Sie sind auf Seite 1von 52

VISNU SAHASRANAMA STOTRAM

& APADUDDHARAKA STOTRAM

Editor : Medh Michika, AVG, Anaikatti

Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in

viusahasranmastotram
and

paduddhrakastotram

viusahasranmastotram
!" #$ %
uklbaradhara viu aivara caturbhujam |

# ,

& ' ( ) *+!

-*+. /.

prasannavadana dhyyet sarvavighnopantaye |1|

1 2

3+

56 %

vysa vasihanaptra akte pautramakalmaam |

7$ 8+

!!!

. 9.

parartmaja vande ukatta taponidhim |2|

%+

: *0 : *

vysya viurpya vysarpya viave |

; <=

*+

1*

. >.

namo vai brahmanidhaye vsihya namo nama |3|

7 %+

@*

avikrya uddhya nityya paramtmane |

(; : : *

#$

+ A.
.

sadaikarparpya viave sarvajiave |4|

+ $D

*B C

E !%

yasya smaraamtrea janmasasrabandhant |

F!+

+ &"

C;

+ G.
.

vimucyate namastasmai viave prabhaviave |5|

+ &"

%+

om namo viave prabhaviave |

; I* J

---

rvaiampyana uvca ---

# %

6+ +

rutv dharmnaeea pvanni ca sarvaa |

+ L" 6!. M.

yudhihira ntanava punarevbhyabhata |6|

1 J

---

yudhi hira uvca ---

+ (; ! N +

O+

kimeka daivata loke ki vpyeka paryaam |

#- & P* #

" . Q.

stuvanta ka kamarcanta prpnuyurmnav ubham |7|

" !

!%

ko dharma sarvadharm bhavata paramo mata |

$ DF!+ $-$#D

E !. R.

ki japanmucyate janturjanmasasrabandhant |8|

"SJ

---

rbh ma uvca ---

$TU" (+ (+

- V6 W

jagatprabhu devadevamananta puruottamam |

'

V6

!! X! . Y.

stuvannmasahasrea purua satatotthita |9|

#* '@ "Z V6 0* %

! +

tameva crcayannitya bhakty puruamavyayam |

)*

' B[ *$

. /\.

dhyyan stuvannamasyaca yajamnastameva ca |10|

#
N

+
]
%

andinidhana viu sarvalokamahevaram |

)^

'@

# _ !T " !+ . //.

lokdhyaka stuvannitya sarvadukhtigo bhavet |11|

<=`*

# N
a

!#

brahmaya sarvadharmaja lokn krtivardhanam |

cd!

# !d " c
"

. /9.

lokantha mahadbhta sarvabhtabhavodbhavam |12|

e6 +

fg

!%

ea me sarvadharm dharmo'dhikatamo mata |

*("Z `h

; '

( . />.

yadbhakty puarkka stavairarcennara sad |13|

W+$

W %

parama yo mahatteja parama yo mahattapa |

(<=

. /A.

parama yo mahadbrahma parama ya paryaam |14|

jN

jN %

pavitr pavitra yo magaln ca magalam |

(; ! (+ !

"d!

* g0*

! . /G.

daivata devatn ca bhtn yo'vyaya pit |15|

*!

"d!

" k (*T T %+

yata sarvi bhtni bhavantydiyuggame |

* C[ &N* * -

+ *T^*+. /M.

yasmica pralaya ynti punareva yugakaye |16|

!B N &

B $T' bB "d !+%

tasya lokapradhnasya jagannthasya bhpate |

+l

"*

. /Q.

viornmasahasra me u ppabhaypaham |17|

T4

m!

7 %

yni nmni gauni vikhytni mahtmana |

n6"

T!

"d!*+. /R.

ibhi parigtni tni vakymi bhtaye |18|

#
n6 p

B (+ 0

irnmn sahasrasya vedavyso mahmuni |

q8 g r !b (+ "T

(+

! . /Y.

chando'nuup tath devo bhagavn devaksuta |19|

d
? !
s c

3(

8 %

amtdbhavo bja aktirdevakinandana |

t(* !B

kb

*u!+. 9\.

trism hdaya tasya ntyarthe viniyujyate |20|

+
]
.

&"

viu jiu mahviu prabhaviu mahevaram |

? + : (;@ -

V6 W

. 9/.

anekarpa daitynta nammi puruottamam |21 |

#
. d v

|| prvanysa ||

?B

(w0

xB.

asya rviordivyasahasranmastotramahmantrasya |

(+ 0

"T

n6 %

rvedavyso bhagavn i |

? r q8 %
anuup chanda |

' *

(+ ! %

rmahviu paramtm rmannryao devat |

d
? !
s c
"

! $ %

amtdbhavo bhnuriti bjam |

(+

r+ !

3%

devaknandana sraeti akti |

Jc

^"

(+ y !

x%

udbhava kobhao deva iti paramo mantra |

z"s'8

{ !

akhabhnnandak cakrti klakam |

j# | T(

y@} %

rgadhanv gaddhara ityastram |

^Ly! +

bj

rathgapirakobhya iti netram |

+!

trism smaga smeti kavacam |

<=+ ! *

nanda parabrahmeti yoni |

n!

( #

N y ! (~ E .

tu sudarana kla iti digbandha |

]: y ! )

rvivarpa iti dhynam |

& @b

$ +

*T .

rmahviuprtyarthe sahasranmajape viniyoga |

.)

||dhynam ||

^ (|U(+ +

N ; !+ 4 3

krodanvatpradee ucimaivilasatsaikate mauktikn

N 2

" ; 3 ; # `h! j %

mlkptsanastha sphaikamainibhairmauktikairmaitga |

# *d6 6
!; 3

; ; ( ;V

ubhrairabhrairadabhrairupariviracitairmuktapyavarai

*(

N T( z

# 8 . /.

nand na punydarinalinagadakhapirmukunda |1|

"d

(4 *B

" *# (

d
N[ *

+ +

bh pdau yasya nbhirviyadasuranilacandrasryau ca netre

#
4 _

*B

*+ %

karv iro dyaurmukhamapi dahano yasya


vsteyamabdhi |

?- *B ]

_TT " TTE (# @


; ;

antastha yasya viva


suranarakhagagobhogigandharvadaityai

!+ !

"

. 9.

citra raramyate ta tribhuvana vapua viuma


nammi |2|

"T !+

(+ * .

o namo bhagavate vsudevya ||

"$T *

"

ntkra bhujagaayana padmanbha surea

TT

"j %

vivdhra gaganasada meghavara ubhgam |

N * * T ") # T

lakmknta kamalanayana yogibhirdhynagamya

8+

# ;
N

" "*

b . >.

vande viu bhavabhayahara sarvalokaikantham |3|

+ *

! 4 *+

4 "c

!j %

meghayma ptakaueyavsa
rvatska kaustubhodbhsitgam |

`* !+ `h

*! ^

8+

# ;
N

puyopeta puarkyatka
viu vande sarvalokaikantham |4|

b . A.

10

("d! * "d"!s %+

"d!

nama samastabhtnmdibhtya bhbhte |

? + : : *

+ &"

+ G.
.

anekarparpya viave prabhaviave |5|

z {

`hN

+
V ^

saakhacakra sakirakuala saptavastra


sarasruhekaam |

# . M.
!"$

^ N 4 "

sahravakasthalakaustubha nammi viu iras


caturbhujam |6|

q**

$ !B +

chyy prijtasya hemasihsanopari

*! ^ N s ! %

(*

snamambudaymamyatkamalaktam |

! #

! ^

candrnana caturbhu rvatskitavakasa

@"

! s

*+. Q.

rukmi satyabhmbhy sahita kamraye |7|

11

|| stotram ||

. H ]C ;

|| om vivasmai nama ||

6#

"d!"0" U" %

viva viurvaakro bhtabhavyabhavatprabhu |

"d! s cd!"sc

"d! 7 "d!"

. /.

bhtakdbhtabhdbhvo bhttm bhtabhvana |1|

!d 7

T! %

pttm paramtm ca muktn param gati |

?0*

V6

^ ^+ a g^ e

. 9.

avyaya purua sk ketrajo'kara eva ca |2|

*T *T (

!+ &

V6+] %

yogo yogavid net pradhnapuruevara |

V6 W . >.

nrasihavapu rmn keava puruottama |3|

"d!# ( #

0* %

sarva arva iva sthurbhtdirnidhiravyaya |

12

"! # &"

" "

&" ] . A.

sabhavo bhvano bhart prabhava prabhurvara |4|

*"d

(@

svayabh ambhurditya pukarko mahsvana |

!VW . G.

andinidhano dht vidht dhturuttama |5|

?& *+ t6 +

" g &" %

aprameyo hkea padmanbho'maraprabhu |

r 1

. M.

vivakarm manustva sthaviha sthaviro dhruva |6|

]!

N ! ^ &!(# %

agrhya vata ko lohitka pratardana |

&"d! }

jN

. Q.

prabhtastrikakubdhma pavitra magala param |7|

& ( &

u+1

1+ &$ ! %

na prada pro jyeha reha prajpati |

(d . R.

`*T"f "dT"f

hirayagarbho bhgarbho mdhavo madhusdana |8|

{ %

varo vikram dhanv medhv vikrama krama |

13

6# s !a

? W

s! 7

. Y.

anuttamo durdhara ktaja ktirtmavn |9|

# ] !
+ &$ " %
+

surea araa arma vivaret prajbhava |

0 N &@*

(# # . /\.

aha savatsaro vyla pratyaya sarvadarana |10|

# ( F! %

?$

aja sarvevara siddha siddhi sarvdiracyuta |

*# T

*+ 7

6s

!s . //.

vkapirameytm sarvayogavinista |11|

7 g !

vasurvasuman satya samtm'sammita sama |

^ 6s

`h

# 6s s ! . /9.

amogha puarkko vakarm vkti |12|

# *
]

rudro bahuir babhrurvivayoni ucirav |

? !
s

. />.

amta vata sthurvarroho mahtap |13|

#
T

# c

+ $ (# %

sarvaga sarvavidbhnurvivakseno janrdana |

14

(+

(+ (0j (+ j (+ !

. /A.

vedo vedavidavyago vedgo vedavit kavi |14|

)^

# ^
)

)^

s! s! %

lokdhyaka surdhyako dharmdhyaka ktkta |

# . /G.
!0d # [!([!"$

! 7

caturtm caturvyhacaturdaracaturbhuja |15|

$ "f$ " !

$#T( ($ %

bhrjiurbhojana bhokt sahiurjagaddija |

$* $+!

# . /M.

]*

anagho vijayo jet vivayoni punarvasu |16|

+
J

&

: $#! %

upendro vmana pruramogha ucirrjita |

?!

s 7
Tf !

* . /Q.

atndra sagraha sargo dhttm niyamo yama |17|

(*T

vedyo vaidya sadyog vrah mdhavo madhu |

?! *

N . /R.

atndriyo mahmyo mahotsho mahbala |18|

*f

3 # ! %

mahbuddhirmahvryo mahaktirmahdyuti |

15

*+ 7

? (*

s . /Y.

anirdeyavapu rmnameytm mahdridhk |19|

"! #

! T! %

mahevso mahbhart rnivsa sat gati |

? V

8 T 8 T (

! . 9\.

aniruddha surnando govindo govid pati |20|

(#

f "$T W %

marcirdamano hasa suparo bhujagottama |

`* "

" &$ ! . 9/.

hirayanbha sutap padmanbha prajpati |21|

? @
s

E!

amtyu sarvadk siha sandht sandhimn sthira |

6# #

?$

!7

. 99.

ajo durmaraa st viruttm surrih |22|

TVTV# !

{ %

gururgurutamo dhma satya satyaparkrama |

6g

!V(

. 9>.

nimio'nimia sragv vcaspatirudradh |23|

? #

v*

!+

agrargrma rmn nyyo net samraa |

16

d # ]7

!. 9A.

sahasramrdh vivtm sahasrka sahasrapt |24|

s 7
W

!#

s
!

& (# %

vartano nivtttm savta sapramardana |

!#

. 9G.

aha savartako vahniranilo dharadhara |25|

] s ~ ]" ~ " %

& ( & '7

suprasda prasanntm vivadhgvivabhugvibhu |

! # s !

$# # *

. 9M.

satkart satkta sdhurjahnurnryao nara |26|

? m+* g& *+ 7

r s

asakhyeyo'prameytm viia iakcchuci |

b#

. 9Q.

siddhrtha siddhasakalpa siddhida siddhisdhana |27|

6s

6s #

6s "

# 6s ( %

vh vabho viurvaparv vodara |

! T . 9R.

vardhano vardhamnaca vivikta rutisgara |28|

"$

subhujo durdharo vgm mahendro vasudo vasu |

17

; :

s d

r &

. 9Y.

naikarpo bhadrpa ipivia prakana |29|

+ !
$ $

&

7 &!

ojastejodyutidhara praktm pratpana |

# ! . >\.
x[ "

r ^

ddha spakaro mantracandrurbhskaradyuti |30|

d
? !
s c
"

+ %
]

amtdbhavo bhnu aabindu surevara |

!+

6 $T!

{ . >/.

auadha jagata setu satyadharmaparkrama |31|

"d!"0" ' b

g N%

bhtabhavyabhavanntha pavana pvano'nala |

s -

&( &" . >9.

kmah kmaktknta kma kmaprada prabhu |32|

*T ( s T !f ;

yugdikdyugvarto naikamyo mahana |

?* 03: [

$( - $!. >>.

adyo vyaktarpaca sahasrajidanantajit |33|

yr g

r+r

_`h

6s %

io'viia iea ikha nahuo va |

18

s ! #

. >A.

krodhah krodhaktkart vivabhurmahdhara |34|

?F! & b! &

& (

$%

acyuta prathita pra prado vsavnuja |

& W & ! 1! . >G.

apnidhiradhihnamapramatta pratihita |35|

8 8

*f

skanda skandadharo dhuryo varado vyuvhana |

(+

s c

((+

8 . >M.

vsudevo bhadbhnurdideva purandara |36|

+ %
4 $# ]

aokastraastra ra aurirjanevara |

dN

! !# "+^ . >Q.

anukla atvarta padm padmanibhekaa |37|

"g

8^

T"#

"s!%

padmanbho'ravindka padmagarbha arrabht |

s 7

^ TVh$ . >R.

maharddhirddho vddhtm mahko garuadhvaja |38|

?!N

" "

*a

# %

atula arabho bhma samayajo havirhari |

19

# ^ N^`* N
N

!-* . >Y.

sarvalakaalakayo lakmvn samitijaya |39|

+ (# (
Tf !

vikaro rohito mrgo heturdmodara saha |

+
T

"T

. A\.

mahdharo mahbhgo vegavnamitana |40|

Jc

^"

(+

+ %
]

T"#

udbhava kobhao deva rgarbha paramevara |

!#

! #T

T . A/.

karaa kraa kart vikart gahano guha |41|

* 0

( %

vyavasyo vyavasthna sasthna sthnado dhruva |

r r

"+^ . A9.

pararddhi paramaspaastua pua ubhekaa |42|

Tf *+

*g * %

rmo virmo virato mrgo neyo nayo'naya |

3 !

1+

W . A>.

vra aktimat reho dharmo dharmaviduttama |43|

; `

V6 &

& ( &

b
s %

vaikuha purua pra prada praava pthu |

20

`*T"#

, 02

^$ . AA.

hirayagarbha atrughno vypto vyuradhokaja |44|

( #

n!

1+

tu sudarana kla parameh parigraha |

(^

]( ^ . AG.

ugra savatsaro dako virmo vivadakia |45|

&

$ 0* %

vistra sthvarasthu prama bjamavyayam |

?bfg bf

"T

. AM.

artho'nartho mahkoo mahbhogo mahdhana |46|

`#

1 g"d # *# d

_%

anirvia sthaviho'bhrdharmaypo mahmakha |

#^

. AQ.

nakatranemirnakatr kama kma samhana |47|

+ [ {!
u

*a yu

! T! %

yaja ijyo mahejyaca kratu satra sat gati |

(#

! 7

# a
a

. AR.

sarvadar vimukttm sarvajo jnamuttamam |48|

_(

t!%

suvrata sumukha skma sughoa sukhada suht |

21

(#

$!{

. AY.

manoharo jitakrodho vrabhurvidraa |49|

; 7

# s !%
;

svpana svavao vyp naiktm naikakarmakt |

T"f

+ . G\.
]

vatsaro vatsalo vats ratnagarbho dhanevara |50|

# # s
T

( ^ %

dharmagubdharmakddharm sadasatkaramakaram |

# ! s !N^ . G/.

? a!

avijt sahasrurvidht ktalakaa |51|

T"

"d!

+ %
]

gabhastinemi sattvastha siho bhtamahevara |

((+

(+ (+ +

(+ "s(TV . G9.

didevo mahdevo deveo devabhdguru |52|

JW T !Tf2 a T

! %

uttaro gopatirgopt jnagamya purtana |

"d!"sc !

"d ( ^ . G>.

arrabhtabhdbhokt kapndro bhridakia |53|

g !
s

V $V W %

somapo'mtapa soma purujitpurusattama |

22

* $*

! ! . GA.

vinayo jaya satyasadho drha sttvatpati |54|

*!

8g ! { %

jvo vinayit sk mukundo'mitavikrama |

-7

* g- . GG.

ambhonidhirananttm mahodadhiayo'ntaka |55|

# " 0 $!

?$

& ( %

ajo mahrha svbhvyo jitmitra pramodana |

{ . GM.

nando nandano nanda satyadharm trivikrama |56|

6#

*# s !a

+(

!%

mahari kapilcrya ktajo medinpati |

( }( )^

lj

s ! - s !. GQ.

tripadastridadhyako mahga ktntakt |57|

T 8

6+

j( %

mahvarho govinda suea kanakgad |

T T"

T2[{T(

. GR.

guhyo gabhro gahano guptacakragaddhara |58|

j g $!

6# gF! %

vedh svgo'jita ko dha sakarao'cyuta |

23

s
^

. GY.

varuo vruo vka pukarko mahman |59|

"T

"T gg 8

N N* %

bhagavn bhagah''nand vanaml halyudha |

(@ u ! (@

T# ! W . M\.

dityo jyotirditya sahiurgatisattama |60|

( V#

| _`h

&( %

sudhanv khaaparaurdruo draviaprada |

# ~0

( s

! *

$ . M/.

divaspk sarvadgvyso vcaspatirayonija |61|

# "+6$ "6 %

trism smaga sma nirva bheaja bhiak |

s q

. M9.

sanysakcchama nto nih nti paryaam |62|

"j

-(

N+ * %

ubhga ntida sra kumuda kuvaleaya |

T ! T !Tf2 6s " ^ 6s &* . M>.


gohito gopatirgopt vabhko vapriya |63|

s 7
W

^+2 ^+ s q %

anivart nivtttm sakept kemakcchiva |

24

. MA.

rvatsavak rvsa rpati rmatvara |64|

"

rda ra rnivsa rnidhi rvibhvana |

*+

* * . MG.

rdhara rkara reya rmnlokatrayraya |65|

^ j

+ %
8uf !T# ]

! 8

svaka svaga atnando nandirjyotirgaevara |

*+ 7

$! 7 g

!# q'

* . MM.

vijittm'vidheytm satkrtichinnasaaya |66|

J( #

!# [^

]! %

udra sarvatacakurana vatasthira |

"d * "d6

"d ! #

. MQ.

bhayo bhao bhtirvioka okanana |67|

#
? S

!#

arcimnarcita kumbho viuddhtm viodhana |

? V g& ! b &p g ! { . MR.


aniruddho'pratiratha pradyumno'mitavikrama |68|

N +

d$ ]
+ %

klaneminih vra auri rajanevara |

25

N +

. MY.

triloktm trilokea keava keih hari |69|

(+

s! T %

kmadeva kmapla km knta ktgama |

? (*

g -

-* . Q\.

anirdeyavapurviurvro'nanto dhanajaya |70|

# %

<=`* <= s ( <= <= <=

brahmayo brahmakd brahm brahma


brahmavivardhana |

<= ( < =

<= <=a < = &* . Q/.

brahmavid brhmao brahm brahmajo


brhmaapriya|71|

!+$

T%

mahkramo mahkarm mahtej mahoraga |

{! # *

*a

. Q9.

mahkraturmahyajv mahyajo mahhavi |72|

&*

&* %

stavya stavapriya stotra stuti stot raapriya |

d #

d *! `*

`*

!#

* . Q>.

pra prayit puya puyakrtiranmaya |73|

26

b#

+
!

&( %

manojavastrthakaro vasuret vasuprada |

&(

(+

. QA.

vasuprado vsudevo vasurvasuman havi |74|

s !

cd !

* %

sadgati satkti satt sadbhti satparyaa |

+ *

1+

'

. QG.

raseno yadureha sannivsa suymuna |75|

"d!

(+

N* g N %

bhtvso vsudeva sarvsunilayo'nala |

( # ( #( 2

# gb

$! . QM.

darpah darpado dpto durdharo'thparjita |76|

] d !# #

d !#(2 d !# d !#

vivamrtirmahmrtirdptamrtiramrtimn |

d !# 03

? +

! d !#

. QQ.

anekamrtiravyakta atamrti atnana |77|

*! !(

eko naika sava ka ki yat tatpadamanuttamam |

ENf

"3 N . QR.

lokabandhurlokantho mdhavo bhaktavatsala |78|

27

f + j

j[8 j( %

suvaravaro hemgo vargacandangad |

d s!
v

N[N . QY.

vrah viama nyo ghtracalacala |79|

v N

s %

amn mnado mnyo lokasvm trilokadhk |

+ $

@ +

. R\.

sumedh medhajo dhanya satyamedh dhardhara |80|

# }"s!

!+$ 6s !

tejovo dyutidhara sarvaastrabht vara |

&

; lj T( $ . R/.

pragraho nigraho vyagro naikago gadgraja |81|

! d # !#[! # [!0d # [!T# ! %


caturmrticaturbhucaturvyhacaturgati |

! 7

!" # [! ( (+

!. R9.

caturtm caturbhvacaturvedavidekapt |82|

!fg

s 7 $#*
W

!{ %

samvarto'nivtttm durjayo duratikrama |

N#" T#

Tf

. R>.

durlabho durgamo durgo durvso durrih |83|

28

"j N

# %

!- -

ubhgo lokasraga sutantustantuvardhana |

# s!

# s ! T . RA.

indrakarm mahkarm ktakarm ktgama |84|

Jc

8 "

udbhava sundara sundo ratnanbha sulocana |

? f

lj $*-

# $$* . RG.

arko vjasana g jayanta sarvavijjay |85|

# ^L

# T] ]
+ %

suvarabindurakobhya sarvavgvarevara |

T!f

"d!

. RM.

mahhrado mahgarto mahbhto mahnidhi |86|

$#v

g N%

kumuda kundara kunda parjanya pvano'nila |

? !
s

g !
s

#
a

!# _ . RQ.

amto'mtavapu sarvaja sarvatomukha |87|

N"

$q !

sulabha suvrata siddha atrujicchatrutpana |

g g]X[ d 6d( . RR.

nyagrodho'dumbaro'vatthacrndhranidana |88|

29

2 $

2;

sahasrrci saptajihva saptaidh saptavhana |

? d !# g k "* s c*

. RY.

amrtiranagho'cintyo bhayakdbhayanana |89|

s # s

dN T "s 'T #

aurbhatka sthlo guabhnnirguo mahn |

# . Y\.

s !
s B &~
? !

adhta svadhta svsya prgvao vaavardhana |90|

" "s!

b! * T * T

(%

bhrabht kathito yog yoga sarvakmada |

. Y/.

rama ramaa kma suparo vyuvhana |91|

( (`h ( *! ( %

dhanurdharo dhanurvedo dao damayit dama |

$!

*- g * g* . Y9.

aparjita sarvasaho niyant'niyamo'yama |92|

* %

sattvavn sttvika satya satyadharmaparyaa |

? "& * &* fg # &* s ! & !

# . Y>.

abhiprya priyrho'rha priyakt prtivardhana |93|

30

* T !uf !

V #!" ~ " %

vihyasagatirjyoti surucirhutabhugvibhu |

d #
*

. YA.

ravirvirocana srya savit ravilocana |94|

? - !" !

_(

; $ g$ %

ananto hutabhugbhokt sukhado naikajo'graja |

`#

( 6 N

("! . YG.

anirvia sadmar lokdhihnamadbhuta |95|

! !

O* %

santsantanatama kapila kapirapyaya |

"

( ^ . YM.

svastida svastiktsvasti svastibhuksvastidakia |96|

? 4

`hN

{ d $#!

araudra kual cakr vikramyrjitasana |

!T

. YQ.

abdtiga abdasaha iira arvarkara |97|

?{d

+ N (^ ( ^

akrra pealo dako dakia kami vara |

!"*

`*

!# . YR.

vidvattamo vtabhaya puyaravaakrtana |98|

31

JW

s !

`*

uttrao duktih puyo dusvapnanana |

- $

*# ! . YY.

vrah rakaa santo jvana paryavasthita |99|

? -: g -

$#! v"#*

anantarpo'nantarrjitamanyurbhaypaha |

T" 7

0 (

. /\\.

caturaro gabhrtm vidio vydio dia |100|

("d"# # N

j( %

andirbhrbhuvo lakm suvro rucirgada |

$ $D ("

"

{ . /\/.

janano janajanmdirbhmo bhmaparkrama |101|

N* g !

&$ T %

dhranilayo'dht pupahsa prajgara |

#T

& ( &

. /\9.

rdhvaga satpathcra prada praava paa |102|

&

&

N* & "sU $

prama pranilaya prabhtprajvana |

! ! (+ 7 $D @
s $ !T . /\>.
tattva tattvavidektm janmamtyujartiga |103|

32

"d" # V

! & !

bhrbhuvasvastarustra savit prapitmaha |

*a *a !*# *a j *a

. /\A.

yajo yajapatiryajv yajgo yajavhana |104|

*a"sa s a *a"~*a

yajabhd yajakd yaj yajabhug yajasdhana |

*a - s aT ' ' ( e

. /\G.

yajntakd yajaguhyamannamannda eva ca |105|

7*

*$ !

_
;

T* %

tmayoni svayajto vaikhna smagyana |

(+

r ^!

. /\M.

devaknandana sra kita ppanana |106|

z"s'8

j# | T(

akhabhnnandak cakr rgadhanv gaddhara |

bj

^L

&#

* . /\Q.

rathgapirakobhya sarvapraharayudha |107|

&#

* H

y !%

sarvapraharayudha om nama iti |

33

N T(

j z

8 %

vanaml gad rg akh cakr ca nandak |

# (+ g " ^!. /\R.

rmn nryao viurvsudevo'bhirakatu |108|

(+ g " ^! H

y !%

r vsudevo'bhirakatu om nama iti |

. JW " T .
||uttarabhga||

y! (

!# *B +

7 %

itda krtanyasya keavasya mahtmana |

6+ + &

(0

!#! . /.

nmn sahasra divynmaeea prakrtitam |1|

!#*!+ %

* y( l * '@ *[

ya ida uynnitya yacpi parikrtayet |

" & P* g

. 9.

nubha prpnuytkicitso'mutreha ca mnava |2|

(+ -T < =

B *

$* " !+ %

vedntago brhmaa sytkatriyo vijay bhavet |

34

; *

P* !. >.

vaiyo dhanasamddha sycchdra sukhamavpnuyt |3|

b# & P*

# bb
#

b # P* !%

dharmrth prpnuyddharmamarthrth crthampnuyt |

P*

&$ b

P* U$ . A.

kmnavpnuytkm prajrth cpnuytprajm |4|

"3 v

(X*

bhaktimn ya sadotthya ucistadgatamnasa |

(+ B

p !+ U !#*!+ . G.

sahasra vsudevasya nmnmetatprakrtayet |5|

&P !

N* !&

v +

yaa prpnoti vipula yti prdhnyameva ca |

? N

* P ! *+ & P @ W

. M.

acal riyampnoti reya prpnotyanuttamam |6|

"* ( P ! * !+$[ 8 !%
na bhaya kvacidpnoti vrya tejaca vindati |

" @ T ! N: T

|! . Q.

bhavatyarogo dyutimnbalarpagunvita |7|

T !f F!+ T

F+! E !%

rogrto mucyate rogdbaddho mucyeta bandhant |

35

"* DF+! " !

F+! '

( . R.

bhaynmucyeta bhtastu mucyetpanna pada |8|

T `# * !! @

V6

V6 W

durgyatitaratyu purua puruottamam |

'

@"3

|! . Y.

stuvannmasahasrea nitya bhaktisamanvita |9|

(+

@f

(+

* %

vsudevrayo martyo vsudevaparyaa |

7 * ! <=

. /\.

sarvappaviuddhtm yti brahma santanam |10|

(+ "!

" !+ !%

na vsudevabhaktnmaubha vidyate kvacit |

$D @
s $ 0

"* ;

$ *!+. //.

janmamtyujarvydhibhaya naivopajyate |11|

"3

|! %

ima stavamadhyna raddhbhaktisamanvita |

*u+! 7 _^ -

s !Cs !

!# " . /9.

yujyettmasukhakntirdhtismtikrtibhi |12|

N"

"

!%

na krodho na ca mtsarya na lobho nubh mati |

36

" - s ! `*

"!

+ />.
V6 W .

bhavanti ktapuyn bhaktn puruottame |13|

# ^

_ (

"d # (

dyau sacandrrkanakatr kha dio bhrmahodadhi |

s
!

(+ B *

7 . /A.

vsudevasya vryea vidhtni mahtmana |14|

TE

*^ T ^

sasursuragandharva sayakoragarkasam |

$T + !#!(+ s

. /G.

jagadvae vartateda kasya sacarcaram |15|

!+$ N s ! %

y *

indriyi mano buddhi sattva tejo bala dhti |

(+ !

v ^+ ^+ a e

. /M.

vsudevtmaknyhu ketra ketraja eva ca |16|

#
T

&b

!+%

sarvgamnmcra prathama parikalpate |

&"

# &" F! . /Q.
B

craprabhavo dharmo dharmasya prabhuracyuta |17|

n6*

! (+

"d!

! %

aya pitaro dev mahbhtni dhtava |

37

(+ $T' * c

$j $j

. /R.

jagamjagama ceda jagannryaodbhavam |18|

*T a

!b

# %

yogo jna tath skhya vidy ilpdi karma ca |

(+

!+ $ (# !. /Y.

ved stri vijnametatsarva janrdant |19|

# cd! b
s d! v +

eko viurmahadbhta pthagbhtnyanekaa |

N N

O "d! !

"!+ ]"T0* . 9\.

trlloknvypya bhttm bhukte vivabhugavyaya |20|

0# +

"T !

!#! %

ima stava bhagavato viorvysena krtitam |

*+ & 2 _

+ y+V6

. 9/.

pahedya icchetpurua reya prptu sukhni ca |21|

]+] $ (+ $T! &" 0* %


vivevaramaja deva jagata prabhumavyayam |

"$ - *+ ^

!+ * -

"

. 99.

bhajanti ye pukarka na te ynti parbhavam |22|

!+ * -

"

y !%

na te ynti parbhavam om nama iti |

38

?$ # J

---

arjuna uvca ---

N^ "

W %

padmapatravilka padmanbha surottama |

"!

! " $ (# . 9>.

bhaktnmanuraktn trt bhava janrdana |23|

"T

---

rbhagavnuvca ---

! q ! `h %

yo m nmasahasrea stotumicchati pava |

g + + +

!e

* . 9A.

soha'mekena lokena stuta eva na saaya |24|

!e

*H

y !%

stuta eva na saaya om nama iti |

---

vysa uvca ---

(+ B

!"

* %

vsandvsudevasya vsita bhuvanatrayam |

# !d
"

(+

!+. 9G.

sarvabhtanivso'si vsudeva namo'stu te |25|

39

(+

g !H

y !%

r vsudeva namo'stuta om nama iti |

#
@

---

prvatyuvca ---

*+ N

kenopyena laghun viornmasahasrakam |

!+ `h! ; #@

! &" . 9M.

pahyate paitairnitya rotumicchmyaha prabho |26|

] J

---

vara uvca ---

+!

%+

rrma rma rmeti rame rme manorame |

+ 9Q.
.

!W

sahasranma tattulya rma nma varnane |27|

y !%

rrmanma varnana om nama iti |

<=

---

brahmovca ---

g - *

d *# +
!

namo'stvanantya sahasramrtaye

40

( ^

%+

sahasrapdkiirorubhave |

p+ V6 *

]!+

sahasranmne puruya vate

*T

. 9R.

sahasrakoiyugadhrie nama |28|

*T

y !%

sahasrakoiyugadhria om nama iti |

-* J

---

sajaya uvca ---

* * T+]

# %

bf

yatra yogevara ko yatra prtho dhanurdhara |

# * "d ! #
$

! # ! # . 9Y.

tatra rrvijayo bhtirdhruv ntirmatirmama |29|

"T

---

rbhagavnuvca ---

? v [-*-

*+ $

*#

!+%

ananycintayanto m ye jan paryupsate |

!+6

@ "*!

* T^+

. >\.

te nitybhiyuktn yogakema vahmyaham |30|

41

s ! %

paritrya sdhn vinya ca duktm |

b *# "

*T+ *T+. >/.

dharmasasthpanrthya sabhavmi yuge yuge |31|

!#

bN [ " ! 6+

6`

6 !#

rt via ithilca bht ghoreu ca vydhiu


vartamn |

@#

3 _

" -. >9.

sakrtya nryaaabdamtra vimuktadukh sukhino


bhavantu |32|

+ * ; # 7

*+

& s !+ " !%

kyena vc manasendriyairv buddhytman v

prakte svabhvt |

*!

C;

* *+ !

#*

. >>.

karomi yadyat sakala parasmai nryayeti samarpaymi |33|

.y!

(w0

d # .

|| iti rviordivyasahasranmastotra sapram ||

42

*(^ (r

! *c !+ %

yadakarapadabhraa mtrhna tu yadbhavet |

! ^! (+ & ( V6 W .
tatsarva kamyat deva prasda puruottama |

. H !! ! .
||om tat sat||

<= #

sarva brahmrpaamastu ||

43

|| paduddhrakastotram ||

W # (!

# I(

padmapaharttra dtra sarvasampadm |

"

"d* "d*

./.

lokbhirma rrma bhyo bhyo nammyaham||1||

W#

W# - " !

" !

rttnmrttihantra bhtn bhtinanam |

6!

N(`h !

.9.

dviat kladaa ta rmacandra


nammyaham||2||

?!

1s ![ ;

]#!]

N4 %

agrata phatacaiva prvatava mahbalau |

# `d # | 4 ^+!

N 4.>.

karapradhanvnau raket rmalakmaau||3||

'

* %

sannaddhakavac khag cpabadharo yuv |

TD !

! N .A.

gacchanmamgrato nitya rma ptu salakmaa||4||

44

* E s!

(`h

nama kodaahastya sandhktaarya ca |

_ `h! _N(;@ *

+ G.
.

* '

khaitkhiladaityya rmypannivrie||5||

* +

" *

+%

rmya rmabhadrya rmacandrya vedhase |

b*

b*

!*

!*+

.M.

raghunthya nthya sty pataye nama||6||

?F! - T 8

"+6$ ! %

acyutnanta govinda nmoccraabheajt |

* -

@ @ (

.Q.

nayanti sakal rog satya satya vadmyaham||7||

?F! - T 8

!
s %

acyutnanta govinda vio nryamta |

T D+

* 6+

|- +

+ R.
.

rognme nayen u dhanvantare hare||8||

?F! - T 8

|- +

+%

acyutnanta govinda vio dhanvantare hare |

(+ _N B T

*.Y.

vsudevkhilnasya rogn naya naya||9||

45

?F! - T 8

( 8

]! %

acyutnanta govinda saccidnanda vata |

+!

@ K V

$+./\.

macceto ramat nitya tvaccru carambuje||10||

- +

*a+ F! T 8

yajecyuta govinda mdhavnanta keava |

t6 +
s

(+

!+ .//.

ka vio hkea vsudeva namo'stu te ||11||

s +
s

+ &p

6#

(+ %

rka vio nhare murre pradyumna sakaraa


vsudeva |

?$

# * ($
"

N ]: K

./9.

ajniruddhmala vivarpa tva phi na


sarvabhaydajasram ||12||

+%

hare rma hare rma rma rma hare hare |

+ s

+ s
s

+ />.
.

hare ka hare ka ka ka hare hare||13||

$N+

N+

F!+ %

jale viu sthale viurviurkamucyate |

46

$j

* $T!./A.

sthvara jagama viu sarva viumaya jagat||14||

@u

$ %

sarvadharmn parityajya mmeka araa vraja |

? K

+
L

^ *

./G.

aha tv sarvappebhyo mokayiymi m uca||15||

@ @

s@ "$ F!+ %

satya satya puna satyamuddhtya bhujamucyate |

(+ }

(;

./M.

vedcchstra para nsti na daiva keavt param||16||

+ $# "d! + 0

+ N+ + %

arre jarjharbhte vydhigraste kalebare |

6 $ ! *
;

./Q.

auadha jhnavtoya vaidyo nryao hari||17||

# }

*#

loya sarvastri vicrya ca puna puna |

y( +

' )+*

./R.

idameka sunipanna dhyeyo nryao hari ||18||

*+

+ * ; #

kyena vc manasendriyairv

47

& s !+ " ! %

buddhytman v prakte svabhvt |

*!

C;

karomi yadyat sakala parasmai

* *+ !

#*

./Y.

nryayeti samarpaymi ||19||

*(^ (r

! *c !+ %

yadakarapadabhraa mtrhna tu yadbhavet |

! ^! (+

!+.9\.

tatsarva kamyat deva nryaa namo'stu te||20||

T#

( (^

visargabindumtri padapdkari ca |

vd

! 3

^ V6 W .9/.

nynni ctiriktni kamasva puruottama||21||

K +

?vb

anyath araa nsti tvameva araa mama |

!C !

V`*" +

^ ^

&" .99.

tasmt kruyabhvena raka raka mahprabho||22||

48

H !!

<= #

om tatsat sarva brahmrpaamastu ||

H.

|| hari om ||

Edited by Medh Michika

Visit website www.arshaavinash.in


To download the following
Books On Pujya Swamiji
Biography of Swami Dayananda Saraswati in English, Hindi and Tamil
Books in English On Vedanta
Books on Indian culture, Yoga, Gita, Upanisads, Brahma Sutra and Vedanta Texts
Books on Sanskrit Grammar
Books on Dhatukosah, Astadhyayi and Sanskrit Grammar for Vedanta Students
Books on Indian Culture
Books in English on Yoga and Indian Culture
Books on Holy Chant
Books in English and Sanskrit on Holy Chant
Articles
Articles in English on Indian culture & Vedanta Texts
Website of:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, INDIA
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in

Das könnte Ihnen auch gefallen