd/
bhujbhymatra kujbhy prakohbhy ubhavrata /AP_248.022ab/
yasya va dhanu reha pugadee ca patria //AP_248.022cd/
vinyso dhanu caiva dvdagulamantara /AP_248.023ab/
jyay viia kartavyo ntihno na cdhika //AP_248.023cd/
niveya krmuka nabhy nitambe arasakara /AP_248.024ab/
utkipedutthita hastamantarekikarayo //AP_248.024cd/
prvea muin grhyastangre dakie ara /AP_248.025ab/
haraantu tata ktv ghra prva prasrayet //AP_248.025cd/
:p 398
nbhyantar naiva vhy nordhvak ndhar tath /AP_248.026ab/
na ca kubj na cottn na cal ntiveit //AP_248.026cd/
sam sthairyaguopet prvadaamiva sthit /AP_248.027ab/
chdayitv tato lakya prvenena muin //AP_248.027cd/
uras ttthito yant trikoavinatasthita /AP_248.028ab/
sraste ni calagrvo mayrcitamastaka //AP_248.028cd/
lalansvaktrs kuryuravasamambhavet /AP_248.029ab/
antara tryagula jeya civukasysakasya ca //AP_248.029cd/
prathamantryagula jeya dvitye dvyagula smta /AP_248.030ab/
ttye 'gulamudiamyatacivuksayo //AP_248.030cd/
ghtv syaka pukhttarjanyguhakena tu /AP_248.031ab/
anmay punarghya tath madhyamaypi ca //AP_248.031cd/
tvadkarayedvegdyvadva suprita /AP_248.032ab/
eva vidhamupakramya moktavya vidhivat khaga //AP_248.032cd/
dimuihata lakya bhindydvena suvrata /AP_248.033ab/
muktv tu(1) pacima hasta kipedvegena phata //AP_248.033cd/
etaducchedamicchanti jtavya hi tvay dvija /AP_248.034ab/
krparantadadha kryamkya tu dhanumat //AP_248.034cd/
rdhva vimuktake krye lakaliantu madhyama /AP_248.035ab/
reha praka vijeya dhanustraviradai //AP_248.035cd/
jyehastu syako jeyo bhaveddvdaamuaya /AP_248.036ab/
:n
1 tyaktv iti ja..
:p 399
ekdaa tath kanyndaamuaya //AP_248.036cd/
caturhasta dhanu reha traya srdhantu madhyama /AP_248.037ab/
kanyastu traya prokta nityameva padtina //AP_248.037cd/
ave rathe gaje rehe tadeva parikrtita //38//AP_248.038ab/
:e ity genye mahpure dhanurvedo nma aacatvriadadhikadviatatamo
'dhyya ||
% Chapter {249}
: athonapacadadhikadviatatamo 'dhyya
dhanurvedakathana
agnir uvca
pryata dvija ktv tato msair gadyudhn /AP_249.001ab/
sunirdhauta dhanu ktv yajabhmau vidhpayet //AP_249.001cd/
tato va samghya daita susamhita /AP_249.002ab/
tramsdya badhnydh kakca dakim //AP_249.002cd/
vilakyamapi tadva tatra caiva susasthita /AP_249.003ab/
tata samuddharedva tddakiapin //AP_249.003cd/
tenaiva sahita madhye ara saghya dhrayet /AP_249.004ab/
vmahastena vai kak dhanustasmtsamuddharet //AP_249.004cd/
aviaamatirbhtv gue pukha niveayet /AP_249.005ab/
sampya sihakarena pukhenpi same dha //AP_249.005cd/
:p 400
vmakaropavitaca phala vmasya dhrayet /AP_249.006ab/
varn madhyamay tatra vmguly ca dhrayet //AP_249.006cd/
mano lakyagata ktv muin ca vidhnavit /AP_249.007ab/
dakie gtrabhge tu ktv vara vimokayet //AP_249.007cd/
lalapuasasthna daa lakye niveayet /AP_249.008ab/
kya tayettatra candraka oagulam //AP_249.008cd/
muktv va tata pacdulkikastad tay /AP_249.009ab/
nighyn madhyamay tato 'guly puna puna //AP_249.009cd/
akilakya kipettccaturasraca dakiam /AP_249.010ab/
caturasragata vedhyamabhyaseccdita sthita //AP_249.010cd/
tasmdanantara tka parvtta gataca yat /AP_249.011ab/
nimnamunnatavedhaca abhyaset kiprakantata //AP_249.011cd/
vedhyasthnevathaiteu sattvasya puakddhanu /AP_249.012ab/
hastvpaataicitraistarjayeddustarair api //AP_249.012cd/
tasmin(1) vedhyagate vipra dve vedhye dhasajake /AP_249.013ab/
dve vedhye dukare vedhye dve tath citradukare //AP_249.013cd/
na tu nimnaca(2) tkaca dhavedhye prakrtite /AP_249.014ab/
nimna dukaramuddia vedhyamrdhvagataca yat //AP_249.014cd/
mastakyanamadhye tu citradukarasajake /AP_249.015ab/
eva vedhyagaaktv dakienetarea ca //AP_249.015cd/
rohet prathama vro jitalakastato nara /AP_249.016ab/
ea eva vidhi proktastatra da prayoktbhi //AP_249.016cd/
:n
1 asminniti kha.. , cha.. , ja.. ca
2 namraceti gha.. , a.. ca
:p 401
adhika bhramaa tasya tasmdvedhyt prakrtitam /AP_249.017ab/
lakya sa yojayettatra patripatragata dham //AP_249.017cd/
bhrnta pracalitacaiva sthira yacca bhavediti /AP_249.018ab/
samantttayed bhindycchedayedvyathayedapi //AP_249.018cd/
karmayogavidhnajo jtvaiva vidhimcaret /AP_249.019ab/
manas caku dy yogaikuryama jayet //AP_249.019cd/
:e ity gneye mahpure dhanurvede nmonapacadadhikadviatatamo 'dhyya ||
% Chapter {250}
: atha pacadadhikadviatatamo 'dhyya
dhanurvedakathanam
agnir uvca
jitahasto jitamatirjitadglakyasdhaka /AP_250.001ab/
niyat siddhimsdya tato vhanamruhet //AP_250.001cd/
daahasto bhavet po vtta karamukhas tath /AP_250.002ab/
guakrpsamujn bhagasnyvarkavarmim //AP_250.002cd/
anye sudhnca sukta pariveitam /AP_250.003ab/
tath triatsama pa budha kuryt suvartitam //AP_250.003cd/
kartavya ikakaistasya sthna kaksu vai tad /AP_250.004ab/
vmahastena saghya dakienoddharettata //AP_250.004cd/
kualasykti ktv bhrmyaka mastakopari /AP_250.005ab/
:p 402
kipet tramaye tra purue carmaveite(1) //AP_250.005cd/
valgite ca plute caiva tath pravrajiteu ca /AP_250.006ab/
samayogavidhi ktv(2) prayujta suikitam //AP_250.006cd/
vijitv tu yathnyya tato bandha samcaret /AP_250.007ab/
kaymbaddhv tata khaga vmaprvvalambitam //AP_250.007cd/
dha vighya vmena nikareddakiena tu /AP_250.008ab/
aagulaparha saptahastasamucchrita //AP_250.008cd/
ayomayya alk ca varmi vividhni ca /AP_250.009ab/
ardhahaste same caiva tiryagrdhvagata tath //AP_250.009cd/
yojayedvidhin yena tathtvagadata u /AP_250.010ab/
tacarmvanaddhga sthpayitv nava dha //AP_250.010cd/
karedya laga dakigulaka nava /AP_250.011ab/
udyamya ghtayedyasya nastena iordha //AP_250.011cd/
ubhbhymatha hastbhy kuryttasya niptana /AP_250.012ab/
akleena tata kurvan badhe siddhi prakrtit //AP_250.012cd/
vhn ramakaraa pracrrtha pur tava //13//AP_250.013ab/
:e ity gneye mahpure dhanurvedo nma pacadadhikadviatatamo 'dhyya ||
:n
1 varmaveite iti gha..
2 jtveti a..
:p 403
% Chapter {251}
: athaikapacadadhikadviatatamo 'dhyya
dhanurvedakathana
agnir uvca
bhrntamudbhrntamviddhampluta vipluta sta /AP_251.001ab/
sampta samudaca yenaptamathkula //AP_251.001cd/
uddhtamavadhtaca savya dakiameva ca /AP_251.002ab/
anlakitavisphoau karlendramahsakhau(1) //AP_251.002cd/
vikarlaniptau ca vibhaabhaynakau /AP_251.003ab/
samagrrdhattyapdapdardhavrij //AP_251.003cd/
pratylhamathlha varha lulitantath /AP_251.004ab/
iti dvtriato jey khagacarmavidhau rae //AP_251.004cd/
parvttamapvtta ghta laghusajita /AP_251.005ab/
rdhvt kiptamadha kipta sandhritavidhrita //AP_251.005cd/
yenapta gajapta grhagrhyantathaiva ca /AP_251.006ab/
evamekdaavidh jey pavidh nar //AP_251.006cd/
jvyata vilaca tiryagbhrmitameva ca /AP_251.007ab/
pacakarma vinirdia vyaste pe mahtmabhi //AP_251.007cd/
chedana bhedana pto bhramaa ayana(2) tath /AP_251.008ab/
vikartana kartanaca cakrakarmedameva ca //AP_251.008cd/
sphoa keana bhedastrsndolitakau tath /AP_251.009ab/
:n
1 karlendramahravviti ka.. , ja.. , a.. ca
2 amanamiti gha.. , ja.. , a.. ca
:p 404
lakarmi jnhi ahamghtasajita //AP_251.009cd/
dighta bhujghta prvaghta dvijottama /AP_251.010ab/
jupakeu pta tomarasya prakrtita //AP_251.010cd/
hata vipra gomtraprabhtakamalsana /AP_251.011ab/
tatordhvagtra namita vmadakiameva ca //AP_251.011cd/
vttaca parvtta pdoddhtamapluta /AP_251.012ab/
hasamarda vimardaca(1) gadkarma prakrtita //AP_251.012cd/
karlamavaghtaca daopaplutameva ca /AP_251.013ab/
kiptahasta sthita nya parostu vinirdiet //AP_251.013cd/
tana chedana vipra tath cranameva ca /AP_251.014ab/
mudgarasya tu karmi tath plavanaghtana //AP_251.014cd/
sarntamatha virnta govisarga sudurdhara /AP_251.015ab/
bhindiplasya karmi laguasya ca tnyapi //AP_251.015cd/
antya madhya parvtta nidenta dvijottama /AP_251.016ab/
vajrasyetni karmi paiasya ca tnyapi //AP_251.016cd/
haraa chedana ghto baloddhraamyata /AP_251.017ab/
kpakarma nirdia ptana sphoana tath //AP_251.017cd/
trsana rakaa ghto baloddharaamyatam /AP_251.018ab/
kepakarma nirdia yantrakarmaitadeva tu //AP_251.018cd/
santygamavadaa ca varhoddhtaka tath /AP_251.019ab/
hastvahastamlnamekahastastvahastake //AP_251.019cd/
dvihastavhupe ca kairecitakodgate /AP_251.020ab/
:n
1 hasamrga vimrgaceti gha.. , a.. ca / samrgaca vimrgaceti a..
:p 405
urolalaghte ca bhujvidhamanantath //AP_251.020cd/
karoddhta vimnaca pdhati vipdika /AP_251.021ab/
gtrasaleaa nta tath gtraviparyaya //AP_251.021cd/
rdhvaprahra ghtaca gomtra savyadakie /AP_251.022ab/
prantraka daa(1) karavrandhamkula //AP_251.022cd/
tiryagbandhamapmrga(2) bhmavega sudarana /AP_251.023ab/
sihkrnta gajkrnta gardabhkrntameva ca //AP_251.023cd/
gadkarmi jnynniyuddhasytha karma ca /AP_251.024ab/
karaa vikaraaca bhn mlameva ca //AP_251.024cd/
grvviparivartaca phabhaga sudrua /AP_251.025ab/
parysanaviparysau paumramajvika //AP_251.025cd/
pdaprahramsphoa kairecitakantath /AP_251.026ab/
gtrlea skandhagata mahvyjanameva ca //AP_251.026cd/
urolalaghtaca vispaakaraantath /AP_251.027ab/
uddhtamavadhtaca tiryamrgagata tath //AP_251.027cd/
gajaskandhamavakepamaparmukhameva ca /AP_251.028ab/
devamrgamadhomrgamamrgagamankula //AP_251.028cd/
yaightamavakepo vasudhdraantath /AP_251.029ab/
jnubandha bhujbandha sudrua //AP_251.029cd/
vipha sodaka ubhra bhujveitameva ca /AP_251.030ab/
sannaddhai sayuge bhvya saastraistair gajdibhi //AP_251.030cd/
varkuadharau cobhau eko grvgato 'para /AP_251.031ab/
:n
1 praka traka gaamiti kha.. , gha.. ca
2 tiryagrdhvamapmrgamiti gha.. , a.. ca
:p 406
skandhau dvau ca dhnukau dvau ca khagadharau gaje //AP_251.031cd/
rathe rae gaje caiva turag traya bhavet /AP_251.032ab/
dhnukntraya prokta rakrthe turagasya ca //AP_251.032cd/
dhanvino rakarthya carmiantu(1) niyojayet /AP_251.033ab/
svamantrai astramabhyarcya strantrailokyamohana //AP_251.033cd/
yo yuddhe yti ca jayedarn samplayedbhuva //34//AP_251.034ab/
:e ity gneye mahpure dhanurvedo nmaikapacadadhikadviatatamo 'dhyya ||
% Chapter {252}
: atha dvipacadadhikadviatatamo 'dhyya
vyavahrakathana
agnir uvca
vyavahra pravakymi naynayavivekada /AP_252.001ab/
catupcca catusthna catusdhana ucyate //AP_252.001cd/
caturhita caturvyp catukr ca krtyate /AP_252.002ab/
ago 'daapada atakhastathaiva ca //AP_252.002cd/
triyonirdvyabhiyoga ca dvidvro dvigatis tath /AP_252.003ab/
dharma ca vyavahra ca caritra rjasana //AP_252.003cd/
catupdvyavahrmuttara prvasdhaka /AP_252.004ab/
tatra satye sthito dharmo vyavahrastu skiu //AP_252.004cd/
:n
1 varmiantviti gha.. , a.. ca
:p 407
caritra sagrahe pus rjjyntu sana /AP_252.005ab/
smbhyupyasdhyatvccatusdhana ucyate //AP_252.005cd/
caturmramca rakatsa caturhita /AP_252.006ab/
kartra skia caiva satynrjnameva ca //AP_252.006cd/
vypnoti pdago yasmccaturvyp tata smta /AP_252.007ab/
dharmasyrthasya yaaso lokapaktestathaiva ca //AP_252.007cd/
caturkaradea catukr prakrtita /AP_252.008ab/
rj sapurua sabhy stra gaakalekhakau //AP_252.008cd/
hirayamagnirudakamaga samudhta /AP_252.009ab/
kmt krodhcca lobhcca tribhyo yasmt pravartate //AP_252.009cd/
triyoni krtyate tena trayametadvivdakt /AP_252.010ab/
dvyabhiyogastu vijeya aktattvbhiyogata //AP_252.010cd/
akabhistu sasargttattvaohdidarat /AP_252.011ab/
pakadvaybhisambandhddvidvra samudhta //AP_252.011cd/
prvavdastayo paka pratipakastvanantara /AP_252.012ab/
bhtacchalnusritvddvigati samudht //AP_252.012cd/
andeyamadeyaca yena yatra yath ca yat /AP_252.013ab/
dnagrahaadharma ca dnamiti smtam //AP_252.013cd/
svadravya yatra virambhnnikipatyaviakita /AP_252.014ab/
nikepannma tat prokta vyavahrapadambudhai //AP_252.014cd/
vaikprabhtayo yatra karma sambhya kurvate /AP_252.015ab/
tatsambhyasamuptyna vyavahrapada vidu //AP_252.015cd/
dattv dravyaca samyagya punardtumicchati /AP_252.016ab/
:p 408
dattvpradnika nma tadvivdapada smta //AP_252.016cd/
abhyupetya ca ur yast na pratipadyate /AP_252.017ab/
aurbhyupetyaitadvivdapadamucyate //AP_252.017cd/
bhtyn vetanasyoktdndnavidhikriy /AP_252.018ab/
vetanasynapkarma tadvivdapada smtam //AP_252.018cd/
nikipta v paradravya naa labdhv prahtya v /AP_252.019ab/
kikryate paroka yat sa jeyo 'svmivikraya //AP_252.019cd/
vikrya paya mlyena kretre yacca na dyate /AP_252.020ab/
vikrysampradnantadvivdapadamucyate //AP_252.020cd/
krtv mlyena yatpaya kret na bahu manyate /AP_252.021ab/
krtv mlyena yat paya dukrta manyate kray //AP_252.021cd/
paanaigamdn sthiti samaya ucyate /AP_252.022ab/
samayasynapkarma tadvivdapada smta //AP_252.022cd/
setukedramarydvikkani cay /AP_252.023ab/
ketrdhikre yatra syurvivda ketrajastu sa //AP_252.023cd/
vaivhiko vidhi strn yatra pusca krtyate /AP_252.024ab/
strpusayogasajantu tadvivdapada smtam //AP_252.024cd/
vibhgorthasya paitrasya putrair yastu prakalpyate /AP_252.025ab/
dyamgamiti prokta tadvivdapada budhai //AP_252.025cd/
sahas kriyate karma yat kicit baladarpitai /AP_252.026ab/
tat shasamiti prokta vivdapadamucyate //AP_252.026cd/
deajtikuldnmkroatyagasayutam /AP_252.027ab/
yadvaca pratiklrtha vkpruya taducyate //AP_252.027cd/
:p 409
paragtrevabhidreh hastapdyudhdibhi /AP_252.028ab/
agnydibhi copaghtair(?) daapruyamucyate //AP_252.028cd/
akavajjaalkdyair daivata dytamucyate /AP_252.029ab/
pacakrivayobhi ca pridyutasamhvaya //AP_252.029cd/
prakraka punarjeyo vyavahro nirraya /AP_252.030ab/
rjmjpratoghtastatkarmkaraantath //AP_252.030cd/
vyavahro 'daapadaste bhedo 'tha vai atam /AP_252.031ab/
kriybhednmanuyn atakho nigadyate //AP_252.031cd/
vyavahrnnpa payej jniviprair akopana /AP_252.032ab/
atrumitrasam sabhy alobh rutivedina //AP_252.032cd/
apayat(1) kryavat sabhyair vipra niyojayet /AP_252.033ab/
rgllobhdbhaydvpi smtyapetdikria //AP_252.033cd/
sabhy pthak pthag day vivddvdiguo dama /AP_252.034ab/
smtycraevyapetena mrgea dharita parai //AP_252.034cd/
vedayati yadrje vyavahrapada hi tat /AP_252.035ab/
pratyarthino 'grato lekhya yath veditamarthin //AP_252.035cd/
sammsatadardhharnmajtydicihnitam /AP_252.036ab/
rutrthasyottara lekhya prvvedakasannidhau //AP_252.036cd/
tapto 'rth lekhayetsadya pratijtrthasdhanam /AP_252.037ab/
tatsiddhau siddhampnoti vipartamato 'nyath //AP_252.037cd/
catupdvyavahroya vivdepadarita /AP_252.038ab/
:n
1 apayat ity aya pho na sdhu
:p 410
abhiyogamanistrya naina pratyabhiyojayet //AP_252.038cd/
abhiyuktaca nnyena tyakta viprakti nayet /AP_252.039ab/
kuryt pratyabhiyogantu kalahe shaseu ca //AP_252.039cd/
ubhayo pratibhrgrhya samartha kmyaniraye /AP_252.040ab/
nihnave bhvito dadyddhana rje tu tatsamam //AP_252.040cd/
mithybhiyogd dviguamabhiyogddhana haret /AP_252.041ab/
shasasteyapruyevabhiptyaye striy //AP_252.041cd/
vicrayetsadya eva klo 'nyatrecchay smta /AP_252.042ab/
deddentara yti skka parilehi ca //AP_252.042cd/
lala svidyate csya mukhavaivaryameva ca /AP_252.043ab/
svabhvdvikta gacchenmanovkkyakarmabhi //AP_252.043cd/
abhiyoge 'tha v skye vgdua parikrtita /AP_252.044ab/
sandigdhrtha svatantro ya sdhayedya ca nipatet //AP_252.044cd/
na chto vadet kiciddhan daya ca sa smta /AP_252.045ab/
skibhayata satsu skia prvavdina //AP_252.045cd/
prvapake 'dharbhte bhavantyuttaravdina /AP_252.046ab/
sagaacedvivda syttatra hnantu dpayet //AP_252.046cd/
datta paa vasacaiva dhanino dhanameva ca /AP_252.047ab/
chalannirasya dtena vyavahrnnayennpa //AP_252.047cd/
bhtamapyarthamapyasta hyate vyavahrata /AP_252.048ab/
nihnute nikhilnekamekadeavibhvitam //AP_252.048cd/
dpya sarvnnperthnna grhyastvanivedita /AP_252.049ab/
smtyorvirodhe nyyastu vallavn vyavahrata //AP_252.049cd/
:p 411
arthastrddhi balavaddharmastramiti sthiti(1) /AP_252.050ab/
prama likhita bhukti skiaceti kirtitam //AP_252.050cd/
emanyatambhve divynyatamamucyate /AP_252.051ab/
sarveveva vivdeu balavatyuttar kriy //AP_252.051cd/
dhau pratigrahe krte prv tu balavattar /AP_252.052ab/
payato bruvato bhmerhnirviativrik //AP_252.052cd/
parea bhujyamn y dhanasya daavrik /AP_252.053ab/
dhisaumopanikepajaabladhanair vin //AP_252.053cd/
tathopanidhirjastrrotriy dhanair api /AP_252.054ab/
dhydn vihartra dhanine dpayeddhana //AP_252.054cd/
daya ca tatsama rje aktyapekyamathpi v /AP_252.055ab/
gamopyadhiko bhukti vin prvakramgat //AP_252.055cd/
gamopi balannaiva bhukti stokpi yatra na /AP_252.056ab/
gamena viuddhena bhogo yti pramatm //AP_252.056cd/
aviuddhgamo bhoga prmya ndhigacchati /AP_252.057ab/
gamastu kto yena so 'bhiyuktastamuddharet //AP_252.057cd/
na tatsutastatsuto v bhuktistatra garyas /AP_252.058ab/
yobhiyukta pareta syt tasya kthttamuddharet //AP_252.058cd/
na tatra kraa bhuktirgamena vinkt /AP_252.059ab/
balopdhivinirvttn vyavahrnnivartayet //AP_252.059cd/
strnaktamantargravahiatruktas tath /AP_252.060ab/
mattonmattrtavyasaniblabhtaprayojita //AP_252.060cd/
:n
1 smtiriti gha.. , a.. ca
:p 412
asambaddhakta caiva vyavahro na siddhyati /AP_252.061ab/
pranadhiata deya npea dhanine dhana //AP_252.061cd/
vibhvayennacelligaistatsama dtumarhati /AP_252.062ab/
deyacaurahta dravya rj janapadya tu //AP_252.062cd/
atibhgo vddhi synmsi msi sabandhake /AP_252.063ab/
varakramcchata dvitricatupacakamanyath //AP_252.063cd/
saptatistu paustr rasasyagu par /AP_252.064ab/
vastradhnyahirayn catustridvigu tath //AP_252.064cd/
grmntarttu daaka smudrdapi viati /AP_252.065ab/
dadyurv svakt vddhi sarve sarvsu jtiu //AP_252.065cd/
prapanna sdhayannartha na vcy npatirbhavet /AP_252.066ab/
sdhyamno npa gaccheddayo dpya ca taddhana //AP_252.066cd/
:e ity gneye mahpure vyavahro nma dvipacadadhikadviatatamo 'dhyya ||
% Chapter {253}
: atha tripacadadhikadviatatamo 'dhyya
vyavahrakathana
agnir uvca
ghtrtha kramddpyo dhaninmadhamarika /AP_253.001ab/
datv tu brhmaydau npatestadanantaram //AP_253.001cd/
:p 413
rjdhamariko dpya sdhitddaaka smtam /AP_253.002ab/
pacakantu ata dpya prptrtho hy uttamaraka //AP_253.002cd/
hnajti parikamrtha karma krayet /AP_253.003ab/
brhmaastu parika anair dpyo yathodayam //AP_253.003cd/
dyamna na ghti prayukta ya svakandhanam /AP_253.004ab/
madhyasthasthpita tatsydvardhate na tata para //AP_253.004cd/
kthagrha a dpyo yoidgrhastathaiva ca /AP_253.005ab/
putro 'nanyritadravya putrahnasya kthina //AP_253.005cd/
avibhuktai kuumbrtha yadantu ktambhavet /AP_253.006ab/
dadyustadkthina prete proite v kuumbini //AP_253.006cd/
na yoit patiputrbhy na putrea kta pit /AP_253.007ab/
dadydte kuumbrthnna pati strkta tath //AP_253.007cd/
gopaauikaainarajakavydhayoit /AP_253.008ab/
a dadytpatistvs yasmdvttistadray //AP_253.008cd/
pratipanna striy deya paty v saha yat kta /AP_253.009ab/
svaya kta v yada nnyastr dtumarhati //AP_253.009cd/
pitari proite prete vyasbhiplute 'tha v(1) /AP_253.010ab/
putrapautrair andeya nihnave skibhvitam //AP_253.010cd/
surkmadytaktandaaulkvaiakam /AP_253.011ab/
vth dna tathaiveha putro dadynna paitkam //AP_253.011cd/
bhrtmatha dampatyo pitu putrasya caiva hi /AP_253.012ab/
:n
1 vyasanbhiplutepi veti kha.. , gha.. , a.. ca
:p 414
pratibhvyama grhyamavibhaktena ca smtam(1) //AP_253.012cd/
darane pratyaye dne pratibhvya vidhyate /AP_253.013ab/
dhau tu vitathe dpy vitathasya sut api //AP_253.013cd/
daranapratibhryatra mta prtyayiko 'pi v /AP_253.014ab/
na tatputr dhana dadyurdadyurdnya ye sthit //AP_253.014cd/
bahava syuryadi svair dadyu pratibhuvo dhanam /AP_253.015ab/
ekacchyriteveu dhanikasya yath ruci //AP_253.015cd/
pratibhrdpito yatra praka dhanine dhanam /AP_253.016ab/
dvigua pratidtavyamikaistasya tadbhavet //AP_253.016cd/
svasantatistrpaavya dhnya dviguameva ca /AP_253.017ab/
vastra caturgua prokta rasacaguas tath //AP_253.017cd/
dhi praayet dvigue dhane yadi na mokyate /AP_253.018ab/
kle klakta nayet phalabhogyo na nayati //AP_253.018cd/
gopydhibhogyo nvddhi sopakre 'tha bhvite /AP_253.019ab/
nao deyo vinaa ca daivarjaktdte //AP_253.019cd/
dhe svkaratsiddhaurakamopyasratm /AP_253.020ab/
ytacedanya dheyo dhanabhg v dhan bhavet //AP_253.020cd/
caritra bandhakakta savddha dpayedvana /AP_253.021ab/
satyakrakta dravya dvigua pratidpayet //AP_253.021cd/
upasthitasya moktavya dhirdao 'nyath bhavet /AP_253.022ab/
prayojake sati dhana kulenyasydhimpnuyt //AP_253.022cd/
tatklaktamlyo v tatra tihedavddhika /AP_253.023ab/
:n
1 pratibhvyama skyamavibhaktena tat smtamiti kha.. , ga.. , gha.. , cha..
, ja.. , a.. ca
:p 415
vin dhraakdvpi vikrte saskikam //AP_253.023cd/
yad tu dvigubhtamamdhau tad khalu /AP_253.024ab/
mocyacdhistadutpdya pravie dvigue dhane //AP_253.024cd/
vyasanasthamankhyya haste 'nyasya yadarpayet /AP_253.025ab/
dravya tadaupanidhika pratideya tathaiva tat //AP_253.025cd/
na dpyo 'pahta tattu rjadaivakataskarai /AP_253.026ab/
preacenmrgite datte dpyo daa ca tatsamam //AP_253.026cd/
jvan svecchay dayo dpyastaccpi sodaya /AP_253.027ab/
ycitvhitanyse nikepevapyaya vidhi //AP_253.027cd/
:e ity gneye mahpure vyavahro nma tripacadadhikadviatatamo 'dhyya ||
% Chapter {254}
: atha catupacadadhikadviatatamo 'dhyya
divyapramakathana
agnir uvca
tapasvino dnal kuln satyavdina /AP_254.001ab/
dharmapradhn java putravanto dhannvit //AP_254.001cd/
pacayajakriyyukt skia paca v traya /AP_254.002ab/
yathjti yathvara sarve sarveu v smt //AP_254.002cd/
strvddhablakitavamattonmattbhiastak /AP_254.003ab/
:p 416
ragvatripaikakdvikalendriy //AP_254.003cd/
patitptnnasambandhisahyariputaskar /AP_254.004ab/
amkia sarvask cauryapruyashase //AP_254.004cd/
ubhaynumata sk bhavatyekopi dharmavit /AP_254.005ab/
abruvan hi nara skyama sadaabandhakam //AP_254.005cd/
rj sarva pradpya syt acatvriake 'hnani /AP_254.006ab/
na dadti hi ya skya jnannapi nardhama //AP_254.006cd/
sa kaski ppaistulyo daena caiva hi /AP_254.007ab/
skia rvayedvdiprativdisampagn //AP_254.007cd/
ye ptakakt lok mahptakin tath /AP_254.008ab/
agnidnca ye lok ye ca strblaghtin //AP_254.008cd/
tn sarvn samavpnoti ya skyamanta vadet /AP_254.009ab/
sukta yattvay kicijjanmntaraatai ktam //AP_254.009cd/
tatsarva tasya jnhi ya parjayase m /AP_254.010ab/
dvaidhe bahn vacana sameu guinntath //AP_254.010cd/
guidvaidhe tu vacana grhya ye guavattar /AP_254.011ab/
yasyocu skia saty pratij sa jay bhavet //AP_254.011cd/
anyath vdino yasya dhrvastasya parjaya /AP_254.012ab/
ukte 'pi skibhi skye yadyanye guavattar //AP_254.012cd/
dvigu vnyath bryu k syu prvaskia /AP_254.013ab/
pthak pthagdaany kaktskias tath //AP_254.013cd/
vivdddvigua daa vivsyo brhmaa smta /AP_254.014ab/
ya skya rvito 'nyebhyo nihnute tattamovta //AP_254.014cd/
:p 417
sa dpyo 'aguam daa brhmaantu vivsayet /AP_254.015ab/
varin hi badho yatra tatra skya.anta vadet //AP_254.015cd/
ya kacidartho 'bhimata svarucy tu paraspara /AP_254.016ab/
lekhya tu skimat krya tasmin dhanikaprvakam //AP_254.016cd/
sammsatadarhhar nmajtisvagotrajai /AP_254.017ab/
sabrahmacriktmyapitnmdicihnitam //AP_254.017cd/
sampte 'rthe nma svahastena niveayet /AP_254.018ab/
mata me 'mukaputrasya yadatroparilekhita //AP_254.018cd/
skia ca svahastena pitnmakaprvakam /AP_254.019ab/
atrhamamuka sk likheyuriti te sam //AP_254.019cd/
alipija ya sylekayet svamatantu sa /AP_254.020ab/
sk v skinyena sarvaskisampata //AP_254.020cd/
ubhaybhyarthitenaitanmay hy amukasnun /AP_254.021ab/
likhita hy amukeneti lekhako 'thntato likhet //AP_254.021cd/
vinpi skibhir lekhya svahastalikhitaca yat /AP_254.022ab/
tat prama smta sarva balopadhiktdte //AP_254.022cd/
a lekhyakta deya puruaistribhireva tu /AP_254.023ab/
dhistu bhujyate tvadyvattanna pradyate //AP_254.023cd/
dentarasthe durlekhye naonme hte tath /AP_254.024ab/
bhinne cchinne tath dagdhe lekhyamanyattu krayet //AP_254.024cd/
sandigdhrthaviuddhyartha svahastalikhitantu yat /AP_254.025ab/
yuktiprptikriycihnasambandhgamahetubhi //AP_254.025cd/
lekhyasya phe 'bhilikhet praviamadhamarina /AP_254.026ab/
:p 418
dhan copagata dadyt svahastaparicihnitam //AP_254.026cd/
datvara payellekhya uddhyai cnyattu krayet /AP_254.027ab/
skimacca bhavedyattu taddtavya saskika //AP_254.027cd/
tulgnypo via koo divynha viuddhaye /AP_254.028ab/
mahbhiyogevetni rakasthe 'bhiyoktari //AP_254.028cd/
rucy vnyatara kuryditaro vartayecchira /AP_254.029ab/
vinpi rakt kurynnpadrohe 'tha ptake //AP_254.029cd/
nsahasrddharet phla na tulnna viantath /AP_254.030ab/
nprthevabhiyogeu vaheyu ucaya sad //AP_254.030cd/
sahasrrthe tuldni koamalpe 'pi dpayet /AP_254.031ab/
atrdha dpayecchuddhamauddho daabhg bhavet //AP_254.031cd/
sacelasntamhya sryodaya upoitam /AP_254.032ab/
krayetdarvadivyni npabrhmaasannidhau //AP_254.032cd/
tul strblavddhndhapagubrhmaarogi /AP_254.033ab/
agnirjvala v drasya yav sapta viasya v //AP_254.033cd/
tuldhraavidvadbhirabhiyuktastulrita /AP_254.034ab/
pratimnasambhto rekh ktvvatrita //AP_254.034cd/
dityacandrvanilo 'nala ca dyaurbhmirpohdaya yama ca /AP_254.035ab/
aha ca rtri ca ubhe ca sandhye dharma ca jnti narasya vttam
//AP_254.035cd/
tva tule satyadhmsi pur devair vinirmit /AP_254.036ab/
satya vadasva kalyi saaynm vimocaya //AP_254.036cd/
:p 419
yadyasmi ppaknmtastato m tvamadho naya /AP_254.037ab/
uddhacedgamayordhvamm tulmityabhimantrayet //AP_254.037cd/
karau vimditavrherlakayitv tato nyaset /AP_254.038ab/
saptvaptyasya patri tvat strea veayet //AP_254.038cd/
tvameva sarvabhtnmanta carasi pvaka /AP_254.039ab/
skivat puyappebhyo brhi satyagare mama //AP_254.039cd/
tasyetyuktavato lauha pacatpalika samam /AP_254.040ab/
agnirvara nyaset pia hastayorubhayorapi //AP_254.040cd/
sa tamdya saptaiva maalni atair vrajet /AP_254.041ab/
oagulaka jeya maala tvadantaram //AP_254.041cd/
muktvgni mditavrhiradagdha uddhimpnuyt /AP_254.042ab/
antar patite pie sandehe v punarharet //AP_254.042cd/
pavitr pavitra tva odhya odhaya pvana /AP_254.043ab/
satyena mbhirakasva varuetyabhiastakam //AP_254.043cd/
nbhidaghnodakasthasya ghtvor jala viet /AP_254.044ab/
samaklamiu muktamnynyo javo nara //AP_254.044cd/
yadi tasminnimagnga payecca uddhimpnuyt /AP_254.045ab/
tva via brahmaa putra satyadharme vyavasthita //AP_254.045cd/
tryasvsmdabhpt satyena bhava me 'mtam /AP_254.046ab/
evamuktv via srga bhakayeddhimaailaja //AP_254.046cd/
yasya vegair vin jra uddhi tasya vinirdiet /AP_254.047ab/
devnugrn samabhyarcya tatsnnodakamharet //AP_254.047cd/
sarvya ppayettasmjjalttu prastitrayam /AP_254.048ab/
:p 420
caturdaamdahno yasya no rjadaivikam //AP_254.048cd/
vyasana jyate ghora sa uddha sydasaayam /AP_254.049ab/
satyavhanaastri govjakanakni ca //AP_254.049cd/
devatgurupd ca iprtaktni ca /AP_254.050ab/
ityete sukar prokt apath svalpasaaye //AP_254.050cd/
:e ity gneye mahpure divyni pramni nma catupacadadhikadviatatamo
'dhyya ||
% Chapter {255}
: atha pacapacadadhikadviatatamo 'dhyya
dyavibhgakathanam
agnir uvca
vibhgacet pit kurydicchay vibhajet sutn /AP_255.001ab/
jyeha v rehabhgena sarve v syu samina //AP_255.001cd/
yadi dadyt samnan kry patnya samik /AP_255.002ab/
na datta strdhana ys bhartr v vaurena v //AP_255.002cd/
aktasthnhamnasya kiciddatv pthak kriy /AP_255.003ab/
nyndhikavibhaktn dharmya ca pitn kta //AP_255.003cd/
vibhajeyu sut pitrorrdhvamkthama samam /AP_255.004ab/
mturduhitara eamttbhya te 'nnaya //AP_255.004cd/
pitdravyvinena yadanyat svayamarjayet /AP_255.005ab/
maitramaudvhikacaiva dydnnna tadbhavet //AP_255.005cd/
smnyrthasamutthne vibhgastu sama smta /AP_255.006ab/
:p 421
anekapitkntu pitto bhgakalpan //AP_255.006cd/
bhrypit mahoptt nibandho dravyameva v /AP_255.007ab/
tatra syt sada svmya pitu putrasya cobhayo //AP_255.007cd/
vibhakteu suto jta savary vibhgabhk /AP_255.008ab/
dydv tadvibhga sydyavyayaviodhitt //AP_255.008cd/
kramdabhygata dravya htamabhyuddharecca ya /AP_255.009ab/
dydebhyo na taddadydvidyay labdhameva ca //AP_255.009cd/
pitbhy yasya yaddatta tattasyaiva dhana bhavet /AP_255.010ab/
piturrdhva vibhajat mtpyaa sama haret //AP_255.010cd/
asasktstu saskry bhrtbhi prvasasktai /AP_255.011ab/
bhginya ca nijdaddatvantu turyaka //AP_255.011cd/
catustridvyekabhg syurvarao brhmatmaj /AP_255.012ab/
katrajstridvyekabhg vijstu dvyekabhgina //AP_255.012cd/
anyonypahta dravya vibhakte yattu dyate /AP_255.013ab/
tat punaste samair aair vibhajeranniti sthiti //AP_255.013cd/
aputrea paraketre niyogotpdita suta /AP_255.014ab/
ubhayorapyasvkth piadt ca dharmata //AP_255.014cd/
auraso dharmapatnjastatsama putriksuta /AP_255.015ab/
ketraja ketrajtastu sagotreetarea v //AP_255.015cd/
ghe pracchanna utpanno ghajastu suta smta /AP_255.016ab/
knna kanyakjto mtmahasuto mata //AP_255.016cd/
katymakaty v jta paunarbhava suta /AP_255.017ab/
dadynmt pit v ya sa putr dattako bhavet //AP_255.017cd/
:p 422
krta ca tbhy vikrta ktrima syt svya kta /AP_255.018ab/
datttm tu svaya datto garbhe vitta sahohaja //AP_255.018cd/
utso ghyate yastu sopaviddho bhavet suta /AP_255.019ab/
piado 'ahara cai prvbhve para para //AP_255.019cd/
sajtyevaya proktastanayeu may vidhi /AP_255.020ab/
jto 'pi dsy drasya kmato 'aharo bhavet //AP_255.020cd/
mte pitari kuryusta bhrtarastvardhabhgika /AP_255.021ab/
abhrtko haret sarva duhit sutdte //AP_255.021cd/
patn duhitara caiva pitaro bhrtaras tath /AP_255.022ab/
tatsuto gotrajo bandhu iya sabrahmacria //AP_255.022cd/
emabhve pvasya dhanabhguttarottara /AP_255.023ab/
svarytsya hy aputrasya sarvavarevaya vidhi //AP_255.023cd/
vnaprasthayatibrahmacrimkthabhgina /AP_255.024ab/
kramecryasacchiyadharmabhrtrekatrthina //AP_255.024cd/
sasinastu sas sodarasya tu sodara /AP_255.025ab/
dadyccpaherecca jtasya ca mtasya ca //AP_255.025cd/
anyodaryastu sas nnyodaryadhana haret /AP_255.026ab/
asastyapi cdadytsodaryo nnyamnja //AP_255.026cd/
patitastatsuta klva pagurunmattako jaa /AP_255.027ab/
andho 'cikitsyarogdy bhartavystu niraak //AP_255.027cd/
auras ketrajstve nirdo bhgahria /AP_255.028ab/
sut cai prabhartavy yvadvai bhartstkt //AP_255.028cd/
aputr yoita cai bhartavy sdhuvttaya /AP_255.029ab/
:p 423
nirvsy vyabhicriya pratiklstathaiva ca //AP_255.029cd/
pitmtpatibhrtdattamadhyagnyupgata /AP_255.030ab/
dhivedanikucaiva strdhana parikrtita //AP_255.030cd/
bandhudatta tath ulkamanvdheyakameva ca /AP_255.031ab/
aprajymatty bndhavstadavpnuyu //AP_255.031cd/
aprajstrdhana bhratturbrhmydiu caturvapi /AP_255.032ab/
duhit prast cecchree tu pitgmi tat //AP_255.032cd/
datv kany haran dayo vyaya dadycca sodayam /AP_255.033ab/
mty dattamdadyt pariodhyobhayavyayam //AP_255.033cd/
durbhike dharmakrye ca vydhau sapratirodhake /AP_255.034ab/
ghta strdhana bhart na striye dtumarhati //AP_255.034cd/
adhivittastriyai dadydadhivedanika samam /AP_255.035ab/
na datta srdhana yasyai datte tvardha prakrtitam //AP_255.035cd/
vibhganihnave jtibandhuskyabhilekhitai /AP_255.036ab/
vibhgabhvan jey ghaketrai ca yautikai //AP_255.036cd/
:e ity gneye mahpure dyavibhgo nma pacapacadadhikadviatatamo
'dhyya ||
:p 424
% Chapter {256}
: atha apacadadhikadviatatamo 'dhyya
smvivddiniraya
agnir uvca
smno vivde ketrasya smant sthavir ga /AP_256.001ab/
gop smk ye sarve ca vanagocar //AP_256.001cd/
nayeyurete smna sthalgratuadrumai /AP_256.002ab/
setuvalmkanimnsthicaitydyair upalakitm //AP_256.002cd/
smant v samagrm catvro 'au dapi v(1) /AP_256.003ab/
raktasragvasan smnnayeyu kitidhria //AP_256.003cd/
ante tu pthagday rj madhyamashasam /AP_256.004ab/
abhve jtcihnn rj smna pravattaka //AP_256.004cd/
rmyatanagrmanipnodynavemasu /AP_256.005ab/
ea eva vidhirjeyo varmvupravaheu ca //AP_256.005cd/
marydy prabhedeu ketrasya harae tath /AP_256.006ab/
marydy ca day syuradhamottamamadhyam //AP_256.006cd/
na niedhyo 'lpabdhastu setu kalyakraka /AP_256.007ab/
parabhmi haran kpa svalpaketro bahdaka //AP_256.007cd/
svmine yo 'nivedyaiva ketre setu prakalpayet /AP_256.008ab/
utpanne svmino bhogastadabhve mahpate //AP_256.008cd/
phlhatamapi ketra yo na kurynna krayet /AP_256.009ab/
:n
1 catvro 'tha dapi veti kha.. , ga.. , a.. ca
:p 425
sa pradpyo 'kaphala ketramanyena krayet //AP_256.009cd/
msnaau tu mahi satyaghtasya kri /AP_256.010ab/
daany tadardhantu gaustadardhamajvika //AP_256.010cd/
bhakayitvopavin yathoktd dviguo dama /AP_256.011ab/
samame vivtepi svarra mahisamam //AP_256.011cd/
yvat satya vinaantu tvat ketr phala labhet /AP_256.012ab/
plastyo 'tha gosvm prvokta daamarhati //AP_256.012cd/
pathi grmavivtnte ketre doo na vidyate /AP_256.013ab/
akmata kmacre cauravaddaamarhati //AP_256.013cd/
mahotkotsapaava stikgantuk ca gau /AP_256.014ab/
plo yentu mocy daivarjapariplut //AP_256.014cd/
yathrpitn pan gopo sya pratyarpayettath /AP_256.015ab/
pramdamtana ca pradpya ktavetana //AP_256.015cd/
pladoavine tu ple dao vidhyate /AP_256.016ab/
ardhatrayodaapaa svmino dravyameva ca //AP_256.016cd/
grmecchay gopracro bhmirjavaena v /AP_256.017ab/
dvijastaidhapupi sarvata svavadharet //AP_256.017cd/
dhanuata parho grmaketrntara bhavet /AP_256.018ab/
dve ate kharvaasya synnagarasya catuatam //AP_256.018cd/
sva labhetnyavikrta kreturdoo 'prakite /AP_256.019ab/
hndraho hnamlye velhne ca taskara //AP_256.019cd/
napahtamsdya hartra grhayennaram /AP_256.020ab/
deakltipattau v ghtv svayamarpayet //AP_256.020cd/
:p 426
vikreturdarancchuddhi svm dravya npo damam /AP_256.021ab/
kret mlya sampnoti tasmdyastatra vikray //AP_256.021cd/
gamenopabhogena naa bhvyamato 'nyath /AP_256.022ab/
pacabandho damastasya rje tenpyabhvite //AP_256.022cd/
hta pranaa yo dravya parahastdavpnuyt /AP_256.023ab/
anivedya npe daya sa tu annayati pan //AP_256.023cd/
aulkikai sthnaplair v napahtamhta /AP_256.024ab/
arvk savatsart svm labhate parato npa //AP_256.024cd/
panekaaphe dadyccatura paca mnue /AP_256.025ab/
mahioragav dvau dvau pda pdamajvike //AP_256.025cd/
svakuumbvirodhena deya drasutdte /AP_256.026ab/
nnvaye sati sarvasva deya yaccnyasarutam //AP_256.026cd/
pratigraha praka syt sthvarasya vieata /AP_256.027ab/
deya pratirutacaiva datv npaharet puna //AP_256.027cd/
daaikapacasapthamsatryahrdhamsika /AP_256.028ab/
vjyovhyaratnastrdohyapus pratkaam //AP_256.028cd/
agnau suvaramaka dvipala rajate ate /AP_256.029ab/
aau trapui sse ca tmre pacadayasi //AP_256.029cd/
ate daapalvddhiraure krpsike tath /AP_256.030ab/
madhye pacapal jey skme tu tripal mat //AP_256.030cd/
krmike romabaddhe ca triadbhga kayo mata /AP_256.031ab/
na kayo na ca vddhistu kaueye valkaleu ca //AP_256.031cd/
dea klaca bhogaca jtv nae balbalam /AP_256.032ab/
:p 427
dravy kual bryuryattaddpyamasaayam //AP_256.032cd/
balddskta caurair vikrtacpi mucyate /AP_256.033ab/
svmipraprado bhaktatygttannikraydapi //AP_256.033cd/
pravrajyvasito rjo dsa marantika /AP_256.034ab/
varnmnulomyena dsya na pratilomata //AP_256.034cd/
ktailpopi nivaset ktakla gurorghe /AP_256.035ab/
antevs guruprptabhojanastratphalaptada //AP_256.035cd/
rj ktv pure sthna brhmannyasya tatra tu /AP_256.036ab/
traividya vttimadbryt svadharma plyatmiti //AP_256.036cd/
nijadharmvirodhena yastu smayiko bhavet /AP_256.037ab/
so 'pi yatnena sarakyo dharmo rjakta ca ya //AP_256.037cd/
gaadravya haredyastu savida laghayecca ya /AP_256.038ab/
sarvasvaharaa ktv ta rrdvipravsayet //AP_256.038cd/
kartavya vacana sarvai samhahitavdibhi /AP_256.039ab/
yastatra viparta sytsa dpya prathama damam //AP_256.039cd/
samhakryaprahito yallabhettattadarpayet /AP_256.040ab/
ekdaagua dpyo yadyasau nrpayet svayam //AP_256.040cd/
vedaj ucayo 'lubdh bhaveyu kryacintak /AP_256.041ab/
kartavya vacana te samhahitavdin //AP_256.041cd/
reinaigamapkhaiganmapyaya vidhi /AP_256.042ab/
bhedacai npo raket prvavttica playet //AP_256.042cd/
ghtavetana karma tyajan dviguamvahet /AP_256.043ab/
aghte sama dpyo bhtyai rakya upaskara //AP_256.043cd/
:p 428
dpyastu daama bhga bijyapausasyata /AP_256.044ab/
anicitya bhti yastu krayetsa mahkit //AP_256.044cd/
dea klaca yo 'tyt karma kurycca yo 'nyath /AP_256.045ab/
tatra tu svminachando 'dhika deya kte 'dhike //AP_256.045cd/
yo yvat kurute karma tvattasya tu vetanam /AP_256.046ab/
ubhayorapyasdhyacet sdhye kurydyathrutam //AP_256.046cd/
arjadaivikannaa bha dpyastu vhaka /AP_256.047ab/
prasthnavighnakccaiva pradpyo dvigu bhtim //AP_256.047cd/
prakrnte saptama bhga caturtha pathi satyajan /AP_256.048ab/
bhtimardhapathe sarv pradpyastyjakoapi ca //AP_256.048cd/
glahe atikavddhestu sabhika pacaka gata /AP_256.049ab/
ghyddhrtakitavditarddaaka ata //AP_256.049cd/
sa samyakplito dadydrje bhga yathkta /AP_256.050ab/
jitamudgrhayejjetre dadytsatya vaca kam //AP_256.050cd/
prpte npatin bhge prasiddhe dhrtamaale /AP_256.051ab/
jita saabhike sthne dpayedanyath na tu //AP_256.051cd/
draro vyavahr skia ca ta eva hi /AP_256.052ab/
rj sacihn nirvsy kkopadhidevina //AP_256.052cd/
dytamekamukha krya taskarajnakrat /AP_256.053ab/
ea eva vidhirjeya pridyte samhvaye //AP_256.053cd/
:e ity gneye mahpure smvivddinirayo nma apacadadhikadviatatamo
'dhyya ||
:p 429
% Chapter {257}
: atha saptapacadadhikadviatatamo 'dhyya
vkpruydiprakaraam
agnir uvca
satysatynyath stotrair nyngendriyarogi /AP_257.001ab/
kepa karoti ceddaya panardhatrayodaa //AP_257.001cd/
abhigantsmi bhaginmmtara v taveti ca /AP_257.002ab/
apanta dpayedrj pacaviatika dama //AP_257.002cd/
ardho 'dhameu dvigua parastrttameu ca /AP_257.003ab/
daapraayana krya varajtyuttardharai //AP_257.003cd/
prtilomypavdeu dviguatrigu dam /AP_257.004ab/
varnmnulomyena tasmdevrdhahnita //AP_257.004cd/
vhugrvnetrasakthivine vcike dama /AP_257.005ab/
atyastato 'rdhika pdanskarikardiu //AP_257.005cd/
aaktastu vadannevandaanya pan daa /AP_257.006ab/
tath akta pratibhuva dadyt kemya tasya tu(1) //AP_257.006cd/
patanyakte kepe da madhyamashasa /AP_257.007ab/
upaptakayukte tu dpya prathamashasa //AP_257.007cd/
traividyanpadevn kepa uttamashasa /AP_257.008ab/
:n
1 dadydityatra dpya iti pho bhavitu yukta
:p 430
madhyamo jtipgn prathamo grmadeayo //AP_257.008cd/
askikahate cihnair yuktibhinngamena ca /AP_257.009ab/
draavyo vyavahrastu kacihnaktdbhayt //AP_257.009cd/
bhasmapakarajaspare dao daapaa smta /AP_257.010ab/
amedhyaprinihytasparane dvigua smta //AP_257.010cd/
sameveva parastru dviguastttameu ca /AP_257.011ab/
hnevardha damo mohamaddibhiradaanam //AP_257.011cd/
viprapkara cchedyamagamabrhmaasya tu /AP_257.012ab/
udgre prathamo daa saspare tu tadardhika //AP_257.012cd/
udgre hastapde tu daaviatikau damau /AP_257.013ab/
parasparantu sarve stre madhyamashasa //AP_257.013cd/
pdakeukakarollucaneu pan daa /AP_257.014ab/
pkar ukveapddhyse atandama //AP_257.014cd/
oitena vin dusvakurvan khdibhirnara /AP_257.015ab/
dvtriata pan(1) dpyo dvigua darane 'sja //AP_257.015cd/
karapdadato bhage cchedane karansayo /AP_257.016ab/
madhyo dao vraodbhede mtakalpahate tath //AP_257.016cd/
cebhojanavgrodhe netrdipratibhedane /AP_257.017ab/
kandharbhusakthyca bhage madhyamashasa //AP_257.017cd/
eka ghnat bahnca yathoktddvigu dam /AP_257.018ab/
kalahpahta deya daastu dvigua smta //AP_257.018cd/
dukhamutpdayedyastu sa samutthnaja vyayam /AP_257.019ab/
:n
1 dvviatipamiti kha..
:p 431
dpyo daaca yo yasmin kalahe samudhta //AP_257.019cd/
tarika sthalaja ulka ghnan daya pandaa /AP_257.020ab/
brhmaaprtiveynmetadevnimantrae //AP_257.020cd/
abhighte tath bhede cchede buddhyvaptane /AP_257.021ab/
pandpya pacadaaviati tattrayantath //AP_257.021cd/
dusvotpdighe dravya kipan prahara tath /AP_257.022ab/
adya pat dpyo dvityo madhyamandamam //AP_257.022cd/
dukhe ca oitotpde khgacchedane tath /AP_257.023ab/
daa kudrapan syddvipaaprabhti kramt //AP_257.023cd/
ligasya cchedane mttau madhyamo mlyameva ca /AP_257.024ab/
mahpanmeteu sthneu dvigu dam //AP_257.024cd/
prarohikhin khskandhasarvavidrae /AP_257.025ab/
upajvyadrumntu viaterdvigu dam(1) //AP_257.025cd/
ya shasakrayati sa dpyo dviguandamam /AP_257.026ab/
yastvevamuktvha dt krayet sa caturguam //AP_257.026cd/
rykrotikramakdbhrtjyprahrada /AP_257.027ab/
sandiasypradt ca samudraghabhedaka //AP_257.027cd/
smantakulikdnmapakrasya kraka /AP_257.028ab/
pacatpaiko daa emiti vini caya //AP_257.028cd/
svacchandavidhavgm vikrue nbhidhvaka /AP_257.029ab/
akrae ca vikro calacottamn span //AP_257.029cd/
dra pravrajitnca daive paitrye ca bhojaka /AP_257.030ab/
:n
1 prarohikhinmitydirviaterdvigu dam ity anta pha kha.. pustake
nsti
:p 432
ayukta apatha kurvannayogyo yogyakarmakt //AP_257.030cd/
vakudrapanca pstvasya pratightakt /AP_257.031ab/
sdhraasypalop dsgarbhavinakt //AP_257.031cd/
pitputrasvasbhrtdampatycryaiyak /AP_257.032ab/
emapatitnyonyatyg ca atadaabhk //AP_257.032cd/
vasnastrn pan dayo nejakastu parukam /AP_257.033ab/
vikrayvakraydhnayciteu pan daa //AP_257.033cd/
tulsanamnn kaknnakasya ca /AP_257.034ab/
ebhi ca vyavahart ya sa dpyo daamuttamam //AP_257.034cd/
aka kaka brte ka yacpyakakam /AP_257.035ab/
sa nakapark tu dpya prathamashasam //AP_257.035cd/
bhiamithycaran dpyastiryaku prathama damam /AP_257.036ab/
mnue madhyama rjamnuettamantath //AP_257.036cd/
abadhya ya ca badhnti badhya ya ca pramucati /AP_257.037ab/
aprptavyavahraca sa dpyo damamuttamam //AP_257.037cd/
mnena tulay vpi yo 'amaamaka haret /AP_257.038ab/
dvviatipan dpyo vddhau hnau ca kalpitam //AP_257.038cd/
bheajasnehalavaagandhnyagudiu /AP_257.039ab/
payeu prakipan hna pandpyastu oaa //AP_257.039cd/
sambhya kurvatmargha sabdha kruilpin /AP_257.040ab/
arthasya hrsa vddhi v sahasro daa ucyate //AP_257.040cd/
rjni sthpyate yo 'rtha pratyaha tena vikraya /AP_257.041ab/
krayo v nisravastasmdbaij lbhakt smta //AP_257.041cd/
:p 433
svadeapaye tu ata baij ghta pacaka /AP_257.042ab/
daaka pradeye tu ya sadya krayavikrayau //AP_257.042cd/
payasyopari sasthpya vyaya payasamudbhava /AP_257.043ab/
artho 'nugrahakt krya kreturvikretureva ca //AP_257.043cd/
ghtamlya ya paya kreturnaiva prayacchati /AP_257.044ab/
sodayantasya dpyo 'sau diglbha v diggate //AP_257.044cd/
vikrtamapi vikreya prve kretaryaghati /AP_257.045ab/
hnicet kretdoea kretureva hi s bhavet //AP_257.045cd/
rjadaivopaghtena paye doamupgate /AP_257.046ab/
hnirvikreturevsau ycitasyprayacchata //AP_257.046cd/
anyahaste ca vikrta dua v duavadyadi /AP_257.047ab/
vikrnte damastatra tanmlydadviguo bhavet //AP_257.047cd/
kaya vddhica baij paynmavijnat /AP_257.048ab/
krtv nnuaya krya kurvan a bhgadaabhk //AP_257.048cd/
samavyena baij lbhrtha karma kurvat /AP_257.049ab/
labhlbhau yath dravya yath v savid ktau //AP_257.049cd/
pratiiddhamandia pramddyacca nita /AP_257.050ab/
sa taddaydvipravcca rakitddaamabhk //AP_257.050cd/
arthaprekapadvia bhga ulka np haret /AP_257.051ab/
vysiddha rjayogyaca vikrta rjagmi tat //AP_257.051cd/
mithy vadan parma ulkasthndapakraman /AP_257.052ab/
dpyastvaagua ya ca savyjakrayavikrayau //AP_257.052cd/
deantaragate prete dravya dydabndhav /AP_257.053ab/
:p 434
jtayo v hareyustadgatstair vin npa //AP_257.053cd/
jihma tyajeyurnirlobhamaakto 'nyena krayet /AP_257.054ab/
anena vidhirkhyta tvikkarakarmi //AP_257.054cd/
grhakair ghyate cauro loptretha padena v /AP_257.055ab/
prvakarmpardh v tathaivuddhavsaka //AP_257.055cd/
anye 'pi akay grhy jtinmdinihnavai /AP_257.056ab/
dytastrpnaakt ca ukabhinnamukhasvar //AP_257.056cd/
paradravyaghca pcchak ghacria /AP_257.057ab/
niry vyayavanta ca vinaa dravyavikray //AP_257.057cd/
ghta akay cauryentmnacedviodhayet /AP_257.058ab/
dpayitv hta dravya cauradaena daayet //AP_257.058cd/
caura pradpypahta ghtayedvividhair budhai /AP_257.059ab/
sacihna brhmaa ktv svarrdvipravsayet //AP_257.059cd/
ghtite 'pahte doo grmabharturanirgate /AP_257.060ab/
svasmni dadydgrmastu pada v yatra gacchati //AP_257.060cd/
pacagrm vahi kroddaagrmya.atha v puna /AP_257.061ab/
vandigrhs tath vjikujarca hria //AP_257.061cd/
prasahya ghtina caiva lamropayennarn /AP_257.062ab/
utkepakagranthibhedau karasandaahnakau //AP_257.062cd/
kryau dvitypardhe karapdaikahnakau /AP_257.063ab/
bhaktvakgnyudakamantrpakaraavyayn //AP_257.063cd/
dattv caurasya hanturv jnato dama uttama /AP_257.064ab/
astrvapte garbhasya ptane cottamo dama //AP_257.064cd/
:p 435
uttamo vdhamo vpi puruastrprampae /AP_257.065ab/
il baddhv kipedapsu naraghn viad striya //AP_257.065cd/
vignid nijagurunijpatyaprampa /AP_257.066ab/
vikarakaransauh ktv gobhi prampayet //AP_257.066cd/
ketravemavanagrmavivtakhaladhak /AP_257.067ab/
rjapatny abhigm ca dagdhavystu kagnin //AP_257.067cd/
pumn sagrahae grhya kekeiparastriy /AP_257.068ab/
svajtvuttamo daa nulomye tu madhyama //AP_257.068cd/
prtilomye badha pus nry karvakartanam /AP_257.069ab/
nvstanaprvaraanbhikevamardanam //AP_257.069cd/
adeaklasambha sahvasthnameva ca /AP_257.070ab/
str niedhe ata dadyd dviatantu dama pumn //AP_257.070cd/
pratiedhe tayordao yath sagrahae tath /AP_257.071ab/
pan gacchachata dpyo hn str g ca madhyamam //AP_257.071cd/
avaruddhsu dsu bhujiysu tathaiva ca /AP_257.072ab/
gamysvapi pumndpya pacat paikandamam //AP_257.072cd/
prasahya dsyabhigame dao daapaa smta /AP_257.073ab/
kubandhenkya gamayedantypravrajitgame //AP_257.073cd/
nyna vpyadhika vpi likhedyo rjasanam /AP_257.074ab/
pradrikacaura v mucato daa uttama //AP_257.074cd/
abhakair dayan vipra daa uttamashasam /AP_257.075ab/
kasvaravyavahr vimsasya ca vikray //AP_257.075cd/
agahna ca kartavyo dpyacottamashasa /AP_257.076ab/
:p 436
akto hy amokayan svm daria gias tath //AP_257.076cd/
prathama shasa dadydvikrue dvigua tath /AP_257.077ab/
acauracaure 'bhivadan dpya pacaata dama //AP_257.077cd/
rjo 'niapravaktra tasyaivkroaka tath /AP_257.078ab/
mtgalagnavikreturgurostayitus tath //AP_257.078cd/
tanmantrasya ca bhettra chittv jihv pravsayet /AP_257.079ab/
rjaynsanrohurdao madhyamashasa //AP_257.079cd/
dvinetrabhedino rjadvideaktas tath /AP_257.080ab/
vipratvena ca drasya jvato 'aato dama //AP_257.080cd/
yo manyetjito 'smti nyyenbhiparjita /AP_257.081ab/
tamynta punarjitv daayeddvigua dama //AP_257.081cd/
rjnyyena yo dao ghto varuyata /AP_257.082ab/
vivedya dadydviprebhya svaya triadgukta //AP_257.082cd/
dharmacrtha ca krtica lokapaktirupagraha /AP_257.083ab/
prajbhyo bahumnaca svargasthnaca vatam //AP_257.083cd/
payato vyavahr ca gu syu sapta bhpate //84//AP_257.084ab/
:e ity gneye mahpure vkpruydiprakaraa nma
saptapacadadhikadviatatmo 'dhyya ||
:p 437
% Chapter {258}
: athapacadadhikadviatatamo 'dhyya
gvidhna
agnir uvca
gyajusmtharvavidhna pukaroditam /AP_258.001ab/
bhuktimuktikara japyddhomdrmya tadvade //AP_258.001cd/
pukara uvca
prativedantu karmi kryi pravadmi te /AP_258.002ab/
prathama gvidhna vai u tva bhuktimuktidam //AP_258.002cd/
antarjale tath home japat manasepsitam /AP_258.003ab/
kma karoti gyatr prymdvieata //AP_258.003cd/
gyatry daashasro japo naktano dvija /AP_258.004ab/
bahusntasya tatraiva sarvakalmaanana //AP_258.004cd/
dayutni japtvtha haviy sa muktibhk /AP_258.005ab/
praavo hi para brahma tajjapa sarvappah //AP_258.005cd/
okraatajaptantu nbhimtrodake sthita /AP_258.006ab/
jala pivet sa sarvaistu ppair vai(1) vipramucyate //AP_258.006cd/
mtrtraya trayo vedstrayo devstrayo 'gnaya /AP_258.007ab/
mahvyhtaya sapta lok homo 'khilghah //AP_258.007cd/
gyatr param jpy mahvyhtayas tath /AP_258.008ab/
antarjale tath rma prokta caivghamaraa //AP_258.008cd/
agnimle purohita stko 'ya vahnidaivata /AP_258.009ab/
:n
1 ppair hi vipramucyata iti ga.. , gha.. , a.. ca
:p 438
iras dhrayan vahni yo japetparivatsaram //AP_258.009cd/
homa triavaa bhaikyamanagnijvalanacaret /AP_258.010ab/
ata paramca sapta vyvdy y prakrtit //AP_258.010cd/
t japan prayato nityamin kmn samanute /AP_258.011ab/
medhkmo japennitya sadasanyamiti tyacam //AP_258.011cd/
anvayo yannim prokt navarco mtyunan /AP_258.012ab/
unaephami baddha sanniruddho 'tha v(1) japet //AP_258.012cd/
mucyate sarvappebhyo gad vpyagado bhavet /AP_258.013ab/
ya icchecchvata kma mitra prja purandara //AP_258.013cd/
gbhi oabhi kurydindriyasyeti dine dine /AP_258.014ab/
hirayastpamityetajjapan atrn prabdhate //AP_258.014cd/
kem bhavati cdhvno ye te panth japan nara /AP_258.015ab/
raudrbhiabhirna stydyo vai dine dine //AP_258.015cd/
caru v kalpayedraudra tasya nti par bhavet /AP_258.016ab/
udityudantamdityamupatihan dine dine //AP_258.016cd/
kipejjaljaln sapta manodukhavinana /AP_258.017ab/
dviantamityathrdharca yadviprnta japan smaret //AP_258.017cd/
gaskt saptartrea vidveamadhigacchati /AP_258.018ab/
rogyakm rog v praskannasyottama japet //AP_258.018cd/
uttamastasya crdharco japedvai vividhsane /AP_258.019ab/
udayatyyurakyayya tejo madhyandine japet //AP_258.019cd/
:n
1 sannibaddho 'theti ka.. , kha.. , ja.. ca
:p 439
asta pratigate srye dvianta pratibdhate /AP_258.020ab/
na vayaceti sktni japan atrnniyacchati //AP_258.020cd/
ekdaa suparasya sarvakmnvinirdiet /AP_258.021ab/
dhytmik ka ity et japanmokamavpnuyt //AP_258.021cd/
no bhadr ity anena drghamyuravpnuyt /AP_258.022ab/
tva someti ca sktena nava payennikara //AP_258.022cd/
upatihet samitpirvssypnotyasaaya /AP_258.023ab/
yurpsannimamiti kautsa skta sad japet //AP_258.023cd/
pana oucaditi stutv madhye divkara /AP_258.024ab/
yath mucati ceok tath ppa pramucati //AP_258.024cd/
jtavedasa ity etajjapet svastyayana pathi /AP_258.025ab/
bhayair vimucyate sarvai svastimnpnuyt ghn //AP_258.025cd/
vyuyca tath rtrymetaddusvapnanana /AP_258.026ab/
pramandineti syanty japedgarbhavimocana //AP_258.026cd/
japannindramiti snto vaiyadevantu saptaka /AP_258.027ab/
mucatyjya tath juhvat sakala kilvia nara //AP_258.027cd/
immiti japan avat kmnpnotyabhpsitn /AP_258.028ab/
mnastoka iti dvbhy trirtropoita uci //AP_258.028cd/
auumbar ca juhuytsamidhacjyasaskt /AP_258.029ab/
chittv sarvnmtyupn jvedrogavivarjita //AP_258.029cd/
rdhvabhuranenaiva stutv sambhu tathaiva ca /AP_258.030ab/
mnastoketi ca c ikhbandhe kte nara //AP_258.030cd/
aghya sarvabhtn jyate saaya vin /AP_258.031ab/
:p 440
citramityupatiheta trisandhya bhskara tath //AP_258.031cd/
samitpirnaro nityampsita dhanampnuyt /AP_258.032ab/
atha svapneti ca japan prtarmadhyandine dine //AP_258.032cd/
dusvapnacrhate ktsna bhojanacpnuycchubham(1) /AP_258.033ab/
ubhe pumniti tath rakoghna parikrtita //AP_258.033cd/
ubhe vs iti co japan kmnavpnuyt /AP_258.034ab/
na sganniti ca japan mucyate ctatyina //AP_258.034cd/
kay ubheti ca japan jtiraihamavpnuyt /AP_258.035ab/
imannsomamityetat sarvn kmnavpnuyt //AP_258.035cd/
pitarityupatiheta nityamarthamupasthita(2) /AP_258.036ab/
agne nayeti sktena ghtahoma ca mrgaga //AP_258.036cd/
vrnnayamavpnoti suloka yo japet sad /AP_258.037ab/
kakato neti sktena vin sarvn vyapohati //AP_258.037cd/
yo jta iti sktena sarvn kmnavpnuyt /AP_258.038ab/
ganmiti sktena nigdhampnotyanuttama //AP_258.038cd/
yo me rjannitmntu dusvapnaamanmca /AP_258.039ab/
adhvani prasthito yastu payecchatr samutthita //AP_258.039cd/
apraasta praasta v kuvidaga ima japet /AP_258.040ab/
dvviaka japan sktamdhytmikamanuttama //AP_258.040cd/
parvasu prayato nityamin kmn samanute /AP_258.041ab/
kuveti japan skta juhvadjya samhita //AP_258.041cd/
:n
1 bhojanacpnuycchatamiti kha.. , ga.. , gha.. , ja.. ca
2 nityamannamupasthitamiti ka.. , cha.. ca
:p 441
rtn haret prn raksyapi vinayet /AP_258.042ab/
upatihet svaya vahni parityc dine dine //AP_258.042cd/
ta rakati svaya vahnirvivato vivatomukha /AP_258.043ab/
hasa uci sadityetacchucirkeddivkara //AP_258.043cd/
ki prapadyamnastu sthlpka yathvidhi /AP_258.044ab/
juhuyt ketramadhye tu svansvhstu pacabhi //AP_258.044cd/
indrya ca marudbhyastu parjanyya bhagya ca /AP_258.045ab/
yathligantu viharellgalantu kbala //AP_258.045cd/
yukto dhnyya styai sunsramathottara /AP_258.046ab/
gandhamlyair namaskrair yajedet ca devat //AP_258.046cd/
pravpane pralavane khalastpahrayo /AP_258.047ab/
amoghakarma bhavati vardhate sarvad ki //AP_258.047cd/
samudrditi sktena kmnpnoti pvakt /AP_258.048ab/
vivnara iti dvbhy ya gbhy vahnimarhati //AP_258.048cd/
sa taratypada sarv yaa prpnoti ckaya /AP_258.049ab/
vipul riyampnoti jaya prpnotyanuttama //AP_258.049cd/
agne tvamiti ca stutv dhanampnoti vchita /AP_258.050ab/
prajkmo japennitya varuadaivatatraya //AP_258.050cd/
svasty traya japet prta sad svastyayana mahat /AP_258.051ab/
svasti panth iti procya svastimn vrajate 'dhvani //AP_258.051cd/
vijigurvanaspate atr vydhita bhavet(1) /AP_258.052ab/
striy garbhapramhy garbhamokaamuttama //AP_258.052cd/
:n
1 vydhikambhavaditi a..
:p 442
acchvadeti sktaca vikma prayiojayet /AP_258.053ab/
nirhra klinnavs na cirea pravarati //AP_258.053cd/
manasa kma ity et paukmo naro japet /AP_258.054ab/
kardamena iti snytprajkma ucivrata //AP_258.054cd/
avaprv iti snydrjyakmastu mnava /AP_258.055ab/
rhite carmai snyt brhmaastu yathvidhi //AP_258.055cd/
rj carmai vaiyghre chge vaiyastathaiva ca /AP_258.056ab/
daashasriko homa pratyeka parikrtita //AP_258.056cd/
gra iti sktena gohe g lokamtara /AP_258.057ab/
upatihedvrajeccaiva yadicchett sadkay //AP_258.057cd/
upetitisbhrjo dundubhimabhimantrayet /AP_258.058ab/
tejo bakaca prpnoti atrucaiva niyacchati //AP_258.058cd/
tapirjapetsktu rakoghna dasyunbhirvta /AP_258.059ab/
ye ke ca umetyca japtv drghamyurpnuyt(1) //AP_258.059cd/
jmtasktena tath sengnyabhimantrayet /AP_258.060ab/
yadh liga tato rj vinihanti rae ripn //AP_258.060cd/
gneyeti tribhisktair dhanampnoti ckaya /AP_258.061ab/
amvaheti sktena bhtni sthpayennii //AP_258.061cd/
sabdhe viame durge bandh v nirgata kvacit /AP_258.062ab/
palyan v ghto v sktametattath japet //AP_258.062cd/
trirtra niyatopoya rpayet pyasacaru /AP_258.063ab/
tenhutiata pra juhuyt tryambaketyc //AP_258.063cd/
:n
1 avptavniti a..
:p 443
samuddiya mahdeva jvedabdaata sukha /AP_258.064ab/
taccakurityc snta upatiheddivkara //AP_258.064cd/
udyanta madhyagacaiva drghamyurjijviu /AP_258.065ab/
indr someti sktantu kathita atrunana //AP_258.065cd/
yasya lupta vrata mohdvrtyair v sasjetsaha /AP_258.066ab/
upoyjya sa juhuyttvamagne vratap iti //AP_258.066cd/
dityetyk ca samrja(1) japtv vde jay bhavet /AP_258.067ab/
mahti ca catukea mucyate mahato bhayt //AP_258.067cd/
ca mahti japtv yadi hy etat sarvakmnavpnuyt /AP_258.068ab/
dvcatvriati caindra japtv nayate ripn //AP_258.068cd/
vca mahti japtv ca prpnotyrogyameva ca /AP_258.069ab/
anno bhaveti dvbhyntu bhuktvnna prayata uci //AP_258.069cd/
hdaya pin spv vydhibhir nbhibhyate /AP_258.070ab/
uttamedamiti snto huttv atru prampayet //AP_258.070cd/
annogna iti sktena hutennnamavpnuyt /AP_258.071ab/
kany vrarisktena digdodvipramucyate //AP_258.071cd/
yadatya kavyetyudite japte 'vaya jagadbhavet /AP_258.072ab/
yadvgiti ca japtena v bhavati saskt(2) //AP_258.072cd/
vco viditamiti tvet japan vca samanute /AP_258.073ab/
pavitr pavitrantu pvamnyetyco mat //AP_258.073cd/
vaikhnas castriatpavitr param mat /AP_258.074ab/
:n
1 dityeti prasamrjamiti ga.. , gha.. , a..
2 sasthiteti ka.. , cha.. , ca..
:p 444
co dviai prokt ca parasvetyisattama //AP_258.074cd/
sarvakalmaanya pvanya ivya ca /AP_258.075ab/
svdiayetisktn saptaairudht //AP_258.075cd/
daottaryccait pvamnya atni a /AP_258.076ab/
etajjapa ca juhvacca ghora mtyubhaya jayet //AP_258.076cd/
pohieti vristho japetppabhayrdane /AP_258.077ab/
pradevanneti niyato japecca marudhanvasu //AP_258.077cd/
prntike bhaye prpte kipramyustu vindati /AP_258.078ab/
prveymitycamek japecca manas nii //AP_258.078cd/
vyuymudite srye dyte jayamavpnuyt /AP_258.079ab/
m pragmeti mha ca panthna pathi vindati //AP_258.079cd/
kyuriti manyeta yakacit suhda priya /AP_258.080ab/
yatteyamiti tu sntastasya mrdhnamlabhet //AP_258.080cd/
sahasraktva pacha tenyurvindate mahat /AP_258.081ab/
ida medhyeti juhuyt ghta prja sahasraa //AP_258.081cd/
paukmo gav gohe arthakma catupathe /AP_258.082ab/
vaya supara ity et japan vai vindate riya //AP_258.082cd/
haviyantyamabhyasya sarvappai pramucyate /AP_258.083ab/
tasya rog vinayanti kygnirvardhate tath //AP_258.083cd/
y oadhaya svastyayana sarvavydhivinana /AP_258.084ab/
vhaspate attyetadvikma prayojayet //AP_258.084cd/
sarvatreti par ntirjey pratirathas tath /AP_258.085ab/
sta skyapannitya prajkmasya krtita //AP_258.085cd/
:p 445
aha rudreti etadvgm bhavati mnava /AP_258.086ab/
na yonau jyate vidvn japanrtrti rtriu //AP_258.086cd/
rtriskta japannrtr rtri kem jayennara /AP_258.087ab/
kalpayantti ca japannitya kttvrinana //AP_258.087cd/
yuyacaiva varcasya skta dkyaa mahat /AP_258.088ab/
uta dev iti japedmayaghna dhtavrata //AP_258.088cd/
ayamagne janityetajjapedagnibhaye sati /AP_258.089ab/
arayntyarayeu japettadbhayanana //AP_258.089cd/
brhmnmsdya skte dve ca brhm atvar /AP_258.090ab/
pthagadbhirghtair vtha medh lakmca vindati //AP_258.090cd/
msa ity asapatnaghna sagrma vijigata /AP_258.091ab/
brahmao 'gni savidna garbhamtyunivraa //AP_258.091cd/
apahti japetskta ucirdusvapnanana /AP_258.092ab/
yenedamiti vaijaptv samdhi vindate para //AP_258.092cd/
mayo bhrvta ity etat gav svastyayana para /AP_258.093ab/
mbarmindrajla v mymetena vrayet //AP_258.093cd/
mahtrmavarostviti pathi svastyayana japet /AP_258.094ab/
agnaye vidvianneva japecca ripunana //AP_258.094cd/
vstopatena mantrea yajeta ghadevat /AP_258.095ab/
japasyaia vidhi prokto hute jeyo vieata //AP_258.095cd/
homnte daki dey ppantirhutena tu /AP_258.096ab/
huta myati cnnena annahemapradnata //AP_258.096cd/
vipriastvamogh syurbahisnnantu sarvata /AP_258.097ab/
:p 446
siddhrthak yav dhnya payo ghta tath //AP_258.097cd/
kravkstathedhmantu hom vai sarvakmad /AP_258.098ab/
samidha kahakinya ca rjik rudhira via //AP_258.098cd/
abhicre tath aila aana aktava paya /AP_258.099ab/
dadhi bhaikya phala mlamgvidhnamudhta //AP_258.099cd/
:e ity gneye mahpure gvidhna nmapacadadhikadviatatamo 'dhyya ||
% Chapter {259}
: athonaayadhikadviatatamo 'dhyya
yajurvidhna
pukara uvca
yajurvidhna vakymi bhuktimuktiprada u /AP_259.001ab/
okraprvik rma mahvyhtayo mat //AP_259.001cd/
sarvakalmaaninya sarvakmaprads tath /AP_259.002ab/
jyhutisahasrea devnrdhayedbudha //AP_259.002cd/
manasa kkita rma manasepsitakmada /AP_259.003ab/
ntikmo yavai kuryttilai pppanuttaye //AP_259.003cd/
dhnyai siddhrthakai caiva sarvakma karais tath /AP_259.004ab/
audumbarbhiridhmbhi pasukmasya asyate //AP_259.004cd/
dadhn caivnnakmasya payas ntimicchata /AP_259.005ab/
apmrgasamiddhastu kmayan kanaka bahu //AP_259.005cd/
:p 447
kanykmo ghtktni yugmao grathitni tu /AP_259.006ab/
jtpupi juhuydgrmrth tilatauln //AP_259.006cd/
vayakarmai khohavspmrgameva ca /AP_259.007ab/
vismirasamidho vydhightasya bhrgava //AP_259.007cd/
kruddhastu juhuytsamyak atr badhakmyay /AP_259.008ab/
sarvavrhimay ktv rja pratikti dvija //AP_259.008cd/
sahasraastu juhuydrj vaagato bhavet /AP_259.009ab/
vastrakmasya pupi darv vydhivinin //AP_259.009cd/
brahmavarcasakmasya vsograca vidhyate /AP_259.010ab/
pratyagireu juhuyttuakaakabhasmabhi //AP_259.010cd/
vidveae ca pakmi kkakauikayos tath /AP_259.011ab/
kpilaca ghta hutv tath candragrahe dvija //AP_259.011cd/
vaccrena sampttsamnya ca t vac /AP_259.012ab/
sahasramantrit bhuktv medhv jyate nara //AP_259.012cd/
ekdagula aku lauha khdirameva ca(1) /AP_259.013ab/
dviato badhosti japannikhanedripuvemani //AP_259.013cd/
uccanamida karma atr kathita tava /AP_259.014ab/
cakuy iti japtv ca vinaacakurpnuyt //AP_259.014cd/
upayujata ity edanuvkantathnnada /AP_259.015ab/
tannapgne saditi drv hutvrtivarjita //AP_259.015cd/
bheajamasti dadhyjyair homa papasarganut(2) /AP_259.016ab/
:n
1 khdirameva veti ga.. , gha.. , a.. ca
2 papasargaheti ka.. , cha.. ca
:p 448
tryamvaka yajmahe homa saubhgyavardhana //AP_259.016cd/
kanynma ghtv tu kanyalbhakara para /AP_259.017ab/
bhayeu tu japannitya bhayebhyo vipramucyate //AP_259.017cd/
dhustrapupa saghta hutv syt sarvakmabhk /AP_259.018ab/
hutv tu guggula rma svapne payati akara //AP_259.018cd/
yujate mano 'nuvka japtv drghyurpnuyt /AP_259.019ab/
vioravamityetat(1) sarvabdhvinana //AP_259.019cd/
rakoghnaca yaasyaca tathaiva vijayaprada /AP_259.020ab/
ayatno agnirityetat sagrme vijayaprada //AP_259.020cd/
idampa pravahata snne pppanodana /AP_259.021ab/
vivakarmannu havi sc lauhndagulm //AP_259.021cd/
kanyy nikhaneddvri snyasmai na pradyate /AP_259.022ab/
deva savitaretena juhuydbalakmo dvijottama //AP_259.022cd/
agnau svheti juhuydbalakmo dvijottama /AP_259.023ab/
tilair yavai ca dharmaja tathpmrgataulai //AP_259.023cd/
sahasramantrit ktv tath gorocan dvija /AP_259.024ab/
tilakaca tath ktv janasya priyatmiyt //AP_259.024cd/
rudrca tath japya sarvghavinisdana /AP_259.025ab/
sarvakarmakaro homas tath sarvatra antida //AP_259.025cd/
ajviknmavn kujar tath gav /AP_259.026ab/
manuynnarendr bln yoitmapi //AP_259.026cd/
grm nagarnca denmapi bhrgava /AP_259.027ab/
:n
1 viorviramityetaditi gha.. , a.. ca / vioraramityetaditi ka.. , ja.. ,
a.. ca
:p 449
upadrutn dharmaja vydhitn tathaiva ca //AP_259.027cd/
marake samanuprpte ripuje ca tath bhaye /AP_259.028ab/
rudrahoma par nti pyasena ghtena ca //AP_259.028cd/
kumaghtahomena sarvn ppn vyapohati /AP_259.029ab/
aktuyvakabhaik nakta manujasattama //AP_259.029cd/
bahisnnarato msnmucyate brahmahatyay /AP_259.030ab/
madhuvteti mantrea homdito 'khila labhet //AP_259.030cd/
dadhi krvneti hutv tu putrn prpnotyasaaya /AP_259.031ab/
tath ghtavattyetadyuya syt ghtena tu //AP_259.031cd/
svastina indra ity etatsarvabdhvinana /AP_259.032ab/
iha gva prajyyadhvamiti puivivardhanam //AP_259.032cd/
ghthutisahasrea tath lakmvinana /AP_259.033ab/
ruvea devasya tveti hutvpmrgataula //AP_259.033cd/
mucyate viktcchghramabhicrnna saaya /AP_259.034ab/
rudra ptu palaasya samidbhi kanaka labhet //AP_259.034cd/
ivo bhavetyagnyutpte vrhibhirjuhuynnara /AP_259.035ab/
y sen iti caitacca taskarebhyo bhaypaham //AP_259.035cd/
yo asmabhyamavtyddhutv katilnnara /AP_259.036ab/
sahasrao 'bhicrcca mucyate viktddvija //AP_259.036cd/
annennnapatetyeva hutv cnnamavpnuyt /AP_259.037ab/
hasa uci sadityetajjaptantoye 'ghanana //AP_259.037cd/
catvri bhagetyetattu sarvappahara jale /AP_259.038ab/
dev yajeti japtv tu brahmaloke mahyate //AP_259.038cd/
:p 450
vasanteti ca hutvjya ditydvarampnuyt /AP_259.039ab/
suparosti cetyasya karmavyhtivadbhavet //AP_259.039cd/
nama svheti trirjaptv bandhannmokampnuyt /AP_259.040ab/
antarjale trirvartya drupad sarvappamuk //AP_259.040cd/
iha gva prajyadhva mantroya buddhivardhana /AP_259.041ab/
hutantu sarpi dadhn payas pyasena v //AP_259.041cd/
atam ya(1) iti caitena hutv paraphali ca /AP_259.042ab/
rogya riyampnoti jvitaca cirantath //AP_259.042cd/
oadh pratimodagdhva(2) vapane lavane 'rthakt /AP_259.043ab/
avvat pyasena homcchntimavpnuyt //AP_259.043cd/
tasm iti ca mantrena bandhanastho vimucyate /AP_259.044ab/
yuv suvs ity eva vssypnoti cottamam //AP_259.044cd/
mucantu m apathyni sarvntakavinanam(3) /AP_259.045ab/
m mhisstiljyena huta ripuvinana(4) //AP_259.045cd/
namo 'stu sarvasarpebhyo ghtena pyasena tu /AP_259.046ab/
kudhava rja ity etadabhicravinana //AP_259.046cd/
drvkyuta hutv kt keti mnava /AP_259.047ab/
grme janapade vpi marakantu amannayet //AP_259.047cd/
rogrto mucyate rogt tath dukhttu dukhita /AP_259.048ab/
:n
1 ataceti a.. / ata veti ka..
2 auadhaya pratimodadhyamiti ja..
3 sarvakilviananamiti gha.. , a.. ca
4 vighnavinanamiti ka.. , cha.. ca
:p 451
auumbar ca samidho madhumnno vanaspati //AP_259.048cd/
hutv sahasrao rma dhanampnoti mnava /AP_259.049ab/
saubhgya mahadpnoti vyavahre tath trayam //AP_259.049cd/
ap garbhamiti hutv deva varpayeddhruvam /AP_259.050ab/
apa piveti ca tath hutv dadhi ghta madhu //AP_259.050cd/
pravartayati dharmaja mahvimanantara /AP_259.051ab/
namaste rudra ity etat sarvopadravanana //AP_259.051cd/
sarvantikara prokta mahptakanana /AP_259.052ab/
adhyavocadityanena rakaa vydhitasya tu //AP_259.052cd/
rakoghnaca yaasyaca ciryupuivardhanam /AP_259.053ab/
siddhrthakn kepea pathi caitajjapan sukh //AP_259.053cd/
asau yastmra ity etat pahannitya divkara /AP_259.054ab/
upatiheta dharmaja sya prtaratandrita //AP_259.054cd/
annamakayampnoti drghamyu ca vindati /AP_259.055ab/
pramuca(1) dhanvannityetat abhiryudhamantraa //AP_259.055cd/
rip bhayada yuddhentrakry vicra /AP_259.056ab/
mno mahnta ity eva bln ntikraka //AP_259.056cd/
namo hirayavhave ity anuvkasaptakam /AP_259.057ab/
rjik kautailkt juhuycchatrunan //AP_259.057cd/
namo va kirikebhya ca padmalakhutair nara /AP_259.058ab/
rjyalakmmavpnoti tath bilvai suvarakam //AP_259.058cd/
im rudryeti tilair homcca dhanampyate /AP_259.059ab/
:n
1 prayujeti ga.. , gha.. , a.. ca
:p 452
drvhomena cnyena sarvavydhivivarjita //AP_259.059cd/
u ina ity etadyudhnca rakae /AP_259.060ab/
sagrme kathita rma sarvaatrunivarhaa //AP_259.060cd/
rjasmeti juhuyt sahasra pacabhirdvija /AP_259.061ab/
jyhutn dharmaja cakrogdvimucyate //AP_259.061cd/
anno vanaspate gehe homa sydvstudoanut /AP_259.062ab/
agna ysi hutvjya dvea npnoti kenacit //AP_259.062cd/
ap pheneti ljbhirhutv jayamavpnuyt /AP_259.063ab/
bhadr itndriyair hno japan syt sakalendriya //AP_259.063cd/
agni ca pthiv ceti vakaraamuttamam /AP_259.064ab/
adhvaneti japan mantra vyavahre jay bhavet //AP_259.064cd/
brahma rjanyamiti ca karmrambhe tu siddhikt /AP_259.065ab/
savatsarosti dhtair lakahomdarogavn //AP_259.065cd/
ketu kvannittyetat sagrme jayavardhanam /AP_259.066ab/
indrognirdharma ity etadrae dharmanibandhanam(1) //AP_259.066cd/
dhanv ngeti mantra ca dhanurgrhanika para /AP_259.067ab/
yajteti tath mantro vijeyo hy abhimantrae //AP_259.067cd/
mantrachirathetyetacchar(2) mantrae bhavet /AP_259.068ab/
vahnn pitarityetattramantra prakrtita //AP_259.068cd/
yujantti tathvn yojane mantra ucyate /AP_259.069ab/
u ina ity etadyatrrambhaamucyate //AP_259.069cd/
:n
1 dharmavivardhanamiti ja..
2 mantra ca hi ratha hy etaccharmiti ka.. , cha.. ,ca
:p 453
vio krameti mantra ca rathrohaika para /AP_259.070ab/
jaghetti cvn tanyamudhta //AP_259.070cd/
y sen abhitvarti parasainyamukhe japet /AP_259.071ab/
dundubhya iti cpyetaddundubhtna bhavet //AP_259.071cd/
etai prvahutair mantrai ktvaiva vijay bhavet /AP_259.072ab/
yamena dattamityasya koihomdvicakaa //AP_259.072cd/
rathamutpdayecchghra sagrme vijayapradam /AP_259.073ab/
keti tathaitasya karmavyhtivadbhavet //AP_259.073cd/
ivasakalpajpena(1) samdhi manaso labhet /AP_259.074ab/
pacanadya pacalaka hutv lakmmavpnuyt //AP_259.074cd/
yad badhndakya mantrenena mantritam /AP_259.075ab/
sahasraktva kanaka dhrayedripuvraa //AP_259.075cd/
ima jvebhya drati ca il loracaturdia /AP_259.076ab/
kipedghe tad tasya na syccaurabhaya nii //AP_259.076cd/
parimegmaneneti(2) vakaraamuttama /AP_259.077ab/
hantumabhygatastatra vabhavati mnava //AP_259.077cd/
bhakyatmvlapupdya mantritantu prayacchati /AP_259.078ab/
yasya dharmaja vaaga somya ghra bhaviyati //AP_259.078cd/
anno mitra ittyetat sad sarvatra ntida /AP_259.079ab/
gan tv gaapati ktv homacatupathe //AP_259.079cd/
vakuryjjagatsarvam sarvadhnyair asaayam /AP_259.080ab/
:n
1 ivasakalpa ity etaditi gha.. , ja.. ca
2 parne gyanenetti ka..
:p 454
hirayavar ucayo mantroyamabhiecane //AP_259.080cd/
anno devrabhiaye tath ntikara para /AP_259.081ab/
ekacakreti mantrea hutenjyena bhgaa(1) //AP_259.081cd/
grahebhya ntimpnoti prasda na ca saaya /AP_259.082ab/
gvo bhaga iti dvbhy hutvjyag avpnuyt //AP_259.082cd/
pravda sopaditi(2) ghayaje vidhyate /AP_259.083ab/
devebhyo vanaspata iti drumayaje vidhyate //AP_259.083cd/
gyatr vaiav jey tadvio paramampada /AP_259.084ab/
sarvappapraamana sarvakmakarantath(3) //AP_259.084cd/
:e ity geneye mahpure yajurvidhna nmonaayadhikadviatatamo 'dhyya ||
% Chapter {260}
: atha ahyadhikadviatatamo 'dhyya
smavidhna
pukara uvca
yujurvidhnakathita vakye smn vidhnaka /AP_260.001ab/
sahit vaiavjaptv hutv syt sarvakmabhk //AP_260.001cd/
sahitchndas sdhu japtv prti akara /AP_260.002ab/
skand paitry sahitca japtv syttu prasdavn //AP_260.002cd/
:n
1 bhgata iti ka.. , ga.. , cha.. , a.. ca
2 pravda sopaditti kha.. , cha.. ca
3 sarvantikarantatheti gha.. , a.. ca
:p 455
yata indra bhajmahe hisdoavinana /AP_260.003ab/
avakr mucyate ca agnistigmeti vai japan //AP_260.003cd/
sarvappahara jeya paritoyaca tsu ca(1) /AP_260.004ab/
avikreyaca vikrya japedghtavatti ca //AP_260.004cd/
ayno deva saviturjeyandusvapnanana /AP_260.005ab/
abodhyagniritimantrea ghta rma yathvidhi //AP_260.005cd/
abhyukya ghtaeea mekhalbandha iyate /AP_260.006ab/
str ysntu garbhi patanti bhgusattama //AP_260.006cd/
mai jtasya blasya vadhnyttadanantara /AP_260.007ab/
soma rjnametena vydhibhirvipramucyate //AP_260.007cd/
sarpasma prayujno npnuyt sarpajambhaya /AP_260.008ab/
mdya tv vdyatetyetaddhutv vipra sahasraa //AP_260.008cd/
atvarimaibaddhv npnuycchastrato bhaya /AP_260.009ab/
drghatamasorka iti huttvnna prpnuydbahu //AP_260.009cd/
svamadhyyantti japanna mriyeta pipsay(2) /AP_260.010ab/
tvamim oadh hy etajjaptv vydhi na vpnuyt //AP_260.010cd/
pathi devavratajaptv bhayebhyo vipramucyate /AP_260.011ab/
yadindro munaye tveti huta saubhgyavardhana //AP_260.011cd/
bhago na citra ity eva netrayo rajana hita /AP_260.012ab/
saubhgyavardhana rma ntra krya vicra //AP_260.012cd/
japendreti vargaca tath saunbhgyavardhana /AP_260.013ab/
:n
1 paritoya yutyutamiti ja.. , a.. ca
2 pipsita iti gha.. , a.. ca
:p 456
pari priy hi va kri(1) kmy sarvayet striya //AP_260.013cd/
s takmayate rma ntra kry vicra /AP_260.014ab/
rathantara vmadevya brahmavarcasavardhana //AP_260.014cd/
prayedblaka nitya vaccra ghtapluta /AP_260.015ab/
indramidgthina japtv bhavecchrutidharastvasau //AP_260.015cd/
hutv rathantarajaptv putrampnotyasaaya /AP_260.016ab/
mayi rriti mantroya japtavya rvivardhana //AP_260.016cd/
vairpyasyaka nitya prayujna riya labhet /AP_260.017ab/
saptaka prayujna sarvn kmnavpnuyt //AP_260.017cd/
gavyeueti yo nitya sya prtaratantrita /AP_260.018ab/
upasthna gav kuryttasya syust sad ghe //AP_260.018cd/
ghtktantu yavadroa vta vtu bheaja /AP_260.019ab/
anena vidhivat sarv my vyapohati //AP_260.019cd/
pradevo dsena tiln hutv krmaakntana /AP_260.020ab/
abhi tv prvaptaye vaakrasamanvita //AP_260.020cd/
vsakedhmasahasrantu huta yuddhe jayaprada /AP_260.021ab/
hastyavapurun kurydbudha piamayn ubhn //AP_260.021cd/
parakynathoddeya pradhnapurus tath /AP_260.022ab/
susvinnn piakavarn kureot ktya bhgaa //AP_260.022cd/
abhi tv ra onumo mantrenena mantravit /AP_260.023ab/
ktv sarapatailktn krodhena(2) juhuyttata //AP_260.023cd/
:n
1 paripriydeva kririti kha.. , cha.. ca / paripriydeva kaviriti gha.. , a..
ca
2 mantreeti kha.. , cha.. , ja.. ca
:p 457
etat ktv budha karma sagrme jayampnuyt /AP_260.024ab/
grua vmadevyaca rathantaravhadrathau //AP_260.024cd/
sarvappapraaman kathit saaya vin //25//AP_260.025ab/
:e ity gneye mahpure smavidhna nma ayadhikadviatatamo 'dhyya ||
% Chapter {261}
: athaikaahyadhikadviatatamo 'dhyya
atharvavidhna
pukara uvca
smn vidhna kathita vakye ctharvamatha /AP_261.001ab/
nttya gaa hutv ntimpnoti mnava //AP_260.001cd/
bhaiajyaca gaa hutv sarvnrogn vypohati /AP_260.002ab/
trisaptya gaa hutv sarvappai pramucyate //AP_260.002cd/
kvacinnpnoti ca bhaya hutv caivbhayagaa /AP_260.003ab/
na kvacijjyate rma gaa hutv parjita //AP_260.003cd/
yuyaca gaa hutv apamtyu vyapohati /AP_260.004ab/
svastimpnoti sarvatra hutv svastyayanagaa //AP_260.004cd/
reyas yogampnoti armavarmagaantath /AP_260.005ab/
vstopatyagaa hutv vstudon vyapohati //AP_260.005cd/
tath raudragaa hutv sarvn don vyapohati /AP_260.006ab/
etair daaguair hom hy adaasu ntiu //AP_260.006cd/
:p 458
vaiav ntiraindr ca brhm raudr tathaiva ca /AP_260.007ab/
vyavy vru caiva kauver bhrgav tath //AP_260.007cd/
prjpaty tath tvr kaumr vahnidevat /AP_260.008ab/
mrudga ca gndhr ntair nairtak tath //AP_260.008cd/
ntirgiras ymy prthiv sarvakmad /AP_260.009ab/
yastv mtyuriti hy etajjapta mtyuvinana //AP_260.009cd/
suparastveti hutv ca bhujagair naiva bdhyate /AP_260.010ab/
indrea dattamityetat sarvakmakarambhavet //AP_260.010cd/
indrea dattamityetat sarvabdhvinana /AP_260.011ab/
im devti mantra ca sarvantikara para //AP_260.011cd/
dev maruta ity etat sarvakmakarambhavet /AP_260.012ab/
yamasya lokdityetat dusvapnaamanampara //AP_260.012cd/
indra ca pacabaijeti(1) huta str saubhgyavardhana /AP_260.013ab/
kmo me vjti huta str saubhgyavardhana //AP_260.013cd/
tubhyameva javmannityayutantu hutambhavet /AP_260.014ab/
agne gobhinna ity etat(2) medhvddhikarampara //AP_260.014cd/
dhruva dhruveeti huta sthnalbhakara bhavet /AP_260.015ab/
alaktajveti un kilbhakara bhavet //AP_260.015cd/
ahante bhagna ity etat bhavetsaubhgyavardhana /AP_260.016ab/
ye me pas tathpyetat bandhanmnokakraa //AP_260.016cd/
apantvahanniti ripn nayeddhomajpyata /AP_260.017ab/
:n
1 indra vana vanik cetti gha.. , ja.. ca
2 agne saubhgya ity etaditi ja..
:p 459
tvamuttamamittyetadyaobuddhivivardhana //AP_260.017cd/
yath mgamattyetat str saubhgyavardhana /AP_260.018ab/
yena cehadidacaiva garbhalbhakara bhavet //AP_260.018cd/
ayante yonirityetat putralbhakara bhavet /AP_260.019ab/
iva ivbhirityetat bhavetsaubhgyavardhana(1) //AP_260.019cd/
vhaspatir na pariptu pathi svastyayana bhavet /AP_260.020ab/
mucmi tveti kathitamapamtyunivraa //AP_260.020cd/
atharvairaso 'dhyet sarvappai pramucyate /AP_260.021ab/
prdhnyena tu mantr kicit karma taverita //AP_260.021cd/
vk yajiynntu samidha prathama havi /AP_260.022ab/
jyaca vrhaya caiva tath vai gaurasarap //AP_260.022cd/
akatni til caiva dadhikre ca bhrgava /AP_260.023ab/
darbhstathaiva drv ca vilvni kamalni ca //AP_260.023cd/
ntipuikaryhurdravyyetni sarvaa /AP_260.024ab/
tailakani dharmaja rjik rudhira via //AP_260.024cd/
samidha kaakopet abhicreu yojayet /AP_260.025ab/
ra vai daivata chando viniyogaja caret //AP_260.025cd/
:e ity gneye mahpure atharvavidhna nmaikaayadhikadviatatamo 'dhyya
:n
1 kruddha bhpa prasdayediti gha.. , ja.. , jha.. ca
:p 460
% Chapter {262}
: atha dviahyadhikadviatatamo 'dhyya
utptanti
pukara uvca
rskta prativedaca jeya lakmvivardhana /AP_262.001ab/
hirayavar harimca pacadaa riya //AP_262.001cd/
rathevakeu vjeti catasro yajui riya /AP_262.002ab/
srvantya tath sma rskta smavedake //AP_262.002cd/
riya dhtarmayi dhehi prktamtharvae tath /AP_262.003ab/
rskta yo japedbhakty hutv rstasya vai bhavet //AP_262.003cd/
padmni ctha vilvni hutvjya v tiln riya /AP_262.004ab/
ekantu paurua skta prativedantu sarvada //AP_262.004cd/
sktena ddadynnippo hy ekaikay(1) jaljali /AP_262.005ab/
snta ekaikay pupa viordatvghah bhavet //AP_262.005cd/
snta ekaikay datv phala syt sarvakmabhk /AP_262.006ab/
mahppopapnto bhavejjaptv tu paurua //AP_262.006cd/
kcchrair viuddho japtv ca hutv sntvtha sarvabhk /AP_262.007ab/
adaabhya ntibhyastisro 'ny ntayo var //AP_262.007cd/
amt cbhayav saumy sarvotptavimardan /AP_262.008ab/
amt sarvadavaty abhay brahmadaivat //AP_262.008cd/
saumy ca sarvadaivaty ek sytsarvakmad /AP_262.009ab/
:n
1 hy ekaikaa iti ka.. , gha.. , cha.. , a.. ca
:p 461
abhayy mai kryo varuasya bhgttama //AP_262.009cd/
atako 'mty ca saumyy akajo mai /AP_262.010ab/
taddaivatys tath mantr siddhau(1) synmaibandhana //AP_262.010cd/
divyntarkabhaumdisamutptrdan im /AP_262.011ab/
divyntarkabhaumantu adbhuta trividha u //AP_262.011cd/
graharkavaikta divyamntarkannibodha me /AP_262.012ab/
ulkpta ca digdha pariveastathaiva ca //AP_262.012cd/
gandharvanagaracaiva vi ca vikt ca y /AP_262.013ab/
carasthirabhava bhmau bhkampamapi bhmija //AP_262.013cd/
sapthbhyanatare vvadbhuta bhayakdbhavet /AP_262.014ab/
nti vin tribhirvaair adbhuta bhayakdbhavet //AP_262.014cd/
devatrc(2) prantyanti vepante prajvalanti ca /AP_262.015ab/
rahanti(3) ca rodanti prasvidyante hasanti ca //AP_262.015cd/
arcvikropaamo 'bhyarcya hutv prajpate /AP_262.016ab/
anagnirdpyate yatra rre ca bhanisvana //AP_262.016cd/
na dpyate cendhanavstadrra pyate npai /AP_262.017ab/
agnivaiktyaamanamagnimantrai ca bhrgava //AP_262.017cd/
akle phalit vk kra rakta sravanti ca /AP_262.018ab/
vkotptapraamana iva pjya ca krayet //AP_262.018cd/
ativiranvirdurbhikyobhaya mata /AP_262.019ab/
:n
1 siddhy iti gha.. , a.. ca
2 devatceti kha.. , cha.. ca
3 vaantti kha.. , gha.. , cha.. , a.. ca
:p 462
antau tridinrabdhavirjey bhayya hi //AP_262.019cd/
vivaiktyana sytparjayendvarkapjant /AP_262.020ab/
nagardapasarpante sampamupaynti ca //AP_262.020cd/
nadyo hradaprarava viras ca bhavanti ca /AP_262.021ab/
alilayavaiktye japtavyo vruo manu //AP_262.021cd/
aklaprasav nrya klato vprajs tath /AP_262.022ab/
viktaprasav caiva yugmaprasavandika //AP_262.022cd/
str prasavavaiktye strviprdi prapjayet /AP_262.023ab/
vaav hastin gaurv yadi yugma prasyate //AP_262.023cd/
vijtya vikta vpi abhirmsair mriyeta vai /AP_262.024ab/
vikta v prasyante paracakrabhaya bhavet //AP_262.024cd/
homa prastivaiktye japo viprdipjana /AP_262.025ab/
yni ynnyayuktni yuktni na vahanti ca //AP_262.025cd/
ke tryand ca mahadbhayamupasthita /AP_262.026ab/
pravianti yad grmamray mgapakia //AP_262.026cd/
araya ynti v grmy jala ynti sthalodbhav /AP_262.027ab/
sthala v jalaj ynti rjadvrdike iv //AP_262.027cd/
pradoe kukkuo vse iv crkodaye bhavet /AP_262.028ab/
ghakapota praviet kravyh mrdhni lyate //AP_262.028cd/
madhur makik kuryt kko maithunago di /AP_262.029ab/
prsdatoraodynadvraprkraveman //AP_262.029cd/
animittantu patana dhn rjamtyave /AP_262.030ab/
rajas vtha dhmena dio yatra samkul //AP_262.030cd/
:p 463
ketdayopargau ca chidrat aisryayo /AP_262.031ab/
graharkaviktiryatra tatrpi bhayamdiet //AP_262.031cd/
agniryatra ma dpyeta sravante codakambhak /AP_262.032ab/
mtirbhaya nyatdirutptn phalambhavet //AP_262.032cd/
dvijadevdipjbhya ntirjapyaistu homata //33//AP_262.033ab/
:e ity gneye mahpure utptantirnma dviayadhikadviatatamo 'dhyya ||
% Chapter {263}
: atha triayadhikadviatatamo 'dhyya
devapjvaivadevabali
pukara uvca
devapjdika karma vakye cotptamardanam /AP_263.001ab/
pohieti tisbhi snto 'rghya vioaverpayet //AP_263.001cd/
hirayavar iti ca pdyaca tisbhirdvija /AP_263.002ab/
anna po hy camanamidampo 'bhiecana //AP_263.002cd/
rathe ake ca tisbhirgandha yuveti(1) vastraka /AP_263.003ab/
pupa pupavattyeva dhpandhposi cpyatha //AP_263.003cd/
tejosi ukra dpa synmadhuparka dadhti ca /AP_263.004ab/
hirayagarbha ity avca prokt nivedane //AP_263.004cd/
annasya manujareha pnasya ca sugandhina /AP_263.005ab/
cmaravyajanopnacchatra ynsane tath //AP_263.005cd/
:n
1 gandha svadheti ka.. , ga.. ,gha.. , ja.. ca
:p 464
yat kicidevamdi sytsvitrea nivedayet /AP_263.006ab/
pauruantu japet skta tadeva juhuyttath //AP_263.006cd/
arcbhave tath vedyjale praghate tath /AP_263.007ab/
nadtre 'tha kamale nti sydviupjant //AP_263.007cd/
tato homa prakartavyo dpyamne vibhvasau /AP_263.008ab/
parisammjya paryukya paristrya paristarai //AP_263.008cd/
sarvnngra samuddhtya juhuyt prayatastata /AP_263.009ab/
vsudevya devya prabhave cvyayya ca //AP_263.009cd/
agnaye caiva somya mitrya varuya ca /AP_263.010ab/
indrya ca mahbhga indrgnibhy tathaiva ca //AP_263.010cd/
vivebhya caiva devebhya prajn pataye nama /AP_263.011ab/
anumatyai tath rma dhanvantaraya eva ca //AP_263.011cd/
vstopatyai tato devyai tata sviikte 'gnaye /AP_263.012ab/
sacaturthyantanmn(1) tu hutvaitebhyo bali haret //AP_263.012cd/
takopatakamabhita prvegnimata param /AP_263.013ab/
avnmapi dharmaja rnmni cpyatha //AP_263.013cd/
nirundh dhmrik ca asvapant(2) tathaiva ca /AP_263.014ab/
meghapatn(3) ca nmni sarvemeva bhrgava //AP_263.014cd/
gneydy krametha tata aktiu nikipet /AP_263.015ab/
nandinyai ca subhgyai ca sumagalyai ca bhrgava //AP_263.015cd/
:n
1 sa caturthkanmneti pha sdhu
2 avaparti ja..
3 meghaparti ja..
:p 465
bhadraklyai tato datv sthyca tath riye /AP_263.016ab/
hirayakeyai ca tath vanaspataya eva ca //AP_263.016cd/
dharmdharmamayau dvre ghamadhye dhruvya ca /AP_263.017ab/
mtyave ca vahirdadydvaruyodakaye //AP_263.017cd/
bhtebhya ca bahirdadyccharae dhanadya ca /AP_263.018ab/
indryendrapuruebhyo dadyt prvea mnava //AP_263.018cd/
yamya tatpuruebhyo dadyddakiatas tath /AP_263.019ab/
varuya tatpuruebhyo dadytpacimatas tath //AP_263.019cd/
somya somapuruebhya udagdadydanantara /AP_263.020ab/
brahmae brahmapuruebhyo madhye dadyttathaiva ca //AP_263.020cd/
ke ca tath cordhve sthailya kitau tath /AP_263.021ab/
div divcarebhya ca rtrau rtricareu ca //AP_263.021cd/
bali vahis tath dadytsya prtastu pratyaha /AP_263.022ab/
pianirvapaa kuryt prta syanna krayet //AP_263.022cd/
pitre tu prathama dadyttatpitre tadanantaram /AP_263.023ab/
prapitmahya tanmtre pitmtre tato 'rpayet //AP_263.023cd/
tanmtre dakigreu kueveva yajet pitn /AP_263.024ab/
indravruavyavy ymy v nairtya ye //AP_263.024cd/
te kk pitghantu ima pia mayodvtam /AP_263.025ab/
kkapiantu mantrea una pia pradpayet //AP_263.025cd/
vivasvata kule jtau dvau yvaabalau(1) unau /AP_263.026ab/
te pia pradsymi pathi rakantu me sad //AP_263.026cd/
:n
1 ymaabalviti ja.. , a.. , a.. ca
:p 466
saurabheyya(1) sarvahit pavitr ppanan(2) /AP_263.027ab/
pratighantu me grsa gvastrailokyamtara //AP_263.027cd/
grogrsaca svastyayana ktv bhik pradpayet /AP_263.028ab/
atithndnn pjayitv gh bhujta ca svaya //AP_263.028cd/
o bh svh o bhva svh o sva svh o bhrbhuva sva svh
o devaktasyainaso 'vayajanamasi svh o pitktasyainaso 'vayajanamasi svh
o tmaktasyainaso 'vayajanamasi svh o manuyaktasyainaso 'vayajanamasi
svh o enasa enaso 'vayajanamasi svh / yacchameno vidv cakra
yaccavidvstasya sarvasyainaso 'vayajanamasi svh agnaye sviikte svh o
prajpataye svh ||
viupjvaivadevabaliste krtito may //29//AP_263.029ab/
:e ity gneye mahpure devapjvaivadevabalirnma triayadhikadviatatamo
'dhyya ||
% Chapter {264}
: atha catuahyadhiakadviatatamo 'dhyya
dikpldisnna
agnir uvca
sarvrthasdhana snna vakye ntikara u /AP_264.001ab/
snpayecca sarittre grahn viu vicakaa //AP_264.001cd/
:n
1 saurabhey iti ka.. , gha.. , cha.. , a.. ca
2 puparaya iti ja.. , a.. ca
:p 467
devlaye jvarrtydau vinyakagrahrdite /AP_264.002ab/
vidyrthino hrade gehe jayakmasya trthake //AP_264.002cd/
padminy snpayennr garbho yasy sravettath /AP_264.003ab/
aokasannidhau snyjjto yasy vinayati //AP_264.003cd/
puprthinca puphye putrrthinca sgare /AP_264.004ab/
ghasaubhgyakmn sarve viusannidhau //AP_264.004cd/
vaiave revatpuye sarve snnamuttama /AP_264.005ab/
snnakmasya sapthamprvamutsdana smta //AP_264.005cd/
punar nav rocanca atga guru tvaca /AP_264.006ab/
madhka rajan dve ca tagaranngakearam //AP_264.006cd/
ambarcaiva majih msysakamardanai /AP_264.007ab/
priyagusarapa kuhambalmbrhmca kukuma //AP_264.007cd/
pacagavya aktumira udvartya snnamcaret /AP_264.008ab/
maale karikyca viu brhmaamarcayet //AP_264.008cd/
dake vme hara prva patre prvdike kramt /AP_264.009ab/
likhedindrdikndevn syudhn sahabndhavn(1) //AP_264.009cd/
snnamaalakn diku kuryccaiva vidiku ca /AP_264.010ab/
viubrahmeaakrdstadastryarcya homayet //AP_264.010cd/
ekaikasya tvaaata samidhastu tiln dhta /AP_264.011ab/
bhadra subhadra siddhrtha kalas puivardhan //AP_264.011cd/
amoghacitrabhnu ca parjanyo 'tha sudarana /AP_264.012ab/
sthpayettu vanenn svirudramarudgan //AP_264.012cd/
:n
1 sahavhanniti gha.. , ja.. ca
:p 468
vive devas tath daity vasavo munayas tath /AP_264.013ab/
veayantu suprts tathny api devat //AP_264.013cd/
oadhr nikipet kumbhe jayant vijay jay /AP_264.014ab/
atvar atapup viukrntparjitm //AP_264.014cd/
jyotimatmatibalcandanorakeara /AP_264.015ab/
kastrikca karpra blaka patraka tvaca //AP_264.015cd/
jtphala lavagaca mttik pacagavyaka /AP_264.016ab/
bhadraphe sthita sdhya snpayeyurdvij balt //AP_264.016cd/
rjbhiekamantroktadevn homak pthak /AP_264.017ab/
prhutintato datv gurave daki dadet //AP_264.017cd/
indro 'bhiikto guru pur daityn jaghna ha /AP_264.018ab/
dikplasnnakathita sagrmdau jaydika //AP_264.018cd/
:e ity gneye mahpure dikpldisnna nma catuahyadhikadviatatamo
'dhyya ||
% Chapter {265}
: atha pacaayadhikadviatatamo 'dhyya
vinyakasnna
pukara uvca
vinyakopasn snna sarvakara vade /AP_265.001ab/
vinyaka karmavighnasiddhyartha viniyojita //AP_265.001cd/
ganmdhipatye ca keaveapitmahai /AP_265.002ab/
svapnevaghate 'tyartha jala mu ca payati //AP_265.002cd/
:p 469
vinyakopasastu kravydnadhirohati /AP_265.003ab/
vrajamnas tathtmna manyate 'nugatamparai //AP_265.003cd/
viman viphalrambha sasdatyanimittata /AP_265.004ab/
kany vara na cpnoti na cpatya vargan //AP_265.004cd/
cryatva rotriya ca na iyo 'dhyayana labhet /AP_265.005ab/
dhan na lbhampnoti na kica kbala //AP_265.005cd/
rj rjya na cpnoti snapanantasya krayet /AP_265.006ab/
hastapuyvayuksaumye vaiave bhadraphake(1) //AP_265.006cd/
gaurasarapakalkena sjyenotsditasya ca(2) /AP_265.007ab/
sarvauadhai sarvagandhai praliptairasas tath //AP_265.007cd/
caturbhi kalasai snnanteu sarvaudhau kipet /AP_265.008ab/
avasthndgajasthndvalmkt sagamddhradt //AP_265.008cd/
mttik rocangandhaguggulunteu nikipet /AP_265.009ab/
sahasrka atadhramibhi pvana ktam //AP_265.009cd/
tena tvmabhiicmi pvamnya(3) punantu te /AP_265.010ab/
bhagavante varuo rj bhaga sryo vhaspati //AP_265.010cd/
bhagamindra ca vyu ca bhaga saptarayo dadu /AP_265.011ab/
yatte keeu daurbhgya smante yacca mrdhani //AP_265.011cd/
lale karayorakorpastadghnantu sarvad /AP_265.012ab/
darbhapijalimdya vmahaste tato guru //AP_265.012cd/
:n
1 hastapuyvayuksaumyavaiaveu ubheu ceti gha.. , a.. ca
2 sjyensditasya ceti ka.. , cha.. ca
3 im pa iti cha.. , a..
:p 470
sntasya srapantaila ruveauumbarea ca /AP_265.013ab/
juhuynmrdhani kun savyena parighya ca //AP_265.013cd/
mita ca sammita caiva tath lakakaakau /AP_265.014ab/
kumo rjaputra ca etai svhsamanvitai //AP_265.014cd/
nmabhirbalimantrai ca namaskrasamanvitai(1) /AP_265.015ab/
dadyccatupathe rpe kunstrya sarvata //AP_265.015cd/
ktktstaul ca palalaudanameva ca /AP_265.016ab/
matsynpakstathaivmn pupa citra sur tridh //AP_265.016cd/
mlaka prik ppstathaivaiaviksraja /AP_265.017ab/
dadhyanna pyasa pia modaka guamarpayet //AP_265.017cd/
vinyakasya jananmupatihettato 'mbik /AP_265.018ab/
drvsarapapup datvrghya pramajali //AP_265.018cd/
rpa dehi yao dehi saubhgya subhage mama /AP_265.019ab/
putra dehi dhana dehi sarvn km ca dehi me //AP_265.019cd/
bhojayedbrhmandadydvastrayugma gurorapi /AP_265.020ab/
vinyaka grahnprrcya riya karmaphala labhet //AP_265.020cd/
:e ity gneye mahpure vinyakasnna nma pacaayadhikadviatatamo
'dhyya ||
:n
1 vaakrasamanvitair iti gha.. , ja.. , a.. , a.. ca
:p 471
% Chapter {266}
: atha aahyadhikadviatatamo 'dhyya
mhevarasnnalakakoihomdaya
pukara uvca
snna mhevara vakye rjderjayavardhanam /AP_266.001ab/
dnavendrya balaye yajjagdoan pur //AP_266.001cd/
bhskare 'nudite phe prta sasnpayed ghaai /AP_266.002ab/
o namo bhagavate rudrya ca balya ca parocitabhasmnuliptagtrya /
tadyath jaya jaya sarvn atrnmkasya kalahavigrahavivdeu bhajaya / o
matha matha sarvapathiknyosau yugntakle didhakati im pj raudramrti
sahasru ukra sa te rakatu jvita / sambartakgnitulya ca
tripurntakara iva / sarvadevamaya sopi tava rakatu jvita likhi likhi
khili svh ||
eva snatastu mantrea juhuyttilataulam //AP_266.002cd/
pacmtaistu sasnpya pjayecchlapina /AP_266.003ab/
snnnyanyni vakymi sarvad vijayya te //AP_266.003cd/
snna ghtena kathitamyuyavardhana param /AP_266.004ab/
gomayena ca lakm sydgomtreghamardanam //AP_266.004cd/
krea balabuddhi syddadhn lakmvivardhana /AP_266.005ab/
kuodakena ppnta pacagavyena sarvabhk //AP_266.005cd/
atamlena sarvptirgogodakato 'ghajit /AP_266.006ab/
:p 472
palabilvakamalakuasnnantu sarvada //AP_266.006cd/
vac haridre dve musta snna rakohaa para /AP_266.007ab/
yuyaca yaasyaca dharmamedhvivardhanam //AP_266.007cd/
haimdbhi caiva mgalya rpyatmrodakais tath /AP_266.008ab/
ratnodakaistu vijaya saubhgya sarvagandhakai //AP_266.008cd/
phaldbhi ca tathrogya dhtryadbhi param riyam /AP_266.009ab/
tilasiddhrthakair lakm saubhgyaca priyagu //AP_266.009cd/
padmotpalakadambai ca rrbala baldrumodakai /AP_266.010ab/
viupdodakasnna sarvasnnebhya uttamam //AP_266.010cd/
ekk ekakmyetyekorka(1) vidhivaccaret /AP_266.011ab/
akrandayatisktena prabadhnynmai kare //AP_266.011cd/
kuhaph vc uh akhalohdiko mai /AP_266.012ab/
sarvemevakmnmvaro bhagavn hari //AP_266.012cd/
tasya sapjandeva sarvnkmnsamanute /AP_266.013ab/
snpayitv ghtakrai pjayitv ca pittah //AP_266.013cd/
pacamudgabalindatv atisrt pramucyate /AP_266.014ab/
pacagavyena sasnpya vtavydhi vinayet //AP_266.014cd/
dvisnehasnapant lemarogah ctipjay /AP_266.015ab/
ghta taila tath kaudra snnantu trirasa para //AP_266.015cd/
snna ghtmbu dvisneha samala ghtatailakam /AP_266.016ab/
kaudramikurasa kra snna trimadhura smtam //AP_266.016cd/
ghtamiurasa taila kaudraca trirasa riye /AP_266.017ab/
:n
1 yavakmyetyekorkamiti ka.. , cha.. ca
:p 473
anulepastriukrastu karproracandanai //AP_266.017cd/
candangurukarpramgadarpai sakukumai /AP_266.018ab/
pacnulepana vio sarvakmaphalaprada //AP_266.018cd/
trisugandhaca karpra tath candanakukumai /AP_266.019ab/
mgadarpa sakarpra malaya sarvakmadam //AP_266.019cd/
jtphala sakarpra candanaca tritakam /AP_266.020ab/
ptni uklavarni tath uklni bhrgava //AP_266.020cd/
kni caiva raktni pacavarni nirdiet /AP_266.021ab/
utpala padmajt ca trita haripjane //AP_266.021cd/
kukuma raktapadmni triraktamutpala /AP_266.022ab/
dhpadpdibhi prrcya viu ntirbhavenn //AP_266.022cd/
caturasrakare kue brhmaca oaa /AP_266.023ab/
lakahomakoihomantiljyayavadhnyakai //AP_266.023cd/
grahnabhyarcya gyatry sarvanti kramdbhavet //24//AP_266.024ab/
:e ity gneye mahpure mahevarasnnalakakoihomdayo nma
aayadhikadviatatamo 'dhyya ||
% Chapter {267}
: atha saptaayadhikadviatatamo 'dhyya
nrjanavidhi
pukara uvca
karma svatsara rj janmarke pjayecca ta /AP_267.001ab/
msi msi ca sakrntau sryasomdidevat //AP_267.001cd/
:p 474
agastyasyodaye 'gastyacturmsya hari yajet /AP_267.002ab/
ayanotthpane pacadina kurytsamutsavam //AP_267.002cd/
prohapde site pake pratipatprabhtikramt /AP_267.003ab/
ivirt prvadigbhge akrrtha bhavanacaret //AP_267.003cd/
tatra akradhvaja sthpya ac akraca pjayet /AP_267.004ab/
aamy vdyaghoea tntu yai praveayet //AP_267.004cd/
ekday sopavso dvday ketumutthitam /AP_267.005ab/
yajedvastrdisavta ghaastha(1) surapa ac //AP_267.005cd/
vardhasvendra jitmitra vtrahan pkasana /AP_267.006ab/
deva deva mahbhga tva hi bhmihat gata //AP_267.006cd/
tva prabhu vata caiva sarvabhtahite rata /AP_267.007ab/
anantatej vai rjo yaojayavivardhana //AP_267.007cd/
tejaste vardhayantvete dev akra suvikt /AP_267.008ab/
brahmaviumahe ca krttikeyo vinyaka //AP_267.008cd/
dity vasavo rudr sdhy ca bhgavo dia /AP_267.009ab/
marudgu lokapl grah yakdrinimnag //AP_267.009cd/
samudr rrmah gaur caik ca sarasvat /AP_267.010ab/
pravartayantu te tejo jaya akra acpate //AP_267.010cd/
tava cpi jaynnitya mama sampahyat ubha /AP_267.011ab/
prasda rj vipr prajnmapi sarvaa //AP_267.011cd/
bhavatprasdt pthiv nitya asyavat bhavet /AP_267.012ab/
iva bhavatu nirvighna myantmtayo bha //AP_267.012cd/
:n
1 paasthamiti ka.. , ga.. , cha.. , ja.. , a.. ca
:p 475
mantreendra samabhyarcya jitabh svargampnuyt /AP_267.013ab/
bhadrakl pae likhya pjayedvine jaye //AP_267.013cd/
uklapake tathamymyudha krmuka dhvajam /AP_267.014ab/
chatraca rjaligni astrdya kusumdibhi //AP_267.014cd/
jgrannii balindadyddvitye 'hni punaryajet /AP_267.015ab/
bhadrakli mahkli durge durgrtihrii //AP_267.015cd/
trailokyavijaye cai mama ntau jaye bhava /AP_267.016ab/
nrjanavidhi vakye ainynmandira caret //AP_267.016cd/
toraatritaya tatra ghe devnyajet sad /AP_267.017ab/
citrntyaktv yad svti savit pratipadyate //AP_267.017cd/
tata prabhti kartavya yvat svtau ravi sthita /AP_267.018ab/
brahm viu ca ambhu ca akra caivnalnilau //AP_267.018cd/
vinyaka kumra ca varuo dhanado yama /AP_267.019ab/
vivedev vairavaso gajcau ca tnyajet //AP_267.019cd/
kumudairvaau padma pupadanta ca vmana /AP_267.020ab/
supratko 'jano nla pj kry ghdike //AP_267.020cd/
purodh juhuydjya samitsiddhrthaka til /AP_267.021ab/
kumbh aau pjit ca tai snpyvagajottam //AP_267.021cd/
av snpy dadet pin tato hi prathama gajn /AP_267.022ab/
nikrmayettoraaistu gopurdi(1) na laghayet //AP_267.022cd/
vikrameyustata sarve rjaliga ghe yajet /AP_267.023ab/
:n
1 ekhardti ka..
:p 476
vrue varua prrcya rtrau bhtabali dadet //AP_267.023cd/
vikhy(1) gate srye rame nivasennpa /AP_267.024ab/
alakuryddine tasmin vhanantu vieata //AP_267.024cd/
pjit rjalig ca kartavy narahastag /AP_267.025ab/
hastinanturaga chatra khaga cpaca dundubhim //AP_267.025cd/
dhvaja patk dharmaja klajastvabhimantrayet /AP_267.026ab/
abhimantrya tata sarvn kuryt kujaradhrgatn //AP_267.026cd/
kujaroparigau syt svatsarapurohitau /AP_267.027ab/
mantrit ca samruhya toraena vinirgamet //AP_267.027cd/
nikramya ngamruhya toraentha nirgamet /AP_267.028ab/
bali vibhajya vidhivadrj kujaradhrgata //AP_267.028cd/
unmknntu nicayamdpitadigantara /AP_267.029ab/
rj pradakia kuryttrn vrn susamhita //AP_267.029cd/
caturagabalopeta sarvasainyena ndayan /AP_267.030ab/
eva ktv gha gacchedvisarjitajaljali //AP_267.030cd/
ntir nrjankhyeya vddhaye ripumardan //31//AP_267.031ab/
:e ity gneye mahpure nrjanvidhirnma saptaayadhikadviatatamo 'dhyya
||
:n
1 vikhntviti ka.. , cha.. ca
:p 477
% Chapter {268}
: athaayadhikadviatatamo 'dhyya
chatrdimantrdaya
pukara uvca
chatrdimantrnvakymi yaistat pjya jaydikam /AP_268.001ab/
brahmaa satyavkyena somasya varuasya ca //AP_268.001cd/
sryasya ca prabhvena vardhasva tva mahmate /AP_268.002ab/
parbhapratka himakundendusuprabha //AP_268.002cd/
yathmbudachdayate ivyain vasundhar /AP_268.003ab/
tathcchdaya rjna vijayrogyavddhaye //AP_268.003cd/
gandharvakulajtastva mbhy kuladaka /AP_268.004ab/
brahmaa satyavkyena somasya varuasya ca //AP_268.004cd/
prabhvcca hutasya vardhasva tva turagama /AP_268.005ab/
tejas caiva sryasya munn tapas tath //AP_268.005cd/
rudrasya brahmacaryea pavanasya balena ca /AP_268.006ab/
smara tva rjaputro 'si kaustubhantu mai smara //AP_268.006cd/
y gati brahmah gacchet pith mth tath /AP_268.007ab/
bhmyarthe 'ntavd ca katriya ca parmukha //AP_268.007cd/
vrajestvant gati kipra m tat ppa bhavettava /AP_268.008ab/
vikti mpagacchestva yuddhe 'dhvani turagama //AP_268.008cd/
ripn vinighnansamare saha bhartr sukh bhava /AP_268.009ab/
akraketo mahvrya suvarastvmuprita //AP_268.009cd/
patatrirvainateyas tath nryaadhvaja /AP_268.010ab/
:p 478
kyapeyo 'mthart ngrirviuvhana //AP_268.010cd/
aprameyo durdharo rae devrisdana /AP_268.011ab/
mahbalo mvego mahkyo 'mtana //AP_268.011cd/
garutmnmrutagatistvayi sannihita sthita /AP_268.012ab/
viun devadevena akrrtha sthpito hy asi //AP_268.012cd/
jayya bhava me nitya vddhaye 'tha balasya ca /AP_268.013ab/
svavarmyudhnyodhnraksmka ripndaha //AP_268.013cd/
kumudairvaau padma pupadanto 'tha vmana /AP_268.014ab/
supratko 'jano nla ete 'au devayonaya //AP_268.014cd/
te putr ca pautr ca balnyaau samrit /AP_268.015ab/
bhadro mando mga caiva gaja sakra eva ca //AP_268.015cd/
vane vane prastste smarayoni mahgaj /AP_268.016ab/
pntu tv vasavo rudr dity samarudga //AP_268.016cd/
bhartra raka ngendra samaya pariplyat /AP_268.017ab/
airvatdhirhastu vajrahasta atakratu //AP_268.017cd/
phato 'nugatastvea rakatu tv sa devar /AP_268.018ab/
avpnuhi jaya yuddhe sustha caiva sad vraja //AP_268.018cd/
avpnuhi balacaiva airvatasama yudhi /AP_268.019ab/
rste somdbala viosteja sryjjavo 'nilt //AP_268.019cd/
sthairya girerjaya rudrdyao devt purandart /AP_268.020ab/
yuddhe rakantu ngstv dia ca saha daivatai //AP_268.020cd/
avinau saha gandharvai pntu tv sarvato dia /AP_268.021ab/
manvo vasavo rudr vyu somo maharaya //AP_268.021cd/
:p 479
ngakinnaragandharvayakabhtaga grah /AP_268.022ab/
pramathstu sahdityair bhteo mtbhi saha //AP_268.022cd/
akra senpati skando varuacritastvayi /AP_268.023ab/
pradahantu ripn sarvn rj vijayamcchatu //AP_268.023cd/
yni prayuktnyaribhirbhani samantata /AP_268.024ab/
patantu tava atr hatni tava tejas //AP_268.024cd/
klanemibadhe yadvat yuddhe tripuraghtane /AP_268.025ab/
hirayakaiporyuddhe badhe sarvsureu ca //AP_268.025cd/
obhitsi tathaivdya obhasva samaya smara /AP_268.026ab/
nlasvetmimndv nayantvu npraya //AP_268.026cd/
vydhibhirvividhair ghorai astrai ca yudhi nirjit /AP_268.027ab/
ptan revat lekh klartrti pahyate //AP_268.027cd/
dahantvu ripn sarvnpatke tvmuprit /AP_268.028ab/
sarvamedhe mahyaje devadevena lin //AP_268.028cd/
arvea jagata caiva srea tva vinirmita /AP_268.029ab/
nandakasypar mrti smara atrunivarhaa //AP_268.029cd/
nlotpaladalayma ka dusvapnanana /AP_268.030ab/
asirviasana khagastkadhro dursada //AP_268.030cd/
augarbho vijaya caiva dharmaplastathaiva ca /AP_268.031ab/
ityaau tava nmni puroktni svayambhuv //AP_268.031cd/
nakatra kttik tubhya gururdevo mahevara /AP_268.032ab/
hirayaca arrante daivatante janrdana //AP_268.032cd/
rjna raka nistria sabala sapurantath /AP_268.033ab/
:p 480
pit pitmaho deva sa tva playa sarvad //AP_268.033cd/
armapradastva samare varman sainye yao 'dya me /AP_268.034ab/
raka m rakayo 'hantavnagha namo 'stu te //AP_268.034cd/
dundubhe tva sapatnn ghoddhdayakampana /AP_268.035ab/
bhava bhmisainyn yath vijayavardhana //AP_268.035cd/
yath jmtaghoea hyanti varavra /AP_268.036ab/
tathstu tava abdena haro 'smka mudvaha //AP_268.036cd/
yath jmtaabdena str trso 'bhijyate /AP_268.037ab/
tath tu tava abdena trasyantvasmaddvio rae //AP_268.037cd/
mantrai sadrcanyste yojany jaydiu /AP_268.038ab/
ghtakambalavidestvabhiekaca vatsare //AP_268.038cd/
rjo 'bhieka kartavyo daivajena purodhas //39//AP_268.039ab/
:e ity gneye mahpure chatrdimantrdaya nmaahyadhikadviatatamo
'dhyya ||
:p 481
agnipuram
maharirmadvedavysena pratam
rlar vagadeysiytik-samjnujay
rrjendrallamitrea pariodhitam
kaliktrjadhny gaeayantre mudritaca
savat 1933
agnipuram
% chapter {269}
: athonasaptatyadhikadviatatamo 'dhyya
viupajara
pukara uvaca
tripurajaghnua prva brahma viupajara /AP_269.001ab/
akarasya dvijaretha rakaya nirpita //AP_269.001cd/
vgena ca akrasya bala hantu praysyata /AP_269.002ab/
tasya svarpa vakymi tattva u jaydimat //AP_269.002cd/
viu prcy sthita cakr harirdakinaato gad /AP_269.003ab/
pratcy rgadhgviurjiu khag mamottare //AP_269.003cd/
hkeo vikoeu tacchidreu janrdana /AP_269.004ab/
kroarp harirbhmau narasiho 'mbare mama //AP_269.004cd/
kurntamamalacakra bhramatyetat sudarana /AP_269.005ab/
asyuml dupreky hantu pretanicarn //AP_269.005cd/
gad ceya sahasrrcipradptapvakojjval /AP_269.006ab/
rakobhtapicn kinnca nan //AP_269.006cd/
rgavisphrjitacaiva vsudevasya madripn /AP_269.007ab/
tiryamanuyakumapretdn hantvaeata //AP_269.007cd/
:p 1
khagadhrojjvalajjo 'tsnnirdht ye samhit /AP_269.008ab/
te yntu myat sadyo garueneva pannag //AP_269.008cd/
ye kumsth yak ye daity ye nicar /AP_269.009ab/
pret vinyak krr manuy jambhag khag //AP_269.009cd/
sihdaya ca paavo dandak ca pannag /AP_269.010ab/
sarve bhavantu te saumy kaakharavhat //AP_269.010cd/
cittavttihar ye me ye jan smtihrak /AP_269.011ab/
balaujasaca hartrachyvibhraak ca ye //AP_269.011cd/
ye copabhogahartro ye ca lakaanak /AP_269.012ab/
kumste praayantu viucakraravhat //AP_269.012cd/
buddhisvsthya manasvsthya svsthyamaindriyaka tath /AP_269.013ab/
mamstu devadevasya vsudevasya krtant //AP_269.013cd/
phe purastnmama dakiottare vikoatacstu janrdano hari /AP_269.014ab/
tamyamnamanantamacyuta janrdana praipatito na sdati //AP_269.014cd/
yath para brahma haris tath para jagatsvarpa ca sa eva keava
/AP_269.015ab/
satyena tencyutanmakrtant praayettu trividha mamubha //AP_269.015cd/
:e ity gneye mahpure viupajara nmonasapratyadhikadviatatamo 'dhyya
:p 2
% chapter {270}
: atha saptatyadhikadviatatamo 'dhyya
vedakhadikrtana
pukara uvca
sarvnugrhak mantr caturvargaprasdhak /AP_270.001ab/
gatharva tath sma yaju sakhy tu lakaka //AP_270.001cd/
bheda skhyyana caika valyano dvityaka /AP_270.002ab/
atni daa mantr brhma dvisahasraka //AP_270.002cd/
gvedo hi pramena smto dvaipyandibhi /AP_270.003ab/
ekonidvisahasrantu mantr yajuas tath //AP_270.003cd/
atni daa vipr aati ca khik /AP_270.004ab/
kvamdhyandin saj kah mdhyakah tath //AP_270.004cd/
maitrya ca saj ca taittirybhidhnik /AP_270.005ab/
vaiampyaniketydy kh yajui sasthit //AP_270.005cd/
smna kauthumasajaik dvitytharvayan /AP_270.006ab/
gnnyapi ca catvri veda rayakantath //AP_270.006cd/
ukth hacaturthaca mantr navasahasrak /AP_270.007ab/
sacatuatak caiva brahmasaghaak smt //AP_270.007cd/
pacaviatirevtra smamna prakrtita /AP_270.008ab/
sumanturjjali caiva lokyaniratharvake //AP_270.008cd/
aunaka pippalda ca mujakedayo 'pare /AP_270.009ab/
mantrmayuta aiatacopaniacchata //AP_270.009cd/
vysarp sa bhagavn khbhedadyakrayat /AP_270.010ab/
:p 3
khbheddayo viuritihsa puraka //AP_270.010cd/
prpya vyst purdi sto vai lomaharaa /AP_270.011ab/
sumaticgnivarc ca mitrayuiapyana //AP_270.011cd/
ktavratotha svari aiystasya cbhavan /AP_270.012ab/
apyandaya cakru(1) purnntu sahit //AP_270.012cd/
brhmdni purni harividy daa ca /AP_270.013ab/
mahpure hy gneye vidyrpo hari sthita //AP_270.013cd/
saprapaco niprapaco mrtmrtasvarpadhk /AP_270.014ab/
ta jtvbhyarcya sastya bhuktimuktimavpnuyt //AP_270.014cd/
viurjiurbhaviu ca agnisrydirpavn /AP_270.015ab/
agnirpea devdermukha viu par gati //AP_270.015cd/
vedeu sapureu yajamrti ca gyate /AP_270.016ab/
gneykhya purantu rpa viormahattara //AP_270.016cd/
gneykhyapurasya kart rot janrdana /AP_270.017ab/
tasmtpuramgneya sarvavedamaya mahat //AP_270.017cd/
sarvavidymaya puya sarvajnamaya varam(2) /AP_270.018ab/
sarvtma harirpa hi pahat vat n //AP_270.018cd/
vidyrthinca vidydamarthin rdhanapradam(3) /AP_270.019ab/
rjyrthin rjyadaca dharmada dharmakminm //AP_270.019cd/
svargrthin svargadaca putrada putrakmin /AP_270.020ab/
gavdikmingoda grmada grmakmin //AP_270.020cd/
:n
1 iapyandaya cakruriti kha ..
2 paramiti a ..
3 rbalapradamiti a ..
:p 4
kmrthin kmadaca sarvasaubhgyasampradam /AP_270.021ab/
guakrtipradann jayadajayakminm //AP_270.021cd/
sarvepsn sarvadantu muktida muktikmin /AP_270.022ab/
ppaghna ppakartmgneya hi purakam //AP_270.022cd/
itygneye mahpure vedakhdikrtina nma saptatyadhikadviatatamo 'dhyya
% chapter {271}
: athaikasaptatyadhikadviatatamo 'dhyya
dndimhatmya
pukara uvca
brahmabhihita prva yvanmtra marcaye /AP_271.001ab/
lakrdhddhantu tadbrhma likhitv sampradpayet //AP_271.001cd/
vaikhympauramsyca svargrth jaladhenumat /AP_271.002ab/
pdma dvdaashasra dyaihe dadycca dhenumat //AP_271.002cd/
varhakalpavttntamadhiktya parara /AP_271.003ab/
trayoviatishasra vaiava prha crpayet //AP_271.003cd/
jaladhenumadhy vio padamavpnuyt /AP_271.004ab/
caturdaasahasri vyavya haripriya //AP_271.004cd/
vetakalpaprasagena dharmn vyurihbravt /AP_271.005ab/
dadyllikhitv tadvipre rvay guadhenumat //AP_271.005cd/
yatrdhiktya gyatr krtyate dharmavistara /AP_271.006ab/
:p 5
vtrsurabadhopeta tadbhgavatamucyate //AP_271.006cd/
srasvatasta kalpasya prohapadyntu taddadet /AP_271.007ab/
adaasahasri hemasihasamanvita //AP_271.007cd/
yatrha nrado dharmn vhatkalpritniha /AP_271.008ab/
pacaviasahasri nradya taducyate //AP_271.008cd/
sadhenucvine dadytsiddhimtyantik labhet /AP_271.009ab/
yatrdhiktya atrnndharmdharmavicra //AP_271.009cd/
krttiky navashasra mrkaeyamathrpayet /AP_271.010ab/
agnin yadvaihya proktacgneyameva tat //AP_271.010cd/
likhitv pustaka dadynmrgary sa sarvada /AP_271.011ab/
dvdaaiva sahasri sarvavidyvabodhana(1) //AP_271.011cd/
caturdaasahasri bhaviya sryasambhava /AP_271.012ab/
bhavastu manave prha dadyt pauy gudimat //AP_271.012cd/
svarin nradya brahmavaivartamrita /AP_271.013ab/
rathntarasya vttntamadaasahasraka //AP_271.013cd/
mghyndadydvarhasya carita brahmalokabhk /AP_271.014ab/
yatragniligamadhyastho dharmnprha mahevara //AP_271.014cd/
gneyakalpe talligamekdaasahasrakam /AP_271.015ab/
taddatv ivampnoti phlguny tiladhenumat //AP_271.015cd/
caturdaasahasri vrha viueritam /AP_271.016ab/
bhmau varhacarita mnavasya pravttita //AP_271.016cd/
sahemagaruacaitry padampnoti vaiavam /AP_271.017ab/
:n
1 sarvavidyvadhraamiti a ..
:p 6
caturatishasra sknda skanderita mahat //AP_271.017cd/
adhiktya sadharm ca kalpe tatpurue 'rpayet /AP_271.018ab/
vmana daashasra dhaumakalpe hare kath //AP_271.018cd/
dadyt aradi viuve dharmrthdinibodhanam /AP_271.019ab/
krmacasahasraca krmoktaca rastale //AP_271.019cd/
indradyumnaprasagena dadyttaddhemakrmavat /AP_271.020ab/
trayodaasahasri mtsya kalpdito 'bravt //AP_271.020cd/
matsyo hi manave dadydviuve hemamatsyavat /AP_271.021ab/
gruacashasra viktantrkakalpake //AP_271.021cd/
vivdgaruotpatti taddadyddhemahasavat /AP_271.022ab/
brahm brahmamhtmyamadhiktybrabttu yat //AP_271.022cd/
tacca dvdaashasra brahma taddvije 'rpayet /AP_271.023ab/
bhrate parvasamptau vastragandhasragdibhi //AP_271.023cd/
vcaka pjayeddau bhojayet pyasair dvijn /AP_271.024ab/
gobhgrmasuvardi dadytparvai parvai //AP_271.024cd/
sampte bhrate vipra sahitpustaknyajet /AP_271.025ab/
ubhe dee niveytha kaumavastrdinvtn //AP_271.025cd/
naranrayaau pjyau pustak kusumdibhi /AP_271.026ab/
go 'nnabhhema dadvtha bhojayitv kampayet //AP_271.026cd/
mahdnni deyni ratnni vividhni ca /AP_271.027ab/
msakau dvau traya caiva mse mse pradpayet //AP_271.027cd/
ayandau rbakasya dnamdau vidhyate /AP_271.028ab/
rotbhi sakalai krya rvake pjana dvija //AP_271.028cd/
:p 7
itihsapurn pustakni prayacchati /AP_271.029ab/
pjayitvyurrogya svargamokamavpnuyt //AP_271.029cd/
ityagneye mahapurae dndimhatmya nmaika saptatyadhikadviatatamo 'dhyya
% chapter {272}
: atha dvisaptatyadhikadviatatamo 'dhyya
sryavaakrtana
agnir uvca
sryavaa somavaa raj vaa vadami te /AP_272.001ab/
harerbrahm padmago 'bhnmarcirbrahmaa suta //AP_272.001cd/
marce kayapastasmdvivasvstasya patnyapi /AP_272.002ab/
saj rj(1) prabh tisro rj raivataputrik //AP_272.002cd/
revanta suuve putra prabhtaca prabh rave /AP_272.003ab/
tvr saj manu putra yamalau yamun yamam //AP_272.003cd/
chy saj ca svari manu vaivasvata sutam /AP_272.004ab/
anica tapat vii sajycvinau puna //AP_272.004cd/
manorvaivasvatasysan putr vai na ca tatsam /AP_272.005ab/
ikvku caiva nbhgo dhaarytireva ca //AP_272.005cd/
nariyantas tath prurnbhgdiasattam /AP_272.006ab/
karua ca padhra ca ayodhyy mahbal //AP_272.006cd/
kanyel ca manorsdbudhttasy purrav /AP_272.007ab/
purravasamucpdya sel sudyumnatgat //AP_272.007cd/
:n
1 atra chyetipho yukta
:p 8
sudyumndutkalagayau vinatvastrayo np /AP_272.008ab/
utkalasyotkala rra vinatvasya pacim //AP_272.008cd/
dik sarv rjavaryasya gayasya tu gaypur /AP_272.009ab/
vaihavkyt sudyumna pratihnamavpa ha //AP_272.009cd/
tat purravase prdtsudyumno rjyampya tu /AP_272.010ab/
nariyata ak putr nbhgasya ca vaiava //AP_272.010cd/
ambara prajplo dhraka dhata kulam /AP_272.011ab/
sukalpnartau aryrtervairohynartato npa //AP_272.011cd/
nartaviayacst pur cst kuasthal /AP_272.012ab/
revasya raivata putra kakudm nma dhrmika //AP_272.012cd/
jyeha putraatasysdrjya prpya kuasthalm /AP_272.013ab/
sa kanysahita rutv gndharva brahmao 'ntike //AP_272.013cd/
muhrtabhta devasya martye bahuyuga gatam /AP_272.014ab/
jagma javentha sv pur ydavair vtm //AP_272.014cd/
kt dvravat nma bahudvr manoramm /AP_272.015ab/
bhojavyandhakair gupt(?) vsudevapurogamai //AP_272.015cd/
revat baladevya dadau jtv hy aninditm /AP_272.016ab/
tapa sumeruikhare taptv vivlaya gata //AP_272.016cd/
nbhgasya ca putrau dvau vaiyau brhmaat gatau /AP_272.017ab/
karasya tu kr katriy yuddhadurmad //AP_272.017cd/
dratvaca padhro 'gddhisayitv guro ca gm /AP_272.018ab/
manuputrdathekkorvikukirdevarabht //AP_272.018cd/
vikukestu kakutstho 'bhttasya putra suyodhana /AP_272.019ab/
:p 9
tasya putra pthur nma vivagava ptho suta //AP_272.019cd/
yustasya ca putro 'bhdyuvanvas tath suta /AP_272.020ab/
yuvanvcca rvanta prve rvantik pur //AP_272.020cd/
rvantd vhadavo 'bht kubalvastato npa /AP_272.021ab/
dhundhumratvamagamaddhundhor nmn ca vai pur //AP_272.021cd/
dhundhumrstrayo bhp dhvo daa eva ca /AP_272.022ab/
kapilo 'tha dhvttu haryava ca pramodaka //AP_272.022cd/
haryavcca nikumbho 'bht sahatvo nikumbhata /AP_272.023ab/
akvo rava ca sahatvasutvubhau //AP_272.023cd/
yuvanvo ravasya mndht yuvanvata /AP_272.024ab/
mndhtu purukutso 'bhnmucukundo dvityaka //AP_272.024cd/
purukutsdasasyu ca sambhto narmadbhava /AP_272.025ab/
sambhtasya sudhanvbhttridhanvtha sudhanvana //AP_272.025cd/
tridhanvanastu taruastasya satyavrata suta /AP_272.026ab/
satyavrattsatyaratho hari candra ca tatsuta //AP_272.026cd/
hari candrdrohitvo rohitvdvko 'bhavat /AP_272.027ab/
vkdvhu ca vho ca sagarastasya ca priy //AP_272.027cd/
prabh aisahasr sutn janan hy abht /AP_272.028ab/
tudaurvnnpdeka bhnumatyasamajasam //AP_272.028cd/
khananta pthiv dagdh viun(1) bahusgar /AP_272.029ab/
asamajaso 'rum ca dilpo 'umato 'bhavat //AP_272.029cd/
bhagratho dilpttu yena gagvatrit /AP_272.030ab/
:n
1 munineti ja..
:p 10
bhagrathttu nbhgo nbhgdambaraka //AP_272.030cd/
sindhudvpo 'mbarttu rutyustatsuta smta /AP_272.031ab/
rutyortaparo 'bhttasya kalmapdaka //AP_272.031cd/
kalmghre sarvakarm(1) hy anarayastato 'bhavat /AP_272.032ab/
anarayttu nighno 'tha anamitrastato raghu //AP_272.032cd/
raghorabhuddilpastu dilpccpyajo npa /AP_272.033ab/
drghavhurajt klastvajplastato 'bhavat //AP_272.033cd/
tatha daaratho jtastasya putracatuayam /AP_272.034ab/
nryatmak sarve rmastasygrajo 'bhavat //AP_272.034cd/
rvantakaro rj hy ayodhyy raghttama /AP_272.035ab/
vlmkiryasya carita cakre tannradaravt //AP_272.035cd/
rmaputrau kualavau sty kulavardhanau /AP_272.036ab/
atithi ca kujjaje niadhastasya ctmaja //AP_272.036cd/
niadhttu nalo jaje nabho 'jyata vai nalt /AP_272.037ab/
nabhasa puarko 'bht sudhanv ca tato 'bhavat //AP_272.037cd/
sudhanvano devnko hy ahnva ca tatsuta /AP_272.038ab/
ahnvt sahasrva candrlokastato 'bhavat //AP_272.038cd/
candrvalokatastrpo 'smccandraparvata /AP_272.039ab/
candragirerbhnuratha rutyustasya ctmaja /AP_272.039cd/
ikvkuvaaprabhav sryavaadhar smt //AP_272.039ef/
:e ity gneye mahpure suryavaakrtana nma dvisaptatyadhikadviatatamo
'dhyya
:n
1 sakarmbhditi kha.. , cha.. , ca
:p 11
% chapter {273}
: atha trisaptatyadhikadviatatamo 'dhyya
somavaavarana
agnir uvca
somavaa pravakymi pahita ppananam /AP_273.001ab/
viunbhyabjajo brahm brahmaputro 'triratrita //AP_273.001cd/
soma cakre rjasya trailokya dakindadau /AP_273.002ab/
sampte 'vabhthe soma tadrplokanecchava //AP_273.002cd/
kmavbhitaptgyo naradevya sievire /AP_273.003ab/
lakmr naryaa tyaktv sinvl ca kardamama //AP_273.003cd/
dyuti vibhvasuntyaktv puirdhtramavyayam /AP_273.004ab/
prabh prabhkarantyaktv havimanta kuh svayam //AP_273.004cd/
krtirjayantambhartra vasurmrcakayayam /AP_273.005ab/
dhtistyaktv pati nand somamevbhajattad //AP_273.005cd/
svaky iva somo 'pi kmaymsa tstad /AP_273.006ab/
eva ktpacrasya ts bhartgaastad //AP_273.006cd/
na akpacrya(1) pai astrdibhi puna /AP_273.007ab/
saptalokaikanthatvamavptastapas hy uta //AP_273.007cd/
vivabhrma matistasya vinaydanay hat /AP_273.008ab/
vhaspate sa vai bhry tr nma yaasvinm //AP_273.008cd/
jahra taras somo hy avamanygirasutam /AP_273.009ab/
tatastadyuddhamabhavat prakhyta trakmayam //AP_273.009cd/
:n
1 na akpakryeti a..
:p 12
devn dnavnca lokakayakara mahat /AP_273.010ab/
brahm nivryoanasantrmagirase dadau //AP_273.010cd/
tmantaprasav dv garbha tyajbravdguru /AP_273.011ab/
garbhastyakta pradpto 'tha prhha somasanbhava //AP_273.011cd/
eva somdbudha puttra puttrastasya purrav /AP_273.012ab/
svargantyaktvorva s ta varaymsa cpsar //AP_273.012cd/
tay sahcaradrj daavari paca ca /AP_273.013ab/
paca a sapta cau ca daa cau mahmune //AP_273.013cd/
eko 'gnirabhavat prva tena tret pravartit /AP_273.014ab/
purrav yogalo gndharvalokamyivn //AP_273.014cd/
yurd.hyuravyurdhanyurdhtimn vasu /AP_273.015ab/
divijta atyu ca suuve corva npn //AP_273.015cd/
yuo nahua putro vddhaarm rajis tath /AP_273.016ab/
darbho vippm pacgnya(1) raje putraata hy abht //AP_273.016cd/
rjey iti vikhyt viudattavaro raji /AP_273.017ab/
devsure rae daitynabadhtsuraycita //AP_273.017cd/
gatyendrya putratva datv rjya divagata /AP_273.018ab/
raje putrair hta rjya akrasytha sudurman //AP_273.018cd/
grahantydividhin gururindrya taddadau /AP_273.019ab/
mohayitv rajisutnsaste nijadharmag //AP_273.019cd/
nahuasya sut sapta yatiryaytiruttama /AP_273.020ab/
udbhava pacaka caiva arytimeghaplakau //AP_273.020cd/
:n
1 pacgny iti ja.. / pacgnyamiti a..
:p 13
yati kumrabhve 'pi viu dhytv hari gata /AP_273.021ab/
devayn akrakany yayte patny abht tad //AP_273.021cd/
vaparvaj armih yayte paca tatsut /AP_273.022ab/
yaduca turvasucaiva devayn vyajyata //AP_273.022cd/
druhyacnca pruca armih vraparva /AP_273.023ab/
yadu prucbhavatnte vaavivardhanau //AP_273.023cd/
:e ity gneye mahpure somavaavarana nama trisaptatyadhikadviatatamo
'dhyya
% chapter {274}
atha catusaptatyadhikadviatatamo 'dhyya
yaduvaavarana
agnir uvca
yadorsanpaca putr jyehasteu sahasrajit /AP_274.001ab/
nljako radhu krou atajicca sahasrajit //AP_273.001cd/
atajiddhaihayo reuhayo haya iti traya /AP_273.002ab/
dharmanetro haihayasya dharmanetrasya sahana //AP_274.002cd/
mahim sahanasysnmahimnao bhadrasenaka /AP_274.003ab/
bhadrasend durgamo 'bhddurgamtkanako 'bhavat //AP_274.003cd/
kanakt ktavryastu ktgni karavraka /AP_274.004ab/
ktauj ca caturtho 'bht ktavryttu so 'rjuna //AP_274.004cd/
datto 'rjunya tapate saptadvpamahatm /AP_274.005ab/
dadau bhusahasraca ajeyatva rae 'ri //AP_274.005cd/
:p 14
adharme vartamnasya viuhastnmtirdhruv /AP_274.006ab/
daa yajasahasri so 'rjuna ktavnnp //AP_274.006cd/
anaadravyat rre tasya sasmaradabht /AP_274.007ab/
na nna krttavryasya gati ysyanti vai npa //AP_274.007cd/
yajair dnaistapobhi ca vikramea rutena ca /AP_274.008ab/
kartavryasya ca ata putr paca vai par //AP_274.008cd/
srasena ca sra ca dhokta ka eva ca /AP_274.009ab/
jayadhvaja ca nmsdvantyo npatirmahn //AP_274.009cd/
jayadhvajttlajaghastlajaghttata sut /AP_274.010ab/
haihayn kul paca bhojcvantayas tath //AP_274.010cd/
vtihotr svaya jt auikeystathaiva ca /AP_274.011ab/
vtihotrdananto 'bhudanantddurjayo npa //AP_274.011cd/
kroorvaa pravakymi yatra jto hari svayam /AP_274.012ab/
kroostu vjinv ca svhbhdvjinvata //AP_274.012cd/
svhputrao ruadgu ca(1) tasya citraratha suta /AP_274.013ab/
aavinducitrarathccakravart harau rata //AP_274.013cd/
aavindo ca puttr atnmabhavacchatam /AP_274.014ab/
dhmat crurp bhridraviatejasm //AP_274.014cd/
pthurav pradhno 'bhttasya putra suyajaka /AP_274.015ab/
suyajasyoan putrastitikuruanasuta //AP_274.015cd/
titikostu marutto 'bhttasmtkambalavarhia /AP_274.016ab/
pacadrukmakavacdrukmeu pthurukmaka //AP_274.016cd/
:n
1 viuceti ja..
:p 15
havirjymagha ppaghno jymagha strjito 'bhavat /AP_274.017ab/
sevyy jymaghdsdvidarbhastasya kauika //AP_274.017cd/
lomapda kratha reht kti(1) syllomapadata /AP_274.018ab/
kauikasya cidi putrastasmccaidy np smt //AP_274.018cd/
krathdvidarbhaputr ca kunti kuntestu dhaka /AP_274.019ab/
dhasya nidhtistasya udarkkhyo vidratha //AP_274.019cd/
darhaputro vyomastu vyomjjmta ucyate /AP_274.020ab/
jmtaputro vikalastasya bhmaratha suta //AP_274.020cd/
bhmarathnnavarathastato dharatho 'bhavat /AP_274.021ab/
akunti ca dharatht akunte ca karambhaka //AP_274.021cd/
karambhddevalto 'bht(2) devaketra ca tatsuta /AP_274.022ab/
devaketrnmadhurnma madhordravaraso 'bhavat //AP_274.022cd/
dravarast puruhto 'bhjjantursttu tatsuta /AP_274.023ab/
gu tu ydavo rj jantuputrastu sttvata //AP_274.023cd/
sttvatdbhajamnastu virandhaka eva ca /AP_274.024ab/
devvdha ca catvraste vastu virut(3) //AP_274.024cd/
bhajamnasya vhyo 'bhdvi kmirnimis tath /AP_274.025ab/
devvdhdvabhrursttasya loko 'tra gyate //AP_274.025cd/
yathaiva umo drt gustadvatsamantikt /AP_274.026ab/
vabhru reho manuy devair devvdha sama //AP_274.026cd/
catvra ca sut vabhrorvsudevapar np /AP_274.027ab/
:n
1 dhtiriti a..
2 devarto 'bhuditi kha.. , ga.. , gha.. , ja.. , a.. , a.. , ca
3 vistt iti ka.. , cha.. , ca
:p 16
kuhuro bhajamnastu(1) ini kambalavarhia //AP_274.027cd/
kuhurasya(2) suto dhudhostu tanayo dhti /AP_274.028ab/
dhte kapotarombhttasya putrastu tittiri //AP_274.028cd/
tittirestu nara putrastasya candanadundubhi /AP_274.029ab/
punarvasustasya putra hukachuksuta //AP_274.029cd/
hukddevako jaje ugrasenastato 'bhavat /AP_274.030ab/
devavnupadeva ca devakasya sut smt //AP_274.030cd/
te svasra saptsan vasudevya t dadau /AP_274.031ab/
devak rutadev ca mitradev yathodhar //AP_274.031cd/
rdev satyadev ca surp ceti saptam /AP_274.032ab/
navograsenasya sut kasasteca prvaja //AP_274.032cd/
nyagrodha ca sunm ca kaka aku ca bhmipa /AP_274.033ab/
sutanrrapla ca yuddhamui sumuika //AP_274.033cd/
bhajamnasya putro 'tha rathamukhyo vidratha /AP_274.034ab/
rjdhideva ra ca vidrathasuto 'bhavat //AP_274.034cd/
rjdhidevaputrau dvau o ca vetavhana /AP_274.035ab/
ovasya sut paca am atrujiddaya(3) //AP_274.035cd/
amputra pratiketra pratiketrasya bhojaka /AP_274.036ab/
bhojasya hdika putro hy adikasya datmaj //AP_274.036cd/
ktavarm atadhanv devrho bhadaya /AP_274.037ab/
:n
1 kukuro bhajamnastviti ka.. / sundaro bhajamnastviti ja..
2 kukurasyeti ka..
3 akrajiddaya iti kha..
:p 17
devrht kambalavarhirasamaujstato 'bhavat //AP_274.037cd/
sudara ca suvsa ca dho 'bhdasamaujasa /AP_274.038ab/
gndhr caiva mdr ca dhabhrye babhvatu //AP_274.038cd/
sumitro 'bhcca gndhry mdr jaje yudhjitam(1) /AP_274.039ab/
anamitra inirdhttato vai devamhua //AP_274.039cd/
anamitrasuto nighno nighnasypi prasenaka /AP_274.040ab/
satrjita praseno 'tha mai srytsyamantakam //AP_274.040cd/
prpyraye carantantu siho hatvgrahnmai /AP_274.041ab/
hato jmbavat siho jmbavn hari jita //AP_274.041cd/
tasmnmai jmbavat prpygddrak purm /AP_274.042ab/
satrjitya pradadau atadhanv jaghna tam //AP_274.042cd/
hatv atadhanu ko maimdya krtibhk /AP_274.043ab/
balaydavamukhygre akrrnmaimarpayet //AP_274.043cd/
mithybhiasti kasya tyaktv svarg ca sampahan /AP_274.044ab/
satrjito bhagakra satyabhm hare priy //AP_274.044cd/
anamitrcchinirjaje satyakastu ine suta /AP_274.045ab/
satyaktstyakirjaje yuyudhnddhunirhyabht //AP_274.045cd/
dhuneryugandhara putra svhyo 'bhut(2) sa yudhjita /AP_274.046ab/
abhaketrakau tasya hy abhcca svaphalkaka //AP_274.046cd/
svaphalkaputro hy akrro akrcca sudhanvaka /AP_274.047ab/
rttu vasudevdy pth po priybhavat //AP_274.047cd/
:n
1 sudhjitamiti kha.. , cha.. ca
2 svndhobhditi kha.. , cha.. ca / sko 'bhditi ja..
:p 18
dharmdyudhihira porvyo kunty vkodara /AP_274.048ab/
indrddhanajayo mdry nakula sahadevaka //AP_274.048cd/
vasudevcca rohiy rma sraadurgamau /AP_274.049ab/
vasudevcca devakymdau jta susenaka //AP_274.049cd/
krtimn bhadrasena ca jrukhyo viudsaka /AP_274.050ab/
bhadradeha kaa etn agarbhnnijaghna ha //AP_274.050cd/
tato balastata ka subhadr bhadrabhi /AP_274.051ab/
crudea ca mbdy kjjmbavatsut //AP_274.051cd/
:e ity gneye mahpure yaduvaavarana nma catusaptatyadhikadviatatamo
'dhyya
% chapter {275}
: atha pacasaptatyadhikadviatatamo 'dhyya
dvdaasagrm
agnir uvca
kayapo vasudevo 'bhddevak cditirvar /AP_275.001ab/
devaky vasudevttu ko 'bhttapasnvita //AP_275.001cd/
dharmasarakarthya hy adharmaharaya ca /AP_275.002ab/
surde planrthaca daitydermathanya ca //AP_275.002cd/
rukma satyabhm ca saty nagnajit priy /AP_275.003ab/
satyabhm hare sevy gndhr lakma tath //AP_275.003cd/
mitravind(1) ca klind dev jmbavat tath /AP_275.004ab/
sul ca tath mdr kaualy vijay jay //AP_275.004cd/
:n
1 citravindeti kha.. , cha.. ca
:p 19
evamdni devn sahasri tu oaa /AP_275.005ab/
pradyumndy ca rukmiy bhmdy satyabhmay //AP_275.005cd/
jmbavatyca mbdy kasysas tathpare /AP_275.006ab/
ata atasahasr putr tasya dhmata //AP_275.006cd/
ati ca sahasri ydav karakit /AP_275.007ab/
pradyumnasya tu vaidarbhymaniruddho raapriya //AP_275.007cd/
aniruddhasya vajrdy ydav sumahbal /AP_275.008ab/
tisra koyo ydavn airlaki dnav //AP_275.008cd/
manuye bdhak ye tu tannya babhva sa /AP_275.009ab/
kartu karmavyavasthna manuyo jyate hari //AP_275.009cd/
devsur sagrm dyrtha dvdabhavan /AP_275.010ab/
prathamo nrasihastu dvityo vmano raa //AP_275.010cd/
sagrmastvatha vrha caturtho 'mtamanthana /AP_275.011ab/
trakmayasagrma aho hy jvako raa //AP_275.011cd/
traipuracndhakabadho navamo vtraghtaka /AP_275.012ab/
jito hlhalactha ghora kolhalo raa //AP_275.012cd/
hirayakaipocoro vidrya ca nakhai pur /AP_275.013ab/
nrasiho devapla prahnda ktavn npam //AP_275.013cd/
devsure vmana ca chalitv balimrjitam /AP_275.014ab/
mahendrya dadau rjya kyapo 'ditisambhava //AP_275.014cd/
varhastu hirayka hatv devnaplayat /AP_275.015ab/
ujjahra bhuva devadevair abhiuta //AP_275.015cd/
manthna mandara ktv netra ktv tu vsukim /AP_275.016ab/
:p 20
sursurai ca mathita(1) devebhyacmta dadau //AP_275.016cd/
trakmayasagrme tad dev ca plit /AP_275.017ab/
nivryendra gurn devn dnavnsomavaaktam //AP_275.017cd/
vivmitravaihtrikavaya ca rae surn /AP_275.018ab/
aplayante nirvrya rgadvedidnavn //AP_275.018cd/
pthvrathe brahmayanturasya arao hari /AP_275.019ab/
dadha tripura devaplako daityamardana //AP_275.019cd/
gaur jihru rudramandhakenrdita hari /AP_275.020ab/
anurakta ca revaty cakrecndhsurrdanam //AP_275.020cd/
ap phenamayo bhtv devsurarae haran(2) /AP_275.021ab/
vtra devahara viurdevadharmnaplayat //AP_275.021cd/
lvdn dnavn jitv hari paraurmaka /AP_275.022ab/
aplayat surd ca duakatra nihatya ca //AP_275.022cd/
hlhala via daitya nirktya mahevart /AP_275.023ab/
bhaya niraymsa devn madhusdana //AP_275.023cd/
devsure rae ya ca daitya kolhalo jita /AP_275.024ab/
plit ca sur sarve viun dharmaplant //AP_275.024cd/
rjno rjaputr ca munayo devat hari /AP_275.025ab/
yadukta yacca naivoktamavatr harerime //AP_275.025cd/
:e ity gneye mahpure dvdaasagrm nma pacasaptatyadhikadviatatamo
'dhyya
:n
1 sursurair amanthbdhimiti ka.. , cha.. ca..
2 devsuraharo 'bhavaditi ka.. , gha.. , a.. , a.. ca..
:p 21
% chapter {276}
: atha asaptatyadhikadviatatamo 'dhyya
rjavaavarana
agnir uvca
turvaso ca suto vargo gobhnustasya ctmaja(1) /AP_276.001ab/
gobhnorst(2) trainistrainestu karandhama //AP_276.001cd/
karandhamnmaruttobhd dumantastasya ctmaja /AP_276.002ab/
dumantasya vartho 'bhdgrastu varthata //AP_276.002cd/
grccaiva gndhra paca jnapadstata /AP_276.003ab/
gndhr keralcol py kol(3) mahbal //AP_276.003cd/
druhyastu vabhrusetu ca babhruseto purovasu /AP_276.004ab/
tato gndhr gndhrair dharmo dharmd ghto 'bhavat //AP_276.004cd/
ghtttu viduastasmt pracetstasya vai atam /AP_276.005ab/
nadra ca sabhnarackua parameuka //AP_276.005cd/
sabhnart klnala klnalajasrjaya /AP_276.006ab/
purajaya sjayasya tatputro janamejaya //AP_276.006cd/
tatputrastu mahlastatputro 'bhunmahman /AP_276.007ab/
tasmdunaro brahmanngyntu ngastata //AP_276.007cd/
naryntu naracst kmistu kmita suta /AP_276.008ab/
:n
1 obhnustasya ctmaja iti kha ..
2 obhnorsditi kha ..
3 kar iti ja.. , a.. ca ..
:p 22
day subrato jaje dadvaty ivis tath //AP_276.008cd/
ive putrstu catvra pthudarbha ca vraka /AP_276.009ab/
kaikeyo bhadrakaste nmr janapad ubh //AP_276.009cd/
titikurunarajastitiko ca ruadratha /AP_276.010ab/
ruadrathdabhtpaila pailcca sutap suta //AP_276.010cd/
mahyogi balistasmdago vaga ca mukhyaka /AP_276.011ab/
pura kaligo bleyo baliryog balnvita //AP_276.011cd/
agddadhivhano 'bht(1) tasmddiviratho npa /AP_276.012ab/
divirathddharmarathastasya citraratha suta //AP_276.012cd/
citrarathtsatyaratho lomapada ca tatsuta /AP_276.013ab/
lomapdccaturaga pthulka ca tatsuta //AP_276.013cd/
pthulkcca campo 'bhccampddharyagako 'bhavat /AP_276.014ab/
haryagcca bhadraratho bhatkarm ca tatsuta //AP_276.014cd/
tasmdabhdvhadbhnurvhadbhnorbhtmavn /AP_276.015ab/
tasmjjayadratho hy sjjayadrathdvhadratha //AP_276.015cd/
vhadrathdvivajicca karo vivajito 'bhavat /AP_276.016ab/
karasya vasenastu pthusenastadtmaja /AP_276.016cd/
eto 'gavaaj bhp prorvaa vibodha me //AP_276.016ef/
:e ity gneye mahpure rjavaavarana nma asaptatyadhikadviatatamo
'dhyya
:n
1 dadhivmanobhditi kha.. , cha.. , a.. , ca..
:p 23
% chapter {277}
: atha saptasapratyadhikadviatatamo 'dhyya
puruvaavarana
agnir uvca
purorjanamejayo 'bhtprcnnantastu tatsuta /AP_277.001ab/
prcnnantnmanastyustu tasmdvtamayo npa //AP_277.001cd/
undhurvtamayccbhcchundhorbahuvidha(1) suta /AP_277.002ab/
bahuvidhcca saytirahovd ca tatsuta //AP_277.002cd/
tasya putro 'tha bhadroa bhadrvasya datmaj /AP_277.003ab/
ceyu ca keyu ca sannateyus tathtmaja //AP_277.003cd/
ghteyu ca citeyu ca sthaileyu ca sattama /AP_277.004ab/
dharmeyu sannateyu ca kceyurmatinraka //AP_277.004cd/
tasurogha pratiratha purasto matinraj /AP_277.005ab/
stpatirathtkava kavnmedhtithistvabht //AP_277.005cd/
tasuroghcca catvro dumanto 'tha pravraka /AP_277.006ab/
sumantacnayo vro dumantdbharato 'bhavat //AP_277.006cd/
akuntalyntu bal yasya nmn tu bhrat /AP_277.007ab/
suteu mtkopena naeu bharatasya ca //AP_277.007cd/
tato marudbhirnya putra sa tu vhaspate /AP_277.008ab/
sakrmito bharadvja kratubhirvitatho 'bhavat //AP_277.008cd/
sa cpi vitatha putrn janaymsa paca vai /AP_277.009ab/
:n
1 agbhurvtamaycbhcchambhorbahuvidha iti kha.. , ja.. , ca..
:p 24
suhotraca suhotragayagarbhantathaiva ca //AP_277.009cd/
kapila ca mahtmna suketuca sutadvayam /AP_277.010ab/
kauikaca gtsapati tath gtsapate sut //AP_277.010cd/
brahm katriy vaiy ke drghatam(1) sut /AP_277.011ab/
tato dhanvantaricsttatsuto 'bhcca ketumn //AP_277.011cd/
ketumato hemaratho divodsa itiruta /AP_277.012ab/
pratardano divodsdbhargavatsau pratardant //AP_277.012cd/
vatsdanarka scca anarkt kemako 'bhavat /AP_277.013ab/
kemakadvaraketu ca varaketorvibhu smta(2) //AP_277.013cd/
vibhornarta putro 'bhdvibho ca sukumraka /AP_277.014ab/
sukumrtsatyaketurvatsabhmistu vatsakt //AP_277.014cd/
suhotrasya vhatputro vhatastanaystraya /AP_277.015ab/
ajamho dvimha ca purumha ca vryavn //AP_277.015cd/
ajamhasya keiny jaje jahnu pratpavn(3) /AP_277.016ab/
jahnorabhdajakvo balkvastadtmaja //AP_277.016cd/
valkvasya kuika kuikt gdhirindraka /AP_277.017ab/
gdhe satyavat kany vivmitra stottama //AP_277.017cd/
devarta katimukh vivmitrasya te sut /AP_277.018ab/
unaepho 'akacnyo hy ajamht suto 'bhavat //AP_277.018cd/
nliny ntirapara purujti suntita /AP_277.019ab/
:n
1 kadrghatam iti ja..
2 suta iti kha.. , cha.. , ja.. , ca
3 prabhvavniti kha..
:p 25
purujtestu vhyvo vhycvt paca prthiv //AP_277.019cd/
mukula sjaya caiva rj vhadius tath /AP_277.020ab/
yavnara ca(1) kmila pcl iti virut //AP_277.020cd/
mukulasya tu maukuly ketropet dvijtaya /AP_277.021ab/
cacvo mukuljjaje cacvnmithuna hy abhut //AP_277.021cd/
divodso hy ahaly ca ahalyy aradvatt /AP_277.022ab/
atnanda atnandt satyadhnmithunantata //AP_277.022cd/
kpa kp kivodsnmaitreya somapastata /AP_277.023ab/
sjayt pacadhanua somadatta ca tatsuta //AP_277.023cd/
sahadeva somadattt sahadevttu somaka /AP_277.024ab/
scca somakjjanturjanto ca pata suta //AP_277.024cd/
patddrupadastasmddhadyumno 'tha tatsuta /AP_277.025ab/
dhhaketu ca dhminymko 'bhdajamhata //AP_277.025cd/
ktsamvarao jaje kuru samvarattata /AP_277.026ab/
ya praygdapkramya kuruketracakra ha //AP_277.026cd/
kuro sudhanv sudhanu parikiccrimejaya /AP_277.027ab/
sudhanvana suhotro 'bht suhotrccyavano hy abht //AP_277.027cd/
vaihaparicrbhy saptsan giriksut /AP_277.028ab/
vhadratha kuo vro yadu pratyagraho bala //AP_277.028cd/
matsyakl kugro 'to hy sdrjo vhadratht /AP_277.029ab/
kugrdvabho jaje tasya satyahita suta //AP_277.029cd/
sudhanv tatsutacorja rjdscca sambhava /AP_277.030ab/
:n
1 yavnacaceti kha.., cha.. , a.. , ca
:p 26
sambhavcca jarsandha sahadeva ca tatsuta //AP_277.030cd/
sahadevdudpi ca udpe rutakarmaka /AP_277.031ab/
parikitasya dydo dhrmiko janamejaya //AP_277.031cd/
janamejayttrasadasyurjahnostu suratha suta /AP_277.032ab/
rutasenograsenau ca bhmasena ca nmata //AP_277.032cd/
janamejayasya putrau tu suratho mahims tath /AP_277.033ab/
surathdvidratho 'bhdka sdvidratht //AP_277.033cd/
kasya tu dvityasya bhmaseno 'bhavatsuta /AP_277.034ab/
pratpo bhmasenttu pratpasya tu ntanu //AP_277.034cd/
devpirvhlika caiva somadattastu ntano /AP_277.035ab/
vhliktsomadatto 'bhudbhrirbhrisrav ala //AP_277.035cd/
gagy ntanorbhma klyy vicitravryaka /AP_277.036ab/
kadvaipyana caiva ketre vaicitravryake //AP_277.036cd/
dhtararaca puca viduracpyajjanat /AP_277.037ab/
poryudhihira kunty bhma caivrjunastraya //AP_277.037cd/
nakula sahadeva ca pormdyrca daivata /AP_277.038ab/
arjunasya ca saubhadra parikidabhimanyuta //AP_277.038cd/
draupad pavnca priy tasy yudhihirt /AP_277.039ab/
prativindhyo bhmasencchrutakrtirdhanajayt(1) //AP_277.039cd/
sahadevcchrutakarm atnkastu nkuli /AP_277.040ab/
bhmasenddhiimbymanya sd ghatkaca //AP_277.040cd/
ete bht bhaviy ca np sakhy na vidyate /AP_277.041ab/
:n
1 atra pha patita dhanajayt ka utpanna iti vieprpte
:p 27
gat klena klo hi harista pjayeddvija //AP_277.041cd/
homamagnausamuddiya kuru sarvaprada yata //AP_277.041ef/
:e ity gneye mahpure puruvaavarana nma saptasaptatyadhikadviatatamo
'dhyya ||
% chapter {278}
: athasaptatyadhikadviatatamo 'dhyya
siddhauadhni
agnir uvca
yurveda pravakymi surutya yamabravt /AP_278.001ab/
devo dhanvantari sra mtasajvankara //AP_278.001cd/
suruta uvca
yurveda mama brhi narvebharugardanam /AP_278.002ab/
siddhayognsiddhamantrnmtasajvankarn //AP_278.002cd/
dhanvantarir uvca
rakan bala hi jvarita laghita bhojayedbhiak /AP_278.003ab/
saviva ljamaantu tjvarnta ta jalam //AP_278.003cd/
mustaparpaakoracandanodcyangarai /AP_278.004ab/
aahe ca vyatikrnte tittaka pyayeddhruva //AP_278.004cd/
snehayettaktadoantu(1) tatastaca virecayet /AP_278.005ab/
jr aikanvraraktalipramodak //AP_278.005cd/
tadvidhste jvarevi yavn viktis tath /AP_278.006ab/
mudg masr ca ak kulatth ca sakuhak //AP_278.006cd/
:n
1 pakvadoantviti a..
:p 28
akyo nrakdy ca karkoakakatolvakam /AP_278.007ab/
paola saphala nimba parpaa dima jvare //AP_278.007cd/
adhoge vamana astamrdhvage ca virecanam /AP_278.008ab/
raktapitte tath pna aaga uhivarjitam //AP_278.008cd/
aktugodhmalj ca yavalimasrak /AP_278.009ab/
sakuhacaak mudg bhaky godhmak hit //AP_278.009cd/
sdhit ghtadugdhbhy kaudra varaso madhu /AP_278.010ab/
atsre purn ln bhakaa hita //AP_278.010cd/
anabhiyandi yaccnna lodhravalkalasayutam /AP_278.011ab/
mruta varjayed yatna kryo gulmeu sarvath //AP_278.011cd/
vya krea cnydvstka ghtasdhita /AP_278.012ab/
godhmalayastikt hit jaharimatha //AP_278.012cd/
godhmalayo mudg brahmarkakhadiro 'bhay /AP_278.013ab/
pacakolajgal ca nimbadhtrya paolak //AP_278.013cd/
mtulagarasjtiukamlakasaindhav /AP_278.014ab/
kuhinca tath asta pnrthe khadirodaka //AP_278.014cd/
masrasudgau peyrthe bhojy jir ca laya /AP_278.015ab/
nimbaparpaakai kair jgaln tath rasa //AP_278.015cd/
viaga marica musta kuha lodhra suvarcik /AP_278.016ab/
manail ca vleya kuhah mtrapeita //AP_278.016cd/
appakuhakulmayavdy mehin hit /AP_278.017ab/
yavnnaviktirmudg kulatth jralaya //AP_278.017cd/
tiktaruki kni tiktni haritni ca /AP_278.018ab/
:p 29
tailni tilaigrukavibhtakegudni ca //AP_278.018cd/
mudg sayavagodhm dhnya varasthataca yat /AP_278.019ab/
jgalasya rasa asto bhojane rjayakmi //AP_278.019cd/
kaulatthamaudgako rsnukamlakajgalai /AP_278.020ab/
ppair v viskarai siddhair dadhidimasdhitai //AP_278.020cd/
mtulagarasakaudradrkvyodisasktai /AP_278.021ab/
yavagodhmalyannair bhojayecchvsaksina //AP_278.021cd/
daamlavalrsnkulatthair upasdhit /AP_278.022ab/
pey pparas kvth vsahikknivra //AP_278.022cd/
ukamlakakaulatthamlajgalajairasai(?) /AP_278.023ab/
yavagodhmalyanna jram soramcaret //AP_278.023cd/
sothavn sagu pathy khdedv guangaram /AP_278.024ab/
takraca citrakacobhau graharogananau //AP_278.024cd/
purayavagodhmalayo jagalo rasa /AP_278.025ab/
mudgmalakakharjramdvkvadari ca //AP_278.025cd/
madhu sarpi paya akra nimbaparpaakau vam /AP_278.026ab/
takrri ca(1) asyante satata vtarogim //AP_278.026cd/
hdrogio virecystu pippalyo hikkin hit /AP_278.027ab/
takrvallasindhni muktni iirmbhas //AP_278.027cd/
mukt sauvarcaljdi madya asta madtyaye(2) /AP_278.028ab/
sakaudrapayas lk pivecca katavnnara //AP_278.028cd/
:n
1 bhadrviceti kha..
2 sadmaye iti a.. / damtyaye iti a..
:p 30
kaya msarashro vahnisarakajjayet /AP_278.029ab/
layo bhojane rakt nvrakalamdaya //AP_278.029cd/
yavnnaviktirmsa ka sauvarcala a /AP_278.030ab/
pathy tathaivras yanmaa takraca vri(1) //AP_278.030cd/
mustbhysas tath lepacitrakea haridray /AP_278.031ab/
yavnnavikti lirvstka sasuvarcalam //AP_278.031cd/
trapuarvrugodhm krekughtasayut /AP_278.032ab/
mtrakcchre ca ast syu pne maasurdaya //AP_278.032cd/
lj aktus tath kaudra nya msa parakam /AP_278.033ab/
vrtkulvaikhinachardighn pnakni ca //AP_278.033cd/
lyannantoyapayas kevaloe te 'pi v /AP_278.034ab/
tghne mustaguayorguik v mukhe dht //AP_278.034cd/
yavnnavikti ppa(2) ukamlakajantath /AP_278.035ab/
ka paolavetrgramurustambhavinanam //AP_278.035cd/
mudghakamasr satilair jgalairasai(?) /AP_278.036ab/
sasaindhavaghtadrkuhymalakakolajai //AP_278.036cd/
yai puragodhmayavalyannamabhyaset /AP_278.037ab/
visarp sasitkaudramdvkdimodakam //AP_278.037cd/
raktayaikagodhmayavamudgdika laghu /AP_278.038ab/
kkamr ca vetrgra vstukaca suvarcal //AP_278.038cd/
vtaoitanya toya asta sita madhu /AP_278.039ab/
:n
1 pathy tathaiva kasya maa takraca vruamiti kha.. , a.. , ca
2 yamiti kha.. , ja.. ca
:p 31
nrogeu ca hita ghta durvprasdhitam //AP_278.039cd/
bhgarjarase siddha taila dhtrrase 'pi v /AP_278.040ab/
naya sarvmayevia mrdhajantdbhaveu ca //AP_278.040cd/
tatoynnapnaca tiln vipra bhakaam /AP_278.041ab/
dvijadrhyakara prokta tath tuikaramparam //AP_278.041cd/
gaa tilatailena dvijadrhyakara para /AP_278.042ab/
viagacra gomtra sarvatra kminane //AP_278.042cd/
dhtrphalnyathjyaca irolepanamuttamam /AP_278.043ab/
irorogavinya snigdhamuaca bhojanam //AP_278.043cd/
taila v vastamtraca karapraamuttamam /AP_278.044ab/
karalavinya sarvauktni(1) v dvija //AP_278.044cd/
girimccandana lk mlat kalik tath /AP_278.045ab/
sayojy y kt varti kataukrahar tu s //AP_278.045cd/
vyoa triphalay yukta tucchakaca tath jalam /AP_278.046ab/
sarvkirogaamana tath caiva rasjana //AP_278.046cd/
jyabha ilpia lodhrakjikasaindhavai /AP_278.047ab/
cyotanvinya sarvanetrmaye hitam //AP_278.047cd/
girimccandanair lepo vahirnetrasya asyate /AP_278.048ab/
netrmayavightrtha triphal layet sad //AP_278.048cd/
rtrau tu madhusarpirbhy drghamyurjijviu /AP_278.049ab/
atvarrase siddhau vyau kraghtau smtau //AP_278.049cd/
kalambikni m ca vyau kraghtau tath /AP_278.050ab/
:n
1 sarvauklnnti kha..
:p 32
yuy triphal jey prvavanmadhuknvit //AP_278.050cd/
madhukdirasopet balpalitanin /AP_278.051ab/
vacsiddhaghta vipra bhtadoavinanam //AP_278.051cd/
kavya buddhipradacaiva(1) tath sarvrthasdhanam /AP_278.052ab/
valkalkakayea siddhamabhyajane hitam //AP_278.052cd/
rsnsahacarair vpi taila vtavikrim /AP_278.053ab/
anabhiyandi yaccnna tadbraeu praasyate //AP_278.053cd/
aktupi tathaivml pcanya praasyate /AP_278.054ab/
pakvasya ca tath bhede nimbacraca ropae //AP_278.054cd/
tath cyupacra ca(2) balikarma vieata /AP_278.055ab/
stik ca tath rak prinntu sad hit //AP_278.055cd/
bhakaa nimbapatr sarpadaasya bheajam /AP_278.056ab/
tlanimbadalakeya jrantaila yavghtam //AP_278.056cd/
dhpo vcikadaasya ikhipatraghtena v /AP_278.057ab/
arkakrea sapia lop vja palaja //AP_278.057cd/
vcikrtasya k v iv ca phalasayut(3) /AP_278.058ab/
arkakra tila taila palalaca gua samam //AP_278.058cd/
pnjjayati durvra vavia ghrameva tu /AP_278.059ab/
ptv mla trivttulya taulyasya sarpi //AP_278.059cd/
sarpakaviyu jayatyatibalnyapi /AP_278.060ab/
candana padmakakuha latmbrapal //AP_278.060cd/
:n
1 kanhya vddhipradacaiveti kha..
2 pratyupacraiceti kha..
3 kalasayuteti ka..
:p 33
nirgu riv selurltviaharo gada /AP_278.061ab/
irovirecana asta guangaraka dvija //AP_278.061cd/
snehapne tath vastau taila dhtamanuttamam /AP_278.062ab/
svedanya paro vahni tmbhastambhana param //AP_278.062cd/
trivddhi recane reh vamane madana tath /AP_278.063ab/
vastirvireko vamana taila sarpis tath madhu /AP_278.063cd/
vtapittabaln kramea paramauadha //AP_278.063ef/
:e ity gneye mahpure siddhauadhni nmsaptatyadhikadviatatamo 'dhyya
% chapter {279}
: athaikontyadhikadviatatamo 'dhyya
sarvarogaharyauadhni
dhanvantarir uvca
rramnamgantusahaj vydhayo mat /AP_279.001ab/
rr jvarakuhdy krodhdy mnas mat //AP_279.001cd/
gantavo vightotth sahaj kujjardaya /AP_279.002ab/
rrgantunya sryavre ghta guam //AP_279.002cd/
lavaa sahirayaca vipryppamarpayet /AP_279.003ab/
candre cbhyagado vipre sarvarogai pramucyate //AP_279.003cd/
taila anai care dadydvine gorasnnada /AP_279.004ab/
ghtena payas liga sasnpya sydrugujjhita //AP_279.004cd/
:p 34
gyatry hvayedvahnau drvntrimadhurplutm /AP_279.005ab/
yasmin bhe vydhimpnoti tasmin snna bali ubhe //AP_279.005cd/
mnasn rujdn vio stotra hara bhavet /AP_279.006ab/
vtapittakaph do dhtava ca tath u //AP_279.006cd/
bhukta pakvaydanna dvidh yti ca suruta /AP_279.007ab/
aenaikena kiadva rasatcparea ca //AP_279.007cd/
kiabhgo malastatra vinmtrasvedadik /AP_279.008ab/
nsmalakaramala tath dehamalaca yat //AP_279.008cd/
rasabhgdrasastatra samcchoitat vrajet /AP_279.009ab/
msa raktattito medo medaso 'sthna ca sambhava //AP_279.009cd/
asthno majj tata ukra ukdrgastathaujasa /AP_279.010ab/
deamrti bala akti kla praktimeva ca //AP_279.010cd/
jtv cikitsata kurydbheajasya tath balam /AP_279.011ab/
tithi riktntyajed bhauma mandabhandruograkam //AP_279.011cd/
harigodvijacandrrkasurdn pratipjya ca /AP_279.012ab/
u mantramima vidvan bheajrambhamcaret //AP_279.012cd/
brahmadakvirudrendrabhcandrrknilnal /AP_279.013ab/
aya cauadhigrm bhtasagh ca pntu te //AP_279.013cd/
rasyanamivar devnmamta yath /AP_279.014ab/
sudhevottamangn bhaiajyamidamastu te //AP_279.014cd/
vtalemtako deo bahuvko bahdaka /AP_279.015ab/
anpatibikhyto jgalastadvivarjita //AP_279.015cd/
kicidvkodako deas tath sdhraa smta /AP_279.016ab/
:p 35
jgala pittabahulo madhya sdhraa smta //AP_279.016cd/
rkma ta calo vyu pittamua kautrayam /AP_279.017ab/
sthirmlasnigdhamadhura balaca pracakate //AP_279.017cd/
vddhi samnair ete vipartair viparyaya /AP_279.018ab/
ras svdvamlalava lemal vyunan //AP_279.018cd/
kautiktakay ca vtal lemanan /AP_279.019ab/
kavamlalava jeys tath pittavivardhan //AP_279.019cd/
tiktasvdukay ca tath pittavinan /AP_279.020ab/
rasasyaitadgua nsti vipkasyaitadiyate //AP_279.020cd/
vryo kaphavtaghn t pittavinan /AP_279.021ab/
prabhvatas tath karma te kurvanti ca suruta //AP_279.021cd/
iire ca vasante ca nidghe ca tath kramt /AP_279.022ab/
cayaprakopapraam kaphasya tu prakrtit //AP_279.022cd/
nidghavarrtrau ca tath aradi suruta /AP_279.023ab/
cayaprakopapraam pavanasya prakrtit //AP_279.023cd/
meghakle ca aradi hemante ca yathkramt /AP_279.024ab/
cayaprakopapraams tath pittasya krtit //AP_279.024cd/
vardyo visargastu hemantdys tath traya /AP_279.025ab/
iirdys tathdna grmnt tavastraya //AP_279.025cd/
saumyo visargastvdnamgneya parikrtitam /AP_279.026ab/
vardstrntn soma caran paryyao rasn //AP_279.026cd/
janayatyamlalavaamadhurstrn yathkramam /AP_279.027ab/
iirdntnarka caran paryayao rasn //AP_279.027cd/
:p 36
vivardhayettath tiktakayakaukn kramt /AP_279.028ab/
yath rajanyo vardhante valameka hi vardhate //AP_279.028cd/
kramao 'tha manuy hyamnsu hyate /AP_279.029ab/
rtribhuktadinnca vayasa ca tathaiva ca //AP_279.029cd/
dimadhyvasneu kaphapittasamra /AP_279.030ab/
prakopa ynti kopdau kle tecaya smta //AP_279.030cd/
prakopottarake kle amaste prakrtita /AP_279.031ab/
adibhojanato vipra tath cbhojanena ca //AP_279.031cd/
rog hi sarve jyante vegodraadhraai /AP_279.032ab/
annena kukerdvvaveka pnena prayet //AP_279.032cd/
raya pavandn tathaikamavaeayet /AP_279.033ab/
vydher nidnasya tath vipartamathauadham //AP_279.033cd/
kartavyametadevtra may sra prakrtitam /AP_279.034ab/
nbherrdhvamadha caiva gudaroyostathaiva ca //AP_279.034cd/
balapittavtn dehe sthna prakrtita /AP_279.035ab/
tathpi sarvag caite dehe vyurvieata //AP_279.035cd/
dehasya madhye hdaya sthna tanmanasa smtam /AP_279.036ab/
ko 'lpakea capalo bahuvgviamnala //AP_279.036cd/
vyomaga ca tath svapne vtapraktirucyate /AP_279.037ab/
aklapalita krodh prasved madhurapriya //AP_279.037cd/
svapne ca dptimatprek pittapraktirucyate /AP_279.038ab/
dhga sthiracitta ca suprabha snigdhasrdhaja //AP_279.038cd/
uddhmbudar svapne ca kaphapraktiko nara /AP_279.039ab/
:p 37
tmas rjas caiva stvik ca tath smt //AP_279.039cd/
manuy munirdla vtapittakaphtmak /AP_279.040ab/
raktapitta vyavycca gurukarmapravartanai //AP_279.040cd/
kadannabhojandvyurdehe okcca kupyati /AP_279.041ab/
vidhin tatholknmunndhvanisevin(1) //AP_279.041cd/
pitta prakopamyti bhayena ca tath dvija /AP_279.042ab/
atyambupnagurvannabhojin bhuktayinm //AP_279.042cd/
lekemprakopamyti tath ye clas jan /AP_279.043ab/
vtdyutthni rogi jtv myni lakaai //AP_279.043cd/
asthibhaga kayatvamsye uksyat tath /AP_279.044ab/
jmbhaa lomahara ca vtikavydhilakaam //AP_279.044cd/
nakhanetrairntu ptatva kaut mukhe /AP_279.045ab/
t dhoat caiva pittavydhinidaranam //AP_279.045cd/
lasyaca praseka ca gurut madhursyat /AP_279.046ab/
ubhilit ceti laimikavydhilakaam //AP_279.046cd/
snigdhoamannamabhyagastailapndi vtanut /AP_279.047ab/
jya kra sitdyaca candraramydi pittanut //AP_279.047cd/
sakaudra triphaltaila vyymdi kaphpaham /AP_279.048ab/
sarvarogaprantyai syadviordhynaca pjanam //AP_279.048cd/
:e ity gneye mahpure sarvarogaharyauadhni nmontyadhikadviatatamo
'dhyya
:n
tatholknmumamadhvasevinmiti kha..
:p 38
% chapter {280}
: athtyadhikadviatatamo 'dhyya ||
rasdilakaa
dhanvantarir uvca
rasdilakaa vakye bheajn gua u /AP_280.001ab/
rasavryavipkajo npdnrakayennara //AP_280.001cd/
ras svdvamlalava somaj parikrtit /AP_280.002ab/
kautiktakayni tathgney mahbhuja //AP_280.002cd/
tridh vipko dravyasya kavamlalavatmaka /AP_280.003ab/
dvidh vyya samuddiamua ta tathaiva ca //AP_280.003cd/
anirdeyaprabhva ca oadhn dvijottama /AP_280.004ab/
madhura ca kaya ca tikta caiva tath rasa //AP_280.004cd/
tavry samuddi est prakrtit /AP_280.005ab/
guuc tatra tiktapi bhavatyutivryata //AP_280.005cd/
u kaypi tath pathy bhavati mnada /AP_280.006ab/
madhuropi tath msa ua eva prakrtita //AP_280.006cd/
lavao madhra caiva vipkamadhurau smtau /AP_280.007ab/
amloa ca tath prokta e kauvipkina //AP_280.007cd/
vryapke viparyaste prabhvttatra ni caya /AP_280.008ab/
madhuro 'pi kau pke yacca kaudra(1) prakrtita //AP_280.008cd/
kvthayet oaagua viveddravyccaturguam /AP_280.009ab/
:n
1 yavakaudramiti kha..
:p 39
kalpanai kayasya yatra nokto vidhirbhavet //AP_280.009cd/
kayantu bhavettoya snehapke caturgua(1) /AP_280.010ab/
dravyatulya samuddhtya dravya sneha kipedbudha //AP_280.010cd/
tvatprama dravyasya snehapda tata kipet /AP_280.011ab/
toyavarjantu yaddravya snehadravya tath bhavet //AP_280.011cd/
savartitauadha pka snehn parikrtita /AP_280.012ab/
tattulyat tu lehyasya tath bhavati suruta(2) //AP_280.012cd/
svacchamalpauadha kvtha kayacoktavadbhavet /AP_280.013ab/
aka crasya nirdia kayasya catupala //AP_280.013cd/
madhyamai smt mtr nsti mtrvikalpan /AP_280.014ab/
vaya kla bala vahni dea dravya ruja tath //AP_280.014cd/
samavekya mahbhga mtry kalpan bhavet /AP_280.015ab/
saumystatra ras pryo vijey dhtuvardhan //AP_280.015cd/
madhurstu vieea vijey dhtuvardhan /AP_280.016ab/
docaiva dhtn dravya samaguantu yat //AP_280.016cd/
tadeva vddhaye jeya viparta kamvaham /AP_280.017ab/
upastambhatraya prokta dehe 'sminmanujottama //AP_280.017cd/
hro maithuna nidr teu yatna sad bhavet /AP_280.018ab/
asevant sevancca atyanta nampnuyt //AP_280.018cd/
kayasya bhaa krya sthuladehasya karaam /AP_280.019ab/
rakaa madhyakyasya dehabhedstrayo mat //AP_280.019cd/
:n
1 snehapke ca tadguamiti kha..
2 tattulyatpyasya tath yath bhavati suruta iti kha..
:p 40
upakramadvaya prokta tarpaa vpyatarpaa /AP_280.020ab/
hit ca mit ca jr ca tath bhavet //AP_280.020cd/
oadhn pacavidh tath bhavati kalpan /AP_280.021ab/
rasa kalka ta ta pha ca manujottama //AP_280.021cd/
rasa ca pako jeya kalka loitd bhavet /AP_280.022ab/
kvathita ca to jeya ta paryuito ni //AP_280.022cd/
sadyobhitapta yat tat phamabhidhyate /AP_280.023ab/
karan atacaiva ai caivdhik smt //AP_280.023cd/
yo vetti sa hy ajeya sthtsambandhe vhuauika /AP_280.024ab/
hrauddhiragnyarthamagnimla bala n //AP_280.024cd/
sasindhutriphalcdytsurji abhivarad /AP_280.025ab/
jgalaca rasa sindhuyukta dadhi paya ka //AP_280.025cd/
rasdhika sama kurynnaro vtdhiko 'pi v /AP_280.026ab/
nidghe mardana prokta iire ca sama bahu //AP_280.026cd/
vasante madhyama jeyannidghe mardanolvaa /AP_280.027ab/
tvacantu prathama mardyamagaca tadanantara //AP_280.027cd/
snyurudhiradeheu asthi bhtva msala /AP_280.028ab/
skandhau bh tathaiveha tath jaghe sajnun //AP_280.028cd/
arivanmardayet prajo jatru vaka ca prvavat /AP_280.029ab/
agasandhiu sarveu nipya bahula tath //AP_280.029cd/
prasrayedagasandhnna ca kepea ckramt /AP_280.030ab/
njre tu rama kurynna bhuktv ptavnnara //AP_280.030cd/
dinasya tu caturbhga rdhvantu praharrdhake /AP_280.031ab/
:p 41
vyyma naiva kartavya snycchtmbun sakt //AP_280.031cd/
vryuaca rama jahyddhd vsanna dhrayet /AP_280.032ab/
vyyma ca kapha hanydvta hanycca mardana //AP_280.032cd/
snna pittdhika hanyttasynte ctap priy /AP_280.033ab/
tapakleakarmdau kemavyymino nar //AP_280.033cd/
:e ity gneye mahpure rasdilakaa nmtyadhikadvisatatamo 'dhyya ||
% chapter {281}
: athaiktyadhikadviatatamo 'dhyya
vkyurveda
dhanvantarir uvca
vkyurvedamkhysye plakacottarata ubha /AP_281.001ab/
prgvao ymyatastvmra pye 'vattha karmea tu //AP_281.001cd/
daki diamutpann sampe kaakadrum /AP_281.002ab/
udyna ghavse(1) syt tiln vpyatha pupitn //AP_281.002cd/
ghydropayedvkn dvijacandra prapjya ca /AP_281.003ab/
dhruvi paca vyavya hasta prjeavaiava //AP_281.003cd/
nakatri tath mla asyante drumaropae /AP_281.004ab/
praveayennadvhn pukariyntu(2) krayet //AP_281.004cd/
:n
1 ghavme iti a..
2 pukariyntviti pho na samyak pratibhti
:p 42
hast magh tath maitramdya puya savsava /AP_281.005ab/
jalayasamrambhe vruacottartrayam //AP_281.005cd/
sapjya varua viu parjanya tat samcaret /AP_281.006ab/
ariokapunngair sapriyagava //AP_281.006cd/
aoka kadal jambus tath vakuladim /AP_281.007ab/
sya prtastu gharmartau takle dinntare //AP_281.007cd/
varratrau bhuva oe sektavy ropit drum /AP_281.008ab/
uttama viatirhast madhyama oantaram //AP_281.008cd/
sthnt sthnntara krya vk dvdavara /AP_281.009ab/
viphal syurghan vk astredau hi odhanam //AP_281.009cd/
viagaghtapakktn secayecchtavri /AP_281.010ab/
phalane kulathai ca msair mudgair yavaistilai //AP_281.010cd/
ghtatapayaseka phalapupya sarvad /AP_281.011ab/
vikjaakccram yavacra tilni ca //AP_281.011cd/
gomsamudakacaiva saptartra nidhpayet /AP_281.012ab/
utseka sarvavk phalapupdivddhida //AP_281.012cd/
matsymbhas tu sekena vddhirbhavati khina /AP_281.013ab/
viagataulopeta matsya msa hi dohada /AP_281.013cd/
sarvemavieea vk rogamardanam //AP_281.013ef/
:e ity gneye mahpure vkyurvedo nmaiktyadhikadviatatamo 'dhyya ||
:p 43
% chapter {282}
: atha dvyatyadhikadviatatamo 'dhyya
nnrogaharyauadhni
dhanvantarir uvca
sih a(1) niyugma vatsaka kvthasevana /AP_282.001ab/
io sarvtisreu stanyadoeu asyate //AP_282.001cd/
g saktivi crit madhun lihet /AP_282.002ab/
ek ctivi kacchardijvarahar io //AP_282.002cd/
blai sevy vac sjy sadugdh vtha tailayuk /AP_282.003ab/
yaik akhapup v bla krnvit pivet //AP_282.003cd/
vgrpasampadyuktyurmedhrrvardhate io /AP_282.004ab/
vachyagniikhvsuhknigada //AP_282.004cd/
sayaisaindhava bla prtarmedhkara pivet /AP_282.005ab/
devadrumahigruphalatrayapayomuc //AP_282.005cd/
kvtha sak mdvk kalka sarvn kmnharet /AP_282.006ab/
triphalbhgavivn raseu madhusarpio //AP_282.006cd/
mekre ca gomtre sikta roge hita io /AP_282.007ab/
nsraktaharo nasyddurvrasa ihottama //AP_282.007cd/
launrdrakaigr rasa karasya praam /AP_282.008ab/
tailamrdrakajtya v lah(2) cauharoganut(3) //AP_282.008cd/
:n
1 sih ati kha..
2 lah ity atra pustvanirdea ra
3 mtrah oaroganuditi a..
:p 44
jtpatra phala vyoa kavala mtraka ni /AP_282.009ab/
dugdhakvthe 'bhaykalke siddha taila dvijrtinut //AP_282.009cd/
dhnymbu nrikela gomtra kramkavivayuk /AP_282.010ab/
kvthita kabala kryamadhijihvdhintaye //AP_282.010cd/
sdhita lgalkalke taila nirguikrasai /AP_282.011ab/
gaamlgalagaau nayennasyakarma //AP_282.011cd/
pallavair arkaptkasnuhrugghtajtikai /AP_282.012ab/
udvartayet sagomtra sarvatvagdoananai //AP_282.012cd/
vkuc satil bhukt vatsart kuhanan /AP_282.013ab/
pathy bhalltak tailaguapi tu kuhajit //AP_282.013cd/
ptkavahnirajan triphalvyoacrayuk /AP_282.014ab/
takra gudkure peya bhaky v sagubhay //AP_282.014cd/
phaladrvvintu kvtho dhtrraso 'thav /AP_282.015ab/
ptavyo rajankalka kaudrkaudrapramehi //AP_282.015cd/
vsgarbho vydhightakvtha eraatailayuk /AP_282.016ab/
vtaoitaht pnt pippal syt plhhar //AP_282.016cd/
sevy jahari k snukravahubhvit /AP_282.017ab/
payo v racyadantygniviagavyoakalkayuk //AP_282.017cd/
granthikogrbhay k viagkt ghte sthit /AP_282.018ab/
ssantakra grahayarapugulmakmn haret //AP_282.018cd/
phalatraymt vs tiktabhnimbajas tath /AP_282.019ab/
kvtha samkiko hanyt puroga sakmala //AP_282.019cd/
raktapitt pivedvssurasa sasita madhu /AP_282.020ab/
:p 45
vardrkbaluhsdhita v paya pthak //AP_282.020cd/
var vidr pathy baltraya savsaka /AP_282.021ab/
vadarmadhusarpirbhymlihet kayarogavn //AP_282.021cd/
pathyigrukarajrkatvaksra madhusindhumat /AP_282.022ab/
samtra vidradhi hanti paripkya tantrajit //AP_282.022cd/
trivt jvat dant majih arvardvaya /AP_282.023ab/
trkaja nimbapatraca lepa asto bhagandare //AP_282.023cd/
rugghtajanlkcrjakaudrasayut /AP_282.024ab/
vsovattirvrae yojy odhan gatinan //AP_282.024cd/
ymyainilodhrapadmakotpalacandanai /AP_282.025ab/
samarcai ta taila kre sydbraarohaa //AP_282.025cd/
rkrpsadalair bhasmaphalopalava ni /AP_282.026ab/
tatpisvedana tmre sataila syt katauadha //AP_282.026cd/
kumbhsra payoyukta vahnidagdha vrae lipet /AP_282.027ab/
tadeva nayetseknnrikelarajoghtam //AP_282.027cd/
vivjamodasindhtthacictvagbhi sambhay /AP_282.028ab/
takreombun vtha pttsranan //AP_282.028cd/
vatsaktivivivavillamustata jala /AP_282.029ab/
sme pure 'tsre smkle ca pyayet //AP_282.029cd/
agradagdha sugata sindhumumbun pivet /AP_282.030ab/
lavnatha v taddhi sindhuhigukabhay //AP_282.030cd/
kaurohotkatakaljacra(1) madhupluta /AP_282.031ab/
:n
1 kaurohotpaltakaljacramiti a..
:p 46
vastracchidragata vaktre nyasta t vinayet //AP_282.031cd/
phdrvjtidala drkmlaphalatrayai(1) /AP_282.032ab/
sdhita samadhu kvtha kavala mukhappaht //AP_282.032cd/
ktiviatiktendradrphpayomuc /AP_282.033ab/
kvtho mtre ta kaudr sarvakahagadpaha //AP_282.033cd/
pathygokuraduspararjavkailbhid /AP_282.034ab/
kaya samadhu pto mtrakcchra vyapohati //AP_282.034cd/
vaatvagvaruakvtha arkarmavightana /AP_282.035ab/
khoakvthasakaudrakr lpad bhavet //AP_282.035cd/
msrkatvakpayastaila madhusiktaca saindhava /AP_282.036ab/
pdaroga haretsarpirjlakukkuaja tath //AP_282.036cd/
uhsvarcalhigucra hrasair ghtam /AP_282.037ab/
ruja haredatha kvtho viddhi baddhgnisdhane //AP_282.037cd/
sauvarcalgnihign sadpyn rasair yuta /AP_282.038ab/
viadpyakayukta v takra gulmtura pivet //AP_282.038cd/
dhtrpaolamudgn kvtha sjyo visarpah /AP_282.039ab/
uhdrunavkrakvtho mtrnvito 'para //AP_282.039cd/
savyoyorajakra phalakvtha ca othaht /AP_282.040ab/
guaigrutrivddhi ca saindhavn rajoyuta //AP_282.040cd/
trivtphalakakvtha sagua sydvirecana /AP_282.041ab/
vacphalakayottha payo vamanakbhavet //AP_282.041cd/
triphaly palaata pthagbhgajabhvitam /AP_282.042ab/
:n
1 drkmtaphalatrayair iti a.. , a.. ca
:p 47
viaga lohacraca daabhgasamanvitam //AP_282.042cd/
atvarguucyagnipaln ataviati(1) /AP_282.043ab/
madhvjyatilajair lihydbalpalitavarjita //AP_282.043cd/
atamabda hi jveta sarvarogavivarjita /AP_282.044ab/
triphal sarvarogaghn samadhu arkvarnvit //AP_282.044cd/
sitmadhughtair yukt sak triphal tath /AP_282.045ab/
pathycitrakauh ca guucmualraja //AP_282.045cd/
sagua bhakita rogahara triatavarakt /AP_282.046ab/
kiciccra javpupa piita visjejjale //AP_282.046cd/
taila bhaved ghtkra kiciccra jalnvita /AP_282.047ab/
dhprtha dyate citra vadaajaryun //AP_282.047cd/
punarmkikadhpena dyate tadyath pur /AP_282.048ab/
karprajalakbhekataila(2) palimlayuk //AP_282.048cd/
piv lipya pade dve ca caredagrake nara /AP_282.049ab/
tautthndika vyhya darayanvai kuthala //AP_282.049cd/
viagraharujadhvasakudranarma ca kmika /AP_282.050ab/
tatte akarmaka prokta siddhidvayasamraya //AP_282.050cd/
mantradhynauadhikathmudrejy yatra muaya /AP_282.051ab/
caturvargaphala prokta ya pahetsa diva vrajet //AP_282.051cd/
:e ity gneye mahpure nnrogaharyauadhni nma dvyatyadhikadviatatamo
'dhyya ||
:n
1 pacaviatiriti a.. , a.. ca
2 karprajahuktailamiti kha.. / karprajnuktailamiti ja..
:p 48
% chapter {283}
: atha tryatyadhikadviatatamo 'dhyya
mantrarpauadhakathana
dhanvantarir uvca
yurrogyakartara okrady ca nkad /AP_283.001ab/
okra paramo mantrasta japtv cmaro bhavet //AP_283.001cd/
gyatr paramo mantrasta japtv bhuktimuktibhk /AP_283.002ab/
o namo nryaya mantra sarvrthasdhaka //AP_283.002cd/
o namo bhagavate vsudevya sarvada /AP_283.003ab/
o h namo viave mantroyacauadha para //AP_283.003cd/
anena dev hy asur sariyo nirujo 'bhavat /AP_283.004ab/
bhtnmupakra ca tath dharmo mahauadham //AP_283.004cd/
dharma saddharmakddharm etair dharmai ca nirmala /AP_283.005ab/
rda ra rnivsa rdhara rniketana //AP_283.005cd/
riya pati rparama etai riyamavpnuyt /AP_283.006ab/
km kmaprada kma kmaplas tath hari //AP_283.006cd/
nando mdhava caiva nma kmya vai hare /AP_283.007ab/
rma paraurma ca nsiho viureva ca //AP_283.007cd/
trivikrama ca nmni japtavyni jigubhi /AP_283.008ab/
vidymabhyasyat nitya japtavya puruottama //AP_283.008cd/
dmodaro bandhahara pukarko 'kiroganut /AP_283.009ab/
hkeo bhayaharo japedauadhakarmai //AP_283.009cd/
:p 49
acyutacmta mantra sagrme cparjita /AP_283.010ab/
jalatre nrasiha prvdau kemakmavn //AP_283.010cd/
cakriagadinacaiva rgia khagina smaret /AP_283.011ab/
nryaa sarvakle nsiho 'khilabhtinut //AP_283.011cd/
garuadhvaja ca viaht vsudeva sadjapet /AP_283.012ab/
dhnydisthpane svapne anantcyutamrayet //AP_283.012cd/
nryaaca dusvapne dhdau jalayina /AP_283.013ab/
hayagrvaca vidyrth jagatsti sutptaye /AP_283.013cd/
balabhadra aurakrye(1) eka nmrthasdhakam(2) //AP_283.013ef/
:e ity gneye mahpure mantrarpauadhakathana nma tryatyadhikadviatatamo
'dhyya
% chapter {284}
: atha caturatyadhikadviatatamo 'dhyya
mtasajvankarasiddhayoga
dhanvantarir uvca
siddhayogn punarvake mtasajvankarn/AP_284.001ab/
treyabhitn divyn sarvavydhivimardann(3) //AP_284.001cd/
treya uvca
vilvdipacamlasya kvtha sydvtike jvare /AP_284.002ab/
pvana pippalmla guc vivajo 'tha v //AP_284.002cd/
:n
1 vrakrye iti kha..
2 ekanmtha sarthakamiti kha.. , a.. ca
3 sarvavydhivinakniti kha..
:p 50
malakyabhay ka vahni sarvajvarntaka /AP_284.003ab/
vilvgnimanthayonkakmarya prl sthir //AP_284.003cd/
trikaaka pnapar vhat kaakrik /AP_284.004ab/
jvarvipkaprvrtikanut kuamlakam //AP_284.004cd/
guc parpa musta kirta vivabheajam /AP_284.005ab/
vtapittajvare deya pacabhadramida smtam //AP_284.005cd/
trivdvilakauktriphalragbadhai kta /AP_284.006ab/
sskro bhedanakvtha peya sarvajvarpaha //AP_284.006cd/
devadrubalvstriphalvyopapadmakai(1) /AP_284.007ab/
saviagai sittulya taccura pacakajit //AP_284.007cd/
daamlarsnpippalbilvapaukarai /AP_284.008ab/
gtmalakbhrggucngavallibhi //AP_284.008cd/
yavgra vidhin siddha kaya v pivennara /AP_284.009ab/
kahdgrahaprvahikvvsaprantaye //AP_284.009cd/
madhuka madhun yukta vippal arkarnvit /AP_284.010ab/
ngara guasayukta hikvghna lvaatrayam //AP_284.010cd/
kravyajjmarica drk vkmladimam /AP_284.011ab/
sauvarcala gua kaudra sarvrocanananam //AP_284.011cd/
gaverarasacaiva madhun saha pyayet /AP_284.012ab/
arucivsakaghna pratiyyakaphntakam //AP_284.012cd/
vaa g illodhradima madhuka madhu /AP_284.013ab/
pivet taulatoyena ccharditnivraam //AP_284.013cd/
:n
1 devadrubalrsntriphalvyoapadmakair iti kha..
:p 51
guuc vsaka lodhra pippalkaudrasayutam /AP_284.014ab/
kaphnvitajayedrakta tksajvarpaham //AP_284.014cd/
vsakasya rasastadvat samadhustmrajo rasa /AP_284.015ab/
irapupasurasabhvita marica hita //AP_284.015cd/
sarvrtinunmasro 'tha pittamuk talyaka /AP_284.016ab/
nirgu riv elu ragola ca(1) vipaha //AP_284.016cd/
mahauadha mt kudr pukara(2) granthikodbhava(3) /AP_284.017ab/
pivet kayuta kvtha mrchyca madeu ca //AP_284.017cd/
higusaurcalavyoairdviplairghthaka(?) /AP_284.018ab/
caturgue gav mtre siddhamunmdanana //AP_284.018cd/
akhapupvattkuhai siddha brhmrasair yuta /AP_284.019ab/
pura hantyapasmra sonmda medhyamuttama //AP_284.019cd/
pacagavya ghta tadvat kuhanuccbhayyuta /AP_284.020ab/
paolatriphalnimbaguucdhvavai //AP_284.020cd/
sakarajair ghta siddha kuhanudvajraka smta /AP_284.021ab/
nimba paola vyghr ca guc vsaka tath //AP_284.021cd/
kuryddaapaln bhgn ekaikasya sakuitn /AP_284.022ab/
jaladroe vipaktavya yvatpdvaeita //AP_284.022cd/
ghtaprasthampacettena triphalgarbhasayuta(4) /AP_284.023ab/
pacatiktamiti khyta sarpi kuhavinana //AP_284.023cd/
ati vtajnrogn catvriacca paittikn /AP_284.024ab/
:n
1 vakolaceti kha.. , a.. , ca
2 pupakamiti ja..
3 granthilodbhavamiti kha..
4 triphalarkaryutamiti kha.. , a.. ca
:p 52
viati laimikn ksapnasrovradikn //AP_284.024cd/
hantyanyn yogarajo 'ya yathrkastimira khalu /AP_284.025ab/
triphaly kayena bhnarjarasena ca //AP_284.025cd/
vraapraklanakurydupadaaprantaye /AP_284.026ab/
paladalacrena dimatvagrajo 'tha v //AP_284.026cd/
guayecca gajenpi(1) triphalcrakena ca /AP_284.027ab/
triphalyorajoyahimrkavotpalamricai //AP_284.027cd/
samaindhavai pacettailamabhyagcchardikpaha /AP_284.028ab/
sakrn mrkavarasn dviprasthamadhukotpalai //AP_284.028cd/
pacettu tailakuava tannasya palitpaha /AP_284.029ab/
nimbampaola triphal guc svadira va //AP_284.029cd/
bhnimbaphtriphalgucraktacandana /AP_284.030ab/
yogadvaya jvara hanti kuhavisphoakdika //AP_284.030cd/
paolmtabhnimbavsriakaparpaai /AP_284.031ab/
khadirntayutai kvtho visphoajvarantikt //AP_284.031cd/
daaml cchinnaruh pathy dru punarnav /AP_284.032ab/
jvaravidradhiotheu igruvivajit hit //AP_284.032cd/
madhka nimbapatri lepa syadvraaodhana /AP_284.033ab/
triphal khadiro drv nyagrodhtibalku //AP_284.033cd/
nimbamlakapatr kay odhane hit /AP_284.034ab/
karajrianirguraso hanydvraakramn //AP_284.034cd/
:n
1 guayennagajenpti kha.. , a.. ca
:p 53
dhtakicandanabalsamagmadhukotpalai /AP_284.035ab/
drvmedonvitair lepa samarpirvraaropaa //AP_284.035cd/
guggulutriphalvyoasamrair ghtayogata /AP_284.036ab/
n duavraa lambhagandaramukha haret //AP_284.036cd/
haritak mtrasiddh satailalavanvit /AP_284.037ab/
prta prta ca seveta kaphavtmaypah(1) //AP_284.037cd/
trikautriphalkvtha(2) sakralavaa pivet /AP_284.038ab/
kaphavttmakeveva vireka kaphavddhinut //AP_284.038cd/
pappalpippalmlavaccitrakangarai /AP_284.039ab/
kvthita v pivetpeyammavtavinana //AP_284.039cd/
rsn guucmeraadevadrumahauadha /AP_284.040ab/
pivet sarvgike vte sme sandhyasthimajjage //AP_284.040cd/
daamlakaya v piveddh ngarmbhas /AP_284.041ab/
uhgokurakakvtha prta prtir nievita //AP_284.041cd/
smavtakalapcano rukpraana /AP_284.042ab/
samlapatrakhy prasray ca tailaka //AP_284.042cd/
guucy surasa kalka cra v kvthameva ca /AP_284.043ab/
prabhtaklamsevya mucyate vtaoitt //AP_284.043cd/
pippal vardhamna v sevya pathy guena v /AP_284.044ab/
paolatriphaltvrakaukstasdhita(3) //AP_284.044cd/
pakva ptv jayatyu sadha vtaoita /AP_284.045ab/
:n
1 kaphavtavininmiti ja..
2 trikautriphalkuhamiti a..
3 paolatriphalbhirukaukmtasdhitamiti kha.. , cha.. , a.. ca
:p 54
guggula koate(1) tu guuc triphalmbhas //AP_284.045cd/
balpunar navair aavhatdvayagokurai /AP_284.046ab/
sahigu lavanai pta sadyo vtarujpaha //AP_284.046cd/
krika pippalmla pacaiva lavani ca /AP_284.047ab/
pippal citraka uh triphal trivt vac //AP_284.047cd/
dvau krau dval dant svarakr viik /AP_284.048ab/
kolapram guik pivet sauvrakyut //AP_284.048cd/
othvapke trivt pravddhe codardike /AP_284.049ab/
kra othahara dru varbhrngarai ubham //AP_284.049cd/
sekas tathrkavarbhnimbakvthena othajit /AP_284.050ab/
vyoagarbha palasya trigue bhasmavrii //AP_284.050cd/
sdhita pivata sarpi patatyaro na saaya /AP_284.051ab/
vivaksenvanirgusdhita cpi lvaa //AP_284.051cd/
viagnalasindhttharsngrakradrubhi /AP_284.052ab/
tailacaturgua siddha kaudravya jalena v //AP_284.052cd/
gaamlpaha tailamabhyagt galagaanut /AP_284.053ab/
akungabalayakvtha krarase yutam //AP_284.053cd/
payasypippalvskalka siddha kaye hitam /AP_284.054ab/
vacviabhayuhhigukuhgnidpyakn //AP_284.054cd/
dvitriacaturekasaptapacik kramt /AP_284.055ab/
cra pta hanti gulma udara laksanut //AP_284.055cd/
phnikumbhatrikautriphalgniu sdhitam /AP_284.056ab/
:n
1 ktoute 'theti kha..
:p 55
mtrea craguik gulmaplhdimardan //AP_284.056cd/
vsnimbapalni triphal vtapittanut(1) /AP_284.057ab/
lihyt kaudrea viaga cra kmivinanam //AP_284.057cd/
viagasaindhavakramtrenpi hartak /AP_284.058ab/
allakvadarjambupiylmrrjunatvaca //AP_284.058cd/
pt krea madhvakt pthakitavra /AP_284.059ab/
vilvmraghtakphuhmocaras sam //AP_284.059cd/
pt rundhantyatsra guatakrea durjayam /AP_284.060ab/
cgerkoladadhyambungarakrasayutam //AP_284.060cd/
ghtayukkvthita peya gudabhrase rujpaham /AP_284.061ab/
viagtivimusta drupthkaligakam //AP_284.061cd/
marcena samyukta othtsrananam /AP_284.062ab/
arkarsindhuuhbhi kmadhuguena v //AP_284.062cd/
dve dve khdeddhartakyau jvedvaraata sukh /AP_284.063ab/
triphal pippalyukt samdhvjy tathaiva s //AP_284.063cd/
crnammalaka tena surasena tu bhavitam /AP_284.064ab/
madhvjyaarkaryukta lihv stra paya pivet //AP_284.064cd/
msapippaliln yavagodhmayos tath /AP_284.065ab/
crabhgai samai ca pacet pippalk ubh //AP_284.065cd/
t bhakayitv ca pivet arkarmadhura paya /AP_284.066ab/
nava caakavajjambhed daavrn striya dhruvam //AP_284.066cd/
samagdhtakpupalodhranlotpalni ca /AP_284.067ab/
:n
1 tripal cmlapittanuditi kha.. , a.. ca
:p 56
etat krena dtavya str pradaranaana //AP_284.067cd/
vjakauraakacpi madhuka vetacandana /AP_284.068ab/
padmotpalasya mlni madhuka arkartiln //AP_284.068cd/
dravameu garbheu garbhasypanamuttama /AP_284.069ab/
devadru nabha kuha(1) nalada vivabheaja //AP_284.069cd/
lepa kcikamampaastailayukta irortinut /AP_284.070ab/
vastrapta kipet koa mindhtya karalanut //AP_284.070cd/
launrdrakaigr kadaly v rasapthak /AP_284.071ab/
balatvarrsnmt mairyake pivet //AP_284.071cd/
triphalsahita sarpistimiraghnamanuttama /AP_284.072ab/
triphalvyoasindhptyair ghta siddha pivennara //AP_284.072cd/
ckuyambhedana hdya(2) dpana krapharoganut /AP_284.073ab/
nlotpalasya kijalka goakdrasasayuta //AP_284.073cd/
guikjanametat syt dinartryandhayorhita /AP_284.074ab/
yamadhuvackvjn kuajasya ca //AP_284.074cd/
kalkenloya nimbasya kayo vamanya sa /AP_284.075ab/
snigdhasvinnayavantoya pradtavya virecanam //AP_284.075cd/
anyath yojita kuryt mandgni gauravruci /AP_284.076ab/
pathysaindhavakn(3) cramumbun pivet //AP_284.076cd/
vireka sarvarogaghna reho nrcasajaka /AP_284.077ab/
:n
1 kamiti kha..
2 kuhamiti a..
3 pathysaindhavakuhnmiti kha..
:p 57
siddhayog munibhyo ye treyea pradarit /AP_284.077cd/
sarvarogahar sarvayoggry surutena hi //AP_284.077ef/
:e ity gneye mahpure mtasajvankarasiddhayogo nma
caturatyadhikadviatatamo 'dhyya
% chapter {285}
: atha pactyadhikadviatatamo 'dhyya
kalpasgara
dhanvantarir uvca
kalpmmtyucaynvakye hy yurdnrogasardann /AP_285.001ab/
triat rogah sevy madhvjyatriphalmt //AP_285.001cd/
pala palrdha kara v triphal sakal tath /AP_285.002ab/
bilvatailasya nasyaca msa pacaat kavi //AP_285.002cd/
rogpamtyubalijit tila(1) bhalltaka tath /AP_285.003ab/
pacga vkcca amsa khadirodakai //AP_285.003cd/
kvthai kuhajayet sevya cra nlakuruajam /AP_285.004ab/
kirea madhun vpi atyu khaadugdhabhuk //AP_285.004cd/
madhvjyauh sasevya pala prta samdyujit /AP_285.005ab/
balpalitajijjvenmakcradugdhap //AP_285.005cd/
uccamadhun kara payap mtyujinnara /AP_285.006ab/
madhvjyai payas vpi nirgu rogamtyujit //AP_285.006cd/
:n
1 tailamiti a..
:p 58
palataila karaika amsa madhun pivet /AP_285.007ab/
dugdhabhoj pacaat sahasryurbhavennara //AP_285.007cd/
jyotimatpatrarasa payas triphal pivet /AP_285.008ab/
madhunjyantatastadvat atvary raja pala //AP_285.008cd/
kaudrjyai payas vpi nirgu rogamtyujit /AP_285.009ab/
pacga nimbacrasya khadirakvthabhvita //AP_285.009cd/
kara bhgarasenpi rogajiccmaro(1) bhavet /AP_285.010ab/
rudantikjyamadhubhuk dugdhabhoj ca mtyujit //AP_285.010cd/
karacra hartaky bhvita bhgarrasai /AP_285.011ab/
ghtena madhun sevya triatyu ca rogajit //AP_285.011cd/
vrhik bhgarasa lohacra atvar /AP_285.012ab/
sjya kara(2) pacaat kartacra atvar //AP_285.012cd/
bhvita bhgarjena madhvjyantriat bhavet /AP_285.013ab/
tmra mta(3) statulya(4) gandhakaca kumrik //AP_285.013cd/
rasair vimjya dve guje sjya pacaatbdavn /AP_285.014ab/
avagandh pala taila sjya khaa atbdavn //AP_285.014cd/
palampunar navcra madhvjyapayas pivam /AP_285.015ab/
aokacrasya pala madhvjya payasrtinut //AP_285.015cd/
tilasya taila samadhu nasyt kakaca at /AP_285.016ab/
karamaka samadhvjya atyu payas pivan //AP_285.016cd/
:n
1 roganuccmaro bhavediti a..
2 sjya sarvamiti kha..
3 tmrmtamiti kha..
4 suratusyamiti ja.. , a.. ca
:p 59
abhaya saguacagdhv ghtena madhurdibhi /AP_285.017ab/
dugdhnnabhuk kakeo 'rog pacaatbdavn //AP_285.017cd/
palakumikcra madhvjyapayas pivan /AP_285.018ab/
msa dugdhnnabhoj ca sahasryurvirogavn //AP_285.018cd/
lkacra bhgjya samadhvjya atbdakt /AP_285.019ab/
kautumbtailanasya kara atadvaybdavn //AP_285.019cd/
triphal pippal uh sevit triatbdakt /AP_285.020ab/
atvary prvayoga sahasryurbaltikt //AP_285.020cd/
citrakena tath purvas tath uhviagata /AP_285.021ab/
lohena bhgarjena balay nimbapacakai //AP_285.021cd/
khadirea ca nirguy kaakrytha vsakt /AP_285.022ab/
varbhuv tadrasair v bhvito vaikkta //AP_285.022cd/
craghtair v madhun gudyair vri tath /AP_285.023ab/
o hr sa itimantrea mantrato yogarjaka //AP_285.023cd/
mtasajvankalpo rogamtyujayo bhavet /AP_285.024ab/
sursurai ca munibhi sevit kalpasgar //AP_285.024cd/
gajyurveda provca plakpye 'garjaka //AP_285.024ef/
:e ity gneye mahpure kalpasgaro nma pactyadhikadviatatamo 'dhyya
:p 60
% chapter {286}
: atha aatyadhikadviatatamo 'dhyya
gajacikits
plakpya uvca(1)
gajalakma cikitsca lomapda yadmi te /AP_286.001ab/
drghahast mahocchvs prasastste mahiava //AP_286.001cd/
viatyadaanakh taklamad ca ye /AP_286.002ab/
dakiaconnatandanta vhita jaladopama //AP_286.002cd/
karaur ca viplau ye skmavindvanvitatvacau /AP_286.003ab/
te dhry na tath dhry vman ye ca saku(2) //AP_286.003cd/
hastinya prvagarbhiyo ca mh matagaj /AP_286.004ab/
vara satva bala rpa knti sahananajava //AP_286.004cd/
saptasthito gajacedk sagrmerjayetsa ca /AP_286.005ab/
kujar param obh ivirasya balasya ca //AP_286.005cd/
yatta kujarai caiva vijaya pthivkit /AP_286.006ab/
pkaleu ca sarveu kartavyamanuvsana //AP_286.006cd/
ghtatailaparpka sthna vtavivarjita /AP_286.007ab/
skandheu ca kriy kary tath plakavannp //AP_286.007cd/
gomtra purogeu rajanbhy ghtandvija /AP_286.008ab/
nhe tailasiktasya niekastasya asyate //AP_286.008cd/
lavaai pacabhirmar pratipnya vru /AP_286.009ab/
:n
1 dhanvantariruvceti a..
2 mardan iti a..
:p 61
viagatriphalvyoasaindhavai kavaln ktn //AP_286.009cd/
mrchsu bhojayennga kaudrantoyaca pyayet /AP_286.010ab/
agyaga irasa le nasyacaiva praasyate //AP_286.010cd/
ngn snehapuaka pdarognupakramet /AP_286.011ab/
pact kalkakayea odhanaca vidhyate //AP_286.011cd/
ikhitittirilvn pippalmaricnvitai /AP_286.012ab/
rasai sambhojayennaga vepathuryasya jyate //AP_286.012cd/
blabilva tath lodhra dhtak sitay saha /AP_286.013ab/
atsravinya pi bhujta kujara //AP_286.013cd/
nasya karagrahe deya ghta layaasayutam /AP_286.014ab/
mgadhngarjjyavgrmustasdhit //AP_286.014cd/
utkarake tu dtavy vrhaca tath rasam /AP_286.015ab/
daamlakulatthmlakkamcvipcitam //AP_286.015cd/
tailamaasayukta galagrahagadpaham /AP_286.016ab/
aabhirlavaai pihai prasann pyayedghtam //AP_286.016cd/
mtrabhage 'tha v vja kvathita trapasya ca /AP_286.017ab/
tvagdoeu pivennimba va v kvathita dvipa //AP_286.017cd/
gav mtra viagni kmikoheu asyate /AP_286.018ab/
gaverakadrkarkarbhi ta paya //AP_286.018cd/
katakayakara pna tath msarasa ubha /AP_286.019ab/
mudgodana vyoayutamarucau tu praasyate //AP_286.019cd/
trivdvyognidantyarkaymkrebhapippal /AP_286.020ab/
etair gulmahara sneha kta caiva tathpara //AP_286.020cd/
:p 62
bhedanadrvabhyagasnehapnnuvsanai /AP_286.021ab/
sarvneva samutpannan vidravn samupharet //AP_286.021cd/
yaika mudgaspena(1) radena tath pivet /AP_286.022ab/
blabilvais tath lepa phaurogeu asyate //AP_286.022cd/
viagendrayavau higu sarala rajandvayam /AP_286.023ab/
prvhe pyayet pin sarvalopantaye //AP_286.023cd/
pradhnabhojane te yaikavrhilaya /AP_286.024ab/
madhyamau yavagodhmau e dantini cdham //AP_286.024cd/
yava caiva tathaivekurngn balavardhana /AP_286.025ab/
ngn yavasa uka tath dhtuprakopaa //AP_286.025cd/
madakiasya ngasya payapna praasyate /AP_286.026ab/
dpanyais tath dravyai to msarasa ubha //AP_286.026cd/
vyasa kukkuracobhau kkolkakulo hari /AP_286.027ab/
bhavet kaudrea sayukta pio yuddhe mahpadi(2) //AP_286.027cd/
kaumatsyaviagni kra kotak paya /AP_286.028ab/
haridr ceti dhpoya kujarasya jayvaha //AP_286.028cd/
pippaltaulstaila mdhvka mkikam tath /AP_286.029ab/
netrayo pariekoya dpanya praasyate //AP_286.029cd/
pracaaky ca tath prvatasya ca /AP_286.030ab/
kravkakar ca(3) prasannayeamajana //AP_286.030cd/
:n
1 mudgyeeti ja.. , a.. ca
2 madya hti a..
3 kravkakarrceti a..
:p 63
anenjitanetrastu karoti kadana rae /AP_286.031ab/
utpalni ca nlni sustantagarameva ca //AP_286.031cd/
taulodakapini netranirvpana param /AP_286.032ab/
nakhavddhau nakhacchedastailaseka ca msyapi //AP_286.032cd/
ayysthna bhaveccsya karai pubhis tath /AP_286.033ab/
arannidghayo seka sarpi ca tatheyate //AP_286.033cd/
:e ity gneye mahpure gajacikits nma aatyadhikadviatatamo 'dhyya
% chapter {287}
: atha sapttyadhikadviatatamo 'dhyya
avavhanasra
dhanvantarir uvca
avavhanasraca vakye cvacikitsanam /AP_287.001ab/
vjin sagraha kryo dharmakamrthasiddhaye //AP_287.001cd/
avin raa hasta uttartritayantath /AP_287.002ab/
nakatri praastni haynmdivhane //AP_287.002cd/
hemanta iira caiva vasantacvavhane /AP_287.003ab/
grmearadi varsu niiddha vhana haye //AP_287.003cd/
tvrair na ca parair daair adee na ca tayet /AP_287.004ab/
klsthisakule caiva viame kaaknvite //AP_287.004cd/
:p 64
vlukpagasacchanne gartgartapradite /AP_287.005ab/
acittajo vinopyair vhana kurutetu ha //AP_287.005cd/
sa vhyate hayenaiva phastha kaik vin(1)AP_287.006ab/
chanda vijpayet kopi sakt dhmat vara //AP_287.006cd/
abhysdabhiyogcca vinstra svavhaka /AP_287.007ab/
sntasya pramukhasytha devn vapui yojayet //AP_287.007cd/
praavdinamontena svavjena yathkramam /AP_287.008ab/
brahm citte vale viurvainateya parkrame //AP_287.008cd/
prve rudr gururbuddhau vivedevtha marmasu /AP_287.009ab/
dgvarte dndvarkau karayoravinau tath //AP_287.009cd/
jahare 'gni svadh svede vagjihvy jave 'nila /AP_287.010ab/
phato nkaphastu khurgre sarvaparvat //AP_287.010cd/
tr ca romakpeu hdi cndramas kal /AP_287.011ab/
tejasyagnrati roy lale ca jagatpati //AP_287.011cd/
grah ca heite caiva tathaivorasi vsuki /AP_287.012ab/
upoito 'rcayet sd haya dakarutau japet //AP_287.012cd/
haya gandharvarjastva uva vacana gama /AP_287.013ab/
gandharvakulajtastva mbhstva kuladaka //AP_287.013cd/
dvijn satyavkyena somasya garuasya ca /AP_287.014ab/
rudrasya varuasyaiva pavanasya balena ca //AP_287.014cd/
hutanasya dpty ca smara jti turagama /AP_287.015ab/
smara rjendraputrastva satyavkyamanusmara //AP_287.015cd/
:n
1 kaik vineti ka.. , a.. ca
:p 65
smara tva vru kany smara tva kaustubha mai /AP_287.016ab/
kirodasgare caiva mathyamne sursurai //AP_287.016cd/
tatra devakule jta svavkya pariplaya /AP_287.017ab/
kule jtastvamavn mitra me bhava svatam //AP_287.017cd/
u mitra tvametacca siddho me bhava vhana /AP_287.018ab/
vijaya raka mcaiva samare siddhimvaha //AP_287.018cd/
tava pha samruhya hat daity surai pur /AP_287.019ab/
adhun tv samruhya jeymi ripuvhin //AP_287.019cd/
karajpantata ktv vimuhya ca tath pyarn(1) /AP_287.020ab/
parynayeddhaya sd vahayedyuddhato jaya //AP_287.020cd/
sajt svaarrea(2) do pryea vjin /AP_287.021ab/
hanyante 'tiprayatnena gu sdivarai puna //AP_287.021cd/
sahaj iva dyante gu sdivarodbhav /AP_287.022ab/
nayanti gunanye sdina sahajnapi //AP_287.022cd/
guneko vijnti vetti dos tathpara /AP_287.023ab/
dhanyo dhmn haya vetti mandadh //AP_287.023cd/
akarmajo 'nupyajo vegsakto 'tikopana /AP_287.024ab/
ghanadaaraticchidre ya mamopi na asyate //AP_287.024cd/
upyajo 'tha cittajo viuddho doanana /AP_287.025ab/
gurjanaparo nitya sarvakarmavirada //AP_287.025cd/
pragrahea ghtvtha pravio vhabhtalam /AP_287.026ab/
savypasavyabhedena vhanya svasdin //AP_287.026cd/
:n
1 tathsuraniti ja.. , a.. , a.. ca
2 saha jt arreeti a..
:p 66
ruhya sahas naiva tnyo hayottama /AP_287.027ab/
tandubhayampnoti bhaynmoha ca jyate //AP_287.027cd/
prta sd plutenaiva valgmuddhtya clayet /AP_287.028ab/
manda manda vin nla dhtavalgo dinntare //AP_287.028cd/
proktamvasana smabhedo 'vena niyojyate /AP_287.029ab/
kaditna dao dna klasahiut //AP_287.029cd/
parvaprvaviuddhau tu vidadhyduttarottaram /AP_287.030ab/
jihvtale vinyoga vidadhydvhane haye //AP_287.030cd/
guetaraat valg skkay saha ghayet /AP_287.031ab/
vismrya vhana kurycchithiln anai anai //AP_287.031cd/
haya jihvgamhne jihvgranthi vimocayet /AP_287.032ab/
gat mocayettvadyvat stobha na sucati //AP_287.032cd/
kurycchatamurastramavillaca mucati /AP_287.033ab/
rdhnana svabhdyastasyorastramalatham //AP_287.033cd/
vidhya vhayeddy llay sdisattama /AP_287.034ab/
tasya savyena prvea sayukta savyavalgay //AP_287.034cd/
ya kurytpacima pda ghtastena dakia /AP_287.035ab/
kramenena yo sev kurute vmavalgay //AP_287.035cd/
pdau tenpi pda sydghto vma eva hi /AP_287.036ab/
agre ceccarae tyakte jyate sudhsana //AP_287.036cd/
yau htau dukare caiva moake nakyana /AP_287.037ab/
savyahna khalkro hanena guane tatha //AP_287.037cd/
svahva hi turagasya mukhavyvartana pura /AP_287.038ab/
:p 67
na caivettha turag pdagrahaahetava //AP_287.038cd/
vivasta hayamlokya ghampya csana /AP_287.039ab/
rokayitv mukhe pda grhyato lokana hita //AP_287.039cd/
ghampya rgbhy valgmkya ghyate /AP_287.040ab/
tadvandhand yugmapda(1) tadvadvakvanamucyate //AP_287.040cd/
sayojya valgay pdn valgmmocya vchitam /AP_287.041ab/
vhyapriprayogttu(2) yatra tattana matam //AP_287.041cd/
pralayviplave jtv kramenena buddhimn /AP_287.042ab/
moanena caturthena vidhirea bidhyate //AP_287.042cd/
ndhatte 'dha ca pda yo 'vo laghuni maale /AP_287.043ab/
moanodvakkanbhyntu grhayet pdamita //AP_287.043cd/
vaayitvsane(3) ga mandamdya yo brajet /AP_287.044ab/
grhyate sagrahdyatra tatsagrahaamucyate //AP_287.044cd/
hatv parve prahrea sthnastho vyagramnasam /AP_287.045ab/
valgmkya pdena grhyakaakapyanam(4) //AP_287.045cd/
utthito yo 'ghranena prnipdtturagama /AP_287.046ab/
ghyate yat khalktya khalkra sa ceyate //AP_287.046cd/
gatitraye piya pdamdatte naiva vchita /AP_287.047ab/
hatv tu yatra daena grhyate gahana hi tat //AP_287.047cd/
khalktya catukea turago valgaynyay /AP_287.048ab/
ucchsya grhyate 'nyatra tatsyducchsana puna //AP_287.048cd/
:n
1 bhahakldyanutpdamiti ja..
2 bhyaprve prayogttviti kha..
3 vaayitvsane iti kha..
4 grhakaakapyanamiti kha..
:p 68
svabhva bahirasyanta tasy dii padyana /AP_287.049ab/
niyojya grhayettattu mukhavypartana matam //AP_287.049cd/
grhayitv tata pda trividhsu yathkramam /AP_287.050ab/
sdhayet pacadhrsu kramao maaldiu //AP_287.050cd/
janordhnana vha ithila vhayet sudh /AP_287.051ab/
ageu lghava yvattvatta vhayeddhaya //AP_287.051cd/
mdu skandhe laghurvaktre ithila sarvasandhiu /AP_287.052ab/
yad sasdino vaya saghyttad haya //AP_287.052cd/
na tyajet pacima pda yad sdhurbhavettad /AP_287.053ab/
tadkirvidhtavy pibhymiha balgay //AP_287.053cd/
tatratriko yath tihedudgrvova samnana /AP_287.054ab/
dhary pacimau pdau antarke yadrayau //AP_287.054cd/
tad sandharaa kurydghavhaca muin /AP_287.055ab/
sahasaiva samko yasturago na tihati //AP_287.055cd/
arra vikipantaca sdhayenmaalabhramai /AP_287.056ab/
kipet skandhaca yo vha sa ca sthpyo hi valgay //AP_287.056cd/
gomaya lavaa mtra kvathita mtsamanvitam /AP_287.057ab/
agalepo makikdidaaramavinana //AP_287.057cd/
madhye bhadrdijtn mao deyo hi sdin /AP_287.058ab/
darana bhotatkasya nirutsha kudh haya //AP_287.058cd/
yath vayas tath ik vinayantyativhit /AP_287.059ab/
avhit na midhyanti tugavaktr ca vhayet //AP_287.059cd/
sampya jnuyugmena sthiramuisturagama /AP_287.060ab/
:p 69
gomtrkuil ve padmamaalamlik //AP_287.060cd/
pacolkhalik kry garvitste 'tikrtit(1) /AP_287.061ab/
sakiptacaiva vikipta kucitaca yathcitam(2) //AP_287.061cd/
valgitvalgitau caiva o cetthamudhtam /AP_287.062ab/
vthdhanuata yvadatir navatis tath //AP_287.062cd/
bhadra susdhyo vj synmando daaikamnasa /AP_287.063ab/
mgajagho(3) mgo vj sakrastatsamanviyt //AP_287.063cd/
arkarmadhuljda sugandho 'va ucirdvija /AP_287.064ab/
tejasv katriyacbo vinto buddhim ca ya //AP_287.064cd/
dro 'uci calo mando virpo vimati khala /AP_287.065ab/
valgay dhryamo 'vo llaka ya ca darayet //AP_287.065cd/
dhrsu yojanyo 'sau pragrahagrahamokaai /AP_287.066ab/
avdilakaam vakye lihotro yathvadat //AP_287.066cd/
:e ity gneye mahpure avavhanasro nma sapttyadhikadviatatamo 'dhyya
||
:n
1 gorjitste 'tikrtit iti kha..
2 yathcitamiti a..
3 mgajaya iti kha.. , a.. ca
:p 70
% chapter {288}
: athtyadhikadviatatamo 'dhyya
avacikits
lihotra uvca
avn lakaa vakye cikitscaiva(1)surutaAP_288.001ab/
hnadanto vidanta cakarl katluka //AP_288.001cd/
kajihva ca yamajojtamuka ca yas tath /AP_288.002ab/
dviapha ca tath g trivaro vyghravaraka //AP_288.002cd/
kharavaro bhasmavaro jtavara ca kkud /AP_288.003ab/
vitr ca kkasd ca kharasrastathaiva ca //AP_288.003cd/
vnarka kaaa kaguhyastathaiva ca /AP_288.004ab/
kaprotha ca ka ca ya ca tittirisannibha //AP_288.004cd/
viama vetapda ca dhruvvartavivarjita /AP_288.005ab/
aubhvartasayukto varjanyasturagama //AP_288.005cd/
randhroparandhrayordvau dvau dvau dvau mastakavakaso /AP_288.006ab/
praye ca lale ca kahvart ubh daa //AP_288.006cd/
mkkayca lale ca karamle niglake /AP_288.007ab/
bhumle gale reh vartstvaubh pare //AP_288.007cd/
ukendragopacandrbh ye ca vyasasannibh /AP_288.008ab/
suvaravar snigdh ca praasystu sadaiva hi //AP_288.008cd/
drghagrvkik ca hrasvakar ca obhan /AP_288.009ab/
:n
1 cikitsantaveti a..
:p 71
rknturagam yatra(1) vijaya varjayettata //AP_288.009cd/
plitastu hayo dant ubhado dukhado 'nyath /AP_288.010ab/
riya putrstu gandharv vjino ratnamuttamam //AP_288.010cd/
avamedhe tu turaga pavitratvttu hyate /AP_288.011ab/
vo nimbavhatyau ca guc ca samkik //AP_288.011cd/
sih gandhakr pi sveda ca irasas tath /AP_288.012ab/
higu pukaramlaca ngara smlavetasa //AP_288.012cd/
pippalsaindhavayuta laghna cavri /AP_288.013ab/
ngartivi must snant bilvamlik //AP_288.013cd/
kvthame pivedvj sarvtsrananam /AP_288.014ab/
priyagusrivbhyca yuktamja ta(2) paya //AP_288.014cd/
paryptaarkara ptv ramdvj vimucyate /AP_288.015ab/
droikyntu dtavy tailavastisturagame //AP_288.015cd/
kohaj ca ir vedhy tena tasya sukha bhavet /AP_288.016ab/
dima triphal vyoa guaca samabhvikam //AP_288.016cd/
piametat pradtavyamavn kananam /AP_288.017ab/
priyagulodhramadhubhi pivedvarasa haya //AP_288.017cd/
kra v pacakoldya kanddhi pramucyate /AP_288.018ab/
praskandheu ca sarveu reya dau viodhaam //AP_288.018cd/
abhyagodvartanai sneha nasyavartikrama smta /AP_288.019ab/
jvaritn turag payasaiva kriykrama //AP_288.019cd/
lodhrakandharayormla mtulggningar /AP_288.020ab/
:n
1 rjturagam yatreti kha..
2 ghtamiti kha..
:p 72
kuhahiguvacrsnlepoya othanana //AP_288.020cd/
majih madhuka drkvhatyau raktacandanam /AP_288.021ab/
trapuvjamlni gakakaerukam //AP_288.021cd/
ajpayatamida suta arkarnvita /AP_288.022ab/
ptv nraano vj raktameht pramucyate //AP_288.022cd/
manyhanuniglasthairotho galagraha /AP_288.023ab/
abhyaga kautailena(1) tatra teveva asyate //AP_288.023cd/
galagrahagado otha pryao galadeake /AP_288.024ab/
pratyakpup tath bahni saindhava sauraso rasa //AP_288.024cd/
khiguyutair ebhi ktv nasya na sdati /AP_288.025ab/
nie jyotimat ph k kuha vac madhu //AP_288.025cd/
jihvstambhe ca lepo 'ya guamtrayuto hita /AP_288.026ab/
tilair yay rajany ca nimbapatrai ca yojit //AP_288.026cd/
kaudrea odhan pi sarpi vraaropa /AP_288.027ab/
abhightena khajanti ye hy acstvravedan //AP_288.027cd/
pariekakriy te tailenu rujpah /AP_288.028ab/
doakopbhightbhy pakvabhinne vraakrama //AP_288.028cd/
avatthoumbaraplakamadhkavaakalkanai //29//AP_288.029ab/
prabhtasalila kvtha sukhoa vraaodhana /AP_288.030ab/
athv ngara rsn majihkuhasaindhavai //AP_288.030cd/
devadruvacyugmarajanraktacandanai /AP_288.031ab/
tailasiddha kayea gucy payas saha //AP_288.031cd/
:n
1 tilataileneti kha..
:p 73
mrakea vastinaye ca yojya sarvatra ligine /AP_288.032ab/
raktasrvo jalaukbhir netrnte netrarogita //AP_288.032cd/
khditoumbarvatthakayea ca sdhanam /AP_288.033ab/
dhtrdurlabhtiktpriyagukukumai samai //AP_288.033cd/
gucy ca kta kalko hito yuktvalambine /AP_288.034ab/
utpte ca ile rvye ukaephe tathaiva ca //AP_288.034cd/
kiprakrii doe ca sadyo vidalamiyate(1) /AP_288.035ab/
goaknmajikkuharajantilamarapai //AP_288.035cd/
gav mtrea piai ca mardana kaunanam /AP_288.036ab/
to madhuyuta kvtho niky saarkara //AP_288.036cd/
raktapittahara pndavakaraistathaiva ca /AP_288.037ab/
saptame saptame deyamavn lavaa dine //AP_288.037cd/
tath bhuktavatndey atipne tu vru /AP_288.038ab/
jvanyai samadhurair mdvkarkaryutai //AP_288.038cd/
sapippalkai aradi pratipna sapadmakai /AP_288.039ab/
viagpippaldhnyaathvlodhrasaindhavai //AP_288.039cd/
macitrakaisturag pratipna himgame /AP_288.040ab/
lodhrapriyagukmustpippalvivabheajai //AP_288.040cd/
sakaudrai pratipna sydvasante kaphananam /AP_288.041ab/
priyagupippallodhrayaykai samahauadhai //AP_288.041cd/
nidghe sagu dey madir pratipnake /AP_288.042ab/
:n
vedhanamisyata iti ja.. , a.. ca
:p 74
lodhrakha salavaa pippalyo vivabheajam //AP_288.042cd/
bhavettailayutair ebhi pratipna ghangame /AP_288.043ab/
nidghodvtapittrt aratsu puaoit //AP_288.043cd/
prvbhinnapur ca piveyurvjino ghtam /AP_288.044ab/
piveyurvjinastaila kaphavyvadhikstu ye //AP_288.044cd/
snehavypadbhavo ye krya te virkaam /AP_288.045ab/
tryaha yavgrk syd bhojana takrasayutam //AP_288.045cd/
arannidghayo sarpistaila tavasantayo /AP_288.046ab/
varsu iire caiva vastau yamakamiyate //AP_288.046cd/
gurvabhiyandibhaktni vyyma snjamtapam /AP_288.047ab/
vyuvarjaca vhasya snehaptasya varjitam //AP_288.047cd/
snna pna aktkrhamavn salilgame /AP_288.048ab/
atyartha durdine kle pnameka praasyate //AP_288.048cd/
yuktattape kle dvipna snapana sakt /AP_288.049ab/
grme trisnnapna syaccira tasyyaghanam //AP_288.049cd/
nist pradtavy yavn caturak /AP_288.050ab/
caakavrhimaudgni kalya vpi dpayet //AP_288.050cd/
ahortrea crdhasya yavasasya tul daa /AP_288.051ab/
aau ukasya dtavy catasro 'tha vuasya v //AP_288.051cd/
drv pitta yava ksa vua ca lomasacayam /AP_288.052ab/
nayatyarjuna vsa tath mno balakayam //AP_288.052cd/
vtik paittik caiva lemaj snniptik /AP_288.053ab/
na rog payiyanti drvhranturagamam //AP_288.053cd/
:p 75
dvau rajjubandhau dun pakayorubhayorapi /AP_288.054ab/
pacddhanu ca kartarvyo draklavyapraya //AP_288.054cd/
vseyustvstte sthne ktadhpanabhmaya /AP_288.055ab/
yatropanyastayavas sapradp surakit /AP_288.055cd/
kkavkvajakapayo dhryacvaghe mg //AP_288.055ef/
:e ity gneye mahpure avyurvedo nmtyadhikadviatatamo 'dhyya
% chapter {289}
: athonanavatyadhikadviatatamo 'dhyya
avanti
lihotra uvca
avanti pravakymi vajirogavimardan /AP_289.001ab/
nity naimittak kamy trividh u suruta //AP_289.001cd/
ubhe dine rdharaca riyamuccairav ca ta /AP_289.002ab/
hayarja samabhyarcya svitrair jujuydghta //AP_289.002cd/
dvijebhyo dakindadydavavddhis tath bhavet /AP_289.003ab/
avayuk uklapakasya pacadayca ntika //AP_289.003cd/
vahi kurydvieea nsatyau varua yajet /AP_289.004ab/
samullikhya tato dev khbhi parivrayet //AP_289.004cd/
ghatnsarvarasai prn diku dadytsavastrakn /AP_289.005ab/
yavjya juhuyt prrcya yajedav ca svinn //AP_289.005cd/
:p 76
viprebhyo dakindadynnaimittikamata u /AP_289.006ab/
makardau haynca padmair viu riya yajet //AP_289.006cd/
brahma akara somamdityaca tathvinau /AP_289.007ab/
revantamuccairavasandikpl ca dalevapi //AP_289.007cd/
pratyeka prakumbhai ca vedyntatsaumyata sthale /AP_289.008ab/
tilkatjyasiddhrthn devatn ata ata /AP_289.008cd/
upoitena kartavya karma csvarujpaha //AP_289.008ef/
:e ity gneye mahpure avantirnmonanavatyadhikadviatatamo 'dhyya ||
% chapter {290}
: atha navatyadhikadviatatamo 'dhyya
gajanti
lihotra uvca
gajanti pravakymi gajarogavimardanm /AP_290.001ab/
viu riyaca pacamy ngam airvata yajet //AP_290.001cd/
brahma akara viu akra vainavaa yama /AP_290.002ab/
candrrkau varua vyumagni pthv tath ca kha //AP_290.002cd/
ea ailn kujar ca ye te 'au devayonaya /AP_290.003ab/
virupka mahpadma bhadra sumanasantath //AP_290.003cd/
kumudairvaa padma pupadanto 'tha vmana /AP_290.004ab/
supratkojano ng aau homo 'tha daki //AP_290.004cd/
:p 77
gaj ntyudaksikt vddhau naimittika su /AP_290.005ab/
gajnmmakardau ca ainy nagardvahi //AP_290.005cd/
sthaile kamale madhye viu lakmca keare /AP_290.006ab/
brahma bhskara pthv yajet skanda hy anantaka //AP_290.006cd/
kha iva somamindrdstadastri dale kramt /AP_290.007ab/
vajra aktica daaca tomara paka gad //AP_290.007cd/
la padmambahirvnte cakre sryantathvinau /AP_290.008ab/
vasnahau tath sdhyn ymye 'tha nairte dale //AP_290.008cd/
devngirasacvibhgavo maruto 'nile(1) /AP_290.009ab/
vivedevs tath dake rudr aidre 'tha maale //AP_290.009cd/
tato vttay rekhay tu devn vai vhyato yajet /AP_290.010ab/
strakrnn v prvdau sarito girn //AP_290.010cd/
mahbhtni koeu ainydiu sayajet /AP_290.011ab/
padma cakra gad akha caturarantu maala //AP_290.011cd/
caturdhra tata kumbh(2) agnydau ca patkik(3) /AP_290.012ab/
catvrastora dvri ngn airavatdikn //AP_290.012cd/
prvdau cauadhbhi ca devn bhjana pthak /AP_290.013ab/
pthakathutcjyair gajnarcya pradakia //AP_290.013cd/
nga vahni devatdn vhyair jagmu svaka gham /AP_290.014ab/
dvijebhyo diki dadyt hayavaidydikas tath //AP_290.014cd/
karintu samruhya vadet karantu klavit /AP_290.015ab/
:n
1 maruto 'nala iti ja
2 catukumbh iti a..
3 patkina iti ja..
:p 78
ngarje 'mte nti ktvmusmin(1) japenmanum //AP_290.015cd/
rgajastva kto rj bhavnasya gajgra /AP_290.016ab/
prabhrmlygrabhaktaistv pjayipati prthiva //AP_290.016cd/
lokastadjay pj kariyati tad tava /AP_290.017ab/
planyastvay rj yuddhe 'dhvani tath ghe //AP_290.017cd/
tiryagbhva samutsjya divya bhvamanusmara /AP_290.018ab/
devsure pur yuddhe rgajastridaai kta //AP_290.018cd/
airvaasuta rmnario nma vraa /AP_290.019ab/
rgajnntu tat teja sarvamevopatihate //AP_290.019cd/
tattejastava ngendra divyabhvasamanvita /AP_290.020ab/
upatihatu bhadrante raka rjnamhave //AP_290.020cd/
ityevamabhiiktainamroheta ubhe npa /AP_290.021ab/
tasynugamana kuryu saastranavasadgaj //AP_290.021cd/
lsvasau sthaile 'bje dikapldn yajedvahi /AP_290.022ab/
keareu bala nga bhuvacaica sarasvat //AP_290.022cd/
madhyeu iima prrcya gandhamlynulepanai /AP_290.023ab/
hutv deyastu kalaso rasapro dvijya ca //AP_290.023cd/
gajdhyaka hastipaca gaitajaca pjayet /AP_290.024ab/
gajdhyakya tandadyt iima sopi vdayet /AP_290.024cd/
ubhagambhraabdai syjjaghanastho 'bhivdayet //AP_290.024ef/
:e ity gneye mahpure gajantirnma navatyadhikadviatatamo 'dhyya ||
:n
1 kdvnyasminniti kha.. , ja.. , a.. ca
:p 79
% chapter {291}
: athaikanavatyadhikadviatatamo 'dhyya
ntyyurveda
dhanvantarir uvca
govipraplana karya raj gontimvade /AP_291.001ab/
gva pavitr mgaly gou lok pratihit //AP_291.001cd/
aknmtra para tsmalakmnana para /AP_291.002ab/
gav kayana vri gasyghaughamardanam //AP_291.002cd/
gomtra gomaya kra dadhi sarpa ca rocan /AP_291.003ab/
aaga parama pne dusvapndydivraa //AP_291.003cd/
rocan viarakoghn grsada svargago gav /AP_291.004ab/
yadghe dukhit gva sa yti narakannara //AP_291.004cd/
paragogrsada svarg gohito brahmalokabhk /AP_291.005ab/
godntkrtandrak ktv coddharate kulam //AP_291.005cd/
gav vst pavitr bh sparantkilviakaya /AP_291.006ab/
gomtra gomaya kra dadhi sarpi kuodakam //AP_291.006cd/
ekartropavsa ca vapkamapi odhayet /AP_291.007ab/
sarvubhavinya purcratamvarai //AP_291.007cd/
pratyekaca tryahbhyamta mahsntapana smta /AP_291.008ab/
sarvakmapradacaitat sarvubhavimardanam //AP_291.008cd/
kcchrtikcchra payas divasnekaviati /AP_291.009ab/
nirmal sarvakmpty syurgag spur natottam //AP_291.009cd/
:p 80
tryahamua pivenmtra tryahamua ghta pivet /AP_291.010ab/
tryahamua paya ptv vyubhaka para tryaham //AP_291.010cd/
taptakcchravrata sarvappaghna brahmalokada /AP_291.011ab/
taistu takcchra sydbrahmokta brahmalokada //AP_291.011cd/
gomtrecaretsnna vtti kurycca gorasai /AP_291.012ab/
gobhirvrajecca bhuktsu bhujttha ca govrat //AP_291.012cd/
msenaikena nippo golok svargago bhavet /AP_291.013ab/
vidyca gomat japtv goloka parama vrajet //AP_291.013cd/
gitair ntyair apsarobhirvimne tatra modate /AP_291.014ab/
gva surabhayo nitya gvo guggulagandhik //AP_291.014cd/
gva pratih bhtn gva svastyayana para /AP_291.015ab/
annameva para gvo devn haviruttamam //AP_291.015cd/
pvana sarvabhtn karanti ca vadanti ca /AP_291.016ab/
havi mantraptena tarpayantyamarndivi //AP_291.016cd/
magnihotreu gvo homeu yojit /AP_291.017ab/
sarvemeva bhtn gva araamuttama //AP_291.017cd/
gva pavitra parama gvo mgalyamuttama /AP_291.018ab/
gva svargasya sopna gvo dhany santan //AP_291.018cd/
namo gobhya rmatbhya saurabheybhya eva ca /AP_291.019ab/
namo brahmasutbhya ca pavitrbhyo namo nama //AP_291.019cd/
brhma caiva gva ca kulameka dvidh ktam /AP_291.020ab/
ekatra mantrstihanti havirekatra tihati //AP_291.020cd/
:p 81
devabrhmaagosdhusdhvbhi sakala jagat /AP_291.021ab/
dhryate vai sad tasmt sarve pjyatam mat //AP_291.021cd/
pivanti yatra tattrtha gagdy gva eva hi /AP_291.022ab/
gav mhtmyamukta hi cikitsca tath u //AP_291.022cd/
gmayeu dhenn taila dadyt sasaindhava /AP_291.023ab/
gaverabalmsakalkasiddha samkika //AP_291.023cd/
karaleu sarveu majihhigusaindhavai /AP_291.024ab/
siddha taila pradtavya rasonentha v puna //AP_291.024cd/
bilvamlamapmrgandhtak casapal /AP_291.025ab/
kuajandantamleu lepttacchlanana //AP_291.025cd/
dantalaharair dravyair ghta rma vipcita /AP_291.026ab/
mukharogahara jeya jihvrogeu saindhava //AP_291.026cd/
gavera haridre dve triphal ca galagrahe /AP_291.027ab/
hcchle vastile ca vtaroge kaye tath //AP_291.027cd/
triphal ghtamir ca gav pne praasyate /AP_291.028ab/
atsre haridre dve phcaiva pradpayet //AP_291.028cd/
sarveu koharogeu tathkhgadeu ca /AP_291.029ab/
gaveraca bhrgca kse vse pradpayet //AP_291.029cd/
dtavy bhagnasandhne priyagurlabanvit /AP_291.030ab/
taila vtahara pitte madhuyavipcita //AP_291.030cd/
kaphe vyoaca samadhu sapuakarajo 'sraje /AP_291.031ab/
tailjya haritlaca bhagnakatitandadet //AP_291.031cd/
msstil sagodhm paukra ghta tath /AP_291.032ab/
:p 82
e pi salava vatsn puidtviya //AP_291.032cd/
balaprad vi syadgrahanya dhpaka /AP_291.033ab/
devadru vac ms guggulurhigusarap //AP_291.033cd/
grahdigadanya ea dhpo gav hita /AP_291.034ab/
ghah caiva gav kry dhpennena bhpit //AP_291.034cd/
avagandhtilai ukla tena gau kri bhavet /AP_291.035ab/
rasyanaca pinyka matto yo dhryate ghe //AP_291.035cd/
bhav pure pacabhy nitya ntyai riya yajet /AP_291.036ab/
vsudevaca gandhdyair apar ntirucyate //AP_291.036cd/
avayukuklapakasya pacaday yajeddhari /AP_291.037ab/
harirudramaja srya riyamagni ghtena ca //AP_291.037cd/
dadhi samprya g pjya krya vhnipradakia /AP_291.038ab/
v yojeyed yuddha gtavdyaravair vahi //AP_291.038cd/
gavntu lavaandeya brhmanca daki /AP_291.039ab/
naimittike mkardau yajedviu saha riy //AP_291.039cd/
sthailebje madhyagate diku kearagn surn /AP_291.040ab/
subhadrjo ravi pjyo bahurpo balirvahi //AP_291.040cd/
kha vivarp siddhi ca ddhi nti ca rohi /AP_291.041ab/
digdhenavo hi prvdy karai candra vara //AP_291.041cd/
dikpl padmapatreu kumbhevagnau ca homayet /AP_291.042ab/
kravkasya samidha sarapkatatauln //AP_291.042cd/
ata ata suvaraca ksydika dvije dadet /AP_291.043ab/
gva pjy vimoktavy ntyai krdisayut //AP_291.043cd/
:p 83
agnir uvca
lihotra surutya hayyurvedamuktavn /AP_291.044ab/
plakpyo 'garjya gajyurvedamabravt //AP_291.044cd/
:e ity gneye mahpure ntyyurvedo nmaikanavatyadhikadviatatamo 'dhyya
% chapter {292}
: atha dvinavatyadhikadviatatamo 'dhyya
mantraparibh
agnir uvca
mantravidyhari vakye bhuktimuktiprada u /AP_292.001ab/
viatyardhik mantr mlmantr smt dvija //AP_292.001cd/
dakardhik mantrstadarvgvjasajit /AP_292.002ab/
vardhakye siddhid hy ete mlmantrstu yauvena //AP_292.002cd/
packardhik mantr siddhid sarvadpare /AP_292.003ab/
strpunapusakatvena tridh syurmantrajtaya //AP_292.003cd/
strmantr vahnijyant namont ca napusak /AP_292.004ab/
e pumsaste ast vakyoccavieu ca(1) //AP_292.004cd/
kudrakriymayadhvase striyo 'nyatra(2) napusak /AP_292.005ab/
mantrvgneyasaumykhyau trdyantrdvayorjapet //AP_292.005cd/
trntygniviyatpryo mantra gneya iyate /AP_292.006ab/
ia saumya praastau tau karmao krrasaumyayo //AP_292.006cd/
:n
1 bandhoccavaeu ceti ja..
2 striyo ntreti kha..
:p 84
gneyamantra saumya sytpryao 'nte namo 'nvita /AP_292.007ab/
saumyamantras tathgneya phakrentato yuta //AP_292.007cd/
supta prabuddhamtro v mantra siddhi na yacchati /AP_292.008ab/
vpaklo mahvho jgaro dakivaha //AP_292.008cd/
gneyasya mano saumyamantrasyaitadviparyayt /AP_292.009ab/
prabodhakla jnydubhayorubhayoraha //AP_292.009cd/
duarkarividveivardn varjayenmann /AP_292.010ab/
rjyalbhopakrya prrabhyri svara kurn //AP_292.010cd/
goplakaku pryt prmityudit lipi /AP_292.011ab/
naketrekakramdyojy svarntyau revatyujau //AP_292.011cd/
vel guru svar oa karmaaivetibhedit /AP_292.012ab/
lipyar vaiu jey ahed ca yojayet //AP_292.012cd/
lipau catupathasthymkhyavarapadntar /AP_292.013ab/
siddh sdhy dvityasth susiddh vairia pare //AP_292.013cd/
siddhdn kalpayedeva siddhtyantaguair api(1) /AP_292.014ab/
siddhe siddho japt sdhyo japapjhutdin(2) //AP_292.014cd/
susiddho dhynamtrea sdhaka nayedari /AP_292.015ab/
durapracuro ya synmantra sarvavinindita //AP_292.015cd/
praviya vidhivaddkmabhiekvasnikm /AP_292.016ab/
rutv tantra guror labdha sdhayedpsita manum //AP_292.016cd/
dhro daka ucirbhakto japadhynditatpara /AP_292.017ab/
:n
1 siddhadyantadalair apti ja..
2 japaprhutdineti kha..
:p 85
siddhastapasv kualastantraja satyabhaa //AP_292.017cd/
nigrahnugrahe akto gururityabhidhyate /AP_292.018ab/
nto dnta paucrabrahmacaryo haviyabhuk //AP_292.018cd/
kurvanncryaur siddhotsh sa iyaka /AP_292.019ab/
sa tpadeya putra ca vinay vasudas tath //AP_292.019cd/
mantrandadyt susiddhau tu sahasra deika japet /AP_292.020ab/
yadcchay ruta mantra chalentha balena v //AP_292.020cd/
patre sthitaca gthca janayedyadyanarthakam /AP_292.021ab/
mantra ya sdhayedeka japahomrcandibhi //AP_292.021cd/
kriybhirbhribhistasya sidhyante svalpasdhant /AP_292.022ab/
samyaksiddhaikamantrasya nsdhyamiha kicana //AP_292.022cd/
bahumantravata pusa k kath iva eva sa /AP_292.023ab/
daalakajapdeka varo mantra prasidhyati //AP_292.023cd/
varavddhy japahrsastennye samhayet /AP_292.024ab/
vjddvitrigunmantrnmlmantre japakriy //AP_292.024cd/
sakhynuktau ata sa sahasra v japdiu /AP_292.025ab/
japddaa sarvatra sbhieka huta vidu //AP_292.025cd/
dravynuktau ghta home japo 'aktasya sarvata /AP_292.026ab/
mlamantrddaa sydagdn japdikam //AP_292.026cd/
japtsaaktimantrasya kmad mantradevat /AP_292.027ab/
sdhakasya bhavet tpt dhynahomrcandin //AP_292.027cd/
uccairjapdviia sydupurdaabhirguai /AP_292.028ab/
jihvjape atagua sahasro mnasa smta //AP_292.028cd/
:p 86
prmukho 'vmukho vpi mantrakarma samrabhet /AP_292.029ab/
praavdy sarvamantr vgyato vihitana //AP_292.029cd/
snastu japenmantrndevatcryatulyadk /AP_292.030ab/
kuvivikt de syurdevlayanadhrad //AP_292.030cd/
siddhau yavgppair v payo bhakya haviyakam /AP_292.031ab/
mantrasya devat tvat(1) tithivreu vai japet //AP_292.031cd/
kamcaturdayorgrahadau ca sdhaka /AP_292.032ab/
dasro yamo 'nalo dht a rudro gururditi //AP_292.032cd/
sarp pitaro 'tha bhago 'ryam otetaradyuti /AP_292.033ab/
tva maruta indrgn mitrendrau nirtirjalam //AP_292.033cd/
vivedev hkeo vyava salildhipa /AP_292.034ab/
ajaikapdahirvradhna pvinydidevat //AP_292.034cd/
agnidasrvum nighno nga candro divkara /AP_292.035ab/
mtdurg dima ko vaivasvata iva //AP_292.035cd/
pacaday akastu pitarastithidevat /AP_292.036ab/
haro durg gururviurbrahm lakmrdhanevara //AP_292.036cd/
ete surydivre lipinyso 'tha kathyate /AP_292.037ab/
kenteu ca vtteu cakuo ravaadvaye //AP_292.037cd/
nsgaauhadantn dve dve mrdhasyayo kramt /AP_292.038ab/
varn pacasuvargn(2) bhucaraasandhiu //AP_292.038cd/
prvayo phato nbhau hdaye ca kramnnyaset /AP_292.039ab/
:n
1 tareti kha..
2 pacasvaravargmiti kha..
:p 87
yd ca hdaye nyasyede syu saptadhtava //AP_292.039cd/
tvagasmsakasnyumedomajjukri dhtava /AP_292.040ab/
vas payo vsako likhyante caiva lipvar //AP_292.040cd/
rkaho 'nantaskmau ca trimrtiramarevara /AP_292.041ab/
agno bhvabhti ca titha sthnuko hara //AP_292.041cd/
dao bhautika sadyojtacnugrahevara /AP_292.042ab/
akrra ca mahsena aray devat am //AP_292.042cd/
tata krodhattaau ca pacntakaivottamau /AP_292.043ab/
tathaiva rudrakrmau ca trinetrau caturnana //AP_292.043cd/
ajea armasoneau tath lgalidrukau /AP_292.044ab/
ardhanrvaracom kntachidainau //AP_292.044cd/
atrirmona ca mea ca lohita ca ikh tath /AP_292.045ab/
chagalaadviraau dvau samahklavlinau //AP_292.045cd/
bhujaga ca pink ca khaga ca vaka puna /AP_292.046ab/
veto bhgurlaguka ca sambartaka smta //AP_292.046cd/
rudrtmaaktn likhydn namontn vinyaset kramt /AP_292.047ab/
agni vinyasetsarve mantr sgstu siddhid //AP_292.047cd/
hllekhvyomasaprvyetnyagni vinyaset /AP_292.048ab/
hddnyagamantrntair yo japeddhdaye nama //AP_292.048cd/
svh irasyatha vaaikhy kavace c h /AP_292.049ab/
vauat netre 'strya phaasyt pacga netravarjitam //AP_292.049cd/
niragasytman cga nyasyemnniyuta japet /AP_292.050ab/
krambhy dev vg yathoktstu tiln hunet //AP_292.050cd/
:p 88
lipidev skastrakumbhapustakapadmadhk /AP_292.051ab/
kavitvdi prayaccheta karmdau siddhaye nyaset /AP_292.051cd/
nikavirnirmala sarve mantrsidhyanti mtbhi //AP_292.051ef/
:e ity gneye mahpure mantraparibh nma dvinavatyadhikadviatatamo
'dhyya
% chapter {293}
: atha trinavatyadhikadviatatamo 'dhyya
ngalakani
agnirucca
ngdayo 'tha bhvdidaasthnni karma ca /AP_293.001ab/
staka daaceeti saptalakaamucyate //AP_293.001cd/
eavsukitakkhy karkao 'bjo mahmbuja /AP_293.002ab/
akhapla ca kulika ity aaungavaryak //AP_293.002cd/
daapacatriguaatamrdhnvitau kramt /AP_293.003ab/
viprau npo viau drau dvau dvau ngeu krtitau //AP_293.003cd/
tadanvay pacaata tebhyo jt asakhyak /AP_293.004ab/
phaimaalirjlavtapittakaphtmak //AP_293.004cd/
vyantar doamirste sarp darvkar smt /AP_293.005ab/
rathgalgalacchatrasvastikkuadhria(1) //AP_293.005cd/
gonas mandag drgh maalair vidhaicit(2) /AP_293.006ab/
:n
1 rathgalgalatramuikkuadhria iti kha..
2 sthit iti kha..
:p 89
rjilcitrit snigdhstiryagrdhvaca vjibhi //AP_293.006cd/
vyantar miracihn ca bhvargneyavyava /AP_293.007ab/
caturvidhste aviabhed oaa gonas //AP_293.007cd/
trayodaa ca rjl vyantar ekaviati /AP_293.008ab/
ye 'nuktakle jyante sarpste vyantar smt //AP_293.008cd/
hditrimsai sydgarbho macatuaye /AP_293.009ab/
akn ate dve ca catvriat prasyate //AP_293.009cd/
sarp grasanti staughn vin strpunnapusakn /AP_293.010ab/
unmlate 'ki saptht ko msdbhavedvahi //AP_293.010cd/
dvdaht subodha syt dant syu sryadarant /AP_293.011ab/
dvtriaddinaviaty catasrasteu datrik //AP_293.011cd/
karl makar klartr ca yamadtik /AP_293.012ab/
etst savi dar vmadakiaprvag //AP_293.012cd/
anmsnmucyate ktti jovetsaisamdvaya /AP_293.013ab/
ng srydivre sapta ukt div nii //AP_293.013cd/
sve a prativreu kulika sarvasandhiu /AP_293.014ab/
akhena v mahbjena saha tasyodayo 'thav //AP_293.014cd/
dvayrv nikmantramantraka(1) kulikodaya /AP_293.015ab/
dua sa kla sarvatra sarpadae vieata(2) //AP_293.015cd/
kttik bhara svt mla prvatrayvan /AP_293.016ab/
vikhrdr maghle citr ravaarohi //AP_293.016cd/
hast mandakujau vrau pacam cam tithi /AP_293.017ab/
:n
1 nikmtrasantrakamiti a..
2 vinirdiediti ka.. , kha.. , ja.. , a.. ca
:p 90
ah raikt iv nindy pacam ca caturda //AP_293.017cd/
sandhycatuaya dua dagdhayog ca raya /AP_293.018ab/
ekadvibahavo da daaviddhaca khaitam //AP_293.018cd/
adaamavagupta(1) syddaameva caturvidham /AP_293.019ab/
trayo dvyekakat da vedan rudhirolva //AP_293.019cd/
naktantvekghrikrmbh da ca yamacodit /AP_293.020ab/
dhpiplikspar kahaotharujnvita(2) //AP_293.020cd/
satodo ranthito daa savio nyastanirvia /AP_293.021ab/
devlaye nyaghe valmkodynakoare //AP_293.021cd/
rathysandhau mane ca nadyca sindhusagame /AP_293.022ab/
dvpe catupathe saudhe ghe 'bje parvatgrata //AP_293.022cd/
vilahadvre jrakpe jravemani kuyake /AP_293.023ab/
igrulemtakkeu jamb umbareeu ca //AP_293.023cd/
vae ca jraprkre khsyahtkakajatrui /AP_293.024ab/
tlau akhe gale mrdhni civuke nbhipdayo //AP_293.024cd/
dao 'ubha ubho dta pupahasta suvk sudh /AP_293.025ab/
ligavarasamna ca uklavastro 'mala uci //AP_293.025cd/
apadvragata astr pramd bhgatekaa /AP_293.026ab/
vivaravs pdihasto gadgadavarabhk //AP_293.026cd/
ukakhrita khinnastilktakakaruka /AP_293.027ab/
rdravs karaktapupayuktairoruha //AP_293.027cd/
kucamard nakhacched gudaspk pdalekhaka /AP_293.028ab/
:n
1 sadaamavaluptamiti a..
2 kahaoarujntrita iti a..
:p 91
keamuc tacched du dtstathaikaa //AP_293.028cd/
iny v vaheddvedh yadi dtasya ctmana /AP_293.029ab/
bhy dvbhy puaysmn vidystrpunnapusakn //AP_293.029cd/
dta spati yadgtra tasmin daamudharet /AP_293.030ab/
dtghricalana duhamutthitirni cal ubh //AP_293.030cd/
jvaprve ubho dto duo 'nyatra sammgata /AP_293.031ab/
jvo gatgatair dua ubho dtanivedane //AP_293.031cd/
dtasya vk pradu s prvmajrdhanindit /AP_293.032ab/
vibhaktaistasya vkyntairviarnirviaklat(?) //AP_293.032cd/
dyai svarai ca kdya ca vargair bhinnalipirdvidh /AP_293.033ab/
svarajo vasumnvarg itikep ca mtk //AP_293.033cd/
vtgnndrajaltmno vargeu ca catuayam /AP_293.034ab/
napusak pacam syu svar akrmbuyonaya //AP_293.034cd/
duau dtasya vkpdau vtgn madhyamo hari /AP_293.035ab/
praast vru var atidu napusak //AP_293.035cd/
prasthne magala vkya garjita meghahastino /AP_293.036ab/
pradakia phale vke vmasya ca ruta jita //AP_293.036cd/
ubh gtdiabd syurda sydasiddhaye /AP_293.037ab/
anarthagrathkrando dakie viruta kutam //AP_293.037cd/
vey kuto npa kany gaurdant murajadhvajau /AP_293.038ab/
krjyadadhiakhmbu chatra bher phala sur //AP_293.038cd/
taul hema rupyaca siddhaye 'bhimukh am /AP_293.039ab/
sakha snala krurmalinmbarabhvabht //AP_293.039cd/
:p 92
galasthaago gomyugdhrolkakapardik /AP_293.040ab/
taila kaplakrps niedhe bhasma naaye //AP_293.040cd/
viarog ca sapta syurdhtordhtvantarptita /AP_293.041ab/
viadao lala ytyatonetra tatau sukham /AP_293.041cd/
sycca vacannyau dhtna prpnoti hi kramt //AP_293.041ef/
:e ity gneye mahpure ngalakaadirnma trinavatyadhikadviatatamo 'dhyya
% chapter {294}
: atha caturnavatyadhikadviatatamo 'dhyya
daacikits
agnir uvca
mantradhynauadhair daacikits pravadmi te /AP_294.001ab/
o namo bhagavate nlakahyeti /AP_294.001cd/
japandviahni syadauadha jvarakaa //AP_294.001ef/
sjya sakdrasa peya dvividha viamucyate /AP_294.002ab/
jagama sarpabhdi gydi sthvara via //AP_294.002cd/
ntasvarnvito brahm lohita traka(1) iva /AP_294.003ab/
viyaternmamantro 'ya trka abdamaya smta //AP_294.003cd/
o jvala mahmate hdayya garuavirlairase(2) garuaikhyai garua
viabhajana prabhedana prabhedana vitrsaya vitrsaya vima-[!!!]
:n
1 traka iti kha..
2 garuavilsairase iti kha..
:p 93
rdaya vimardaya kavacya apratihatamana va h pha astrya ugrarpavraka
sarvabhayakara bhaya sarva daha daha bhasmkuru kuru svh netrya
saptavargntayugmadigdalasvara keardivararuddha vahnirbhtakaraka
mtkmbuja
ktv hdistha tanmantr vmahastatale smaret /AP_294.004ab/
agahdau nyasedvarnviyaterbhedit kal(1) //AP_294.004cd/
pta vajracatukoa prthiva akradaivata /AP_294.005ab/
vttrdhampyapadmrdha ukla varadaivata //AP_294.005cd/
tryastra svastikayuktaca taijasa vahnidaivata /AP_294.006ab/
vtta vinduvta vyudaivata kamlinam //AP_294.006cd/
aguhdyagulmadhye paryasteu svavemasu /AP_294.007ab/
suvarangavhena vehiteu nyaset kramt //AP_294.007cd/
viyate caturo varn sumaalasamatvia /AP_294.008ab/
arpe ravatanmtre(2) keivadevate //AP_294.008cd/
kanihmadhyaparvasthe nyasettasydyamakaram /AP_294.009ab/
ngnmdivar ca svamaalagatnnyaset //AP_294.009cd/
bhtdivarn vinyasedagudyantaparvasu /AP_294.010ab/
tanmtrdigubhyarnagulu nyasedbudha //AP_294.010cd/
sparandevatrkea haste hanydviadvaya /AP_294.011ab/
maaldiu tn varn viyate kavayo jitn //AP_294.011cd/
rehadvyagulibhirdehanbhisthneu parvasu /AP_294.012ab/
:n
1 bhedikstatheti kha..
2 varatanmatre iti kha..
:p 94
jnuta suvarbhamnbhestuhinaprabham //AP_294.012cd/
kukumruamkahdkentt sitetara /AP_294.013ab/
brahmavypina trkacandrkhya ngabhaam //AP_294.013cd/
nlogranamtmna mahpaka smaredbudha /AP_294.014ab/
evanttktmano vkynmantra synmantrio vie //AP_294.014cd/
suistrkakarasyntasthitguhavipah /AP_294.015ab/
trka hasta samudyamya tatpacguliclant //AP_294.015cd/
kurydviasya stambhdstaduktamadavay /AP_294.016ab/
kdea bhvja pacrdhipatirmanu //AP_294.016cd/
sastambhayetiviato bhay stambhyedviam /AP_294.017ab/
vyatyastabhay vjo mantro 'ya sdhusdhita //AP_294.017cd/
saplava plvaya yama(1) abddya saharedvia /AP_294.018ab/
daamutthpayedea sujaptmbho 'bhiekata //AP_294.018cd/
sujaptaakhabherydinisvanaravaena v /AP_294.019ab/
sadahatyeva sayukto bhtejovyatyayt sthita //AP_294.019cd/
bhvyuvyatyaynmantro via sakrmayatyasau /AP_294.020ab/
antastho nijavemastho vjgnndujaltmabhi //AP_294.020cd/
etat karma nayenmantr garuktivigraha /AP_294.021ab/
trkavaragehasthastajjapnnayedviam //AP_294.021cd/
jmudadamudita svadhrvjalchita /AP_294.022ab/
snnapntsarvavia jvartogpamtyujit //AP_294.022cd/
paki paki mahpaki mahpaki vidhi svh /AP_294.023ab/
:n
1 yaa iti a..
:p 95
paki paki mahpaki mahpaki ki ki svh //AP_294.023cd/
dvvetau pakirmantrau viaghnvabhimantrat
pakirjya vidhmahe pakidevya dhmahi tatro garua pracodayt
vahnisthau prvatatprvau dantarkau ca dainau ||
saklo lgal ceti nlakahdyamrita /AP_294.024ab/
vakakahaikhveta nyasetstambhe susasktau //AP_294.024cd/
hara hara hdayya nama kapardine ca irase nlakahya vai ikh
klakaviabhakaya svh
atha varma ca kahe netra kttivsstrinetra prvdyair nanair yukta
vetaptrusitai
abhaya varada cpa vsukica dadhadbhujai /AP_294.025ab/
yasyopartaprvasthagaurrudro 'sya devat //AP_294.025cd/
pdajnuguhnbhihtkahnanamrdhasu /AP_294.026ab/
mantrrnnyasya karayoraguhdyagulu ca //AP_294.026cd/
tarjanyditadantsu sarvamaguhayor nyaset /AP_294.027ab/
dhytvaiva saharet kipra vaddhay lamudray //AP_294.027cd/
kanih jyehay vaddh tiro 'ny prasterjav /AP_294.028ab/
viane vmahastamanyasmin dakia kara //AP_294.028cd/
o namo bhagavate nlakahya ci amalakahya ci
sarvajakahya ci kipa o svh
amalanlakahya naikasarvavipahya
namaste rudramanyava itisarmrjandvia vinayati na sandeha karajpy
upnahv
:p 96
yajedrudravidhnena nlagrva mahevaram /AP_294.029ab/
viavydhivina syt ktv rudravidhnaka //AP_294.029cd/
:e ity gneye mahpure daacikits nma caturavatyadhikadviatatamo 'dhyya
||
% chapter {295}
: atha pacanavatyadhikadviatatamo 'dhyya
pacgarudravidhna
agnir uvca
vakye rudravidhnantu pacga sarvada para /AP_295.001ab/
hdaya ivasakalpa iva sktantu pauruam //AP_295.001cd/
ikhbhya sambhta sktamu kavacameva ca /AP_295.002ab/
atarudriyamastraca rudrasygni paca hi //AP_295.002cd/
pacgnnyasya ta dhytv japedrudrsta kramt /AP_295.003ab/
yajjgrata iti skta yadca mnasa vidu //AP_295.003cd/
i sycchivamakalpachandastriuvudhta /AP_295.004ab/
iva sahasrareti tasya nryao 'pyi //AP_295.004cd/
devat puruo 'nuupchando jeyaca traiubham /AP_295.005ab/
abhyarasambhta sktamiruttaragonara(1) //AP_295.005cd/
dynntim triupchando 'nuhuvdvayorapi /AP_295.006ab/
:n
1 uttaragonasa iti ja.. , a.. ca
:p 97
chandastriubhamantyy puruo 'sypi deat //AP_295.006cd/
urintro dvdan chandastriuvudhta /AP_295.007ab/
i prokta pratiratha skte saptadarcake //AP_295.007cd/
pthak pthak devat syu puruvidagadevat /AP_295.008ab/
avaiadaivateu chando 'nuuvudhta //AP_295.008cd/
asau yamo bhavitrndra puruligoktadevat(1) /AP_295.009ab/
pakticchando 'tha marmi tvapaligoktadevat //AP_295.009cd/
raudrdhyye ca sarvasminnra syt paramevapi /AP_295.010ab/
prajpatirv devn kutsasya tism puna //AP_295.010cd/
manodvayorumaik sydrudro rudr ca devat /AP_295.011ab/
dyonuvko 'tha prva ekarudrkhyadaivata //AP_295.011cd/
chando gyatryamdyy anuup tismcm /AP_295.012ab/
tisca tath paktiranuuvatha sasmtam //AP_295.012cd/
dvayo ca jagatchando rudrmapyataya /AP_295.013ab/
hirayavhavastisro namo va kirikya ca //AP_295.013cd/
pacarco rudradev syurmantre rudrnuvkaka(2) /AP_295.014ab/
viake rudradevst pratham vhat smt //AP_295.014cd/
gdvity trijagat triuveva ca /AP_295.015ab/
anuubho yajustisra rydija susiddhibhk //AP_295.015cd/
trailokyamohanenpi viavydhyarimardana(3) /AP_295.016ab/
:n
1 bhavitrti triub ligoktadevateti kha..
2 rudrtmavcaka iti ja.. , a.. ca
3 viavydhivimardanamiti ja..
:p 98
i r hr hrau h(1) trailokyamohanya viave nama /AP_295.016cd/
aguubha nsihena viavydhivinana //AP_295.016ef/
o i i(2) ugravra mahviu jvalanta sarvatomukha /AP_295.017ab/
nsiha bhaa mtyumtyumnammyaha //AP_295.017cd/
ayameva tu pacgo mantra sarvrthasdhaka /AP_295.018ab/
dvdakarau mantrau viavydhivimardanau //AP_295.018cd/
kubjik tripur gaur candrik(3) viahri /AP_295.019ab/
prasdamantro viahdyurrogyavardhana //AP_295.019cd/
sauro vinyakastadvadrudramantr sadkhil //AP_295.019ef/
:e ity gneye mahpure pacgarudravidhnanma pacanavatyadhikadviatatamo
'dhyya ||
% chapter {296}
: atha annavatyadhikadviatatamo 'dhyya
viahnmantrauadha
agnir uvca / o namo bhagavate rudrya chinda 2 via jvalitaparaupaye ca /
namo bhagavate pakirudrya daaka utthapaya 2 daaka kampaya 2 jalpaya 2
sarpadaamutthpaya lala 2 bandha 2 gocaya 2 vararudra gaccha 2 badha 2 trua 2
bhaya 2 muin sahara via ha ha
:n
1 o hr hr hrmiti a..
2 o hau ha iti ja..
3 caik iti a..
:p 99
pakirarudrea ha via namyti mantrat
o namo bhagavate rudra naya via sthvarajagama
ktrimktrimaviamupavia naya nnvia daakavia naya dhama 2 dama 2
vama 2 meghndhakradhrkaranirviaybhava sahara 2 gaccha 2 veaya 2
viotthpanarpa mantrntdviadhraa o kipa o kipa svh
o hr kh sa handrau hr ha
japdin sdhitastu sarpn badhnti nityaa //1//AP_296.001ab/
ekadvitricaturvja kacakrgapacaka /AP_296.002ab/
gopjanavallabhya svh sarvrthasdhaka //AP_296.002cd/
o namo bhagavate rudrya pretdhipataye guttva 2(1) garja 2 bhrmaya 2 muca 2
muhya 2 kaa 2 via 2 suvarapataga rudro jpayati ha 2
ptlakobhamantroya mantradvianana /AP_296.003ab/
daakhidae sadyo daa khaildin //AP_296.003cd/
viantyai dehddaa jvlakokanaddin(2) /AP_296.004ab/
iravjapuprkakravjakautraya //AP_296.004cd/
via vinayet pnalepanenjandin /AP_296.005ab/
irapupasya rasabhvita marica sita //AP_296.005cd/
pnanasyjandyai ca via hanynna saaya /AP_296.006ab/
kotakvachiguirrkapayoyuta //AP_296.006cd/
:n
1 gulu 2 iti a..
2 jvlako kaladlineti kha..
:p 100
kuutraya samembho harennasydin via /AP_296.007ab/
rmahekvkusarvgacra nasydvipaha //AP_296.007cd/
indrabalgnikandroa tulas devik sah /AP_296.008ab/
tadraskta trikauka crambhakyayipaha /AP_296.008cd/
pacga kapacabhy irasya vipaha //AP_296.008ef/
:e ity gneye mahpurae viahnmantrauadha nma annavatyadhikadviatatamo
'dhyya
% chapter {297}
: atha saptanavatyadhikadviatatamo 'dhyya
gonasdicikits
agnirucca
gonasdicikitsca vaiha u vacmi te /AP_297.001ab/
hr hr amalapaki svh
tmblakhdannmantr harenmaalino via //AP_297.001cd/
launa rmahaphala kuhgnivyoaka vie /AP_297.002ab/
snuhkra gavyaghta paka ptvhije vie //AP_297.002cd/
atha rjiladae ca pey k samaindhav /AP_297.003ab/
jyakaudraakttoya purtaty vipaha //AP_297.003cd/
sakkhaadugdhjya ptavyantena mkika /AP_297.004ab/
vyoa piccha vilsthi nakulgaruhai samai //AP_297.004cd/
critair meadugdhktair dhpa sarvavipaha /AP_297.005ab/
:p 101
romanirguikkokavarair v launa sama //AP_297.005cd/
munipatrai ktasveda daa kcikapcitai /AP_297.006ab/
mik oaa prokt rasakrpsajampivet //AP_297.006cd/
sataila mikrtighna phalinkusumantath /AP_297.007ab/
sangaraguambhakya tadvirocakpaha //AP_297.007cd/
cikits viatirbht ltviaharo gaa /AP_297.008ab/
padmaka pal kuha natamracandana //AP_297.008cd/
nirgu riv elu ltrta secayejjalai /AP_297.009ab/
gujnirguikakolapara uh nidvaya //AP_297.009cd/
karajsthi ca tatpakai(1) vcikrtihara u /AP_297.010ab/
majih candana vyoapupa irakaumuda //AP_297.010cd/
sayojy caturo yog lepdau vcikpah /AP_297.011ab/
o namo bhagavate rudrya civi 2(2) chinda 2 kiri 2 bhinda 2 khage na chedaya 2
lena bhedaya 2 cakrea draya 2 o hr pha
mantrea mantrito deyo gardhabhdnnikntati //AP_297.011cd/
triphaloramustmbumspadmakacandana /AP_297.012ab/
ajkrea pndergardhabhdervia haret //AP_297.012cd/
haret irapacga vyoa atapadvia /AP_297.013ab/
sakandhara irsthi haredundraja via //AP_297.013cd/
vyoa sasarpi pitamlamasya via haret /AP_297.014ab/
:n
1 tatpakair iti ja.. , a.. , a.. ca
2 ciri 2 iti ja..
:p 102
kravyoavaciguviaga saindhavannata //AP_297.014cd/
ambahtibalkuha sarvakavia haret /AP_297.015ab/
yaivyoaguakrayoga(1) no vipaha //AP_297.015cd/
o subhadryai nama o suprabhyai nama /AP_297.016ab/
ynyauadhni ghyante vidhnena vin janai //AP_297.016cd/
te vjantvy grhyamiti brahmbravcca tm /AP_297.017ab/
tmpraamyauadhmpact yavn prakipya muin //AP_297.017cd/
daa japtv mantramida namaskuryttadauadha /AP_297.018ab/
tvmuddharmyrdhvanetrmanenaiva ca bhakayet //AP_297.018cd/
nama puruasihya namo goplakya ca /AP_297.019ab/
tmanaivbhijnti rae kaparjaya //AP_297.019cd/
etena satyavkyena agado me 'stu sidhyatu /AP_297.020ab/
namo vaidryamte tanna 2 raka m sarvaviebhyo gauri gndhri cli
mtagini svh harimye
auadhdau prayoktavyo mantro 'ya sthvare vie //AP_297.020cd/
bhuktamtre sthite jvle padma tmbusevita /AP_297.021ab/
pyayetsaghta kaudra viacettadanantara //AP_297.021cd/
:e ity gneye mahpure gonasdicikits nma saptanavatyadhikadviatatamo
'dhyya
:n
1 aivyoaguakrayoga iti ka.. , ja.. , a.. , a ca
:p 103
% chapter {298}
: athanavatyadhikadviatatamo 'dhyya
balagrahaharablatantram
agnir uvca
blatantra pravakymi bldigrahamardana /AP_298.001ab/
atha jtadine vatsa grah ghti ppin //AP_298.001cd/
gtrodvego nirhro nngrvvivartana /AP_298.002ab/
tacceitamida tasynmtca bala haret //AP_298.002cd/
satsyamsasurbhakyagandhasragdhpadpakai /AP_298.003ab/
limpecca dhtaklodhramajihtlacandanai //AP_298.003cd/
mahikea dhpa ca dvirtre bhaua grah /AP_298.004ab/
tacce ksanivsau gtrasakocana muhu //AP_298.004cd/
jamtrair lipet ksevypmrgacandanai /AP_298.005ab/
gogadantakeai ca dhpayet prvavadbali //AP_298.005cd/
grah trirtre ghahl tacce krandana muhu /AP_298.006ab/
jmbhaa svanitantrso gtrodvegamarocana //AP_298.006cd/
kearjanagohastidanta sjapayo lipet /AP_298.007ab/
nakharjbilvadalair dhpayecca bali haret //AP_298.007cd/
grah caturth kkol gtrodvegaprarocana /AP_298.008ab/
phenodgro dio di kulmai ssavair bali //AP_298.008cd/
gajadanthinirmokavjimtrapralepana /AP_298.009ab/
sarjnimbapatrea dhtakeena chpayet //AP_298.009cd/
hasdhik pacam syjjmbhvsordhadhri /AP_298.010ab/
:p 104
muibandha ca tacce bali matsydin haret //AP_298.010cd/
meagaballodhrailtlai iu lipet /AP_298.011ab/
phakr tu grah ah bhayamohaprarodana //AP_298.011cd/
nirhro 'gavikepo harenmatsydin bali /AP_298.012ab/
rjguggulukuhebhadantdyair dhpalepanai //AP_298.012cd/
saptame muktakeyrta ptigandho vijmbhaa /AP_298.013ab/
sda prarodanakso dhpo vyghranakhair lipet //AP_298.013cd/
vacgomayagomtrai rda came grah /AP_298.014ab/
dio nirkaa jihvclanaksarodana //AP_298.014cd/
bali prvaiva matsydyair dhpalepe ca(1) higul /AP_298.015ab/
vacsiddharthalaunaicordhvagrh mahgrah //AP_298.015cd/
udvejanordhvanivsa svamuidvayakhdana /AP_298.016ab/
raktacandanakuhdyair dhpayellepayecchiu //AP_298.016cd/
kapiromanakhair dhpo daam rodan grah /AP_298.017ab/
tacce rodana avat sugandho nlavarat //AP_298.017cd/
dhpo nimbena bhtograrjsarjarasair lipet /AP_298.018ab/
bali vahirharelljakulmakavakodanam(2) //AP_298.018cd/
yvattrayodaha sydeva dhpdik kriy /AP_298.019ab/
ghnti msika vatsa ptansakul grah //AP_298.019cd/
kkavadrodana vso mtragandho 'kimlana /AP_298.020ab/
gomtrasnapana tasya godantena ca dhpanam //AP_298.020cd/
:n
1 dhpadpe ceti a..
2 karakodanamiti kha..
:p 105
ptavastra dadedraktasraggandhau tailadpaka /AP_298.021ab/
trividha pyasammadya tilamsacaturvidham //AP_298.021cd/
karajdho yamadii saptha tair bali haret /AP_298.022ab/
dvimsikaca muku vapu taca tala //AP_298.022cd/
chardhi synmukhaodipupagandhukni ca /AP_298.023ab/
appamodana dpa ka nrdi dhpakam //AP_298.023cd/
ttye gomukh nidr savinmtraprarodanam /AP_298.024ab/
yav priyagu palana kulma kamodanam //AP_298.024cd/
kra prve dadenmadhye 'hani dhpa ca sarpi /AP_298.025ab/
pacabhagena tat snna caturthe pigalrtiht //AP_298.025cd/
tanu t ptigandha oa sa mriyate dhruvam /AP_298.026ab/
pacam lalan gtrasda synmukhaoaa //AP_298.026cd/
apna ptavara ca matsydyair dakie bali /AP_298.027ab/
amse pakaj ce rodana vikta svara //AP_298.027cd/
matsyamsasurbhaktapupagandhdibhirbali /AP_298.028ab/
saprame tu nirhr ptigandhdidantaruk //AP_298.028cd/
piamsasurmsair bali sydyamuname /AP_298.029ab/
visphoaoadya syt taccikitsnna krayet //AP_298.029cd/
navame kumbhakaryrto jvar cchardati plakam /AP_298.030ab/
rodana msakulmamadydyair vaivake bali //AP_298.030cd/
daame tpas ce nirhrokimlanam /AP_298.031ab/
gha patk piokt surmsabali same //AP_298.031cd/
rkasyekda p netrdya na cikitsanam /AP_298.032ab/
:p 106
cacal dvdae vsa trsdikaviceitam //AP_298.032cd/
bali prve 'tha madhyhne kulmpdyaistildibhi /AP_298.033ab/
ytan tu dvitye 'bde ytana rodandikam //AP_298.033cd/
tilamsamadyamsair bali snndi prvavat /AP_298.034ab/
ttye rodan kampo rodana raktamtraka //AP_298.034cd/
guaudana tilppa pratim tilapiaj /AP_298.035ab/
tilasnna pacapatrair dhpo rjaphalatvac //AP_298.035cd/
caturthe caakopho jvara sarvgasdanam /AP_298.036ab/
matsyamsatildyai ca bali snnaca dhpanam //AP_298.036cd/
cacal pacame 'bde tu jvarastrso 'gasdanam /AP_298.037ab/
msaudandyai ca balirmeagea dhpanam //AP_298.037cd/
palodumbarvatthavaabilvadalmbudhk /AP_298.038ab/
ahe 'bde dhvanoo vairasya(1) gtrasdanam //AP_298.038cd/
sapthobhirbali prvair dhupasnnaca bhagakai(2) /AP_298.039ab/
saptame yamuncchardiravacohsarodanam //AP_298.039cd/
msapdyasamadydyair bali snnaca dhpanam /AP_298.040ab/
aame v jtaved nirhra prarodanam //AP_298.040cd/
karppadadhydyair bali snnaca dhpanam /AP_298.041ab/
klbde navame vhvorsphoo garjana bhayam //AP_298.041cd/
bali syt karppaaktukulmsapyasai /AP_298.042ab/
daame 'bde kalahas dho 'gakat jvara //AP_298.042cd/
:n
1 vaivaryamiti ha..
2 bhgakair iti kha..
:p 107
paulikppadadhyannai pacartra bali haret /AP_298.043ab/
nimbadhpakuhalepa ekdaamake grah //AP_298.043cd/
devadt nihuravk balirlepdi prvavat /AP_298.044ab/
balik dvdae balirlepdi prvavat //AP_298.044cd/
trayodae vyav ca mukhavhygasdanam /AP_298.045ab/
raktnnagandhamlydyair bali pacadalai snapet //AP_298.045cd/
rjnisvadalair dhpo yaki ca caturdae /AP_298.046ab/
ce la jvaro dho msabhakdikair bali //AP_298.046cd/
snndi prvavacchntyai muikrtistripacake /AP_298.047ab/
tacceskrava avatkurymmtcikitsanam //AP_298.047cd/
vnar oa bhmau patennidr sad jvara /AP_298.048ab/
pyasdyaistrirtraca vali snndi prvavat //AP_298.048cd/
gandhavat saptadae gtrodvega prarodanam /AP_298.049ab/
kulmdyair bali snnadhpalepdi prvavat //AP_298.049cd/
dine ptan nma vare sukumrik /AP_298.050ab/
o nama sarvamtbhyo blapsayoga bhuja bhuja cua cua sphoaya
sphoaya sphura sphura gha gha kaaya kaaya eva siddharpo jpayati /
hare hare nirdoa kuru kuru blik bla striyam purua v
sarvagrahmupakramt
cmue namo devyai hr hr hr apasara apasara duagrahn hr tadyath
gacchantu ghyak anyatra panthna rudro jpayati
sarvablagraheu synmantro 'ya sarvakmika //AP_298.050cd/
o namo bhagavati cmue muca muca bali blik v
:p 108
bali gha gha jaya jaya vasa vasa /AP_298.051ab/
sarvatra balidne 'ya rakkt pahyate manu /AP_298.051cd/
rakantu ca jvarbhynta mucantu ca kumrakam /AP_298.051ef/
brahm viu iva skando gauro gaur lakmrgadaya //AP_298.051gh
:e ity gnaye mahpure blagrahahara blatantra nma
aanavatyadhikadviatatamo 'dhyya
% chapter {299}
: atha navanavatyadhikadviatatamo 'dhyya
grahahnmantrdikam
agnir uvca
grahpahramantrdn vakye grahavimardann /AP_299.001ab/
harecchbhayaokdiviruddhucibhojant //AP_299.001cd/
gurudevdikopcca paconmd bhavanty atha /AP_299.002ab/
tridoaj sannipt ganturiti te smt //AP_299.002cd/
devdayo grah jt rudrakrodhdanekadh /AP_299.003ab/
saritsarastagdau ailopavanasetuu //AP_299.003cd/
nadsage nyaghe viladvryekavkake /AP_299.004ab/
grah ghanti pusa ca riya(1) suptca garbhim //AP_299.004cd/
sannapupnnagnca tusnna karoti y /AP_299.005ab/
avamna n vaira vighna bhgyaviparyaya //AP_299.005cd/
devatgurudharmdisadcrdilaghanam /AP_299.006ab/
:n
1 striya iti a.. , a.. ca
:p 109
patana ailavkdervidhunvanmrdhaja muhu //AP_299.006cd/
rudanntyati raktko hrpo 'nugrah nara /AP_299.007ab/
udvigna ladhrta kuttrta irortimn //AP_299.007cd/
dehi dahti yceta balikmagrah nara /AP_299.008ab/
strmlbhogasnnecchratikmagrah nara //AP_299.008cd/
mahsudarano vyomavyp viapansika(1) /AP_299.009ab/
ptlanrasihdy camantr grahrdan //AP_299.009cd/
pnhiguvaccakrairadayitamparam /AP_299.010ab/
pkuadhara devamakamlkaplinam //AP_299.010cd/
khagbjdiiktica dadhna caturnanam /AP_299.011ab/
antarvhydikhagapadmastha ravimaale //AP_299.011cd/
ditydiyuta prrcya uditerke 'rghyaka dadet /AP_299.012ab/
vsavigniviprakuhllekhsakalo bhgu //AP_299.012cd/
arkya bhrbhuvasva ca jvlin kulamudgaram /AP_299.013ab/
padmsano 'ruo raktavastrasadyutivivaka //AP_299.013cd/
udra padmadhgdorbhy saumya sarvgabhita /AP_299.014ab/
rakt hddaya saumy varad padmadhria //AP_299.014cd/
vidyutpujanibha vastra veta saumyo 'rua kuja /AP_299.015ab/
budhastadvadguru pta ukla ukra anai cara //AP_299.015cd/
kgranibho rhurdhmra keturudhta /AP_299.016ab/
vmoruvmahastnte dakahastbhayaprad //AP_299.016cd/
svanmdyantu vjste hastau saodhya cstrata /AP_299.017ab/
:n
1 vipiansika iti a..
:p 110
aguhdau tale netre hddya vypaka nyaset //AP_299.017cd/
mlavjaistribhi pradhyyaka nyasya sgakam /AP_299.018ab/
praklya ptramastrea mlenprya vri //AP_299.018cd/
gandhapupkata nyasya drvmarghyaca mantrayet /AP_299.019ab/
tmna tena samprokya pjdravyaca vai dhruvam //AP_299.019cd/
prabhta vimala sramrdhya parama sukham /AP_299.020ab/
phdyn kalpayedetn hd madhye vidiku ca //AP_299.020cd/
phopari hd madhye diku caiva vidiku ca /AP_299.021ab/
phopari hdbjaca keavevaaaktaya //AP_299.021cd/
v dpt v tath sukm vujay vca bhdrik /AP_299.022ab/
ve vibht vai vimal vomasightavidyutm //AP_299.022cd/
vau sarvatomukh va pha va prrcya ravi yajet /AP_299.023ab/
vhya dadyt pdydi htaagena suvrata //AP_299.023cd/
khakrau dainau caau majj daanasayut /AP_299.024ab/
msadrgh jaradvyuhdaitat sarvada rave //AP_299.024cd/
vahnarako marutm kiku pjy hddaya /AP_299.025ab/
svamantrai karikntasth dikvastra purata sadk //AP_299.025cd/
prvdidiku sampjy candrajagurubhrgav /AP_299.026ab/
nasyjandi kurvta sjamtrair grahpahai //AP_299.026cd/
phpathyvacigrusindhvyoai pthak phalai /AP_299.027ab/
ajkrhake pakvasarpi sarvagrahn haret //AP_299.027cd/
vciklphalkuha lavani ca rgakam /AP_299.028ab/
apasmravinya tajjala tvabhibhojayet //AP_299.028cd/
:p 111
vidrkuakekukvthaja pyayet paya /AP_299.029ab/
droe sayaikumarase sarpi ca sasktau //AP_299.029cd/
pacagavya ghta tadvadyoga jvarahara u /AP_299.030ab/
o bhasmstrya vidmahe ekadarya dhmahi tanno jvara pracodayt
koaanirsndrktaila gua lihet //AP_299.030cd/
vsavnatha v bhrg sayaimadhusarpi /AP_299.031ab/
ph tikt ka bhrg athav madhun lihet //AP_299.031cd/
dhtr vivasit k must kharjramgadh /AP_299.032ab/
pivaraceti hikkghna tat traya madhun lihet //AP_299.032cd/
kmal jramknidhtrrasa pivet /AP_299.033ab/
vyoapadmakatriphalkiagadevadrava /AP_299.033cd/
rsncra sama khaair jagdhv ksahara dhruvam //AP_299.033ef/
:e ity gneye mahpure grahahnmantrdika nma navanavatyadhikadviatatamo
'dhyya ||
% chapter {300}
: atha triatatamo 'dhyya
sryrcanam
agnir uvca
ayy tu daisjeapvaka caturnana /AP_300.001ab/
sarvrthasdhakamida vja pirthamucyate //AP_300.001cd/
svaya drghasvardyaca vjevagni sarvaa /AP_300.002ab/
khta sdhu viacaiva savindu sakala tath //AP_300.002cd/
:p 112
gaasya paca vjni pthagdaphala mahat /AP_300.003ab/
gaa jayya nama ekadarya acalakarine gajavaktrya mahoharahastya
pacga sarvasmnya siddhi syllakajpyate //AP_300.003cd/
gadhipataye gaevarya gaanyakya gaakrya
digdale pjayenmrt purvaccgapacakam /AP_300.004ab/
vakratuya ekadarya mahodarya gajavaktrya
vikaya vighnarjya dhmravarya
digvidiku yajedetllok caiva mudray //AP_300.004cd/
madhyamtarjanmadhyagatguhau samuikau /AP_300.005ab/
caturbhujo modakhyo daapkunvita //AP_300.005cd/
dantabhakadhara rakta sbja pkuair vtam /AP_300.006ab/
pjayetta caturthyca vieentha nityaa //AP_300.006cd/
vetrkamlena kta sarvpti syttilair ghtai /AP_300.007ab/
taulair dadhimadhvjyai saubhgya vayat bhavet //AP_300.007cd/
ghoskpradhtvard da grtaabhairava /AP_300.008ab/
dharmrthakmamok kart vimbapuvta //AP_300.008cd/
hrasv syurmrtarya paca drgh agni tasya ca /AP_300.009ab/
sindrruamne vmrdhadayita ravi //AP_300.009cd/
gneydiu koeu kujamandhiketava /AP_300.010ab/
sntv vidhivaddityamrdhyrghyapurasara //AP_300.010cd/
ktntamaie nirmlya teja caya dpita /AP_300.011ab/
rocan kukuma vri raktagandhkatkur //AP_300.011cd/
:p 113
veuvjayavliymkatilarjik /AP_300.012ab/
javpupnvit datv ptrai irasi dhrya tat(1) //AP_300.012cd/
jnubhymavangatv sryyrghya nivedayet /AP_300.013ab/
svavidymantritai kumbhair navabhi prrcya vai grahn //AP_300.013cd/
grahdintaye snna japtvrka sarvampnuyt /AP_300.014ab/
sagrmavijaya sgni vjadoa savinduka //AP_300.014cd/
nyasya mrdhdipdnta mla pjya tu mudray /AP_300.015ab/
svgni ca yathnysamtmna bhvayedravi //AP_300.015cd/
dhynaca mraastambhe ptagpyyane sitam /AP_300.016ab/
ripughtavidhau(2) ka mohayecchakracpavat //AP_300.016cd/
yo 'bhiekajapadhynapjhomapara sad /AP_300.017ab/
tejasv hjaya rmn samudrdau jaya labhet //AP_300.017cd/
tmbldvida nyasya japtv dadyduraka /AP_300.018ab/
nyastuvjena hastena sparana tadvae smta //AP_300.018cd/
:e ity gneye mahpure sryrcana nma triatatamo 'dhyya ||
% chapter {301}
: athaikdhikatriatatamo 'dhyya
nnmantr
agnir uvca
vkkarmaprvayukukratokakte mato plava /AP_301.001ab/
hutnt deavareya vidy mukhy sarasvat //AP_301.001cd/
:n
1 dhrya ceti kha..
2 vidyutptavidhviti gha.. , ja.. , a.. , a.. ca
:p 114
akr varalaka japet samatimn bhavet /AP_301.002ab/
atri savahnirvmkivindurindrya htpara //AP_301.002cd/
vajrapadmadhara akra ptamvhya pjayet /AP_301.003ab/
niyuta homayedjyatilstenbhiecayet //AP_301.003cd/
npdirbhraarajydnrjyaputrdimpnuyt /AP_301.004ab/
hllekh aktidevkhy dognirdaidaavn //AP_301.004cd/
ivamiv japecchaktimaamydicaturda /AP_301.005ab/
cakrapkuadhar sbhay varadyik //AP_301.005cd/
homdin ca saubhgya kavitva puravn bhavet /AP_301.006ab/
o hr o nama kmya sarvajanahitya sarvajanamohanya prajvalitya
sarvajanahdaya mamtmagata kuru 2 o
etajjapdin mantrao vaayet sakala jagat //AP_301.006cd/
o hr cmue amukandaha 2 paca 2 mama vaamnaya 2 ha 2
vakaraaknmantracmuy prakrtita /AP_301.007ab/
phalatrayakayea varga klayedvae //AP_301.007cd/
avagandhyavai str tu nikarprakdin /AP_301.008ab/
pippaltaulnyaau maricni ca viati //AP_301.008cd/
vhatrasalepa ca vae synmarantika /AP_301.009ab/
karamlatrikaukaudralepas tath bhavet //AP_301.009cd/
hima kapitthakarabha mgadh madhuka madhu /AP_301.010ab/
te lepa prayuktastu dampatyo svastimvahet //AP_301.010cd/
saarkarayonilept kadambarasako madhu /AP_301.011ab/
sahadev mahlakm putrajv ktjali //AP_301.011cd/
:p 115
etaccra irakipta likasya vaamuttamam /AP_301.012ab/
triphalcandanakvthaprasth dvikuavam pthak //AP_301.012cd/
bhgahemarasandotvat cucuka madhu /AP_301.013ab/
ghtai pakv ni chy uk lipy tu rajan //AP_301.013cd/
vidr soccamacrbhht saarkar /AP_301.014ab/
gathit ya vipet krair nitya strataka vrajet //AP_301.014cd/
gulmamatilavrhicrakrasitnvita /AP_301.015ab/
avatthavaadarbh mla vai vaiavniyo //AP_301.015cd/
mla drvvagandhottha pivet krai sutrthin /AP_301.016ab/
kauntlakmy iph dhtr vajra loghna vakuram //AP_301.016cd/
jyakramtau peya putrrtha tridiva striy /AP_301.017ab/
putrrthin pivet kra rmla savakuram //AP_301.017cd/
rvakuradevn rasa nasye vipecca s /AP_301.018ab/
rpadmamlamutkramavatthottaramlayuk //AP_301.018cd/
tarala payas yukta krpsaphalapallva /AP_301.019ab/
apmrgasya pupgra nava samahipaya //AP_301.019cd/
putrrthacrdhaakair yog catvra rit /AP_301.020ab/
arkarotpalapupkalodhracandanasriv //AP_301.020cd/
sravame striy garbhe dtavystaulmbhas /AP_301.021ab/
lj yaisitdrkkaudrasarpi v lihet //AP_301.021cd/
aaruakalgulya kkamcy iph pthak /AP_301.022ab/
nbheradha samlipya praste pramad sukham //AP_301.022cd/
rakta ukla jvpupa raktauklastrutau pivet /AP_301.023ab/
:p 116
keara vhatmla gopyaitotpalam //AP_301.023cd/
sjakra sataila tadbhakaa romajanmakt /AP_301.024ab/
ryameu keeu sthpanaca bhavedidam //AP_301.024cd/
dhtrbhgarasaprasthatailaca kiramhakam /AP_301.025ab/
o namo bhagavate tryambakya upaamaya 2 culu 2 mili 2 bhida 2 gomnini cakrii
hr pha ||
asmin grme gokulasya rak kuru 2 nti kuru 2 //AP_301.025cd/
ghakaro mahseno vra prokto mahbala //AP_301.025ef/
mrnirnanakara sa m ptu jagatpati /AP_301.026ab/
lokau caiva nyasedetau mantrau gorakakau pthak //AP_301.026cd/
:e ity gneye mahpure nnmantr nmaikdhikatriatatamo 'dhyya ||
% chapter {302}
: atha dvyadhikatriatatamo 'dhyya
agkarrcanam
agnir uvca
yad janmarkaga candro bhnu saptasariga /AP_302.001ab/
paua kla sa vijeyastad grsa parkayet //AP_302.001cd/
kaohau calatasthndyasya vakr ca nsik /AP_302.002ab/
k ca jihv saptha jvita tasya vai bhavet //AP_302.002cd/
tro meo via dant naro drgho va rasa /AP_302.003ab/
krddholkya maholkya vrolkya ikh bhavet //AP_302.003cd/
:p 117
hyalkya rhasolkya vaiavokaro manu /AP_302.004ab/
kanihditadanmagulnca parvasu //AP_302.004cd/
jyehgrea kramttvan mrdhanyakara nyaset /AP_302.005ab/
tarjanyntramaguhe lagne madhyamay ca tat //AP_302.005cd/
taleguhe taduttra vjottra tato nyaset /AP_302.006ab/
raktagauradhmraharijjtarp sitstraya //AP_302.006cd/
eva rpnimn varn bhvabuddhnnyaset kramt /AP_302.007ab/
hdsyanetramrdhghritluguhyakardiu(1) //AP_302.007cd/
agni ca nyasedvjnnyasytha karadehayo /AP_302.008ab/
yathtmani tath deve nysa krya kara vin //AP_302.008cd/
hddisthnagn varn gandhapupai samarcayet /AP_302.009ab/
dharmdyagnydyadharmdi gtre phe 'mbuje nyaset //AP_302.009cd/
yatra kearakijalkavypisryendudhin /AP_302.010ab/
maalantritayantvad bhedaistatra nyaset kramt //AP_302.010cd/
gu ca tantrasatvdy kearasth ca aktaya /AP_302.011ab/
vimalotkarajnakriyyog ca vai kramt //AP_302.011cd/
prahv saty tathennugrah madhyatastata /AP_302.012ab/
yogapha samabhyarcya samvahya hari yajet //AP_302.012cd/
pdyrghycamanyaca ptavastravibhaa /AP_302.013ab/
etat pacopacraca sarva mlena dyate //AP_302.013cd/
vsudevdaya pjy catvro diku mrtaya /AP_302.014ab/
vidiku rsarasvatyai ratintyai ca pjayet //AP_302.014cd/
:n
1 hdsyanetramrdhghrijnuguhyakardiviti kha..
:p 118
akha cakra gad padma muala khagargike /AP_302.015ab/
vanamlnvita diku vidiku ca yajet kramt //AP_302.015cd/
abhyarcya ca vahistrkya devasya purato 'rcayet /AP_302.016ab/
vivaksenaca somea madhye varadvahi(1) /AP_302.016cd/
indrdiparicrea pjya sarvamavpnuyt //AP_302.016ef/
:e ity gneye mahpure agkarrcana nma dvyadhikatriatatamo 'dhyya ||
% chapter {303}
: atha tryadhikatriatatamo 'dhyya
packardipjmantr
agnir uvca
mea saj via sdyamasti drghodaka rasa /AP_303.001ab/
etat packara mantra ivadaca ivtmaka //AP_303.001cd/
trakdi samabhyarcya devatvdi sampnuyt /AP_303.002ab/
jntmaka para brahma para buddhi ivo hdi //AP_303.002cd/
tacchaktibhta sarveo bhinno brahmdimrtibhi /AP_303.003ab/
mantrr paca bhtni tanmantr viays tath //AP_303.003cd/
prdivyava paca jnakarmendriyi ca /AP_303.004ab/
sarva packara brahma tadvadakarntaka //AP_303.004cd/
gavyena prakayeddksthna mantrea codita /AP_303.005ab/
tantrasambhtasambhva ivamiv vidhnata //AP_303.005cd/
:n
1 madhyeu toraadvahiriti kha.. , ja.. , a.. ca
:p 119
mlamrtyagavidybhistaulakepadikam /AP_303.006ab/
ktv caruca yat kra punastadvibhajet tridh //AP_303.006cd/
nivedyaika para hutv saiyo 'nyadbhajedguru /AP_303.007ab/
camya sakalktya dadyccchiyya deika //AP_303.007cd/
dantakha hd japta kravkdisambhavam /AP_303.008ab/
saodhya dantn sakiptv prajlyaitat kipedbhuvi //AP_303.008cd/
prvea saumyavragata ubhamatau ubham /AP_303.009ab/
punasta iyamynta(1) ivbandhdirakita //AP_303.009cd/
ktv vedy sahnena svapeddarbhstare budha /AP_303.010ab/
suupta vkya ta iya prabhte rvayedguru //AP_303.010cd/
ubhai siddhipadair bhaktistai punarmaalrcanam /AP_303.011ab/
maala bhadrakdyukta pjayetsarvasiddhida //AP_303.011cd/
sntvcamya md deha mantrair lipya kalpyate /AP_303.012ab/
ivatrthe nara snydaghamaraaprvakam //AP_303.012cd/
hastbhieka ktvtha pryt pjdika budha /AP_303.013ab/
mlenbjsana kuryttena prakakumbhakn //AP_303.013cd/
tmna yojayitvordhva ikhnte dvdagule /AP_303.014ab/
saoya dagdhv svatanu plvayedamtena ca //AP_303.014cd/
dhmtv divya vapustasminntmnaca punarnayet /AP_303.015ab/
ktveva ctmauddhi sydvinyasyrcanamrabhet //AP_303.015cd/
kramt kasitaymaraktapt nagdaya /AP_303.016ab/
mantrr daingni teu sarvstu mrtaya //AP_303.016cd/
:n
1 iyamcntamiti a..
:p 120
aguhdikanihnta vinyasygni sarvata /AP_303.017ab/
nyasenmantrkara pdaguhyahdvaktramrdhasu //AP_303.017cd/
vypaka nyasya mrdhdi mlamagni vinyaset /AP_303.018ab/
raktaptaymasitn phapdn svaklajn //AP_303.018cd/
svgnmantrair nyasedgtryadharmdni diku ca /AP_303.019ab/
tatra padmaca surydimaale tritaya gun //AP_303.019cd/
prvdipatre kmdy navaka karikopari /AP_303.020ab/
vm jyeh kramdraudro kl kalavikri //AP_303.020cd/
balavikri crtha balapramathan tath /AP_303.021ab/
sarvabhtadaman ca navam ca manonman //AP_303.021cd/
vet rakt sit pt ym vahninibhit /AP_303.022ab/
kru ca t aktrjvlrp smaret kramt //AP_303.022cd/
anantayogaphya vhytha hdabjata /AP_303.023ab/
sphaikbha caturvhu phalaladhara ivam //AP_303.023cd/
sbhaya varada pacavadanaca trilocanam /AP_303.024ab/
patreu murtaya paca sthpystatpurudaya //AP_303.024cd/
prve tatpurua veto aghoro 'abhujo 'sit /AP_303.025ab/
caturvhumukha pt sadyojta ca pacime //AP_303.025cd/
vmadeva strvils caturvaktrabhujo 'rua /AP_303.026ab/
saumye pacsya ne na sarvada sita //AP_303.026cd/
igni yathnyyamananta skmamarcayet /AP_303.027ab/
siddhevara tvekanetra prvdau dia pjayet //AP_303.027cd/
ekarudra trinetraca rkahaca ikhainam /AP_303.028ab/
:p 121
ainydividikvete vidye kamalsan(1) //AP_303.028cd/
veta pta sito rakto dhmro rakto 'rua ita /AP_303.029ab/
laniarevsavhava caturnan //AP_303.029cd/
um vaeanandau mahklo gaevara /AP_303.030ab/
vo bhgariiskandnuttardau prapjayet //AP_303.030cd/
kulia aktidaau ca khagapadhvajau gad /AP_303.031ab/
la cakra yajet padma pvvdau devamarcya ca //AP_303.031cd/
tato 'dhivsita iya pyayedgavyapacakam /AP_303.032ab/
cnta prokye netrntair netre netrea bandhayet //AP_303.032cd/
dvra praveayecchipya maapasytha dakie /AP_303.033ab/
ssandikusna tatra saodhayedguru //AP_303.033cd/
ditattvni sahtya paramrthe laya kramt /AP_303.034ab/
punarutpdayecchiya simrgea deika //AP_303.034cd/
nysa iye tata ktv ta pradakiamnayet /AP_303.035ab/
pacimadvramnya kepayet kusumjalim //AP_303.035cd/
yasmin patanti pupi tannmdya vinirdiet /AP_303.036ab/
prveygabhuva khte kue sannabhimekhale(2) //AP_303.036cd/
ivgni janayitvev puna iyea crcayet /AP_303.037ab/
dhynentmanibha iya sahtya pralaya kramt //AP_303.037cd/
punarutpdya tatpau dadyddarbh ca mantritn /AP_303.038ab/
pthivydni tattvni juhuyddhdaydibhi //AP_303.038cd/
:n
1 kamalnan iti a..
2 sandhdimekhale iti kha..
:p 122
ekaikasya ata hutv vyomamlena homayet /AP_303.039ab/
hutv prhuti kurydastrehutrhunet //AP_303.039cd/
pryacitta viuddhyartha tata ea sampayet /AP_303.040ab/
kumbha samantrita prrcya iu phe 'bhiecayet //AP_303.040cd/
iye tu samaya datv svardyai svaguru yajet /AP_303.041ab/
dk packarasyokt vivderevameva hi //AP_303.041cd/
:e ity gneye mahpure packardipjmantr nma tryadhikatriatatamo
'dhyya ||
% chapter {304}
: atha caturadhikatriatatamo 'dhyya
pacapacadviunmi
agnir uvca
japan vai pacapacadviunmni yo nara /AP_304.001ab/
mantrajapydiphalabhk trthevarcdi ckayam //AP_304.001cd/
pukare puarkka gayyca gaddharam /AP_304.002ab/
rghavacitrake tu prabhse daityasdanam //AP_304.002cd/
jaya jayanty tadvacca jayanta hastinpure /AP_304.003ab/
vrha vardhamne ca kmre cakrapinam //AP_304.003cd/
janrdanaca kubjmre mathuryca keavam /AP_304.004ab/
kubjmrake hkea gagdvre jadharam //AP_304.004cd/
lagrme mahyoga hari gobardhancale /AP_304.005ab/
:p 123
pirake caturvhu akhoddhre ca akhinam //AP_304.005cd/
vmanaca kuruketre yamuny trivikramam /AP_304.006ab/
vivevara tath oe kapila prvasgare //AP_304.006cd/
viu mahodadhau vidydgagsgarasagame /AP_304.007ab/
vanamlaca kikindhy deva raivataka vidu //AP_304.007cd/
ktae mahyoga virajy ripujayam /AP_304.008ab/
vikhaype hy ajitanneple lokabhvanam //AP_304.008cd/
dvraky viddhi ka mandare madhusdanam /AP_304.009ab/
lokkule ripuhara lagrme hari smaret //AP_304.009cd/
purua pruavae vimale ca jagatprabhu /AP_304.010ab/
ananta saindhavraye daake rgadhriam //AP_304.010cd/
utpalvartake aur narmady riya pati /AP_304.011ab/
dmodara raivatake nandy jalayina //AP_304.011cd/
gopvaraca sindhvavdhau mhendre ccyuta viu /AP_304.012ab/
sahdrau devadevea vaikuha mgadhe vane //AP_304.012cd/
sarvappahara vindhye aure tu puruottamam /AP_304.013ab/
tmna hdaye viddhi japat bhuktimuktidam //AP_304.013cd/
vae vae vairavaa catvare catvare ivam /AP_304.014ab/
parvate parvate rma sarvatra madhusdana //AP_304.014cd/
nara bhmau tath vyomni vaihe garuadhvajam /AP_304.015ab/
vsudevaca sarvatra sasmaran bhuktimuktibhk //AP_304.015cd/
nmnyetni vi ca japtv sarvamavpnuyt /AP_304.016ab/
ketreveteu yat rddha dna japyaca tarpaam //AP_304.016cd/
:p 124
tatsarva koiguita mto brahmamayo bhavet /AP_304.017ab/
ya pahet uydvpi nirmala svargampnuyt //AP_304.017cd/
:e ity gneye mahpure pacapacadviunmni nma caturadhikatriatatamo
'dhyya ||
% chapter {305}
: atha pacdhikatriatatamo 'dhyya
nrasihdimantr
agnir uvca
stambho vidveaocca utsdo bhramamrae /AP_305.001ab/
vydhiceti smta kutra tanmoko vakyate u //AP_305.001cd/
o namo bhagavate unmattarudrya bhrama 2 bhrmaya 2 amuka vitrsaya udbhrmaya
2 raudrea rpea h phah ha 2
mane nii japtena trilaka madhun hunet /AP_305.002ab/
citgnau dhrtasamidubhirbhrmyate satata ripu //AP_305.002cd/
hemagairikay k pratim haimascibhi /AP_305.003ab/
japtv vidhyecca tatkahe hdi v miyate ripu //AP_305.003cd/
kharablacitbhasma brahmada ca marka /AP_305.004ab/
ghe v mrdhni taccra japtamutsdakta kipet //AP_305.004cd/
bhgvkau sadptgnirbhgurvahni ca varma pha /AP_305.005ab/
eva sahasrre h pha cakrya svh hdaya vicakrya iva
ikhcakrytha kavaca vicakrytha netrakam //AP_305.005cd/
:p 125
sacakrystramudia jylcakrya prvavat /AP_305.006ab/
rga sudarana kudragrahaht sarvasdhanam //AP_305.006cd/
mrdhkimukhahdguhyapde hy asykarnnyaset /AP_305.007ab/
cakrbjsanamagnybha daraaca caturbhujam //AP_305.007cd/
akhacakragadpadmaalkkuapinam /AP_305.008ab/
cpina pigakekamaravyptatripiapa //AP_305.008cd/
nbhistengnin viddh nayante vydhayo grah /AP_305.009ab/
ptacakra gad rakt svar ymamavntara //AP_305.009cd/
nemi vet vahi kavararekh ca prthiv /AP_305.010ab/
madhyetaremare varneva cakradvaya(1) likhet //AP_305.010cd/
dvnya kumbhoda gocare sannidhya ca /AP_305.011ab/
dattv sudarana tatra ymye cakre hunet kramt //AP_305.011cd/
jypmrgasamidho hy akata tilasarapau /AP_305.012ab/
pyasa gavyamjyaca sahasrakasakhyay //AP_305.012cd/
hutaea kiptet kumbhe pratidravya vidhnavit /AP_305.013ab/
prasthnena kta pia kumbhe tasminniveayet //AP_305.013cd/
vidi sarva tatraiva nyaset tatraiva dakie /AP_305.014ab/
namo viujanebhya sarvantikarebhya pratighantu ntaye nama
dadydanena mantrea hutaembhas bali //AP_305.014cd/
phalake kalpite ptre pala krakhina /AP_305.015ab/
gavyapre niveyaiva dikveva homayeddvijai //AP_305.015cd/
sadakiamida homadvaya bhtdinanam /AP_305.016ab/
:n
1 varadvayamiti kha..
:p 126
gavyktapatralikhitair niparai kudramuddhtam //AP_305.016cd/
drvbhiryue padmai riye putr uugbarai /AP_305.017ab/
gosiddhyai sarpi gohe medhyai sarvakhin //AP_305.017cd/
o kau namo bhagavate nrasihya jvlmline dptadarygninetrya
sarvarakoghnya sarvabhtavinya sarvajvaravinya daha 2 paca 2 raka 2 h
pha
mantroya nrasihasya makalghnivraa /AP_305.018ab/
japydin haret kudragrahamrvimayn /AP_305.018cd/
cramakavayas jalgnistambhakdbhavet //AP_305.018ef/
:e ity gneye mahpure nrasihdimantr nma pacdhikatriatatamo 'dhyya
% chapter {306}
: atha ahdhikatriatatamo 'dhyya
trailokyamohanamantr
agnir uvca
vakye mantra caturvargasiddhyai trailikyamohanam /AP_306.001ab/
o r hr hr o nama puruottama puruottamapratirpa lakmnivsa
sakalajagatkobhaa sarvastrhdayadraa tribhuvanamadonmdakara
suramanujasundarojanamansi tpaya 2 dopaya 2 oaya 2 mraya 2 stambhaya 2
drvaya 2 karaya 2 paramasubhaga sarvasaumgyakara kmaprada amuka hana 2
cakrea gaday khagea sarva-[!!!]
:p 127
vairbhida 2 pena haa 2 akuena tya 2 turu 2 kintihasiyvattvat
samhita me siddha bhavati h pha nama
o puruottama tribhuvanamadonmdakara h pha hdayya nama karaya mahbala
h pha astrya tribhuvanevara sarvajanamansi hana 2 draya 2 mama
vaamnaya 2 h pha netrya trailokyamohana hkepratirpa
sarvastrhdaykaraa gaccha 2 nama ||
sagkiyyakena nysa mlavadrita //AP_306.001cd/
iv sajapya pacatsahasramabhiicya ca /AP_306.002ab/
kuegnau devike vahnau ktv ata hunet //AP_306.002cd/
pthagdadhi ghta kra caru sjya paya ta /AP_306.003ab/
dvdahutimlena sahasrackatstiln //AP_306.003cd/
yava madhutraya pupa phala dadhi samicchata /AP_306.004ab/
hutv prhuti ia prayetsaghta caru //AP_306.004cd/
sambhojya viprncrya toayetsidhyate manu /AP_306.005ab/
sntv yathvadcamya vgyato ygamandira //AP_306.005cd/
gatv padmsana baddhv oayedvidhin vapu /AP_306.006ab/
rakoghnavighnakddiku nyaseddau sudaranam //AP_306.006cd/
pacabja nbhimadhyastha dhmra caniltmakam /AP_306.007ab/
aea kalmaa deht vileayadanusmaret //AP_306.007cd/
ravja hdaybjastha smtv jvlbhirdahet /AP_306.008ab/
urdhvdhastiryagbhistu mrdhni saplvayedvapu //AP_306.008cd/
dhytvmtair vahicntasuumnmrgagmibhi /AP_306.009ab/
eva uddhavapu prnyamya manun tridh //AP_306.009cd/
:p 128
vinyasennyastahastnta akti mastakavaktrayo /AP_306.010ab/
guhye gale diku hdi kakau dehe ca sarvata //AP_306.010cd/
vhya brahmarandhrea htpadme sryamaalt /AP_306.011ab/
trea sampartmna smaretta sarvalakaa //AP_306.011cd/
trailokyamohanya vidmahe smarya dhmahi tanno viu pracodayt
tmrcant kratudravya prokayecchuddhaptraka /AP_306.012ab/
ktvtmapj vidhin sthaile ta samarcayet //AP_306.012cd/
karmdikalpite phe padmastha garuopari /AP_306.013ab/
marvgasundara prptavayolvayayauvana //AP_306.013cd/
madghritatmrkamudra smaravihvali /AP_306.014ab/
divyamlymvaralepabhita sasmitnana //AP_306.014cd/
viu nnvidhnekaparivraparicchadam /AP_306.015ab/
loknugrahaa saumya sahasrdityatejasa //AP_306.015cd/
pacavadhara prptakmaika dvicaturbhujam /AP_306.016ab/
devastrbhirvta devmukhsaktekaa japet //AP_306.016cd/
cakra akha dhanu khaga gad mualamakua /AP_306.017ab/
paca vibhrata crcedvhdivisargata //AP_306.017cd/
riya vmorujaghsth liyant pin pati /AP_306.018ab/
sbjacmarakar pn rvatsakaustubhnvit //AP_306.018cd/
mlina ptavastraca cakrdyhya hari yajet /AP_306.019ab/
o sudarana mahcakrarja duabhayakara chida 2 chinda 2 vidraya 2
paramamantrn grasa 2 bhakaya 2 bhtni capa 2 h
:p 129
pha o jalacarya svh / khagatka chinda 2 khagya nama / ragya
saarya h pha / bhtagrmya vidmahe caturvidhya dhmahi tanno brahma
pracodayt / sambartaka vasana pothaya 2 h pha svh / pa bandha 2
karaya 2 h pha / akuena kaa h pha
kramdbhujeu mantrai svair ebhirastri pjayet //AP_306.019cd/
o pakirjya hr pha
trkya yajet karikymagadevn yathvidhi /AP_306.020ab/
ktirindrdiyantreu trkydy dhtacmar //AP_306.020cd/
aktayo 'nte prayojydau suredy ca dain /AP_306.021ab/
pte lakmsarasvatyau ratiprtijay sit //AP_306.021cd/
krtikntyau site yme tuipuyau smarodite /AP_306.022ab/
lokenta yajeddeva viumirthasiddhaye //AP_306.022cd/
dhyyenmantra japitvaina juhuyttvabhiecayet /AP_306.023ab/
o r kr hr h trailokyamohanya viave nama
etatpjdin sarvn kmnpnoti prvavat //AP_306.023cd/
toyai sammohan pupair nityantena ca tarpayet /AP_306.024ab/
brahm saakrarda vja trailokyamohanam //AP_306.024cd/
japtv trilaka hutv ca laka bilvai ca sjyakai /AP_306.025ab/
taulai phalagandhdyai(1) drvbhistvyurpnuyt //AP_306.025cd/
taybhiekahomdikriytuo hy abhada /AP_306.026ab/
:n
1 phalapupdyair iti a..
:p 130
o namo bhagavate varhya bhrbhuva svapataye bhpatidva me dehi hdayya
svha
pacga nityamayuta japtvyrjyampnuyt //AP_306.026cd/
:e ity gneye mahpure trailokyamohanamantro nma ahdhikatriatatamo
'dhyya ||
% chapter {307}
: atha saptdhikatriatatamo 'dhyya
trailokyamohanlakmydipj
agnir uvca
vaka savahnirymkau da r sarvasiddhid /AP_307.001ab/
mahriye mahsiddhe mahvidyutprabhe nama //AP_307.001cd/
riye devi vijaye nama / gauri mahbale bandha 2 nama / h mahkye
padmahaste h pha riyai nama / riyai pha riyai nama / riyai pha r
nama / riye rda nama svh svh rpha ||
asygni navoktni tevekaca samrayet /AP_307.002ab/
trilakamekalaka v japtvkbjai ca bhtida //AP_307.002cd/
rgehe viugehe v riya pjya dhana labhet /AP_307.003ab/
jyktaistaulair laka juhuyt khdirnale //AP_307.003cd/
rj vayo bhavedvddhi r ca syduttarottara /AP_307.004ab/
sarapmbhobhiekea nayante sakal grah //AP_307.004cd/
bilvalakahut lakmrvittavddhi ca jyate /AP_307.005ab/
akravema caturdvra hdaye cintayedatha //AP_307.005cd/
:p 131
balk vman ym vetapakajadhrim /AP_307.006ab/
rdhvavhudvaya dhyyetkrant dvri prvavat //AP_307.006cd/
urdhvktena hastena raktapakajadhri /AP_307.007ab/
vetg dakie dvri cintayedvanamlinm //AP_307.007cd/
harit dordvayenordhamudvahant sitmbujam /AP_307.008ab/
dhyyedvibhik nma rdt dvri pacime //AP_307.008cd/
karmukktare dvri tanmadhye 'adalapakaja /AP_307.009ab/
vsudeva sakaraa pradyumnacniruddhaka //AP_307.009cd/
dhyeyste padmapatreu akhacakragaddhar /AP_307.010ab/
ajanakrakmrahembhste suvsasa //AP_307.010cd/
gneydiu patreu guggulu ca kuruaka /AP_307.011ab/
damaka salilaceti hastin rajataprabh //AP_307.011cd/
hemakumbhadhar caite kariky riya smaret /AP_307.012ab/
caturbhuj suvarbh sapadmordhvabhujadvay //AP_307.012cd/
dakibhayahastbh vmahastavaraprad /AP_307.013ab/
vetagandhukmekaraumyamlstradhri //AP_307.013cd/
dhytv saparivrntmabhyarcya sakala labhet /AP_307.014ab/
drobjapuparvkapara mrdhni na dhrayet //AP_307.014cd/
lavamalaka varjya ngdityatithau kramt /AP_307.015ab/
pyas japet skta riyastenbhiecayet //AP_307.015cd/
vhdivisargnt mrdhni dhytvrcayet riyam /AP_307.016ab/
vilvjybjapyasena pthak yoga riye bhavet //AP_307.016cd/
via mahiakntgnirudrijyotirvakadvayam /AP_307.017ab/
:p 132
o hr mahmahiamardini ha ha mlamantra bhahiahisake nama /
mahiaatru bhrmaya 2 h pha ha ha mahia heaya 2 h mahia hana2 devi
h mahianisdani pha
durghdayamityukta sga sarvrthasdhakam //AP_307.017cd/
yajedyathokta t dev phacaivgamadhyagam /AP_307.018ab/
o hr durge rakai svh ceti durgyai nama / varavaryai nama / ryyai
kanakaprabhyai kttikyai abhayapradyai kanyakyai surpyai ||
patrasth pjayedet mrtrdyai svarai kramt //AP_307.018cd/
cakrya akhya gadyai khagya dhanue vya /AP_307.019ab/
aamydyair im durg lokent yajediti /AP_307.019cd/
durgyoga samyursvmiraktjaydikt //AP_307.019ef/
samdhyenamantrea tilahomo vakara /AP_307.020ab/
jaya padmaistu durvbhi nti kma palajai //AP_307.020cd/
pui syt kkapakea mtidvedika bhavet /AP_307.021ab/
brahmakudrabhaypatti sarvameva manurharet //AP_307.021cd/
o durge durge rakai svh
rakkaryamudit jayadurggasayut /AP_307.022ab/
ym trilican dev dhytvtmna caturbhujam //AP_307.022cd/
akhacakrbjalditril raudrarpi /AP_307.023ab/
yuddhdau sajayedet yajet khagdike jaye //AP_307.023cd/
:e ity gneye mahpure trailokyamohanlakmydipj nma saptdhikatriatatamo
'dhyya
:p 133
% chapter {308}
: athdhikatriatatamo 'dhyya
tvaritpj
agnir uvca
tvaritgnsamkhysye bhuktimuktipradyakn /AP_308.001ab/
o dhraaktyai nama / o hr puru 2 mahsihya nama /o padmya nama / o
hr hr khecacheka / str o hr kai hr pha tvarityai nama / khe ca
hdayya nama /cache irase nama /cheka ikhyai nama / kastr kavacya
nama / str hr netrya nama / hr khe astrya pha nama / o
tvaritvidy vidmahe travidyca dhmahi tanno dev pracodayt /
rpraityai nama / hr kryai nama / o kheca hdayya nama / khecaryai
nama / o cayai nama / chedanyai nama kepayai nama /striyai hr kryai
nama / kemakaryai jayyai kikarya raka / o tvaritjay sthiro bhava
vaa
total tvarit tretyetyeva vidyeyamrit //AP_308.001cd/
irobhrumastake kahe hdi nbhau ca guhyake /AP_308.002ab/
urvo ca jnujaghorudvaye caraayo kramt //AP_308.002cd/
nyastgo nyastamantrastu samasta vypaka nyaset /AP_308.003ab/
prvat avar ce varadbhayahastik //AP_308.003cd/
mayrabalay picchamauli kisalayuk /AP_308.004ab/
sihsanasth myravarhacchatrasamanvit //AP_308.004cd/
trinetr ymal dev vanamlvibha /AP_308.005ab/
:p 134
viprhikarbhara catrakeyrabha //AP_308.005cd/
vaiyangakabandh valhiktanpur /AP_308.006ab/
eva rptmik bhtv tanmantra niyuta japet //AP_308.006cd/
a kirtarpo 'bht pur gaur ca td /AP_308.007ab/
japeddhyyet pjayett sarvasiddhyaividiht //AP_308.007cd/
aasihsane pjy dale prvdike kramt /AP_308.008ab/
agagyatr prat hkrdy dalgrake //AP_308.008cd/
phakr cgrato devy rvjenrcayedim /AP_308.009ab/
lokeyudhavarst phakr tu dhanurdhar //AP_308.009cd/
jay ca vijay dvsthe pjye sauvarayaike /AP_308.010ab/
kikar varvar mu lagu ca tayorvahi //AP_308.010cd/
ivaiva siddhayeddravyai kue yonyktau hunet /AP_308.011ab/
hemalbho 'rjunair dhnyair godhmai puisampada //AP_308.011cd/
yavair dhnyaistilai sarvasiddhirtivinanam /AP_308.012ab/
akair unmattat atro lmalbhi ca mraam //AP_308.012cd/
jambubhirdhanadhnyptistuirnlotpalair api /AP_308.013ab/
rakttpalair mahpui kundapupair mahodaya //AP_308.013cd/
mallikbhi purakobha kumudair janavar labha /AP_308.014ab/
aokai putralbha syt palbhi ubhgan //AP_308.014cd/
mrair yustilair lakmrbilvai r campakair dhanam /AP_308.015ab/
ia madhukapupai ca bilvai sarvajat labhet //AP_308.015cd/
trilakajapytsarvptirhomddhynttathejyay /AP_308.016ab/
maale 'bhyarcya gyatry hut pacaviatim //AP_308.016cd/
:p 135
dadycchatatraya mlt pallavair dkito bhavet /AP_308.017ab/
pacagavya pur ptv caruka prayetsad //AP_308.017cd/
:e ity gneye mahpure tvaritpj nmdhikatriatatamo 'dhyya
% chapter {309}
: atha navdhikatriatatamo 'dhyya
tvaritmantrdi
agnir uvca
apar tvaritvidy vakye 'ha bhuktimuktid /AP_309.001ab/
pure vajrkule(1) dev rajobhirlikhite yajet //AP_309.001cd/
padmagarbhe digvidiku cau vajri vthik /AP_309.002ab/
dvraobhopaobhca likhecchrghra smarennara //AP_309.002cd/
adaabhuj sihe vmajagh pratihit /AP_309.003ab/
daki dvigu tasy pdaphe samarpit //AP_309.003cd/
ngabh vajrakue khaga cakra gad karamt /AP_309.004ab/
la ara tath akti varada dakiai karai //AP_309.004cd/
dhanu pa ara gha tarjan akhamakuam /AP_309.005ab/
abhayaca tath varja vmaprve dhtyudham //AP_309.005cd/
pjancchatruna sydrra jayati llay /AP_309.006ab/
drghyrrabhti syddivydisiddhibhk //AP_309.006cd/
:n
1 vajrrgale iti a..
:p 136
taletisaptaptl klgnibhuvanntak /AP_309.007ab/
o krdisvarrabhya yvadbrahmavcakam //AP_309.007cd/
o krdbhrmayettoyantotal tvarit tata /AP_309.008ab/
prastva sampravakymi svaravarga likhedbhuvi //AP_309.008cd/
tlurvarga kavarga sytttyo jihvatluka /AP_309.009ab/
caturthastlujihvgro jihvdantastu pacama //AP_309.009cd/
aho 'apuasampanno miravargastu saptama /AP_309.010ab/
ma sycchvargastu uddharecca manu tata //AP_309.010cd/
ahasvarasamrha manta savindukam /AP_309.011ab/
tluvargadvityantu svaraikdaayojitam //AP_309.011cd/
jihvtlusamyoga prathama kevala bhavet /AP_309.012ab/
tadeva ca dvityantu adhastdviniyojayet //AP_309.012cd/
ekdaasvarair yukta prathama tluvargata /AP_309.013ab/
masya(1) dvityantu adhastd dya yojayet //AP_309.013cd/
oaasvarasayuktammasya dvityakam /AP_309.014ab/
jihvdantasamyoge prathama yojayedadha //AP_309.014cd/
miravargd dvityantu adhastt punareva tu /AP_309.015ab/
caturthasvarasambhinna tluvargdisayutam //AP_309.015cd/
maa ca dvityantu adhastdviniyojayet /AP_309.016ab/
svaraikdaabhinnantu manta savindukam //AP_309.016cd/
pacasvarasamrha ohasampuayogata /AP_309.017ab/
dvityamakaracnyajjihvgre tluyogata //AP_309.017cd/
:n
1 masyetyaya pho na sdhu
:p 137
prathama pacame yojya svarrdhenoddht ime /AP_309.018ab/
okrdy namont ca japet svhgnikryake //AP_309.018cd/
o hr hr hra hdaya h hceti ira / hr jvala jjalaikh syt kavaca
hanudvayam / hr r knnetratrayya vidynetra prakrtitam kau ha khau
h phaastrya guhygni pur nyaset
tvaritgni vakymi vidygni uva me /AP_309.019ab/
didvihdaya prokta tricatuira iyate //AP_309.019cd/
pacaaha ikh prokt kavaca saptamamam /AP_309.020ab/
trakantu bhavennetra navrdhkaralakaa //AP_309.020cd/
totaleti samkhyt vajratue tato bhavet /AP_309.021ab/
kha kha h daavj sydvajratuendradrtik //AP_309.021cd/
khecari jvlinjvle khakheti jvlindaa /AP_309.022ab/
varce aravibhai khakheti ca avaryapi //AP_309.022cd/
che chedani karlini khakheti ca karlyapi /AP_309.023ab/
vakaravadravaplavan kha kha(1) dtplava khyapi //AP_309.023cd/
strblakre dhunani str vasanavegik /AP_309.024ab/
ke pake kapile hasa hasa kapil nma dtik //AP_309.024cd/
hr tejovati raudr ca mtagaraudridtik /AP_309.025ab/
pue pue kha kha khage pha brahmakadtik //AP_309.025cd/
vaitlini dar syustyajnyahipallavat /AP_309.026ab/
hddikanysdau syn madhye netre nyasetsudh //AP_309.026cd/
pddarabhya mrdnta ira rabhya pdayo /AP_309.027ab/
:n
1 vakaravadravaplavanthatheti kha.. , cha.. ca
:p 138
aghrijnruguhye ca nbhihtkahadeata //AP_309.027cd/
vajramaalabrdhe ca aghordhe cdivjata /AP_309.028ab/
somarpa tato gva dhrmtasuvariam //AP_309.028cd/
vianta brahmarandhrea sdhakastu vicintayet /AP_309.029ab/
mrdhsyakahahnnbhau guhyorujnupdayo //AP_309.029cd/
divja nyasenmantr tarjanydi puna puna /AP_309.030ab/
rdha somamadha padma arra vjavigraha //AP_309.030cd/
yo jnti na mtyu syttasya na vydhayo jvar /AP_309.031ab/
yajejjapett vinyasya dhyyeddev atakam //AP_309.031cd/
mudr vakye pratdy prat pacadh smt /AP_309.032ab/
grathitau tu karau ktv madhye 'guhau niptayet //AP_309.032cd/
tarjan mrdhnisalagn vinyasett iropari /AP_309.033ab/
prateya samkhyt hddee t samnayet //AP_309.033cd/
rdhantu kanyasmadhye savjnt vidurdvij /AP_309.034ab/
niyojya tarjanmadhye 'nekalagn parasparm //AP_309.034cd/
jyegra nikipenmadhye bhedan s prakrtit /AP_309.035ab/
nbhidee tu t baddhv aguhvutkipettata //AP_309.035cd/
karl tu mahmudr hdaye yojya mantria /AP_309.036ab/
punastu prvavad baddhalagn jyeh samutkipet //AP_309.036cd/
vajratu samkhyt vajradee tu bandhayet /AP_309.037ab/
ubhbhycaiva hastbhy maibandhantu bandhayet //AP_309.037cd/
tri tri prasryeti(1) vajramudr prakrtit /AP_309.038ab/
:n
1 prasry ceti a..
:p 139
daa khagacakragad mudr ckrata smt //AP_309.038cd/
aguhenkramet tri trilacordhvato bhavet /AP_309.039ab/
ek tu madhyamordhv tu aktireva vidhyate //AP_309.039cd/
araca varadacpa pa bhraca ghaay /AP_309.040ab/
akhamakuamabhaya padmamaa ca viati //AP_309.040cd/
moha moka caiva jvlin cmtbhay /AP_309.041ab/
prat pacamudrstu pjhome ca yojayet //AP_309.041cd/
:e ity gneye mahpure tvaritmantrdirnma navdhikatriatatamo 'dhyya
% chapter {310}
: atha dadhikatriatatamo 'dhyya
tvaritmlamantrdi
agnir uvca
dkdi vakye vinyasya sihavajrkule 'bjake /AP_310.001ab/
he 2 huti vajradanta puru 2 lulu 2 garja 2 iha sihsanya nama
tiryagrdhvagat rekh catvra catvra caturo bhavet //AP_310.001cd/
navabhgavibhgena kohakn krayedbudha /AP_310.002ab/
grhy digat koh vidisu vinayet //AP_310.002cd/
vhye vai kohakoeu vhyarekhaka smtam /AP_310.003ab/
vhyakohasya vhye tu madhye yvat samnayet //AP_310.003cd/
vajrasya madhyama ga vhyarekh dvidhrdhata /AP_310.004ab/
vhyarekh bhavedvakr dvibhag krayedbudha //AP_310.004cd/
:p 140
madhyakoha bhavetpadma ptakarikamujjvalam /AP_310.005ab/
kena rajas likhya kulisiitordhat //AP_310.005cd/
vhyata caturasrantu vajrasampualchitam /AP_310.006ab/
dvre pradpayenmantr caturo vajrasampun //AP_310.006cd/
padmanma bhavedvmavth caiva sam bhavet /AP_310.007ab/
garbha rakta keari maale dkit striya //AP_310.007cd/
jayecca pararri kipra rjyamavpnuyt /AP_310.008ab/
mrti praavasandpt hkrea niyojayet //AP_310.008cd/
mlavidy samuccrya marudvyomagat dvija /AP_310.009ab/
prathamena puna caiva kariky prapjayet //AP_310.009cd/
eva pradakia pjya ekaika vjamdita /AP_310.010ab/
dalamadhye tu vidyg gneyy paca nairtam(1) //AP_310.010cd/
madhye netra distraca guhyakge tu rakaam /AP_310.011ab/
hutaya kearasthstu vmadakiaprvata //AP_310.011cd/
paca paca prapjystu svai svair mantrai prapjayet /AP_310.012ab/
lokaplnnyasedaau vhyato garbhamaale //AP_310.012cd/
varntamagnimra ahasvaravibhedita(2) /AP_310.013ab/
pacadaena ckrnta svai svair nmabhi yojayet(3) //AP_310.013cd/
ghra(4) sihe kariky yajed gandhdibhi riye(5) /AP_310.014ab/
:n
1 gneyvannairtamiti a..
2 jyehasvaravibhitamiti kha.. , cha.. ca
3 nmabhiryojayedityaya pha samcno bhavitumarhati
4 nleti a..
5 riyamiti a..
:p 141
abhir veayet kummair(?) mantraatamantritai //AP_310.014cd/
mantramaasahasrantu japtvgn daakam /AP_310.015ab/
toma kurydagnikue vahnimantrea clayet //AP_310.015cd/
nikiped hdayengni akti madhye 'gnig smaret /AP_310.016ab/
garbhdhna pusavana jtakarma ca homayet //AP_310.016cd/
hdayena ata hy eka guhyeka guhyge janayecchikhim /AP_310.017ab/
prhuty tu vidyy ivgnirjvalito bhavet //AP_310.017cd/
homayemmlamantrea atacga daata /AP_310.018ab/
nivedayettato devystata iya praveayet //AP_310.018cd/
astrea tana ktv guhygni tato nyaset /AP_310.019ab/
vidygai caiva sannaddha vidygeu niyojayet //AP_310.019cd/
pupa kipyayecchiyamnayedagnikuakam /AP_310.020ab/
yavair dvnyaistilair jyair mlavidyata hunet //AP_310.020cd/
sthvaratva pur homa sarspamata para /AP_310.021ab/
pakimgapautvaca mnua brhmameva ca //AP_310.021cd/
viutvacaiva rudratvamante prhutirbhavet /AP_310.022ab/
ekay caiva hy hty iya syddkito bhavet //AP_310.022cd/
adhikro bhavedeva u mokamata param /AP_310.023ab/
sumerustho yad mantr sadivapade sthita //AP_310.023cd/
pare ca homayet svastho 'karmakarmaatn daa /AP_310.024ab/
prhuty tu tadyog dharmdharmair na lipyate //AP_310.024cd/
moka yti parasthna yadgatv na nivartate /AP_310.025ab/
yath jale jala kipta jala deh iras tath //AP_310.025cd/
:p 142
kumbhai kuryccbhieka jayarjydisarvabhk /AP_310.026ab/
kumr brhma pjy gurvderdaki dadet //AP_310.026cd/
yajet sahasramekantu pj ktv dine dine /AP_310.027ab/
tiljyapurahomena(1) dev r kmad bhavet //AP_310.027cd/
dadti vipuln bhogn yadanyacca samhate /AP_310.028ab/
japtv hy akaralakantu nidhndhipatirbhavet //AP_310.028cd/
dviguena bhavedrjya triguena ca yaki /AP_310.029ab/
caturguena brahmatva tato viupada bhavet //AP_310.029cd/
aguena mahsiddhir lakeaikena ppah /AP_310.030ab/
daa japtv dehauddhyai trthasnnaphala att //AP_310.030cd/
pae v pratimy v ghr vai sthaile yajet /AP_310.031ab/
ata sahasramayuta jape home prakrtitam //AP_310.031cd/
eva vidhnato japtv lakamekantu homayet /AP_310.032ab/
mahijameamsena narajena purea(2) v //AP_310.032cd/
tilair yavais tath ljair vrhigodhmakmrakai /AP_310.033ab/
rphalair jyasayuktair homayitv vratacaret //AP_310.033cd/
ardhartreu sannaddha khagacpaardimn /AP_310.034ab/
ekavs vicitrea raktaptsitena v //AP_310.034cd/
nlena vtha vastrea dev tair eva crcayet /AP_310.035ab/
vrajeddakiadigbhga dvre dadydbali budha //AP_310.035cd/
:n
1 tiljyaplavahomeneti kha.. , cha.. ca
2 plaveneti kha.. , cha.. ca
:p 143
dtmantrea dvrdau ekavke manake /AP_310.036ab/
evaca sarvakmptirbhukte sarv mah npa //AP_310.036cd/
:e ity gneye mahpure tvaritmlamantro nma dadhikatriatatamo 'dhyya
% chapter {311}
: athaikdadhikatriatatamo 'dhyya
tvaritvidy
agnir uvca
vidyprastvamkhysye dharmakmdisiddhidam /AP_311.001ab/
navakohavibhgena vidybhedaca vindati //AP_311.001cd/
anulomavilomena samastavyastayogata /AP_311.002ab/
karvikarayogena ata rdhva vibhgaa //AP_311.002cd/
tritrikea ca yogena devy sannaddhavigraha /AP_311.003ab/
jnti siddhidnmantrn prastvnnirgatn bahn //AP_311.003cd/
stre stre smt mantr prayogstatra durlabh /AP_311.004ab/
guru syt prathamo vara prvedyurna ca varyate //AP_311.004cd/
prastve tatra caikr dvyarstryardayo 'bhavan /AP_311.005ab/
tiryagrdhvagat rekh catura caturo bhajet //AP_311.005cd/
nava koh bhavantyeva madhyadee tath imn /AP_311.006ab/
pradakiena sasthpya prastva bhedayettata //AP_311.006cd/
prastvakramayogena prastva yastu vindati /AP_311.007ab/
karamuisthitstasya sdhakasya hi siddhaya //AP_311.007cd/
:p 144
trailokya pdamle synnavakha bhuva labhet /AP_311.008ab/
kaple tu samlikhya ivatattva samantata //AP_311.008cd/
manakarpae vtha vhya nikramya mantravit /AP_311.009ab/
tasya madhye likhennma karikopari sasthitam //AP_311.009cd/
tpayetkhdirgrair bhrjamkramya pdayo /AP_311.010ab/
sapthdnayet sarva trelokya sacarcaram //AP_311.010cd/
vajrasampuagarbhe tu dvdare tu lekhayet /AP_311.011ab/
madhye garbhagata nma sadivavidarbhitam //AP_311.011cd/
kuye(1) phalakake vtha ilpae haridray /AP_311.012ab/
mukhastambha gatistambha sainyastambhantu jyate //AP_311.012cd/
viaraktena salikhya mane karpare budha /AP_311.013ab/
akoa daamkrnta samantcchaktiyojitam //AP_311.013cd/
mrayedacirdea mane nihata ripu /AP_311.014ab/
cheda karoti rrasya cakramadhye nyasedripu //AP_311.014cd/
cakradhrgat akti ripunmn ripu haret /AP_311.015ab/
trkyeaiva tu vjena khagamadhye tu lekhayet //AP_311.015cd/
vidarbharipunmtha mangralekhitam /AP_311.016ab/
sapthtsdhayeddea tayet pretabhasman //AP_311.016cd/
bhedane chedane caiva mraeu ivo bhavet /AP_311.017ab/
traka netramuddia ntipuau niyojayet //AP_311.017cd/
dahandiprayogoya kincaiva karpayet /AP_311.018ab/
madhydivru yvadvakratuasamanvita(2) //AP_311.018cd/
:n
1 kua iti ka..
2 vajratudasamanvita iti a..
:p 145
kudy vydhayo ye tu nayettnna saaya /AP_311.019ab/
madhydiuttarntantu karlbandhanjjapet //AP_311.019cd/
rakayedtmano vidy prativd yad iva /AP_311.020ab/
vruydi tato nyasya jvarakavinanam //AP_311.020cd/
saumydi madhyamntantu gurutva jyate vae /AP_311.021ab/
prvdi madhyamntantu laghutva kurute kat //AP_311.021cd/
bhrje rocanay likhya etadvajrkula puram /AP_311.022ab/
kramasthair mantravjaistu rak deheu krayet //AP_311.022cd/
veit bhvahemn ca(1) rakeya mtyunin /AP_311.023ab/
vighnappridaman saubhgyyuprad dht //AP_311.023cd/
dyte ree ca jayad akrasainye na saaya /AP_311.024ab/
bandhyn putrad hy e cintmairivpar //AP_311.024cd/
sdhayet pararri rjyaca pthiv jayet /AP_311.025ab/
pha str ke h lakajapydyakdirvaago bhavet //AP_311.025cd/
:e ity gneye mahpure tvaritvidy nmaikdadhikatriatatamo 'dhyya
% chapter {312}
: atha dvdadhikatriatatamo 'dhyya
nnmantr
agnir uvca
o vinyakrcana vakye yajeddhraaktikam /AP_312.001ab/
dharmdyaakakandaca nla padmaca karikm //AP_312.001cd/
:n
1 trahemn ceti kha..
:p 146
keara triguna padma tvraca jvalin yajet /AP_312.002ab/
nandca suyacogr tejovat vindhyavsin(1) //AP_312.002cd/
gaamrti gaapatti hdaya sydgaa jaya /AP_312.003ab/
ekadantotkaairaikhycalakarine //AP_312.003cd/
gajavaktrya kavaca h phaanta tathaka /AP_312.004ab/
mahodaro daahasta prvdau madhyato yajet //AP_312.004cd/
jayo gadhipo gaanyako 'tha gaevara /AP_312.005ab/
vakratua ekadantotkaalambodaro gaja //AP_312.005cd/
vaktro vikanano 'tha h prvo vighnanana /AP_312.006ab/
dhmravaro mahendrdyo vhye vighneapjanam //AP_312.006cd/
tripurpjana(2) vakye asitgo rurus tath /AP_312.007ab/
caa krodhastathonmatta kapl bhaa kramt //AP_312.007cd/
sahro bhairavo brhmrmukhy hrasvstu bhairab /AP_312.008ab/
brahmamukh drgh agnydau vauk kramt //AP_312.008cd/
samayaputro vauko yoginputrakas tath /AP_312.009ab/
siddhaputra ca vauka kulaputra caturthaka //AP_312.009cd/
hetuka ketrapla ca tripurnto dvityaka /AP_312.010ab/
agnivetlo 'gnijihva karl klalocana //AP_312.010cd/
ekapda ca bhmka ai ke pretastaysana /AP_312.011ab/
ai hr dvau ca tripur padmsanasamsthit //AP_312.011cd/
vibhratyabhayapustaca vme varadamlikm /AP_312.012ab/
:n
1 vivsinmiti kha..
2 tripuryajanamiti kha.. , cha.. , ja.. , a.. , a.. ca
:p 147
mlena hdaydi syjjlapraca kmakam //AP_312.012cd/
gomadhye nma salikhya capatre ca madhyata /AP_312.013ab/
mandipae mangrea vilekhayet //AP_312.013cd/
citgrapiakena mrti dhytv tu tasya ca /AP_312.014ab/
kiptvodare nlastrair veya cocchana bhavet //AP_312.014cd/
o namo bhagavati jvlmnini gdhragaaparivte svh
yuddhegacchan japanmantra pumn skjjay bhavet /AP_312.015ab/
o r hr kl riyai nama
uttardau ca ghin sry pujy caturdale //AP_312.015cd/
dity prabhvat ca hemdrimadhurraya /AP_312.016ab/
o hr gauryai nama
gaurmantra sarvakara homddhynjjaprcant //AP_312.016cd/
rakt caturbhuj pavarad dakie kare /AP_312.017ab/
akubhayayuktnt prrthya siddhtman pumn //AP_312.017cd/
jvedvaraata dhmnna caurribhaya bhavet /AP_312.018ab/
kruddha prasd bhavati yudhi mantrmbupnata //AP_312.018cd/
ajana tilaka vaye jihvgre kavit bhavet /AP_312.019ab/
tajjapnmaithuna vaye tajjapdyonivkaam //AP_312.019cd/
spardva tilahomtsarvacaiva tu sidhyati /AP_312.020ab/
saptbhimantritacnna bhujastasya riya sad //AP_312.020cd/
ardhanrarpo 'ya lakmydivaiavdika /AP_312.021ab/
anagarp akti ca dvity madantur //AP_312.021cd/
pavanaveg bhuvanapl vai savvasiddhid /AP_312.022ab/
:p 148
anagamadannagamekhalntcapecchriye //AP_312.022cd/
padmamadhyadaleu hr svarn kdstita striy /AP_312.023ab/
akoe v ghae vtha likhitv sydvakara //AP_312.023cd/
o hr cha nityaklinne madadrave o o
mlamantra aagaoya raktavare trikoake /AP_312.024ab/
drava hldakri kobhi guruaktik //AP_312.024cd/
ndau ca madhye t nity pkuau tath /AP_312.025ab/
kaplakalpakataru v rakt ca tadvat //AP_312.025cd/
nitybhay magal ca navavr ca magal /AP_312.026ab/
durbhag manonman pjy drv prvdita sthit //AP_312.026cd/
o hr anagya nama o hr hr smarya nama
manmathya ca mrya kmyaivaca pacadh /AP_312.027ab/
km pkuau cpav dhyey ca vibhrata //AP_312.027cd/
rati ca virati prtirviprti ca matirdhti /AP_312.028ab/
vidhti puirebhi ca kramt kmdikair yut /AP_312.028cd/
o cha nityaklinne madadrave o o / a i u e ai o au a a / ka
kha ga gha a ca cha ja jha a a ha a ha a ta tha da dha na pa pha ba bha
ma ya ra la va a a sa ha ka / o cha nityaklinne madadrave svh
dhraakti padmaca sihe dev hddiu //AP_312.028ef/
o hr gauri rudradayite yogevari h pha svh
:e ity gneye mahpure nnmantr nma dvdadhikatriatatamo 'dhyya ||
:p 149
% chapter {313}
: atha trayodadhikatriatatamo 'dhyya
tvaritjnam
agnir uvca
om hr h khe che ka str hr ke hr pha tvarityainama
tvarit pjayennyasya dvibhujcavhuk /AP_313.001ab/
dhraakti padmaca sihe dev hddikam //AP_313.001cd/
prvdau gyatr yajenmaale vai pratay /AP_313.002ab/
hukr khecar ca chedan kepa striy //AP_313.002cd/
hukr kemakrca phakr madhyato yajet /AP_313.003ab/
jayca vijay dvri kikaraca tadagrata //AP_313.003cd/
lilaihmai ca sarvptyai nmavyhtibhis tath /AP_313.004ab/
anantya nama svh kulikya nama svadh //AP_313.004cd/
svh vsukirjya akhaplya vaua /AP_313.005ab/
takakya vaannitya mahpadmya vai nama //AP_313.005cd/
svh karkoangya pha padmya ca vai nama /AP_313.006ab/
likhennigrahacakrantu ektipadair nara //AP_313.006cd/
vaste pae tarau bhrje ily yaiksu ca /AP_313.007ab/
madhye kohe sdhyanma prvdau paiksu ca //AP_313.007cd/
o hr k chanda chanda catura kahakn klartrik
aidvambupdau ca yamarjyaca vhyata /AP_313.008ab/
klnravaml klnmkamlin //AP_313.008cd/
:p 150
mmodetattadomom rakata svasva bhakav /AP_313.009ab/
yamapaaymaya maamo aa moam //AP_313.009cd/
vmo bhrivibhmey aa rva var aa /AP_313.010ab/
yamarjdvhyato va ta toya mratmaka //AP_313.010cd/
kajjala nimbanirysamajjsgviasayutam /AP_313.011ab/
kkapakasya lekhany mane v catupathe //AP_313.011cd/
nidhpayet kumbhdhastdvalmke vtha nikipet /AP_313.012ab/
vibhtadrumasvdho yantra sarvrimardanam //AP_313.012cd/
likheccnugrahacakra uklapatre 'tha bhrjake /AP_313.013ab/
lkay kukumentha sphaikcandanena v //AP_313.013cd/
bhuvi bhittau prvadale(1) nma madhyamakohake /AP_313.014ab/
khae tu vrimadhyastha o haso vpi paiam //AP_313.014cd/
lakmloka ivdau ca rkasdikramllikhet /AP_313.015ab/
rsmamom s r snau yje jey naus //AP_313.015cd/
my ll ll ym yje jey naus my /AP_313.016ab/
yatra jey vahi ghr dikura kalasa vahi //AP_313.016cd/
padmastha padmacakraca bhtyujit svargagandhti /AP_313.017ab/
ntn param snti saubhgydipradyakam //AP_313.017cd/
rudre rudrasam kry kohakstatra t likhet /AP_313.018ab/
omdyhrphaant ca divaramathnuta //AP_313.018cd/
vidyvarakrameneva sajca vaaantik /AP_313.019ab/
:n
1 prvapade iti a..
:p 151
adhastht pratyagirai sarvakmrthasdhik //AP_313.019cd/
ektipade sarvmdivarakramea tu /AP_313.020ab/
dima yvadanta sydvaaantaca nma vai //AP_313.020cd/
e pratyagir cny sarvakrydisdhan /AP_313.021ab/
nigrahnugrahacakracatuaipadair likhet //AP_313.021cd/
amt s ca vidy ca kr sa h nmtha madhyata /AP_313.022ab/
phakrdy patragat trihrkrea veayet //AP_313.022cd/
kumbhavavaddhrit sarvaatruht sarvadyik /AP_313.023ab/
viannayet karajapdakardyai ca daakai //AP_313.023cd/
:e ity gneye mahpure tvaritjna nma trayodadhikatriatatamo 'dhyya
% chapter {314}
: atha caturdadhikatriatatamo 'dhyya
stambhandimantr
agnir uvca
stambhana mohana vaya vidveoccana vade /AP_314.001ab/
viavydhimarogaca mraa amana puna //AP_314.001cd/
bhrje krma samlikhya tanena agulam /AP_314.002ab/
mukhapdacaturkeu tato mantra nyaseddvija //AP_314.002cd/
catupdeu kr kra hr kra mukhamadhyata /AP_314.003ab/
garbhe vidy tato likhya sdhaka phato likhet //AP_314.003cd/
:p 152
mlmantraistu saveya iakopari sannyamet /AP_314.004ab/
vidhya krmaphena karlenbhisampahenat //AP_314.004cd/
mahkrma pjayitv pdaprokantu nikipet /AP_314.005ab/
tayedvmapdena smtv atruca saptadh //AP_314.005cd/
tata sajyate atrostambhana mukhargata /AP_314.006ab/
ktv tu bhairava rpa mlmantra samlikhet //AP_314.006cd/
o atrusukhastambhan kmarp lhakar
hr phe phetkri mama atr devadattn mukha stambhaya 2 mama
sarvavidvei mukhastambhana kuru 2 o h phe phetkrii svh
pha hetuca samlikhya tajjapnta mahbala /AP_314.007ab/
vmenaiva naga la salikheddakie kare //AP_314.007cd/
likhenmantramaghorasya sagrme stambhayedarn /AP_314.008ab/
o namo bhagavatyai bhagamlini visphura 2 spanda 2 nityaklinne drava 2 h sa
kr krkare svh ||
etena rocandyaistu tilakmmohayejjagat //AP_314.008cd/
o phe h pha phetkrii hr jvala 2 trailokya mohaya 2 guhyaklike svh
anena tilaka ktv rjdn vakara /AP_314.009ab/
gardhabhasya rajo ghya kusuma stakasya ca //AP_314.009cd/
nrraja kipedrtrau ayydau dveakdbhavet /AP_314.010ab/
gokhuraca tath gamavasya ca khura tath //AP_314.010cd/
ira sarpasya sakipta hheccana bhavet /AP_314.011ab/
:p 153
karavraiph pt sasiddhrth ca marae //AP_314.011cd/
vylachucchundarrakta karavra tadarthakt /AP_314.012ab/
saraa apadacpi tath karkaavcikam //AP_314.012cd/
crktya kipettaile tadabhyaga ca kuhakt /AP_314.013ab/
o navarahya sarvaatrn mama sdhaya 2 mraya 2 o so ma vu cu o a v
ke o svah
anenrkaatair arcya mane tu nidhpayet //AP_314.013cd/
bhrje v pratimy v mraya riporgrah /AP_314.014ab/
o kujar brahm / o majar mhevar / o vetl kaumr o kl vaiav
/ o aghor vrhi / o vetl intr urva / o jayn yaki / navamtaro
he mama atru ghata 2
bhrje nma riporlikhya mane pjite mriyet //AP_314.014cd/
:e ity gneye mahpure stambhandimantr nma caturdadhikatriatatamo
'dhyya
% chapter {315}
: atha pacadadhikatriatatamo 'dhyya
nnmantr
agnir uvca
dau hkrasayukt khecache padabhit /AP_315.001ab/
vargttavisargea hr hkepaphaantak //AP_315.001cd/
sarvakarmakar vidy viasandhdimardan /AP_315.002ab/
:p 154
o kecachetiprayoga ca kladaasya jvane //AP_315.002cd/
o h keka prayogoya viaatrupramardana /AP_315.003ab/
str h phaitiyogoya pparogdika jayet //AP_315.003cd/
khecheti ca prayogo 'ya vighnadudi vrayet(1) /AP_315.004ab/
hr str omitiyogo 'ya yoiddivakara //AP_315.004cd/
khe str khe ca prayogo 'ya vaya vijayya ca /AP_315.005ab/
ai hr r sphe kau bhagavati ambike kubjike sphe o bha ta vaanamo
aghorya sukhe vr vr kili kili vicc sphrau he sphra r hr ai rmiti
kubjikvidy sarvakar smt
bhya skandya ynha mantrna ca tn vade //AP_315.005cd/
:e ity gneye mahpure nnmantr nma pacadadhikatriatatamo 'dhyya
% chapter {316}
: atha oadhikatriatatamo 'dhyya
sakaldimantroddhra
vara uvca
sakala nikala nya kalhya svamalaktam /AP_316.001ab/
kapaa kayamantastha kahoha cama ivam //AP_316.001cd/
prsdasya(2) parkhyasya smta rpa(3) guhadh /AP_316.002ab/
:n
1 ripududi vrayediti ka.. , a.. ca
2 prasdasyeti kha..
3 smtirpamiti kha..
:p 155
sadivasya abdasya rpasykhilasiddhaye //AP_316.002cd/
amtacubhcenducevaracogra haka /AP_316.003ab/
ekapdena ojkhya auadhacumn va //AP_316.003cd/
akrde kakra ca kakrde kramdime /AP_316.004ab/
kmadeva ikha ca gaea klaakarau //AP_316.004cd/
ekanetro dvinetra ca triikho drghabhuka(1) /AP_316.005ab/
ekapdardhacandra ca balapo yoginpriya //AP_316.005cd/
aktvaro mahgranthistarpaka sthudanturau /AP_316.006ab/
nidho nand padma ca tathnya kinpriya //AP_316.006cd/
sukhavimbo bhana ca ktnta prasajaka /AP_316.007ab/
tejasv akra udadhi rkaha siha eva ca //AP_316.007cd/
ako vivarpa ca ka ca synnarasihaka /AP_316.008ab/
sryamtrsamkrnta vivarpantu krayet //AP_316.008cd/
aumatsayuta ktv aivja vinyutam /AP_316.009ab/
namojaskrnta prathamantu samuddharet //AP_316.009cd/
ttya purua viddhi dakia pacama tath /AP_316.010ab/
saptama vmadevantu sadyojtantatapara //AP_316.010cd/
rasayuktantu navama brahmapacapacakamritam /AP_316.011ab/
okrdy caturthyant namont sarvamantrak //AP_316.011cd/
sadyodev dvityantu hdayacgasayutam /AP_316.012ab/
caturthantu iro viddhi varannmanmata //AP_316.012cd/
hakantu ikh jey vivarpasamanvit /AP_316.013ab/
:n
1 triikh cordhvavhuka iti kha.. , cha.. ca
:p 156
tanmantramaama khyta netrantu daama matam //AP_316.013cd/
astra a samkhyta ivasaja ikhidhyaja /AP_316.014ab/
nama svh tath vauat h ca phatkakramea tu //AP_316.014cd/
jtiphaka hddn prsda mantramvade(1) /AP_316.015ab/
ndrudrasakhyta proddhareccurajitam //AP_316.015cd/
auadhkrntairasamhakasyoparisthita /AP_316.016ab/
ardhacandrordhanda ca vindudvitayamadhyaga //AP_316.016cd/
tadante vivarpantu kuilantu tridh tata /AP_316.017ab/
eva prsdamantra ca sarvakarmakaro manu //AP_316.017cd/
ikhvja samuddhtya phakrntantu caiva pha /AP_316.018ab/
ardhacandrsana jeya kmadeva sasarpakam //AP_316.018cd/
mahpupatstrantu sarvaduapramardanam /AP_316.019ab/
prsda sakala prokto nikala procyate 'dhun //AP_316.019cd/
auadha vivarpantu rudrkhya sryamaalam /AP_316.020ab/
candrrdha ndasayoga(2) visaja kuilantata //AP_316.020cd/
nikalo bhuktimuktau sytpacgo 'ya sadiva /AP_316.021ab/
aumn vivarpaca vta nyarajitam //AP_316.021cd/
brahmgarahita nyastasya mrtirasastaru /AP_316.022ab/
vighnanya bhavati pjito blabliai //AP_316.022cd/
aumn vivarpkhyamhakasyopari sthitam /AP_316.023ab/
kalhya sakalasyaiva pjgdi ca sarvata //AP_316.023cd/
narasiha ktntastha tejasvipramrdhagam /AP_316.024ab/
:n
1 mantramdarediti a..
2 candrrdhandasayuktamiti kha..
:p 157
aumnhakkrntamadhordha svasalaghtam //AP_316.024cd/
candrrdhandandnta brahmaviuvibhita /AP_316.025ab/
udadhi narasihaca sryamtrvibheditam //AP_316.025cd/
yad kta tad tasya brahmyagni prvavat /AP_316.026ab/
ojkhyamaumadyukta prathama varamuddharet //AP_316.026cd/
aumaccunkrnta dvitya varanyakam /AP_316.027ab/
aumnvarantadvat ttya muktidyakam //AP_316.027cd/
hakacunkrnta varuaprnataijasam /AP_316.028ab/
pacamantu samkhyta ktntantu tata param //AP_316.028cd/
aumnudakapra saptama varamuddhtam /AP_316.029ab/
padmamindusamkrnta nandamekapdadhk //AP_316.029cd/
prathamacntato yojya kapaa daavjakam /AP_316.030ab/
asyrdha ttyacaiva pacama saptama tath //AP_316.030cd/
sadyojtantu navama dvityddhdaydikam /AP_316.031ab/
darapraava yattu phaantacstramuddharet //AP_316.031cd/
namaskrayutnyatra brahmgni tu nnyath /AP_316.032ab/
dvitydaau yvadaau vidyevar mat //AP_316.032cd/
anantea ca skma ca ttya ca ivoktama /AP_316.033ab/
ekamrcyekarpastu trimrtiraparas tath //AP_316.033cd/
rkaha ca ikha ca aau vidyevarsmt /AP_316.034ab/
ikhaino 'pyanantnta mantrnta mrtirrit //AP_316.034cd/
:e ity gneye mahpure sakaldimantroddhro nma oadhikatriatatamo
'dhyya
:p 158
% chapter {317}
: atha saptadadhikatriatatamo 'dhyya
gaapj
ivara uvca
vivarpa samuddhtya tejasyupari sasthitam /AP_317.001ab/
narasiha tato 'dhastt ktnta tadadho nyaset //AP_317.001cd/
praava tadadhaktv haka tadadha puna /AP_317.002ab/
aumn vivamrtistha kahohapraavdikam //AP_317.002cd/
namo 'nta syccaturvaro vivarpaca kraam /AP_317.003ab/
sryamtrhata brahmayagnha tu prvavat(1) //AP_317.003cd/
uddharet praava prva prasphuradvayamuccaret /AP_317.004ab/
ghoraghoratara pact tatra rpamata smaret //AP_317.004cd/
caaabda dvidh ktv tata pravaramuccaret /AP_317.005ab/
daheti ca dvidh krya vameti ca dvidh gatam(2) //AP_317.005cd/
ghtayeti dvidhktya hphaanta samuccaret /AP_317.006ab/
aghorstrantu netra syd gyatr cocyate 'dhun //AP_317.006cd/
tanmaheya vidmahe mahdevya dhmahi /AP_317.006*1ab/
tatra iva pracodayt gyatr sarvasdhan //AP_317.006*1cd/
ytry vijaydau ca yajet prvagaa riye /AP_317.007ab/
turye tu pur ketre samantdarkabhjite //AP_317.007cd/
catupada trikoe tu tridala kamala likhet /AP_317.008ab/
:n
1 sarvata iti kha..
2 dvidhktamiti kha..
:p 159
tatphe padikvithbhgi tridalamavayuk //AP_317.008cd/
vasudevasutai sbjaistidalai pdapaik /AP_317.009ab/
tadrdhve vedik dey bhagamtrapramata //AP_317.009cd/
dvra padmamita kohdupadvra vivaritam /AP_317.010ab/
dvropadvraracita maala vighnasdanam //AP_317.010cd/
rakta kamala madhye vhyapadmni tadvahi /AP_317.011ab/
sit tu vthik kry dvri tu yathecchay //AP_317.011cd/
karik ptavar syt keari tath puna /AP_317.012ab/
maala vighnamardkhya madhye gaapati yajet //AP_317.012cd/
nmdya savarka syddevcchakrasamanvitam /AP_317.013ab/
iro hata tatpuruea omdyaca namo 'ntakam //AP_317.013cd/
gajkhya gajaraca ggeya gaanyakam /AP_317.014ab/
trirvartagaganagagopati prvapaktigam //AP_317.014cd/
vicitra mahkya lamboha lambakarakam /AP_317.015ab/
lambodara mahbhga vikta prvatpriyam //AP_317.015cd/
bhayvahaca bhadraca bhagaa bhayasdanam /AP_317.016ab/
dvdaaite daapaktau devatrsaca pacime //AP_317.016cd/
mahndambhsvaraca vighnarja gadhipam /AP_317.017ab/
udbhaasvnabha caau mahuaca bhmakam //AP_317.017cd/
manmatha madhusdaca sundara bhvapuakam /AP_317.018ab/
saumye brahmevara brhma manovttica salayam //AP_317.018cd/
laya dtyapriya laulya vikara vatsala tath /AP_317.019ab/
ktnta kladaaca yajet kumbhaca prvavat //AP_317.019cd/
:p 160
rayutaca japenmantra homayettu daata /AP_317.020ab/
entu dahuty japddhomantu krayet //AP_317.020cd/
pr datvbhiekantu kurytsarvantu sidhyati /AP_317.021ab/
bhgo 'vagajavastrdyair gurupjcarennara //AP_317.021cd/
:e ity gneye mahpure gaapj nma saptadadhikatriatatamo 'dhyya
% chapter {318}
: athdadhikatriatatamo 'dhyya
vgvarpj
vara uvca
vgvarpjanaca pravadmi samaalam /AP_318.001ab/
haka klasayukta manu varasamyutam(1) //AP_318.001cd/
nida vara krya manun candrasryavat /AP_318.002ab/
akaranna hi deya syt dhyyet kundendusannibh //AP_318.002cd/
pacadvaramlntu muktsragdmabhitm /AP_318.003ab/
varadbhaykastrapustakhy trilocan //AP_318.003cd/
laka japenmastaknta skandhnta varamlik /AP_318.004ab/
akrdikakrnt viant mnavat smaret //AP_318.004cd/
kuryd guru ca dkrtha mantragrhe tu maalam /AP_318.005ab/
srygramindubhaktantu bhgbhy kamala hita(2) //AP_318.005cd/
:n
1 candramasyutamiti a..
2 ktamiti kha..
:p 161
vthik padik kary padmnyaau catupade /AP_318.006ab/
vthik padik vhye dvri dvipadni tu //AP_318.006cd/
upadvrita dvacca koabndha dvipaikam(1) /AP_318.007ab/
sidni nava padmni karik kanakaprabh //AP_318.007cd/
keari vicitri konraktena prayet /AP_318.008ab/
vyomarekhntara ka dvrndrebhamnata //AP_318.008cd/
madhye sarasvat padme vg prvapadmake /AP_318.009ab/
hllekh citravg gyatr vivarpay //AP_318.009cd/
kar matirdhti ca prvdy hr svavjak /AP_318.010ab/
dhyey sarasvatvacca kapiljyena homaka /AP_318.010cd/
sasktaprktakavi kvyastrdividbhavet //AP_318.010ef/
:e ity gneye mahpure vgvarpj nmdadhikatriatatamo 'dhyya
% chapter {319}
: athonaviatyadhikatriatatamo 'dhyya
maalni
vara uvca
sarvato bhadraknyaamaalni vade guha /AP_319.001ab/
aktimsdhayet prcmiy viuve sudh //AP_319.001cd/
citrsvtyantaretha dastrea v puna /AP_319.002ab/
prvparyata stramsphlya madhyato 'kayet //AP_319.002cd/
:n
1 dviparakamiti kha..
:p 162
koidvayantu tanmadhydakayeddakiottaram /AP_319.003ab/
madhye dvaya prakartavya sphlayeddakinottaram //AP_319.003cd/
ataketrrdhamnena koasamptamdiet /AP_319.004ab/
eva stracatukasya sphlanccaturasrakam //AP_319.004cd/
jyate tatra kartavya bhadrasvedakara ubham /AP_319.005ab/
vasubhaktendu dvipade ketre vth ca bhgik //AP_319.005cd/
dvra dvipadika padmamnddhai sakapolakam /AP_319.006ab/
kabandhavicitrantu dvipada tatra vartayet //AP_319.006cd/
ukla padma karik tu pt citrantu kearam /AP_319.007ab/
rakt vth tatra kalpy dvra lokearpaka //AP_319.007cd/
raktakoa vidhau nitye naimittikbjaka u /AP_319.008ab/
asasaktantu sasakta dvidhbja bhuktimuktikt //AP_319.008cd/
asasakta mumuk sasakta tattridh pthak /AP_319.009ab/
blo yuv ca vddha ca nmata phalasiddhid //AP_319.009cd/
padmaketre tu stri digvidiku vinikipet /AP_319.010ab/
vttni pacakalpni padmaketrasamni tu //AP_319.010cd/
prathame karik tatra pukarair navabhiryut /AP_319.011ab/
keari caturviadvitye 'tha ttyake //AP_319.011cd/
dalasandhirgajakumbha nibhntaryaddalgrakam /AP_319.012ab/
pacame vyomarpantu sasakta kamala smta //AP_319.012cd/
asasakte dalgre tu digbhgair vistardbhajet /AP_319.013ab/
bhgadvayaparitygdvasvaair vartayeddalam //AP_319.013cd/
sandhivistarastrea tanmldajayeddalam /AP_319.014ab/
:p 163
savysavyakrameaiva vddhametadbhavettath //AP_319.014cd/
atha v sandhimadhyttu bhrmayedardhacandravat /AP_319.015ab/
sandhidvaygrastra v blapadmantath bhavet //AP_319.015cd/
sandhistrrdhamnena phata parivartayet /AP_319.016ab/
tkgrantu suvtena kamala bhuktimuktidam //AP_319.016cd/
bhuktivddhau ca vaydau bla padma samnaka /AP_319.017ab/
navanbha navahasta bhgair mantrtmakai ca tat //AP_319.017cd/
madhye 'bja paikvja dvrebjasya mnata /AP_319.018ab/
kahopakahamuktni tadvhye vthik mat //AP_319.018cd/
pacabhgnvit(1) s tu samantddaabhgik /AP_319.019ab/
digvidikvaa padmni dvrapadma savthikam //AP_319.019cd/
tadvhye paca padik vthik yatra bhit /AP_319.020ab/
padmavaddvrakahantu padikacauhakahaka //AP_319.020cd/
kapola padika krya diku dvratraya spuam /AP_319.021ab/
koabandha tripattantu dvipaa vajravadbhavet //AP_319.021cd/
madhyantu kamala ukla pta raktaca nlakam /AP_319.022ab/
ptauklaca dhmraca rakta ptaca muktidam //AP_319.022cd/
prvdau kamalnyaa ivavivdika japet /AP_319.023ab/
prsdamadhyato 'bhyarcya akrdnabjakdiu //AP_319.023cd/
astri vhyavthyntu vivdnavameghabhk /AP_319.024ab/
pavitrrohadau ca mahmaalamlikhet //AP_319.024cd/
aahasta pur ketra rasapakair vivartayet /AP_319.025ab/
:n
1 pacabhgamiteti kha.. , cha.. ca
:p 164
dvipada kamala madhye vthik padik tata //AP_319.025cd/
digvidiku tato 'au ca nlbjni vivartayet /AP_319.026ab/
madhyapadmapramena triatpadmni tni tu //AP_319.026cd/
dalasandhivihnni nlendvarakni ca /AP_319.027ab/
tatphe padik vth svastikni tadrdhvata //AP_319.027cd/
dvipadni tath cau ktibhgaktni tu /AP_319.028ab/
vartayet svastikstatra vthik prvavadvahi //AP_319.028cd/
dvri kamala yadvadupakahyutni(1) tu /AP_319.029ab/
rakta koa ptavth nla padmacamaale //AP_319.029cd/
svastikdi vicitraca sarvakmaprada guha /AP_319.030ab/
pacbja pacahasta syt samantddaabhjitam //AP_319.030cd/
dvipada kamala vth paik diku pakajam /AP_319.031ab/
catuka phato vth padik dvipadnyath //AP_319.031cd/
kahopakahayuktni dvrnyabjantu madhyata /AP_319.032ab/
pacbjamaale hy asmin sita ptaca prvakam //AP_319.032cd/
vaidrybha dakibja kundbha vrua kajam /AP_319.033ab/
uttarbjantu akhbhamanyat sarva vicitrakam //AP_319.033cd/
sarvakmaprada vakye daahastantu maalam /AP_319.034ab/
vikrabhaktanturyra dvrantu dvipada bhavet //AP_319.034cd/
madhye padma prvavacca vighnadhvasa vadmyatha /AP_319.035ab/
caturhasta pura ktv vtracaiva karadvayam //AP_319.035cd/
vthk hastamtrantu svastikair vahubhirvt /AP_319.036ab/
:n
1 tadvadupakahayutnti kha.. , a.. ca
:p 165
hastamtri dvri viku vtta sapadmakam //AP_319.036cd/
padmni paca uklni madhye pjya ca nikala /AP_319.037ab/
hdaydni prvdau vidikvastri vai yajet //AP_319.037cd/
prgvacca paca brahmi buddhydhramato vade /AP_319.038ab/
atabhge tithibhge padma ligaka dii //AP_319.038cd/
mekhalbhgasayukta kaha dvipadika bhavet /AP_319.039ab/
cryo buddhimritya kalpayecca latdikam //AP_319.039cd/
catuapacamdi khchikhdydi maalam /AP_319.040ab/
khkndusryaga sarva khki caivenduvarant //AP_319.040cd/
catvriadadhikni caturdaaatni hi /AP_319.041ab/
maalni hare ambhordevy sryasya santi ca //AP_319.041cd/
daasaptavibhakte tu latligodbhava u /AP_319.042ab/
diku pacatrayacaika traya paca ca lomayet(1) //AP_319.042cd/
rdhvage dvipade ligamandira prvakohayo /AP_319.043ab/
madhyena dbipada padmamatha caikaca pakaja //AP_319.043cd/
ligasya prvayorbhadre padadvramalopant /AP_319.044ab/
tatprvaobh alopya lat es tath hare //AP_319.044cd/
rdhva dvipadika lopya harerbhadraka smtam /AP_319.045ab/
ramimnasamyuktavedalopcca obhikam //AP_319.045cd/
pacaviatika padma tata phamaphakam /AP_319.046ab/
dvaya dvaya rakayitv upaobhs tatha ca //AP_319.046cd/
devydikhypaka bhadra vhanmadhye para laghu /AP_319.047ab/
:n
1 lopayediti a.. / lopayediti a
:p 166
madhye navapada padma koe bhadracatuayam //AP_319.047cd/
trayodaapada ea buddhydhrantu maala /AP_319.048ab/
atapatra ayadhika buddhydhra hardiu //AP_319.048cd/
:e ity gneye mahpure maalni nmonaviatyadhikatriatatamo 'dhyya
% chapter {320}
: atha viatyadhikatriatatamo 'dhyya
aghrstrdintikalpa
vara uvca
astrayga pur krya sarvakarmasu siddhida /AP_320.001ab/
madhye pjya ivdyastra vajrdn prvata kramt //AP_320.001cd/
pacacakra daakara radau pjita jaye /AP_320.002ab/
grahapj ravirmadhye prvdy somakdaya //AP_320.002cd/
sarva ekdaasthstu grah syu grahapjant /AP_320.003ab/
astranti pravakymi sarvotptavinin //AP_320.003cd/
graharogdiaman mratruvimardan /AP_320.004ab/
vinyakopataptighnamaghorstra japennara //AP_320.004cd/
laka grahdina sydutpte tilahomanam /AP_320.005ab/
divye laka tadardhena vyomajotptanana //AP_320.005cd/
ghtena lakaptena utpte bhumije hitam /AP_320.006ab/
ghtagugguluhome ca sarvotptdimardanam //AP_320.006cd/
:p 167
drvkatjyahomena vydhayo 'tha ghtena ca /AP_320.007ab/
sahasrea tu dukhasvapn vinaanti na saaya //AP_320.007cd/
ayutd grahadoaghno javghtavimiritt /AP_320.008ab/
vinyakrtiamanamayutena ghtasya ca //AP_320.008cd/
bhtavedlantistu guggulorayutena ca /AP_320.009ab/
mahvkasya bhagetu vylakake(1) ghe sthite //AP_320.009cd/
rayn pravee drvjykatahvant /AP_320.010ab/
ulkpte bhmikampe tiljyenhutcchivam //AP_320.010cd/
raktasrve tu vkmayutd guggulo iva /AP_320.011ab/
akle phalapup rrabhage ca mrae //AP_320.011cd/
dvipadderyad mri lakrdhcca tiljyata /AP_320.012ab/
hastimrprantyartha karidantavardhane //AP_320.012cd/
hastiny madadau ca ayutcchntiriyate /AP_320.013ab/
akle garbhapte tu jta yatra vinayati //AP_320.013cd/
vikt yatra jyante ytrkle 'yuta hunet /AP_320.014ab/
tiljyalakahomantu uttamsiddhisdhane //AP_320.014cd/
madhyamy tadardhena tatpddadhamsu ca /AP_320.015ab/
yath japas tath homa sagrme vijayo bhavet /AP_320.015cd/
aghorstra japennyasya dhytv pacsyamrjitam //AP_320.015ef/
:e ity gneye mahpure aghorstrdintikalpe nma viatyadhikatriatatamo
'dhyya ||
:n
1 vylakke iti kha..
:p 168
% chapter {321}
: athaikaviatyadhikatriatatamo 'dhyya
pupatanti
vara uvca
vakye pupatstrea ntijpdi prvata /AP_321.001ab/
pdataprvano hi phaanta cpaddinut //AP_321.001cd/
o namo bhagavate mahpupatya atulabalavryaparkramya tripacanayanya
nnrpya nnpraharaodyatya sarvgaraktya bhinnjanacayaprakhyya
manavetlapriyya sarvavighnanikntaratya sarvasiddhipradya bhaktnukampine
asakhyavaktrabhujapdya tasminsiddhya vetlavitrsine kinkobhajanakya
vydhinigrahakrie ppabhajanya sryasomgninetrya viukavacya
khagavajrahastya yamadaavaruapya rudralya jvalajjihvya
sarvarogavidrvaya grahanigrahakrie duangakayakrie o kapigalya
pha / hkrstrya pha / vajrahastya pha / aktaye pha / daya pha /
yamya pha / khagya pha / vruya pha / pya pha / dhvajya pha /
akuya pha / gadyai pha / kuverya pha / trilya pha / mudgarya pha /
cakrya pha / padmya pha / ngstrya pha / nya pha / kheakstrya
pha / mustrya pha / kaklstrya pha / picchikstrya pha /
kurikstrya pha / brahmstrya pha / aktyastrya pha / gastrya pha /
pilipicchstrya pha / gandharvstrya pha / mrvstrya pha / dakistrya
pha / vmstrya pha / pacimstrya pha / mantrstrya pha / kinyastrya
:p 169
pha / yoginyastrya pha / dastraya pha / sahdastrya pha / nnstrya
pha / ivstrya pha / nstrya pha / purustrya pha / aghorstrya
pha / sadyojtstrya pha / hdaystrya pha / mahstrya pha / gurustrya
pha / rakasstrya pha / dnavstrya pha / kau narasihstrya pha /
tvarastrya pha / sarvstrya pha / na pha / va pha / pa pha / pha
pha / ma pha / r pha / phe pha / bh pha / bhuva pha / sva pha /
jana pha / tapa pha / sarvaloka pha / sarvaptla pha / sarvatattva pha /
sarvapra pha / sarvan pha / sarvakraa pha / sarvadeva pha / hr pha
/ r pha / h pha / stru pha / sv pha / l pha / vairgyya pha /
mystrya pha / kmstrya pha / ketraplstrya pha / hkrstrya pha /
bhskarstrya pha / candrstrya pha / vighnevarstrya pha / khro khrau
pha / hrau hro pha / bhrmaya 2 pha / chdaya 2 pha / unmlaya 2 pha /
trsaya 2 pha / sajvaya 2 pha / vidrvaya 2 pha / sarvadurita naya 2
pha ||
sakdvartandeva sarvavighnn vinayet /AP_321.002ab/
atvartena cotptnradau vijayo bhavet //AP_321.002cd/
ghtagugguluhomcca asdhynapi(1) sdhayet /AP_321.003ab/
pahantsarvanti syacchastrapupatasya ca //AP_321.003cd/
:e ity gneye mahpure pupatantirnmaikaviatyadhikatriatatamo 'dhyya
:n
1 asdhyamapti kha..
:p 170
% chapter {322}
: atha dvviatyadhikatriatatamo 'dhyya
aagnyaghorstri
vara uvca
o hr hasa+iti mantrea mtyurogdi syati /AP_322.001ab/
lakhutibhirdrvbhi nti pui prasdhayet //AP_322.001cd/
atha v praavenaiva myay v anana /AP_322.002ab/
divyntarkabhaumn ntirutptavkake //AP_322.002cd/
o namo bhagavati gane kli 2 mahkli 2 msaoitabhojane raktakamukhi
vaamnaya mnun svh ||
o laka japtv daena hutv syt sarvakarmakt /AP_322.003ab/
vaa nayati akrdnmnueveu ka kath //AP_322.003cd/
antardhnakar vidy mohan jmbhan tath /AP_322.004ab/
vaannayati atr atrubuddhipramohin //AP_322.004cd/
kmadhenuriya vidy saptadh parikrtit /AP_322.005ab/
mantrarja pravakymi atrucaurdimohanam //AP_322.005cd/
mahbhayeu sarveu smartavya harapjita /AP_322.006ab/
laka japtv tilair homa siddhyeduddharaka u //AP_322.006cd/
o hale le ehi brahmasatyena viusatyena rudrasatyena raka m vcevarya
svh ||
durgttrayate yasmttena durg iv mat /AP_322.007ab/
o caakaplini dantn kii 2 kii 2 guhye pha hr
anena mantrarjena klayitv tu tauln //AP_322.007cd/
:p 171
triadvrni japtni taccaureu pradpayet /AP_322.008ab/
dantaicrni uklni patitni hi uddhaye //AP_322.008cd/
o jvalallocana kapilajabhrabhsvara vidrvaa trailokyamara 2 dara 2
bhrama 2 kaa 2 toaya 2 moaya 2 daha 2 paca 2 eva siddhirudro jpayati
yadi grahopagata svargaloka devaloka v rmavihrcala tathpi
tamvartayiymi vali gha 2 dadmi te svaheti
ketraplabali datv graho nysdhrada vrajet /AP_322.009ab/
atravo namynti rae vairagaakaya //AP_322.009cd/
hasabjantu vinyasya viantu(1) trividha haret /AP_322.010ab/
agurucandana kuha kukuma ngakearam //AP_322.010cd/
nakha vai devadruca sama ktvtha dpaka /AP_322.011ab/
mkikena samyukto dehavastrdidhpant //AP_322.011cd/
vivde mohane str bhaane kalahe ubha /AP_322.012ab/
kanyy varae bhgyemymantrea mantrita //AP_322.012cd/
hr rocanngapupi kukumaca mahail /AP_322.013ab/
lale tilaka ktv ya payetsa va bhavet //AP_322.013cd/
atvarystu crantu dugdhaptaca putrakt /AP_322.014ab/
ngakearacrantu ghtapakvantu putrakt //AP_322.014cd/
plavjapnena lameta putrakantath /AP_322.015ab/
o uttiha cmue jambhaya 2 mohaya 2 amuka vaamnaya 2 svh
:n
1 nighnntvati kha.. , cha.. ca
:p 172
avi siddhavidy s nadtramd striyam //AP_322.015cd/
ktvonmattarasenaiva nmlikhyrkapatrake /AP_322.016ab/
mtrotsargantata ktv japettmnayetstriyam //AP_322.016cd/
o kusa vaa
mahmtyujayo mantro japyddhomcca puikt /AP_322.017ab/
o hasa hr h sa hra sau
mtasajvan vidy ar jayakdrae //AP_322.017cd/
mantr namukhy ca dharmakmdidyak /AP_322.018ab/
na sarvavidynmvarasarvabhtn //AP_322.018cd/
brahmaacdhipatirbrahma ivo me 'stu sadiva /AP_322.019ab/
o tatpuruya vidmahe mahdevya dhmahi tanno rudra pracodayt
o aghorebhyo 'tha ghorebhyo dhoraharebhyastu sarvata //AP_322.019cd/
sarvebhyo namaste rudrarpebhya / o vmadevya namo jyehya nama rudrya
nama / klya nama kalavikaraya namo balavikaraya namo balapramathanya
nama / sarvabhtadamanya namo manonmnya nama
o sadyojta pravakymi sadyojtya vai nama /AP_322.020ab/
bhave bhave 'ndibhave bhajasva m bhavodbhava //AP_322.020cd/
pacabrahmgaakaca(1) vakye 'ha bhuktimuktida /AP_322.021ab/
o nama paramtmane parya kmadya paramevarya yogya yogasambhavya
sarvakarya kuru 2 satya 2 bhava 2 bhavodbhava vmadeva sarvakryakara
ppapraamana sadiva prasanna namo 'stu te svh ||
:n
1 pacabrahmgaphakramiti a..
:p 173
hdaya sarvrthadantu saptatyakarasayuta /AP_322.021cd/
o iva ivya nama iva / o hdaye jvlini svh ikh / o ivtmaka
mahteja sarvaja prabhurvartaya mahghora kavaca pigala nama / mahkavaca
ivjay hdaya bandha 2 ghraya 2 craya 2 skmavajradhara vajrapa
dhanurvajranivajraarra mama arramanupraviya sarvadun stambhaya 2 h
akarntu kavaca ata packardhikam //AP_322.021ef/
o ojase netra o prasphura 2 tanurpa 2 caa 2 pracaa 2 kaa 2 vama 2 ghtaya
2 h pha aghorstram ||
:e ity gneye mahpure aagnyaghorastri nma dvviatyadhikatriatatamo
'dhyya
% chapter {323}
: atha trayoviatyadhikatriatatamo 'dhyya
rudranti
vara uvca
ivanti pravakymi kalpghorapraprvakam /AP_323.001ab/
saptakoyadhipo ghoro brahmahatydyaghrdana(1) //AP_323.001cd/
uttamdhamasiddhmlayo 'khilaroganut /AP_323.002ab/
divyntarkabhaumnmutptn vimardana //AP_323.002cd/
viagrahapicn grasana sarvakmakt /AP_323.003ab/
pryacittamaghaughrtau daurbhgyrtivinanam //AP_323.003cd/
ekavrantu vinyasya dhyeya pacamukha sad /AP_323.004ab/
:n
1 brahmaharydimardana iti kha..
:p 174
ntike pauike uklo rakto vaye 'tha ptaka //AP_323.004cd/
stambhane dhmra uccamrae kavaraka /AP_323.005ab/
karaa kapilo mohe dvtriadvaramarcayet //AP_323.005cd/
triallaka japenmantra homa kuryddaata /AP_323.006ab/
guggulmtayuktena siddho 'siddho 'tha sarvakt //AP_323.006cd/
aghornnparo mantro vidyate bhuktimuktikt /AP_323.007ab/
abrahmacr brahmacr asnta sntako bhavet //AP_323.007cd/
aghorstramaghorantu dvvimau mantrarjakau /AP_323.008ab/
japahomrcandyuddhe atrusainya vimardayet //AP_323.008cd/
rudranti pravakymi iv sarvrthasdhan /AP_323.009ab/
putrartha grahanrtha viavydhivinaaye //AP_323.009cd/
durbhikamrntyarthe dusvapnaharaya ca /AP_323.010ab/
baldirjyaprptyartha rip nanya ca //AP_323.010cd/
aklaphalite vke sarvagrahavimardane /AP_323.011ab/
pjane tu namaskra svhnto havane tath //AP_323.011cd/
pyyane vaakra puau vauanniyojayet /AP_323.012ab/
cakradvitayasthne(1) jtiyogantu krayet //AP_323.012cd/
o rudrya ca te o vabhya nama avimuktya asambhavya puruya ca pjyya
nya pauruya paca cottare vivarpya karlya viktarpya aviktarpya
viktau(2) cpare kle apsu my ca nairte /AP_323.013ab/
:n
1 dakradvitayasthna iti a.. / ukradvitayasthna iti a..
2 niyatviti a.. , a.. ca
:p 175
ekpigalya vetapigalya kapigalya nama madhupigalya nama
madhupigalya niyatau anantya drrya ukya payogaya / klatattve /
karlya vikarlya dvau mytattve / sahasrarya sahasravaktrya
sahasrakaracaraya sahasraligya / vidytattve / sahasrkdvinyased dakie
hale / ekajaya dvijaya trijaya svh / krya svadhkrya vaakrya
vaakrya arudrya / atattve tu vahnipatre sthit guha / bhtapataye
paupataye umpataye kldhipataye / sadivdhyakyatattve a pjy prvadale
sthit / umyai kurpadhrii o kuru 2 ruhii 2 rudrosi devn
devadevavikha hana 2 daha 2 paca 2 matha 2 turu 2 aru 2 suru 2(1)
rudrantimanusmara kapigala aklapicdhipativivevarya nama /
ivatattve kariky pjyau hy ummahevarau / o vyomavypine vyomarpya
sarvavypine ivya anantya anthya anritya ivya / ivatattve nava padni
vyomavypyabhidhsyahi / vatya yogaphasasthitya nitya yogine
dhynhrya nama / o namaivya sarvaprabhave ivya namrdhya
tatpurudipacavaktrya navapada prvadale sadkhye pjayedguha /
aghorahdayya vamadevaguhyya sadyojtamrtaye / o namo nama / guhytiguhyya
goptre anidhanya sarvayogdhiktya jyotrpya agnipatre hatattve
vidytattve dve ymyage paramevarya cetancetana vyomana vyapina prathama
tejasteja mytattve nairte klatattve
:n
1 sru 2 iti a..
:p 176
.atha vrue / o dh dh nn v v anidhna nidhanodbhava iva
sarvaparamtman mahdeva sadbhvevara mahteja yogdhipate muca 2 pramatha 2
o sarva 2 o bhava 2 o bhavodbhava / sarvabhtasukhaprada vyupatre 'tha
niyatau purue cottarena ca / sarvasnnidhyakara brahmaviurudrapara anarcita
astutastu ca skina 2 turu 2 pataga piga 2 jna 2 abda 2 skma 2 iva 2
sarvaprada 2 o namaivya o namo nama ivya o namo nama
ne prkte tattve pjayejjuhuyjjapet /AP_323.013cd/
graharogdimyrtiaman sarvasiddhikt //AP_323.013ef/
:e ity gneye mahpure rudrantirnma trayoviatyadhikatriatatamo 'dhyya
||
% chapter {324}
: atha caturviatyadhikatriatatamo 'dhyya
aakdi
vara uvca
rudrkakaaka dhrya viama susama dam /AP_324.001ab/
ekatripacavadana yathlbhantu dhrayet //AP_324.001cd/
dvicatuamukha astamavraa tvrakahaka /AP_324.002ab/
dakavhau ikhdau ca dhrayeccaturnana //AP_324.002cd/
abrahmacr brahmacr asnta sntako bhavet /AP_324.003ab/
haim v mudrik dhry(1) ivamantrea crcya tu //AP_324.003cd/
:n
1 kryeti kha..
:p 177
iva ikh tath jyoti savitracetigocar /AP_324.004ab/
gocarantu kula jeya tena lakyastu dkita //AP_324.004cd/
prjpatyo mahpla kapoto granthika ive /AP_324.005ab/
kuil caiva vetl padmahas ikhkule //AP_324.005cd/
dhtarr vak kk gopl jyotisajake /AP_324.006ab/
kuik shar caiva guik daino 'pare //AP_324.006cd/
svitr gocare caivamekaikastu caturvidha /AP_324.007ab/
siddhdyaakamkhysye yena mantrasusiddhida //AP_324.007cd/
bhmau tu mtk lekhy kaavavarjit /AP_324.008ab/
mantrkari viliya anusvra nayet pthak //AP_324.008cd/
sdhakasya tu y saj tasy vileaa caret /AP_324.009ab/
mantrasydau tath cnte sdhakrni yojayet //AP_324.009cd/
siddha sdhya suiddho 'ri sajto gaayet kramt /AP_324.010ab/
mantrasydau tath cnte siddhida sycchatata //AP_324.010cd/
siddhdicntasiddha ca tatkadeva sidhyati /AP_324.011ab/
susiddhdi susiddhantasiddhavat parikalpayet //AP_324.011cd/
arimdau tathnte ca drata parivarjayet /AP_324.012ab/
siddha susiddha caikrthe ari sdhyastathaiva ca //AP_324.012cd/
dau siddha sthito mantre tadante tadvadeva hi /AP_324.013ab/
madhye ripusahasri na doya bhavanti hi //AP_324.013cd/
myprasdapraavenaka khytamantrake /AP_324.014ab/
brahmako brahmavidy vivago(1) vaiava smta //AP_324.014cd/
:n
1 vivaa iti a..
:p 178
rudrako bhavedvra indracevarapriya /AP_324.015ab/
ngo ngastabdhko yako bhaapriya //AP_324.015cd/
gandharvo 'tigtdi bhmo rkasaka /AP_324.016ab/
dairya syd yuddhakryo mn vidydharaka //AP_324.016cd/
pico malkrnto mantra dadynnirkya ca /AP_324.017ab/
mantra ekt phaanta syt vidypacatvadhi //AP_324.017cd/
bl vikarnt ca rudr dvviagyudh /AP_324.018ab/
tata rdhvantu ye mantr dddh yvacchatatraya //AP_324.018cd/
akrdihakrant kramt pakau sitsitau /AP_324.019ab/
anusvravisargea vin caiva svar daa //AP_324.019cd/
hrasv ukl drgh ymstithaya pratipammukh /AP_324.020ab/
udite ntikdni bhramite vayakdikam //AP_324.020cd/
bhrmite sandhayo dveoccane stambhane 'stakam /AP_324.021ab/
ihvhe ntikdya pigale karadikam(1) //AP_324.021cd/
mraoccandni viuve pacadh pthak /AP_324.022ab/
adharasya ghe pthv rdhve tejo 'ntar drava //AP_324.022cd/
randhraprve vahirvyu sarva vypya mahevara /AP_324.023ab/
stambhana prthive ntirjale vaydi tejase /AP_324.023cd/
vyau syd bhramaa nye puya kla samabhyaset //AP_324.023ef/
:e ity gneye mahpure aakdirnma caturviatyadhikatriatatamo 'dhyya
:n
1 karakdikamiti kha.. , cha.. ca
:p 179
% chapter {325}
: atha pacaviatyadhikatriatatamo 'dhyya
gaurydipj
vara uvca
saubhgyderumpj vakye 'ha bhuktimuktid /AP_325.001ab/
mantradhyna maalaca mudr homdisdhanam //AP_325.001cd/
citrabhnu iva kla mahaktisamanvitam /AP_325.002ab/
idya paratodvtya sadeva savikraam //AP_325.002cd/
dvitya dvrakkrnta gaurprtipadnvita /AP_325.003ab/
caturthyanta prakartavya gauyy vai mlavcaka //AP_325.003cd/
o hr sa au gauryai nama
tatrratritayenaiva jtiyukta aagulam /AP_325.004ab/
sana praaveaiva mrti vai hdayena tu //AP_325.004cd/
udakca tath kla ivavja samuddharet /AP_325.005ab/
pra drghasvarkrnta aaga jtisayutam //AP_325.005cd/
sana praaventra mrtinysa hdcaret /AP_325.006ab/
ymala kathita vatsa ekavra vadmy atha //AP_325.006cd/
vypaka sisayukta vahnimyknubhi /AP_325.007ab/
ivaaktimaya vja vja hdaydivivarjita //AP_325.007cd/
gaur yajeddhemarpy khaj ailajdik /AP_325.008ab/
pacapi tathvyakt koe madhye tu pacama(1) //AP_325.008cd/
lalit subhag gaur kobha cgnita kramt /AP_325.009ab/
:n
1 pacam iti a..
:p 180
vm jyeh kriy jn vtte prvdito yajet //AP_325.009cd/
saphe vmabhge tu ivasyvyaktarpakam /AP_325.010ab/
vyakt dvinetr tryakar uddh v akarnvit //AP_325.010cd/
phapadmadvaya tr dvibhuj v caturbhaj /AP_325.011ab/
sihasth v vkasth(1) v adaasatkar //AP_325.011cd/
sragakastrakalik galakotpalapiik /AP_325.012ab/
ara dhanurv savyena pinnyatama vahat //AP_325.012cd/
vmena pustatmbladabhayakamaalum /AP_325.013ab/
gaeadarpaevsndadydekaikaa kramt //AP_325.013cd/
vyaktvyaktthav kry padmamudr smtsane /AP_325.014ab/
tigamudr ivasyokt mud cvhan dvayo //AP_325.014cd/
aktimudr tu yonykhy caturasrantu maala /AP_325.015ab/
caturasra tripatrbja madhyakohacatuaye //AP_325.015cd/
tryarordhe crdhacandrastu dvipada dvigua kramt /AP_325.016ab/
dvigua dvrakahantu dvigudupakahata //AP_325.016cd/
dvratraya traya diku atha v bhadrake yajet /AP_325.017ab/
sthaile vtha sasypya pacagavymtdin //AP_325.017cd/
raktapupi deyni pjayitv hy udamukha /AP_325.018ab/
ata hutvmtjyaca prda sarvasiddhibhk //AP_325.018cd/
balindatv kumr ca tisro v ca bhojayet(2) /AP_325.019ab/
naivedya ivabhakteu dadynna svayamcaret //AP_325.019cd/
:n
1 sihasthvhyasihastheti kha.. , cha.. , a.. , a.. ca
2 striyo va ca bhojayediti kha.. , cha.. ca
:p 181
kanyrthau labhate kany aputra putrampnuyt /AP_325.020ab/
durbhag caiva saubhgya rj rjya jaya rae //AP_325.020cd/
aalakai ca vksiddhirdevdy vaampnuyu /AP_325.021ab/
na nivedya na csnydvmahastena crcayet //AP_325.021cd/
aamyca caturday ttyy vieata /AP_325.022ab/
mtyucayrcana vakye pjayet kalasodare //AP_325.022cd/
hyamnaca praavo mrtirojasa da /AP_325.023ab/
mlaca vauaantena kumbhamudr pradarayet //AP_325.023cd/
homayet kradurvjyamamtca punarnavm /AP_325.024ab/
pyasaca puramayutantu japenmanu //AP_325.024cd/
caturmukha caturvhu dvbhyca kalasandadhat /AP_325.025ab/
varadbhayaka dvbhy snydvaikumbhamudray //AP_325.025cd/
rogyai caryadrghyurauadha mantrita ubham /AP_325.026ab/
apamtyuharo dhyta pjito 'dbhuta eva sa //AP_325.026cd/
:e ity gneye mahpure gaurydipj nma pacaviatyadhikatriatatamo
'dhyya ||
% chapter {326}
: atha aviatyadhikatriatatamo 'dhyya
devlayamhtmyam
vara+uvca
vratevar ca satydniv vratasamarpaam /AP_326.001ab/
ariaamane astamaria stranyakam //AP_326.001cd/
:p 182
hemaratramaya bhtyai mahakhaca mrae /AP_326.002ab/
pyyane akhastra mauktika putravardhanam //AP_326.002cd/
sphika bhtida kaua muktida(1) rudranetraja /AP_326.003ab/
dhdhphalapramena rudrka cottamantata //AP_326.003cd/
sameru meruhna v stra japyantu mnasam /AP_326.004ab/
anmguhamkramya japa bhyantu krayet //AP_326.004cd/
tarjanyaguhamkramya na meru laghyejjape /AP_326.005ab/
pramdt patite stre japtavyantu atadvayam //AP_326.005cd/
sarvavdyamay gha tasy vdanamarthakt /AP_326.006ab/
goaknmtravalmkamttikbhasmavribhi //AP_326.006cd/
vesmyatanaligde kryameva viodhanam /AP_326.007ab/
skando nama ivyeti mantra sarvrthasdhaka //AP_326.007cd/
gta packaro vede loke gtaaakara /AP_326.008ab/
omityante sthita ambhurmudrrtha vaavjavat //AP_326.008cd/
kramnnama ivyeti ndyni vai vidu /AP_326.009ab/
aakarasya strasya bhyadvidykadambaka //AP_326.009cd/
yadonama ivyeti etvat parama padam /AP_326.010ab/
anena pjayelliga lige yasmt sthita iva //AP_326.010cd/
anugrahya lokn dharmakmrthamuktida /AP_326.011ab/
yo na pjayate liganna sa dharmdibhjana //AP_326.011cd/
ligrcandbhuktimuktiryvajjvamato yajet /AP_326.012ab/
vara praparitygo bhujtpjya naiva ta //AP_326.012cd/
:n
1 bhaktidamiti kha..
:p 183
rudrasya pjandrudro viu sydviupjant /AP_326.013ab/
srya syt suryapjta aktydi aktipjant //AP_326.013cd/
sarvayajatapodne trthe vedeu yat phala /AP_326.014ab/
tat phala koiguita sthpya liga labhennara //AP_326.014cd/
trisandhya yorcayelliga ktv vilvena prthivam /AP_326.015ab/
ataikdaika yvat kulamuddhtya nkabhk //AP_326.015cd/
bhakty vittnusrea kuryt prasdasacayam /AP_326.016ab/
alpe mahati v tulyaphalamhyadaridrayo //AP_326.016cd/
bhgadvayaca dharmrtha kalpayejjvanya ca /AP_326.017ab/
dhanasya bhgamekantu(1)anitya jvita yata //AP_326.017cd/
trisaptakulamuddhtya devgrakdarthabhk /AP_326.018ab/
mtkheakaaildyai kramt koigua phalam //AP_326.018cd/
aeakasurgrakr svargamavpnuyt /AP_326.019ab/
pun kramnopi devgrakdarthabhk //AP_326.019cd/
:e ity gneye mahpure devlayamhatmydirnma aviatyadhikatriatatamo
'dhyya
% chapter {327}
: atha saptaviatyadhikatriatatamo 'dhyya
chandasra
agnir uvca
chando vakye mlajaistai pigalokta yathkramam /AP_327.001ab/
sarvdimadhyntagaau mlau dvau jau stau trikau ga //AP_327.001cd/
:n
1 dhanasynnthamekantviti kha..
:p 184
hrasvo gururv pdnte prvo yogd visargata /AP_327.002ab/
anusvrdvyajant stht jihvmlyatas tath //AP_327.002cd/
updhmnyato drgho gururglau nau gaviha /AP_327.003ab/
vasavoau ca catvro vedditydilopata //AP_327.003cd/
:e ity gneye mahpure chandasro nma saptaviatyadhikatriatatamo 'dhyya
% chapter {328}
: athviatyadhikatriatatamo 'dhyya
chandasra
agnir uvca
chandodhikre gyatr dev caikkar bhavet /AP_328.001ab/
pacadakar s syt prjpatyavirik //AP_328.001cd/
yaju aar gyatr smn syddvdakar /AP_328.002ab/
cmadar sytsmn vardheta ca dvaya //AP_328.002cd/
c turyaca vardheta prjpatycatuaya /AP_328.003ab/
vardhedekaikaka ee turydekramutsjet //AP_328.003cd/
uiganuub vhat paktistriubjagatyapi /AP_328.004ab/
tni jeyni kramao gyatryo brahma eva t //AP_328.004cd/
tisrastisra samnya syurekaik rya eva ca /AP_328.005ab/
gyaju saj syu catuaipade likhet //AP_328.005cd/
:e ity gneye mahpure chandasro nmviatyadhikatriatatamo 'dhyya
:p 185
% chapter {329}
: athonatriadadhikatriatatamo 'dhyya
chandasra
agnir uvca
pda padaprae gyatryo vasava smt /AP_329.001ab/
jagaty dity pdo virjo dia rit //AP_329.001cd/
viuto rudr pda sycchanda ekdipdaka /AP_329.002ab/
dya catupccaturbhistript saptkarai kvacit //AP_329.002cd/
s gyatr pade nvt tatpratihdi a tript /AP_329.003ab/
bardhamn aa tript avasubhdharai //AP_329.003cd/
gyatr tripad nvt ng navanavartubhi /AP_329.004ab/
vrh rasadviras chandactha ttyakam //AP_329.004cd/
dvipd ddvdaavasvantai tripttu traiubhai smtam /AP_329.005ab/
uik chando 'avasukai pdair vede prakrtita //AP_329.005cd/
kakubuigaasryavasvar tribhireva sa /AP_329.006ab/
punaruik sryavasuvasvarai ca tripdbhavet //AP_329.006cd/
paroik paratastasmccatupdt tribhirbhavet /AP_329.007ab/
skarair anuup syt catupcca tript kvacit //AP_329.007cd/
arkasryavarai syt madhye 'nte ca kvacidbhavet /AP_329.008ab/
vhatjagatyastrayo gyatry prvako yadi //AP_329.008cd/
ttya pathy bhavati dvitynya kusri /AP_329.009ab/
skandhau grv krauuke syd yake syadvo vhatyapi //AP_329.009cd/
:p 186
uparidvhatyante purastdvhat puna /AP_329.010ab/
kvacinnavak catvro digvidikvaavarik //AP_329.010cd/
mahvhat jgatai syt tribhi sato vhatyapi /AP_329.011ab/
bhaila pakricchanda syt sryrkavarakai //AP_329.011cd/
prvau vedayujau sata pakti ca vipartakau /AP_329.012ab/
prastrapakti purata pavdstrapaktik //AP_329.012cd/
akarapakti pacak catvraclpao dvaya /AP_329.013ab/
padapakti paca bhaveccatuka akakatrayam //AP_329.013cd/
akapacabhirgyatrai abhi ca jagat bhavet /AP_329.014ab/
ekena triuvjyotimat tathaiva jagatrit //AP_329.014cd/
purastjyoti prathame madhye jyoti ca madhyata /AP_329.015ab/
uparijyotirantydekasmin pacake tath //AP_329.015cd/
bhavecchanda akumat ake chandakakudmat /AP_329.016ab/
tripdaiumadhy syt s piplikamadhyam(1) //AP_329.016cd/
vipart yavamadhy trivdekena varjit /AP_329.017ab/
bhmijaikendhikena dvihn ca cirdbhavet //AP_329.017cd/
avarsyddvbhymadhika sandigdho daivatdita /AP_329.018ab/
dipdnni caya sycchandasa devat kramt //AP_329.018cd/
agni srya a jvo varua candra eva ca /AP_329.019ab/
vivedev ca ajdy svar ajo va kramt //AP_329.019cd/
gndhro madhyama caiva pacamo dhaivatas tath /AP_329.020ab/
nidavar veta ca sraga ca pisagaka //AP_329.020cd/
:n
1 sapiplikamadhyageti kha..
:p 187
ko nlo lohita ca gaur gyatrimukhyake /AP_329.021ab/
gaurcanbh ktayo jyotichando hi ymala //AP_329.021cd/
agnirvaiya kyapa ca gautamgirasau kramt /AP_329.022ab/
bhrgava kauika caiva vio gotramrita //AP_329.022cd/
:e ity gneye mahpure chandasro nmonatriadadhikatriatatamo 'dhyya ||
% chapter {330}
: atha triadadhikatriatatamo 'dhyya
chandojtinirpaam
agnir uvca
catuatamutkti sydukte caturastyajet /AP_330.001ab/
abhisavy pratyaktistni chandi vai pthak //AP_330.001cd/
ktictightivtto(1) atyaicirityata /AP_330.002ab/
atiarkar akkarti atijagat jagatyapi //AP_330.002cd/
chando 'tra laukika sycca ramtraiubht smtam /AP_330.003ab/
triuppaktivhat anuuvuigritam //AP_330.003cd/
gyatr syt suprati pratih madhyay saha /AP_330.004ab/
atyukttyukta di ca ekaikkaravarjitam //AP_330.004cd/
caturbhgo bhavet pdo gaacchanda pradaryate /AP_330.005ab/
tvanta samudr ga hy dimadhyntasarvag //AP_330.005cd/
:n
1 kticnightirvttti a.. , a.. ca
:p 188
catura paca ca ga rylakanamucyate /AP_330.006ab/
svarrdhacryrdha sydryy viamena ja //AP_330.006cd/
aho jo nalaprv syddvitydipada nale /AP_330.007ab/
saptame 'nte pratham ca dvitye pacame nale //AP_330.007cd/
rdhe pada prathamdi aha eko laghurbhavet /AP_330.008ab/
triu gaeu pda sydry pacrdhake smt //AP_330.008cd/
vipulnytha capal gurumadhyagatau ca jau /AP_330.009ab/
dvityacaturthau prve ca capal mukhaprvik //AP_330.009cd/
dvitye jaghanaprv capalry prakrtit /AP_330.010ab/
ubhayormahcapal gtavdyrdhatulyak //AP_330.010cd/
antyenrdhenopagtirudgticotkramt smt /AP_330.011ab/
ardhe rakaga ry gacchando 'tha mtray //AP_330.011cd/
vaitlya dvisvar sydayupde same nala /AP_330.012ab/
vasavo 'nte vanag ca gopucchandaaka bhavet //AP_330.012cd/
bhagant palik ee pare ca prvavat(1) /AP_330.013ab/
ska av miryuk prcyavtti pradaryate //AP_330.013cd/
pacamena prvaska ttyena sahasrayuk /AP_330.014ab/
udcyavttirvcy syd yugapacca pravartaka //AP_330.014cd/
ayukcruhsin sydyugapaccntik bhavet //15//AP_330.015ab/
saptrcirvasava caiva mtrsamakamritam /AP_330.016ab/
bhavennalavamau la ca dvdao v navsik //AP_330.016cd/
vivoka pacamau mo citr lavamaka cala /AP_330.017ab/
:n
1 pucchalamiti kha..
:p 189
parayuktenopacitr pdkulakamityata //AP_330.017cd/
gtry lopacet saumy la prva(1) jyotirrit /AP_330.018ab/
sycchikh viparystrdh tlik samudht //AP_330.018cd/
ekonatriadante ga syjjejanasamval /AP_330.019ab/
gu ity ekaguru(2) sakhyvarddaaviparyayt //AP_330.019cd/
:e ity gneye mahpure chandojtinirpaa nma triadadhikatriatatamo
'dhyya
% chapter {331}
: athaikatriadadhikatriatatamo 'dhyya
viamakathanam
agnir uvca
vtta samacrdhasama viamaca tridh vade /AP_331.001ab/
samantvat ktvaktamardhasamaca krayet //AP_331.001cd/
viamacaiva vsynamativtta samnyapi /AP_331.002ab/
glaucatupram sydbhymanyadvitnaka //AP_331.002cd/
pdasydyantu vakra syt anau na prathmsmtau /AP_331.003ab/
vlyamu caturthdvart pathy vara yujoyata //AP_331.003cd/
vipartapathynysccapal v yujasvana /AP_331.004ab/
vipulyugnasaptama sarva tasyaiva tasya ca //AP_331.004cd/
:n
1 na prva iti kha..
2 hy a tiyekanurumiti a..
:p 190
tauntau v vipulnek cakrajti samrit /AP_331.005ab/
bhavet padacaturddhva caturvddhy padeu ca //AP_331.005cd/
gurudvaynta pa pratypo gadika /AP_331.006ab/
prathamasya viparyse majar lava kramt //AP_331.006cd/
bhavedamtadhrkhy uddhatdyucyate 'dhun /AP_331.007ab/
ekata samajasnasyurna sau jo go 'tha bhaunajau //AP_331.007cd/
nogo 'tha sajas gogasttyacaraasya ca /AP_331.008ab/
saurabhe kecanabhag lalitaca namau jasau //AP_331.008cd/
upasthita pracupita prathamdya samau jasau /AP_331.009ab/
gogatho malaj roga samo nagarajay pade //AP_331.009cd/
vardhamna malau svau nasau atho bhojova irit /AP_331.010ab/
uddhavirrabhkhya vakye crdhasamantata //AP_331.010cd/
:e ity gneye mahpure viamakathana nmaikatriadadhikatriatatamo 'dhyya
% chapter {332}
: atha dvtriadadhikatriatatamo 'dhyya
ardhasamanirpaam
agnir uvca
upacitraka sasamanmathabhojabhagmatha(1) /AP_332.001ab/
drtamadhy tatabhaggathonanajay smt //AP_332.001cd/
vegavat sasamag bhabhabhagogatho smt /AP_332.002ab/
:n
1 sasamangathatobhaygatha iti kha..
:p 191
rudravistrastosabhagsamajgogath smt //AP_332.002cd/
rajasgogathodroaugogau vai ketumatyapi /AP_332.003ab/
khynik tatajaggathotatajaggatha //AP_332.003cd/
vipartkhynik ttau jaygtau jagogatha /AP_332.004ab/
saumalau gathalabhabhvau bhaveddhariavallabh //AP_332.004cd/
lauvanaugthanajaj ya sydaparkrama /AP_332.005ab/
pupit nanavaynajajvogatho rajau //AP_332.005cd/
vjatho javajavgo mle panamat ikh /AP_332.006ab/
aviatingbh trianngantato yuji /AP_332.006cd/
khaj tadvipart syt samavtta pradaryate //AP_332.006ef/
:e ity gneye mahpure ardhasamanirpaa nma dvtriadadhikatriatatamo
'dhyya
% chapter {333}
: atha trayastriadadhikatriatatamo 'dhyya
samavttanirpaa
agnir uvca
yatirviccheda ity uktastattanmadhyntayau gaau /AP_333.001ab/
yausa kumrallit tau gau citrapad smt //AP_333.001cd/
vidyunml mamamgaair bhtagaair bhavet /AP_333.002ab/
mavak kritaka vanau halamukh vasa //AP_333.002cd/
sydbhujagaiustnau mehana maruta nanau /AP_333.003ab/
bhavecchuddhavirvtta samau jagau //AP_333.003cd/
:p 192
paavomalayoma(1) syjjau gau mayrasri /AP_333.004ab/
sattmabhasag vtta bhajatdyuparisthit //AP_333.004cd/
rukmavat bhasasagvindrvajr tajau gajau /AP_333.005ab/
jatau jagau gpaprvvdyantdyupajtaya //AP_333.005cd/
dodhaka bhagabhgau syt lin matabhgagau /AP_333.006ab/
yati samudr aya vtorm mabhatgagau //AP_333.006cd/
catusvar sydbhramar vilsit mabhaunalau /AP_333.007ab/
samudr atha ayo vanau laugau rathoddhat //AP_333.007cd/
smatdhanabhgogovttnanasam ca sa /AP_333.008ab/
yen vajavanga sydramy naparaggaga //AP_333.008cd/
jagat vaasth vtta jatau jvatha tau javau /AP_333.009ab/
indrava toaka sai caturbhi pratipdata //AP_333.009cd/
bhaveddrutavilambit nabhau bhavvathau nalau /AP_333.010ab/
syau rpuho vasuved jalogatijalau jamau //AP_333.010cd/
jasau vasarvavactha tata nanamar smta /AP_333.011ab/
kusumavicitr nyau dyau nau nau rau syccalmbik(2) //AP_333.011cd/
bhujagaprayta thai syccaturbhi sragvinbhavai /AP_333.012ab/
pramitkar gajau sau kntotp matau samau(3) //AP_333.012cd/
vaivadev(4) mamayy pacg navamlin /AP_333.013ab/
:n
1 malaghga iti kha..
2 caratmik iti kha.. / cacalmbik iti a..
3 mamviti kha..
4 vivadevti kha
:p 193
najau bhayau pratipda ga yadi jagatyapi //AP_333.013cd/
prahara mavajav gopatirvahnidiku ca /AP_333.014ab/
rucir jabhasajag cchinn vedair grahai smt //AP_333.014cd/
mattamayra matay sagau vedarahe yati /AP_333.015ab/
gaurnalanasga sydasambdh natau nagau //AP_333.015cd/
goga indriyanavakau nanau vasanag svar /AP_333.016ab/
svarcparjit synnanabhnanag svar //AP_333.016cd/
dvipraharaakalit(1) vasantatilak nabhau /AP_333.017ab/
jau gau sihonnat s synmuneruddhara ca s //AP_333.017cd/
candrvart nanau somvartartunavaka smta /AP_333.018ab/
maiguanikar sau mlinau nau mayau yaya //AP_333.018cd/
yatirvasusvar bhau vau natalamitrasagrah(2) /AP_333.019ab/
abhagajavilsita jey ikhari jagau //AP_333.019cd/
rasabhlabhgurudr pthvjasajas janau /AP_333.020ab/
govasugrahavicchinn pigalenerit pur //AP_333.020cd/
vaapatrapatita syd bhavan bhau nagau sadik /AP_333.021ab/
hari nasamra so nagau rasacatusvar //AP_333.021cd/
mandkrnt nabhanata tagaugachirasasvar /AP_333.022ab/
kusumitalat vellit yayay ar //AP_333.022cd/
rath svar pratirathasasaj satat ca ga /AP_333.023ab/
rdlavikrita syddityamunayo yati //AP_333.023cd/
:n
1 dvipraharaacaliteti kha..
2 lanangtrasagrah iti a..
:p 194
kti suvadan moro bhanay bhanag sur /AP_333.024ab/
yatirmunirasctha iti vtta kramt smtam //AP_333.024cd/
snagdhar maratnomoyapau trisaptak yati /AP_333.025ab/
samudraka bharajnovanago daabhskar //AP_333.025cd/
avalalita najabh jabhaj bhanamata /AP_333.026ab/
mattkr mamanan naunagnau goamtithi //AP_333.026cd/
tanv bhanatasbhobho layo vasurrkak /AP_333.027ab/
kraucapad bhamatat nau nau vaarata //AP_333.027cd/
bhujagavijmbhita mamatan nanavsanau /AP_333.028ab/
goeamunibhichedo hy upahrkhyamdaam //AP_333.028cd/
manannatna so gagau graharaso rast(1) /AP_333.029ab/
nau saptarodaada syccaavipraghtaka(2) //AP_333.029cd/
rephavddhy aav syurvylajmtamukhyak /AP_333.030ab/
ee vai pracit jey gthprastra ucyate //AP_333.030ef/
:e ity gneye mahpure samavttanirpaa nma trayastriadadhikatriatatamo
'dhyya
% chapter {334}
: atha catustriadadhikatriatatamo 'dhyya
prastranirpaam
agnir uvca
chando 'tra siddha gth syt pde sarva gurau tath /AP_334.001ab/
prastra dyagthona paratulyo 'tha prvaga //AP_334.001cd/
:n
1 grahavaso vasditi ga..
2 caavipraynaka iti a..
:p 195
naamadhye same 'kena same 'rdha viame guru /AP_334.002ab/
pratilomagua ndya dviruddiaga ekanut //AP_334.002cd/
sakhydvirardhe rpe tu nya nye dvirrita /AP_334.003ab/
tvadardhatadguita dvidvynaca tadantata //AP_334.003cd/
pare pra pare pra meruprastrato bhavet /AP_334.004ab/
nagasakhy vttasakhy cdhvgulamadhordhata /AP_334.004cd/
sakhyaiva dviguaikon chandasro 'yamrita //AP_334.004ef/
:e ity gneye mahpure prastranirpaa nma catustriadadhikatriatatamo
'dhyya
% chapter {335}
: atha pacatriadadhikatriatatamo 'dhyya
iknirpaam
agnir uvca
vakye ikntriai syurvar v caturdhik /AP_335.001ab/
svar viatireka ca sparn pacaviati //AP_335.001cd/
ydaya ca smt hy aau catvra ca sam smt /AP_335.002ab/
anusvro visarga ca paukhyau cpi parnvitau //AP_335.002cd/
dupaceti vijey kra pluta eva ca /AP_335.003ab/
raga ca khe ara prokta(1) hakra pacamair yuta //AP_335.003cd/
antasthbhi samyukta aurasya kahya eva sa /AP_335.004ab/
tmabuddhy samasyartha manoyukte vivakay //AP_335.004cd/
mana kygnimhanti sa prerayati mrutam /AP_335.005ab/
:n
1 vargamukhe ara proktamiti kha..
:p 196
mrutastrasi caran mantra(1) janayati svara //AP_335.005cd/
prtasavanayogastu chando gyatramritam /AP_335.006ab/
kahe mdhyandinayuta madhyamantreu bhnugam //AP_335.006cd/
trantrtyasavana(2) raya jgatnugam /AP_335.007ab/
sodro mrdhnyabhihito vakrampadya mruta //AP_335.007cd/
varn janayate te vibhga pacadh smta /AP_335.008ab/
svarata klata sthnt prayatnrthapradnata //AP_335.008cd/
aau sthnni varnmura kaha iras tath /AP_335.009ab/
jihvmlaca dant ca nsikauhau ca tlu ca //AP_335.009cd/
svabhva ca vivtti ca aas repha eva ca /AP_335.010ab/
jihvmlamupadhm ca gatiraavidhomaa //AP_335.010cd/
padyo bhvaprasandhnamukrdi parampada /AP_335.011ab/
svarnta tda vidydyadanyadvyaktammaa //AP_335.011cd/
trthdgata(3) dagdhamapavaraca bhakita /AP_335.012ab/
evamuccraa ppamevamuccraa ubham //AP_335.012cd/
atrthdgata dravya smnya suvyavasthita /AP_335.013ab/
susvarea suvaktrea prayukta brahmarjani //AP_335.013cd/
na karlo na lamvoho nvyakto nnunsika /AP_335.014ab/
gadgado bahujihva ca na varn vaktum arhati //AP_335.014cd/
eva var prayoktavy nvyakt na ca pint /AP_335.015ab/
:n
1 mtramiti kha..
2 bhvantrtyasavanamiti kha..
3 kutrthdgatamiti a.. / katrthadgatamiti kha..
:p 197
samyagvaraprayogea brahmaloke mahyate //AP_335.015cd/
udttacnudtta ca svarita ca svarstraya /AP_335.016ab/
hrasvo drgha pluta iti klato niyamvadhi //AP_335.016cd/
kahy vahvicuyastlavy ohaj vupu /AP_335.017ab/
syurmrdhany huras(1) danty +olas smt //AP_335.017cd/
jihvmle tu hva prokto dantyoho va smto budhai /AP_335.018ab/
edaitau kaatlavyau o au kahyauhajau smtau //AP_335.018cd/
ardhamtr tu kahasya ekraikrayorbhavet /AP_335.019ab/
ayogavh vijey rayasthnabhgina //AP_335.019cd/
aco 'sppaastvannom spt hala smt /AP_335.020ab/
e sp hala prokt nibodhtra pradhnata //AP_335.020cd/
amo 'nunsiknakrau ndimau hasaa smt /AP_335.021ab/
anndopaayaa vsina ca thakdaya /AP_335.021cd/
acchsa svara vidyddrghametat pracakate //AP_335.021ef/
:e ity gneye mahpure iknirpaa nma pacatriadadhikatriatatamo
'dhyya
:n
1 khaavas iti kha..
:p 198
% chapter {336}
: atha atriadadhikatriatatamo 'dhyya
kvydilakaa
agnir uvca
kvyasya nakde ca alakrn vadmy atha /AP_336.001ab/
dhvanirvar pada vkyamityetadvmaya mata //AP_336.001cd/
stretihsavkyn traya yatra sampyate /AP_336.002ab/
stre abdapradhnatvamitihseu nihat //AP_336.002cd/
abhidhy pradhnatvt kvya tbhy vibhidyate /AP_336.003ab/
naratva durlabha loke vidy tatra ca durlabh //AP_336.003cd/
kavitva durlabha tatra aktistatra ca durlabh /AP_336.004ab/
vyutptirdurlabh tatra vivekastatra durlabha //AP_336.004cd/
sarva stramavidvadbhirmgyamanna sidhyati /AP_336.005ab/
divar dvity ca mahprasturyaka //AP_336.005cd/
vargeu varavnda syt pada suptiprabhedata /AP_336.006ab/
sakepdvkyamirthavyavachinn padbal //AP_336.006cd/
kvya sphuadalakra guavaddoavarjitam /AP_336.007ab/
yonirveda ca loka ca siddhamanndayonija //AP_336.007cd/
devdnm saskta syt prkta trividha n /AP_336.008ab/
gadya padyaca miraca kvydi trividha smtam //AP_336.008cd/
apada padasantno gadyantadapi gadyate /AP_336.009ab/
crakotkalikgandhivttabhedt trirpakam //AP_336.009cd/
alplpavigraha ntimdusandarbhanirbhara /AP_336.010ab/
:p 199
craka nmto drghasamst kalik bhavet //AP_336.010cd/
bhavenmadhyamasandarbhanntikutsitavigraham /AP_336.011ab/
vttacchyhara vtta gandhinaitat kilotkaam //AP_336.011cd/
khyyik kath khaakath parikath tath /AP_336.012ab/
kathniketi manyante gadyakvyaca pacadh //AP_336.012cd/
kartvaapraas sydyatra gadyena vistart /AP_336.013ab/
kanyharaasagrmavipralambhavipattaya //AP_336.013cd/
bhavanti yatra dpt ca rtivttipravttaya /AP_336.014ab/
ucchsai ca paricchedo yatra y crakottar //AP_336.014cd/
vaktra vparavaktra v yatra skhyyik smt /AP_336.015ab/
lokai svavaa sakept kaviryatra praasati //AP_336.015cd/
sukhyasyrthvatrya bhavedyatra kathntaram /AP_336.016ab/
paricchedo na yatra sydbhavedvlambhakai kvacit //AP_336.016cd/
s kath nma tadgarbhe nibadhnyccatupad /AP_336.017ab/
bhavet khaakath ysau ysau parikath tayo //AP_336.017cd/
amtya srthaka vpi dvija v nyaka vidu /AP_336.018ab/
syttayo karua viddhi vipralambha caturvidha //AP_336.018cd/
sampyate tayor ndy s kathmanudhvati /AP_336.019ab/
kathkhyyikayormirabhvt parikath smt //AP_336.019cd/
bhaynaka sukhapara garbhe ca karuo rasa /AP_336.020ab/
adbhuto 'nte sukptrtho nodtt s kathnik //AP_336.020cd/
padya catupad tacca vtta jtirititridh /AP_336.021ab/
vttamakarasakhyeyamuktha tat ktieajam //AP_336.021cd/
:p 200
mtrbhirgaan s jtiriti kyapa(1) /AP_336.022ab/
samamardhasama vtta viama paigala tridh //AP_336.022cd/
s vidy naustitr gabhra kvyasgara /AP_336.023ab/
mahkvya kalpa ca parybandho vieakam //AP_336.023cd/
kulaka muktaka koa iti padyakuumbakam /AP_336.024ab/
sargabandho mahkvyamrabdha sasktena yat //AP_336.024cd/
tdtmyamajahattatra(2) tatsama nti duyati /AP_336.025ab/
itihsakathodbhtamitaradv sadraya //AP_336.025cd/
mantradtaprayjiniyata ntivistaram /AP_336.026ab/
akkarytijagatytiakkary triubh(3) tath //AP_336.026cd/
pupitgrdibhirvakrbhijanaicrubhi samai /AP_336.027ab/
mukt(4) tu bhinnavttnt ntisakiptasargakam //AP_336.027cd/
atiarkvarikibhymekasakrakai para /AP_336.028ab/
mtraypyapara sarga prastyeu ca pacima //AP_336.028cd/
kalpo 'tininditastasminviendara sat /AP_336.029ab/
nagarravaailartu candrrkramapdapai //AP_336.029cd/
udynasalilakrmadhupnaratotsavai /AP_336.030ab/
dtvacanavinysair asatcaritdbhtai //AP_336.030cd/
tamas marutpyanyair vibhvair atinirbharai /AP_336.031ab/
:n
1 kayapa iti ja.. , a.. , a.. ca
2 tdarthamajahattatreti ja..
3 anuubheti ja..
4 vyakteti a..
:p 201
sarvavttipravttaca sarvabhvaprabhvitam //AP_336.031cd/
sarvartirasai pua(1) puaguavibhaai /AP_336.032ab/
ata eva mahkvya tatkart ca mahkavi //AP_336.032cd/
vgvaidagdhyapradhnepi rasa evtra jvitam /AP_336.033ab/
pthakprayatnanirvartya vgvakrimni rasdvapu //AP_336.033cd/
caturvargaphala vivagvykhyta nyakkhyay /AP_336.034ab/
samnavttinirvya kauikvttikomala //AP_336.034cd/
kalpo 'tra pravsa prganurghvayo rasa /AP_336.035ab/
savieakaca prptydi sasktenetrea ca //AP_336.035cd/
lokair anekai kulaka syt sandnitakni tat /AP_336.036ab/
muktaka loka ekaika camatkrakama sat //AP_336.036cd/
sktibhi kavisihn sundarbhi samanvita /AP_336.037ab/
koo brahmparicchinna sa vidagdhya rocate //AP_336.037cd/
bhsopamaakti ca sarge yadbhinnavttat /AP_336.038ab/
mira vapuriti khyta prakramiti ca dvidh /AP_336.038cd/
ravyacaivbhineyaca prakra sakaloktibhi //AP_336.038ef/
:e ity gneye mahpure alakre kvydilakaa nma
atriadadhikatriatatamo 'dhyya
:n
1 juamiti ja.. , a.. ca
:p 202
% chapter {337}
: atha saptatriadadhikatriatatamo 'dhyya
nakanirpaam
agnir uvca
naka saprakaraa ima hmgo 'pi v /AP_337.001ab/
jeya samavakra ca bhavet prahasanantath //AP_337.001cd/
vyyogabhavthyakatroaknyatha nik /AP_337.002ab/
saaka ilpaka kar eko durmallik tath //AP_337.002cd/
prasthna bhik bh goh hallakni ca /AP_337.003ab/
kvya rgadita nyarsaka rsaka tath //AP_337.003cd/
ullpyaka prekaaca saptaviatireva tat /AP_337.004ab/
smnyaca viea ca lakaasya dvay gati //AP_337.004cd/
smnya sarvaviaya ea kvpi pravartate /AP_337.005ab/
prvarage nivtte dvau deaklvubhvapi //AP_337.005cd/
rasabhvavibhvnubhv abhinays tath /AP_337.006ab/
aka sthiti ca smnya sarvatraivopasarpat //AP_337.006cd/
vieo 'vasare vcya smnya prvamucyate /AP_337.007ab/
trivargasdhanannyamityhu karaaca yat //AP_337.007cd/
itikartavyat tasya prvarago yathvidhi /AP_337.008ab/
nndmukhni dvtriadagni prvaragake //AP_337.008cd/
devatn namaskro gurmapi ca stuti /AP_337.009ab/
gobrhmaanpdnmrvddi gyate //AP_337.009cd/
nndyante stradhro 'sau rpakeu nibadhyate /AP_337.010ab/
guruprvakrama vaapraas paurua kave //AP_337.010cd/
:p 203
sambandhrthau ca kvyasya pacaitnea nirdiet /AP_337.011ab/
na vidako vpi priprvika eva v //AP_337.011cd/
sahit stradhrea salpa yatra kurvate /AP_337.012ab/
citrair vkyai svakryotthai prastutkepibhirmitha //AP_337.012cd/
mukha tattu vijeya budhai prastvanpi s /AP_337.013ab/
pravttaka kathodghta prayogtiayas tath //AP_337.013cd/
mukhasya trayo bhed vjepajyate /AP_337.014ab/
kla pravttamritya stradhgyatra varayet //AP_337.014cd/
tadraya ca ptrasya praveastat pravttaka /AP_337.015ab/
stradhrasya vkya v yatra vkyrthameva v //AP_337.015cd/
ghtv praviet ptra kathodghta sa ucyate /AP_337.016ab/
prayogeu prayogantu stradhgyatra varayet //AP_337.016cd/
tata ca praviet ptra prayogtiayo hi sa /AP_337.017ab/
arra nakdnmitivtta pracakate //AP_337.017cd/
siddhamutprekitaceti tasya bhedbubhau smtau /AP_337.018ab/
siddhamgamadaca samutprekita kave //AP_337.018cd/
vja vindu patk ca prakar kryameva ca /AP_337.019ab/
arthapraktaya paca paca ce api kramt //AP_337.019cd/
prrambha ca prayatna ca prpti sadbhva eva ca /AP_337.020ab/
niyat ca phalaprpti phalayoga ca pacama //AP_337.020cd/
mukha pratimukha garbho vimara ca tathaiva ca /AP_337.021ab/
tath nirvahaaceti kramt pacaiva sandhaya //AP_337.021cd/
alpamtra samuddia bahudh yat prasarpati /AP_337.022ab/
:p 204
phalvasna yaccaiva vja tadabhidhyate //AP_337.022cd/
yatra vjasamutpattirnnrtharasasambhav /AP_337.023ab/
kvye arrnugata tanmukha parikrtita //AP_337.023cd/
iasyrthasya racan vttntasynupakaya /AP_337.024ab/
rgaprpti prayogasya guhyncaiva ghanam //AP_337.024cd/
caryavadabhikhyta prakn prakanam /AP_337.025ab/
agahna naro yadvanna reha kvyameva ca //AP_337.025cd/
deaklau vin kicinnetivtta pravartate /AP_337.026ab/
atastayorupdnaniyamt padamucyate //AP_337.026cd/
deeu bhrata vara kle ktayugatraya /AP_337.027ab/
narte tbhy prabht sukhadukhodaya kvacit /AP_337.027cd/
sarge sargdivrt ca prasajjant na duyati //AP_337.027ef/
:e ity gneye mahpure alakre nakanirpaa nma
saptatriadadhikatriatatamo 'dhyya
% chapter {338}
: athatriadadhikatriatatamo 'dhyya
grdirasanirpaam
agnir uvca
akara parama brahma santanamaja vibhu /AP_338.001ab/
vednteu vadantyeka caitanya jyotirvaram //AP_338.001cd/
nanda sahajastasya vyajyate sa kadcana /AP_338.002ab/
vyakti s tasya caitanyacamatkrarashvay //AP_338.002cd/
:p 205
dyastasya vikro ya so 'hakra iti smta /AP_338.003ab/
tato 'bhimnastatreda sampta bhuvanatraya //AP_338.003cd/
abhimndrati s ca paripoamupeyu /AP_338.004ab/
vyabhicrydismnyt gra iti gyate //AP_338.004cd/
tadbhed kmamitare hsydy apyanekaa /AP_338.005ab/
svasvasthdivieotthaparighoasvalaka //AP_338.005cd/
sattvdiguasantnjjyante paramtmana /AP_338.006ab/
rgdbhavati gro raudrastaikt prajyate //AP_338.006cd/
vro 'vaambhaja sakocabhrvbhatsa iyate /AP_338.007ab/
grjjyyate hso raudrttu karuo rasa //AP_338.007cd/
vrccdbhutanipatti sydvbhatsdbhaynaka /AP_338.008ab/
grahsyakaru raudravrabhaynak //AP_338.008cd/
vbhatsdbhutantkhy svabhvccaturo ras /AP_338.009ab/
lakmriva vin tygnna v bhti nras //AP_338.009cd/
apre kvyasasre kavireva prajpati /AP_338.010ab/
yath vai rocate viva tatheda parivartate //AP_338.010cd/
gr cet kavi kvye jta rasamaya jagat /AP_338.011ab/
sa cet kavirvtargo nrasa vyaktameva tat //AP_338.011cd/
na bhvahno 'sti raso na bhvo rasavarjita /AP_338.012ab/
bhvayanti rasnebhirbhvyante ca ras iti //AP_338.012cd/
sthyino 'au ratimukh stambhdy vyabhicria /AP_338.013ab/
mano 'nukle 'nubhava sukhasya ratiriyate //AP_338.013cd/
hardibhi ca manaso viko hsa ucyate /AP_338.014ab/
:p 206
citrdidaranccetovaiklavya bruvate bhayam //AP_338.014cd/
jugups ca padrthn nind daurbhgyavhin /AP_338.015ab/
vismayo 'tiayenrthadaranccittavistti //AP_338.015cd/
aau stambhdaya sattvdrajasastamasa param /AP_338.016ab/
stambhacepratghto bhayargdyuphita(1) //AP_338.016cd/
ramargdyupetntakobhajanma vapurjala /AP_338.017ab/
svedo hardibhirdehocchso 'ntapulakodgama //AP_338.017cd/
hardijanmavksaga svarabhedo bhaydibhi /AP_338.018ab/
manovaiklavyamicchanti okamiakaydibhi //AP_338.018cd/
krodhastaikaprabodha ca pratiklnukrii /AP_338.019ab/
pururthasamptyrtho ya sa utsha ucyate //AP_338.019cd/
cittakobhabhavottambho vepathu parikrtita /AP_338.020ab/
vaivaryaca viddijanm kntiviparyaya //AP_338.020cd/
dukhnanddijannetrajalamaru ca virutam /AP_338.021ab/
indraymastamaya pralayo laghandibhi //AP_338.021cd/
vairgydirmanakhedo nirveda iti kathyate /AP_338.022ab/
manapdijanm ca sdo glni arrag //AP_338.022cd/
aknigamotprek sydasy ca matsara /AP_338.023ab/
madirdyupayogottha manasamohana mada //AP_338.023cd/
kriytiayajanmntaarrotthaklama rama /AP_338.024ab/
grdikriydveacittasylasyamucyate //AP_338.024cd/
:n
1 bhayargdyupasthita iti kha..
:p 207
dainya sattvdapabhraacintrthaparibhvana /AP_338.025ab/
itikartavyatopydraana moha ucyate //AP_338.025cd/
smti sydanubhtasya vastuna prativimbana /AP_338.026ab/
matirarthaparicchedastattvajnopanyita //AP_338.026cd/
vrnurgdibhava sakoca kopi cetasa /AP_338.027ab/
bhaveccapaltsthairya haracittaprasannat //AP_338.027cd/
vea ca pratkra ayo vaidhuryamtmana /AP_338.028ab/
kartavye pratibhbhrao jaatetyabhidhyate //AP_338.028cd/
iaprpterpacita sampadbhyudayo dhti /AP_338.029ab/
garv parevavajnamtmanyutkarabhvan //AP_338.029cd/
bhavedvido daivdervighto 'bhavastuni /AP_338.030ab/
autsukyampsitprptervchay taral sthiti //AP_338.030cd/
cittendriy staimityamapasmro 'cal sthiti /AP_338.031ab/
yuddhe bdhdibhstrso vps cittacamatkti //AP_338.031cd/
krodhasypraamo 'mara prabodhacetanodaya /AP_338.032ab/
avahittha bhavedguptirigitkragocar //AP_338.032cd/
roato guruvgdaapruya vidurugrat /AP_338.033ab/
ho vitarkasydvydhirmanovapuravagraha //AP_338.033cd/
anibaddhapralpdirunmdo madandibhi /AP_338.034ab/
tattvajndin cetakayo parama ama //AP_338.034cd/
kavibhiryojany vai bhv kvydike ras /AP_338.035ab/
vibhvyate hi ratydiryatra yena vibhvyate //AP_338.035cd/
vibhvo nma sadvedhlambanoddpantmaka /AP_338.036ab/
:p 208
ratydibhvavargo 'ya yamjvyopajyate //AP_338.036cd/
lambanavibhvo 'sau nyakdibhavas tath /AP_338.037ab/
dhrodtto dhroddhata syddhralalitas tath //AP_338.037cd/
dhrapranta ity eva caturdh nyaka smta /AP_338.038ab/
anuklo dakia ca aho dha pravartita //AP_338.038cd/
phamardo via caiva vidaka iti traya /AP_338.039ab/
gre narmasaciv nyakasynunyak //AP_338.039cd/
phamarda sambalaka rmstadveajo via /AP_338.040ab/
vidako vaihasikastvaanyakanyik //AP_338.040cd/
svaky paraky ca punarbhriti kauik /AP_338.041ab/
smny na punarbhriritydy bahubhedata //AP_338.041cd/
uddipanavibhvste saskrair vividhai sthitai /AP_338.042ab/
lambanavibhveu bhvnudvpayanti ye //AP_338.042cd/
catuaikal dvedh karmdyair gtikdibhi /AP_338.043ab/
kuhaka smtirapye pryo hsopahraka //AP_338.043cd/
lambanavibhvasya bhvair udbuddhasasktai /AP_338.044ab/
manovgbuddhivapu smtchdveayatnata //AP_338.044cd/
rambha eva vidumanubhva iti smta /AP_338.045ab/
sa cnubhyate ctra bhavatyuta nirucyate //AP_338.045cd/
manovyprabhyiho mana rambha ucyate /AP_338.046ab/
dvividha pauruastraia do 'pi prasidhyati //AP_338.046cd/
obh vilso mdhurya sthairya gmbhryameva ca /AP_338.047ab/
lalitaca tathaudryantejo 'viti pauru //AP_338.047cd/
:p 209
ncanindottamaspardh aurya dkdikraa /AP_338.048ab/
manodharme bhavecchobh obhate bhavana yath //AP_338.048cd/
bhvo hva ca hel ca obh kntistathaiva ca /AP_338.049ab/
dptirmdhuryaaurye ca prgalbhya sydudrat //AP_338.049cd/
sthairya gambhrat str vibhv dvdaerit /AP_338.050ab/
bhvo vilso hvasydbhva kicicca haraja //AP_338.050cd/
vco yuktirbhavedvgrambho dvdaa eva sa /AP_338.051ab/
tatrbhaamlpa pralpo vacana vahu(1) //AP_338.051cd/
vilpo dukhavacanamanulpo 'sakdvaca /AP_338.052ab/
salpa uktapratyuktamapalpo 'nyathvaca //AP_338.052cd/
vrtpraya sandeo nirdea pratipdanam /AP_338.053ab/
tattvadeo 'tideo 'yamapadeo 'nyavaranam //AP_338.053cd/
upadea ca ikvk vyjoktirvyapadeaka /AP_338.054ab/
bodhya ea vyprasubuddhyrambha iyate /AP_338.054cd/
tasya bhedstrayaste ca rtivttipravttaya //AP_338.054ef/
:e ity gneye mahpure alakre grdirasanirpaa
nmatriadadhikatriatatamo 'dhyya ||
:n
1 muhuriti kha..
:p 210
% chapter {339}
: athonacatvriadadhikatriatatamo 'dhyya
rtinirpaa
agnirucca
vgvidysampratijne rti spi caturvidh /AP_339.001ab/
pcl gauadey vaidarbh laj tath //AP_339.001cd/
upacrayut mdv pcl hrasvavigrah /AP_339.002ab/
anavasthitasandarbh gauy drghavigrah //AP_339.002cd/
upacrair na bahubhirupacrair vivarjit /AP_339.003ab/
ntikomalasandarbh vaidarbh muktavigrah //AP_339.003cd/
ly sphuasandharbh ntivisphuravigrah /AP_339.004ab/
parityaktpi bhyobhirupacrair udht //AP_339.004cd/
kriysvaviam vttirbhratyrabha tath /AP_339.005ab/
kauik stvat ceti s caturdh pratihit //AP_339.005cd/
vkpradhn narapry stryukt prktoktit /AP_339.006ab/
bharatena pratatvd bhrat rtirucyate //AP_339.006cd/
catvryagni bhraty vth prahasanantath /AP_339.007ab/
prastvan nakdervthyag ca trayodaa //AP_339.007cd/
udghtaka tathaiva syllapita syddvityakam /AP_339.008ab/
asatpralpo vkre(1) nlik vipaantath //AP_339.008cd/
vyhrastimatacaiva(2) chalvaskandite tath /AP_339.009ab/
:n
1 vgveti ka.. , a.. , a.. ca
2 vyhrastrigatacaiveti kha..
:p 211
gao 'tha mdava caiva trayodaamathcitam //AP_339.009cd/
tpasde prahasana parihsapara vaca /AP_339.010ab/
myendrajlayuddhdibahulrabha smt /AP_339.010cd/
makiptakraptau ca(1) vasttthpanameva ca //AP_339.010ef/
:e ity gneye mahpure alakre rtinirpaa
nmonacatvriadadhikatriatatamo 'dhyya
% chapter {340}
: atha catvriadadhikatriatatamo 'dhyya
ntydvagakarmanirpaa
agnir uvca
cevieamapyagapratyage karma cnayo /AP_340.001ab/
arrrambhamicchanti prya prvo 'valraya //AP_340.001cd/
ll vilso vichittirvibhrama kilakicita /AP_340.002ab/
moyita kuamita vivvoko lalitantath //AP_340.002cd/
vikta krita keliriti dvdaadhaiva sa /AP_340.003ab/
lleajanacenukaraa savtakaye //AP_340.003cd/
vien darayan kicidvilsa sadbhiriyate /AP_340.004ab/
hasitakrnditdn sakara kilakicita //AP_340.004cd/
vikra kopi vivvoko lalita saukumryata /AP_340.005ab/
ira pirura prvakairaghririti kramt //AP_340.005cd/
agni bhrlatdni pratyagnyabhijnate /AP_340.006ab/
:n
1 sakiptakaraptau ceti ja..
:p 212
agapratyagayo karma prayatnajanita vin //AP_340.006cd/
na prayoga kvacinmukhyantiracnaca tat kvacit /AP_340.007ab/
kampita kampitaca(1) dhta vidhtameva ca //AP_340.007cd/
parivhitamdhtamavadhtamathcita /AP_340.008ab/
nikucita parvttamutkiptacpyadhogatam //AP_340.008cd/
lalitaceti vijeya trayodaavidha ira /AP_340.009ab/
bhrkarma saptadh jeya ptana bhrkumukha //AP_340.009cd/
dtistridh ramasthyisacripratibandhan /AP_340.010ab/
atriadbhedavidhur rasaj tatra cadh //AP_340.010cd/
navadh trakkarma bhramaacalandika /AP_340.011ab/
oh ca nsik jey nivso navadh mata //AP_340.011cd/
oauhakarmaka ppa saptadh civukakriy /AP_340.012ab/
kaludimukha oh grv navavidh smt //AP_340.012cd/
asayuta sayuta ca bhmn hasta pramucyate /AP_340.013ab/
patkastriptka ca tath vai kartarmukha //AP_340.013cd/
ardhacandrotkarla ca ukatuastathaiva ca /AP_340.014ab/
sui ca ikhara caiva kapittha kheakmukha //AP_340.014cd/
scysya padmakoo hi ir samgarak /AP_340.015ab/
kmlaklapadmau(2)* ca caturabhramarau tath //AP_340.015cd/
hassyahasapakau ca sandaamukulau tath /AP_340.016ab/
:n
1 kalpita kalpitaceti kha..
2 kglaklapadmviti a..
kmlaklapadmau kglaklapadmau etatphadvaya na samcna
:p 213
uranbhastmraca caturviatirityam //AP_340.016cd/
asayutakar prokt sayutstu trayodaa /AP_340.017ab/
ajali ca kapota ca karkaa svastikas tath //AP_340.017cd/
kaako vardhamnacpyasago niadhas tath /AP_340.018ab/
dola pupapua caiva tath makara eva ca //AP_340.018cd/
gajadanto vahistambho vardhamno 'pare kar /AP_340.019ab/
ura pacavidha syttu bhugnanartandikam //AP_340.019cd/
udaranduratikma khaa pramiti tridh /AP_340.020ab/
prvayo pacakarmi jaghkarma ca pacadh /AP_340.020cd/
anekadh pdakarma ntydau nake smtam //AP_340.020ef/
:e ity gneye mahpure alakre ntydvagakarmanirpaam nma
catvariadadhikatriatatamo 'dhyya ||
% chapter {341}
: athaikacatvriadadhikatriatatamo 'dhyya
abhinaydinirpaa
agnir uvca
bhimukhyannayannarthnvijeyo 'bhinayo budhai /AP_341.001ab/
caturdh sambhava sattvavgaghararaya //AP_341.001cd/
stambhdi sttviko vgrambho vcika gika /AP_341.002ab/
arrrambha hryo buddhyrambhapravttaya //AP_341.002cd/
rasdiviniyogo 'tha kathyate hy abhimnata /AP_341.003ab/
tamantarea sarve maprthaiva svatantrat //AP_341.003cd/
sambhogo vipralambha ca gro dvividha smta /AP_341.004ab/
:p 214
pracchanna ca praka ca tvapi dvividhau puna //AP_341.004cd/
vipralambhbhidhno ya gra sa caturvidha /AP_341.005ab/
prvnurgnkhya pravmakarutmaka //AP_341.005cd/
etebhyo 'nyatara jyamnamambhogalakaam /AP_341.006ab/
vivartate caturdhaiva na ca prgativartate //AP_341.006cd/
strpusayostadudayastasya nirvirtik rati /AP_341.007ab/
nikhil sttvikstatra vaivaryapralayau vin //AP_341.007cd/
dharmrthakmamokai ca gra upacyate /AP_341.008ab/
lamvanavieai ca tadvieair nirantara //AP_341.008cd/
gra dvividha vidydvnepathyakriytmakam /AP_341.009ab/
hsa ca turvidho 'lakyadanta smita itrita //AP_341.009cd/
kicillakitadantgra hasita phullalocanam /AP_341.010ab/
vihasita sasvana syjjihmopahasitantu tat //AP_341.010cd/
saabda ppahasitamaabdamatihsita /AP_341.011ab/
yacsau karuo nma sa rasastrividho bhavet //AP_341.011cd/
dharmopaghtajacittavilsajanitas tath /AP_341.012ab/
oka okdbhavet sthy ka sthy prvajo mata //AP_341.012cd/
aganepathyavkyai ca raudro 'pi trividho rasa /AP_341.013ab/
tasya nirvartaka krodha svedo romcavapathu //AP_341.013cd/
dnavro dharmavro yuddhavra iti trayam /AP_341.014ab/
vrastasya ca nipattiheturutsha iyate //AP_341.014cd/
rambheu bhavedyatra vramevnuvartate /AP_341.015ab/
:p 215
bhaynako nma rasastasya nirvartaka bhaya //AP_341.015cd/
udvejana kobhaa ca vbhatso dvividha smta /AP_341.016ab/
udvejana syt plutydyai kobhao rudhirdibhi //AP_341.016cd/
jagupsrambhik tasya sttviko nivartate /AP_341.017ab/
kvyaobhkarn dharmnalakrn pracakyate //AP_341.017cd/
alakariavaste ca abdamarthamubhau tridh /AP_341.018ab/
ye vyutpattydin abdamalakartumiha kam //AP_341.018cd/
abdlakramhustn kvyammsak vida /AP_341.019ab/
chy mudr tathokti ca yuktirgumphanay saha //AP_341.019cd/
vkovkyamanuprsacitra dukarameva ca /AP_341.020ab/
jey navlaktaya abdnmityasakart //AP_341.020cd/
tatrnyokteranuktichy spi catruvvidh /AP_341.021ab/
lokacchekrbhakoktnmekokteranukrata //AP_341.021cd/
bhakoktirlokokti sarvasmnya eva t /AP_341.022ab/
ynudhvati lokoktichymicchanti t budh //AP_341.022cd/
chek vidagdh vaidagdhya kalsu kual mati /AP_341.023ab/
tmullikhant chekoktichy kavibhiriyate //AP_341.023cd/
avyutpannoktirakhilair arbhakoktyopalakyate /AP_341.024ab/
tenrbhakoktichy tanmtroktimanukurvat //AP_341.024cd/
viplutkaramalla vaco mattasya td /AP_341.025ab/
y s bhavati mattoktichyoktpyatiobhate //AP_341.025cd/
abhipryavieea kaviakti vivvat /AP_341.026ab/
:p 216
mutpradyinti s mudr saiva ayypi no mate //AP_341.026cd/
ukti s kathyate yasymarthako 'pyupapattimn /AP_341.027ab/
lokaytrrthavidhin dhinoti hdaya sat //AP_341.027cd/
ubhau vidhiniedhau ca niyamniyamvapi /AP_341.028ab/
vikalpaparisakhye ca tady aathoktaya //AP_341.028cd/
ayuktayoriva mitho vcyavcakayordvayo /AP_341.029ab/
yojanyai kalpyamn yuktirukt manibhi //AP_341.029cd/
padacaiva padrtha ca vkya vkyarthameva ca /AP_341.030ab/
viayo 'sty prakaraa prapacaceti avidha //AP_341.030cd/
gumphan racancary abdrthakramagocar /AP_341.031ab/
abdnukrdarthnuprvrtheya kramttridh //AP_341.031cd/
uktipratyuktimadvkya vkovkya dvidhaiva tat /AP_341.032ab/
juvakroktibhedena tatrdya sahaja vaca //AP_341.032cd/
s prvapranik pranaprviketi dvidh bhavet /AP_341.033ab/
vakroktistu bhavebhagy kkustena kt dvidh //AP_341.033cd/
:e ity gneye mahpure alakre abhinaydinirpaa
nmaikacatvriadadhikatriatatamo 'dhyya
:p 217
% chapter {342}
: atha dvicatvriadadhikatriatatamo 'dhyya
abdlakr
agnirucca
sydvttiranuprso varn padavkyayo /AP_342.001ab/
ekavarnekavarvttervaraguo dvidh //AP_342.001cd/
ekavaragatvtterjyante paca vttaya /AP_342.002ab/
madhur lalit prau bhadr paruay saha //AP_342.002cd/
madhury ca vargantdadho vargy raau svanau(1) /AP_342.003ab/
hrasvasvarentaritau sayuktatva nakrayo //AP_342.003cd/
na kry vargyavarnmvtti pacamdhik /AP_342.004ab/
mahpromasayogapravimuktalaghttarau(2) //AP_342.004cd/
lalit balabhyih(3) prau y paavargaj /AP_342.005ab/
rdhva rephea yujyante naavargonapacam //AP_342.005cd/
bhadry parii syu paru sbhidhyate /AP_342.006ab/
bhavanti yasymma sayuktstattadakarai //AP_342.006cd/
akravarjamvtti svarmatibhyas /AP_342.007ab/
anusvravisargau ca pruyya nirantarau //AP_342.007cd/
aas rephasayuktckracpi bhyas /AP_342.008ab/
:n
1 raau ghanviti a..
2 mahpromasayogdaviyuktalaghttarviti a..
3 lalit vanabhyiheti kha.. / lalit vatsabhyiheti a..
:p 218
antasthbhinnambhyca ha pruyya sayuta //AP_342.008cd/
anyathpi gururvara sayukteparipanthini /AP_342.009ab/
pruyydimstatra pjit na tu pacamo //AP_342.009cd/
kepe abdnukre ca parupi prayujyate /AP_342.010ab/
kar kauntal kaunt kauka vmansik(1) //AP_342.010cd/
drva mdhav pacavarntasthomabhi kramt /AP_342.011ab/
anekavarvttiry bhinnrthapratipdik //AP_342.011cd/
yamaka svyapetaca vyapetaceti taddvidh /AP_342.012ab/
nantarydavyapeta vyapeta vyavadhnata //AP_342.012cd/
dvaividhyennayo sthnapdabhedccaturvidham /AP_342.013ab/
dipddimadhyntevekadvitriniyogata //AP_342.013cd/
saptadh saptaprvea(2) cet pdenottarottara /AP_342.014ab/
ekadvitripadrambhastulya oh tadpara //AP_342.014cd/
ttya trividha pdasydimadhyntagocaram /AP_342.015ab/
pdntayamakacaiva kcyamakameva ca //AP_342.015cd/
sasargayamakacaiva(3) vikrntayamakantath /AP_342.016ab/
pddiyamakacaiva tathmreitameva ca //AP_342.016cd/
caturvyavasitacaiva mlyamakameva ca /AP_342.017ab/
daadh yamaka reha tadbhed bahavo 'pare //AP_342.017cd/
svatantrasynyatantrasya padasyvartan dvidh /AP_342.018ab/
:n
1 blavsiketi kha.. , a.. ca / vanavsiketi a..
2 prvaprveeti ja.. , a.. , a.. ca
3 sambandhayamaka caiveti kha..
:p 219
bhinnaprayojanapadasyvtti manuj vidu //AP_342.018cd/
dvayorvttapadayo samast sytsamsata /AP_342.019ab/
asamsttayorvyast pde tvekatra vigraht //AP_342.019cd/
vkyasyvttirapyeva yathsambhavamiyate /AP_342.020ab/
alakrdyanuprso laghumadhyevamarhat(1) * //AP_342.020cd/
yay kaycidvty yat samnamanubhyate /AP_342.021ab/
tadrpdipadsatti snupras rasvah //AP_342.021cd/
gohy kuthaldhyy vgbandhacitramucyate /AP_342.022ab/
prana prahelik gupta cyutadatte tathobhayam //AP_342.022cd/
samasy sapta tadbhed nnrthasynuyogata /AP_342.023ab/
yatra pradyate tulyavaravinysamuttara //AP_342.023cd/
sa prana sydekapadvipottarabhedata /AP_342.024ab/
dvidhaikapo dvividha samasto vyasta eva ca //AP_342.024cd/
dvayorapyarthayorguhyamnaabd prahelik /AP_342.025ab/
s dvidhrtho ca bd ca tatrrth crthabodhata //AP_342.025cd/
abdvabodhata bd prhu oh prahelik /AP_342.026ab/
yasmin gupte 'pi vkyge bhvyartho 'pramrthika //AP_342.026cd/
tadagavihitkkastadgupta ghamapyada /AP_342.027ab/
yatrrthntaranirbhso vkygacyavandibhi //AP_342.027cd/
tadagavihitkkastaccuta syccaturvidham /AP_342.028ab/
:n
1 laghumapyevamarhaditi a.. / laghumadhyeva varhaditi ja..
laghumadhyevamarhat, laghumapyevamarhat, laghumadhyeva varhat etat
phatraya na samyak pratibhti
:p 220
svaravyajanavindn visargasya ca vicyute //AP_342.028cd/
dattepi yatra vkyge dvityortha pratyate /AP_342.029ab/
dattantadhustadbhed svardyai prvavanmat //AP_342.029cd/
apantkarasthne nyaste varntare 'pi ca /AP_342.030ab/
bhsate 'rthntara yatra cyutadatta taducyate //AP_342.030cd/
suliapadyameka yannnlokanirmitam /AP_342.031ab/
s mamasy parasytmaparayo ktisakart //AP_342.031cd/
dukhena ktamatyartha kavismarthyascakam /AP_342.032ab/
dukara nrasatvepi vidagdhn mahotsava //AP_342.032cd/
niyamcca vidarbhca bandhcca bhavati tridh /AP_342.033ab/
kave pratij nirmaramyasya niyama smta //AP_342.033cd/
sthnenpi svarepi vyajanenpi sa tridh /AP_342.034ab/
vikalpa prtilomynulomydevbhidhyate //AP_342.034cd/
pratilomynulomyaca abdenrthena jyate /AP_342.035ab/
anekadhvttavaravinysai ilpakalpan //AP_342.035cd/
tattatprasiddhavastn bandha ity abhidhyate /AP_342.036ab/
gomtrikrdhabhramae sarvatobhadramambujam //AP_342.036cd/
cakracakrbjaka dao murajceti cadh /AP_342.037ab/
pratyardha pratipda sydekntarasamkar //AP_342.037cd/
dvidh gomtrik prvmhuravapad pare /AP_342.038ab/
antygomtrik dhenu jlabandha(1) vadanti hi //AP_342.038cd/
ardhbhymardhapdai ca kurydvinysametayo /AP_342.039ab/
:n
1 jnubandhamiti ka.. , kha.. ca
:p 221
nyastnmiha varnmadhodha kramabhgin //AP_342.039cd/
adhodhasthitavarn yvattryapadannayet /AP_342.040ab/
turyapdnnayedrdha pdrdha prtilomyata //AP_342.040cd/
tadeva sarvatobhadra trividha sarasruha /AP_342.041ab/
catupatra tato vighna catupatre ubhe api //AP_342.041cd/
atha prathamapdasya mrdhanyastripadkara /AP_342.042ab/
sarvemeva pdnmante tadupajyate //AP_342.042cd/
prkpadasyntima pratyak pddau prtilomyata /AP_342.043ab/
antyapdntimacdyapddvakaradvaya //AP_342.043cd/
catuchade bhavedaacchade varatraya puna /AP_342.044ab/
syt oaacchade tvekntaracedekamakara //AP_342.044cd/
karik tolayedrdhva patrkrkarvali /AP_342.045ab/
praveayet karikycatupatrasaroruhe //AP_342.045cd/
kariky likhedeka dve dve diku vidiku ca /AP_342.046ab/
praveanirgamau diku kurydaacchade 'mbuje //AP_342.046cd/
vivagviamavarn tvat patrbalju /AP_342.047ab/
madhye samkaranysasaroje oaacchade //AP_342.047cd/
dvidh cakra caturara aarantatra cdima /AP_342.048ab/
prvrdhe sad var pdaprathamapacam //AP_342.048cd/
ayujo 'vayuja caiva turyvapyaamvapi /AP_342.049ab/
tasyopapdaprkpratyagareu ca yathkrama //AP_342.049cd/
sytpdrdhacatukantu nbhau tasydyamakara /AP_342.050ab/
pacimrvadhi nayennemau ee padadvay //AP_342.050cd/
:p 222
ttya turyapdnte prathamau sadvubhau /AP_342.051ab/
varau pdatrayasypi daama sado yadi //AP_342.051cd/
prathame carame tasya atar pathime yadi /AP_342.052ab/
bhavanti dvyantara tarhi vhacca kramudhta //AP_342.052cd/
sammukhradvaye pdamekaika kramao likhet /AP_342.053ab/
nbhau tu vara daama nemau tryapadannayet //AP_342.053cd/
lokasydyantadaam sam dyantimau yujo /AP_342.054ab/
dau vara samau turyapacamvdyataryayo //AP_342.054cd/
dvityaprtilomyena ttya jyate yadi /AP_342.055ab/
pada vidadhyt patrasya daa cakrbjaka kte //AP_342.055cd/
dvityau prgdale tulyau saptamau ca tathparau /AP_342.056ab/
sadvuttaradalau dvitybhymathrdhayo //AP_342.056cd/
dvityaah sad caturthapacamvapi /AP_342.057ab/
dyantapdayostulyau parrdhasaptamvapi //AP_342.057cd/
samau turya pacamantu kramea viniyojayet /AP_342.058ab/
turyau yojyau tu tadvacca dalnt kramapdayo //AP_342.058cd/
ardhayorantimdyau tu muraje sadvabhau /AP_342.059ab/
pdrdhapatito vara prtilomynulomata //AP_342.059cd/
antima paribadhnydyvatturyamihdimat /AP_342.060ab/
pdtturydyadevdya navamt oadapi //AP_342.060cd/
akart puake madhye madhye 'karacatuayam /AP_342.061ab/
ktv kurydyathaitasya murajkrat bhavet //AP_342.061cd/
dvitya cakrardlavikritakasampadam /AP_342.062ab/
:p 223
gomtrik sarvavttair anye bandhstvanuubh //AP_342.062cd/
nmadheya yadi na cedamu kavikvyayo /AP_342.063ab/
mitradheybhituyanti nmitra khidyate tath //AP_342.063cd/
vavsanavyomakhagamudgaraaktaya /AP_342.064ab/
dvicaturthatrig dambholimualku //AP_342.064cd/
pada rathasya ngasya pukariyasiputrik /AP_342.065ab/
ete bandhs tath cnye eva jey svaya budhai //AP_342.065cd/
:e ity gneye mahpure alakre abdlakranirpaa nma
dvicatvriadadhikatriatatamo 'dhyya
% chapter {343}
: atha tricatvriadadhikatriatatamo 'dhyya
arthlakr
agnir uvca
alakaraamarthnmarthlakra iyate /AP_343.001ab/
ta vin abdasaundaryamapi nsti manoharam //AP_343.001cd/
arthlakrarahit vidhaveva(1) sarasvat /AP_343.002ab/
svarpamatha sdyamutprektiayvapi //AP_343.002cd/
vibhvan virodha ca hetu ca samamaadh /AP_343.003ab/
svabhva eva bhvn svarpamabhidhyate //AP_343.003cd/
nijamgantukaceti dvividha tadudhtam /AP_343.004ab/
ssiddhika niya naimittikamgantuka tath //AP_343.004cd/
:n
1 vidhureveti kha.. , a.. ca
:p 224
sdya dharmasmnyamupam rpaka tath /AP_343.005ab/
mahoktyarthntaranysviti syttu caturvidham //AP_343.005cd/
upam nma s yasymupamnopameyayo /AP_343.006ab/
satt cntarasmnyayogitvepi vivakita //AP_343.006cd/
kiciddya srpya lokaytr pravartate /AP_343.007ab/
samsensamsena s dvidh pratiyogina //AP_343.007cd/
vigrahdabhidhnasya sasamsnyathottar /AP_343.008ab/
upamdyotakapadenopameyapadenaca //AP_343.008cd/
tbhyca vigrahttredh sasamsntimt tridh /AP_343.009ab/
viiyam upam bhavantyadaa sphu //AP_343.009cd/
yatra sdhrao dharma kathyate gamyate 'pi v /AP_343.010ab/
te dharmavastuprdhnyddharmavastpame ubhe //AP_343.010cd/
tulyamevopamyete yatrnyonyena dharmiau /AP_343.011ab/
parasparopam s syt prasiddheranyath tayo //AP_343.011cd/
vipartopam s sydvyvtter niyamopam /AP_343.012ab/
anyatrpyanuvttestu bhavedaniyamopam //AP_343.012cd/
samuccayopamto 'nyadharmavhulyakrtant /AP_343.013ab/
vahordhammasya smyepi vailakya vivakita //AP_343.013cd/
yaducyate 'tiriktatva vyatirekopam tu s /AP_343.014ab/
yatropam sydvahubhi sadai s bahpam //AP_343.014cd/
dharm pratyupamnacedanye mlopamaiva sAP_343.015ab/
upamnavikrea tulan vikriyopam //AP_343.015cd/
trilokysambhavi kimapyropya pratiyogini /AP_343.016ab/
:p 225
kavinopamyate y prathate sdbhutopam //AP_343.016cd/
pratiyoginamropya tadabhedena krtanam /AP_343.017ab/
upameyasya s mohopamsau bhrntimadvaca //AP_343.017cd/
ubhayordharmiostathyni cayt saayopam /AP_343.018ab/
upameyasya saayya ni caynni cayopam //AP_343.018cd/
vkyrthanaiva vkyrthopam sydupamnata /AP_343.019ab/
tmanopamndupam sdhrayatiyin //AP_343.019cd/
upameya yadnyasya tadnyasyopam mat /AP_343.020ab/
yadyuttarottara yti tadsau gaganopam(1) //AP_343.020cd/
praas caiva nind ca kalpit sad tath /AP_343.021ab/
kicicca sad jey upam pacadh pura //AP_343.021cd/
upamnena yattatvamupameyasya rpyate /AP_343.022ab/
gun samat dv rpaka nma tadvidu //AP_343.022cd/
upamaiva tirobhtabhed rpakameva v /AP_343.023ab/
sahokti sahabhvena kathana tulyadharmi //AP_343.023cd/
bhavedarthntaranysa sdyenottarea sa /AP_343.024ab/
anyathopasthit vtticetanasyetarasya ca //AP_343.024cd/
anyath manyate yatra tmutprek pracakate /AP_343.025ab/
lokasmnvttasya vastudharmasya krtanam //AP_343.025cd/
bhavedatiayo nma sambhavsambhavddvidh /AP_343.026ab/
guajtikriydn yatra vaikalyardarana //AP_343.026cd/
vieadaranyaiva s vieoktirucyate /AP_343.027ab/
:n
1 pavanopameti kha.. / gamanopameti ka.. , a.. ca
:p 226
prasiddhahetuvyvty yat kicit krantaram //AP_343.027cd/
yatra svbhvikatva v vibhvya s vibhvan /AP_343.028ab/
sagatkaraa yukty yadasagacchamnayo //AP_343.028cd/
virodhaprvakatvena tadvirodha iti smta /AP_343.029ab/
sisdhayiitrthasya heturbhavati sdhaka //AP_343.029cd/
krako jpaka iti dvidh so 'pyupajyate /AP_343.030ab/
pravartate krakkhya prk pact kryajanmana //AP_343.030cd/
prvaea iti khytastayoreva vieayo /AP_343.031ab/
kryakraabhvdv svamvdv niymakt //AP_343.031cd/
jpakkhyasya bhedo 'sti nadprdidarant /AP_343.032ab/
avinbhvaniyamo hy avinbhvadarant //AP_343.032cd/
:e ity gneye mahpure alakre arthlakranirpaa nma
tricatvriadadhikatriatatamo 'dhyya
% chapter {344}
: atha catu catvriadadhikatriatatamo 'dhyya
abdrthlakr
agnir uvca
abdrthayoralakro dvvalakurute sama /AP_344.001ab/
ekatra nihito hra stana grvmiva striy //AP_344.001cd/
praasti kntiraucitya sakepo yvadarthat /AP_344.002ab/
abhivyaktiriti vyakta abhedstasya jgrati //AP_344.002cd/
praasti paravanmarmadravkaraakarmaa /AP_344.003ab/
vco yuktirdvidh s ca premoktistutibhedata //AP_344.003cd/
:p 227
premoktistutiparyyau priyoktiguakrtane /AP_344.004ab/
knti sarvamanorucyavcyavttakasagati //AP_344.004cd/
yath vastu tath rtiryath vttis tath rasa /AP_344.005ab/
rjasvimdusandarbhdaucityamupajyate //AP_344.005cd/
sakepo vcakair alpair vahorarthasya sagraha /AP_344.006ab/
anyndhikat abdavastunoryvadarthat //AP_344.006cd/
prakaatvamabhivyakti rutirkepa ity api /AP_344.007ab/
tasy bhedau rutistatra abda svrthasamarpaam //AP_344.007cd/
bhavennaimittik pribhik dvividhaiva s /AP_344.008ab/
saketa paribheti tata syt pribhik //AP_344.008cd/
mukhyaupacrik ceti s ca s ca dvidh dvidh /AP_344.009ab/
svbhidheyaskhaladvttiramukhyrthasya vcaka //AP_344.009cd/
yay abdo nimittena kenacitsaupacrik /AP_344.010ab/
s ca lkaik gau lakaguayogata //AP_344.010cd/
abhidheyvinbht prattir lakaocyate /AP_344.011ab/
abhidheyena sambandhtsmpytsamavyata //AP_344.011cd/
vaipartytkriyyogllaka pacadh mat /AP_344.012ab/
gaugunmnantydanant tadvivakay //AP_344.012cd/
anyadharmastato 'nyatra lokasmnurodhin /AP_344.013ab/
samyagdhyate yatra sa samdhiriha smta //AP_344.013cd/
rteralabhyamno 'rtho yasmdbhti sacetana /AP_344.014ab/
sa kepo dhani sycca dhvanin vyajyate yata //AP_344.014cd/
abdenrthena yatrrtha ktv svayamuprjanam /AP_344.015ab/
:p 228
pratiedha iveasya yo vieo 'bhidhitsay //AP_344.015cd/
tamkepa vruvantyatra stuta stotramida puna /AP_344.016ab/
adhikrdapetasya vastuno 'nyasya y stuti //AP_344.016cd/
yatrokta gamyate nrthastatsamnavieaa /AP_344.017ab/
s samsokitirudit sakeprthatay budhai //AP_344.017cd/
apahnutirapahnutya kicidanyrthascanam /AP_344.018ab/
paryyokta yadanyena prakrenbhidhyate /AP_344.018cd/
emekatamasyeva samkhy dhvanirityata //AP_344.018ef/
:e ity gneye mahpure alakre abdarthlakranirpaa nma catu
catvriadadhikatriatatamo 'dhyya ||
% chapter {345}
: atha pacacatvriadadhikatriatatamo 'dhyya
kvyaguaviveka
agnir uvca
alaktamapi prtyai na kvya nirgua bhavet /AP_345.001ab/
vapuyalalite str hro bhryate para //AP_345.001cd/
na ca vcya guo doo bhva eva bhaviyati /AP_345.002ab/
gu ledayo do grthdy pthak kt //AP_345.002cd/
ya kvye mahat chymanughtyasau guai /AP_345.003ab/
sambhavatyea smnyo vaieika iti dvidh //AP_345.003cd/
sarvasdhrabhta smanya iti manyate /AP_345.004ab/
abdamarthamubhau prpta smnyo bhavati tridh //AP_345.004cd/
abdamrayate kvya arra ya sa tadgua /AP_345.005ab/
:p 229
loo llitygmbhryasaukumryamudrat //AP_345.005cd/
satyeva yaugik ceti gu abdasya saptadh /AP_345.006ab/
suliasanniveatva abdn lea ucyate //AP_345.006cd/
gudedin prva padasambaddhamakara /AP_345.007ab/
yatrasandhyate naiva talllityamudhta //AP_345.007cd/
viialakaollekhalekhyamuttnaabdakam /AP_345.008ab/
gmbhrya kathayantyrystadevnyeu abdat //AP_345.008cd/
anihurkarapryaabdat sukumrat /AP_345.009ab/
uttnapadataudaryayutalghyair vieaai //AP_345.009cd/
oja samsabhyastvametatpadydijvita /AP_345.010ab/
brahma stambhaparyantamojasaikena paurua //AP_345.010cd/
ucyamnasya abdena yena kenpi vastuna /AP_345.011ab/
utkaramvahannartho gua ity abhidhyate //AP_345.011cd/
mdhurya sambidhnaca komalatvamudrat /AP_345.012ab/
prauhi smayikatvaca tadbhed acakati //AP_345.012cd/
krodherykragmbhrytmdhurya dhairyaghit /AP_345.013ab/
sambidhna parikara sydapekitasiddhaye //AP_345.013cd/
yatkhinydinirmuktasanniveaviiat /AP_345.014ab/
tirasktyaiva mdut bhti komalateti s //AP_345.014cd/
lakyate sthlalakatvapravtteryatra lakaam /AP_345.015ab/
guasya tadudratvamayasytisauhava //AP_345.015cd/
abhipreta prati yato nirvhasyopapdik /AP_345.016ab/
yuktayo hetugarbhiya prauhprauhirudht //AP_345.016cd/
:p 230
svatantrasynyatantrasya vhyntasamayogata /AP_345.017ab/
tatra vyutpattirarthasya y smayikateti s //AP_345.017cd/
abdrthavupakurvo nmnobhayagua smta /AP_345.018ab/
tasya prasda saubhgya yathsakhya praastat //AP_345.018cd/
pko rga iti prjai aprapacavipacit /AP_345.019ab/
suprasiddharthapadat prasda iti gyate //AP_345.019cd/
utkaravn gua kacidyasminnukte pratyate /AP_345.020ab/
tatsaubhgyamudratva pravadanti mania //AP_345.020cd/
yathsakhyamanuddea smanyamatidiyate /AP_345.021ab/
samaye varanyasya druasypi vastuna //AP_345.021cd/
adruena abdena prastyamupavarana /AP_345.022ab/
uccai pariati kpi pka ity abhidhyate //AP_345.022cd/
mdvknrikelmbupkabhedccaturvidha /AP_345.023ab/
dvante ca saurasya mdvkpka eva sa //AP_345.023cd/
kvyecchay vieo ya sarga iti gyate /AP_345.024ab/
abhysopahita knti sahajmapi vartate //AP_345.024cd/
hridra caiva kausumbho nl rga ca sa tridh /AP_345.025ab/
vaieika parijeyo ya svalakaagocara //AP_345.025cd/
:e ity gneye mahpure kvyaguaviveko nma pacacatvriadadhikatriatatamo
'dhyya
:p 231
% chapter {346}
: atha acatvriadadhikatriatatamo 'dhyya
kvyadoaviveka
agnir uvca
udvegajanako doa sabhyn sa ca saptadh /AP_346.001ab/
vaktvcakavcynmekadvitriniyogata //AP_346.001cd/
tatra vakt kavirnma prathate sa ca bhedata /AP_346.002ab/
sandihno 'vinta sannajo jt caturvidha //AP_346.002cd/
nimittaparibhbhymarthasasparivcakam /AP_346.003ab/
tadbhedo padavkye dve kathita lakaa dvayo //AP_346.003cd/
asdhutvprayuktve dvveva padanigrahau /AP_346.004ab/
abdastraviruddhatvamasdhutva vidurbudh //AP_346.004cd/
vyutpannair anibadvatvamaprayuktatvamucyate /AP_346.005ab/
chndasatvamavispaatvaca kaatvameva ca //AP_346.005cd/
tadasmayikatvaca grmyatvaceti pacadh /AP_346.006ab/
chndasatva na bhymavispaamabodhata //AP_346.006cd/
grthat viparyastrthat saayitrthat /AP_346.007ab/
aviparthat bhedstatra ghrthateti s //AP_346.007cd/
yatrrtho dukhasavedyo viparyastrthat puna /AP_346.008ab/
vivakitnyaabdrthapratiptirmalmas(1) //AP_346.008cd/
anyrthatvsamarthatve etmevopasarpata /AP_346.009ab/
:n
1 manayeti ja..
:p 232
sandihyamnavcyatvamhu saayitrthat //AP_346.009cd/
doatvamanubadhnti sajjanodvejandte /AP_346.010ab/
asukhoccryamatva kaatva samaycyuti //AP_346.010cd/
asmayikat neymetca munayo jagu /AP_346.011ab/
grmyat tu jaghanyrthapratipti khalkt //AP_346.011cd/
vaktavyagrmyavcyasya vacantsmaradapi /AP_346.012ab/
tadvcakapadenbhismydbhavati s tridh //AP_346.012cd/
doa sdhraa prtisviko 'rthasya sa tu dvidh /AP_346.013ab/
anekabhguplambha sdhraa iti smta //AP_346.013cd/
kriykrakayorbhrao visandhi punarukt /AP_346.014ab/
vyastasambandhat ceti paca sdhra mat(1) //AP_346.014cd/
akriyatva kriybhrao bhraakrakat puna /AP_346.015ab/
kartrydikrakbhvo visandhisandhidaam //AP_346.015cd/
vigato v viruddho v sandhi sa bhavati dvidh /AP_346.016ab/
sandherviruddhat kaapddarthntargamt(2) //AP_346.016cd/
punaruktatvambhkydabhidhna dvidhaiva tat /AP_346.017ab/
arthvtti padvttirarthvttirapi dvidh //AP_346.017cd/
prayuktavaraabdena(3) tath abdntarea ca /AP_346.018ab/
nvartate padvttau vcyamvartate padam //AP_346.018cd/
vyastasambandhat suhusambandho vyavadhnata /AP_346.019ab/
sambandhntaranirbht sambandhntarajanmana //AP_346.019cd/
:n
1 mal iti ka.. , ja.. ca
2 kaapddarthntarakramditi a..
3 prayuktacaraabdeneti ja.. , a.. ca
:p 233
abhvepi tayorantarvyavadhnstridhaiva s /AP_346.020ab/
antar padavkybhy pratibheda punardvidh //AP_346.020cd/
vcyamarthrthyamnatvttaddvidh padavkyayo /AP_346.021ab/
vyutpditaprvavcya vyutpdyaceti bhidyate //AP_346.021cd/
iavyghtakritva heto sydasamarthat /AP_346.022ab/
asiddhatva viruddhatvamanaikntikat tath //AP_346.022cd/
eva satpratipakatva klttatvasakara /AP_346.023ab/
pake sapakenstitatva vipake 'stitvameva tat //AP_346.023cd/
kvyeu pariadyn na bhavedapyaruntudam /AP_346.024ab/
ekdaanirarthatva(1) dukardau na duyati //AP_346.024cd/
dukhkaroti doajnghrthatva na dukare /AP_346.025ab/
na grmyatodvegakr prasiddher lokastrayo //AP_346.025cd/
kriybhraena lakmsti kriydhyhrayogata /AP_346.026ab/
bhraakrakatkepabaldhyhtakrake //AP_346.026cd/
praghye ghyate naiva kata vigatasandhin /AP_346.027ab/
kaaphdvisandhitva durvacdau na durbhagam //AP_346.027cd/
anuprse padvttirvyastasambandhat ubh /AP_346.028ab/
nrthasagrahae doo vyutkramdyair na lipyate //AP_346.028cd/
vibhaktisajlign yatrodvego na dhmat /AP_346.029ab/
sakhyystatra bhinnatvamupamnopameyayo //AP_346.029cd/
anekasya tathaikena bahn bahubhi ubh /AP_346.030ab/
kavm samudcra samayo nma gyate //AP_346.030cd/
:n
1 ekdaanirastatvamiti a..
:p 234
samnya ca viia ca dharmavadbhavati dvidh /AP_346.031ab/
siddhasaiddhntiknca kavncvivdata //AP_346.031cd/
ya prasidhyati smnya ity asau samayo mata /AP_346.032ab/
sarvesiddhntik yena sacaranti niratyaya //AP_346.032cd/
kiyanta eva v yena smnyastena sadvidh /AP_346.033ab/
chedasiddhantato 'nya syt kecidbhrntito yath //AP_346.033cd/
tarkajna mune kasya kasyacit kaabhagik /AP_346.034ab/
bhtacaitanyat kasya jnasya suprakat //AP_346.034cd/
prajtasthlatabdnekntatva tathrhata /AP_346.035ab/
aivavaiavakteyasaurasiddhntin mati //AP_346.035cd/
jagata kraa brahma skhyn sapradhnaka /AP_346.036ab/
asmin sarasvatloke sacaranta parasparam //AP_346.036cd/
badhnanti vyatipayanto yadviiai sa ucyate /AP_346.037ab/
parigrahdapyasat satmevparigraht //AP_346.037cd/
bhidyamnasya tasyya dvaividhyamupagyate /AP_346.038ab/
pratyakdipramair yad bdhita tadasadvidu //AP_346.038cd/
kavibhistat pratigrhya jnasya dyotamnat /AP_346.039ab/
yadevrthakriykri tadeva paramrthasat //AP_346.039cd/
ajnjjnatastveka brahmaiva paramrthasat /AP_346.040ab/
viu svargdihetu sa abdlakrarpavn /AP_346.040cd/
apar ca par vidy t jtv mucyate bhavt //AP_346.040ef/
:e ity gneye mahpure alakre kvyadoaviveko nma
acatvriadadhikatriatatamo 'dhyya
:p 235
% chapter {347}
: atha adhikatriatatamo 'dhyya
ekkarbhidhna
agnir uvca
ekkarbhidhanaca mtknta vadmi te /AP_347.001ab/
a viu pratiedha syd pitmahavkyayo //AP_347.001cd/
smymathvyaya bhavetsakrodhapayo /AP_347.002ab/
i kme ratilakmyor u ive rakakdya (1) //AP_347.002cd/
abde cditau syt te vai ditau guhe /AP_347.003ab/
e dev ai yogin sydo brahm au mahevara //AP_347.003cd/
akma a praasta syt(2) ko brahmdau ku kutsite /AP_347.004ab/
kha nyendriya khago gandharve ca vinyake //AP_347.004cd/
gagte go gyane syad gho gha kikimukhe /AP_347.005ab/
tane a ca viaye sphycaiva bhairave //AP_347.005cd/
co durjane nirmale chachede jirjayane tath /AP_347.006ab/
ja gte jha praaste sydbale(3) o gyane ca a //AP_347.006cd/
ha candramaale nye ive codbandhane mata /AP_347.007ab/
a ca rudre dhvanau trse hakvy ho dhvanau mata //AP_347.007cd/
o nikare ni caye ca ta caure kroapucchake /AP_347.008ab/
bhakae thachedane do dhrae obhane mata //AP_347.008cd/
:n
1 brahmakdya riti kha..
2 prantasyditi kha..
3 dhane iti a..
:p 236
dho dhtari cadhstre no vnde sugate tath /AP_347.009ab/
pa upavane vikhyta pha ca jhajhnile mata //AP_347.009cd/
phu phutkre niphale ca vi pak bhaca trake /AP_347.010ab/
m rrmnaca mt sydyga yo ytvrae //AP_347.010cd/
ro bahnau ca la akre ca lo vidhtari rita /AP_347.011ab/
vileae vo varue ayane a ca a sukhe //AP_347.011cd/
a rehe sa paroke ca slakm sa kace mata /AP_347.012ab/
dhrae has tath rudre ka kattre ckare mata //AP_347.012cd/
ko nsihe harau tadvat ketraplakayorapi /AP_347.013ab/
mantra ekkaro devo bhuktimuktipradyaka //AP_347.013cd/
haihayairase nama sarvavidyprado manu /AP_347.014ab/
akrdys tath mantr mtkmantra uttama //AP_347.014cd/
ekapadme 'rcayedetnnava durg ca pjayet /AP_347.015ab/
bhagavat ktyyan kauik ctha caik //AP_347.015cd/
praca suranyik ugr prvat durgay /AP_347.016ab/
o caikyai vidmahe bhagavatyai dhmahi tanno durg pracodayt
kramdi tu aaga sydgao gururguru kramt //AP_347.016cd/
ajitparjit ctha jay ca vijay tata /AP_347.017ab/
ktyyan bhadrakl magal siddhirevat //AP_347.017cd/
siddhdivauk pjy hetuka ca kaplika /AP_347.018ab/
ekapdo bhmarpo dikplnmadhyato nava //AP_347.018cd/
hr durge durge rakai svhmantrrthasiddhaye /AP_347.019ab/
gaur pjy ca dharmdy skanddy aktayo yajet //AP_347.019cd/
:p 237
praj jn kriy vc vg jvlin tath /AP_347.020ab/
kmin kmaml ca indrdy aktipjana //AP_347.020cd/
oga svh mlamantro 'ya ga v gaapataye nama /AP_347.021ab/
aago raktaukla ca dantkaparatakaa //AP_347.021cd/
samodako 'tha(1) gandhdigandholkyeti ca kramt /AP_347.022ab/
gajo mahgaapatirmaholka pjya eva ca //AP_347.022cd/
kumya ekadantatripurntakya ymadantavikaaharahsya
lambannanya padmadarya megholkya dhmolkya
vakratudya vighnevarya vikaotkaya gajendragamanya
bhujagendrahrya akadharya gadhipataye svh
etair manubhi svhntai pjya tilahomdinrthabhk /AP_347.023ab/
kdyair v vjasayuktaistair dyai ca namo 'ntakai //AP_347.023cd/
mantr pthak pthagv syurdvirephadvirmukhkia(2)* /AP_347.024ab/
ktyyana akanda ha yattadvykaraa vade //AP_347.024cd/
:e ity gneye mahpure ekkarbhidhna nma
saptacatvriadadhikatriatatamo 'dhyya
:n
same dee 'theti ja..
2 dve dve rekhtha daki iti ja..
dvirephadvirmkhkia ity aya ptha daradoea samcno bhavitu nrhati
:p 238
% chapter {348}
: athacatvriadadhikatriatatamo 'dhyya
vykaraa
skanda+uvca
vakye vykaraa sra siddhaabdasvarpakam /AP_348.001ab/
ktyyanavibodhya bln bodhanya ca //AP_348.001cd/
pratyhrdik saj strasavyavahrag /AP_348.002ab/
a i u a ka e a ai au ca ha ya va ra a a na a ma a a nama jha bha a
gha dha a ja va ga a da a kha pha cha ha tha ca a ta ka pa ya a a sa ra
ha la iti pratyhra
upadea iddhalanta bhavedajanunsika //AP_348.002cd/
divaro ghyamo 'pyantyenet sahaiva tu /AP_348.003ab/
tayormadhyagatn sydgrhaka svasya tadyath //AP_348.003cd/
a e a ya chav jham bha ak ik a i ya parea akrea / am yam am ac ic
aic ay may jhay khay jav jhav khav cav av as has vas bhas al hal bal ral jhal
sal iti pratyhra
:e ity gneye mahpure vykarae pratyhro
nmacatvriadadhikatriatatamo 'dhyya
:p 239
% chapter {349}
: athonapacadadhikatriatatamo 'dhyya
sandhisiddharpa
skanda+uvca
vakye sandhisiddharpa svarasandhimathdita /AP_349.001ab/
dagrama sgat dadhda nadhate madhdaka //AP_349.001cd/
pitabha kra ca taveda sakalodaka /AP_349.002ab/
ardharco 'ya tavalkra sai saindr tavaudanam //AP_349.002cd/
khaaugho 'bhavadityeva vyasudhrvasvalakta /AP_349.003ab/
pitrarthopavana dtr nyako lvako naya //AP_349.003cd/
ta+iha tayihetydi te 'tra yo 'tra jale 'kaja /AP_349.004ab/
praktirno aho ehi a avehi i indraka //AP_349.004cd/
u uttiha kav etau vyu etau vane ime /AP_349.005ab/
am ete yajabhte ehi deva imannaya //AP_349.005cd/
vakye sandhi vyajan vgyato 'jekamtka /AP_349.006ab/
aete tadime vdivnti amukhdikam //AP_349.006cd/
vmanasa vagbhvdirvk laka taccharraka /AP_349.007ab/
tallu nti taccarecca kruste ca sugaiha //AP_349.007cd/
bhav caran bhavchtro bhavk bhavhaka /AP_349.008ab/
bhavstrtha bhavstheyt bhavllekh bhavjaya //AP_349.008cd/
bhavchete bhavcaete bhavete bhavna /AP_349.009ab/
svambhart tvakaroydi sandhirjeyo visargaja //AP_349.009cd/
:p 240
kachindyt ka caret kaa kaha kastha ca ka calet /AP_349.010ab/
ka .. khanet ka .. karoti sma ka ,, pahet ka ,, v //AP_349.010cd/
kavaura kavaura kassvara kasvara /AP_349.011ab/
ka phaleta ka ayit ko 'tra yodha ka uttama //AP_349.011cd/
dev ete bho iha sodar ynti bhago vraja /AP_349.012ab/
sup sudrtriratra vyuryti punarna hi //AP_349.012cd/
punareti sa ytha ea yti ka vara /AP_349.013ab/
jyotrpa tavacchatra mlecchadhchidramacchidat //AP_349.013cd/
:e ity gneye mahpure vykarae sandhisiddharpa
nmonapacadadhikatriatatamo 'dhyya
% chapter {350}
: atha pacadadhikatriatatamo 'dhyya
subvibhaktasiddharpa
skanda+uvca
vibhaktisiddharpaca ktyyana vadmi te /AP_350.001ab/
dve vibhakt suptia caya supa sapta vibhaktaya //AP_350.001cd/
su+aujasiti pratham amauaso dvity /AP_350.002ab/
bhy bhisiti tty ebhybhyasa caturthyapi //AP_350.002cd/
asibhybhyasa pacam sytasomiti ahyapi /AP_350.003ab/
i+ossuviti saptam syt syu prtipadiktpar //AP_350.003cd/
dvividha prtipadika hy ajantaca halantaka /AP_350.004ab/
:p 241
pratyeka trividha tat syt pumstr ca napusaka //AP_350.004cd/
daryante nyakstemanuktnca vryata /AP_350.005ab/
vka sarvo 'tha prva ca prathama ca dvityaka //AP_350.005cd/
ttya khaap vahni sakhpatiraharpati /AP_350.006ab/
paurnrgrmanndra ca khalaprmitrabh svabh //AP_350.006cd/
aur sudh pit bhrt n karta krounaptnaptkau /AP_350.007ab/
sur r gaus tath dyaurglau svarnt pusi nyak //AP_350.007cd/
suvk tvak pat samr janmabhk ca aveapi /AP_350.008ab/
po marudbhavan dvyan bhav ca maghavn pivan //AP_350.008cd/
bhagavnadhavnarvnvahnimat sarvitsupt /AP_350.009ab/
susm ku rj ca v yuv maghav tath //AP_350.009cd/
p sukarm yajv ca suvarm ca sudharma /AP_350.010ab/
aryam vtrah panth sukakuddipaca ca //AP_350.010cd/
pran sut ca pacdy sug sur suprapi /AP_350.011ab/
candram suvac reyn vidvceanas saha //AP_350.011cd/
pecivn gauravnavn godhmitradruhau vali /AP_350.012ab/
striy jy jar bl ek saha vddhay //AP_350.012cd/
katriy bahurj ca bahud mtha blik /AP_350.013ab/
my kaumudagandh ca sarv prv sahnyay //AP_350.013cd/
dvity ca tty ca buddhi str rr nad sudhai /AP_350.014ab/
bhavant caiva dvyant bht bhnt ca ynyapi //AP_350.014cd/
vatau tudat kartr tudant kurvat mah /AP_350.015ab/
rundhat krt dant playant suryapi //AP_350.015cd/
:p 242
garur putravat n ca vadhrdevatay bhuv /AP_350.016ab/
tisro dve kati varbh svas mt var gau //AP_350.016cd/
naurvktvakprcyavkti tirac samudcyapi /AP_350.017ab/
aradvidyut saridyoit agnivit saspad dat //AP_350.017cd/
yai s vedavitsavit bahv rj tvay may /AP_350.018ab/
som pacdayo rj dh p caiva di(1) gir //AP_350.018cd/
catasro vidu caiva keya dik dkca td /AP_350.019ab/
asau striy nyak ca nyak ca napusake //AP_350.019cd/
kua sarva somapaca dadhi vri khalapvatha /AP_350.020ab/
madhu trapu kart bhakt ativakt paya pura //AP_350.020cd/
prkpratyak ca tiryagudak jagad jgrattath sakt /AP_350.021ab/
susampacca sudaha aha kicedamityapi //AP_350.021cd/
asarpi reya catvri ado 'nye hd pare /AP_350.022ab/
etebhya prathamdaya ca syu prtipadiktpar //AP_350.022cd/
dhtupratyayahna yatsyt prtipadikantu tat /AP_350.023ab/
prtipadikt svaligrthavacane pratham bhavet //AP_350.023cd/
sambodhane ca pratham ukte karmai kartari /AP_350.024ab/
karma yat kriyate tatsyt dvity karmai smt //AP_350.024cd/
kriyate yena karaa kart ya ca karoti sa /AP_350.025ab/
anukte tikttaddhitaistty karae bhavet //AP_350.025cd/
krake kartari ca s sampradne caturthyapi /AP_350.026ab/
yasmai dits dhrayate sampradna tadorita //AP_350.026cd/
:n
1 diveti ja..
:p 243
apdna yato 'paiti datte ca bhaya yata /AP_350.027ab/
apdne pacam syt svasvmydau ca ahyapi //AP_350.027cd/
dhro yo 'dhikaraa vibhaktistatra saptam /AP_350.028ab/
ekrthe caikavanaca dvyarthe dvivacana bhavet //AP_350.028cd/
bahuu bahuvacana siddharpyatho vade /AP_350.029ab/
vka sryo 'mbuvho 'rka herave hedvijtaya //AP_350.029cd/
viprau gajnmahendrea yambhymanalai kta /AP_350.030ab/
rmya munivarybhy kebhyo dharmt harau rati //AP_350.030cd/
arbhy pustakebhya ca arthasyevarayorgati /AP_350.031ab/
bln sajjane prtirhasayo kamaleu ca //AP_350.031cd/
eva kmamahedy abd jeyca vkavat /AP_350.032ab/
sarve vive ca sarvasmai sarvasmtkataro mata //AP_350.032cd/
sarve svaca vivasmin ea rpaca vkavat /AP_350.033ab/
evacobhayakatarakatamnyatardaya //AP_350.033cd/
prve prv ca prvasmai prvasmt susamgata /AP_350.034ab/
prve buddhi ca prvasmin earpantu sarvavat //AP_350.034cd/
eva parvardy ca dakiottarakntar /AP_350.035ab/
aparacdharo nem pratham prathame 'rkavat //AP_350.035cd/
eva caramyatay alprdh nema+daya /AP_350.036ab/
dvityasmai dvityya dvityasmt dvityakt //AP_350.036cd/
dvityasmin dvitye ca ttya ca tathrkavat /AP_350.037ab/
somap somapau jeyau somap somap vraja //AP_350.037cd/
kllapau somapa ca somap somape dada /AP_350.038ab/
:p 244
somapbhy somapbhya somapa somapo kula //AP_350.038cd/
eva kllapdy syu kaviragnis tathraya /AP_350.039ab/
hekave kavimagn tn harn styakin hta //AP_350.039cd/
ravibhy ravibhirdehi vahaye ya samgata /AP_350.040ab/
agneragnyos tathgnn kavau kavyo kaviv atha //AP_350.040cd/
eva sustirabhrnti sukrti sudhtis tath /AP_350.041ab/
sakh sakhyau sakhya hesakhe vraja satpati //AP_350.041cd/
sakhyaca sakhyau ca sakhn sakhy gato dada /AP_350.042ab/
sakhye sakhyu ca sakhyu ca sakhyo ea kaveriva //AP_350.042cd/
paty patye ca patyu ca patyu patyos tathgnivat /AP_350.043ab/
dvau dvau dvbhy dvbhy dvitvdyarthe dvayordvayo //AP_350.043cd/
trayastr ca tribhistribhyastrayca triu kramt /AP_350.044ab/
kavivat katikattiea vahuvacana smtam //AP_350.044cd/
nrniyau ca niyo hen niya niyo niyo niy /AP_350.045ab/
nbhy nbhirniye nbhya niynniyi niyos tath //AP_350.045cd/
sur sudh prabhtayo grma pjayeddhari /AP_350.046ab/
grmayau grmayo grmaya grmay grmabhi //AP_350.046cd/
grmayo grmaymeva sennpramukh subh /AP_350.047ab/
subhuvau ca svayambhuva svayambhuca svayambhuva //AP_350.047cd/
svayambhuv svayambhuvi eva pratitebhuvdaya /AP_350.048ab/
khalap khalapvau rehau khalapvaca khalapvi ca //AP_350.048cd/
eva arapmukh syu kro krora rit /AP_350.049ab/
kro ca kroun kror kron kroardda //AP_350.049cd/
:p 245
pit pitarau pitara hepita pitarau ubhau /AP_350.050ab/
pitn pitu pitu pitro pit pitarda //AP_350.050cd/
eva bhrt ca jmtmukh n n tath /AP_350.051ab/
kart kartrau kart ca kart kartarda //AP_350.051cd/
pitvaccaivamudgt svas naptrdaya smt /AP_350.052ab/
sur suryau surya suryca suryyapi //AP_350.052cd/
gau gvau gg gav ca gorgavo ca gav gavi /AP_350.053ab/
eva dyaurlaucpi tath svarnt pusi nyak //AP_350.053cd/
suvk suvcau suvc suvgbhyca suvkvapi /AP_350.054ab/
eva dikpramukh prca prcau prcaca bho vraja //AP_350.054cd/
prgbhy prgbhi prcca prci ca prsu prkvapi /AP_350.055ab/
eva hy udaudc v samya pratyaksamcyapi //AP_350.055cd/
tiryatira ca sadhrya ca vivadrya prvavat smt /AP_350.056ab/
adadryaadamuya syt tathmumuyarita //AP_350.056cd/
adadryaco hy amudrca adadryagbhyca prvavat /AP_350.057ab/
tattvat tattvatau ca tattvatbhy samgata //AP_350.057cd/
tattvati tattvatsu eva khatadaya /AP_350.058ab/
bhiak bhiagbhy bhiaji janmabhgdayas tath //AP_350.058cd/
marut marudbhy maruti eva utrujiddaya /AP_350.059ab/
bhavn bhavantau bhavat bhava caiva bhavatyapi //AP_350.059cd/
mahnmahntau mahatmeva bhagavaddaya /AP_350.060ab/
eva maghavnmaghavantau agniciccgnicityapi //AP_350.060cd/
agnicitsvevamevnyat vedavittattvavittvapi /AP_350.061ab/
:p 246
vedavidmevamanyat ya samastena sarvavit //AP_350.061cd/
rj rjnau rja raji rjani rjan /AP_350.062ab/
yajv yajvnastadvat kar da ca danin //AP_350.062cd/
panth panthnau ca patha pathibhy pathi cedam /AP_350.063ab/
manth bhuk pathydy paca paca ca pacabhi //AP_350.063cd/
pratn pratnau pratnbhy heprat ca suarmaa /AP_350.064ab/
pa apa adbhirapyeva pra caiva pramyapi //AP_350.064cd/
ka kena sarvavat keu aya ceme imnnaya /AP_350.065ab/
anena cbhymebhi ca asmai cebhya svamasya ca //AP_350.065cd/
anayoremeu syccatvra caturs tath /AP_350.066ab/
caturca caturv asti sug reha sugiryapi //AP_350.066cd/
sudyau sudivau sudyubhy diviau visu yda /AP_350.067ab/
ydgbhycaiva vibhyca a a aca asvapi //AP_350.067cd/
suvac suvacas ca suvacobhymathedam /AP_350.068ab/
he suvaco he uanan uan voanasyapi //AP_350.068cd/
purada aneh hevidvan vidvsa uttam /AP_350.069ab/
vidue namo vidvadbhy vidvatsu ca vabhvivn //AP_350.069cd/
evaca pecivn reyn reysau reyasas tath /AP_350.070ab/
asau am am reh amu amnihmun //AP_350.070cd/
ambhiramusmai vmusmdamusya vmuyos tath /AP_350.071ab/
ammamusminnityeva godhuk godhugbhirgata //AP_350.071cd/
godhukvityevamanyepi mitradruho mitraduh /AP_350.072ab/
mitradhrugbhy mitradhrugbhareva cittadruhdaya //AP_350.072cd/
:p 247
svali svalibhy svalihi anavnanautsu ca /AP_350.073ab/
ajant ca halant ca pusyatho 'tha striy vade //AP_350.073cd/
:e ity gneye mahpure vyakarae puligaabdasiddharpa nma
pacadadhikatriatatamo 'dhyya
% chapter {351}
: athaikapacadadhikatriatatamo . adhyya
strligaabdasiddharpam
skanda uvca
ram rame ram ubh ram rame rass tath /AP_351.001ab/
ramay ca rambhyca rambhi ktamavyaya //AP_351.001cd/
ramyai ca rambhy ca ramy ramayo ubha /AP_351.002ab/
ramca ramyca ramsveva kaldya //AP_351.002cd/
jar jarasau jara iti jarasa ca jar jar /AP_351.003ab/
jarasaca jarsveva sarv sarve ca sarvay //AP_351.003cd/
sarvasyai dehi sarvasy sarvasy sarvasyos tath /AP_351.004ab/
ea ramvadrpa syd dve dve tisra ca tis //AP_351.004cd/
buddhrbuddhy buddhaye ca buddhyai buddhe ca hemate /AP_351.005ab/
kavivatsynmunnca nad nadyau nad nad //AP_351.005cd/
nady nadbhirnadyai ca nadycaiva nadu ca /AP_351.006ab/
kumr jmbhatyeva r riyau ca riya riy //AP_351.006cd/
:p 248
riyai riye str striyaca str ca striya striy striyai /AP_351.007ab/
striy str striyca grmay dhenvai ca dhenave //AP_351.007cd/
jambrjambvau ca jamb ca jambnca phalampiva /AP_351.008ab/
varbhvau ca punarbhvau ca mtrvpi ca gau ca nau //AP_351.008cd/
vgvc vgbhi ca vku ragbhy sraji strajos tath /AP_351.009ab/
vidvadbhycaiva vidvatsu bhavat syd bhavantyapi //AP_351.009cd/
dvyant bht bhnt ca tudant ca tudatyapi /AP_351.010ab/
rudat rundhat dev ghnat coryantyapi //AP_351.010cd/
dat dadbhy dadi viesavidu kti /AP_351.011ab/
samit samidbhy samidhi sm smni ca smani //AP_351.011cd/
dmanbhy kakudbhyca keyambhy tathsu ca /AP_351.012ab/
grbhycaiva gir gru subh sup pur puri //AP_351.012cd/
dyaurdyubhy divi dyuu tdy tdo dia /AP_351.013ab/
ydy yd tadvat suvacobhy suvacasvapi /AP_351.013cd/
asau cmmam cmrambhiramuymuyo //AP_351.013ef/
:e ity gneye mahpure vykarae strligaabdasiddharpa
nmaikapacadadhikatriatatamo 'dhyya ||
:p 249
% chapter {352}
: atha dvipacadadhikatriatatamo . adhyya
napusakaabdasiddharpa
skanda uvca
napusake ki ke kni ki ke kni tato jala /AP_352.001ab/
sarva sarve ca prvdy somapa somapni ca //AP_352.001cd/
grmai grmain ca grmai grmanyapi /AP_352.002ab/
vri vri vri vri vrida //AP_352.002cd/
ucaye ucine dehi mdune mdave tath /AP_352.003ab/
trapu trapui trapuca khalapni khalapvi ca //AP_352.003cd/
kartr ca karte kartre atiryatirintath /AP_352.004ab/
abhinyabhinin caive suvacsi suvacsi suvku ca //AP_352.004cd/
yadyattvime tat karmi idaceme tvimni ca /AP_352.005ab/
dktvado 'mun amni amun sydamu ca //AP_352.005cd/
ahamv vaya m vai bmasmnmay kta /AP_352.006ab/
vbhyca tathsmbhirmahyamasmabhyameva ca //AP_352.006cd/
madvbhy madasmacca putro 'ya mama cvayo /AP_352.007ab/
asmkamapi csmsu tva yuv yyamjire //AP_352.007cd/
tv yuvca yum ca tvay yumbhirrita /AP_352.008ab/
tubhya yuvbhy yummabhya tvat yuvbhyca yumat //AP_352.008cd/
tava yuvayoryumka tvayi yumsu bhrat /AP_352.009ab/
upalakaamatraiva ajjhalant ca te smt //AP_352.009cd/
:e ity gneye mahpure vykarae napusakaabdasiddharpa nma
dvipacadadhikatriatatamo 'dhyya
:p 250
% chapter {353}
: atha tripacadadhikatriatatamo 'dhyya
kraka
sukanda uvca
kraka sampravakymi vibhaktyarthasamanvita /AP_353.001ab/
grmo 'sti hemahrkeha naumi viu riy saha //AP_353.001cd/
svatantra kart vidynta ktina samupsate /AP_353.002ab/
hetukartlambhayate hita vai karmakartari //AP_353.002cd/
svaya bhidyet prktadh svayaca chidyate taru /AP_353.003ab/
kartbhihita uttama kartnabhihito 'dhama //AP_353.003cd/
kartnabhihito dharma iye vykhyyate yath /AP_353.004ab/
kart pacavidha prokta karma saptavidha u //AP_353.004cd/
psita karma ca yath raddadhti hari yati /AP_353.005ab/
anpsita karma yath ahi laghayate bha //AP_353.005cd/
naivepsita nnpsita dugdha sambhakyanraja /AP_353.006ab/
bhakyedpyakathita goplo dogdhi g paya //AP_353.006cd/
kartkarmtha gamayecchiya grma gururyath /AP_353.007ab/
karma cbhihita pj kriyate vai riye hare //AP_353.007cd/
karmnabhihita stotra hare kuryt sarvada /AP_353.008ab/
karaa dvividha prokta vhyamabhyantara tath //AP_353.008cd/
caku rpa ghti vhya dtrea tallunet /AP_353.009ab/
sampradna tridh prokta preraka brhmaya g //AP_353.009cd/
:p 251
naro dadpi npataye dsantadanumantka /AP_353.010ab/
anirkartka bhartre dadyt pupi sajjana //AP_353.010cd/
apadna dvidh prokta calamavttu dhvata /AP_353.011ab/
patitaccala grmdgacchati sa vaiava //AP_353.011cd/
caturdh cdhikaraa vypakandadhni ghtam /AP_353.012ab/
tileu taila devrthamaupaleikamucyate //AP_353.012cd/
ghe tihet kapirvke smta vaiayika yath /AP_353.013ab/
jale matsyo vane siha smta smpyaka yath //AP_353.013cd/
gagy gho o vasati aupacrikamda /AP_353.014ab/
tty vtha v ah smtnabhihite tath //AP_353.014cd/
viu sampjyate lokair gantavyantena tasya v /AP_353.015ab/
prathambhihitakartkarmao praameddharim //AP_353.015cd/
hetau tty cnnena vasedvkya vai jala /AP_353.016ab/
caturth tdarthye 'bhihit pacam paryupmukhai //AP_353.016cd/
yoge va pari grmddevo 'ya balavat pur /AP_353.017ab/
prvo grmdte viorna muktiritaro hare //AP_353.017cd/
pthagvindyaistty pacam ca tath bhavet /AP_353.018ab/
pthaggrmdvihrea vin r ca riy riya //AP_353.018cd/
karmapravacanykhyair dvity yogato bhavet /AP_353.019ab/
anvarjunaca yoddhro hy abhito grmamrita //AP_353.019cd/
namasvhsvadhsvastivaadyai caturthyapi /AP_353.020ab/
namo devya te svasti tumarthdbhvcina //AP_353.020cd/
pkya paktaye yti tty sahayogake /AP_353.021ab/
:p 252
hetvarthe kutsite 'ge s tty ca vieae //AP_353.021cd/
pitgtsaha putrea ko 'k gaday hari /AP_353.022ab/
arthena nivasedbhtya kle bhve ca saptamau //AP_353.022cd/
viau nate bhavenmuktirvasante sa gato harim /AP_353.023ab/
n svm nu svm nma satmpati //AP_353.023cd/
n sk nu sk gou ntho gavmpati /AP_353.024ab/
gou sto gav sto rj dydako 'stviha //AP_353.024cd/
annasya(1) hetorvasati ah smtyarthakarmai /AP_353.025ab/
mtu smarati goptra nitya syt kartkarmao /AP_353.025cd/
ap bhett tava ktirna nihdiu ahyapi //AP_353.025ef/
:e ity gneye mahpure vykarae kraka nma tripacadadhikatriatatamo
'dhyya
% chapter {354}
: atha catupacaadadhikatriatatamo 'dhyya
samsa
skanda uvca
oh samsa vakymi aviatidh puna /AP_354.001ab/
nitynityavibhgena luglopena ca dvidh //AP_354.001cd/
kumbhakra ca nitya syddhemakrdikas tath /AP_354.002ab/
rja pumn rjapumn nityo 'yaca samsaka //AP_354.002cd/
:n
1 arthasyeti ja..
:p 253
kaarito luksamsa kahekldikastvaluk /AP_354.003ab/
sydaadh tatpurua prathamdyasup saha //AP_354.003cd/
prathamtatpuruo 'ya prva kyasya vigrahe /AP_354.004ab/
prvakyo 'parakyo hy adharottarakyaka //AP_354.004cd/
ardha kay ardhaka bhiktryamathedam /AP_354.005ab/
pannajvikastadvat dvity cdharrita //AP_354.005cd/
varambhogyo varabhogyo dhnyrtha ca ttyay /AP_354.006ab/
caturth sydviubalirvkabhti ca pacam //AP_354.006cd/
rja pumn rjapumn ah vkaphala tath /AP_354.007ab/
saptam ckaauo 'yamahito nasamsaka //AP_354.007cd/
karmadhraya saptadh nlotpalamukh smt /AP_354.008ab/
vieaaprvapado vieyottaratas tath //AP_354.008cd/
vaiykaraakhamci toa dvipada ubham /AP_354.009ab/
upamnaprvapada akhapara ity api //AP_354.009cd/
upamnottarapada puruavyghra ity api /AP_354.010ab/
sambhvanprvapado guavddhiritdam //AP_354.010cd/
gua iti vddhirvcy suhdeva suvandhuka /AP_354.011ab/
avadhraaprvapado bahubrhi ca saptadh //AP_354.011cd/
dvipada ca bahuvrhirrhbhavano nara /AP_354.012ab/
arciteaprvoya bahvaghri parikrtita //AP_354.012cd/
ete viprcopada sakhyottarapadastvayam /AP_354.013ab/
sakhyobhayapado yadvaddvitr dvyekatrayo nara //AP_354.013cd/
sahaprvapado 'ya syt samloddhtakastaru /AP_354.014ab/
:p 254
vyatihralakartha kekei nakhnakhi //AP_354.014cd/
diglaky syddakiaprv dvigurbhito dvidh /AP_354.015ab/
ekavadbhvi dviga pacaml tvekadh //AP_354.015cd/
dvandva samso dvividho htaretarayogaka /AP_354.016ab/
rudravi samhro bherpaahamdam //AP_354.016cd/
dvidhkhyto 'vyaybhvo nmaprvapado yath /AP_354.017ab/
kasya mtr kaprati yathvyayaprvaka //AP_354.017cd/
upakumbhacoparathya prdhnyena caturvidha /AP_354.018ab/
uttarapadrthamukhyo dvandvacobhayamukhyaka /AP_354.018cd/
prvrtheo 'vyaybhvo bahuvrhi ca vhyaga //AP_354.018ef/
:e ity gneye mahpure vykarae samso nma catupacadadhikatriatatamo
'dhyya
% chapter {355}
: atha pacapacadadhikatriatatamo 'dhyya
taddhita
skanda uvca
taddhita trividha vakye smnyavttird /AP_355.001ab/
le vyasalo vatsala sydilaci syttuphenila //AP_355.001cd/
lomaa e pmano ne ilaci syttu picchila /AP_355.002ab/
ai prja rcaka syt dantduraci dantura //AP_355.002cd/
re synmadhura suira re syt keara da /AP_355.003ab/
:p 255
hiraya ye mlavo ve valaci sydrajasvala //AP_355.003cd/
inau dhan kar hast dhanika ikanrita /AP_355.004ab/
payasv vini myv ryuryuci rita //AP_355.004cd/
vgmo mini laci sydvclacacrita /AP_355.005ab/
phalino varhia kek vndrakas tath kani //AP_355.005cd/
luci tanna sahate tlu vlurda /AP_355.006ab/
himlurluci sycca hima na sahate tath //AP_355.006cd/
rpa vtdulaci syd vtulacnapatyake /AP_355.007ab/
viha kauravo vsa pcla sosya vsaka //AP_355.007cd/
tatra vso mthura sydvettyadhte ca cndraka /AP_355.008ab/
vyutkrama vetti kramaka nara cakrma kauaka //AP_355.008cd/
priyagn bhava ketra praiyagavnaka khai /AP_355.009ab/
maudgna kaudravaca vaidehacnapatyake //AP_355.009cd/
ii dkirdarathi kaci nryadika /AP_355.010ab/
vyana sycca phai yaci grgya ca vtsaka //AP_355.010cd/
hhaki sydvainateydicakerastathairaki(?) /AP_355.011ab/
hraki gaudherako rpa gaudhracrakrita //AP_355.011cd/
katriyo ghe kulna khe ye kairavydaya smt(?) /AP_355.012ab/
yati mrdhanyamukhydi sugandhiriti rpaka //AP_355.012cd/
trakdibhya itaci nabhastrakitdaya /AP_355.013ab/
anai sycca kuodhn pupadhanvasudhanvan //AP_355.013cd/
cacupi vittavacu sydvittamasya ca abdake /AP_355.014ab/
caapi syt keacaa rpe syt paarpakam //AP_355.014cd/
:p 256
yasau ca payn syt tarapyakatardikam /AP_355.015ab/
pacatitarca tarapi tamapyaatitammapi //AP_355.015cd/
mdvtam kalpapi sydindrakalpo 'rkakalpaka /AP_355.016ab/
rjadeyo deye deye deydirpakam //AP_355.016cd/
paujtyo jtye jnumtraca mtraci /AP_355.017ab/
rudvayaso dvayasaci urudaghnaca daghnaci //AP_355.017cd/
tayai syt pacataya dauvrikahakrita /AP_355.018ab/
smnyavttirukttha avyaykhya ca taddhita //AP_355.018cd/
yasmdyatatasili ca yatra tatra tralrita /AP_355.019ab/
asmin kle hy adhunsydidncaiva dnyapi //AP_355.019cd/
sarvasmin sarvad dsyttasminkle rhilrita /AP_355.020ab/
tarhi ho 'min kla iha karhi kasmi ca klake //AP_355.020cd/
yath thli thami katha prvasyndii sacayet /AP_355.021ab/
astti caiva prvasy prvdigrmayak //AP_355.021cd/
purastt sacared gacchet sadyastulye 'hanrita /AP_355.022ab/
uti prvbde ca parut prvatare parryapi //AP_355.022cd/
aiamo 'smin sabatsare rpa samasi cerita /AP_355.023ab/
edyavau paredyavi syt parasminnahanrita //AP_355.023cd/
adysminnahani dye syt prvedyu ca tathaidyusi /AP_355.024ab/
dakiasyndii vaset dakiddakidyubhau //AP_355.024cd/
uttarasyndii vaseduttarduttardyubhau /AP_355.025ab/
upari vaseduparid bhavedriti rdhvakt //AP_355.025cd/
uttare ca pitrokta ci ca sycca daki /AP_355.026ab/
:p 257
hau dakihi vaseddviprakra dvidh ca dh //AP_355.026cd/
dhyamui caikadhya kuru tva dvaidhandhamui ceda /AP_355.027ab/
dvau prakrau dvidh dhci(1) susuratara yath(2)* //AP_355.027cd/
niptstaddhit prokt taddhito bhvavcaka /AP_355.028ab/
paorbhva pautvantve padut talicerita //AP_355.028cd/
prathim cemani ptho saukhya sukht yaritam /AP_355.029ab/
steya yti ca stenasya ye sakhyu sakhyamrita //AP_355.029cd/
kaperbhva ca kpeya sainya pathya yakrita /AP_355.030ab/
va kaumraka ci rpa ci ca yauvanam /AP_355.030cd/
cryaka kai proktamevamanyepi taddhit //AP_355.030ef/
:e ity gneye mahpure vyakarae taddhitasiddharpa nma
pacapacadadhikatriatatamo 'dhyya
% chapter {356}
: atha apacadadhikatriatatamo 'dhyya
udisiddharpam
kumra uvca
udayo 'bhidhsyante pratyay dhtuta pare /AP_356.001ab/
ui kru ca ilp syt jyurmyu ca pittaka //AP_356.001cd/
gomyurvyurvedeu vahula syurudaya /AP_356.002ab/
:n
1 pho 'yam paunaruktyadoea dua
2 khaya suhutar yatheti ja.. / amumuttar yatheti a..
pho 'ya, etatphasthalbhisiktaphntaraca na samyak pratibhti
:p 258
yu svdu ca hetvdy kirurdhnyakaka //AP_356.002cd/
kkavku kukkua syd gururbhart marus tath /AP_356.003ab/
ayucjagaro jeya sa haryudhamucyate //AP_356.003cd/
svarurvaja trapurusi samasra phalgurrita /AP_356.004ab/
gdhna ca krani kiraci mandira timira tama //AP_356.004cd/
ilaci salila vri kalya bhaila smta /AP_356.005ab/
budho vidvn kvasau sycca ivira guptasasthiti //AP_356.005cd/
oturvila ca tuni abhidhndugdaya /AP_356.006ab/
kara km ca ghabhrvsturjaivtka smta //AP_356.006cd/
anavn vahatervini syjjtau jvravauadha /AP_356.007ab/
nau vahnirinani haria mga km ca bhjanam(1) //AP_356.007cd/
kambojo bhjanambha saraa ca catupada /AP_356.008ab/
tarureraa saghto vara sma nirbhara //AP_356.008cd/
sphra prabhta synnntapratyaye cravalkala /AP_356.009ab/
ktaro bhrurugrastu pracao javasa ta //AP_356.009cd/
jagaccaiva tu bhrloko knurjyotirarkaka /AP_356.010ab/
varvara kuilo dhrta catvaraca catupatha //AP_356.010cd/
cvara bhikuprvttirdityo mitra rita /AP_356.011ab/
putra snu pit tta pdkurvyghravcike /AP_356.011cd/
garto 'vao 'tha bharato nao 'parepyudaya //AP_356.011ef/
:e ity gneye mahpure vykarae udisiddharpa nma
atpacaadhikatriatatamo 'dhyya
:n
1 pho 'ya na sdhu sagacchate
:p 259
% chapter {357}
: atha saptapacadadhikatriatatamo 'dhyya
tivibhaktisiddharpa
kumra uvca
tivibhakti pravakymi tathdea samsata /AP_357.001ab/
tistrivapi vartante bhve karmai kartari //AP_357.001cd/
sakarmakrmakcca kartari dvipade smt /AP_357.002ab/
sakarmakkarmai ca taddeastatherita //AP_357.002cd/
vartamne lakhyto vidhydyarthe lirita /AP_357.003ab/
vidhydau loii ca bhtnadyatane ca la //AP_357.003cd/
bhte luli paroke 'tha bhvinyadyatane ca lu /AP_357.004ab/
liii ca ee 'rthe labhaviyati bhavet //AP_357.004cd/
linimimitte kriytipattau pare navtmanepadam /AP_357.005ab/
prva nava parasmaipadantiptasantti prathama pumna //AP_357.005cd/
sipthastha madhyamanaro mipvasmascottama pumn /AP_357.006ab/
ta t anttmane mukhya thsth dhvaca madhyama //AP_357.006cd/
uttama i vahi mahi bhvdy dhtava smt /AP_357.007ab/
bhuviredhi pacirnandirdhvasi rasi padistvadi //AP_357.007cd/
a kro juhoti ca jahti ca dadhtyapi /AP_357.008ab/
dvyati svapitirnahi sunotirvasireva ca //AP_357.008cd/
tudirmatirmucati rudhirbhujistyajistani /AP_357.009ab/
avdike vikarae mani caiva karotyapi //AP_357.009cd/
:p 260
krtirvo grahicori p nrarci ca nyak /AP_357.010ab/
bhuvi syt ti bhavati sa bhavatastau bhavanti te //AP_357.010cd/
bhavasi tva yuv bhavatho yya bhavatha cpyaha /AP_357.011ab/
bhavmyv bhavva ca bhavmo hy edhate kula //AP_357.011cd/
edhete dve tathaidhante edhase tva hi medhay /AP_357.012ab/
edhethe ca samedhadhve edhe hy edhvahe dhiy //AP_357.012cd/
edhmahe harerbhakty pacattydi prvavat /AP_357.013ab/
bhyate 'nubhyate 'sau bhve karmai vai yaki //AP_357.013cd/
vubhati samtyeva ici bhvayatvara /AP_357.014ab/
yai vobhyate vdya vobhotei sycca yaluki //AP_357.014cd/
putryati putrakmyatyeva paapayate /AP_357.015ab/
ghaayaty atha sani ici bubhayati rpaka //AP_357.015cd/
bhavedbhavetca lii bhaveyu ca bhave pare /AP_357.016ab/
bhavetaca bhavetaiva bhaveyaca bhaveva ca bhavema ca //AP_357.016cd/
edheta edheytmedheran manas riy /AP_357.017ab/
edheth ca edheythmedhedhvamedheya edhevahi edhemahi //AP_357.017cd/
astu tvadbhavatm loi bhavantu bhavatdbhava /AP_357.018ab/
bhavata bhavata bhavni bhavva ca bhavma ca //AP_357.018cd/
edhatmedhetmedhantmedhai pacvahai pacmahai /AP_357.019ab/
abhyanandadapacatmacannapacas tath //AP_357.019cd/
abhavatamabhavatpacamapacvpacma ca /AP_357.020ab/
aidhatairdhetmaidhadhva aidhe caidhmahrita(?) //AP_357.020cd/
abhdabhtmabhvanabhcbhvameva lu /AP_357.021ab/
:p 261
aidhiaidhist narvaidhih eidhida //AP_357.021cd/
lii babhva babhvatu babhvu ca bavhvitha /AP_357.022ab/
babhvathurvabhva ca babhviva babhvima //AP_357.022cd/
pece pecte pecire tvamedhcake tath /AP_357.023ab/
edhcakrthe pecidhve pece pecimahe tath //AP_357.023cd/
lui bhavit bhavitrau bhavitro hardaya /AP_357.024ab/
bhavitsi bhavitstho bhavitsmas tath vaya //AP_357.024cd/
pakt paktrau paktra paktse tva ubhaudana /AP_357.025ab/
paktdhve pakthe cha paktsmahe hare caru //AP_357.025cd/
liii sukha bhyt bhyst hariakarau /AP_357.026ab/
bhysuste ca bhystva yuv bhystamvarau //AP_357.026cd/
bhysta yya bhysamaha bhysma sarvad /AP_357.027ab/
yaka hy edhiyst yakrannedhisya ca //AP_357.027cd/
yakvahyedhismahi lii cyakyateti /AP_357.028ab/
ayakyetmayakyantyakye 'yakyeth yuv //AP_357.028cd/
ayakyadhvamaidhiyvahyaidhiymahyarervayam /AP_357.029ab/
i sydbhaviyatti edhiymaha dam //AP_357.029cd/
eva vibhvayiyanti bobhaviyati rpaka /AP_357.030ab/
ghaayet paayettadvat putryati ca kmyati //AP_357.030cd/
:e ity gneye mahpure vykarae tisiddharpa nma
saptapacadadhikatriatatamo 'dhyya
:p 262
% chapter {358}
: athaapacadadhikatriatatamo 'dhyya
ktsiddharpam
kumra uvca
ktastrivapi vijey bhve karmai kartari /AP_358.001ab/
ajlyu ktin ghao bhve yujakrata eva ca //AP_358.001cd/
aci dharmasya vinaya utkara prakaras tath /AP_358.002ab/
devo bhadra rkara ca lpui rpantu obhanam //AP_358.002cd/
ktini vddhistutimat ghai bhvo 'tha yucyapi /AP_358.003ab/
kra bhvanetydi akre ca cikitsay //AP_358.003cd/
tath tavyo hy anya ca kartavya karyakam /AP_358.004ab/
deya dhyeyacaiva yati yati kryaca ktyak //AP_358.004cd/
kartari ktdayo jey bhve karmai ca kvacit /AP_358.005ab/
gato grma gato grma lia ca gurustvay //AP_358.005cd/
at nacau bhavan edhamno bhavantyapi /AP_358.006ab/
vu tcau sarvadhtubhyo bhvako bhavit path //AP_358.006cd/
kvibanta ca svayambh ca bhte lia kvansu kna ca /AP_358.007ab/
babhvivn peciv ca pecna raddadhnaka //AP_358.007cd/
ai syu kumbhakrdy bhtepyudaya smt /AP_358.008ab/
vyu pyu ca kru sydvahula chandasrita //AP_358.008cd/
:e ity gneye mahpure vykarae ktsiddharpa
nmapacadadhikatriatatamo 'dhyya
:p 263
% chapter {359}
: athonaayadhikatriatatamo 'dhyya
svargaptldivarg
agnir uvca
svargdinmaligo yo harista pravadmi te /AP_359.001ab/
svasvargankatridiv dyodivau dvetripiapa //AP_359.001cd/
dev vndrak lekh rudrdy gaadevat /AP_359.002ab/
vidydharo 'psaroyakarakogandharvakinnar //AP_359.002cd/
pico guhyaka siddho bhto 'm devayonaya /AP_359.003ab/
devadvio 'sur daity sugata syttathgata //AP_359.003cd/
brahmtmabh surajyeho viur nryao hari /AP_359.004ab/
revato hal rma kma pacaara smara //AP_359.004cd/
lakm padmlay padm sarva sarvevara iva /AP_359.005ab/
kapardo 'sya jaja pinko 'jagavandhanu //AP_359.005cd/
pramath syu priad mn caikmbik /AP_359.006ab/
dvaimturo gajsya ca sennragnibhrguha //AP_359.006cd/
khala sunsra strmo divaspati /AP_359.007ab/
pulomaj acndr dev tasya tu vallabh //AP_359.007cd/
syt prsdo vaijayanto jayanta pkasani /AP_359.008ab/
airvate 'bhramtagairvabhramuvallabh(?) //AP_359.008cd/
hrdin vajramastr syt kuliambhidura pavi /AP_359.009ab/
vyomayna vimno 'str pyamamta sudh //AP_359.009cd/
:p 264
syt sudharm devasabh svargag suradrghik /AP_359.010ab/
striy bahuvapsrasa svarvey urvamukh //AP_359.010cd/
hh hh ca gandharv agnirvahnirdhanacaya /AP_359.011ab/
jtaved kavartm raya ca pvaka //AP_359.011cd/
hirayaret saptrci ukra caivuukai /AP_359.012ab/
ucirappittamaurvastu vavo vaavnala //AP_359.012cd/
vahnerdvayorjvlaklvarcirheti ikh striy /AP_359.013ab/
triu sphuligo 'gnikao dharmarja paretar //AP_359.013cd/
klo 'ntako daadhara rddhedevo 'tha rkasa /AP_359.014ab/
kauapsrapakravyd ytudhna ca nairti //AP_359.014cd/
precet varua p vasana sparano 'nila /AP_359.015ab/
sadgatirmtariv pro marut samraa //AP_359.015cd/
javo rahastaras tu laghukipramarandrutam /AP_359.016ab/
satvara capala tramavilambitamu ca //AP_359.016cd/
satate 'nratrntasantatviratnia /AP_359.017ab/
nitynavaratjasramapyathtiayo bhara //AP_359.017cd/
ativelabhtyarthtimtrodganirbharam /AP_359.018ab/
tvraikntanitntni ghavhadhni ca //AP_359.018cd/
guhyakeo yakarjo rjarjo dhandhipa /AP_359.019ab/
syt kinnara kipuruasturagavadano mayu //AP_359.019cd/
nidhir n sevadhirvyoma tvabhra pukaramambaram /AP_359.020ab/
dyodivau cntarka kha khkakubho dia //AP_359.020cd/
abhyantarantvantarlacakravantu manala /AP_359.021ab/
:p 265
taitvn vrido meghastanayitnurvalhaka //AP_359.021cd/
kdamban meghaml stanita garjita tath /AP_359.022ab/
ampatahradhrdinyairvatya kaaprabh(?) //AP_359.022cd/
taitsaudmin vidyuccacal capalpi ca /AP_359.023ab/
sphurjathurvajranipeo vightastvavagraha //AP_359.023cd/
dhr sampta ra karo 'mbuka smt /AP_359.024ab/
varopalastu karak meghachanne 'hni durdina //AP_359.024cd/
antardh vyavadh pusi tvantardhirapavraa /AP_359.025ab/
apidhnatirodhnapidhnacchadanni ca //AP_359.025cd/
abjo jaivtka somo glaurmgka kalnidhi /AP_359.026ab/
vidhu kumudavandhu ca vimbo 'str maala triu //AP_359.026cd/
kal tu oo bhgo bhitta akalakhaake /AP_359.027ab/
candrik kaumud jyotsn prasdastu prasannat //AP_359.027cd/
lakaa lakmaka cihna obh kntirdyutichavi /AP_359.028ab/
suam parm obh turastuhina hima //AP_359.028cd/
avasyyastu nhra prleya iiro hima /AP_359.029ab/
nakatramka bhantr trak pyuu v striy //AP_359.029cd/
gururjva girasa uan bhrgava kavi /AP_359.030ab/
vidhuntudastamo rhur lagna ryudaya smta //AP_359.030cd/
saptarayo marcyatrimukhcitraikhaina /AP_359.031ab/
haridavavraghmapadyumairmihiro ravi //AP_359.031cd/
pariveastu paridhirupasryakabhaale /AP_359.032ab/
kirao 'sramaykhugabhastighidhaya //AP_359.032cd/
:p 266
bhnu karo marci strpusayorddhiti striy /AP_359.033ab/
syu prabh rugrucistvibhbhchavidyutidptaya //AP_359.033cd/
roci ocirubhe klve prako dyota tapa /AP_359.034ab/
koa kavoa mandoa kadua triu tadvati //AP_359.034cd/
tirma tka khara tadvaddio 'neh ca klaka /AP_359.035ab/
ghasro dinhan caiva syasandhy pitpras //AP_359.035cd/
pratyo 'harmukha kalyamuapratyas api /AP_359.036ab/
prhparhamadhyhstrisandhyamatha arvar //AP_359.036cd/
ym tam tamisr ca jyotsn candrakaynvit /AP_359.037ab/
gmivartamnharyukty nii paki //AP_359.037cd/
ardhartranithau pradoo rajanmukha /AP_359.038ab/
sa parvasandhi pratipatpacadayorya dantaram //AP_359.038cd/
pakntau pacadayau dve paurams tu prim /AP_359.039ab/
kalhne snumati pre rk nikare //AP_359.039cd/
amvsy tvamvasy dara sryendusagama /AP_359.040ab/
s dendu sinvl s naendukal kuh //AP_359.040cd/
savarta pralaya kalpa kaya kalpnta ity api /AP_359.041ab/
kalua vjinaino 'ghamahoduritaduktam //AP_359.041cd/
syddharmamastriy puyareyas sukta va /AP_359.042ab/
mutprti pramado hara pramodmodasammad //AP_359.042cd/
sydnandathurnanda armatasukhni ca /AP_359.043ab/
va reyasa iva bhadra kalya magala ubham //AP_359.043cd/
bhvuka bhavika bhavya kuala kemamastriy /AP_359.044ab/
:p 267
daiva dia mgadheya bhgya str niyatirvidhi //AP_359.044cd/
ketraja tm purua pradhna prakti striy /AP_359.045ab/
heturn kraa vja nidna tvdikraam //AP_359.045cd/
cittantu ceto hdaya svnta hnmnasammana /AP_359.046ab/
buddhirman dhia dh praj emu mati //AP_359.046cd/
prekopalibdhicitsambitpratipajjapticetan /AP_359.047ab/
dhrdhravat medh sakalpa karma mnasa //AP_359.047cd/
sakhy vicra carc vicikits tu saaya /AP_359.048ab/
adhyhrastarka ha samau nirayani cayau //AP_359.048cd/
mithydirnstikat bhrntirmithymatirbhrama /AP_359.049ab/
agkrbhyupagamapratiravasamdhaya //AP_359.049cd/
moke dhrjnamanyatra vijna ilpastrayo /AP_359.050ab/
mukti kaivalyanirvareyonireyasmta //AP_359.050cd/
moko 'pavargo 'thjnamavidyhammati striy /AP_359.051ab/
vimardotthe parimalo gandhe janamanohare //AP_359.051cd/
moda so 'tinirhr surabhirghratarpaa /AP_359.052ab/
uklaubhraucivetaviadavetapar //AP_359.052cd/
avadta sito gauro valako dhavalo 'rjuna /AP_359.053ab/
haria pura puratpustu dhsara //AP_359.053cd/
ke nlsitaymaklaymalamecak /AP_359.054ab/
pto gauro haridrbha plo harito harit //AP_359.054cd/
rohito lohito rakta oa kokanadacchavi /AP_359.055ab/
avyaktargastvarua vetaraktastu pala //AP_359.055cd/
:p 268
yva sytkapio dhmradhmalau kalohite /AP_359.056ab/
kara kapila pigapiagaukadrupigalau //AP_359.056cd/
citra kirmrakalmaavalaittha karvure /AP_359.057ab/
vyhara uktirlapitamapabhrao 'paabdaka //AP_359.057cd/
tisuvantacayo kvya kriy v kraknvit /AP_359.058ab/
itihsa purvtta pura pacalakaa //AP_359.058cd/
khyyikopalabdhrth prabandha kalpan kath /AP_359.059ab/
samhra sagrahastu pravahlik prahelik //AP_359.059cd/
samasy tu samsrth smtistu dharmasahit /AP_359.060ab/
khyhve cbhidhnaca vrt vttnta rita //AP_359.060cd/
htirkrahvnamupanysastu vmukha /AP_359.061ab/
vivdo vyavahra syt prativkyottare same //AP_359.061cd/
upoddhta udhro hy artha mithybhisaanam /AP_359.062ab/
abhipo yaa krti prana pcchnuyogaka //AP_359.062cd/
mreita dvistrirukta kutsninde ca garhae /AP_359.063ab/
sydbhaamlpa pralpo 'narthaka vaca //AP_359.063cd/
anulpo muhurbh volpa paridevana /AP_359.064ab/
vipralpo virodhokti salpo bhaa mitha //AP_359.064cd/
supralpa suvacanamapalpastu nihnava /AP_359.065ab/
uat vgakaly sagata hdayagama //AP_359.065cd/
atyarthamadhura sntvamabaddha sydanarthaka /AP_359.066ab/
nihurllaparua grmya vai sunta priye //66//AP_359.066cd/
satya tathyamta samyandanisvnanisvan /AP_359.067ab/
:p 269
ravrvasarvavirv atha marmara //67//AP_359.067cd/
svanite vastraparn bhanntu ijita /AP_359.068ab/
vy nikvaa kva tirac vita ruta //68//AP_359.068cd/
kolhala kalakalo gta gnamime same /AP_359.069ab/
str pratirut pratidhvne tantrkahnnisdaka //69//AP_359.069cd/
kkal tu kale skme dhvanau tu madhursphue /AP_359.070ab/
kalo mantrastu gambhre tro 'tyuccaistrayastriu //70//AP_359.070cd/
samanvitalayastvekatlo v tu vallak /AP_359.071ab/
vipac s tu tantrbhi saptabhi parivdin //71//AP_359.071cd/
tata vdika vdyamnaddha murajdika /AP_359.072ab/
vaydikantu uira ksyatldika ghana //72//AP_359.072cd/
caturvidhamida vdya vditrtodyanmaka /AP_359.073ab/
mdag muraj bhedstvakyligyo 'rdhakstraya //73//AP_359.073cd/
sydyaapaaho akk bherymnakadundubhi /AP_359.074ab/
naka paaho bhed jharjhariimdaya //74//AP_359.074cd/
mardala paavastulyau kriymnantu tlaka /AP_359.075ab/
laya smya tavantu nya lsyaca nartana //75//AP_359.075cd/
tauryatrika ntyagtavdya nyamida trayam /AP_359.076ab/
rj bharako deva sbhiek ca devyapi //76//AP_359.076cd/
gravrakarudbhutahsyabhaynak /AP_359.077ab/
vbhatsaraudre ca ras gra ucirujjvala //77//AP_359.077cd/
utshavardhano vra kruya karu gh /AP_359.078ab/
kp day cnukamppyanukroo 'pyatho hasa //78//AP_359.078cd/
:p 270
hso hsyaca vbhatsa vikta trivida dvaya /AP_359.066Bab/
vismayo 'dbhutam carya citramapyatha bhairava //66B//AP_359.066Bcd/
drua bhaa bhma ghora bhma bhaynaka /AP_359.067Bab/
bhayakara pratibhaya raudrantgramam triu //67B//AP_359.067Bcd/
caturdaa daratrsau bhtirbh sdhvasambhaya /AP_359.068Bab/
vikro mnaso bhvo 'nubhvo bhvabodhana //68B//AP_359.068Bcd/
garvo 'bhimno 'hakro mnacittasamunnati /AP_359.069Bab/
andara paribhava paribhvastiraskriy //69B//AP_359.069Bcd/
vr lajj trap hr sydabhidhyna dhane sph /AP_359.070Bab/
kauthala kautukaca kutukaca kuthala //70B//AP_359.070Bcd/
stro vilsavivvokavibhram lalitantath /AP_359.071Bab/
hel lletyam hv kriy grabhvaj //71B//AP_359.071Bcd/
dravakeliparhs kr ll ca krdana /AP_359.072Bab/
sydchuritaka hsa sotprsa samanksmita //72B//AP_359.072Bcd/
adhobhuvanaptla chidra vabhra vap ui /AP_359.073Bab/
gartvaau bhuvi vebhre tamirantimira tama //73B//AP_359.073Bcd/
sarpa pdkurbhujago dandako vileaya /AP_359.074Bab/
via kvea ca garala nirayo durgati striy //74B//AP_359.074Bcd/
paya kllamamtamudaka bhuvana vana /AP_359.075Bab/
bhagastaraga rmirv kallolollolakau ca tau //75B//AP_359.075Bcd/
pantivindupat kla rodha ca traka /AP_359.076Bab/
toyotthita tat pulina jambla pakakardamau //76B//AP_359.076Bcd/
jalocchs parvh kpakstu vidrak /AP_359.077Bab/
:p 271
trastarapaya syddro khmbuvhin //77B//AP_359.077Bcd/
kaluacvilo 'cchastu prasanno 'tha gabhraka /AP_359.078Bab/
agdha dsakaivartau ambk jalauktaya //78B//AP_359.078Bcd/
saugandhikantu kahlra nlamindvara kaja /AP_359.079ab/
sydutpala kuvalaya site kumudakairave //AP_359.079cd/
lkame kanda syt padma tmarasakaja /AP_359.080ab/
nlotpala kuvalaya rakta kokanada smtam //AP_359.080cd/
karaha iph kanda kijalka kearo 'striy /AP_359.081ab/
khani striymkara syt pd pratyantaparvat //AP_359.081cd/
upatyakdrersann bhmirrdhvamadhityak /AP_359.082ab/
svargaptlavargdy ukt nnrthakn u //AP_359.082cd/
:e ity gneye mahpure svargaptldivarg nmonaayadhikatriatatamo
'dhyya
% chapter {360}
: atha ayadhikatriatatamo 'dhyya
avyayavarg
agnir uvca
adarthe 'bhivyptau smrthe dhtuyogaje /AP_360.001ab/
praghya smtau vkye 'pystu syt kopapyo //AP_360.001cd/
ppakutseadarthe ku dhigjugupsananindayo /AP_360.002ab/
cnvcayasamhretaretarasamuccaye //AP_360.002cd/
:p 272
svasty kemapuydau prakare laghane 'pyati /AP_360.003ab/
svitprane ca vitarke ca tu sydbhede 'vadhrae //AP_360.003cd/
saktsahaikavre sydrddrasampayo /AP_360.004ab/
pratcy carame pacdutpyarthavikalpayo //AP_360.004cd/
punasadrthayo avat skt pratyakatulyayo /AP_360.005ab/
khednukampsantoavismaymantrae vata //AP_360.005cd/
hanta hare 'nukampy vkyrambhavidayo /AP_360.006ab/
prati pratinidhau vpslakadau prayogata //AP_360.006cd/
iti hetau prakarae prakdisamptiu /AP_360.007ab/
prcy purastt prathame purrthe 'grata ity api //AP_360.007cd/
yvattvacca skalye 'vadhau mne 'vadhrae /AP_360.008ab/
magalnantarrambhapranakrtsnev athotha ca //AP_360.008cd/
vth nirarthakvidhyornnnekobhayrthayo /AP_360.009ab/
nu pcchy vikalpe ca pactsdyayoranu //AP_360.009cd/
pranvadhranujnunaymantrae nanu /AP_360.010ab/
garhsamuccayapranaaksambhvansv api //AP_360.010cd/
upamy vikalpe v smitvardhe jugupsite /AP_360.011ab/
am saha sampe ca ka vrii ca mrdhani //AP_360.011cd/
ivetthamarthayoreva nna tarke 'rthani caye /AP_360.012ab/
tmarthe sukhe joa kimpcchy jugupsane //AP_360.012cd/
nma prkyasambhvyakrodhopagamakutsane /AP_360.013ab/
ala bhaaparyptiaktivraavcakam //AP_360.013cd/
:p 273
h vitarke pariprane samayntikamadhyayo /AP_360.014ab/
punaraprathame bhede nirni cayaniedhayo //AP_360.014cd/
sytprabandhe cirtte nikagmike pur /AP_360.015ab/
uraryur corar ca vistre 'gkte trayam //AP_360.015cd/
svarge pare ca loke svarvrtsambhvayo kila /AP_360.016ab/
niedhavkylakre jijsvasare(1) khalu //AP_360.016cd/
sampobhayataghraskalybhimukhe 'bhita /AP_360.017ab/
nmaprakayo prdurmitho 'nyonya rahasyapi //AP_360.017cd/
tiro 'ntardhau tiryagarthe h vidaugartiu /AP_360.018ab/
ahahetyadbhute khede hi hetvavadhrae //AP_360.018cd/
cirya cirartrya cirasydycirrthak /AP_360.019ab/
muhu puna puna avadabhkamasakt sam //AP_360.019cd/
srgjhaityacashnya sapadi drmakhu ca drute /AP_360.020ab/
balavat suhu kimuta vikalpe ki kimta ca //AP_360.020cd/
tu hi ca sma ha vai pdaprae pjanepyati /AP_360.021ab/
divhntyatha do ca naktaca rajanviti //AP_360.021cd/
tiryagarthe sci tiro 'pyatha sambodhanrthak /AP_360.022ab/
syu pypga he hai bho samay nika hiruk //AP_360.022cd/
atarkite tu sahas syt pura purato 'grata /AP_360.023ab/
svh devahavirdne raua vaua vaa svadh //AP_360.023cd/
kicidanmangalpe pretymutra bhavntare /AP_360.024ab/
:n
1 jijsnunaya iti a..
:p 274
yath tath caiva smye aho ho iti vismaye //AP_360.024cd/
maune tu t tka sadya sapadi tatkae /AP_360.025ab/
diy amupayoacetynande 'thntare 'ntar //AP_360.025cd/
antarea ca madhye syu prasahya tu harthakam /AP_360.026ab/
yukte dve smprata sthne 'bhka asvadanrate //AP_360.026cd/
abhve nahyano npi msma mlaca vrae /AP_360.027ab/
pakntare cedyadi ca tattve tv addhjas dvayam //AP_360.027cd/
prkye prdurvi sydomeva parama mate /AP_360.028ab/
samantatastu parita sarvato vivagityapi //AP_360.028cd/
akmnumatau kmamasyopagame 'stu ca /AP_360.029ab/
nanu ca sydvirodhoktau kaccit kmapravedane //AP_360.029cd/
niama duama garhye yathsvantu yathyatha /AP_360.030ab/
m mithy ca vitathe yathrthantu yathtatha //AP_360.030cd/
syurevantu punarvaivetyavadhraavcak /AP_360.031ab/
prgattrthaka nnamavaya ni caye dvaya //AP_360.031cd/
savadvare 'vare tvarvgmeva svayamtman /AP_360.032ab/
alpe ncair mahatyuccai pryobhmny adrute anai //AP_360.032cd/
san nitye vahirvhye smtte 'stamadarane /AP_360.033ab/
asti sattve ruoktvmu prane 'nunaye tvayi //AP_360.033cd/
h tarke sydu rtreravasne namo natau /AP_360.034ab/
punararthe 'ganindy duhu suhu praasane //AP_360.034cd/
sya sye prage prta prabhte nikantike /AP_360.035ab/
parutparryaisamo 'bde prve prvatare yati //AP_360.035cd/
:p 275
adytrhny atha prvehntydau prvottar part /AP_360.036ab/
tathdharnynyataretartprvedyurdaya //AP_360.036cd/
ubhayadyucobhayedyu pare tvahni paredyapi /AP_360.037ab/
hyo gate 'ngate 'hni va parava vapare 'hani //AP_360.037cd/
tad tadn yugapadekad sarvad sad /AP_360.038ab/
etarhi sampratdnmadhun smpratantath //AP_360.038cd/
:e ity gneye mahpure avyayavarg nma ayadhikatriatatamo 'dhyya
% chapter {361}
: athaikaayadhikatriatatamo 'dhyya
nnrthavarg
agnir uvca
ke tridive nko lokastu bhavane jane /AP_361.001ab/
padye yaasi ca lokaare khage ca syaka //AP_361.001cd/
naka paaho bher kalako 'kpavdayo /AP_361.002ab/
mrute vedhasi vradhne pusi ka ka iro 'mbuno //AP_361.002cd/
syt pulkastucchadhnye sakepe bhaktasikthake /AP_361.003ab/
mahendraguggullkavylagrhiu kauika //AP_361.003cd/
lvkau kapivnau mna synmitisdhana /AP_361.004ab/
sarga svabhvanirmokani caydhyyasmiu //AP_361.004cd/
yoga sannahanopyadhynasagatiyuktiu /AP_361.005ab/
:p 276
bhoga sukhe strydibhtvabjau akanikarau //AP_361.005cd/
kke bhagaau karaau du carm ipiviaka /AP_361.006ab/
ria kemubhbhvevarie tu ubhubhe //AP_361.006cd/
vyui phale samddhau ca dirjne 'ki darane /AP_361.007ab/
nihnipattinnt khotkare sthitau dii //AP_361.007cd/
bhgovcastvi il pragha bhakcchrayo /AP_361.008ab/
bhapratijayorvha aktasthlau dhau triu //AP_361.008cd/
vinyastasahatau vyhau ko vyse 'rjune harau /AP_361.009ab/
pao dyatditse bhtau mlye dhane 'pi ca //AP_361.009cd/
maurvy dravyrite satvauklasandhydike gua /AP_361.010ab/
rehe 'dhipe grma syt jugpskarue ghe //AP_361.010cd/
t sphpipse dve vipai sydvaikpathe /AP_361.011ab/
vibhimaraloheu tka klve khare triu //AP_361.011cd/
prama hetumarydstreyattpramtu /AP_361.012ab/
karaa ketragtrdvria nyamara //AP_361.012cd/
yant hastipake ste vahnijvl ca hetaya /AP_361.013ab/
sruta strvadhtayoryugaparyptayo kta //AP_361.013cd/
khyte he pratto 'bhijtastu kulaje budhe /AP_361.014ab/
viviktau ptavijanau mrchitau msocchayau //AP_361.014cd/
artho 'bhidheyaraivastuprayojananivttiu /AP_361.015ab/
nidngamayostrthamijuajale gurau //AP_361.015cd/
prdhnye rjalige ca vge kakudo 'striy /AP_361.016ab/
str sambijjnasambhkriykrjinmasu //AP_361.016cd/
:p 277
dharme rahasyupaniat sydtau vatsare arat /AP_361.017ab/
pada vyavasititrasthnalakmghrivastuu //AP_361.017cd/
trivaamadhurau svd md ctkakomalau /AP_361.018ab/
satye sdhau vidyamne praaste 'bhyarhite ca sat //AP_361.018cd/
vidhirvidhne daive 'pi praidhi prrthane care /AP_361.019ab/
vadhrjy snu ca sudhlepo 'mta snuh //AP_361.019cd/
sph sampratyaya raddh paitammanyagarvitau /AP_361.020ab/
brahmabandhuradhikepe bhn ramidivkarau //AP_361.020cd/
grvau ailapnau mrkhancau pthagjanau /AP_361.021ab/
taruailau ikhariau tanustvagdehayorapi //AP_361.021cd/
tm yatno dhtirvuddhi svabhvo brahmavarma ca /AP_361.022ab/
utthna paurue tantre vyutthna pratirodhane //AP_361.022cd/
nirytana vairauddhau dne nysrpae 'pi ca /AP_361.023ab/
vyasana vipadi bhrae doe kmajakopaje //AP_361.023cd/
mgayko divsvapna parivda striyo mada /AP_361.024ab/
tauryatrika vthy ca kmajo daako gaa //AP_361.024cd/
painya shasa droha rysyrthadaam /AP_361.025ab/
vgdaa caiva pruya krodhajo 'pi gao 'aka //AP_361.025cd/
akarmaguhye kaupna maithuna sagatau ratau /AP_361.026ab/
pradhna paramrth dh prajna buddhicihnayo //AP_361.026cd/
krandane rodanhvne varma dehapramayo /AP_361.027ab/
rdhana sdhane sydavptau toae 'pi ca //AP_361.027cd/
ratna svajtirehe 'pi lakma cihnapradhnayo /AP_361.028ab/
:p 278
kalpo bhae varhe tre sahate 'pi ca //AP_361.028cd/
talpa ayyreu imbhau tu iuvliau /AP_361.029ab/
stambhau sthjabhvau sabhye sasadi vai sabh //AP_361.029cd/
kiraapragrahau ram dharm puyayamdaya /AP_361.030ab/
lalma pucchapurvabhprdhnyaketuu //AP_361.030cd/
pratyayo 'dhnaapathajnavivsahetuu /AP_361.031ab/
samay apathcraklasiddhntasavida //AP_361.031cd/
atyayo 'tikrame kcchre satya apathatathyayo /AP_361.032ab/
vrya balaprabhvau ca rpya rpe praastake //AP_361.032cd/
durodaro dytakre pae dyte durodara /AP_361.033ab/
mahraye durgapathe kntra punnapusaka //AP_361.033cd/
yamnilendracandrrkaviusihdike hari /AP_361.034ab/
daro 'striy bhaye vabhre jahara kahine 'pi ca //AP_361.034cd/
udro dtmahatoritarastvanyancayo /AP_361.035ab/
c kira ke ca sayat maulayastraya //AP_361.035cd/
bali karopahrdau sainyasthair ydike bala /AP_361.036ab/
strkavastrabandhe 'pi nv paripae 'pi ca //AP_361.036cd/
ukrale mike rehe sukte vabhe va /AP_361.037ab/
dytke sriphalake 'pykaro 'thkamindriye //AP_361.037cd/
n dytge ca kare ca vyavahre kalidrume /AP_361.038ab/
a syt kirdau kar kulybhidhyin //AP_361.038cd/
pratyake 'dhikte 'dhyaka sryavahn vibhvas /AP_361.039ab/
grdau vie vrye gue rge drave rasa //AP_361.039cd/
:p 279
tejapurayorvarca ga pppardhayo /AP_361.040ab/
chanda padye 'bhilse ca sdhyn sdhuvhayo /AP_361.040cd/
vyho vnde 'pyahirvtre 'pyagnndvarkstamonuda //AP_361.040ef/
:e ity gneye mahpure nnrthavarg namaikaayadhikatriatatamo 'dhyya
% chapter {362}
: atha dviayadhikatriatatamo 'dhyya
bhmivanauadhydivarg
agnir uvca
vakye bhpurdrivanauadhisihdinargakn /AP_362.001ab/
bhranant kakam dhtr kmpyku syddharitryapi //AP_362.001cd/
mnmttik praast tu mts mtsn ca mttik /AP_362.002ab/
jagattrapiapa loka bhuvana jagat sam //AP_362.002cd/
ayana vartma mrgdhvapanthna padav sti /AP_362.003ab/
sarai paddhatti pady vartanyekapadti ca //AP_362.003cd/
p str purnagaryau v pttana puabhedanam /AP_362.004ab/
sthnya nigamo 'nyattu yanmlanagartpuram //AP_362.004cd/
tacchkhnagara veo veyjanasamraya /AP_362.005ab/
paastu niadyy vipai payavthik //AP_362.005cd/
rathy pratol viikh syccayo vapramastriy /AP_362.006ab/
prkro varaa la prcra prntato vti //AP_362.006cd/
:p 280
bhitti str kuhyameka yadantarnastakkasa /AP_362.007ab/
vsa ko dvayo l sabh sajavanantvidam //AP_362.007cd/
catula munnntu paraloajo 'striy /AP_362.008ab/
caityamyatanantulye vjil tu mandur //AP_362.008cd/
harmydi dhanin vsaprsdo devabhbhuj /AP_362.009ab/
str dvrdvra prathra sydvitardistu vedik //AP_362.009cd/
kapotaplikyantu viaka pu napusaka /AP_362.010ab/
kavamavarantulye nireistvadhirohi //AP_362.010cd/
sammrjan odhan syt sakaro 'vakaras tath /AP_362.011ab/
adrigotrigirigrv gahana knana vana //AP_362.011cd/
rma sydupavana ktrima vanameva yat /AP_362.012ab/
sydetadeva pramadavanamantapurocita //AP_362.012cd/
vthylirvali paktirelekhstu rjaya /AP_362.013ab/
vnaspatya phalai pupttairapupdvanaspati(?) //AP_362.013cd/
oadhya phalapknt pal drudrumgam /AP_362.014ab/
sthu v n dhruva aku praphullotphullasasphu //AP_362.014cd/
pala chadana paramidhmamedha samit striy /AP_362.015ab/
bodhidruma caladalo dadhitthagrhimanmath //AP_362.015cd/
tasmin dadhiphala pupaphaladantaahvapi /AP_362.016ab/
uumbare hemadugdha kovidre dvipatraka //AP_362.016cd/
saptaparo vilatvak ktamla suvaraka /AP_362.017ab/
revatavydhightasampkacaturagul //AP_362.017cd/
syjjambre dantaaho varue tiktavaka /AP_362.018ab/
:p 281
putrge puruastuga kearo devavallabha //AP_362.018cd/
pribhadre nimbatarurmandra prijtaka /AP_362.019ab/
vajulacitrakcctha dvau ptanakaptanau //AP_362.019cd/
mrtake madhke tu guapupamadhudrumau /AP_362.020ab/
plau guaphala sras ndey cmbuvetasa //AP_362.020cd/
obhjane igrutkagandhakkramocak /AP_362.021ab/
rakto 'sau madhuigru sydaria pheila samau //AP_362.021cd/
glavavaro lodhrastirastilvamrjanau /AP_362.022ab/
elu lemtaka ta uddlo bahuvraka //AP_362.022cd/
vaikakata ruvvko granthilo vyghrapdapi /AP_362.023ab/
tinduka sphrjaka klo ndey bhmijambuka //AP_362.023cd/
kkatindau pluka syt palirmokamukakau /AP_362.024ab/
kramuka paikkhya sytkumbh kaiaryakaphale //AP_362.024cd/
vravko 'rukaro 'gnimukh bhalltak triu /AP_362.025ab/
savarjaksanajv ca ptasle 'tha mlake //AP_362.025cd/
sarjvakarau vrendrau indradru kakubho 'rjuna /AP_362.026ab/
igud tpasatarurmoc lmalireva ca //AP_362.026cd/
ciravilvo naktamla karaja ca karajake /AP_362.027ab/
prakrya ptikarajo markayagravallar //AP_362.027cd/
roh rohitaka plhaatrurdimapupaka /AP_362.028ab/
gyatr blatanaya khadiro dantadhvana //AP_362.028cd/
arimedo vikhadire kadara khadire site /AP_362.029ab/
pacgulo vardhamna cacurgandharvahastaka //AP_362.029cd/
:p 282
pitako maruvaka ptadru ca dru ca /AP_362.030ab/
devadru ptikha ym tu mahilhvay //AP_362.030cd/
lat govandan gund priyagu phalin phal /AP_362.031ab/
makaparapatroranaakavagauuk //AP_362.031cd/
yonkaukansarkadrghavntakuanna /AP_362.032ab/
ptadru saralactha niculo 'mbuja ijjala //AP_362.032cd/
kkoumbarik phalguraria picumardaka /AP_362.033ab/
sarvatobhadrako nimbe irastu kaptana //AP_362.033cd/
vakulo vajula prokta picchilguruiap /AP_362.034ab/
jay jayant tarkr kaik gaikrik //AP_362.034cd/
paramagnamantha sydvatsako girimallik /AP_362.035ab/
klaskandhastamla syt taulyo 'lpamria //AP_362.035cd/
sindhuvrastu nirgu saivsphot vanodbhav /AP_362.036ab/
gaik ythikmbah saptal navamlik //AP_362.036cd/
atimukta puraka sytkumr tarai sah /AP_362.037ab/
tatra oe kuruvakastatra pte kuruaka //AP_362.037cd/
nl jhi dvayorv bhi sairyakas tath /AP_362.038ab/
tasminrakte kuruvaka pte sahacar dvayo //AP_362.038cd/
dhustra kitavo dhrto rucako mtulagake /AP_362.039ab/
samrao maruvaka prasthapupa phaijjhaka //AP_362.039cd/
kuherakastu parse 'thsphoto vasukrkake /AP_362.040ab/
ivamall pupato vnd vkdan tath //AP_362.040cd/
jvantik vkaruh guc tantrikmt /AP_362.041ab/
:p 283
somavall madhur mrv tu mora tath //AP_362.041cd/
madhulik madhure gokar pluparyapi /AP_362.042ab/
phmbah viddhakar prcn vanatiktik //AP_362.042cd/
kau kaumbhar ctha cakrg akuldan /AP_362.043ab/
tmagupt prvy kapikacchu ca marka //AP_362.043cd/
apmrga aikharika pratyakpar mayraka /AP_362.044ab/
phajik brhma bhrg dravanti ambar v //AP_362.044cd/
makapar bhar samag klameik /AP_362.045ab/
rodan kacchurnant samudrnt durlabh //AP_362.045cd/
pnipar pthakpar kalairdhvanirguh /AP_362.046ab/
nidigdhik sp vyghr kudr dusparay saha //AP_362.046cd/
avalguja somarj suvalli somavallik /AP_362.047ab/
klame kaphal vakuc ptiphaly api //AP_362.047cd/
kaoaopakuly sycchreyas gajapippal /AP_362.048ab/
cavyantu cavik kkacic guje tu kal //AP_362.048cd/
viv vi prativi vanagagokurau /AP_362.049ab/
nrya ataml kleyakaharidrava //AP_362.049cd/
drv pacampac dru ukl haimavat vac /AP_362.050ab/
vacogragandh agranth golom ataparvik //AP_362.050cd/
sphot girikar syt sihsyo vsako va /AP_362.051ab/
mi madhurikcchatr kokilkekurakur //AP_362.051cd/
viago 'str kmighna syt vajradrusnuksnuh sudh /AP_362.052ab/
mdvk gostan drk val vylakas tath //AP_362.052cd/
:p 284
kl masravidal tripu trivt trivt /AP_362.053ab/
madhuka kltaka yaimadhuk madhuyaik //AP_362.053cd/
vidr krauklekugandh kror ca y sit /AP_362.054ab/
gop ym riv sydanantotpalariv //AP_362.054cd/
moc rambh ca kadal bhak dupradhari /AP_362.055ab/
sthir dhruv slapar g tu vabho va //AP_362.055cd/
ggeruk ngabal mual tlamlik /AP_362.056ab/
jyotsn paolik jl ajag viik //AP_362.056cd/
syllgalikyagniikh tmbl ngavallyapi /AP_362.057ab/
hare reuk kaunt hrvero divyangara //AP_362.057cd/
klnusryavddhmapupataivni tu /AP_362.058ab/
aileya tlapar tu daity gandhaku mur //AP_362.058cd/
granthipara uka varhi val tu tripu trui /AP_362.059ab/
iv tmalak ctha hanurhaavilsin //AP_362.059cd/
kua naa daapura vneya paripelavam /AP_362.060ab/
tapasvan jams pkk dev lat la //AP_362.060cd/
karcurako drviako gandhaml ah smt /AP_362.061ab/
syaddkagandh chagalntr veg vddhadraka //AP_362.061cd/
tuiker raktaphal vimbik plupary api /AP_362.062ab/
cger cukrikmba svarakr himvat //AP_362.062cd/
sahasravedh cukro 'mlavetasa atavedhyapi /AP_362.063ab/
jvant jvan jv bhminimva kirtaka //AP_362.063cd/
krcaro madhukara candra kapivkas tath /AP_362.064ab/
:p 285
dadrughna sydeagajo varbh thahni //AP_362.064cd/
kunandat nikumbhastr(1) yamn vrik tath /AP_362.065ab/
launagcanriamahkandarasonak //AP_362.065cd/
vrh vadar gi kkamc tu vyas /AP_362.066ab/
atapup sitacchatrticchatr madhur misi //AP_362.066cd/
avkpup krav ca sara tu prasra /AP_362.067ab/
kaambhar bhadraval karvra ca a hy atha //AP_362.067cd/
paola kulakastikta kravella kaillaka /AP_362.068ab/
kumakastu karkrurirvru karka striyau //AP_362.068cd/
ikvku kautumb sydvil tvindravru /AP_362.069ab/
areghna raa kando mustaka kuruvindaka //AP_362.069cd/
vae tvaksrakarmraveumaskaratejan /AP_362.070ab/
chatrticchatraplaghnau mltakabhste //AP_362.070cd/
tarjhvayastlo gho kramukapugakau /AP_362.071ab/
rdladvpinau vyaghre haryaka kear hari //AP_362.071cd/
kola pautr varha syt koka hmgo vka /AP_362.072ab/
ltoranbhau tu samau tantuvya ca markae //AP_362.072cd/
vcika kaka sytsragastokakau samau /AP_362.073ab/
kkavkustmraca pika kokila ity api //AP_362.073cd/
kake tu karariau vaka kahva udhta /AP_362.074ab/
koka cakra cakravko kdamba kalahasaka //AP_362.074cd/
patagik puttik sytsaragh madhumakik /AP_362.075ab/
:n
1 sakuladant nirdareti kha..
:p 286
dvirephapupalibhgaapadabhramar.alaya //AP_362.075cd/
kek ikhyasya vkkek akuntiakunidvij /AP_362.076ab/
str pakati pakamlacacustoirubhe striyau //AP_362.076cd/
gatiruinasanau kulyo namastriy /AP_362.077ab/
pe koo dvihne 'a pthuka vaka iu //AP_362.077cd/
pota pko 'rbhako imbha sandohavyhako gaa /AP_362.078ab/
stomaughanikaravrt nikuramba kadambaka /AP_362.078cd/
saghtasacayau vnda pujar tu kaka //AP_362.078ef/
:e ity gneye mahpure bhmivanauadhydivarg nma dviayadhikatriatatamo
'dhyya
% chapter {363}
: atha triayadhikatriatatamo 'dhyya
nbrahmakatravidravarg
agnir uvca
nbrahmakatravidravargnvakye 'tha nmata /AP_363.001ab/
nara pacajan martya yadyoval vadh //AP_363.001cd/
kntrthin tu y yti saketa sbhisrik /AP_363.002ab/
kula pu calyasat nagnik str ca koav //AP_363.002cd/
ktyyanyardhavddh y sairindhr paravemag /AP_363.003ab/
asikr sydavddh y malin tu rajasval //AP_363.003cd/
vrastr gaik vey bhrtjystu ytara /AP_363.004ab/
nannd tu svas patyu sapistu sanbhaya //AP_363.004cd/
:p 287
samnodaryasodaryasagarbhasahajssam /AP_363.005ab/
sagotrabndhavajtibandhusvasvajan sam //AP_363.005cd/
dampat jampat bhrypat jypat ca tau /AP_363.006ab/
garbhayo jaryu sydulvaca kalalo 'striy //AP_363.006cd/
garbho bhrua imau tulyau klva ao napusakam /AP_363.007ab/
syduttnaay imbh blo mavaka smta //AP_363.007cd/
piciilo vhatkukiravabhrao natansike /AP_363.008ab/
vikalgastu pogaa rogya sydanmayam //AP_363.008cd/
sydee vadhira kubje gaula kukare kuni /AP_363.009ab/
kaya oa ca yakm ca pratiyyustu pnasa //AP_363.009cd/
str kutkuta kaya pusi ksastu kavathu pumn /AP_363.010ab/
othastu vayathu opha pdasphoo vipdik //AP_363.010cd/
kilsa sidhnakacchntu pma pm vicarcik /AP_363.011ab/
koho maalaka kuha vitre drur nmakras //AP_363.011cd/
anhastu vibandha sydgraha rukpravhik /AP_363.012ab/
vjavryendraya ukra palala kravyammia //AP_363.012cd/
vukkgramsa hdaya hanmedastu vap vas /AP_363.013ab/
pacdgrv ir many n tu dhamani ir //AP_363.013cd/
tilaka ktoma mastika drik netrayormalam /AP_363.014ab/
antra pur tadgulmastu plh pusy atha vasnas //AP_363.014cd/
snyu striy klakhaayakt tu same ime /AP_363.015ab/
syt karpra kaplo 'str kkasakulyamasthi ca //AP_363.015cd/
syccharrsthni kakla phsthni tu kaeruk /AP_363.016ab/
:p 288
iro 'sthani karoi str prvsthani tu paruk //AP_363.016cd/
aga pratko 'vayava arra varma vigraha /AP_363.017ab/
kao n roiphalaka kai roi kakudmat //AP_363.017cd/
pacnnitamba strkay klve tu jaghana pura /AP_363.018ab/
kpakau tu nitambasthau dvayahne kakundare //AP_363.018cd/
striy sphicau kaiprothvupastho vakyamayo /AP_363.019ab/
bhaga yonirdvayo ino mehro mehanaephas //AP_363.019cd/
piciakuk jaharodara tunda kucau stanau /AP_363.020ab/
ccukantu kucgra synna n kroa bhujntaram //AP_363.020cd/
skandho bhujairo 'o 'str sandh tasyaiva jatru /AP_363.021ab/
punarbhava kararuho nakho 'str nakharo 'striy //AP_363.021cd/
pradeatlagokarstarjanydiyute tate /AP_363.022ab/
aguhe sakanihe sydvitastirdvdagula //AP_363.022cd/
pau ca peapratalaprahast visttgulau /AP_363.023ab/
baddhamuikaro ratniraratni sa kanihavn //AP_363.023cd/
kambugrv trirekh svaurgh kkik /AP_363.024ab/
adha syccivukacauhdatha gaau galo hanu //AP_363.024cd/
apgau netrayorantau kako 'pgadarane /AP_363.025ab/
cikura kuntalo bla pratikarma prasdhanam //AP_363.025cd/
klpaveau nepathya pratyaka khelayogajam /AP_363.026ab/
cmai iroratna taralo hramadhyaga //AP_363.026cd/
karik tlapatra syllambana syllalantik /AP_363.027ab/
majro npura pde kiki kudraghaik //AP_363.027cd/
:p 289
dairghyamyma roha pariho vilat /AP_363.028ab/
paaccara jravastra savynacottaryakam //AP_363.028cd/
racan syt parispanda bhoga pariprat /AP_363.029ab/
samudgaka sampuaka pratigrha patadgraha //AP_363.029cd/
:e ity gneye mahpure nvargo nma triayadhikatriatatamo 'dhyya
% chapter {364}
: atha catuayadhikatriatatamo 'dhyya
brahmavarga
agnir uvca
vao 'nvavyo gotra syt kulnyabhijannvayau /AP_364.001ab/
mantravykhykdcrya de tvadhvare vrat //AP_364.001cd/
ya ca yajamna syt jtvrambha upakrama /AP_364.002ab/
satrthy caikagurava sabhy smjiks tath //AP_364.002cd/
sabhsada sabhstr tvijo yjak ca te /AP_364.003ab/
adhvarydgthotro yajusmargvida kramt //AP_364.003cd/
calo ypakaaka same sthailacatvare /AP_364.004ab/
mik s toe y kre syddadhiyogata //AP_364.004cd/
padjya sadadhyjye paramnnantu pyasam /AP_364.005ab/
upkta paurasau yo 'bhimantrya kratau hata //AP_364.005cd/
paramparka samana prokaaca badhrthakam /AP_364.006ab/
:p 290
pj namasypiciti saparyrcrha sam //AP_364.006cd/
varivasy tu ur paricarypyupsanam /AP_364.007ab/
niyamo bratamastr taccopavsdi puyakam //AP_364.007cd/
mukhya syt prathama kalpo 'nukalpastu tato 'dhama /AP_364.008ab/
kalpe vidhikramau jeyau viveka pthagtmat //AP_364.008cd/
saskraprva grahaa sydupkaraa rute /AP_364.009ab/
bhiku parivr karmand praryapi maskar //AP_364.009cd/
aya satyavacasasntakacplutavrat /AP_364.010ab/
ye nirjitendriyagrm yatino yataya ca te //AP_364.010cd/
arrasdhanpeka nitya yat karma tadyama /AP_364.011ab/
niyamastu sa yat karmnityamgantusdhanam /AP_364.011cd/
syd brahmabhya brahmatva brahmasyujyamityapi //AP_364.011ef/
:e ity gneye mahpure brahmavargo nma catuayadhikatriatatamo 'dhyya
% chapter {365}
: atha pacaayadhikatriatatamo 'dhyya
katravidravarg
agnir uvca
mrdhbhiikto rjanyo bhuja katriyo vir /AP_365.001ab/
rj tu praateasmanta sydadhvara //AP_365.001cd/
cakravart srvabhaumo npo 'nyo maalevara /AP_365.002ab/
mantr dhsacivo 'mtyo mahmtr pradhnak //AP_365.002cd/
:p 291
draari vyavahr prvivkkadarakau /AP_365.003ab/
bhaurika kanakdhyako 'thdhyakdhiktau samau //AP_365.003cd/
antapure tvadhikta sydantarvaiko jana /AP_365.004ab/
sauvidall kacukina sthpaty sauvid ca te //AP_365.004cd/
ao varavarastuly sevakrthyanujvina /AP_365.005ab/
viaynantaro rj atrurmitramata para //AP_365.005cd/
udsna paratara prigrhastu phata /AP_365.006ab/
cara spara sytpraidhiruttara kla yati //AP_365.006cd/
tatklastu tadtva sydudarka phalamuttara /AP_365.007ab/
ada vahnitoydi da svaparacakrajam //AP_365.007cd/
bhadrakumbha prakumbho bhgra kanakluk /AP_365.008ab/
prabhinno garjito mto vamathu karakara //AP_365.008cd/
striy istvakuo 'str paristoma kutho dvayo /AP_365.009ab/
karratha pravahaa dol prekhdik striy //AP_365.009cd/
dhora hastipak hastyroh nidina /AP_365.010ab/
bha yodh ca yoddhra kacuko vrao 'striy //AP_365.010cd/
rayaca irastre 'tha tanutra varma daana /AP_365.011ab/
mukta pratimukta ca pinaddhacpinaddhavat //AP_365.011cd/
vyhastu balavinysa cakracnkamastriy /AP_365.012ab/
ekebhaikarath tryav patti pacapadtik //AP_365.012cd/
pattyagaistriguai sarvai kramdkhy yathottara /AP_365.013ab/
senmukha gulmagaau vhin ptan cam //AP_365.013cd/
ankin dankinyo 'kohiyo gajdibhi /AP_365.014ab/
:p 292
dhanu kodaa+ivsau koirasyan smt //AP_365.014cd/
nastakastu dhanurmadhya maurv jy ijin gua /AP_365.015ab/
patkavaviikh ajihmagakhagug //AP_365.015cd/
topsagatraniag iudhirdvayo /AP_365.016ab/
asiri ca nistria karavla kpla kpavat //AP_365.016cd/
saru khagasya suau sydl tu karaplik /AP_365.017ab/
dvayo kuhra sudhiti churik csiputrik //AP_365.017cd/
prsastu kunto vijeya sarval tomaro 'striy /AP_365.018ab/
vaitlik bodhakar mgadh vandinastutau //AP_365.018cd/
saaptakstu samaytsagrmdanivartina /AP_365.019ab/
patk vaijayant sytketana dhajamistriy //AP_365.019cd/
aha prvamaha prvamityahaprvik striy /AP_365.020ab/
ahamahamik ssydyo 'hakra parasparam //AP_365.020cd/
akti parkrama pra aurya sthnasahobala /AP_365.021ab/
mrch tu kamala moho 'pyavarmaddastu pana //AP_365.021cd/
abhyavaskandanantvabhysdana vijayo jaya /AP_365.022ab/
nirvsana sajapana sraa pratightana //AP_365.022cd/
sytpacat kladharmo dinta pralayo 'tyaya /AP_365.023ab/
vio bhmispo vaiy vttirvartanajvane //AP_365.023cd/
kydivttayo jey kusda vddhijvik /AP_365.024ab/
uddharo 'rthaprayoga sytkaia sasyamajar //AP_365.024cd/
kiru sasyaka syt stambo gutsastdina /AP_365.025ab/
dhmya vrhi stambakari kaagaro vupa smta //AP_365.025cd/
:p 293
mdaya amdhnye ukadhnye yavdaya /AP_365.026ab/
tadhnyni nvr rpa prasphoana smta //AP_365.026cd/
sytaprasevau kaolapiau kaakinijakau /AP_365.027ab/
samnau rasavatyntu pkasthnamahnase //AP_365.027cd/
paurogavastadadhyaka spakrstu vallav /AP_365.028ab/
rlik ndhasik sd audanik gu //AP_365.028cd/
klve 'mbara bhro n karkarylurgalantik /AP_365.029ab/
lijara synmaika suav kajrake //AP_365.029cd/
ranlastu kulma vhlka higu rmaha /AP_365.030ab/
ni haridr pt str khae matsyaiphite //AP_365.030cd/
krcik kiravikti snigdha masacikkaa /AP_365.031ab/
pthuka syccipiako dhn bhraayavstriya //AP_365.031cd/
jemana lepa hro mhey saurabh ca gau /AP_365.032ab/
yugdnca bohro yugyaprasgyaak //AP_365.032cd/
cirast vakaya dhenu synnavastik /AP_365.033ab/
sandhin vabhkrnt vehadgarbhopaghtin //AP_365.033cd/
payjvo hy paiko nysacopanidhi pumn /AP_365.034ab/
vipao vikraya sakhy sakhyeye hy daa triu //AP_365.034cd/
viatydy sadaikatve sarv sakhyeyasakhyayo /AP_365.035ab/
sakhyrthe dvibahutve stastsu cnavate striya //AP_365.035cd/
pakte atasahasrdi kramddaaguottara /AP_365.036ab/
mnantu lguliprasthair guj pacdyamaka //AP_365.036cd/
te oaka karo 'str pala karacatuayam /AP_365.037ab/
:p 294
suvaravistau hemno 'ke kuruvistastu tatpale //AP_365.037cd/
tul striy palaata bhra sydviatistul /AP_365.038ab/
krpaa krika syt krike tmrike paa //AP_365.038cd/
dravya vitta svpateya rikthamthaktha dhana vasu /AP_365.039ab/
rti striymrako na striymatha tmrakam //AP_365.039cd/
ulvamaudumbara lauhe tka klyasyas /AP_365.040ab/
kra kco 'tha capalo rasa sta ca prade //AP_365.040cd/
garala mhia ga trapussakapiccaa /AP_365.041ab/
hiro 'bdhikapha pheo madhcchiantu sikthakam //AP_365.041cd/
ragavage picusthlo kla tu manail /AP_365.042ab/
yavakra ca pkya syt tvakkr vaalocan //AP_365.042cd/
val jadhanyaj drclnty ca akar /AP_365.043ab/
kru ilp sahataistair dvayo rei sajtibhi //AP_365.043cd/
ragjvacitrakarastva tak ca vardhaki /AP_365.044ab/
nindhama svarakro npitntvasyina //AP_365.044cd/
jvla sydajjvo devjvastu devala /AP_365.045ab/
jyjvastu ail bhtako bhtibhuktath //AP_365.045cd/
vivara pmaro nca prkta ca pthagjana /AP_365.046ab/
vihnopasado jlmo bhtye dseraceak //AP_365.046cd/
paustu pealo dako mgayurlubdhaka smta /AP_365.047ab/
clastu divkrti pusta lepydikarmai //AP_365.047cd/
paclik putrik sydvarkarastarua pau /AP_365.048ab/
maj peaka pe tulyasdhraau samau /AP_365.048cd/
:p 295
pratim syt pratiktirvarg brahmdaya smt //AP_365.048ef/
:e ity gneye mahpure katravidravarg mma pacaayadhikatriatatamo
'dhyya ||
% chapter {366}
: atha aayadhikatriatatamo 'dhyya
smnyanmaligni
agnir uvca
smnyny atha vakymi nmaligni tacchu /AP_366.001ab/
sukt puyavn dhnayo mahecchastu mahaya //AP_366.001cd/
pravanipubhijavijanitaikit /AP_366.002ab/
syurvadnyasthlalakadnaau bahuprade //AP_366.002cd/
kt ktaja kuala saktodyukta utsuka /AP_366.003ab/
ibhya hya parivho hy adhibhrnyako 'dhipa //AP_366.003cd/
lakmvn lakmaa rla svatantra svairy apvta /AP_366.004ab/
khalap sydvahukaro drghastracirakriya //AP_366.004cd/
jlmo 'samkyakr syt kuho manda kriysu ya /AP_366.005ab/
karmara karmaha sydbhakako ghasmaro 'dmara //AP_366.005cd/
lolupo gardhalo gdhrurvintapraritau tath /AP_366.006ab/
dhe dhurviyta ca nibhta pratibhnvite //AP_366.006cd/
pragalbho bhruko bhrurvandrurabhivdake /AP_366.007ab/
bhurbhaviurbhavit jt vidurabindukau //AP_366.007cd/
mattaauotkaakv caastvatyantakopana /AP_366.008ab/
:p 296
devnacati devadryavivadryavivagacati //AP_366.008cd/
ya sahcati sa sadhrya sa tirya yastiro 'cati /AP_366.009ab/
vcoyukti paurvgm vvadka ca vaktari //AP_366.009cd/
syjjalpakastu vclo vco bahugarhyavk /AP_366.010ab/
apadhvasto dhikkta sydbaddhe klitasayatau //AP_366.010cd/
varaa abdano nndvd nnvkara sam /AP_366.011ab/
vyasanrtoparakrau dvau baddhe klitasayatau(1) //AP_366.011cd/
vihistavykulau tulyau nasakrraghtuk /AP_366.012ab/
ppo dhrto vacaka synmrkhe vaidehavliau //AP_366.012cd/
kadarye kpaakudrau mrgao ycakrthinau /AP_366.013ab/
ahakravnahayu sycchubhayustu ubhnvita //AP_366.013cd/
knta manorama rucya hdybhe hy abhpsite /AP_366.014ab/
asra phalgu nya vai mukhyavaryavareyak //AP_366.014cd/
reyn reha pukala sytprgrygryagryamagrima /AP_366.015ab/
varoru vipula pnapvn tu sthlapvare //AP_366.015cd/
stoklpakullak skma laka dabhra kantanu /AP_366.016ab/
mtrkulavaka bhyiha puruha puru //AP_366.016cd/
akhaa prasakalamupakahntikbhita /AP_366.017ab/
sampe sannidhbhysau nedia susampaka //AP_366.017cd/
sudre tu daviha sydvtta nistalavartule /AP_366.018ab/
uccaprnnatodagr dhruvo nitya santana //AP_366.018cd/
viddha kuila bhugna vellita vakramityapi /AP_366.019ab/
:n
1 pho 'ya puraruktidoea dua
:p 297
cacala taralacaiva kahora jahara dha //AP_366.019cd/
pratyagro 'bhinavo navyo navno ntano nava /AP_366.020ab/
ekatno 'nanyavttiruccaamavilambita //AP_366.020cd/
uccvaca naikabheda sambdhakalila tath /AP_366.021ab/
timita stimita klinnamabhiyogatvabhigraha //AP_366.021cd/
sphtirvddhau prath khytau samhra samuccaya /AP_366.022ab/
apahrastvapacayo vihrastu parikrama //AP_366.022cd/
pratyhra updna nirhro 'bhyavakaraa /AP_366.023ab/
vighno 'ntarya pratyha sydsytvsan sthiti //AP_366.023cd/
sannidhi sannikara sytmakramo durgasacara /AP_366.024ab/
upalambhastvanubhava pratydeo nirkti //AP_366.024cd/
parirambhaparivaga salea upaghana /AP_366.025ab/
anum pakahetvdyair imbe bhramaraviplavau //AP_366.025cd/
asanniktrthajna abdddhi bdamrita /AP_366.026ab/
sdyadaranttulye buddhi sydupamnaka //AP_366.026cd/
krya dv vin nasydarthpatti parrthadh /AP_366.027ab/
pratiyoginyghte bhuvi nsttyabhvaka /AP_366.027cd/
itydinmaligo hi harirukto nbuddhaye //AP_366.027ef/
:e ity gneye mahpure smnyanmaligni nma aayadhikatriatatamo
'dhyya ||
:p 298
% chapter {367}
: atha saptaayadhikatriatatamo 'dhyya
nityanaimttikaprktapralay
agnir uvca
caturvidhastu pralayo nityo ya prin laya /AP_367.001ab/
sad vino jtn brhmo naimittiko laya //AP_367.001cd/
caturyugasahasrnte prkta prkto laya /AP_367.002ab/
laya tyantiko jndtmana paramtmani //AP_367.002cd/
naimittikasya kalpnte vakye rpa layasya te /AP_367.003ab/
caturyugasahasrnte kaprye mahtale //AP_367.003cd/
anviratvogr jyate atavrik /AP_367.004ab/
tata sattvakaya sycca tato viurjagatpati //AP_367.004cd/
sthito jalni pivati bhno saptasu ramiu /AP_367.005ab/
bhptlasamudrditoya nayati sakaya //AP_367.005cd/
tatastasynubhvena toyhropavhit /AP_367.006ab/
ta eva ramaya sapta jyante sapta bhskar //AP_367.006cd/
dahanty aea trailokya saptlatala dvija /AP_367.007ab/
krmaphasam bh syttata klgnirudraka //AP_367.007cd/
ehivsasamptt ptlni dahatyadha /AP_367.008ab/
ptlebhyo bhuva viurbhuva svarga dahatyata //AP_367.008cd/
ambaramivbhti trailokyamakhila tath /AP_367.009ab/
tatastpartstu lokadvayanivsina //AP_367.009cd/
:p 299
gcanti te maharloka maharlokjjana tata /AP_367.010ab/
rudrarp jagaddagdhv mukhanivsato hare //AP_367.010cd/
uttianti tato medh nnrp savidyuta /AP_367.011ab/
ata vari varanta amayantyagnimutthitam //AP_367.011cd/
saptaristhnamkramya sthite 'mbhasi ata marut /AP_367.012ab/
mukhanivsato viorna nayati tnghann //AP_367.012cd/
vyu ptv hari ee ete caikrave prabhu /AP_367.013ab/
brahmarpadhara siddhair jalagair munibhistuta //AP_367.013cd/
tmamymay divy yoganidr samsthita /AP_367.014ab/
tmna vasidevkhya cintayanmadhusdana //AP_367.014cd/
kalpa ete prabuddho 'tha brahmarp sjaty asau /AP_367.015ab/
dviparrdhantato vyakta praktau lyate dvija //AP_367.015cd/
sthnt sthna daaguamekasmdguyate sthale /AP_367.016ab/
tato 'daame bhge parrdhamabhidhyate //AP_367.016cd/
parrdha dvigua yattu prkta pralaya smta /AP_367.017ab/
anvygnisamparkt kte sajvalane dvija //AP_367.017cd/
mahaddervikrasya vientasya sakaye /AP_367.018ab/
kecchkrite tasmin samprpte pratisacare //AP_367.018cd/
po grasanti vai prva bhmirgandhdika gua /AP_367.019ab/
tmagandhttato bhmi pralayatvya kalpate //AP_367.019cd/
rastmik ca tihanti hy pasts raso gua /AP_367.020ab/
pyate jyoti tsu nasvagni ca dpyate //AP_367.020cd/
jyotio 'pi gua rpa vyurgrasati bhskara /AP_367.021ab/
:p 300
nae jyotii vyu cabal dodhyate mahn //AP_367.021cd/
vyorapi gua sparamka grasate tata /AP_367.022ab/
vyau nae tu ckannrava tihati dvija //AP_367.022cd/
kasytha vai abda bhtdirgrasate ca kha /AP_367.023ab/
abhimntmaka khaca bhtdi grasate mahn //AP_367.023cd/
bhmiryti layacpsu po jyotii tadbrajet /AP_367.024ab/
vyau vyu ca khe khaca ahakre laya sa ca //AP_367.024cd/
mahttatve mahntaca praktirgrasate dvija /AP_367.025ab/
vyaktvyakt ca praktirvyaktasyvyaktake laya //AP_367.025cd/
pumne kkara uddha so 'pyaa paramtmana /AP_367.026ab/
prakti purua caitau lyete paramtmani //AP_367.026cd/
na santi yatra sarvee nmajtydikalpan /AP_367.027ab/
sattmtrtmake jeye jntmanytmaha pare //AP_367.027cd/
:e ity gneye mahpure nityanaimittikaprktapralay nma
saptaayadhikatriatatamo 'dhyya
% chapter {368}
: athaayadhikatriatatamo 'dhyya
tyantikalayagarbhotpattinirpaa
agnir uvca
tyantika laya vakye jndtyantiko laya /AP_368.001ab/
dhytmikdisantpa jtv svasya virgata //AP_368.001cd/
:p 301
dhytmikastu santparro mnaso dvidh /AP_368.002ab/
rro bahubhirbhedaistpo 'sau ryat dvija //AP_368.002cd/
tyaktv jvo bhogadeha garbhamproti karmabhi /AP_368.003ab/
tivhikasajastu deho bhavati vai dvija //AP_368.003cd/
kevala sa manuy mtyukla upasthite /AP_368.004ab/
ymyai pubhirmanuy taccharra dvijottam //AP_368.004cd/
nyate ymyamrgea prin mune /AP_368.005ab/
tata svaryti naraka sa bhramedghaayantravat //AP_368.005cd/
karmabhmiriya brahman phalabhmirasau smt /AP_368.006ab/
yamo yon ca naraka nirpayati karma //AP_368.006cd/
pray ca tenaiva yamacaivnupayat /AP_368.007ab/
vyubht prina ca garbhante prpnuvanti hi //AP_368.007cd/
yamadtair manuyastu nyate taca payati /AP_368.008ab/
dharm ca pjyate tena ppihastyate ghe //AP_368.008cd/
ubhubha karma tasya citragupto nirpayet /AP_368.009ab/
bndhavnmaauce tu dehe khalvtivhike //AP_368.009cd/
tihannayati dharmaja dattapianantata /AP_368.010ab/
tanyaktv pretadehantu prpynya pretalokata(1) //AP_368.010cd/
vaset kudh t yukta marddhnnabhunara /AP_368.011ab/
tivhikedehttu pretapiair vin nara //AP_368.011cd/
na hi mokamavpnoti pistatraiva so 'rute /AP_368.012ab/
kte sapikarae nara savatsartpara //AP_368.012cd/
:n
1 pretalaukike iti kha..
:p 302
pretadeha samutamjya bhogadeha prapadyate /AP_368.013ab/
bhogadehvubhau proktvaubhaubhasajitau //AP_368.013cd/
bhuktv tu bhogadehena karmabandhnniptyate /AP_368.014ab/
ta deha paratastasmdbhakayanti nicar //AP_368.014cd/
ppe tihati cet svarga tena bhukta tad dvija /AP_368.015ab/
tad dvitya ghti bhogadehantu ppin //AP_368.015cd/
bhuktv ppantu vai pacdyena bhukta tripiapa /AP_368.016ab/
ucn rmat gehe svargabhrao 'bhijyate //AP_368.016cd/
puye tihati cetppantena bhukta tad bhavet /AP_368.017ab/
tasmin sambhakite dehe ubha ghti vigraham //AP_368.017cd/
karmayalpvaee tu narakdapi mucyate /AP_368.018ab/
muktastu narakdyti tiryagyoni na saaya //AP_368.018cd/
jva pravio garbhantu kalale 'pyatra tihati(2) /AP_368.019ab/
ghanbhta dvitye tu ttye 'vayavstata //AP_368.019cd/
caturthe 'sthni tvamsampacame romasambhava /AP_368.020ab/
ahe ceto 'tha jvasya dukha vindati saptame //AP_368.020cd/
jaryuveite dehe mrdhni baddhjalis tath /AP_368.021ab/
madhye klvastu vme str dakie puruasthiti //AP_368.021cd/
tihatyudarabhge tu phasybhimukhas tath /AP_368.022ab/
yasy tihatyasau yonau t sa vetti na saaya //AP_368.022cd/
sarvaca vetti vttntamrabhya narajammana /AP_368.023ab/
:n
1 gacchatti ka..
:p 303
andhakraca mahat p vindati mnava //AP_368.023cd/
mturhraptantu saptame msyupnute /AP_368.024ab/
aame navame msi bhamudvijata tath //AP_368.024cd/
vyavye pmpnoti mturvyymake tath /AP_368.025ab/
vydhi ca vydhity synmuhrta atavaravat //AP_368.025cd/
santapyate karmabhistu kurute 'tha manorathn /AP_368.026ab/
garbhdvinirgato brahman mokajna kariyati //AP_368.026cd/
stivtair adhbhto nisaredyoniyantrata /AP_368.027ab/
pyamno msamtra karasparena dukhita //AP_368.027cd/
khaabdt kudrarotsi dehe rotra viviktat /AP_368.028ab/
vsocchsau gatirvyorvakrasasparana tath(1) //AP_368.028cd/
agnerpa darana sydm pakti ca pittaka /AP_368.029ab/
medh vara bala chy teja aurya arrake //AP_368.029cd/
jaltsveda ca rasanandehe vai saprajyate /AP_368.030ab/
kledo vas ras takra ukramtrakaphdika //AP_368.030cd/
bhmerdhra keanakha gaurava sthirato 'sthita /AP_368.031ab/
mtjni mdnyatra tvamsahdayni ca //AP_368.031cd/
nbhirmajj(2) aknmeda klednymayni ca /AP_368.032ab/
pitjni irsnyuukracaivtmajni tu //AP_368.032cd/
kmakrodhau bhaya haro dharmdharmtmat tath /AP_368.033ab/
kti svaravarau tu mehandya tath ca yat //AP_368.033cd/
:n
1 vsocchsau sanirvpau vhyasasparanamiti a..
2 nbhirmeamiti kha.. , a.. ca
:p 304
??? /AP_368.034ab/
??? //AP_368.034cd/
tmasni tathjna pramdlasyatkudh /AP_368.035ab/
mohamtsaryavaiguyaokysabhayni ca //AP_368.035cd/
kmakrodhau tath aurya yajeps bahubhit /AP_368.036ab/
ahakra parvaj rjasni mahmune //AP_368.036cd/
dharmeps mokakmitva par bhakti ca keave /AP_368.037ab/
dkiya vyavasyitva stvikni vinirdiet //AP_368.037cd/
capala krodhano bhrurbahubho kalipriya /AP_368.038ab/
svapne gaganaga caiva bahuvto naro bhavet //AP_368.038cd/
aklapalita krordho mahprjo raapriya /AP_368.039ab/
svapne ca dptimatprek bahupitto naro bhavet //AP_368.039cd/
sthiramitra sthirotsha sthirgo dravinvita /AP_368.040ab/
svapne jalasitlok bahule m naro bhavet //AP_368.040cd/
rasastu prin dehe jvana rudhira tath /AP_368.041ab/
lepanaca tath msamedhasnehakarantu tat //AP_368.041cd/
dhraantv asthi majj sytpraa vryavardhana /AP_368.042ab/
ukravryakara hy oja prakjjvasasthiti //AP_368.042cd/
oja ukrt sratarampta hdayopaga /AP_368.043ab/
aagaakthin bhurmrdh jaharamrita //AP_368.043cd/
atvac vhyato yadvadany rudhiradhrik /AP_368.044ab/
vilsadhri cny caturth kuadhri //AP_368.044cd/
pacam vidradhisthna ah pradhar mat /AP_368.045ab/
kalsaptamau msadhar dvity raktadhri //AP_368.045cd/
yaktplhray cny medodharsthidhri /AP_368.046ab/
:p 305
majjlemapur dhar pakvayasthit /AP_368.046cd/
ah pittadhar ukradhar ukraypar //AP_368.046ef/
:e ity gneye mahpure tyantikalayagarbhotpattinirpaa
nmayadhikatriatatamo 'dhyya
% chapter {369}
: athonasaptatyadhikatriatatamo 'dhyya
arrvayav
agnir uvca
rotra tvak caku jihv ghra dh khuca bhtaga /AP_369.001ab/
abdaspararparamagandh khdiu tadgu //AP_369.001cd/
pypasthau karau pdau vgbhavet karmakhuntath /AP_369.002ab/
utsargnandakdnagativgdi karma tat //AP_369.002cd/
pacakarmendriynyatra pacabuddhndriyi ca /AP_369.003ab/
indriyrth ca pacaiva mahbht mano 'dhip //AP_369.003cd/
tmvyakta caturviatattvni purua para /AP_369.004ab/
sayukta ca viyukta ca yath matsyodake ubhe //AP_369.004cd/
avyaktamsritnha rajasattvatamsi ca /AP_369.005ab/
ntara puruo jva sa para brahma kraa //AP_369.005cd/
sa yti parama sthna yo vetti purua para /AP_369.006ab/
saptay smt dehe rudhirasyaika aya //AP_369.006cd/
lemaacmapittbhy pakvayastu pacama /AP_369.007ab/
:p 306
vyumtraya sapta str garbhayo 'ama //AP_369.007cd/
pitttpakvayo 'gne sydyonirvikait dyutau /AP_369.008ab/
padmavadgarbhaya syttatra ghatte saraktaka //AP_369.008cd/
ukra svaukratacga kuntalnyatra klata /AP_369.009ab/
nyasta ukramato yonau neti garbhaya mune //AP_369.009cd/
tvapi ca yonicedvtapittakaphvt /AP_369.010ab/
bhavettad vikitva naiva tasy prajyate //AP_369.010cd/
bukktpukkasakaplhaktakohgahdvra /AP_369.011ab/
taaka ca mahbhga nibaddhnyaye mata //AP_369.011cd/
rasasya pacyamnasya srdbhavati dehin /AP_369.012ab/
plh yakcca dharmaja raktaphecca pukkasa //AP_369.012cd/
rakta pittaca bhavati tath taakasajaka /AP_369.013ab/
medoraktaprasrcca vukky sambhava smta //AP_369.013cd/
raktamsaprasrcca bhavantyantri dehin /AP_369.014ab/
srdhatrivymasakhyni tni n vinirdiet //AP_369.014cd/
trivymni tath str prhurvedavido jana /AP_369.015ab/
raktavyusamyogt kmeyasyodbhava smta //AP_369.015cd/
kaphaprasrdbhavati hdaya padmasannibha /AP_369.016ab/
adhomukha tacchira yatra jvo vyavasthita //AP_369.016cd/
caitanynugat bhvasarve tatra vyavasthit /AP_369.017ab/
tasya vme tath plh dakie ca tath yakt //AP_369.017cd/
dakie ca tath kloma padmasyaiva prakrtita /AP_369.018ab/
rotsi yni dehe 'smin kapharaktavahni ca //AP_369.018cd/
:p 307
te bhtnumncca bhavatndriyasambhava /AP_369.019ab/
netrayormaala ukla kaphdbhavati paitka //AP_369.019cd/
kaca maala vtttath mavati mtka /AP_369.020ab/
pittttvamaala jeya mtpitsamudbhava //AP_369.020cd/
msskkaphaj jihv medo 'skkaphamsajau /AP_369.021ab/
vau daa prasya jeynyyatanni tu //AP_369.021cd/
mrdh hnnbhikah ca jihv ukraca oita /AP_369.022ab/
guda vasti ca gulphaca kaur oaerit //AP_369.022cd/
dve kare dve ca carae catasra phato gale /AP_369.023ab/
dehe pddirnte jlni caiva oaa //AP_369.023cd/
msasnyuirsthinya catvra ca pthak pthak /AP_369.024ab/
maibandhanagulpheu nibaddhni paraspara //AP_369.024cd/
akrcni smtnha hastayo pdayo pthak /AP_369.025ab/
grvyca tath mehre kathitni manibhi //AP_369.025cd/
phavaasyopagat catasro msarajjava /AP_369.026ab/
navatya ca tath peyasts bandhanakrik //AP_369.026cd/
sraya ca tath sapta paca mrdhnamrit /AP_369.027ab/
ekaik mehrajihvst asthi aiatatraya //AP_369.027cd/
skmai saha catuahirdaan viatirnakh /AP_369.028ab/
pipdaalk ca ts sthnacatuaya //AP_369.028cd/
ayaguln dve pryorgulpheu ca catuaya /AP_369.029ab/
catvryaratnyorasthni jaghayostadvadeva tu //AP_369.029cd/
dve dve jnukapoloruphalakasamudbhava /AP_369.030ab/
:p 308
akasthnakaroiphalake caivamdiet //AP_369.030cd/
bhagstoka tath phe catvriacca paca ca /AP_369.031ab/
grvyca tathsthni jatrukaca tath hamu //AP_369.031cd/
tanmla dvelalkigaansghyravasthit /AP_369.032ab/
parukstlukai srdhamarvudai ca dvisaptati //AP_369.032cd/
dveakhake kaplni catvryeva iras tath /AP_369.033ab/
ura saptadasthni sandhn dve ate daa //AP_369.033cd/
aaaistu khsu ai caikavivarjit /AP_369.034ab/
antar vai tryati ca snyor navaatni ca //AP_369.034cd/
tridhike dve ate tu antardhau tu saptati /AP_369.035ab/
rdhvag aatnyeva khstu kathitni tu //AP_369.035cd/
pacapeatnyeva(1) catvriattathordhvag /AP_369.036ab/
catuatantu khsu antardhau ca aik //AP_369.036cd/
strm caikdhik vai sydviati caturuttar /AP_369.037ab/
stanayordaa yonau ca trayodaa tathaye //AP_369.037cd/
garbhasya ca catasra syu irca arri /AP_369.038ab/
triacchatasahasri tathnyni navaiva tu //AP_369.038cd/
apacatsahasri rasandehe vahanti t /AP_369.039ab/
kedra iva kuly ca kledalepdikaca yat //AP_369.039cd/
dvsaptatis tath koyo vyomnmiha mahmune /AP_369.040ab/
majjy medasa caiva vasy ca tath dvija //AP_369.040cd/
mtrasya caiva pittasya lemaa aktas tath /AP_369.041ab/
:n
1 pacapeatnyatreti kha.. , a.. ca
:p 309
raktasya sarasasytra kramao 'jalayo mat //AP_369.041cd/
ardhrdhbhyadhik sarv prvaprvjalermat /AP_369.042ab/
ardhjali ca ukrasya tadardhaca tataujasa //AP_369.042cd/
rajasastu tath strcatasra kathit budhai /AP_369.043ab/
arra maladodi pia jtvtmani tyajet(1) //AP_369.043cd/
:e ity gneye mahpure arrvayav nmo na saptatyadhikatriatatamo 'dhyya
% chapter {370}
: athasapratyadhikatriatatamo 'dhyya
narakanirpaam
agnir uvca
uktni yamamrgi vakye 'tha marae n /AP_370.001ab/
m prakupita kye tvravyusamrita //AP_370.001cd/
arramuparudhytha ktsnndonruaddhi vai /AP_370.002ab/
chinatti prasthnni punarmarmi caiva hi //AP_370.002cd/
aityt prakupito vyuchidramanviyate tata /AP_370.003ab/
dve netre dvau tath karau dvau tu nspuau tath //AP_370.003cd/
rdhvantu sapta cchidri aama vadana tath /AP_370.004ab/
etai pro viniryti pryaa ubhakarma //AP_370.004cd/
adha pyurupasthaca anenubhakri /AP_370.005ab/
:n
1 pia ktv tuvnyasediti a..
:p 310
mrdhna yogino bhittv jvo ytyatha cecchay //AP_370.005cd/
antakle tu samprpre pre 'pnamupasthite /AP_370.006ab/
tamas savte jne savteu ca marmasu //AP_370.006cd/
sa jivo nbhyadhinaclyate mtarivan /AP_370.007ab/
bdhyamacnayate ag pravttik //AP_370.007cd/
cyavanta jyamna v praviantaca yoniu /AP_370.008ab/
prapayanti ca ta siddh dev divyena cakup //AP_370.008cd/
ghti tatkadyoge arractivhikam /AP_370.009ab/
kavyutejsi vigrahdrdhvagmina //AP_370.009cd/
jala mah ca pacatvampanna purua smta /AP_370.010ab/
tivhikadehantu yamadt nayanti ta //AP_370.010cd/
ymya mrga mahghora aatisahasrakam /AP_370.011ab/
annodaka nyamno bndhavair dattamanute //AP_370.011cd/
yama dv yamoktena citraguptena ceritn /AP_370.012ab/
prpnoti naraknraudrndharm ubhapathair divam //AP_370.012cd/
bhujyante ppibhirvakye narakst ca ytan /AP_370.013ab/
aviatirevdhakiternarakakoaya //AP_370.013cd/
saptamasya talasynte ghore tamasi sasthit /AP_370.014ab/
ghorkhy prathamkoi sughor tadadhasthit //AP_370.014cd/
atighor mahghor ghorarp ca pacam /AP_370.015ab/
ah taralatrkhy saptam ca bhaynak //AP_370.015cd/
bhayotka klartr mahca ca caay /AP_370.016ab/
kolhal pracakhy padm narakanyik //AP_370.016cd/
:p 311
padmvat bha ca bhm caiva karlik /AP_370.017ab/
vikarl mahvajr triko pacakoik //AP_370.017cd/
sadrgh vartul saptabhm caiva subhmik /AP_370.018ab/
dptamyviataya koaya ppidukhad //AP_370.018cd/
aviatikon paca paca ca nyak /AP_370.019ab/
rauravdy atacaika catvriaccatuaya //AP_370.019cd/
tmiramandhatmira mahrauravarauravau /AP_370.020ab/
asipatra vanacaiva lohabhra tathaiva ca //AP_370.020cd/
naraka klastraca mahnarakameva va /AP_370.021ab/
sajvana mahvci tapana sampratpana //AP_370.021cd/
saghtaca sakkola kudmala ptimttika /AP_370.022ab/
lohaakumjaca pradhna lmal nadm //AP_370.022cd/
naraknviddhi koanganvai ghoradarann /AP_370.023ab/
ptyante ppakarma ekaikasminbahuvapi //AP_370.023cd/
mrjrolkagomyugghrdivadan ca te /AP_370.024ab/
tailadroy nara kiptv jvlayanti hutana //AP_370.024cd/
ambareu caivnystmraptreu cparn /AP_370.025ab/
ayaptreu caivnyn bahuvahnikaeu ca //AP_370.025cd/
lgrropitcnye chidyante narake 'pare /AP_370.026ab/
tyante ca kabhistu bhojyante cpyayogun //AP_370.026cd/
yamadtair nar pnvihraktakaphdikn /AP_370.027ab/
tapta madya pyayanti payanti punarnarn //AP_370.027cd/
yantreu payanti sma bhakyante vyasdibhi /AP_370.028ab/
:p 312
tailenoena sicyante chidyante naikagh ira //AP_370.028cd/
h tteti krandamn svakannidanti karma te /AP_370.029ab/
mahptakajnghornnaraknprpya garhitn //AP_370.029cd/
karmakaytprajyante mahptakinastviha /AP_370.030ab/
mgavakaror brahmah yonimcchati //AP_370.030cd/
kharapukkaamlecchn madyapa svarahryapi /AP_370.031ab/
kmikapatagatva gurugastagulmat //AP_370.031cd/
brahmah kayarog syt surpa yvadantaka /AP_370.032ab/
svarahr tu kunakh du carm gurutalpaga //AP_370.032cd/
yo yena saspatye sa talligo 'bhijyate /AP_370.033ab/
annahart myv synmko vgapahraka //AP_370.033cd/
dhnya htvtiriktga piuna ptinsika /AP_370.034ab/
tailahttailapy syt ptivaktrastu scaka //AP_370.034cd/
parasya yoita htv brahmasvamapahtya ca /AP_370.035ab/
araye nirjane dee jyate brahmarkasa //AP_370.035cd/
ratnahr hnajtirgandhn chuchundar ubhn /AP_370.036ab/
patra ka ikh htv mukharo dhnyahraka //AP_370.036cd/
aja paupaya kko ynamura(1) phala kapi /AP_370.037ab/
madhu daa phala gdhro ghakka upaskara //AP_370.037cd/
ivatr vastra srasaca jhall lavaahraka /AP_370.038ab/
ukta dhytmikastpa astrdyair dhibhautika //AP_370.038cd/
grahgnidevapdyair dhikaivika rita /AP_370.039ab/
:n
1 yna vasta+iti kha..
:p 313
trith tpa hi sasra jnayogdvinayet /AP_370.039cd/
kcchrair vratai ca dndyair viupjdibhirnara //AP_370.039ef/
:e ity gneye mahpure narakanirpaa nma saptatyadhikatriatatamo 'dhyya
% chapter {371}
: athaikasaptatyadhikatriatatamo 'dhyya
yamaniyam
agnir uvca
sasratpamuktyartha vakymy agayogaka /AP_371.001ab/
brahmaprakaka jna(1) yogastatraikacittat //AP_371.001cd/
cittavttirnirodha ca jvabrahmtmano para /AP_371.002ab/
ahis satyamasteya brahmacaryparigrahau //AP_371.002cd/
yam paca smt niyamdbhuktimuktid /AP_371.003ab/
auca santoatapas svdhyyevarapjane //AP_371.003cd/
bhtp hy ahis sydahis dharma uttama /AP_371.004ab/
yath gajapade 'nyni(2) padni pathagmin(3) //AP_371.004cd/
eva sarvamahisy dharmrthamabhidhyate /AP_371.005ab/
udvegajanana his santpakaraantath //AP_371.005cd/
rukkti onitakti paiunyakaraantath /AP_371.006ab/
:n
1 brahmaprakana jnamiti a..
2 yath ngapade 'nynti ka..
3 padagminmiti kha.. , ja.. ca
:p 314
hitasytiniedha ca marmodghanameva ca //AP_371.006cd/
sukhpahnuti sarodho badho daavith ca s /AP_371.007ab/
yadbhtahitamatyanta vaca satyasya lakaa //AP_371.007cd/
satya brytpriya brynna brytsatyamapriya /AP_371.008ab/
priyaca nnta brydea dharma santana //AP_371.008cd/
maithunasya paritygo brahmacaryantadaadh /AP_371.009ab/
smaraa krtana keli prekyaa guhyabhaa //AP_371.009cd/
sakalpo 'dhyavasya ca kriynirvttireva ca /AP_371.010ab/
etanmaithunamaga pravadanti mania //AP_371.010cd/
brahmacarya kriymlamanyath viphal kriy /AP_371.011ab/
vasiha candram ukro devcrya pitmaha //AP_371.011cd/
tapovddh vayovddhste 'pi strbhirvimohit /AP_371.012ab/
gau pai ca mdhv ca vijeystrividh sur //AP_371.012cd/
caturth str sur jey yayeda mohita jagat /AP_371.013ab/
mdyati pramad dv sur ptv tu mdyati //AP_371.013cd/
yasmddamad nr tasmttnnvalokayet /AP_371.014ab/
yadv tadvparadravyamapahtya balnnara //AP_371.014cd/
avaya yti tiryaktva jagdhv caivhuta havi /AP_371.015ab/
kaupncchdana vsa kanth tanivri //AP_371.015cd/
pduke cpi ghyt kurynnnyasya sagraha /AP_371.016ab/
dehasthitinimittasya vastrde sytparigraha //AP_371.016cd/
arra dharmasayukta rakaya prayatnata /AP_371.017ab/
aucantu dvividha prokta vhyamabhyantara tath //AP_371.017cd/
:p 315
gjjalbhy smta vhya bhvauddherathntara /AP_371.018ab/
ubhayena uciryastu sa ucirnetara uci //AP_371.018cd/
yath kathacitprpty ca santoastuirucyate /AP_371.019ab/
manasacendriyca aikgrya tapa ucyate //AP_371.019cd/
tajjaya sarvadharmebhya sa dharma para ucyate /AP_371.020ab/
vcika mantrajapydi mnasa rgavarjana //AP_371.020cd/
rra devapjdi sarvadantu tridh tapa /AP_371.021ab/
praavdystato ved praave paryavasthit //AP_371.021cd/
vmaya praava sarva tasmtpraavamabhyaset /AP_371.022ab/
akra ca tathokro makracrdhamtray //AP_371.022cd/
tisro mtrstrayo ved lok bhrdayo gu /AP_371.023ab/
jgratsvapna suupti ca brahmaviumahevar //AP_371.023cd/
pradyumna rrvsudeva sarvamograka kramt /AP_371.024ab/
amtro naamtra ca dvaitasypagama iva //AP_371.024cd/
okro vidito yena sa munirnetaro muni /AP_371.025ab/
caturth mtr gndhr prayukt mrdhnilakyate //AP_371.025cd/
tatturya para brahma jyotirdpo ghae yath /AP_371.026ab/
tath htpadmanilaya dhyyennitya japennara //AP_371.026cd/
praavo dhanu aro hy tm brahma tallakyamucyate /AP_371.027ab/
apramattena veddhavya aravattanmayo bhavet //AP_371.027cd/
etedekkara brahma etadekkara para /AP_371.028ab/
detadekkara jtv yo yadicchati tasya tat //AP_371.028cd/
chando 'sya dev gyatr antarym i smta /AP_371.029ab/
:p 316
devat paramtmsya niyogo bhuktimuktaye //AP_371.029cd/
bhragnytmane hdaya bhuva prjpatytmane /AP_371.030ab/
ira svasrytmane ca ikh kavacamucyate //AP_371.030cd/
obhrbhuva svakavaca satytmane tato 'straka /AP_371.031ab/
vinyasya pjayedviu japedvai bhuktimuktaye //AP_371.031cd/
juhuycca tiljydi sarva sampadyate nare /AP_371.032ab/
yastu dvdaashasra japamanvahamcaret //AP_371.032cd/
tasya dvdaabhirmsai para brahma prakate /AP_371.033ab/
animdi koijapyllaktsrasvatdika //AP_371.033cd/
vaidikastntriko miro virvai trividho makha /AP_371.034ab/
traynmpsitenaikavidhin harimarcayet //AP_371.034cd/
praamya daavadbhmau namaskrea yo 'rcayet /AP_371.035ab/
sa ygatimavpnoti na t kratuatair api //AP_371.035cd/
yasya deve par bhaktiryath deve tath gurau /AP_371.036ab/
tasyaite kathit hy arth prakante mahtmana //AP_371.036cd/
:e ity gneye mahpure yamaniyam nmaikasaptatyadhikatriatatamo 'dhyya
:p 317
% chapter {372}
: atha dvisaptyadhikatriatatamo 'dhyya
sanaprymapratyhr
agnir uvca
sana kamaldyukta tadbaddhv cintayetpara /AP_372.001ab/
ucau dee pratihpya sthiramsanamtmana //AP_372.001cd/
ntyucchrita ntinca celjinakuottara /AP_372.002ab/
tatraikgra mana ktv ytacittendriyakriya //AP_372.002cd/
upaviysane yujydyogamtmaviuddhaye /AP_372.003ab/
samakyaragrva dhrayannacala sthira //AP_372.003cd/
samprekya nsikgra svandiacnavalokayan /AP_372.004ab/
pribhy vaau rakas tath prajanana puna //AP_372.004cd/
urubhymuparisthpya vh tiryak prayatnata /AP_372.005ab/
dakia karaphaca nyaseddhmatalopari //AP_372.005cd/
unnamya anakair vakra mukha viabhya cgrata /AP_372.006ab/
pra svadehajo vyustasyymo nirodhana //AP_372.006cd/
nsikpuamaguly pyaiva ca parea ca /AP_372.007ab/
dara recayedvyu recandrecaka smta //AP_372.007cd/
vhyena vyun deha dtivat prayedyath /AP_372.008ab/
tath pura ca santihet prat praka smta //AP_372.008cd/
na bhucati na ghti vyumantarvhisthitam /AP_372.009ab/
samprakumbhavattihedacala sa tu kumbhaka //AP_372.009cd/
:p 318
kanyaka(1) sakdudghta sa vai dvdaamtrika /AP_372.010ab/
madhyama ca dvirudghta caturviatimtrika //AP_372.010cd/
uttama ca trirudghta atriattlamtrika /AP_372.011ab/
svedakampbhidhtnm jananacottamottama //AP_372.011cd/
ajitnnruhedbhmi hikkvsdayas tath /AP_372.012ab/
jite pre khalpadojavinmtrdi prajyate //AP_372.012cd/
rogya ghragmitvamutsha svarasauhavam /AP_372.013ab/
balavaraprasda ca sarvadoakaya phala //AP_372.013cd/
japadhyna vingarbha sa garbhastatsamanvita /AP_372.014ab/
indriy jayrthya sa garbha dhrayetpara //AP_372.014cd/
jnavairgyayuktbhy prymavaena ca /AP_372.015ab/
indriy ca vinirjitya sarvameva jita bhavet //AP_372.015cd/
indriyyeva tatsarva yat svarganarakvubhau /AP_372.016ab/
nightavisni svargya narakya ca //AP_372.016cd/
arra rathamityhurindriyyasya vjina /AP_372.017ab/
mana ca srathi prokta pryma kaa(2) smta //AP_372.017cd/
jnavairgyaramibhy syay vidhta mana /AP_372.018ab/
anair nicalatm eti prymaikasahitam //AP_372.018cd/
jalavindu kugrea mse mse pivettu ya /AP_372.019ab/
savatsaraata sgra prayma ca tatsama //AP_372.019cd/
indriyi prasaktni praviya viayodadhau /AP_372.020ab/
:n
1 kanyasa iti a..
2 prymo 'kua iti jha..
:p 319
htya yo nighti pratyhra sa ucyate //AP_372.020cd/
uddharedtmantmna majjamna yathmbhasi /AP_372.021ab/
bhoganadyativegena(1) jnavka samrayet //AP_372.021cd/
:e ity gneye mahpure sanaprymapratyhr nma
dvisaptatyadhikatriatatamo 'dhyya
% chapter {373}
: atha trisaptatyadhikatriatatamo 'dhyya
dhynam
agnir uvca
dhyai cinty smto dhturviucint muhrmuhu /AP_373.001ab/
ankiptena manas dhynamityabhidhyate //AP_373.001cd/
tmana samanaskasya mukteopadhasya ca /AP_373.002ab/
brahmacintsam aktirdhyna nma taducyate //AP_373.002cd/
dhyeylambanasasthasya sadapratyayasya ca /AP_373.003ab/
pratyntaranirmukta pratyayo dhynamucyate //AP_373.003cd/
dhyeyvasthitacittasya pradee yatra kutricit /AP_373.004ab/
dhynametatsamuddia pratyayasyaikabhvan //AP_373.004cd/
eva dhynasamyukta khadeha ya parityajet /AP_373.005ab/
kula svajanamitri samuddhtya harirbhavet //AP_373.005cd/
eva muhrtamardha v dhyyed ya raddhay hari /AP_373.006ab/
sopi y gatimpnoti na t sarvair mahmakhai //AP_373.006cd/
:n
1 bhoganadyabhiveeneti a..
:p 320
dhyt dhyna tath dhyeya yacca dhynaprayojana /AP_373.007ab/
etaccatuaya jtv yoga yujta tattvavit //AP_373.007cd/
yogbhysdbhavenmktiraivaryacadh mahat /AP_373.008ab/
jnavairgyasampanna raddadhna kamnvita //AP_373.008cd/
viubhakta sadotsh dhytettha purua smta /AP_373.009ab/
mrtmrta parambrahma harerdhyna hi cintanam //AP_373.009cd/
sakalo nikalo jeya sarvaja paramo hari /AP_373.010ab/
aimdiguaivarya muktirdhynaprayojanam //AP_373.010cd/
phalena yojako viurato dhyyet parevara /AP_373.011ab/
gacchastihan svapan jgradunmian nimiannapi //AP_373.011cd/
ucirvpyaucirvpi dhyyet atatamvaram /AP_373.012ab/
svadehyatanasynte manasi sthpya keavam //AP_373.012cd/
htpadmaphikmadhye dhynayogena(1) pjayet /AP_373.013ab/
dhynayaja para uddha sarvadoavivarjita //AP_373.013cd/
tenev muktimpnoti vhyauddhai ca ndhvarai /AP_373.014ab/
hisdoavimuktitvdviuddhicittasdhana //AP_373.014cd/
dhynayaja parastasmdapavargaphalaprada /AP_373.015ab/
tasmduddha santyajya hy anitya vhyasdhana //AP_373.015cd/
yajdya karma santyajya yogamatyarthamabhyaset /AP_373.016ab/
vikramuktamavyakta bhogyabhogasamanvita //AP_373.016cd/
cintayeddhdaye prva kramddau guatraya /AP_373.017ab/
tama pracchdya rajas sattvena cchdayedraja //AP_373.017cd/
:n
1 dhynamrgeeti kha.. , ja.. ca
:p 321
dhyyettrimaala prva ka rakta sita kramt /AP_373.018ab/
sattvopdhigutta purua pacaviaka(1) //AP_373.018cd/
dhyeyametadauddhaca tyaktv uddha vicintayet /AP_373.019ab/
aivarya pakaja divya puruopari sasthita //AP_373.019cd/
dvdagulavistra uddha vikaita sita /AP_373.020ab/
nlamala tasya nbhikandasamudbhava //AP_373.020cd/
padmapatraka jeyamaimdiguakam /AP_373.021ab/
karikkeara nla jnavairgyamuttamam //AP_373.021cd/
viudharma ca tatkandamiti padma vicintayet /AP_373.022ab/
taddharmajnavairgya ivaivaryamaya para //AP_373.022cd/
jtv padmsana sarva sarvadukhntampnuyt /AP_373.023ab/
tatpadmakarikmadhye uddhadpaikhkti(2) //AP_373.023cd/
aguhamtramamala dhyyedokramvara /AP_373.024ab/
kadambagolakkra tra rpamiva sthita //AP_373.024cd/
dhyyedv ramijlena dpyamna samantata /AP_373.025ab/
pradhna purutta sthita padmasthamvara //AP_373.025cd/
dhyyejjapecca satatamokra paramakara /AP_373.026ab/
manasthityarthamicchnti sthladhynamanukramt //AP_373.026cd/
tadbhta ni calbhta labhet skme 'pi sasthita /AP_373.027ab/
nbhikande sthita nla dagulasamyata //AP_373.027cd/
nlenadala padma dvdagulavistta /AP_373.028ab/
:n
1 sattvopdhisamyukta sad dhyeya ca keava iti kha..
2 labdhadpaikhktimiti kha.. , a.. ca
:p 322
sakarike kesarle sryasomgnimaala //AP_373.028cd/
agnimaalamadhyastha akhacakragaddhara /AP_373.029ab/
padm caturbhujo viuratha vabhujo hari //AP_373.029cd/
rgkavalayadhara pkuadhara para /AP_373.030ab/
svaravara vetavara sarovatsa sakaustubha //AP_373.030cd/
vanaml svarahr sphuranmakarakuala /AP_373.031ab/
ratnojjvalakira ca ptmbaradharo mahn //AP_373.031cd/
sarvbharaabhhyo vitastarv yathecchay /AP_373.032ab/
aha brahma jyotirtm vudevo bimukta o //AP_373.032cd/
dhyncchrnto japenmantra japcchrnta ca cintayet /AP_373.033ab/
japadhyndiyuktasya viu ghra prasdati //AP_373.033cd/
japayajasya vai yaj kal nrhanti oa /AP_373.034ab/
japina nopasarpanti vydhayacdhayo grah /AP_373.034cd/
bhuktirmurktirmtyujayo japena prpnuyt phala(1) //AP_373.034ef/
:e ity gneye mahpure dhyna nma trisaptatyadhikatriatatamo 'dhyya ||
:n
1 prpnuyddharimiti kha.. / prpyate phalamiti a..
:p 323
% chapter {374}
: atha catusaptatyadhikatriatatamo 'dhyya
dhra
agnir uvca
dhra manasodhyeye sasthitirdhynavaddvidh /AP_374.001ab/
mrtmrtaharidhynamanodhraato hari //AP_374.001cd/
yadvhyvasthita lakaya tasmnna calate mana /AP_374.002ab/
tvat kla pradeeu dhra manasi sthiti //AP_374.002cd/
klvadhi paricchinna dehe sasthpita mana /AP_374.003ab/
na pracyavati yallakyddhra sbhidhyate //AP_374.003cd/
dhra dvdaym dhyna dvadaadhra /AP_374.004ab/
dhyna dvdaaka yvatsamdhirabhidhyate //AP_374.004cd/
dhrabhysayukttm yadi prair vimucyate /AP_374.005ab/
kulaikaviamuttrya svaryti parama pada(1) //AP_374.005cd/
yasmin yasmin bhavedage yogin vydhisambhava /AP_374.006ab/
tattadaga dhiy vypya dhrayettattvadhraa //AP_374.006cd/
gney vru caiva ain cmttmik /AP_374.007ab/
sgni ikh phaant ca vio kry dvijottama //AP_374.007cd/
nbhirvikaa divya lgra vedhayecchubham /AP_374.008ab/
pdguht kaplnta ramimaalamvta //AP_374.008cd/
:n
1 svaya yti para padamiti kha..
:p 324
tiryakcdhordhvabhgebhya prayntyo 'tva tejas(1) /AP_374.009ab/
cintayet sdhakendrasta yvatsarva mahmune //AP_374.009cd/
bhasprbhta arra svantata caivpasaharet /AP_374.010ab/
talemdaya ppa vinayanti dvijtaya //AP_374.010cd/
iro dhraca(2) kraca kaha cdhomukhe smaret /AP_374.011ab/
dhyyedacchinnacinttm bhuyo bhtena ctman //AP_374.011cd/
sphuracchkarasasmaraprabhte himagmibhi /AP_374.012ab/
dhrbhirakhila vivamprya bhuvi cintayet //AP_374.012cd/
brahmarandhrcca sakobhdyvaddhramaalag /AP_374.013ab/
suumnntargato bhtv saprenduktlaya //AP_374.013cd/
saplvya himasasparatoyenmtamrtin /AP_374.014ab/
kutpipskramapryasantpaparipita //AP_374.014cd/
dhrayedvru mantro tuyartha cpyatantrita /AP_374.015ab/
vrudhra prokt aindhra u //AP_374.015cd/
vyomni brahmamaye padme prpe kayagate /AP_374.016ab/
prasda cintayed vioryvaccint kaya gat //AP_374.016cd/
mahbhvajapet sarva tato vypaka vara /AP_374.017ab/
ardhendu parama nta nirbhsannirajana //AP_374.017cd/
asatya satyambhti tvatsarva carcara /AP_374.018ab/
yvat svasyandarpantu na da guruvaktrata //AP_374.018cd/
dhe tasmin pare tattve brahma sacarcara /AP_374.019ab/
:n
1 pho 'yamdaradoea dua
2 vraceti a..
:p 325
pramtmnameyaca dhynahtpadmakalpana //AP_374.019cd/
mtmodakavatsarva japahomrcandika /AP_374.020ab/
viumantrea v kurydamt dhra vade //AP_374.020cd/
saprendunibha dhyyet kamala tantrimuigam /AP_374.021ab/
irastha cintayed yatncchakyutavarcasa //AP_374.021cd/
sampramaala vyomni ivakallolaprita /AP_374.022ab/
tath htkamale dhyyettanmadhye svatanu smaret /AP_374.022cd/
sdhako vigatakleo jyate dhradihi //AP_374.022ef/
:e ity gneye mahpure dhra nma catusaptatyadhikatriatatamo 'dhyya ||
% chapter {375}
: atha pacasaptatyadhikatriatatamo 'dhyya
samdhi
agnir uvca
yadtmamtra nirbhsa stimitodadhivat sthita /AP_375.001ab/
caitanyarpavaddhyna tat samdhirihocyate //AP_375.001cd/
dhyyanmana sanniveya yastihedacalasthira /AP_375.002ab/
nirvtnalavadyog samdhistha prakrtita //AP_375.002cd/
na oti na cghrti na payati na vamyati /AP_375.003ab/
na ca spara vijnti na sakalpayate mana //AP_375.003cd/
na cbhimanyate kicinna ca budhyati khavat /AP_375.004ab/
evamvarasalna samdhistha sa gyate //AP_375.004cd/
:p 326
yath dpo nivtasyo negate sopam smt /AP_375.005ab/
dhyyato viumtmna samdhistasya yogina //AP_375.005cd/
upasarg pravartante divy siddhiprascak /AP_375.006ab/
ptita rvao dhturdaanasvgavedan //AP_375.006cd/
prrthayanti ca ta dev bhogair divyai ca yogina /AP_375.007ab/
np ca pthivdnair dhanai ca sudhandhip //AP_375.007cd/
veddisarvastraca svayameva pravartate /AP_375.008ab/
abhachandoviaya kvyacsya pravartate //AP_375.008cd/
rasyanni divyni divy cauadhayas tath /AP_375.009ab/
samastni ca ilpni kal sarv ca vindati //AP_375.009cd/
surendrakany ity dy gu ca pratibhdaya /AP_375.010ab/
tavattntyajed yastu tasya viu prasdati //AP_375.010cd/
aimdiguaivarya iye jna prakya ca /AP_375.011ab/
bhuktv bhogn yathecchtastanuntyaktvlayttata //AP_375.011cd/
tihet svtmani vijna nande brahmavare/AP_375.012ab/
malino hi yathdara tmajnya na kama //AP_375.012cd/
sarvrayannije dehe deh vindati vedan /AP_375.013ab/
yogayuktastu sarve yognnpnoti vedan //AP_375.013cd/
kameka hi yath ghadiu pthag bhavet /AP_375.014ab/
tathtmaiko hy anekeu jaldhrevivumn //AP_375.014cd/
brahmakhnilatejsi jalabhkitidhtava /AP_375.015ab/
ime lok ea ctm tasmcca sacarcara //AP_375.015cd/
:p 327
gddadacakrasayogt kumbhakro yath ghaa /AP_375.016ab/
karoti tamtkhair gha v ghakraka //AP_375.016cd/
karanyevamdya tsu tsviha yoniu /AP_375.017ab/
mjatytmnamtmaiva sambhya karani ca //AP_375.017cd/
karma doamohbhymicchayaiva sa badhyate /AP_375.018ab/
jndvimucyate jvo dharmd yog na rogabhk //AP_375.018cd/
vartydhrasnehayogd yath dpasya sasthiti /AP_375.019ab/
vikriypi ca dvaivamakle prasakaya //AP_375.019cd/
anant ramayastasya dpavad ya sthito hdi /AP_375.020ab/
sitsit kadrunl kapil ptalohit //AP_375.020cd/
rdhvameka sthitaste yo bhittv sryamaala /AP_375.021ab/
brahmalokamatikramya tena yti pargati //AP_375.021cd/
yadasynyadramiatamrdhvameva vyavasthita /AP_375.022ab/
tena devanikyni dhmni pratipadyate //AP_375.022cd/
ye naikarpcdhastdramayo 'sya mduprabh /AP_375.023ab/
iha karmopabhogya tai ca sacarate hi sa //AP_375.023cd/
buddhndriyi sarvi mana karmendriyi ca /AP_375.024ab/
ahakra ca buddhi ca pthivydni caiva hi //AP_375.024cd/
avyakta tm ketraja ketrastysya nigadyate /AP_375.025ab/
vara sarvabhtasya sannasan sadasacca sa //AP_375.025cd/
buddherutpattiravyakt tato 'hakrasambhava /AP_375.026ab/
tasmt khdni jyante ekottaraguni tu //AP_375.026cd/
:p 328
abda spara ca rpaca raso gandha ca tadgu /AP_375.027ab/
yo yasminnrita cai sa tasminneva lyate //AP_375.027cd/
sattva rajastama caiva gustasyaiva krtit /AP_375.028ab/
rajastamobhymvia cakravadbhrbhyate hi sa //AP_375.028cd/
andirdimn ya ca sa eva purua para /AP_375.029ab/
ligendriyair upagrhy sa vikra udhta //AP_375.029cd/
yato dev purni vidyopaniadas tath /AP_375.030ab/
lok stri bhyi yaccnyadmbhaya bhavet //AP_375.030cd/
pitynopavthy ca yadagastyasya cntara /AP_375.031ab/
tengnihotrio ynti prajkm diva prati //AP_375.031cd/
ye ca dnapar samyagabhi ca guair yut /AP_375.032ab/
atisahasri munayo ghamedhina //AP_375.032cd/
punarvartane vjabht dharmapravartak /AP_375.033ab/
saptaringvthy ca devaloka samrit //AP_375.033cd/
tvanta eva munaya sarvrambhavivarjit /AP_375.034ab/
tapas brahmacaryea sagatygena medhay //AP_375.034cd/
yatra yatrvatihante yvadhtasaplava /AP_375.035ab/
vednuvacana yaj brahmacarya tapo dama //AP_375.035cd/
raddhopavsa satyatvamtmano jnahetava /AP_375.036ab/
sa tvramair nididhysya samastair evameva tu //AP_375.036cd/
draavyastvatha mantavya rotavya ca dvijtibhi /AP_375.037ab/
ya evamena vindanti ye crayakamrit //AP_375.037cd/
upsate dvij satya raddhay paray yut /AP_375.038ab/
:p 329
kramtte sambhavantyarciraha ukla tathottara //AP_375.038cd/
ayanandevalokaca savitra savidyuta /AP_375.039ab/
tatastn puruo 'bhyetya mnaso brahmalaukikn //AP_375.039cd/
karoti punarvttistemiha na vidyate /AP_375.040ab/
yajena tapas dnair ye hi svargajito jan //AP_375.040cd/
dhma ni kapaka dakiyanameva ca /AP_375.041ab/
pitloka candramasa nabho vyu jala mah //AP_375.041cd/
kramtte sambhavantha punareva vrajanti ca /AP_375.042ab/
etadyo na vijnti mrgadvitayamtmana //AP_375.042cd/
dandaka patago v bhavedko 'thav kmi /AP_375.043ab/
hdaye dpavadbrahma dhynjjivo mto bhavet //AP_375.043cd/
nyygatadhanastattvajnaniho 'tithipriya /AP_375.044ab/
rddhaktsatyavd ca ghastho 'pi vimucyate //AP_375.044cd/
:e ity gneye mahpure samdhirnma pacasaptatyadhikatriatatamo 'dhyya
:p 330
% chapter {376}
: atha asaptatyadhikatriatatamo 'dhyya
brahmajna
agnir uvca
brahmajna pravakymi sasrjnamuktaye /AP_376.001ab/
ayamtm par brahma ahamasmti mucyate //AP_376.001cd/
deha tm na bhavati dsyatvcca ghadivat /AP_376.002ab/
prasapte marae dehdtmnyo jyate dhruva //AP_376.002cd/
deha sa cedavyavaharedvikrydisannibha /AP_376.003ab/
cakurdnndriyi ntm vai karaa tvata //AP_376.003cd/
mano dhrapi tm na dpavat karaa tvata /AP_376.004ab/
pro 'pytm na bhavati suupte citprabhvata //AP_376.004cd/
jgratsvapne ca caitanya sakratvnna budhyate /AP_376.005ab/
vijnarahita pra suupte jyate yata //AP_376.005cd/
ato ntmendriya tasmdintriydikamtmana /AP_376.006ab/
ahakro 'pi naivtm dehavadvyabhicrata //AP_376.006cd/
uktebhyo vyatirikto 'yamtm sarvahdi sthita /AP_376.007ab/
sarvadra ca bhokt ca naktamujjvaladpavat //AP_376.007cd/
samdhyrambhakle ca eva sacintayenmuni /AP_376.008ab/
yato brahmaa ka khdvyurvyuto 'nala //AP_376.008cd/
agnerpo jaltpthv tata skma arraka /AP_376.009ab/
apacktabhtebhya san packtnyata //AP_376.009cd/
:p 331
sthla arra dhytvsmllaya brahmai cintayet /AP_376.010ab/
packtni bhtni tatkryaca virsmtam //AP_376.010cd/
etat sthla arra hi tmano jnakalpita /AP_376.011ab/
indriyair atha vijna dhr jgarita vidu //AP_376.011cd/
vivastadabhimn syt trayametadakraka /AP_376.012ab/
apacktabhtni tatkrya ligamucyate //AP_376.012cd/
sayukta saptadaabhirhirayagarbhasajita /AP_376.013ab/
arramtmana skma ligamityabhidhyate //AP_376.013cd/
jgratsaskraja svapna pratyayo viaytmaka /AP_376.014ab/
tm tadupamn styttaijaso hy aprapacata //AP_376.014cd/
sthlaskmaarrkhyadvayasyaika hi kraa /AP_376.015ab/
tm jnaca sbhsa tadadhyhtamucyate //AP_376.015cd/
na sannsanna sadasadetatsvayava na tat /AP_376.016ab/
nirgatvayava neti nbhinna bhinnameva ca //AP_376.016cd/
bhinnbhinna hy anirvcya bandhasasrakraka /AP_376.017ab/
eka sa brahma vijnt prpta naiva ca karmabhi //AP_376.017cd/
sarvtman hndriy sahra kratman /AP_376.018ab/
buddhe sthna suupta syttaddvayasybhimnavn //AP_376.018cd/
prja tm trayacaitat makra praava smta /AP_376.019ab/
akra ca ukro 'sau makro hy ayameva ca //AP_376.019cd/
aha sk ca cinmtro jgratsvapndikasya ca /AP_376.020ab/
njnacaiva tatkrya sasrdikabandhana //AP_376.020cd/
nityauddhabandhamuktasatyamnandamadvaya /AP_376.021ab/
:p 332
brahmhamasmyaha brahma para jyotirvimukta o //AP_376.021cd/
aha brahma para jna samdhirbandhaghtaka /AP_376.022ab/
ciramnandaka brahma satya jnamanantaka //AP_376.022cd/
ayamtm parambrahma tad brahma tvamasti ca /AP_376.023ab/
guru bodhito jvo hy aha brahmsmi vhyata //AP_376.023cd/
so 'svdityapurua so 'svahamakhaa o /AP_376.024ab/
mucyate 'srasasrdbrahmajo brahma tadbhavet //AP_376.024cd/
:e ity gneye mahpure brahmajna nma asaptatyadhikatriatatamo 'dhyya
% chapter {377}
: atha saptasaptatyadhikatriatatamo 'dhyya
brahmajna
agnir uvca
aha brahma para jyoti pthivyavanalojjhita /AP_377.001ab/
aha brahma para jyotirvyvkavivarjita //AP_377.001cd/
aha brahma para jyotirdikryavivarjitam /AP_377.002ab/
aha brahma para jyotirvirtmavivarjita //AP_377.002cd/
aha brahma para jyotirjgratsthnavivarjitam /AP_377.003ab/
aha brahma para jyotirvivabhvavivarjitam //AP_377.003cd/
aha brahma para jyotirkrkaravarjita /AP_377.004ab/
aha brahma para jyotirvkpyaghrivivarjitam //AP_377.004cd/
:p 333
aha brahma para jyoti pypasthavivarjita /AP_377.005ab/
aha brahma para jyoti rotratvakcakurujjhita //AP_377.005cd/
aha brahma para jyotrasarpavivarjitam /AP_377.006ab/
aha brahma para jyoti sarvagandhavivarjitam //AP_377.006cd/
aha brahma para jyotirjihvghravivarjita /AP_377.007ab/
aha brahma para jyoti sparaabdavivarjita //AP_377.007cd/
aha brahma para jyotirmanobuddhivivarjita /AP_377.008ab/
aha brahma para jyoticitthakravarjita //AP_377.008cd/
aha brahma para jyoti prpnavivarjita /AP_377.009ab/
aha brahma para jyotirvynodnavivarjita //AP_377.009cd/
aha brahma para jyoti samnaparivarjita /AP_377.010ab/
aha brahma para jyotirjarmaraavarjita //AP_377.010cd/
aha brahma para jyoti okamohavivarjita /AP_377.011ab/
aha brahma para jyoti kutpipsvivarjita //AP_377.011cd/
aha brahma para jyoti abdodbhtdivarjita /AP_377.012ab/
aha brahma para jyotirhirayagarbhavarjita //AP_377.012cd/
aha brahma para jyoti svapnvasthvivarjita /AP_377.013ab/
aha brahma para jyotistaijasdivivarjita //AP_377.013cd/
aha brahma para jyotirapakrdivarjita /AP_377.014ab/
aha brahma para jyoti sabhjnavivarjita //AP_377.014cd/
aha brahma para jyotiradhyhtavivarjita /AP_377.015ab/
aha brahma para jyoti sattvdiguavarjita //AP_377.015cd/
aha brahma para jyoti sadasadbhvavarjita /AP_377.016ab/
:p 334
aha brahma para jyoti sarvvayavavarjita //AP_377.016cd/
aha brahma para jyotirbhedbhedavivarjita /AP_377.017ab/
aha brahma para jyoti suuptisthnavarjitam //AP_377.017cd/
aha brahma para jyoti prjabhvavivarjitam /AP_377.018ab/
aha brahma para jyotirmakrdivivarjitam //AP_377.018cd/
aha brahma para jyotirmnameyavivarjitam /AP_377.019ab/
aha brahma para jyotirmitimhvivarjitam //AP_377.019cd/
aha brahma para jyoti skitvdivivarjitam /AP_377.020ab/
aha brahma para jyoti kryakraavarjitam //AP_377.020cd/
dehendriyamanobuddhiprhakravarjita /AP_377.021ab/
jgrat sapnasuuptydimukta brahma turyaka //AP_377.021cd/
nityauddhabuddhamukta satyamnandamadvayam /AP_377.022ab/
brahmhamasmyaha brahma savijna vimukta o /AP_377.022cd/
aha brahma para jyoti samdhirmokada para //AP_377.022ef/
:e ity gneye mahpure samdhirnma saptasaptatyadhikatriatatamo 'dhyya ||
:p 335
% chapter {378}
: athasaptatyadhikatriatatamo 'dhyya
brahmajna
agnir uvca
yajai ca devnpnoti vairja tapas pada /AP_378.001ab/
brahmaa karmasannysdvairgyt praktau laya //AP_378.001cd/
jnt prpnoti kaivalya pacait gatayasmt /AP_378.002ab/
prtitpaviddervinivttirviraktat //AP_378.002cd/
sannysa karmantyga ktnmaktai saha /AP_378.003ab/
avyaktdau viente vikro 'sminnivartate //AP_378.003cd/
cetancetannyatvajnena jnamucyate /AP_378.004ab/
paramtm ca sarvemdhra paramevara //AP_378.004cd/
viunmn ca deveu vednteu ca gyate /AP_378.005ab/
yajevaro yajapumn pravttair ijyate hy asau //AP_378.005cd/
nivttair jnayogena jnamrti sa cekyate /AP_378.006ab/
hrasvadrghaplutdyantu vacastatpuruottama //AP_378.006cd/
tatprptiheturjnaca karma cokta mahmune /AP_378.007ab/
gamokta vivekcca dvidh jna tathocyate //AP_378.007cd/
abdabrahmgamamaya para brahma vivekajam /AP_378.008ab/
dve brahma veditavye brahmaabdaparaca yat //AP_378.008cd/
veddividy hy aparamakara brahmasatparam /AP_378.009ab/
tadetadbhagavadvcyamupacre 'rcane 'nyata //AP_378.009cd/
sambharteti tath bhart bhakro 'rthadvaynvita /AP_378.010ab/
net gamayit sra gakro 'ya mahamune //AP_378.010cd/
:p 336
aivaryasya samagrasya vryasya yaasa riya /AP_378.011ab/
jnavairgyayo caiva a bhaga itgan //AP_378.011cd/
vasanti viau bhutni sa ca dhtustridhtmaka /AP_378.012ab/
eva harau hi bhagavn abdo 'nyatropacrata //AP_378.012cd/
utpatti pralaya caiva bhtnmagati gati /AP_378.013ab/
vetti vidymavidyca sa vcyo bhagavniti //AP_378.013cd/
jnaakti paraivarya vrya tejsyaeata /AP_378.014ab/
bhagavacchabdavcyni vin heyair gudibhi //AP_378.014cd/
khikyajanakyha yoga keidhvaja pur /AP_378.015ab/
antmanytmabuddhiry tmasvamiti y mati //AP_378.015cd/
avidybhavambhtirvjametaddvidh sthiram /AP_378.016ab/
pacabhttmake dehe deh mohatamrita //AP_378.016cd/
ahametadittyuccai kurute kumatirmati /AP_378.017ab/
itthaca putrapautreu taddehotptiteu ca //AP_378.017cd/
karoti paita smyamantmani kalevare /AP_378.018ab/
sarvadehopakrya kurute karma mnava //AP_378.018cd/
dehacnyo yad pusastad bandhya tatpara /AP_378.019ab/
nirvamaya evyamtm jnamayo 'mala //AP_378.019cd/
dukhajnamayo 'dharma prakte sa tu ntmana /AP_378.020ab/
jalasya ngnin saga sthlsagttathpi hi //AP_378.020cd/
abdste kdik dharmstat kt vai mahmune /AP_378.021ab/
tathtm praktau sagdahamndibhita //AP_378.021cd/
bhajate prktndharmn anyastebhyo hi so 'vyaya /AP_378.022ab/
:p 337
vandhya viaysaga mano nirviaya dhiye //AP_378.022cd/
viayttatsamkya brahmabhta hari smaret /AP_378.023ab/
tmabhva nayatyena tadbrahmadhyyina mune //AP_378.023cd/
vicrya svtmana akty lauhamkarako yath /AP_378.024ab/
tmaprayatnaspek vii y manogati //AP_378.024cd/
tasy brahmai sayogo yoga ity abhidhyate /AP_378.025ab/
vinipanda samdhistha para brahmdhigacchati //AP_378.025cd/
yamai sanniyamai sthity pratyhty marujjayai /AP_378.026ab/
prymena pavanai pratyhrea cendriyai //AP_378.026cd/
vaktaistata kuryt sthita ceta ubhraye /AP_378.027ab/
rayacetaso brahma mrtacmrtaka dvidh //AP_378.027cd/
sanandandayo brahmabhvabhvanay yut /AP_378.028ab/
karmabhvanay cnye devdy sthvarntak //AP_378.028cd/
hirayagarbhdiu ca jnakarmtmik dvidh /AP_378.029ab/
trividh bhvan prokt viva brahma upsyate //AP_378.029cd/
pratyastamitabheda yat sattmtramagocara /AP_378.030ab/
vacasmtmasavedya tajjna brahma sajitam //AP_378.030cd/
tacca vio para rpamarpasyjamakara /AP_378.031ab/
aakya prathama dhytumato mrtdi cintayet //AP_378.031cd/
sadbhvabhvampannastato 'sau paramtman /AP_378.032ab/
bhavatyabhed bheda ca tasyjnakto bhavet //AP_378.032cd/
:e ity gneye mahpure brahmajna nmasaptatyadhikatriatatamo 'dhyya
||
:p 338
% chapter {379}
: athontyadhikatriatatamo 'dhyya
advaitabrahmavijna
agnir uvca
advaitabrahmavijna vakye yadbhavato 'gadat /AP_379.001ab/
lagrne tapa cakre vsudevrcandikt //AP_379.001cd/
mgasagmmgo bhtv hy antakle smaran mga /AP_379.002ab/
jtismaro mgastyaktv deha yogtsvato 'bhavat //AP_379.002cd/
advaitabrahmabhta ca jaavallokamcarat /AP_379.003ab/
kattsau vrarjasya viiyogamamanyata //AP_379.003cd/
uvha ivikrmasya katturvacanacodita /AP_379.004ab/
ghto viin jn uvhtmakayya ta //AP_379.004cd/
yayau jaagati pact ye tvanye tvarita yayu /AP_379.005ab/
ghrn ghragatn dv aghra ta npo 'bravt //AP_379.005cd/
rjovca
ki rnto 'syalpamadhvna tvayoh ivik mama /AP_379.006ab/
kimysasaho na tva pvnasi nirkyase //AP_379.006cd/
brhmaa uvca
nha pvnna vaioh ivik bhavato may /AP_379.007ab/
na rnto 'smi na vyso vohavyo 'si mahpate //AP_379.007cd/
bhmau pdayugantasthau jaghe pdadvaye sthite /AP_379.008ab/
ur jaghdvayvasthau taddhra tathodaram //AP_379.008cd/
vakasthala tath vh skandhau codarasasthitau /AP_379.009ab/
skandhasthiteya ivik mama bhvo 'tra ki kta //AP_379.009cd/
:p 339
iviky sthitaceda deha tvadupalakita /AP_379.010ab/
tatra tvamahamapyatra procyate cedamanyath //AP_379.010cd/
aha tvaca tathnye ca bhtairuhyma(1) prthiva /AP_379.011ab/
guapravhapatito guavargo hi ytyaya //AP_379.011cd/
karmavay gu caite sattvdy pthivpate /AP_379.012ab/
avidysacita karma tacceeu jantuu //AP_379.012cd/
tm uddho 'kara nto nirgua prakte para /AP_379.013ab/
pravddhyapacayau nsya ekasykhilajantuu //AP_379.013cd/
yad nopacayastasya yad npacayo npa /AP_379.014ab/
tad pvnasti tva kay yukty tvayerita //AP_379.014cd/
bhjaghpdakayrujahardiu sasthit /AP_379.015ab/
ivikeya tath skandhe tad bhvasamastvay //AP_379.015cd/
tadanyajantubhirbhpa ivikotthnakarma /AP_379.016ab/
ailadravyaghotthopi pthivsambhavopi v //AP_379.016cd/
yath pusa pthagbhva prktai karaair npa /AP_379.017ab/
sohavya sa mahbhra kataro npate may //AP_379.017cd/
yaddravy ivik ceya taddravyo bhtasagraha /AP_379.018ab/
bhavato me 'khilasysya samatvenopavhita //AP_379.018cd/
tacchrutvovca rj ta ghtvghr kampya ca /AP_379.019ab/
prasda kuru tyaktvem ivik brhi vate /AP_379.019cd/
yo bhavn yannimitta v yadgamanakraam //AP_379.019ef/
brhmaa uvca
ryat kohamityetadvaktu naiva ca akyate /AP_379.020ab/
:n
1 pho 'ya na samcna
:p 340
upabhoganimittaca sarvatrgamanakriy //AP_379.020cd/
sukhadukhopabhogau tu tau dedyupapdakau /AP_379.021ab/
dharmdharmodbhavau bhoktu janturdedimcchati //AP_379.021cd/
rajovca
yo 'sti sohamiti brahman katha vaktu na akyate /AP_379.022ab/
tmanyeu na doya abdohamiti yo dvija //AP_379.022cd/
brhmaa uvca
abdohamiti doya ntmanyea tathaiva tat /AP_379.023ab/
antmanytmavijna abdo v bhrntilakaa //AP_379.023cd/
yad samastadeheu pumneko vyavasthita /AP_379.024ab/
tad hi ko bhavn kohamityetadviphala vaca //AP_379.024cd/
tva rj ivik ceya vaya vh purasar /AP_379.025ab/
ayaca bhavato loko na sadetannpocyate //AP_379.025cd/
vkddru tataceya ivik tvadadhihit /AP_379.026ab/
k vkasaj jtasya drusajtha v npa //AP_379.026cd/
vkrho mahrjo nya vadati cetana /AP_379.027ab/
na ca drui sarvastv bravti ivikgata //AP_379.027cd/
ivikdrusaghto racansthitisasthita /AP_379.028ab/
anviyat npareha tadbhede ivik tvay //AP_379.028cd/
pumn str gauraya vj kucaro vihagastaru /AP_379.029ab/
deheu lokasajeya vijey karmahetuu //AP_379.029cd/
jihv bravtyahamiti dantauhau tluka npa /AP_379.030ab/
ete nha yata sarve vnipdanahetava //AP_379.030cd/
ki hetubhirvadatye vgevhamiti svaya /AP_379.031ab/
tathpi vnhametadukta mithy na yujyate //AP_379.031cd/
:p 341
pia pthag yata pusa irapyvdilakaa /AP_379.032ab/
tato 'hamiti kutrait saj rjan karomyaha //AP_379.032cd/
yadanyo 'sti para kopi matta prthivasattama /AP_379.033ab/
tadeohamaya cnyo vaktum evamapyate //AP_379.033cd/
paramrthabhedo na nago na paurnaca pdapa /AP_379.034ab/
arr ca vibhed ca ya ete karmayonaya //AP_379.034cd/
yastu rjeti yalloke yacca rjabhatmakam /AP_379.035ab/
taccnyacca npetthantu na sat samyaganmaya //AP_379.035cd/
tva rj sarvalokasya pitu putro riporipu/AP_379.036ab/
patny pati pit sno kastv bhpa vadmyaha //AP_379.036cd/
tva kimetacchira kinnu irastava tathodara /AP_379.037ab/
kimu pddika tva vai tavaitat ki mahpate //AP_379.037cd/
samastvayebhyastva pthagbhto vyavasthita /AP_379.038ab/
kohamityatra nipua bhtv cintaya prthiva /AP_379.038cd/
tacchratvovca rj tamavadhta dvija hari //AP_379.038ef/
rajovca
reyo 'rthamudyata prau kapilarimaha dvija /AP_379.039ab/
tasya kapilarestva mat kte jnado bhuvi /AP_379.039cd/
jnavcyudacheryasmdyacchreyastacca me vada //AP_379.039ef/
brhmaa uvca
bhya pcchasi ki reya paramrthanna pcchasi /AP_379.040ab/
reysyaparamrthni aeyeva bhpate //AP_379.040cd/
devatrdhana ktv dhanasampattimicchati /AP_379.041ab/
putrnicchati rjyaca reyastasyaiva ki npa //AP_379.041cd/
vivekinastu sayoga reyo ya paramtmana /AP_379.042ab/
:p 342
yajdik kriy na syt nsti dravyopapattit //AP_379.042cd/
paramrthtmanoryoga paramrtha ityate /AP_379.043ab/
eko vyp sama uddho nirgua prakte para //AP_379.043cd/
janmavddhydirahita tm sarvagato 'vyaya /AP_379.044ab/
para jnamayo 'sag guajtydibhirvibhu //AP_379.044cd/
niddhatusavda vadmi dvija ta u(1) /AP_379.045ab/
turbrahmasuto jn tacchiyo 'bht pulastyaja //AP_379.045cd/
nidgha prptavidyo 'smnnagare vai pure sthita /AP_379.046ab/
devikystae taca tarkaymsa vai tu //AP_379.046cd/
divye varasahasre 'gnnidghamavalokitu /AP_379.047ab/
nidgho vaivadevnte bhuktvnna iyamabravt /AP_379.047cd/
bhuktante tptirutpann tuid skay yata //AP_379.047ef/
tur uvca
kudasti yasya bhute 'nne tuirbrhmaa jyate /AP_379.048ab/
na me kudabhavattpti kasmttva paripcchasi //AP_379.048cd/
kutte dehadharmkhye na mamaite yato dvija /AP_379.049ab/
poha yattvay bry(2) tptirastye va me sad //AP_379.049cd/
pumn sarvagato vyp kavadaya yata /AP_379.050ab/
ato 'ha pratyagtmsmtyetadarthe bhavet katha(3) //AP_379.050cd/
so 'ha gant(4) na cgant naikadeaniketana /AP_379.051ab/
tva cnyo na bhavennpi nnyastvatto 'smi v pyaha //AP_379.051cd/
:n
1 nidghatusavdamadvaitabuddhaye viti kha.. , a.. ca
2 tata kutsambhavbhvditi kha.. , a.. ca
3 kuta kutra kva gantstyetadapyarthavat kathamiti kha.. , a.. ca
4 bhokteti ka..
:p 343
mmaya hi gha yadvanmdlipta sthirbhavet /AP_379.052ab/
prthivo 'ya tath deha prthivai paramubhi //AP_379.052cd/
turasmi tavcrya prajdnya te dvija /AP_379.053ab/
ihgato 'ha ysymi paramrthastavodita //AP_379.053cd/
ekamevamida viddhi na bheda sakala jagat /AP_379.054ab/
vsudevbhidheyasya svarpa paramtmana //AP_379.054cd/
turvarasahasrnte punastannagara yayau /AP_379.055ab/
nidgha nagaraprnte eknte sthitamabravt /AP_379.055cd/
eknte sthyate kasmnnidgha turabravt //AP_379.055ef/
nidgha uvca
bho vipra janasavdo mahnea narevara /AP_379.056ab/
pravivkya pura ramya tentra sthyate may //AP_379.056cd/
tur uvca
nardhipo 'tra katama katamacetaro jana /AP_379.057ab/
kathyat me dvijareha tvamabhijo dvijottama //AP_379.057cd/
yo 'ya gajendramunmattamadrigasamutthita /AP_379.058ab/
adhirho narendro 'ya parivrastathetara(1) //AP_379.058cd/
gajo yo 'yamadho brahmannuparyea sa bhpati /AP_379.059ab/
turha gaja ko 'tra rj cha nidghaka //AP_379.059cd/
turnidgha rho dnta paya vhana /AP_379.060ab/
uparyaha yath rj tvamadha kujaro yath //AP_379.060cd/
tu(2) prha nidghanta katamastvmaha vade /AP_379.061ab/
ukto nidghastannatv prha me tva gururdhruvam //AP_379.061cd/
:n
1 rho 'ya gaja rj paralokastathetara iti kha.. , a.. ca
2 ka.. pustake sarvatra bhuriti tusthnya pha
:p 344
nnyasmddvaitasaskrasaskta mnasa tath /AP_379.062ab/
tu prha nidghanta brahmajnya cgata /AP_379.062cd/
paramrtha srabhtamadvaita darita may //AP_379.062ef/
brhmaa uvca
nidgho 'pyupadeena tendvaitaparo 'bhavat /AP_379.063ab/
sarvabhtnyabhedena dade sa tadtmani //AP_379.063cd/
avpa mukti jntsa tath tva muktimpsyasi /AP_379.064ab/
eka samasta tvacha viu sarvagato yata //AP_379.064cd/
ptanldibhedena yathaika dyate nabha /AP_379.065ab/
bhrntidibhirtmpi tathaika sa pthak pthak //AP_379.065cd/
agnir uvca
mukti hy avpa bhavato jnasrea bhpati(1) /AP_379.066ab/
sasrjnavkrijna brahmeti cintaya //AP_379.066cd/
:e ity gneye mahpure advaitavrahmavijna namontyadhikatriatatamo
'dhyya
% chapter {380}
: athtyadhikatriatatamo 'dhyya
gtsra
agnir uvca
gtsra pravakymi sarvagtottamottama /AP_380.001ab/
ko 'rjunya yamha pur vai bhuktimuktida(2) //AP_380.001cd/
rbhagavnuvca
gatsuragatsurv na ocyo dehavnaja /AP_380.002ab/
tmjaro 'maro 'bhedyastasmcchokdika tyajet //AP_380.002cd/
:n
1 jnt sauvrabhpatiriti kha.. , a.. ca
2 pahat bhuktimuktidamiti kha..
:p 345
dhyyato viayn pusa sagastepajyate /AP_380.003ab/
sagt kmastata krodha krodhtsammoha eva ca //AP_380.003cd/
ammoht smtivibhrao buddhint praayati /AP_380.004ab/
dusagahni satsagnmokakbh ca kmanut //AP_380.004cd/
kmatygdtmaniha sthiraprajastadocyate /AP_380.005ab/
y ni sarvabhtn tasy jgarti sayam //AP_380.005cd/
yasy jgrati bhtni s ni payato mune /AP_380.006ab/
tmanyeva ca santuastasya krya na vidyate //AP_380.006cd/
naiva tasya kte nrtho nkte neha ka cana /AP_380.007ab/
tattvavittu mahvaho guakarmavibhgayo //AP_380.007cd/
gu guneu vartante iti matv na sajjate /AP_380.008ab/
sarva jnaplavenaiva vjina santariyati //AP_380.008cd/
jngni sarvakarmi bhasmast kurute 'rjuna /AP_380.009ab/
brahmaydhya karmi sagantyaktv karoti ya //AP_380.009cd/
lipyate na sa ppena padmapatramivmbhas /AP_380.010ab/
sarvabhteu ctmna sarvabhtni ctmani //AP_380.010cd/
kate yogayukttm sarvatra samadarana /AP_380.011ab/
ucn rmat gehe yogabhrao 'bhijyate //AP_380.011cd/
na hi kalyakt kaciddurgati tta gacchati /AP_380.012ab/
dev hy e guamay mama my duratyay //AP_380.012cd/
mmeva ye prapadyante mymetntaranti te /AP_380.013ab/
rto jijsurarthrtho jn ca bharatarabha //AP_380.013cd/
caturvidh bhajante m jn caikatvamsthita /AP_380.014ab/
:p 346
akara brahma parama svabhvo 'dhytmamucyate //AP_380.014cd/
bhtabhvodbhavakaro visarga karmasajita /AP_380.015ab/
adhibhta karobhva puruacdhidaivata //AP_380.015cd/
adhiyajohamevtra dehe dehabht vara /AP_380.016ab/
antakle smaranmca madbhva ytyasaaya //AP_380.016cd/
ya ya bhva smarannante tyajeddehantampnuyt /AP_380.017ab/
pra nyasya bhruvormadhye ante prpnoti matparam //AP_380.017cd/
omityekkara brahmavadan deha tyajantath /AP_380.018ab/
brahmdistambhaparyant sarve mama vibhtaya //AP_380.018cd/
rmantacorjit sarve mam(1) prina smt /AP_380.019ab/
ahameko vivarpa iti jtv vimucyate //AP_380.019cd/
ketra arra yo vetti ketraja sa prakortita /AP_380.020ab/
ketraketrajayorjna yattajjna mata mama //AP_380.020cd/
mahbhtnyahakro buddhiravyaktameva ca /AP_380.021ab/
indrayi deaikaca paca cendriyagocar //AP_380.021cd/
icch dvea sukha dukha saghtacetan dhti /AP_380.022ab/
etatketra samsena savikramudhta //AP_380.022cd/
amnitvamadambhitvamahis kntirrjavam /AP_380.023ab/
cryopsana auca sthairyamtmavinigraha //AP_380.023cd/
indriyrtheu vairgyamanahakra eva ca /AP_380.024ab/
janmamtyujarvydhidukhadonudarana //AP_380.024cd/
saktiranabhivaga putradraghdiu /AP_380.025ab/
:n
1 mamg iti kha..
:p 347
nityaca samacittattvaminiopapattiu //AP_380.025cd/
mayi cnanyayogena bhaktiravyabhicri /AP_380.026ab/
viviktadeasevitvamaratirjanasasadi //AP_380.026cd/
adhytmajnanihatvantattvajnnudarana /AP_380.027ab/
etajjnamiti proktamajna yadato 'nyath //AP_380.027cd/
jeya yattat pravakymi ya jtvmtamanute /AP_380.028ab/
andi parama brahma sattva nma taducyate //AP_380.028cd/
sarvata pipdnta sarvato 'kiiromukham /AP_380.029ab/
sarvata rutimalloke sarvamvtya tihati //AP_380.029cd/
sarvendriyagubhsa sarvendriyavivarjitam /AP_380.030ab/
asakta sarvabhccaiva nirgua guabhokt ca //AP_380.030cd/
vahiranta ca bhtnmacaracarameva ca /AP_380.031ab/
skmatvttadavijeya drasthacntike 'pi yat //AP_380.031cd/
avibhaktaca bhteu vibhaktamiva ca sthitam /AP_380.032ab/
bhtabhart ca vijeya grasiu prabhaviu ca //AP_380.032cd/
jyotimapi tajjyotistamasa paramucyate /AP_380.033ab/
jna jeya jnagamya hdi sarvasya dhihita //AP_380.033cd/
dhynentmani payanti kecidtmnamtman /AP_380.034ab/
anye skhyena yogena karmayogena cpare //AP_380.034cd/
anye tvevamajnanto rutvnyebhya upsate /AP_380.035ab/
tepi cu tarantyeva mtyu rutiparya //AP_380.035cd/
sattvtsajyate jna rajaso lobha eva ca /AP_380.036ab/
pramdamohau tamaso bhavato jnameva ca //AP_380.036cd/
:p 348
gu vartanta ity eva yo 'vatihati negate /AP_380.037ab/
mnvamnamitrritulyastyg sa nirgua //AP_380.037cd/
rdhvamlamadhakhamavattha prhuravyaya /AP_380.038ab/
chandsi yasya parni yasta veda sa vedavit //AP_380.038cd/
dvau bhtasargau loke 'smin daiva sura eva ca /AP_380.039ab/
ahisdi kam caiva daivsampattito n //AP_380.039cd/
na auca npi vcro hy sursampadoddhava /AP_380.040ab/
narakatvt krodhalobhakmastasmttraya tyajet //AP_380.040cd/
yajastapas tath dna sattvdyaistrividha smtam /AP_380.041ab/
yu sattva balrogyasukhynnantu sttvika //AP_380.041cd/
dukhaokmayynna tkarkantu rjasa /AP_380.042ab/
amedhyocchiaptyanna tmasa nrasdika //AP_380.042cd/
yaavyo vidhin yajo nikmya sa sttvika /AP_380.043ab/
yaja phalya dambhtm rjasastmasa kratu //AP_380.043cd/
raddhmantrdividhyukta tapa rramucyate /AP_380.044ab/
devdipjhisdi vmaya tapa ucyate //AP_380.044cd/
anudvegakara vkya satya svdhyyasajjapa /AP_380.045ab/
mnasa cittasauddhersaunamtsavinigraha //AP_380.045cd/
sttvikaca tapo 'kma phaldyarthantu rjasa /AP_380.046ab/
tmasa parapyai sttvika dnamucyate //AP_380.046cd/
dedau caiva dtavyamupakrya rjasa /AP_380.047ab/
dedvavajta tmasa dnamrita //AP_380.047cd/
:p 349
otatsaditi nirdeo brahmaastrividha smta /AP_380.048ab/
yajadndika karma buktimuktiprada n //AP_380.048cd/
aniamia miraca trividha karmaa phala /AP_380.049ab/
bhavatyatygin(1) pretya na tu sannysin kvacit //AP_380.049cd/
tmasa karmasayogt mohtkleabhaydikt /AP_380.050ab/
rjasa sttviko 'kmt pacaite karmahetava //AP_380.050cd/
adhihna tath kart karaaca pthagvidham /AP_380.051ab/
trividh ca pthak ce daivacaivtra pacama //AP_380.051cd/
eka jna sttvika syt pthag jnantu rjasa /AP_380.052ab/
atattvrthantmasa syt karmkmya sttvika //AP_380.052cd/
kmya rjasa karma moht karma tu tmasa /AP_380.053ab/
sdhyasiddhyo sama kart sttviko rjaso 'tyapi //AP_380.053cd/
aho 'lasastmasa syt krydidh ca sttvik /AP_380.054ab/
kryrtha s rjas sydvipart tu tmas //AP_380.054cd/
manodhti sttvik syt prtikmeti rjas /AP_380.055ab/
tmas tu praokdau mukha sattvttadantaga //AP_380.055cd/
sukha tadrjasacgre ante dukhantu tmasa /AP_380.056ab/
ata pravttirbhtn yena sarvamidantata //AP_380.056cd/
svakarma tamabhyarcya viu siddhica vindati /AP_380.057ab/
karma manas vc sarvvasthsu sarvad //AP_380.057cd/
:n
1 bhavatyayoginmiti kha..
:p 350
brahmdistambhaparyanta jagadviuca vetti ya /AP_380.058ab/
siddhimpnoti bhagavadbhakto bhgavato dhruva //AP_380.058cd/
:e ity gneye mahpure gtsro nmtyadhikatriatatamo 'dhyya ||
% chapter {381}
: athaiktyadhikatriatatamo 'dhyya
yamagt
agnir uvca
yamagt pravakymi ukt y nciketase /AP_381.001ab/
pahat vat bhuktyai muktyai mokrthin sat //AP_381.001cd/
yama uvca
sana ayana ynaparidhnaghdikam /AP_381.002ab/
vchatyaho 'timohena susthira svayamasthira //AP_381.002cd/
bhogeu akti satata tathaivtmvalokana /AP_381.003ab/
reya para manuyn kapilodgtameva hi //AP_381.003cd/
sarvatra samadaritva nirmasatvamasagat /AP_381.004ab/
reya param manuyn gta pacaikhena hi //AP_381.004cd/
garbhajanmablydivayo 'vasthdivedana /AP_381.005ab/
reya para manuym gagviupragtaka //AP_381.005cd/
dhytmikdidukhnmdyantdipratikriy /AP_381.006ab/
reya para many janakodgtameva ca //AP_381.006cd/
abhinnayorbhedakara pratyayo ya partmana /AP_381.007ab/
tacchntiparama reyo brahmodgtamudhta //AP_381.007cd/
:p 351
kartavyamiti yatkarma gyajusmasajita /AP_381.008ab/
kurute reyase sagn jaigavyea gyate //AP_381.008cd/
hni sarvavidhitsnmtmana sukhahaituk /AP_381.009ab/
reya para manuy devalodgtamrita //AP_381.009cd/
kmatygttu vijna sukha brahma para pada /AP_381.010ab/
kmin na hi vijna sanakodgtameva tat //AP_381.010cd/
pravttaca nivttaca krya karmaparo 'bravt /AP_381.011ab/
reyas reya etaddhi naikarmya brahma taddhari //AP_381.011cd/
pumcdhigatajno bheda npnoti sattama /AP_381.012ab/
brahma viusajena paramevyayena ca //AP_381.012cd/
jna vijnamstikya saubhgya rpamuttamam /AP_381.013ab/
tapas labhyate sarva manas yadyadicchati //AP_381.013cd/
nsti viusamandhyeya tapo nnaantpara /AP_381.014ab/
nstyrogyasama dhanya nsti gagsam sarit //AP_381.014cd/
na so 'sti bndhava kacidviu muktv jagadguru /AP_381.015ab/
adhacordha haricgre dehendriyamanomukhe //AP_381.015cd/
ityeva sasmaran prn yastyajetsa harirbhavet /AP_381.016ab/
yattad brahma yata sarva yatsarva tasya sasthitam //AP_381.016cd/
agrhyakamanirdeya supratihaca yatpara /AP_381.017ab/
parparasvarpea viu sarvahdi sthita //AP_381.017cd/
yajea yajapurua kecidicchanti tatpara /AP_381.018ab/
kecidviu hara kecit kecid brahmamvara //AP_381.018cd/
indrdinmabhi kecit srya somaca klakam /AP_381.019ab/
:p 352
brahmdistambhaparyanta jagadviu vadanti ca //AP_381.019cd/
sa viu parama brahma yato nvartate puna /AP_381.020ab/
suvardimahdnapuyatrthvaghanai //AP_381.020cd/
dhynair vratai pjay ca dharmaruty tadpnuyt /AP_381.021ab/
tmna rathina viddhi arra rathameva tu //AP_381.021cd/
buddhintu srathi viddhi mana pragrahameva ca /AP_381.022ab/
indrayi haynhurviayceugocarn //AP_381.022cd/
tmendriyamanoyukta bhoktetyhurmania /AP_381.023ab/
yastvavijnavn bhavatyayuktena manas sad //AP_381.023cd/
na satpadamavpnoti sasracdhigacchati /AP_381.024ab/
yastu vijnavn bhavati yuktena manas sad //AP_381.024cd/
sa tatpadamavpnoti yasmdbhyo na jyate /AP_381.025ab/
vijnasrathiryastu manapragrahavnnara //AP_381.025cd/
so 'dhvna parampnoti tadvio parama padam /AP_381.026ab/
indriyebhya par hy arth arthebhya ca para mana //AP_381.026cd/
manasastu par buddhi buddhertm mahn para /AP_381.027ab/
mahata paramavyaktamavyakttpurua para //AP_381.027cd/
purunna para kicit s kh s par gati /AP_381.028ab/
eu sarveu bhteu ghtm na prakate //AP_381.028cd/
dyate tvagryay budhy skmay skmadaribhi /AP_381.029ab/
yacchedvmanas prja tadyacchejjnamtmani //AP_381.029cd/
jnamtmani mahati niyacchecchnta tmani /AP_381.030ab/
jtv brahmtmanoryoga yamdyair brahma sadbhavet //AP_381.030cd/
:p 353
ahis satyamasteya brahmacaryparigrahau /AP_381.031ab/
yam ca niyam paca auca santoasattapa //AP_381.031cd/
svdhyyevarapj ca sana padmakdika /AP_381.032ab/
prymo vyujaya pratyhra svanigraha //AP_381.032cd/
ubhe hy ekatra viaye cetaso yat pradhraa /AP_381.033ab/
ni calatvttu dhmadbhirdhra dvija kathyate //AP_381.033cd/
paunapunyena tatraiva viayeveva dhra /AP_381.034ab/
dhyna smta samdhistu aha brahmtmasasthiti //AP_381.034cd/
ghaadhvasdyathkamabhinna nabhas bhavet /AP_381.035ab/
mukto jvo brahmaaiva sadbrahma brahma vai bhavet //AP_381.035cd/
tmna manyate brahma jvo jnena nnyath /AP_381.036ab/
jvo hy ajnatatkryamukta sydajarmara //AP_381.036cd/
agnir uvca
vaiha yamagtokt pahat bhuktimuktid /AP_381.037ab/
tyantiko laya prokto vedntabrahmadhmaya //AP_381.037cd/
:e ity gneye mahpure yamagt nmaiktyadhikatriatatamo 'dhyya ||
:p 354
% chapter {382}
: atha dvyatyadhikatriatatamo 'dhyya
gneyapuramhtmya
agnir uvca
gneya brahmarpante pura kathata may /AP_382.001ab/
saprapaca niprapaca vidydvayamaya mahat //AP_382.001cd/
gyajusmtharvkhy vidy viurjagajjani /AP_382.002ab/
chanda ik vykaraa nighaujyotirkhyak //AP_382.002cd/
niruktadharmastrdi mmsnyyavistar /AP_382.003ab/
yurvedapurkhy dhanurgandharvavistar //AP_382.003cd/
vidy saivrthastrkhy devntny harirmahn /AP_382.004ab/
itye cpar vidy parividykara para //AP_382.004cd/
yasya bhvo 'khila viustasya no bdhate kali /AP_382.005ab/
aniv tu mahyajnaktvpi pitsvadh //AP_382.005cd/
kamabhyarcayanbhakty nainaso bhjana bhavet /AP_382.006ab/
sarvakraamatyanta viu dhyyanna sdati //AP_382.006cd/
anyatantrdidoottho viaykamnasa /AP_382.007ab/
ktvpi ppa govinda dhyyanppai pramucyate //AP_382.007cd/
taddhyna yatra govinda sa kath yatra keava /AP_382.008ab/
tat karma yattadarthya kimanyair bahubhitai //AP_382.008cd/
na tat pit tu putrya na iyya gururdvija /AP_382.009ab/
paramrtha para brydyadetatte mayodita //AP_382.009cd/
sasre bhramat labhya putradradhana vasu /AP_382.010ab/
:p 355
suhda ca tathaivnye nopadeo dvijeda //AP_382.010cd/
ki putradrair mitrair v ki mitraketravndhavai /AP_382.011ab/
upadea paro vandhurdo yo vimuktaye //AP_382.011cd/
dvividho bhtamrgya daiva sura eva ca /AP_382.012ab/
viubhaktiparo daivo vipartas tathsura //AP_382.012cd/
etat pavitramrogya dhanya dusvapnanana /AP_382.013ab/
sukhaprtikara n mokakdyattaverita //AP_382.013cd/
ye gheu likhitamgneya hi puraka /AP_382.014ab/
pustaka sthsyati sad tatra neurupadrav //AP_382.014cd/
ki trthair gopradnair v ki yajai kimupoitai /AP_382.015ab/
gneya ye hi vanti ahanyahani mnav //AP_382.015cd/
ye dadti tilaprastha suvarasya ca maka /AP_382.016ab/
oti lokamekaca gneyasya tadpnuyt //AP_382.016cd/
adhyyapahanacsya gopradnd viiyate /AP_382.017ab/
ahortrakta ppa rotumiccho praayati //AP_382.017cd/
kapiln ate datte yad bhavejjyehapukare /AP_382.018ab/
tadgneya pura hi pahitv phalampnuyt //AP_382.018cd/
pravttaca nivttaca dharma vidydvaytmaka /AP_382.019ab/
gneyasya purasya strasysya sama na hi //AP_382.019cd/
pahanngneyaka nitya van vpi puraka /AP_382.020ab/
bhakto vaiha manuja sarvappai pramucyate //AP_382.020cd/
nopasarg na cnarth na caurribhaya ghe /AP_382.021ab/
tasman syd yatra cgneyapurasya hi pustaka //AP_382.021cd/
:p 356
na garbhahribhtirna ca blagrah ghe /AP_382.022ab/
yatrgneya pura synna picdika bhaya //AP_382.022cd/
vanvipro vedavit syt katriya pthivpati /AP_382.023ab/
ddhi prpnoti vaiya ca dracrogyamcchati //AP_382.023cd/
ya pahetuynnitya samadgviumnasa /AP_382.024ab/
brahmgneya pura sattatra nayantyupadrav //AP_382.024cd/
divyntarkabhaumdy dusvapndyabhicrak /AP_382.025ab/
yaccnyaddurita kicittatsarva hanti keava //AP_382.025cd/
pahata vata pusa pustaka yajato mahat /AP_382.026ab/
gneya rpura hi hemante ya oti vai //AP_382.026cd/
prapjya gandhapupdhyair agniomaphala labhet /AP_382.027ab/
iire puarkasya vasante cvamedhajam //AP_382.027cd/
grme tu vjapeyasya rjasyasya varati /AP_382.028ab/
gosahasrasya aradi phala tatpahato hy tau //AP_382.028cd/
gneya hi pura yo bhaktygre pahete hare /AP_382.029ab/
so 'rcayecca vasiheha jnayajena keavam //AP_382.029cd/
yasygneyapurasya pustaka tasya vai jaya /AP_382.030ab/
likhita pjita gehe bhuktirmukti kare 'sti hi //AP_382.030cd/
iti klgnirpea gta me hari pur /AP_382.031ab/
gneya hi pura vai brahmavidydvayspadam /AP_382.031cd/
vidydvaya vasiheda bhaktebhya kathayiyasi //AP_382.031ef/
vasiha uvca
vysgneyapura te rpa vidydvaytmaka /AP_382.032ab/
kathita brahmao vioragnin kathita yath //AP_382.032cd/
:p 357
srdha devai ca munibhirmahya sarvthadaraka /AP_382.033ab/
puramagnin gautamgneya brahmasanmita //AP_382.033cd/
ya pahecchuyddhysa likhedv lekhayedapi /AP_382.034ab/
rvayetphayedvpi pjayeddhrayedapi //AP_382.034cd/
sarvappavinirmukta prprakmo diva vrajet /AP_382.035ab/
lekhayitv pura yo dadydviprebhya uttama //AP_382.035cd/
sa brahmalokampnoti kuln atamuddharet /AP_382.036ab/
eka loka pahedyastu ppapakdvimucyate //AP_382.036cd/
tasmdvysa sad rvya iyebhya sarvadarana /AP_382.037ab/
ukdyair munibhi sardha rotukmai puraka //AP_382.037cd/
gneya pahita dhyta ubha syd bhuktimuktida /AP_382.038ab/
agnaye tu namastasmai yena gta purnaka //AP_382.038cd/
vysa uvca
vasihena pur gta staitatte mayodita /AP_382.039ab/
parvidyparvidysvarpa parama padam //AP_382.039cd/
gneya durlabha rpa prpyate bhgyasayutai /AP_382.040ab/
dhyyanto brahma cgneya pura harimgat //AP_382.040cd/
vidyrthinas tath vidy rjya rjyrthino gat /AP_382.041ab/
aputr putria santi nray raya gat //AP_382.041cd/
saubhgyrth ca saubhgya moka mokrthino gat /AP_382.042ab/
likhanto lekhayanta ca nippa ca riya gat //AP_382.042cd/
ukapailamukhai sta gneyantu puraka /AP_382.043ab/
rpa cintaya ytsi bhukti mukti na saaya //AP_382.043cd/
rvaya tvaca iyebhyo bhaktebhya ca purakam /AP_382.044ab/
:p 358
sta uvca
vysa prasddgneya pura rutamdart //AP_382.044cd/
gneya brahmarpa hi munaya aunakdaya /AP_382.045ab/
bhavanto naimiraye yajanto harimvara //AP_382.045cd/
tihanta raddhay yuktstasmdva samudritam /AP_382.046ab/
agnin proktamgneya pura vedasammita //AP_382.046cd/
brahmavidydvayopeta bhuktida muktida mahat /AP_382.047ab/
nsmtparatara sro nsmtparatara suht //AP_382.047cd/
nsmtparataro grantho nsmtparataro gati /AP_382.048ab/
nsmtparatara stra nsmtparatar ruti //AP_382.048cd/
nsmtparatara jna nsmtparatar smti /AP_382.049ab/
nsmtparo hy gamo 'sti nsmdvidy parsti hi //AP_382.049cd/
nsmtpara sytsiddhanto nsmtparamamagalam /AP_382.050ab/
nsmtparo 'sti vednta pura paramantvida //AP_382.050cd/
nsmtparatara bhmau vidyate vastu durlabham /AP_382.051ab/
gneye hi pure 'smin sarvavidy pradarit //AP_382.051cd/
sarve matsyvatrdy gt rmyaantviha /AP_382.052ab/
harivao bhrataca nava sarg pradarit //AP_382.052cd/
gamo vaiavo gta pjdkpratihay /AP_382.053ab/
pavitrrohadni pratimlakadika //AP_382.053cd/
prsdalakadyaca mantr vai bhuktimuktid /AP_382.054ab/
aivgamastadartha ca kteya saura eva ca //AP_382.054cd/
maalni ca vstu ca manti vividhni ca /AP_382.055ab/
pratisargacnugto brahmaparimaala //AP_382.055cd/
:p 359
gto bhuvanakoa ca dvpavardinimnag /AP_382.056ab/
gaygagpraygdi trthamhtmyamrita //AP_382.056cd/
jyoti cakra jyotidi gto yuddhajayrava /AP_382.057ab/
manvantardayo gt dharm vardikasya ca //AP_382.057cd/
aauca dravyauddhi ca pryacitta pradarita /AP_382.058ab/
rjadharm dnadharm vratni vividhni ca //AP_382.058cd/
vyavahr ntaya ca gveddividhnaka /AP_382.059ab/
sryavaa somavao dhanurveda ca vaidyaka //AP_382.059cd/
gndharvavedo 'rthastra mms nyyavistara /AP_382.060ab/
purasakhymhatmya chando vyakaraa smta //AP_382.060cd/
alakro vighau ca ikkalpa ihodita smta /AP_382.061ab/
naimittika prktiko laya tyantika //AP_382.061cd/
vednta brahmavijna yogo hy aga rita /AP_382.062ab/
stotra puramhtmya vidy hy adaa smt //AP_382.062cd/
gveddy par hy atra parvidykara para /AP_382.063ab/
saprapaca niprapaca brahmao rpamrita //AP_382.063cd/
ida pacadaasohasra atakoipravistara /AP_382.064ab/
devaloke daivatai ca pura pahyate sad //AP_382.064cd/
lokn hitakmena sakipyodgtamagnin /AP_382.065ab/
sarva brahmeti jndhva munaya aunakdaya //AP_382.065cd/
uycchrvayedvpi ya pahetphayedapi /AP_382.066ab/
likhellekhpayedvpi yujayetkrtayedapi //AP_382.066cd/
puraphakacaiva pjayet prayato npa /AP_382.067ab/
:p 360
gobhhirayadndyair vastrlakratarpaai //AP_382.067cd/
ta sapjya labheccaiva puraravat phala /AP_382.068ab/
purnte ca vai kurydavaya dvijabhojana //AP_382.068cd/
nirmala prptasarvrtha sakula svargampnuyt /AP_382.069ab/
arayantra pustakya stra vai patrasacaya //AP_382.069cd/
paikbandhavastrdi dadyd ya svargampnuyt /AP_382.070ab/
yo dadydbrahmalok syt pustaka yasya vai ghe //AP_382.070cd/
tasyotptabhaya nsti bhuktimuktimavpnuyt /AP_382.071ab/
yya samarata cgneya pura rpamaivara /AP_382.071cd/
sto gata pujitastai aunakdy hari yya //AP_382.071ef/
:e ity gneye mahpure gneyapuramhtmya nma dvyatyadhikatriatatamo
'dhyya ||
samptamgneya pura
:p 361
athgnipura pariiam
agnipurasya kakrdi-cihnita-daasakhyakdara-pustakn madhye navasu
darapustakeu yamagtdhyyt para pura-mhtmydhyyena pustaka sampra
/ ga-cihnita-pustake tu yama-gtdhyyt para atiriktatrayastriat
sakhyakasiprakaradyadhyy vartante / uktdhyyn navasu darapustakeu
avidyamnatvt pramya sandigdha / prmyepi sthnaviee
viluptkarapariuddhaga-cihnitaikamtrdarapustakamavalambya
ukttiriktdhyytramudrpae samartho nbhva / parantvetadvijpanya
gacihnitdarapustakamtrasthittirikta katipaydhyy yathakti pariodhya
pariiarpea mudrpit / gacihnitdarapustakasya
viluptkaratvdapariuddhatvcca asya pariiasya vahuu sthneu asdhuph
vartante iti
% chapter {1}
: prathamo 'dhyya
sta uvca
brahm bhtva jagatsau narasiha pravartate /AP_*1.001ab/
tath te kathayiymi bharadvja nibodha me //AP_*1.001cd/
nryakhyo bhagavn brahm lokapitmaha /AP_*1.002ab/
utpanna prohyate priyapriymaropacrata(1) //AP_*1.002cd/
:n
1 pho 'yam darkaravilopena dhayitumaakya
:p 362
nijena tasya mnena yurvaraata smta /AP_*1.003ab/
kla ca viuryastena tasyyu parigayate //AP_*1.003cd/
anyecaiva bhtn carmacar ca ye /AP_*1.004ab/
bhmimtsgardnmaeca sattama //AP_*1.004cd/
adaa nime ca khaik parikrtit /AP_*1.005ab/
khstriat kalstriat kal jey muhrtaka //AP_*1.005cd/
tvat sakhyair ahortra muhrtair mnua smta /AP_*1.006ab/
ahortri tvanti msa pakadvaytmaka //AP_*1.006cd/
tai aabhirayana msair dve 'yane dakiottare /AP_*1.007ab/
ayana dakia rtrirdevnmuttara dina //AP_*1.007cd/
ayanadvayaca varaca martyn parikrtita /AP_*1.008ab/
n msa pitntu ahortramudhta //AP_*1.008cd/
vasvdnmahortra mnuo vatsara smta /AP_*1.009ab/
divyair varasahasraistu ktatretdisajita //AP_*1.009cd/
caturdaradvdaabhistadvibhga nibodha me /AP_*1.010ab/
catvri tri dve caika ktdiu yathkrama //AP_*1.010cd/
divybdn sahasri yugevhu purvida /AP_*1.011ab/
tatpramai atai sandhy prv tatrbhidhyate //AP_*1.011cd/
sandhyaka ca tattulyo yugasynantaro hi sa /AP_*1.012ab/
sandhysandhyayormadhye ya klo vartate dvija //AP_*1.012cd/
yugkhya sa tu vijeya ktatre tdisajita /AP_*1.013ab/
kta tret dvparaca kaliceti catuyuga //AP_*1.013cd/
procyate tat sahasraca brahmao divasa dvija /AP_*1.014ab/
:p 363
brahmao divase brahmanmanava ca caturdaa //AP_*1.014cd/
bhavanti pratimnaca te klakta ubha /AP_*1.015ab/
saptaraya sur akro manustatsnavo np //AP_*1.015cd/
ekakle hi sjyante sakriyante ca prvavat /AP_*1.016ab/
caturyugn sakhyt shyekntekasaptat //AP_*1.016cd/
manvantara mano kla akrdnmapi dvija /AP_*1.017ab/
ahau atasahasri divyay sakhyay sta(1) //AP_*1.017cd/
ekapacattathnyni sapta cnyni vai mune /AP_*1.018ab/
viati ca sahasri kloya sdhika smta //AP_*1.018cd/
brhmamevamaharjeyametadevnukrtita /AP_*1.019ab/
etasmin vai sa manas sv devs tath pitn //AP_*1.019cd/
gandharvn dnavn yakn rkasn guhyaks tath /AP_*1.020ab/
n vidydhar caiva manuy ca pas tath //AP_*1.020cd/
pakia sthvar caiva piplikabhujagamn /AP_*1.021ab/
cturvarya tath sa niyujydharakarmai //AP_*1.021cd/
punardinnte trailokyamapasahtya sa prabhu /AP_*1.022ab/
ete so 'nantaayane tvat rtrimavyaya //AP_*1.022cd/
tasynte 'bhnmahkalpa pdma ity abhiviruta /AP_*1.023ab/
tasminmatsyvatro 'bhnmanthanrtha mahodadhe //AP_*1.023cd/
tadvadvarhakalpa ca ttya parikalpita /AP_*1.024ab/
tatra viu svaya vrha vapursthita //AP_*1.024cd/
:n
1 pho 'ya na sdhu
:p 364
sv jagadvyoma dharntu toya prajstu sv sakalstathea /AP_*1.025ab/
naimittikkhye pralaye samasta htvvaete harirdideva //AP_*1.025cd/
:e ity gneye mahpure si-prakaraa nma prathamo 'dhyya
% chapter {2}
: atha dvityo 'dhyya
sta uvca
atra suptasya devasya nbhau padmamajyata /AP_*2.001ab/
tasmin padme mahbhga vedavedgapraga //AP_*2.001cd/
brahotpanna sa tenokta praj sja mahmate /AP_*2.002ab/
evamuktv tirobhva gato nrayaa prabhu //AP_*2.002cd/
tathetyukta gata deva viu brahm vicintayan /AP_*2.003ab/
ste kicijjagaddhetu ndhyagacchata kicana //AP_*2.003cd/
tvattasya mahn krodho brahmao 'bhnmahtmana /AP_*2.004ab/
tato rudra samutpannastasyke roasammava //AP_*2.004cd/
rudan sa kathitastena brahmavyaktajanman /AP_*2.005ab/
nma me dehi cedyuktantasya rudretyasau dadau //AP_*2.005cd/
so 'pi tena sjamveti prokto lokamima puna /AP_*2.006ab/
asakcchrntasalile sasarja tapase dhta //AP_*2.006cd/
:p 365
tasmin salilamagne tu punaranya prajpati /AP_*2.007ab/
brahm sasarja bhteo dakittihato 'para //AP_*2.007cd/
daka vme tatottihet tasya patnmajjanat /AP_*2.008ab/
sa tasy janaymsa manu svyambhuva prabhu //AP_*2.008cd/
tasmt sambhvit si prajn brahma tath /AP_*2.009ab/
ityeva kathit sirmay te munisattama /AP_*2.009cd/
sjato jagadasya kimbhya rotumicchasi //AP_*2.009ef/
bharadvja uvca
sakepeaitadkhyta tvay me lomaharaa /AP_*2.010ab/
vistarea punarvrhi disi mahmate //AP_*2.010cd/
sta uvca
tathaitadavasne nisptotthita prabhu /AP_*2.011ab/
sattvodriktastad brahm nya lokamavaikata //AP_*2.011cd/
nryaa parercya prvemapi prvaja /AP_*2.012ab/
brahmasvarpo bhagavn andi sarvasambhava //AP_*2.012cd/
imace dehavantoh(1) loka nryaa prati /AP_*2.013ab/
brahmasvarpina deva jagata prabhavvyaya //AP_*2.013cd/
po nr iti prokt po vai narasnava /AP_*2.014ab/
ayana tasya tat prva tena nryaa smta //AP_*2.014cd/
si cintayatastasya kalpdiu yath pur /AP_*2.015ab/
avddhiprvakantasya prdurbhtamahomaya //AP_*2.015cd/
tamo moho mahmohastmikhdyajasajaka(2) /AP_*2.016ab/
avidy paca prve prdurbht mahtmana //AP_*2.016cd/
:n
1 darkaravilopt pho 'ya odhayitumaakya
2 pho 'ya na sdhu
:p 366
pacadhvasthita sargo dhyyata pratibodhant /AP_*2.017ab/
mukhyasarga sa vijeya sargavidbhirvicakaai //AP_*2.017cd/
punaranyantath tasya dhyyata sargamuttama /AP_*2.018ab/
tiryakrota samutpannastiryakrota ??? ??? smta //AP_*2.018cd/
pavdayaste vikhyt utpathagrhiastu te /AP_*2.019ab/
tamapyasdhaka matv tiryakarota caturmukha //AP_*2.019cd/
rdhvarotasttyastu prthivordhvamavartata /AP_*2.020ab/
tatordhvacrio dev sahasargasamudbhav //AP_*2.020cd/
yad tuo na sargaca tad tasthau prajpati /AP_*2.021ab/
asdhakstu tnmatv mukhyasargasamudbhavn //AP_*2.021cd/
tata sa cintayan vipra rvk rotastu sa smta /AP_*2.022ab/
arvkrotastathotpann manuy sdhak mat //AP_*2.022cd/
te ca prakavahanstamodrij rajodhik /AP_*2.023ab/
tasmtte dukhavahan bhyo bhya ca kria //AP_*2.023cd/
ityete kathit sarg te tatra munisattama /AP_*2.024ab/
prathamo mahata sargastanmtr dvityaka //AP_*2.024cd/
vaikrikasttyastu samaha aintriyaka smta /AP_*2.025ab/
mukhyasarga caturthastu ??? ??? ??? sthvar smt //AP_*2.025cd/
tiryak rotastu ya proktastiryagyoni sa pacama /AP_*2.026ab/
tatordhvarota aho devasargastu saptama //AP_*2.026cd/
tatorvk rotasa rehasaptama saptamnua /AP_*2.027ab/
aamonugraha sarga sa sttvikastmaso hi sa //AP_*2.027cd/
navamo rudrasargastu navasarg prajpate /AP_*2.028ab/
:p 367
pacaite vaikt sarg prktstu priy smt //AP_*2.028cd/
prktvaikt caiva jagatomlahetava /AP_*2.029ab/
sjato brahmaa sirutpann ye mayerit //AP_*2.029cd/
tato vikrastu parpavea akty praviytha sasarja sarva /AP_*2.030ab/
nryaa sarvagaraikarpa brahmdirpair jagadekantha //AP_*2.030cd/
:e ity gneye mahpure si-prakaraa nma dvitiyo 'dhyya
% chapter {3}
: atha ttyo 'dhyya
si-prakaraa
bharadvja uvca
navadh sirutpn brahmano 'vyaktajanmana /AP_*3.001ab/
katha s vavdhe sta etatkathaya me 'dhun //AP_*3.001cd/
sta uvca
prathama brahma s rudrasynu tapodhan /AP_*3.002ab/
sanakdaya ca ye s marcydaya eva ca //AP_*3.002cd/
marciratri ca tath agir pulahakatu /AP_*3.003ab/
punastya ca mahtej pracet bhgureva ca //AP_*3.003cd/
nrado daama caiva vasiha ca mahdyuti /AP_*3.004ab/
sanakdayo nivttykhye te ca charme niyojit //AP_*3.004cd/
:p 368
pravttykhye marcydy mokaike nrado muni /AP_*3.005ab/
yo 'sau prajpatisthasya dako nmgasambhava //AP_*3.005cd/
tasya dauhitravaena jagadetaccarcara /AP_*3.006ab/
dev ca dnav caiva gandharvoragapakia //AP_*3.006cd/
sarve dakasya kanysu jt paramadhrmik /AP_*3.007ab/
caturvidhni bhtni sthvari cari ca //AP_*3.007cd/
vddhi gatni tnyeva manusargodbhavni ca /AP_*3.008ab/
manusargasya kartro marcydy maharaya /AP_*3.008cd/
vasihdy mahbhg brahmao mnasodbhav //AP_*3.008ef/
sargeu bhtni viyanmukhni klena csau sjate partm /AP_*3.009ab/
sa eva pac ??? ??? rjyarp munisvarp ca sjatyananta //AP_*3.009cd/
:e ity gneye mahpure si-prakaraa nma trityo 'dhyya
% chapter {4}
: atha caturtho 'dhyya
si-prakaraa
bharadvja uvca
rudrasargantu me bruhi vistarea mahmate /AP_*4.001ab/
anusarga marcydy sasjuste katha puna //AP_*4.001cd/
:p 369
mitrvaruaputratva vaihasya katha bhavet /AP_*4.002ab/
brahmao manasa prvamutpannasya mahgate //AP_*4.002cd/
sta uvca
rudrasintu vakymi tatsargacaiva satta /AP_*4.003ab/
pratisarga munnntu vistardgadata u //AP_*4.003cd/
kalpdvtmanastulya suta pradhyyatastata /AP_*4.004ab/
prdurst prabhorage kumro nlalohita //AP_*4.004cd/
ardhanrvaravapu pracao 'ti arravn /AP_*4.005ab/
tejas bhsayan sarv dia ca vidias tath //AP_*4.005cd/
ta dv tejas dpta pratyuvca prajpati /AP_*4.006ab/
vibhajytmnamadya tva mama vkynmahmate //AP_*4.006cd/
ityukto brahma tena rudrastatra pratpavn /AP_*4.007ab/
strbhva puruatvaca pthak pthagathkarot //AP_*4.007cd/
vibheda puruatvaca daadh vaikath tu sa /AP_*4.008ab/
te nmni vakymi u me dvijasattama //AP_*4.008cd/
ajaikapdahirvradhna kapl rudra eva ca /AP_*4.009ab/
hara ca vahurpa ca tryambakacparjita //AP_*4.009cd/
vkapi ca ambhu ca kapardo raivatas tath /AP_*4.010ab/
ekdaaite kathit rudrstribhuvanevar //AP_*4.010cd/
strtvacaiva tath rudro vibheda daadhaikadh /AP_*4.011ab/
tameva vahurpea patntvena vyavasthit //AP_*4.011cd/
tapastaptv jale ghoramuttna sa yad pur /AP_*4.012ab/
tad sa savndevo rudrastatra pratpavn //AP_*4.012cd/
tapobalena viprendra bhtni vividhni ca /AP_*4.013ab/
:p 370
picn kamal caiva sihoramakarnann //AP_*4.013cd/
vetlapramukhnanynany caiva sahasraa /AP_*4.014ab/
tena sstu kailse brahmabhtsthitanaha(1) //AP_*4.014cd/
vinyakn rudr vriatkoyardhameva ca /AP_*4.015ab/
nrakkhyavinya savnskandameva ca //AP_*4.015cd/
evamprakro rudro 'sau may te krtita prabhu /AP_*4.016ab/
anusarga marcyde kathaymi nibodha me //AP_*4.016cd/
devady sthvarnt ca praj s svayambhuv /AP_*4.017ab/
yadX syaX t sarv nbhyavardhanta dhmata //AP_*4.017cd/
tad sa mnasn putrn sadntmano 'sjat /AP_*4.018ab/
marcimatryagirasa pulastya pulaha kratu //AP_*4.018cd/
pracetasa vaihaca ??? ??? ??? ??? mahmati /AP_*4.019ab/
nava brahmaa ity ete pure ni caya gat //AP_*4.019cd/
agnina ca pitara caiva brahmaputro tu mnasau /AP_*4.020ab/
sikle mahbhga dharma svyambhuva manu //AP_*4.020cd/
atarpca sv tu kany sa manave dadau /AP_*4.021ab/
tasmcca puruddev atarp vyajyata //AP_*4.021cd/
priyavratottnapdau prasutcaiva kanyak /AP_*4.022ab/
dadau prasti dakya manu khyambhuva st //AP_*4.022cd/
prasti ca tad dakccatvro viatis tath /AP_*4.023ab/
sasarja kanyaksts u nmni me 'dhun //AP_*4.023cd/
raddh stirdhtistui puirmedh kriy tath /AP_*4.024ab/
:n
1 pho 'ya na sdhu
:p 371
buddhirlajj vapu nti siddhi krtistrayodaa //AP_*4.024cd/
patnyartha pratijagrha dharmo dkya prabhu /AP_*4.025ab/
raddhdnntu patnn jt kmdaya sut //AP_*4.025cd/
dharmasya putrapautrdyair dharmavao vivardhita /AP_*4.026ab/
tsu i yavyasyasts nmni krtaye //AP_*4.026cd/
sambhticnubhy ca smti prti kam tath /AP_*4.027ab/
sannatictha saty ca urj khytirdvijottama //AP_*4.027cd/
svh ca daam jey svadh caikda smt /AP_*4.028ab/
et ca datt dakea bhvittman //AP_*4.028cd/
marcydnca ye putrstnaha kathaymi te /AP_*4.029ab/
patr marce sambhtirjaje s kayapa muni //AP_*4.029cd/
smticgirasa patn prast kanyaks tath /AP_*4.030ab/
sinvl kuha caiva rk cnumatis tath //AP_*4.030cd/
anasy tathaivtrerjaje putrnakanman /AP_*4.031ab/
soma durvsasacaiva datttreyaca yogina //AP_*4.031cd/
prty pulastyabhryy ddnistatsuto 'bhavat /AP_*4.032ab/
tasya vai virav putrastatputr rvadik //AP_*4.032cd/
??? ??? ??? rkas prokt lakpuranivsina /AP_*4.033ab/
ye badhya lokeu viu krodanradhau //AP_*4.033cd/
brahmdyai prrthito devair avatramihkarot /AP_*4.034ab/
kardamacmbara ca sahiuce sutatrayam //AP_*4.034cd/
kam tu susuve bhry pulastyasya prajpate /AP_*4.035ab/
:p 372
kratostu satvatirbhry vlikhilvnasyata //AP_*4.035cd/
ai tni sahasrni mrdhvaretas /AP_*4.036ab/
aguhaparvamnn jvaladbhskaratejas //AP_*4.036cd/
pracetaso 'tha satyy satyasandhystraya sut /AP_*4.037ab/
jtstatputrapautr ca atao 'tha sahasraa //AP_*4.037cd/
urjyca vasihasya saptjyanta vai sut /AP_*4.038ab/
rj cordhvavhu ca saranacnaghantime(1) //AP_*4.038cd/
surrp ukra ity ete sarve saptarayo 'bhavan /AP_*4.039ab/
bhgokhyty samutpann lakmrviuparigrah //AP_*4.039cd/
tath dhtvidhtrrau khty jtau sutau bhgo /AP_*4.040ab/
yatirniyati caiva mero kanye suobhane //AP_*4.040cd/
dhtvidhtroste bhrye tayorjtau sutbubhau /AP_*4.041ab/
pra caivamkau ca mrkaeyo mkauja //AP_*4.041cd/
yena mtyurjito vipra pur nryaya y /AP_*4.042ab/
tato devaiv jaje prasypi suto 'bhavat //AP_*4.042cd/
dyutimniti vikhyta sajayastatsuto 'bhavat /AP_*4.043ab/
tato vao mahbhga bhrgavo vistara gata //AP_*4.043cd/
yacsvagninm ca brahmaastanayo 'graja /AP_*4.044ab/
tasmt svh sutllebhe trnudraujaso dvij //AP_*4.044cd/
pvaka pavamnaca ucicpi jalina /AP_*4.045ab/
tentu vaajn vakye acatvriadritn //AP_*4.045cd/
:n
1 pho 'ya daradoepariuddha
:p 373
kathyante vahua caite pit pautratrayaca yat /AP_*4.046ab/
evamekonapacadanvayt parikrtit //AP_*4.046cd/
pitero brahma s vykhyt ye may tava /AP_*4.047ab/
tebhya svadh sute jaje men vai dharadhar //AP_*4.047cd/
praj sjeti vydia prva daka svayambhuv /AP_*4.048ab/
yath sasarja bhtni tath me u sattama //AP_*4.048cd/
bhtni manas prva dakaX ??? asjansune /AP_*4.049ab/
devnn sagandharvnasurn pannagstad //AP_*4.049cd/
padsya sjamnasya na vyavardhanta vai praj /AP_*4.050ab/
tad sacintya sa muni siheto prajpati //AP_*4.050cd/
maithunenaiva dharmea siskurvividh praj /AP_*4.051ab/
asikn yadvhatkany vraasya prajpate //AP_*4.051cd/
ai dako 'sjat kany vairiymiti na ruti /AP_*4.052ab/
dadau sa daa dharmya kayapya trayodaa //AP_*4.052cd/
saptaviati somya catasro viunemine /AP_*4.053ab/
dve caiva buddhaputrya dve caivgirase tad //AP_*4.053cd/
dve kvya vidue tadapatyni me u /AP_*4.054ab/
vivedevstu vivya sdhysdhynasuyata //AP_*4.054cd/
marutyntu marutvanto vaso 'stu vasava smt /AP_*4.055ab/
bhnostu bhnavo dev muhrty muhrtaj //AP_*4.055cd/
nadyycaiva ghopkhyo ngavthyca jmij /AP_*4.056ab/
pthivviaya prvamarundhaty vyajyata //AP_*4.056cd/
:p 374
sakalpyntu sakalpa putro yaje mahmate /AP_*4.057ab/
ye tvanekavasupr devajyotipurogam //AP_*4.057cd/
vasavo 'au samkhytste nmni me u /AP_*4.058ab/
po dhrava ca soma ca dhara caivnilo 'nala //AP_*4.058cd/
pratya ca prabha ca vasavo 'au prakrtit /AP_*4.059ab/
te putr ca pautr ca atao 'tha sahasraa //AP_*4.059cd/
sdhy ca vahava proktstatputr ca sahasraa /AP_*4.060ab/
aditirditirdanu caiva ari suras tath //AP_*4.060cd/
surabhirvinat caiva tmr krodh khas ir /AP_*4.061ab/
kadrurmuni ca dharmaja tadapatyni me u //AP_*4.061cd/
adity kayapjjt putr dvdaa obhan /AP_*4.062ab/
tnaha nmato vakye uva gadato mama //AP_*4.062cd/
margo 'uraryamn caiva mitro 'tha varuas tath /AP_*4.063ab/
savit caiva dht ca vivasv ca mahmate //AP_*4.063cd/
tva p tathaivendro dvdaa viurucyate /AP_*4.064ab/
dity putradvaya jaje kayapditi na ruta //AP_*4.064cd/
hirayko mahkyo vrhea tu yo hata /AP_*4.065ab/
anye ca vahavo daity ditiputr mahbal //AP_*4.065cd/
ariyntu gandharvj jajire . . . . . /AP_*4.066ab/
surasymathotpann vidydharaga vahu //AP_*4.066cd/
gstu vai janaymsa surabhy kayapo muni /AP_*4.067ab/
vinatyntu putrau dvau prakhytau garuruau //AP_*4.067cd/
:p 375
garuo devadevasya vioramitatejasa /AP_*4.068ab/
vhanatva gata prty arua srysrathi //AP_*4.068cd/
tmry kayapjjt aputrstn nibodha me /AP_*4.069ab/
ava+ur gardabh ca hastino gavay mg //AP_*4.069cd/
krodhy jajire tadvat paavo duajtaya /AP_*4.070ab/
ir vkalatvalltajtyavaputrik //AP_*4.070cd/
khas tu yakaraksi munerapsarasas tath /AP_*4.071ab/
kadruputr mahng dandak viorva //AP_*4.071cd/
saptaviati y prokt somapatnyo 'tha suvrat /AP_*4.072ab/
ts putr mahsatv budhdy abhavandvija //AP_*4.072cd/
arianemipatnnmapatynha oaa /AP_*4.073ab/
vahuputrasya vidua tmry vidyuddaya //AP_*4.073cd/
pratyagirasut reh ayo isatkt /AP_*4.074ab/
kvasya tu devarerdevaprahara sut //AP_*4.074cd/
ete yugasahasrnte jyante punareva hi /AP_*4.075ab/
ete kayapadyd krtit sthujagam //AP_*4.075cd/
ete putrapautrdyair vddh si prajpate /AP_*4.076ab/
sthirau sthitasya devasya nrasihasya dhmata //AP_*4.076cd/
et vibhtayo vipra may te parikrtit /AP_*4.077ab/
kathit dakakanyn may te 'patyasantati /AP_*4.077cd/
raddhvn ya smaredetn yaasantnavn bhavet //AP_*4.077ef/
sargnusargau kathitau may te samsata sivivddhiheto /AP_*4.078ab/
:p 376
pahante ye viupar sad nar ida dvijste vimal bhavanti ca
//AP_*4.078cd/
:e ity gneye mahpure siprakaraa nma caturtho 'dhyya ||
% chapter {5}
: atha pacamo 'dhyya
vsihasya mitrvaruaputratvakathana
sta uvca
siste kathit viormay te jagato dvija /AP_*5.001ab/
devadnavayakdy yathotpann mahtman //AP_*5.001cd/
yamudiya tvay pha purhamisannidhau /AP_*5.002ab/
mitrvaruaputratva vasihasya kathantviti //AP_*5.002cd/
tadaha kathayiymi puykhyna purtana /AP_*5.003ab/
uvaikgramanas bharadvja mayerita //AP_*5.003cd/
sarvadharmrthatatvaja sarvavedidvara /AP_*5.004ab/
prga sarvavidyn dako nma prajpati //AP_*5.004cd/
tena datt ubh kany kayapya trayodaa /AP_*5.005ab/
ts nmni vakymi nibodha ca mamdhun //AP_*5.005cd/
aditirditirdanu kh muhrt sihik mune /AP_*5.006ab/
srut kro ca surabhirvinat suras--- //AP_*5.006cd/
kadru ca suras caiva ytudev un smt /AP_*5.007ab/
dakasyait duhitarast prdt kayapya sa //AP_*5.007cd/
:p 377
ts jyeh varih ca aditirnmanmata /AP_*5.008ab/
aditi susuve putrn dvdagnisamaprabhn //AP_*5.008cd/
te nmni vakymi uta dvijasattam /AP_*5.009ab/
yair ida vsava nakta vartate kramaa sad //AP_*5.009cd/
bhargo 'ucryam caiva mitro 'tha varuas tath /AP_*5.010ab/
savit caiva dht ca vivasv ca mahmata //AP_*5.010cd/
tva p tataivendro viurdvdaama smta /AP_*5.011ab/
ete vai dvdadity varanti---patanti ca //AP_*5.011cd/
tasystu madhyama putro varuo nmanmata /AP_*5.012ab/
lokapla itikhyto vruy dii abdyate //AP_*5.012cd/
pacimasya samudrasya pratcy dii rjate /AP_*5.013ab/
jtarpamaya rmnasto nma iloccaya //AP_*5.013cd/
sarvaratnamayai gai dhtuprasravanvitai /AP_*5.014ab/
sayuktobhti ailo 'sau nnratnamaya ubha //AP_*5.014cd/
mahodarguhbhi ca sihasrdlandita /AP_*5.015ab/
nnviviktabhmu devagandharvasevita //AP_*5.015cd/
yasmin gate dinakare tamas pryate jagat /AP_*5.016ab/
tasya ge mahdivy jmbunadamay ubh //AP_*5.016cd/
ramy maimayaistambhair vihit vivakarma /AP_*5.017ab/
pur sukhvat nma samddh bhogasdhanai //AP_*5.017cd/
tasy varua dityo dpyamna svatejas /AP_*5.018ab/
pti sarvnimn loknniyukto brahma svaya //AP_*5.018cd/
:p 378
upsyamngandharvaistathaivpsarasgaai /AP_*5.019ab/
divyagandhnudptgo divybharaabhita //AP_*5.019cd/
kadcidvaruo yto mitrea sahito vana /AP_*5.020ab/
kuruketre abhe 'raye sad brahmarisevite //AP_*5.020cd/
nnpupaphalopete nnrtho --- samanvite /AP_*5.021ab/
ramyaX dyante munnmrdharetas //AP_*5.021cd/
tasmistrthe samritya vahupupaphalodake /AP_*5.022ab/
crakjinadharau ceratustapa uttama //AP_*5.022cd/
tatraikasmin vanoddee vimalo 'tha hrada ubha /AP_*5.023ab/
bahugulmalatkro nnpakinievita //AP_*5.023cd/
nntaruvanacchanno naliny copaobhita /AP_*5.024ab/
pauarka itikhyto mnakacchapasevita //AP_*5.024cd/
ceraturmitrvaruau bhrtarau brahmacriau /AP_*5.025ab/
tantu dea gatau det vicarantau yadcchay //AP_*5.025cd/
tbhy tatra tadk urva tu varpsar /AP_*5.026ab/
snpayant sahitnybhi sakhbhi s varnan //AP_*5.026cd/
gyant dihasant ca manoj madhurasvan /AP_*5.027ab/
gaur kamalagarbhbh snigdh kairoruh //AP_*5.027cd/
padmapatravilk raktoh mdubhi /AP_*5.028ab/
akhakundendusadair dantair aviralai samai //AP_*5.028cd/
subhru suns sunakh suran manasvin /AP_*5.029ab/
karasammitamadhyg pnorujaghanasthal //AP_*5.029cd/
:p 379
tanvag madhurlp sumadhy cruhsin /AP_*5.030ab/
raktotpalakarpdmupad vinaynvit //AP_*5.030cd/
pracandranibh bl mattkujaragmin /AP_*5.031ab/
dv tanvystu tadrpa tau devau viayagatau //AP_*5.031cd/
tasy hsyena lsyena smitena lalitena ca /AP_*5.032ab/
mdun vmancaiva(1) talena sugandhin //AP_*5.032cd/
mattabhramaragtena puskokilarutena ca /AP_*5.033ab/
susvarea hi gtena urvay madhurea ca /AP_*5.033cd/
kitau ca kakea skandatust vubhvapi(2) //AP_*5.033ef/
vasiha mitrvarutmajo 'si tatrocurgatya hi vivadev /AP_*5.034ab/
retastrabhga kamaleca vantau vasiha sevantu pitmahoja(3) //AP_*5.034cd/
tattridh patita reta kamale 'tha sthale jale /AP_*5.035ab/
kamale 'tha vasihastu jto hi munisattama /AP_*5.035cd/
sthale tvagastya sambhto jale matsyo mahdyuti //AP_*5.035ef/
sa tatra jto mahimn vasiha /AP_*5.036ab/
kumbhetvagastya salile ca matsya //AP_*5.036cd/
sthale tvapi tapyete punarugratarantapa /AP_*5.037ab/
:n
1 pho 'ya na sdhu
2 pho 'ya na samcona
3 loky aya daradoea odhayitumaakya
:p 380
tapas prptakmo 'sau para jyoti santana //AP_*5.037cd/
tapasyantau surarehau brahmgatyedamabravt /AP_*5.038ab/
mitrvaruau devau putravantau mahdyut //AP_*5.038cd/
siddhirbhavatvatiay yuvayorvaiav puna /AP_*5.039ab/
khdhikre tu sthyetmadhun lokaskiau //AP_*5.039cd/
ityuktvntardadhe brahm tau sthitrau svdhikrake /AP_*5.040ab/
eva te kathita vipra vasihasya mahtmana //AP_*5.040cd/
mitrvaruaputratvamagastyasya ca dhmata /AP_*5.041ab/
ida pusyamkhyna pura ppanana //AP_*5.041cd/
smtyaputro npati rutv ppt pramucyate /AP_*5.042ab/
putrakm caye kecit vantda ucivrat //AP_*5.042cd/
acirdeva putrstu labhante ntra saaya /AP_*5.043ab/
ya caitat pahate nitya havyakavye dvijottama //AP_*5.043cd/
dev ca pitarastasya tpt ynti yathsukha /AP_*5.044ab/
ya caitat pahate nitya prtarutthya mnava //AP_*5.044cd/
vindate sumahputrn svargalokaca gacchati /AP_*5.045ab/
vara mayerita pur vedaparair udrita //AP_*5.045cd/
pahiyate yastu oti sarvad /AP_*5.046ab/
sa ytiuddho 'dhikalokamajas //AP_*5.046cd/
:e ity gneye mahpure vasihasya mitrvaruaputratvakathana nma pacamo
'dhyya ||
:p 381
% chapter {6}
: atha aho 'dhyya
mrkaeyopkhyna
bharadvja uvca
mrkaeyena minin katha mtyu parjita /AP_*6.001ab/
etadkhyhi me sta tvayaitat sucira pur //AP_*6.001cd/
sta uvca
idantu mahdkhyna bharadvja ava me /AP_*6.002ab/
vantu aya sarve purvtta vravmyaha //AP_*6.002cd/
kuruketre mahpuye vysaphau varrame /AP_*6.003ab/
tatrsna munireha kadvaipyaa muni //AP_*6.003cd/
ktasnna ktajapa muniiyai samvta /AP_*6.004ab/
vedavedgatattvaja sarvastravirada //AP_*6.004cd/
praipatya yathnyya uka paramadhrmika /AP_*6.005ab/
idameva samuddiya tam papraccha ktjali //AP_*6.005cd/
yaduddiya vaya pstvaytra munisannidhau /AP_*6.006ab/
narasihasya bhaktena puyatrthanivsin //AP_*6.006cd/
uka uvca
mrkaeyena munin katha mtyu parjita /AP_*6.007ab/
etadkhyhi me tta rotumicchmi te 'dhun //AP_*6.007cd/
vysa uvca
mrkaeyena munin yath mtyu parjita /AP_*6.008ab/
tath te kathayiymi u vatsa samhita //AP_*6.008cd/
vantu munayaceme kathyamna maydhun /AP_*6.009ab/
:p 382
mahiy caiva nvantu mahadkhynamuttama //AP_*6.009cd/
bhgo khyty mamutpanno mkaurnma vai suta /AP_*6.010ab/
sumitr nma patr ca mkaostu mahtmana //AP_*6.010cd/
dharmaj dharmanirat patiurae rat /AP_*6.011ab/
tasy tasya suto jto mrkaeyo mahmati //AP_*6.011cd/
bhgo pautro mahbhgo vamotvaca(1) mahmati /AP_*6.012ab/
bubudhe vallabho vla pit tatra ktakriya //AP_*6.012cd/
tasmin vai jtamtre tu de kacidabravt /AP_*6.013ab/
vare dvdaame putro mtvyrta ca bhaviyati //AP_*6.013cd/
rutv tanmtpitarau dukhitau tau babhvatu /AP_*6.014ab/
paribhyamnahdayau ta nirkya mahmati //AP_*6.014cd/
tathpi tat pit dhmn yatnt klakriy tata /AP_*6.015ab/
cakra sarv medhv prahito 'sau gurorgha //AP_*6.015cd/
vevamevdyastrste(2) guruuruanodyata /AP_*6.016ab/
svktya vedastri sa puyaghamgata //AP_*6.016cd/
mtpitrornamasktya pdayorvinaynvita /AP_*6.017ab/
tasthau tatra ghe dhmn mrkaeyo mahdyuti //AP_*6.017cd/
ta nirkya mahtmna tatraddhca vilaka /AP_*6.018ab/
dukhitau tau bha tatra tanmtpitarau uka //AP_*6.018cd/
tau dv dukhampannau mrkaeyo mahdyuti /AP_*6.019ab/
:n
1 pho 'ya na pariuddha
2 pho 'ya na sdhu
:p 383
uvca vacana tatra kimartha dukhamda //AP_*6.019cd/
yadetat kurue mtasttena saha dhmat /AP_*6.020ab/
vaktum arhasi dukhasya kraa mama pcchata //AP_*6.020cd/
ityukt putraketha mt tasya mahtmana /AP_*6.021ab/
kathaymsa tatsarva de yad uvca ha //AP_*6.021cd/
tac chrutvsau sunicha mtara pitara puna /AP_*6.022ab/
pitr srdha tvay mtarmarkrya dukhamanvapi //AP_*6.022cd/
apaneymi mtyu X tapas ntra saaya /AP_*6.023ab/
yath cha ciryusth kury tath mahattapa //AP_*6.023cd/
ityuktvsau samvsan pitarau na sadyast(3) /AP_*6.024ab/
tyajanvna(?) vana nma nnisamkula //AP_*6.024cd/
tatrsau munibhi srdha svsna svapitmaha /AP_*6.025ab/
bhgu dadara dharmaja mrkaeyo mahmati //AP_*6.025cd/
bhgurha mahbhga mrkaeya tad iu /AP_*6.026ab/
kimgato 'si putrastu pituste kuala puna //AP_*6.026cd/
mtu ca bndhavnca kimgamanakraa /AP_*6.027ab/
ityevamukto munin mrkaeyo mahtman //AP_*6.027cd/
uvca sakala tasmai deivacanantad /AP_*6.028ab/
pautrasya vacana rutv punasta bhgurabravt /AP_*6.028cd/
eva matimahvuddhe ki tva karma cikrasi //AP_*6.028ef/
mrkaeya uvca
bhtpahria mtyu jetumicchmi smprata /AP_*6.029ab/
:n
1 pho 'yamdaradoadua
:p 384
tavaopadettu guro tatropya vadasva na //AP_*6.029cd/
gurur uvca
nryaamanabhyarcya tapas manas suta /AP_*6.030ab/
ko jetu aknuyn mtyu tatasta tapasrcaya //AP_*6.030cd/
tama ??? ntamaja viu acyuta puruottama /AP_*6.031ab/
bhaktapriya surareha bhakty ta araa vraja //AP_*6.031cd/
tameva araa prva gatavnnrado muni /AP_*6.032ab/
tapas mahat vatsa nryaamanmaya //AP_*6.032cd/
tatprasdnmahbhga nrado brahmaa suta /AP_*6.033ab/
jar mtyu vijitysau drghyurvartate sukha //AP_*6.033cd/
tamte puarkka nrasiha janrdana /AP_*6.034ab/
bhaktn vatsala kuryt mtyusennivraa //AP_*6.034cd/
tasmt tva lokakartra viu jiu riyapati /AP_*6.035ab/
govinda gopati deva satata araa vraja //AP_*6.035cd/
nrasihamaja deva yadi pjayase sad /AP_*6.036ab/
vatsa jetsi mtyu tva sasainya ntra saaya //AP_*6.036cd/
vysa uvca
ukta pitmahenaiva bhgutha tamabravt /AP_*6.037ab/
mrkaeyo mahtej vinaytsa pitmaha //AP_*6.037cd/
rdhya kathitastta viureveti ni cayt /AP_*6.038ab/
rdhita ca bhagavn mama mtyu harediti //AP_*6.038cd/
kathamatra may kmyamacyutrdhana guro /AP_*6.039ab/
yensau mama tuastu mtyu sadyo 'paneyati //AP_*6.039cd/
bhgur uvca
tug ca bhagin bhadr dve nadyau mantrasambhave /AP_*6.040ab/
:p 385

Das könnte Ihnen auch gefallen