Sie sind auf Seite 1von 7

दुर्गा नाम महिमा

The name durgA


, is made up of syllables: da, u, ra, ga, A.
ब्रह्म-वैवर्त पुराण:
daityanAshArthavacano दकारः परिकीर्तितः |
उकारो विघ्ननाशस्य वाचको वेदसम्मतः ॥
It is said that the akShara da - signifies "destroyer of demons", akShara
u - means "destroyer of obstacles, conforming to the veda".
repho rogaghnavacano gazca pApaghna vAcakaH |
भय shatrughnavacanazcAkAraH परिकीर्तितः ||
The letter ra - denotes "destroyer of diseases", and the letter ga -
suggests "destroyer of sins". The letter A - alludes to "destroyer of fears
and enemies".
according to saptashatI:
तत्रैव च vadhishyAmi दुर्गमाख्यं महासुरम् ।
दुर्गादेवीति विख्यातं तन्मे नाम bhaviShyati ॥
In that place I am going to kill a great Daitya named Durgama, hence my
name shall be durgA hereafter.
[Sanskrit - HK Transliteration]
रुद्रयामल:
शिव उवाच ।
आरोग्यस्य च सम्पत्तेर्ज्ञानस्य च महोदयः ।
नामेदं परमो हेतुर्मुक्तये भवसङ्गिनाम् ।
कलिकाले विशेषेण महापातकिनामपि ।
निस्तारबीजं विज्ञेयं नामसंस्मरणं प्रिये ! |
परदाररतोऽपि स्यात् परद्रव्यापहारकः ।
सोऽपि पापात् प्रमुच्येत यो वा स्यादतिपातकी ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
तस्मादपि प्रमुच्येत यदि नाम स्मरेत् सुधीः ।

विष्णुनामसहस्रेभ्यो ह्यधिकं परमेश्वरि ! |


दुर्गानाम समाख्यातं चतुर्वेदविदां मतम् ।
दुर्गानामजपात् पापं सर्वं याति हि तत्क्षणात् ।
वेदेष्वागमतन्त्रेषु पुराणेषु सुनिश्चितम् ।
हरिनाम्नः परं नास्ति वैष्णवानामिदं स्मृतम् ।
तादृशाञ्च मते ज्ञेयं दुर्गानाम ततोऽधिकम् ।
न तस्य दुर्लभं किञ्चित् परत्रेह च सुन्दरि ! |
यः स्मरेत् सततं दुर्गां स एव श्रीसदाशिवः ।
शौचाचारविहीनोऽपि संस्मरेत् परमेश्वरीम् ।
स एव परमं स्थानं कथितं वीरवन्दिते ! |
वैष्णवानाञ्च शैवानां शुद्धानां यादृशी गतिः ।
नामसंस्मरणाद्यस्य तथा शाक्तजनस्य च ।
कर्मणानेन देवेशि ! नाधिकारी यमो मम ।
दुर्गानामजपो यस्य किं तस्य कथयामि ते ।
अहं पञ्चाननः कान्ते ! वर्षकोटिशतैरपि ।
यावद्भूर्वायुराकाशं जलं वह्निः शशी ग्रहाः ।
तावत्तिष्ठन्ति ते स्वर्गे दुर्गानामपरायणाः ।
धनी पुत्री सुखी सोऽपि चिरजीवी भवेद्भुवि ।
प्रत्यहं यो जपेद् भक्त्या शतमष्टोत्तरं शुचिः ।
अष्टोत्तरसहस्रन्तु यो जपेद्भक्तिमान् नरः ।
प्रत्यहं परमेशानि ! तस्य पुण्यफलं शृणु ।
धनार्थी धनमाप्नोति ज्ञानार्थो ज्ञानमेव च ।
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ।
भीतो भयात् प्रमुच्येत पापान्मुच्येत पातकी ।
पुत्रार्थी पुत्रमाप्नोति देवि ! सत्यं न संशयः ।
अयुतं यो जपेद्भक्त्या प्रत्यहं परमेश्वरि ! |
निग्रहानुग्रहे शक्तः स भवेत् कल्पपादपः ।
तस्य क्रोधाद्भवेन्मृत्युः प्रसादे परिपूर्णता ।

एवञ्च तं विजानीयात् समर्थं सर्वकर्मणि ।


मासि मासि च यो लक्षं जपं कुर्याद्वरानने ! |
न तस्य ग्रहपीडा स्यान्नापि बन्धुवियोजनम् ।
न चैश्वर्यं क्षयं याति न च सर्पक्षतं क्वचित् ।
नाग्निचौरभयं वापि न चारण्ये जले भयम् ।
पर्वतारोहणे देवि ! सिंहव्याघ्रभयादिके ।
भूतप्रेतपिशाचानां भयं वा कुत्रचिद्भवेत् ।
न च वैरिभयं कान्ते ! न च दस्युभयं पथि ।
ज्वरादीनाञ्च रोगाणां न शरीरे स्थितिः क्वचित् ।
परलोके भवेत् स्वर्गी कथितं वीरवन्दिते ! |
चन्द्रसूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि ।
वाजपेयसहस्रस्य यत् फलं स्याद्वरानने ! |
प्रत्यहं तत् फलं दुर्गानामजापाद्वरानने ! |
पूजाकाले जपेद्यस्तु गङ्गातीरे च मानवः ।
शताश्वमेधयज्ञानां फलमाप्नोति साधकः ।
प्राजापत्यव्रते यादृक् तथा चान्द्रायणेऽपि वा ।
एकादस्युपवासेन कोटिसंख्येन यादृशम् ।
चन्द्रसूर्यग्रहे गत्वा गङ्गायाञ्च सुरेश्वरि ! |
कुरुक्षेत्रे च सर्वस्वदाने यत् फलमीरितम् ।
प्रयागादिषु तीर्थेषु माघस्नाने च यत् फलम् ।
शिवरात्रिचतुर्दश्यां शम्भोश्चैव प्रपूजनात् ।
रथस्थं वामनं दृष्ट्वा क्षेत्रे श्रीपुरुषोत्तमे ।
कामरूपे महामायां कामाख्यायोनिमण्डले ।
पूजयित्वा फलं यादृक् दुर्गानाम ततोऽधिकम् ।
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च महानिशि ।
श्मशाने च जपं कुर्याच्चाण्डालहृदयोपरि ।
दिगम्बरो निरातङ्को मुक्तकेशो भवेद्यदि ।
स सिद्धिं समवाप्नोति देवानामपि दुर्लभाम् ।

शनिभौमदिने देवि ! भवेदिन्दुक्षयो यदि ।


तत्रायुतं जपेद्यस्तु निरातङ्को महानिशि ।
संवन्द्यो देवतानाञ्च मुनीन्द्राणाञ्च सुन्दरि ! |
भौमवारे महादेवि ! यदि स्यादष्टमीतिथिः ।
बिल्वपत्रसहस्रैस्तु तत्र सम्पूज्य पार्वतीम् ।
बलिं दद्याद्विधानेन जप्त्वा नामसहस्रकम् ।
यद्यदिष्टतमं लोके तत्तदाप्नोति निश्चितम् ।
कृष्णाष्टमीसमायुक्तनिशायां स गणो भवेत् ।
तत्र गत्वा श्मशाने वै शनिवारे वरानने ! |
पशूनां घातनं कृत्वा योनिमुद्रां विधाय च ।
सर्वपापविनिर्मुक्तः साधकः साधयेच्छिवाम् ।
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्चैव पार्वति । |
शतमष्टोत्तरं यस्तु दुर्गानामजपं चरेत् ।
स लभेद्वाञ्छितं सर्वमिह लोके परत्र च ।
गङ्गागोदावरीरेवायमुनाजलसन्निधौ ।
यो जपेत् साधको भक्त्या सहस्रञ्च तिथिक्षये ।
परस्त्रीहरणात् पापं परद्रव्यापहारणात् ।
सर्वं तत् क्षयमाप्नोति महारौरवकारणम् ।
कामरूपे महातीर्थे कामाख्यायोनिसन्निधौ ।
लक्षमेकं जपेद्यस्तु निशायां वीरवन्दिते । |
स च वागीश्वरो भूत्वा परत्र शिवतां व्रजेत् ।
भवानीसन्निधौ यस्तु वाराणस्यां जपं चरेत् ।
दरिद्रोऽपि धनी भूत्वा शिवलोके महीयते ॥
[shiva to pArvatI]
दुर्गा नाम जपो यस्य किं तस्य कथयामि ते ।
अहं pa~ncAnanaH कान्ते तज्जपादेव सुव्रते ॥1॥
O dear, what more can be told about the japa of name durgA? It is due to
the japa of that name I am called pa~ncAnana [five faced] my chaste wife.
धनी पुत्रि तथा j~nAnI चिरंजीवी भवेद्भुवि ।

प्रत्यहं या जपेद् भक्त्त्या shatamaShTottaraM shuchiH ||2||


Whoever recites it 108 times in pure state will get riches, posterity,
knowledge & long-life in this world.
aShTottarasahasraM तु यो जपेद् भक्ति संयुतः ।
प्रत्यहं parameshAni तस्य पुण्यफलं शृणु ॥3॥
Listen to me what merit one will get by reciting it 1008 times with
devotion..
धनार्थी धनमाप्नोति j~nAnArthi j~nAnameva च |
रोगार्त्तो मुच्यते रोगात् बद्धो मुच्यते बन्धनान् ॥4॥
One who needs wealth will get it, those who are after knowledge will
obtain knowledge, the diseased will be rid off diseases and the imprisoned
will be released.
भीतो भयात्मुछ्योते पापन्मुछ्यते पातकी ।
पुत्रार्थी लभते पुत्रं देवि सत्यं न saMshayaH ॥5॥
There is no doubt that the frightened will be rid of fears, great sinners will
be rid of sins and those desiring offspring will get a son.
एवं सत्यं विजानीहि समर्थः सर्वम्कर्मसु ।
अयुतं यो जपेत् भक्त्त्या प्रत्यहं parameshvari ॥6||
Parameshvari, all this is true and a devotee who recites it 10,000 times will
become efficient in all types of activities.
निग्रहानुग्रहे shaktaH स भवेद् कल्पपादपः ।
तस्य क्रोधे bhavenmR^ityuH प्रसादे परिपूर्णम्ता ॥7॥
Due to the japa of this nAma, if he becomes angry he can bring death, but
at the same time if he is happy he becomes like a kalpa-vRkSha.
मासि मासि च यो lakShaM जपं कुर्याद् वरानने ।
न तस्य ग्रहपीडम् स्यात् कदाचिदपि shA~Nkari ॥8॥
न chaishvaryakShayaM याति नच सर्पभयं भवेत् ।
नाग्नि चौरभयं वापि न चारण्ये जले भयम् ॥9॥
पर्वतारोहणे नापि सिम्ह व्याघ्रभ्यं तथा ।
bhUtapretapishAcAnAM भयं नापि भवेत्क्वचित् ||10||
न च वैरिभयं कान्ते नापि duShTabhayaM भवेत् ।
परलोके भवेत् स्वर्गी सत्यं वै वीरवन्दिते ॥11॥
चन्द्रसूर्यसमोभूत्वा वसेत् कल्पायुतं दिवि ।
वाजपेय सहस्रस्य यत् फलं स्याद् वरानने ॥12॥
तत्फलं समवाप्नोति दुर्गा नाम जपात् प्रिये ।
न दुर्गां नाम sadR^ishaM नामस्ति जगती तले ॥13॥

तस्मात्त सर्व प्रयत्नेन स्मर्तव्यं साधकोत्तमैः ।


यस्य स्मरण मात्रेण पलायन्ते महापदः ॥14॥
O lovely-faced lady, if one recites the name 100,000 times month after
month, he can get rid of troubles due to planets/eclipse etc.. , his
prosperity is never lost, he is not afraid of snakes, fire, thieves, forest and
water. While climbing mountains there is no fear of lions, tigers, spirits,
demons, ghosts etc. There will be no fear from enemies and the wretched,
and those who recite this name enjoys bliss of heaven and become
celebrated. Just like the sun or moon, he remains bright in durgA loka for
thousands of kalpas. O beautiful faced devI, he gets the fruit of 1000
vAjapeya yag~yas as the effect of reciting Durga's name. In this world
there is no name that can be compared to the divine name of Durga. Thus
sAdhakas must carefully recite this name always. All the difficulties just
disappear by merely remembering this name.
From tantra
अथ दुर्गानाममाहात्म्यं तत्र स्वरूपं दर्शयत्रि रुद्रयामले ।
तवर्गतृतीयो वर्णः पञ्चमस्वरसंयुतः ।
कवर्गस्य तृतीयश्च रेफं तस्योपरि प्रिये ! |
द्वितीयस्वरसंयुक्तं नामेदं परिकीर्तितम् ।
मुण्डमालातन्त्रे द्वितीयपटले ।
न हि दुर्गासमा पूजा न हि दुर्गासमो जपः ।
न हि दुर्गासमं ज्ञानं न हि दुर्गासमं तपः ।
दुर्गायाश्चरितं यत्र तत्र कैलासमन्दिरम् ।
तृतीयपटले ।
दुर्गास्मरणजं देवि ! दुर्गास्मरणजं फलम् ।
दुर्गायाः स्मरणेनैव किं न सिध्यति भूतले ।
शैवो वा वैष्णवो वापि शाक्तो वा गिरिनन्दिनि ! |
भजेद्दुर्गां स्मरेद्दुर्गां यजेद्दुर्गां शिवप्रियाम् ।
तत्क्षणाद्देवदेवेशि ! मुच्यते भवबन्धनात् ।
दुर्गाया मन्त्रमाकारं नानातन्त्रे श्रुतं त्वया ।
दुर्गे दुर्गेति दुर्गाया दुर्गे नामपरं मनुम् ।
यो भजेत् सततं चण्डि ! जीवन्मुक्तः स मानवः ।
हे दुर्गे ! दुर्गे घोरसङ्कटे दुर्गायाः परं मनुं दुर्गे इति
नामशतं यो
भजेज्जपेत् स जीवन्नपि मुक्तो भवेदित्यन्वयः ।
महोत्पाते महारोगे महाविपदसङ्कटे ।
महादुःखे महाशोके महाभये समुत्थिते ।

यः सदा संस्मरेद्दुर्गां यो जपेत् परमं मनुम् ।


स जीवलोके देवेशि ! नीलकण्ठत्वमाप्नुयात् ।
चतुर्थपटले ।
श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत् ।
दुर्गां दुर्गशतं तीर्य स याति परमां गतिम् ।
सप्तमपटले ।
नानातन्त्रमतं देवि ! नानारत्नं प्रकाशितम् ।
ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले ।
नानामार्गे प्रधावन्ति पशवो हतबुद्धयः ।
श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् ।
सत्यं वच्मि हितं वच्मि पथ्यं वच्मि पुनः पुनः ।
न भुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात् ।
पिच्छिलातन्त्रे पूर्वखण्डे तृतीयपटले ।
न दुर्गानामसदृशं नामास्ति जगतीतले ।
यस्य स्मरणमात्रेण पलायन्ते मह्यपदः ।
दुर्गानामस्मरणेन सर्वविद्यास्मरणमाह ।
तारिणी सुन्दरी काली दुर्गा च भैरवी तथा ।
भुवनेशी महालक्ष्मीस्तासां दुर्गेति नाम वै ।
दुर्गानाममहामन्त्रः सर्वमन्त्रोत्तमोत्तमः ।
लक्षसंख्याजपेनैव पुरश्चर्या विधीयते ।
राजादिभयमापन्ने दुर्गानाम परा गतिः ।
महापदि महात्रासे महादारिद्र्यसङ्कटे ।
लक्षसंख्याजपेनैव पलायन्ते महापदः ॥
इति दुर्गानामफलम् ।

Das könnte Ihnen auch gefallen