Sie sind auf Seite 1von 3

gaNapatyaYavaRSaIPaaoRpainaPata:

gaNapati ;tfarva SIrCa (paniCad


<< Saanta paaq<<

A pATfa
BadM/ kNaoRiBa; a]Nauyaama dovaa;<

BadM/

isYarOr)O_stau+uvaa

vyaSaoma

paSyaomaaxaiBayaRjaXaa;<<

` B. N B RN A Ah B. \% Ax B\ jA
sastanaUiBa;<

dovaihtaM

yadayau;<<

fE ZE tA X U Bh \ A w
svasta

na

End/ao

va][`vaa;<

svasta na; paUPaa ivaSvavaoda;<<

& Rf A UA A
svasta

nastaaxyaaoR

Ai_r+naoima;<

svasta naao

ba]hspaitadRDaatau<<

Ax\V ; R fA
Saanta; Saanta; Saanta;<<

` A A A
<< AYa `I gaNapatyaYavaRSaIPaR<<

;tfa Sri gaNapatyatfarvaSirCa


namastao gaNapatayao< tvamaova pa/tyaxaM ta%vamaisa< tvamaova vaofvalaM ktaaRisa< tvamaova vaofvalaM DataaRisa<
tvamaova vaofvalaM htaaRisa< tvamaova savaRM KalvadM ba/Haisa< tvaM saaxaadatmaaisa inatyama:<< 1<<

` namaste gaNapata%, tvameva pratyaxam tattvamasi, tvameva kevalam kartAsi,


tvameva kevalam dfartAsi, tvameva kevalam hartAsi,
tvameva sarvam Kalvidam brahmAsi, tvam sAxAd :tmAsi nit\yam
Xa}taM vacma< satyaM vaacma<< 2<<

Rtam vacmi, sat\yam vacmi


Ava tvaM maama:< Ava va%afarma:< Ava `aotaarma:< Ava dataarma:< Ava Daataarma:<
AvaanaUcaanamava iSaPyama:< Ava pa__Scaa%aata:< Ava paurstaata:< Ava caao%ara%aata:< Ava dixaNaa%aata:<
Ava caaoDvaaR%aata:< AvaaDara%aata:< savaRtaao maaM paaih paaih samantaata:<< 3<<

;va tvam mAm, ;va vaktAram, ;va SrotAram, ;va dAtAram, ;va dfAtAram,
;vAnUcAnamava SiC\yam, ;va paScAttAt, ;va purstAt, ;va cottarAttAt, ;va
daxiNAttAt, ;va cordfvAttAt, ;vadfarAttAt, sarvato mAm pAhi pAhi samantAt
tvaM vaaw:@mayastvaM icanmaya;< tvamaanandmayastvaM ba/Hmaya;< tvaM saidanandaiVtaIyaao~isa<
tvaM pa/tyaxaM ba/Haisa< tvaM Zaanamayaao ivaZaanamayaao~isa<< 4<<

tvam vAZmayas\tvam cinmayah, tvam :nanda mayas tvam brahma mayah,


tvam saccidAnanda ;dvitIV ;si, tvam pratyaxam brahmAsi,
tvam GAna maV viGAna maV~si
savaRM jagaiddM tva%aao jaayatao< savaRM jagaiddM tva%astaita< savaRM jagaiddM tvaiya layamaoPyaita<
savaRM jagaiddM tvaiya pa/tyaoita< tvaM BaUimarapaao~nalaao~inalaao naBa;< tvaM catvaair vaavFpadaina<< 5<<
1

sarvam jagadidam tvatto jAyate, sarvam jagadidam tvattas tiCTfati, sarvam


jagadidam tvayi layameCyati, sarvam jagadidam tvayi prat\%ti, tvam
BumirApo~nalo~nilao naBah, tvam catvAri vAkpadAni
tvaM gauNaaXayaataIta;< tvaM AvasYaaXayaataIta;<< tvaM dohXayaataIta;< tvaM kalaXayaataIta;<
tvaM maUlaaDaarisYataao~isa inatyama:< tvaM Sai%afXayaatmak;< tvaaM yaaoiganaao Dyaayanta inatyama:<
tvaM ba/Ha tvaM ivaPNaustvaM #d/_stvaimand/_stvamaigastvaM vaayaustvaM saUyaRstvaM cand/maastvaM ba/H BaUBauRva; svaraoma:<< 6<<

tvam guNA trayA tItah, tvam ;vastfA trayAtItah, tvam dehA trayAtItah, tvam kAla
trayAtItah, tvam mUlAdfAra stfito~si nit\yam, tvam Sakti trayAtmakah, tvAm Vgino
df\yAyanti nit\yam, tvam brahmA tvam viCNaus tvam rudras tvam &ndras tvam ;gnis
tvam vAws tvam sUryas tvam candramAs tvam brahma BurBuvah svarom
gaNaaidM paUvaRmauayaR vaNaaRidM tadnantar_ma:< Anausvaar__; partar__;< ADaoRndulaisatama:< taaroNa Xa}[ma:<
eta%ava manausva$pama:< gakar__; paUvaR$pama:< Akarao maDyama$pama:< Anausvaarntya$pama:<
ibandu#%ar$pama:< naad; sanDaanama:< saMihtaa sainDa;< saOPaa gaNaoSaivaQa<
gaNak Xa}iPa;< inaca]ayaXaI Cnd;< `ImahagaNapaitadoRvataa< gaM gaNapatayao nama;<< 7<<

gaNAdim pUrvam (ccArya varNAdim tadanaMtaram, ;nusvArah paratarah, ;rdfendu


lasitam, tAreNa Rddfam, #tat tva manu svarUpam, gakArah pUrva rUpam, saMhita
sandfih, sECA gaNeSa vidyA, gaNaka RCih, nicRd gAyatri cfandah, Sri
mahAgaNapatir devatA, ` gam gaNapata% namah
ekdntaaya iva{ho vava/ftauNwaya DaImaih< taaao dnta; pa/caaodyaata<< 8<<

#ka dantAya vid mahe, vakra tuNDAya dfImahi, tanno dantih praco dayAta
ekdntaM catauhRstaM paaSama(u_ SaDaai_rNaama:< rdM ca vardM hstaObaBa/aNaM maUPakjama:<
r%af lambaaodrM SaUpaRkNaRkM r%afvaasasama:< r%afganDaanauilaaa)M r%afpauPpaO; saupaUijatama:<
Ba%afanaukmpanaM dovaM jagatkarNamacyautama:< AaivaBaURtaM ca sa]+ad_aO pa/va]ftao; pau#Paatparma:<
evaM Dyaayaita yaao inatyaM sa yaaogaI yaaoiganaaM va_r;<< 9<<

#ka dantam catur hastam pASam ;ZkuSa dfAriNAm, radam ca varadam hastEr
biBrANam mUCaka dfvajam, rakta lambodaram SUrpa karNakam rakta vAsasam, rakta
gandfa ;nuliptAZgam rakta puCpEh su pUjitam, Baktan ;nukampinam devam jagat
kAraNam ;c\wtam, :virBUtam ca sRCT\yAdO prakRteh, puruCAt param, #vam
df\yAyati ^ nityam sa ^gi ^ginAm varah
namaao va/atapatayao namaao gaNapatayao nama; pa/maYapatayao namastao~stau
lambaaodraya ekdntaaya ivaGaivanaaiSanao iSavasautaaya `IvardmaUtaR_yao nama;<< 10<<

namo vrAtapata% namo gaNa pata% namah pramatfa pata% namaste~stu lambodarAya
#ka dantAya vigfna vinASine Siva sutAya SrI varada mUrta% namah
etadYavaRSaIPaRM yaao~DaItao< sa ba/HBaUyaaya klpatao< sa savaRivaGaOnaR baaDyatao<
sa savaRta; sauKamaoDatao< sa pamahapaapaata: pa/maucyatao<< 11<<

#tad ;tfarva SIrCam ^~dfIte, sa brahma BUyAya kalpate, sa sarva vigfnEr na


bAdfyate, sa sarvatah suKamedfate, sa pazca mahA pApAtu pramucyate
saayamaDaIyaanaao idvasava]ftaM paapaM naaSayaita< pa/atar__DaIyaanaao raiXava]ftaM paapaM naaSayaita<
saayaM pa/ata; pa/yauana; paapaao~paapaao Bavaita;< DamaaRYaRkamamaaoxaM ca ivandita<< 12<<
2

sAyamadfIyAno divasa kRtam pApam nASayati, prAtaradfIyAno rAtri kRtam pApam


nASayati, sAyam prAtah prawzjAnah pApo~pApo Bavatih,
dfarma ;rtfa kAma moxam ca vindati
EdmaYavaRSaIPaRmaiSaPyaaya na doyama:< yaao yaid maaohad: dasyaita<
sa paapaIyaana: Bavaita< sahavataRnaaQM yaM kamaDaItao< taM tamanaona saaDayaota:<< 13<<

&dam ;tfarva SIrCam ;SiCyAya na deyam, ^ yadi mohAd dAsyati,


sa pApIyAn Bavati, sahasra :varta nAdyam yam kAma dfIte, tam tama nena sAdfa %t
Anaona gaNapaitamaiBaiPaita< sa vaagmaI Bavaita< catauYyaaRmanaana: japaita< sa ivaQavaana: Bavaita<
EtyaYavaRNavaavFyama:< ba/HaQacarNaM ivaQata:< na ibaBaoita kdacanaoita<< 14<<

;nena gaNapatim ;BiCizcati, sa vAgmI Bavati, caturtfyAma naSnan japati,


sa vidyA vAn Bavati, &tyatfarvaNa vAkyam, brahmAdyA caraNam vidyAt,
na biBeti kadAcaneti
yaao dUvaaR(u_rOyaRjaita< sa vaO`vaNaaopamaao Bavaita< yaao laajaOyaRjaita< sa yaSaaovaana: Bavaita<
sa maoDaavaana: Bavaita< yaao maaodksahoNa yajaita< sa vaaJCtapaflamavaapaaoita<
ya; saajya saimaiyaRjaita< sa savaRM laBatao sa savaRM laBatao<< 15<<

^ dUrvA ;ZkurEr yajati, sa vESravaNo pamo Bavati, ^ lAjEr yajati, sa


yaSovAn Bavati, sa medfAvAn Bavati, ^ modaka sahasreNa yajati, sa vAzcfita pfala
mavApnoti, yah sAjya samid Bir yajati, sa sarvam laBate sa sarvam laBate
A+aO ba/aHNaana: samyaga: ga/ahiyatvaa< saUyaRvacaRsvaI Bavaita< saUyaRga/ho mahanaQaM pa/itamaasaiaDaaO vaa javaa<
isa[manXaao Bavaita< mahaivaGaata: pa/maucyatao< mahadaoPaata: pa/maucyatao< mahapaapaata: pa/maucyatao<
mahapa/tyavaayaata: pa/maucyatao< sa savaRivavaita< sa savaRivavaita< ya evaM vaod< EtyaupainaPata: << 16<<

;CTO BrAhmaNAn samyag grAhayitvA, sUrya varcasvaI Bavati, sUrya grahe


mahAnadyAm pramAsan nidfO vA japtvA, siddfa mantro Bavati, mahA vigfnAt
pramucyate, mahA doCAt pramucyate, mahA pApAt pramucyate, mahA pratya vAyAt
pramucyate, sa sarva vid Bavati, sa sarva vid Bavati, ya #vam veda, &t\wpaniCatu
<< Saanta paaq<<

A pATfa
BadM/ kNaoRiBa; a]Nauyaama dovaa;<

BadM/

isYarOr)O_stau+uvaa

vyaSaoma

paSyaomaaxaiBayaRjaXaa;<<

` B. N B RN A Ah B. \% Ax B\ jA
sastanaUiBa;<

dovaihtaM

yadayau;<<

fE ZE tA X U Bh \ A w
svasta

na

End/ao

va][`vaa;<

svasta na; paUPaa ivaSvavaoda;<<

& Rf A UA A
svasta

nastaaxyaaoR

Ai_r+naoima;<

svasta naao

ba]hspaitadRDaatau<<

Ax\V ; R fA
Saanta; Saanta; Saanta;<<

` A A A
3

pawan2303@gmail.com, astro4influence@yahoo.com, astro4all@email.com

Das könnte Ihnen auch gefallen