Sie sind auf Seite 1von 2

भुवनेश्वरी खड्गमालास्तोत्रम्

अस्य श्रीभुवनेश्वरी खड्गमाला मन्त्रस्य प्रकाशात्मा ऋषिः गायत्री


छन्दः श्रीभुवनेश्वरी देवता हं बीजम् IM शक्तिः रं कीलकम्
श्रीभुवनेश्वरीपराम्बा प्रसन्नार्थे जपे विनियोगः
स्मरेद्गवीन्द्वग्निविलोचनां तां
सत्पुस्तकां जाप्यवटीं दधानाम् ।
सिंहासनां मध्यमयन्त्रसंस्थां
श्रीतत्वविद्यां पराम्बां भजामि ॥
य एनां सञ्चिन्तयेन्मन्त्री सर्वकामार्थसिद्धिदाम् ।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥
तादृशं खड्गमाप्नोति येन हस्तस्थितेन वै ।
अष्टादशमहाद्वीपे सम्राट् भोक्ता भविष्यति ॥
AUM श्रीं ह्रीं श्रीं श्रीभुवनेश्वरीहृदयदेवि शिरोदेवि शिखादेवि
कवचदेवि नेत्रदेवि अस्त्रदेवि कराले विकराले उमे सरस्वति
श्रीदुर्गे उषे, लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये
श्रीभुवनेश्वरि दिव्यौघगुरुरूपिणि सिद्धौघगुरुरूपिणि मानवौघगुरुरूपिणि
श्रीगुरुरूपिणि परमगुरुरूपिणि परमेष्ठगुरुरूपिणि अमृतभैरव सहित
श्रीभुवनेश्वरिहृदय शक्ति शिरः शक्ति शिखाशक्ति कवचशक्ति
नेत्रशक्ति अस्त्रशक्ति हृल्लेखे गगने रक्ते करालिके महोच्छूष्मे
सर्वानन्दमयचक्रस्वामिनि ।
गायत्रीसहितब्रह्ममयि सावित्रीसहितविष्णुमयि सरस्वतीसहितरुद्रमयि
लक्ष्मीसहितकुबेरमयि पुष्ठिसहितविघ्नराजमयि शङ्खनिधिसहितवसुधामयि
पद्मनिधिसहितवसुमतिमयि गायत्र्यादिसहश्रीभुवनेश्वरि ह्रां हृदयदेवि
ह्रीं शिरोदेवि ह्रूं शिखादेवि ह्रैं कवचदेवि ह्रौं नेत्रदेवि ह्रः अस्त्रदेवि
सर्वसिद्धिप्रदचक्रस्वामिनि ।
अनङ्गकुसुमे अनङ्गकुसुमातुरे अनङ्गमदने अनङ्गमदनातुरे भुवनपाले
गगनवेगे शशिरेखे अनङ्गवेगे सर्वरोगहरचक्रस्वामिनि ।
कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति
श्रद्धे मेधे रति कान्ति आर्ये सर्वसंक्षोबणचक्रस्वामिनि ।
ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुन्डे महालक्ष्मि
अनङ्गरूपे अनङ्गमदने मदनातुरे भुवनवेगे भुवनपालिके सर्वशिशिरे
अनङ्गवेदने अनङ्गमेखले सर्वाशापरिपूरकचक्रस्वामिनि ।
इन्द्रमयि अग्निमयि यममयि निरृतिमयि वरुणमयि वायुमयि सोममयि
ईशानमयि ब्रह्ममयि अनन्तमयि वज्रमयि शक्ति अग्निमयि शक्ति दण्डमयि
शक्ति खड्गमयि शक्ति पाशमयि शक्ति अंकुशमयि शक्ति गदामयि शक्ति
त्रिशूलमयि शक्ति पद्ममयि शक्ति चक्रमयि शक्ति वरमयि शक्ति
अंकुशमयि शक्ति पाशमयि शक्ति अभयमयि शक्ति बटुकमयि योगिनीमयि
क्षेत्रपालमयि गणपतिमयि अष्टवसुमयि द्वादशादित्यमयि एकादशरुद्रमयि
सर्वभूतमयि अमृतेश्वरसहित श्रीभुवनेश्वरि त्रैलोक्यमोहनचक्रस्वामिनि
नमस्ते नमस्ते स्वाहा श्रीं ह्रीं श्रीं AUM ॥

फलश्रुति
कथयामि महादेवि भुवनेशीं महेश्वरीम् ।
अनया सदृशी विद्या नान्या ज्ञानस्य साधने ॥
नात्र चित्तविशुद्धिर्वा नारिमित्रादिदूषणाम् ।
न वा प्रयास बाहुल्यं समयासमयादिकम् ॥
देवैर्देवत्वविधये सिद्धैः खेचरसिद्धये ।
पन्नगइ राक्षसैर्मर्त्यैर्मुनिभिञ्च मुमुक्षुभिः ॥
कामिभिर्धर्मिभिञ्चार्थलिप्सुभिः सेविता परा ।
न तथा व्यय बाहुल्यम् कामक्लेशकरं तथा ॥
य एवं चिन्तयेन्मन्त्री सर्वकामार्थसिद्धिदाम् ।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥
गद्य पद्यमयी वाणी सभायां विजयी भवेत् ।
तस्य दर्शनमात्रेण वादिनो निष्कृतादरः ॥
राजानोऽपि हि दासत्वं भजन्ते किं प्रयोजनः ।
दिवारात्रौ पुरञ्चर्या कर्तुश्चैव शमो भवेत् ॥
सर्वस्यैव जनस्येह वल्लभः कीर्तिवर्धनः ।
अन्ते च भजते देवीगणत्वं दुर्लभं नरः ॥
चन्द्र सूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि ।
न तस्य दुर्लभं किञ्चित् यो वेत्ति भुवनेश्वरीम् ॥
इति भुवनेश्वरी रहस्ये खड्गमाला स्तोत्रम्

Das könnte Ihnen auch gefallen