Sie sind auf Seite 1von 8

Ritu nti

anuja
aea - mama prathama rajasa prdurbhva kle tithi vra nakatra yoga karana
lagndibhi yo doas samajani tad doa parihra artha sarvria ntyartha
sarvbhia siddhyartha ebhi brhmaai saha bodhyanokta prakrea
prathamrtava nti japa homa karma kartum yogyat siddhi anugraha ||
vighnevara pj
Sakalpa
hari o tatsat govinda x 3 bhagavato mah-puruasya vior jay,
pravartamnasya dya brahmao dvitya parrdhe veta-varha kalpe vaivasvata
manvantare ahviatitame kali yuge kali yugasya prathama pde jambdvpe
meror _______ digbhge __________ dee __________ nagare vyavahrikn
prabhavdi ai savatsarn madhye candramnena __________ savatsare
__________ ayane __________ tau __________ msottame mse __________
pake __________ tithau __________ vsare __________ nakatre yuktym
ubha yoge ubha karae evam graha gua vieaa viihy asy ubha
tithau
mama prathama rajasa prdurbhva kle tithi vra nakatra yoga karana
lagndibhi yo doas samajani tad doa parihra artha sarvria ntyartha
sarvbhia siddhyartha bodhyanokta prakrea prathamrtava nti japa homa
karma kariye ||
rice, paddy moong and til 4 levels make 8 petal padmas, place kumbha with
threads, fill with water po v etc.

Fill the kumbha with the water

viv bhtnypa pr o v pa pa ava po nnam


po
po v idagu
sarva

pas sam
ro virpa
s svarpa cchandg u sypo jyotiguypa
s
mta

sat yam pas sarv dev at po bhr-bhuvas -suvar -pa o ||


Om Verily all this in its entirety is water. All the created beings are verily water. The life-force in the body
is water, animals are water, Food is water, water is the nectar of immortality. The waters are perpetually
radiant; the waters are manifoldly radiant, the the waters are self-luminous. The sacred metres are like
water. The luminaries are like water. Truth is water. All the Shining Ones are water. The material world,
the Realm of Desire and the Mental world are pervaded by water. Om. TA.10.22.1 MNU.29:1


vcanam.

On the top place 5 mango leaves and a coconut and decorate as for punyha

sahasra ra invoke vishnu in a prathima placed on top of the kumbha.


invoke varuna
asy pratimy purua puarkkya nama | sandi samastopacrn

Japam
viu gyatr x 108
hiranya varna - pavamani

pravoca

vry
i
ya prthivni
e rajg3
vior nuka
vimam
si yo askab hyad
vicakram as tred ho rugy o vio rar am
asi vio
uttar ag3 sad hastha
phamas i vio aptrestho vios yras i vio dhruvam as i vaiav am as i
viav e tv |

pravoca

vry
i
e rajg3
ya prthivni
vior nuka
vimam
si yo askab hyad
vicakram as tred ho rugy a || 1 ||
uttar ag3 sad hastha

tad as ya priyam
ab hiptho aym | naro yatra devay avo madan ti |

asya sa hi bandhur itth


e madhva uthsa ||
urukram
vi pad o par am
h
| mgo na bhma

ya

prastad vius tavate vry


kucar o giri
|

vikrama

bhuvan ni viv || 3 ||
yosyoruu triu
eu | adhikiyanti

par o mtray tan uv vdhna | na te mahitvam


anva nuvanti |

asya vithse || 4 ||
ubhe te vidma rajas i pthivy
| vio devat vam par am
viur manue daas yan |

vicak rame pthivm


e a et m | ketrya
cakra || 5 ||

jansa
dhruvso asya krayo
| urukitag3
sujanim

|
trir dev a pthivm
e a et m | vicak rame ar tac asa mahitv

| tve ag3 hyas ya sthavirasya nma || 6 ||


pra-viur astu tav asas tavyn
e|
ato dev av antu no yato viur vicakram

pthivy
sap ta dhmab hi || 7 ||

ida
viur vicak rame tred ha nidad he pad am |
samham asya pg3 sure || 8 ||

dhr ayan ||
tri pad vicak rame viur gop adbhya
| ato dharmi
payata yato vrat ni paspa e | indras ya yujyas ya sakh || 10 ||
vio karmi
cakurtat am || 11 ||
va
a pad ag3 sad payanti sraya | div
tad vio param

vipan yavo jgvg3 sa samindhate


a pad am || 12
| vior yat par am
tad viprso
||

Rudra Sktam

rudrasya het ir vn aktu pari dve asya durmat irag y o |


pario
mag havad bhyas tanuva mavas tokya tanay ya maya ||
avas thir

yuvna
stuhi ruta garta sada
mg an na bhmam
upahat num ugram |
rudras tav no an yante as man nivap antu sen ||
m jar itre
na suman bhava |
muama ivat ama ivo

car a pinka

vasna
e vk a yudan
kti
bimrad gahi ||
param
nidhya

pam |
| arhan nika

arhan bibhari syak nidhanva


yaj at a vivar
rudra tvad as ti ||

abhuvam | na v ojyo
arhan nidhan
dayas e vivam

tvam ag ne rudro aro mah o divas


tvagu artho maruta pk a ie
|

tvam vaday rarunair ysi agay as tva p vidhat a pin utman ||

vo rjnam
adhvarasya rudragu hotragu
satya yajag u rodas yo |

citt dhiran ya rpam


avas e knudhvam ||
ag ni purtan a yitnora

Brahm Sktam

t as-suruco ven a va
a purastd visma
|
brahma jajn a prat ham

asat aca viva || 1 ||


as ya vihs-sa
t aca yonim
subudhniy upam

pa vive a |
virj
gu

ab ho ray m
viva-r
pit
| an tarika
tam ar kair ab hyarcan ti vat sam | brahma santa brah ma var dhayanta ||
ida

brahma dev n aj anayat | brahma vivam


jagat |

brahma a kat ra nirmitam


| brahma brhma a t man || 3 ||
ida
lok | an tar vivam

an taras min ime


jagat |

bhtn
jyeham | tena korhat i sparditum
brahmaiva
|| 4 ||
brahman dev s-trayas trigu at | brahman indra prajp ati |
|| 5 ||
hit
brahman ha viv bhtni | nv i vn tas sam

catas ra pracar an tvag naya | ima


no yaj a nay atu prajn an |
idh bhav at ya htnm || 6 ||
ght a pinvan aj arag u suvram | brahma sam

Durga Sktam
ase sunavma somam
art yat o nidah ti veda |
jt aved

sa na parad ati durgi viv nveva sindhu durittya


g ni || 1 ||

|
tapas jvalan tm vairoca
tm ag ni var
n kar ma phal eu jum
ah a prapad ye sutaras i tarase nama || 2 ||
durg dev gu araam

durgi viv |
agne tva pray navyo as mn svas tibhirati
pca pt hv bah ul na urv bhav tokya tanay ya ayo || 3 ||

no durgah jtavedas sindhunna nv duritti


pari
vivni
|

bodhyavit

tan nm || 4 ||
agne atrivan
manas gn o'smka
nam ugram ag nigu huvema paramt -sad hastht |
pt an j itag u saham

sa na parad ati durgi viv- kmad -dev o ati duritty-a


g ni || 5 ||
-yo adhvar eu san cca hot navya ca satsi |
prat noi kam

pipraya
ca saubhag am

yaj asva || 6 ||
svcgne
s vs mabhya
tan uva


ay ujo niikta
dra vior-anusacar ema |
taven
gobhir juam
vaiav loka iha

mdayantm
vasno
nkas ya p amab hi sa
|| 7 ||

r Sktam

hari
hira yavar
suvar a raj ata- sraj m |

can dr hirama
y lak m jtav edo ma vah a || 1 ||
|
inm
t ma vah a jtav edo lak mm anap agm

gmava
purun ah am || 2 ||
hira ya vindeya
yasy

has tinda prab odhinm


a vap rv rat ha-mad hy
|
dev m upah vaye rrm dev juatm || 3 ||
rya
r dr jvalan t tp t tar payan tm

sosmit
k
hira ya prk rm

tm ihopa
pad me sthit
pad ma-var
h vaye ryam || 4 ||
loke dev a jum udr m |
riya
can dr prab hs ya as jvalan t
ara am ah a prapad ye'lakmr me nayat
tv v e ||
t pad minm
t o vanas patis tava vko'tha bilva
var e tapas o'dhij

d itya
|

tasya phalni tapas nudantu my ntar yca bh y al ak m || 6 ||


m dev
sah a |
a-sak ha krtica

main
upaitu

prd urbhtosmi rre' smin krtim


d dhi dad tu me || 7 ||
s mal jye hm al ak m nay

yaham |
kut-pip
m

ddhi
asam
ca sarvn niruda me ght || 8 ||
abhtim
|
pu kari
m
nitya
gan dha- dvr durdhar
sarva bhtn

tm ihopa
vargu
h vaye riyam || 9 ||
kti vc as sat yam a mahi |
manas a kmam
yaa || 10 ||
pa ngu rpam-an nasya mayi r ray at
a praj bht may i sabhav a kar dama |
kar damen

vs aya me kule mt ara


padma mlinm
riya
|| 11 ||

ta
vas a me ghe |
pa sj antu snigdh
n i cikl
vs aya me kule || 12 ||
nica dev mt arag ga riya

a ml inm |
suvar hem
r dr pukari pui

sry hiramay
lakm jtav edo ma vah a || 13 ||

r dr ya kari
ya i pigal
pad ma ml inm |

can dr hirama
y lakm jtav edo ma vah a || 14 ||
|
inm
t ma vah a jtav edo lak mm an apagm

prabhta
gvo ds yo'vn vindeya
purun ah am || 15 ||
hiraya
yasy

anvah am |
ya uci prayat o bhtv juhuydjya
m
pa ca da arca
ca r kma satat a jap et || 16 ||
skta
sah as ra r purua | sah asrk a sah asra pt |
vivato
vt v | atyat ihad dagulam || 1 ||

sa bhmi
Purua ev edagu sarva | yad bhta yac ca bhavyam |

tiroha

utmt at va syena
| yad annen
t i || 2 ||

etvn asya mahim | ato jyygu ca prua |


divi

|| 3 ||
tam
pdosya viv bhtni | tripd
as ym

tripd
rdhva udait purua | pdosyeh bhav t puna |

tato viva vyak rmat | s an n a an e ab hi || 4 ||

adhi prua |
tasmd vir
aj yata | virjo
atho pura || 5 ||
sa jt o atyar icyata | pa cd bhmim
yat puruea hav i | dev yaj am atan vata |

vas an to as ysd jyam | grma


idhma
ar ad-hav i || 6 ||

idha kt |
sap tsysan
paridhya
| tri sap ta sam
dev yad yaj am tan vn | abad hnan puruam pa um || 7 ||
tam yaj am bar hii praukan | puruam jt am ag rat a |
tena dev ayaj anta | sd hy ay a ca ye || 8 ||
tasmd yaj t sar va huta | sambht a pad j yam |
yca ye || 9 ||
pa gus tgga cak re vyav yn | r a yn grm

tasmd yaj t sar va huta | ca smni jajire |


chandgusi jajire tasmt | yajus tasmd ajyata || 10 ||
tasmd ava ayjanta | ye ke cobhay dat a |
gavo ha jajire tasmt | tasmj jt aj vaya || 11 ||

vyak alpayan |
yat purua vyad adhu | kat idh
kim as ya kau bh | k vr pd vucyete || 12 ||
mukha
n ya kt a |
st | bh rja
brh ma osya mukham
r tad as ya yad vaiya | pad bhygu dro aj yata || 13 ||
can dram manas o jt a | cakos-sryo ajyata |
mukhd indra cg ni ca | pr d vy ur aj yata || 14 ||

| ro
nbhy sd an tarikam
dyau samav artata |
pad bhy bhmir dia rotrt | tath lokgu ak alpayan || 15 ||
var a
tamas as tu pr e |
vedh am et a purua mah ntam | d itya

dhra | nmni kt vbhivada


sarvi rpi vicitya
n yadste || 16 ||

dht purastd yam udjah ra | ak ra pravidvn


prad ia -catas ra |

ta iha bhavati | nnya panth ayan ya vidyate || 17


tamev vidvn
am
pratham

-nysan
yaj ena yaj am ay ajanta dev | tni dharmi
|

mahimna

te ha nka
s sacante | yatra prve sd hys santi dev || 18

ad bhyas sabhta pthivyai


rascca
|
k armaas samav artat dhi |
viva

tasya tva vidadha


d rpam-et i |
m
jna
agre || 19 ||
tat puruasya vivam
vedh am et a purua mah ntam |
var a
tamas a paras tt |
d itya

bhav ati |
ta iha
tam ev a vidvn
am

nnya panth vidyat eyan ya || 20 ||


praj pat i carati garbhe an ta |

no bahudh vijyate
aj yam
|

tasya dhr parijnanti yonim |

ved hasa || 21 ||
marcn
pad am icchanti
|
purohita
yo dev ebhya tapat i | yo dev n

purvo yo devebhyo jt a | namo rucya brhmay e || 22 ||


brh ma jan ayan ta | dev agre tad ab ruvan |
ruca

yas tvaiva
brhma
o vidyt
| tasya dev asan vae || 23 ||
hr ca te lak m ca patnyau | ah o rt re pr ve |
nakat ri rpam | a vinau vyttam |
mania || 24 ||

u man ia | sarva
ia
man ia | am
a varua | an-no bhavatvaryam
| an- na indro bhas pati |
an-no mitra
a | namo brahma e | namas te vyo | tvam ev a
an-no viur-urukram
| tvam ev a prat yaka
brahmsi
brahma vadiymi | t a
prat yaka

vad iymi | sat yam vad iymi | tan-mm av atu | tad vak tra
avatu | avat u

mm | avat u vak tram || o nti nti nti ||


a varua | an-no bhavatvaryam | an- na indro bhaspati | an-no viuran-no mitra
tvam eva
urukrama | namo brahma e | namas te vyo | tvam eva pratyaka brahmsi

| tad

pratyaka brahm avdiam | t am-avdiam | satyam avdiam | tan-mm-vt

-vt | vn mm | vd-vaktram || o nti nti nti ||


vaktram

karavvahai | tej as vi
sah a-nvavatu
| sah a nau bhunaktu | sah a vrya

nv adhtam
astu m vidviv ahai || o nti nti nti ||
y cnudit tasyai vc e namo namo vc e namo vc asnamo vc e y codit

patay e nama ibhyo mantra- kdbhyo mantra patibhyo m mm-ay o


rm'hamn mantra- kto mantra- patn
mantra- kto mantra- patay a pardu

dev ebhya
udysagu ivmada

juh
pard
vaiva-dev vcam
s t
ida
arma viva

arma me dyau arma pthiv


jagat | arma can draca
srya ca arma brahma prajpat | bhta vad iye bhuvan a vadiye tejo
vadiye yao vadiye tapo vadiye brahma vadiye sat ya vad iye tasm

upas ta upas tara a me praj yai pan bhyd


ah am ida
upas tara am

prpnau
upas tara a ah am praj yai pan bhysa
mtyor-m-

prpnau
m m hsiha
madhu maniye madhu janiye madhu
pta
-udysagu
ebhyo vcam
vakymi madhu vadiymi madhumati dev
manuyeb
hyas ta m dev av antu obhyai pitaro'nu
madantu ||

urey
o nti nti nti ||
svas tir
yo rv mahe | gt u yaj ya | gt u yaj a-pat aye | daiv
taccha

as tu na | svas tir mnuebhya | rdhva jigtu


bheaj am | anno astu
| a catupade ||

dvipade


namo brahma e namo stvag naye nama pthivyai
nama auad hbhya |
namo vc e namo vc as-pat aye namo viav e bhat e kar omi || om nti x 3 ||
I pay my obeisance to Brahma (The Vedas) and to you O Agni (Fire of Wisdom), to the Earth (my
Support) and to the Herbs (that nourish me). Salutations to Speech and the Lord of Speech,
salutations to Vishnu (the omnipresent Truth), this I do for the Sacred Vedas. Om Peace Peace
Peace.

valedict vishnu and varuna


bathe the girl
Kindle laukika agni
vishnu sukta - samit
brahma - anna
rudra - ajya
traymbaka - 108 with til
ayushya sukta
uttarangam
mahad assirvadam

Prathama Rajo Darana nti (SYV)


aham asya mama kumry durmsarka tithi vra yoga karana muhrta samaya vastreu
prathama rajo darana janita ariha niv7tti dvr r paramevara prtyatha nrada sahitokta
prakrea nti kariye ||
trana nma agnim
om catvri
om agnim dutam
havis
ghee soaked tila drva aksata
108 with savitri mantra or
om adityair snsndry ua psi gharmyadva svh | idam indryai na mama |

Das könnte Ihnen auch gefallen