Sie sind auf Seite 1von 125

sdhanaml 002|15 samabal hasa hasa traya traya gaganamahbaralake jvala

002|16 jvalanasgare svh /


vol.1 002|17 tata svaparbhyudayasdhangam eva prvasevvidhim anutihet /
002|18 tatrdau prtatevotthya sarvabuddhabodhisattvna
^1 002|19 svmino adhysayet / eva praamet /
002|20 lokadhtuv ananteu yvanta samut jin /
1. 002|21 kyena manas vc tn sarvn prammy aham //

o nama sarvabuddhabodhisattvebhya / ^3

rmtrisamaya vande sarvasampatmukhodayam / 003|01 tato bodhicittam utpdayet-


bhavadurgatikhinnn cintartnam ivdbhutam // 003|02 utpdaymi sambodhau citta bodhya dehinm /
astyeva sdhana samyak prvcryair ihoditam / 003|03 bhadracary ciraymi sarvasattvahitodaymi //
kin tu vistarabhru sakiptam updiyate // 003|04 tata sarvavighnavinrtham acalahdayam amoghacaa vajramudr
iha khalu rtrisamayajje mahtantrarje mahnantre 003|05 budhv trir uccrayet / tatreya vajramudr / dakiahastam
mantramaale rajomaale v vidhival labdhdhikro mantr 003|06 rdhva prasta ktv vddhguhena tarjanyagramkramet /
taduktasamayasamvarastha prvasev cikra prvatraydiu 003|07 eo vajralak / mantra / nama samantavajr tr
guhghrmalayandiu v viviktavijaneu 003|08 amoghacaa mahroaa sphaya hu bhramaya bhramaya hu tra h
manorameu vasan dau tvad im mlavidy buddhapratimy 003|09 m / svastika ca badhnyt / ligulimabhyantaramui
agrato malaka pupbhikra ktv pramya 003|10 ktv madhyame scyau tarjnyau cguhgra atsasakte
bodhicittam utpdya sarvabuddhabodhisattvebhya tmana nirytya 003|11 dhrayet / mantra / o hara hara mahnimitta hu pha
tatpramlambanajpamabhyasan sahasra japet / tata 003|12 svh /
sarvamantr lakajpa kto bhavati / sarvarakdimantr 003|13 tato mukhaaucdika ktv sukhsanopavia paapustaka-
csya siddh bhavanti / tatreya vidy- 003|14 pratimdn manyatamasygrato daadiksthitabuddhabodhisattvn
003|15 avalambya muktkusumvakraa maalaka ktv prvavad
^2 003|16 gthay sarvguta pramya bodhicittam utpdya eva sarva-
003|17 buddhabodhisattvebhya tmna nirytayet / aham eva nm
002|01 nama sarvabuddhabodhisattvnm amal malahrak anant 003|18 sarvabuddhabodhisattvnm tmna nirytaymi sarvath sarva-
002|02 samuta sarvajin asmanih varad mama dentu atyudra 003|19 kla pratighantu m sarvabuddhabodhisattv adhitihantu m
002|03 varamagyra sama sarvad anantam / tatra ime vajrapad / arara 003|20 mahkruik nth siddhivaradyak ca bhavantv iti /
002|04 asama sama samantnanta dharma te khaa khaa mahvrcale 003|21 tata sarvappni deayet / sarvappn rgadveamohajn
002|05 sama sama asahamahbale kaa kaa mahvargrike haha haha
002|06 vajravajrhvaye dhara dhara hu hu mala samabalgravikrame kuru ^4
002|07 kuru turu turu sarvath sarva hi jvala jvala agre agrii hu
002|08 pha svh / 004|01 srvakliknaen deaymi yath buddh
002|09 tata sarvakaramvaraakayrtha sarvatathgatahdaya atkara 004|02 bhagavanto jnantni /
002|10 tenaiva vidhin aasahasra japet / saddharmadanantarydika 004|03 tata puyam anumodyam / sarvabuddhabodhisattvn ye puya-
002|11 karmvaraa prahyate / ida ca tat- 004|04 jnasambhr laukikalokottars traikaliks tn agrynumodanay
002|12 namas traiyadhvikn tathgatn sarvatrpratihatvaptidharmatvalnm 004|05 'numodey yath buddh bhavanto jnantti /
002|13 o asama sama samantato 'nantatvatptisani 004|06 tata paryakvasthita im samayamudr badhnyt /
002|14 hara hara smara smara vigatarga buddhadharma te sara sara 004|07 pramjali irasi sthita samayamudr / mantra / nama
004|08 susiddhe sdhani agre karue varade tayi tayi atibale 006|02 samantavajr o ha hu vajramaale bandha bandha hu pha /
004|09 namo 'stu varasiddhidyakebhyo mahkpebhya svh / anay 006|03 tatas tadupari vajrapajara tanmudray nyaset /
004|10 sarvamudrmantr samaya sandarito bhavati / 006|04 pramjaleranmikyugala tarjjanyugla vipartaphabhagnam iti /
004|11 tata prvavad vajramudr buddh acalahdayam anusmaret / nama 006|05 anmiktarjanyor upari cakrea tveva deyau ta eva deye
004|12 samantavajrm acala klacaa sdhaya hu pha / tato 006|06 vipartaphabhagna madhyam sc tath kanihikguhau /
004|13 vajroamudr irasi nyaset, dakiamuau aguhaka 006|07 pajaramudr / mantra / nama samantavajr o ha hu
004|14 sthitaka kuryt / mantra / nama sarvabuddhabodhisattvn vajrgrabhuvane
004|15 triikgri namo 'stu te / samantt trigucalgradharme 006|08 mu hu pha /
004|16 vidhunhi kleadukhajaln jagata sarvasukhn dadhi 006|09 tato vajrajvalvahitas tanmdray nyaset / abhayakarasyopari
004|17 cu treda trisamaye kuru svh / anay mantr 006|10 vma sahatgulka dakiena bhrmayet /
004|18 mahynn na parihyate nirvighnasiddhi ca bhavati / puna 006|11 vajrajvl / mantra / nama samantavajr o ha hu vajrajvle
004|19 ca mah mahrak pacasu nyaset / mahrak 006|12 hu pha /
004|20 bhavati / uttnam ajali ktv kanyasnmike karamadhye 006|13 tata sm badhnyt / dakiakaramuy tarjanmucchrit
006|14 ktv dakiena bhramayet / asm nma smbandhan /
^5 006|15 asy mantra / nama samantavajr o ha hu mahsmbandhe
006|16 bandha bandha vajre vajrii hu pha /
005|01 kanyas bahiscadavanat anmik tasy upari 006|17 tata sa eva ktarakparikara svasthnasthitebhya eva
005|02 aguo nyaset / macyam scprv tasy prvetarjanyau 006|18 buddhabodhisattvebhyas tathgatasambhavamudray arghya prakalpayet /
005|03 kuciyitv ttyaparve nyaset / asah nma mahmudr / 006|19 tatas te samanvharanti siddhivaradyak ca bhavanti /
005|04 mantra / nama samantavajr om ha sphaymahe hu pha / 006|20 muikarasasthn kanihikbhy vikasitbhy tathgatasambhavamdr /
005|05 tato mahkavacamudray ajitavajray kavaca kuryt / 006|21 mantra / nama sarvabuddhabodhisattvn
005|06 anyasguhau akulkrea any sasaktamlamadhygr / 006|22 amalavikrntatejini araje svh / tato bhyagandhdyupacr-
005|07 ajitavajr / mantra / nama samantavajr o ha hu
005|08 vajramaye varakavace ho vajra vajra hu pha / ^7
005|09 tad eva mrdibhi sutarmadhyo bhavati / evam tamarak
005|10 ktv sthnarak kuryt / tatra vajrsanamudray 007|01 sambhave acalavajramudray pariodhya gandhdn
005|11 sana vajramayam adhitihet / paryaka baddhv uttnavmakarasyopari 007|02 prati prati svamantrair aavrn abhimantrya pj kuryt /
005|12 dakiakara niveayedutsage vajrsanamudr / 007|03 tatra gandhamantra / namas traiyadhvikn sarvatathgatn
005|13 mantra / nama samantavajr o ha hu vajrsane va 007|04 asamagandhottame bhagavati sphura hima gaganaka
005|14 hu pha / mahodeyesarvrthasdhani
005|15 tato vajramaapamudray svasthna vajram ayam adhitihet / 007|05 svh / pupamantra / namas traiyadhvikn sarvatathgatn
005|16 pram jaly tarjjandvayam anmikdvaya ca madhyaparvabhagnam 007|06 varttvarttamahpupavati svh / dhpamantra /
005|17 abhyantarata praveya catusthkrea e scykrea 007|07 nama straiyadhvikn sarvatathgatn agre agraikhe
005|18 vajramaapamudr / mantra / nama samantavajr o ha hu 007|08 dhmaikhe svh / dpamantra / namas traiyadhvikn sarvatathgatn
005|19 vajrgrabhuvane ma hu pha / tato vajraprkra tanmudray 007|09 lante jvalante dpajyotiikhe svh /
005|20 nyaset / uttnamajali kv anmikdvaya madhye 007|10 naivedyamantra / namas traiyadhvikn sarvatathgatn arara
005|21 nyasya madhyam sc tarjanyugala vajrkrea ttyaparve 007|11 parara karara balede bali dadhi mahbali svh /
007|12 tato daadiglokadhtusthitacitrapjgny eva nirytayet /
^6 007|13 pramjali baddhv ye asam aparigrah daadiglokadhtuu
007|14 pjgavie stahlaj ratnaparvatakalpavkdayo
006|01 nyaset aguhau ca prvata / prkramudr / mantra nama 007|15 jalaj smudraratndaya kanakapakajdaya ca ye cnye
007|16 sarvalokadhtuu divyamanuyak sarvarpaabdagandharasa- 009|07 kanihike ca akulkrea madhyamnmikscyor madhye
007|17 spardayas tn sarvn buddhabodhisattvebhyo nirytaymty 009|08 aguhadvaya samam rdhvamukha dhrayet atkaramudr /
007|18 udharet / manomays tu pjmeghn eva pravarttayet / pramudr packaramudr
007|19 sakucitgrapramjalilaka baddhv eva vadet / 009|09 tu sampujali ktv tarjandvayenguhgra payet,
007|20 sarvabuddhabodhisattvdhihnabalena samapradhipuyabalena 009|10 es tu tathaiva scykr / mantra / nama sarvabuddhabodhisattvn
009|11 vra hu kha /
^8 009|12 tata sarvamudrsagrahabhta samantvabhsoa dharmacakra
009|13 v badhnyt / prastasamottnobhayapin 'nmike karamadhye
008|01 vidymantrabalena ca sarvabuddhabodhisattvaparanmaaleu varodr 009|14 nakhena nakha paridhyguhgrea nyaset / kanyasau
008|02 samantabhadrabodhisattvacarybhir nirht mahpjmegh 009|15 scykrea sahatgrau tathaiva madhyamesamanakhaikhsasakte
008|03 prasarantm iti cintayitv im pjdhihnakartr 009|16 madhyapradeinyau scykrea samantvabhsoam / eva
008|04 mahvidhyrjm aau vrn uccrayet / nama sarvabuddhabodhisattvn 009|17 tarjanyau sacrya nakhena nakam labheta maalkrea /
008|05 sarvath udgate sphura hima gaganaka samantata 009|18 dharmacakramudr / anayor yathkarama mantra / ma ha / o
008|06 svh / 009|19 dhuna ytaya cchinda cakrea vajrii hu anayor anyatar badhv
008|07 tata sarvabuddhabodhisattvn vicitraguavarasagtimeghasamudr
008|08 dharmamagtimeghasamudr ca sarvalokadhtuviodhak ^10
008|09 sarvatra pravarttantm iti cintayitv im
008|10 stutisagtimeghbhir nirhrakatr vidyrjm aau vrn uccrayet / 010|01 mantra sakd uccrya sthito niao v japet / mrdibhir nbhibhyate,
008|11 nama sarvabuddhabodhisattvn sarvatra 010|02 siddhi csybhimukhbhavati / tata ghrasiddhyartha
008|12 sakusumitbhijrini namo 'stu te svh / tata 010|03 tvad dharmodayamudr baddhv tanmantram anusmaret / vmahastena
008|13 sarvalokadhtusamudreu sarvatra sarvasattvtmabhvasam 010|04 mui baddhv tarjjankanihau ca prasrayed rddhva
008|14 sarvabuddhabodhisattvanirmamegh sarvrambhaebhyo nicrya 010|05 dharmodyamudr / mantar / nama sarvabuddhabodhisattvn
008|15 sarvasattvn sarvadukhni praamayantu sarvalaukikalokottarasampade 010|06 sarvath sarvatrake svh / svamudr ca mantra sakd uccrya
008|16 yvat samantabhadrakydiuddhi prpyantv iti 010|07 samaya darayet / svamudr tu yathyoga vedetavy /
008|17 cintayitv ima mahvidyrjam aau vrn uccrayet / 010|08 tata sarvabuddhabodhisattvapramlambanajpam abhyasan
008|18 nama sarvabuddhabodhisattvn namo 'stu te mahvajra 010|09 yathbhilaita mantra na druta na vilambita asatsakalpavarjita
sarvasattvahitakara 010|10 mantrkaragatacitta tvaj japet yvan na khedo bhavati / tata
008|19 tiha sarvatra sarve dharmm adhihya svh / 010|11 utthyryagaavyhdistri tathgatahdaya sakd anusmtya
008|20 sarva caitat pjdika mantrdibalenvitatha sambhavatti 010|12 vcayet / pjayitv antata pramya v bhujta / bhujat
008|21 raddheyam / kualamla caitat anuttarasamyaksambodhv eva 010|13 cnena mantrehram aa vrn abhimantrita ktv agrapia
parimayet / 010|14 sarvabuddhabodhisattvebhyo nivedya madhyamtray bhoktavyam /
008|22 yath buddh bhavanto abhyanujnanti parimyamnam 010|15 tatrya mantra / nama sarvabuddhabodhisattvn o balandade
010|16 tejomlini svh / bhuktaed vrycalymoghacaahdayena
^9 010|17 sakd abhimantryotsapio dtavya / sa tatrnubandha
010|18 sukhasiddhit dadti / bhuktavirnta ca ppadeandika
009|01 etat kualamla tathha parimaymty anena puyenha 010|19 ktv saddharmrma eva tihet / yadi akto
009|02 samantabhadracaryay bodhim abhisambudhya sarvasattvn api 010|20 bhavati aparhe 'pi sarvam etat rakdiparikara pjdika
009|03 samantabhadracaryuddhau pratihpaymti / 010|21 ca ktv japet, no cet prvhaktam eva rakdi
009|04 tata sarvabuddhabodhisattvdhihnapratilambhrtha tanmudr
009|05 buddh prvokta atkaram anusmaret packara v / hastadvayam ^11
009|06 anyonyagha sasaktam rdhvamukhgulka sayojya tarjanyau
011|01 avisarjita sthitam eva dham adhimucyrycalavajramudray 012|17 sarvabodhisattvabhmir kramati yvad abhisabuddhyate
011|02 samantray vidhnnutsrya packardnm anyatamena mudrsahitena 012|18 ceti / any ca buddhabodhisattvadaranacintmaibhadraghadi-
011|03 rak ktv pjstutydika vidhya prvavat 012|19 sarvalaukikalokottarasiddhayo 'nenaiva vidhin smnya-
011|04 jpa kuryt / vikle ca prkrapajardika visarjya 012|20 viayapaaladena v vidhin tantram avalokya nirvicikitsai
011|05 ramimliny kavaca kuryt / anyonygulilim 012|21 sdhany / niyata siddhyanttyayamupyavat
011|06 abhyantaram ui ktv madhyame scykrea prasrayet tarjanyugala
011|07 tasystyaparve nyaset, aguhau ca prvata / ^13
011|08 ramimlinmudr / mantra / namas traiyadhvikn tathgatn
011|09 mahsamayagati gate samate sama sarvath sattvatrake 013|01 sdhanavidhi anupyais tu yathakti sdhana karttavyam /
011|10 dharmadhtvabhyantarasagate svh / prvartrparartrajgarik 013|02 yathokte nha akta iti nvasditavyam / antata ekm
011|11 ca saddharmasvdhyydin kartavy / madhyame yme 013|03 apy tmarak ktv smbandhana ca pjdika ca cintayitv
011|12 macakarahity ayyy sarvabuddhabodhisattvn sarvgata 013|04 tanmantrnuccrya yvad iccha japet sdhayed v / vrynurpa
011|13 praamann eva svapet vijapti ca kuryt / adhitihantu m sarva- 013|05 karmnurpa cvayam eva sidhyati / eko 'pi trailokya rakitu
011|14 buddhabodhisattv anuttarasiddhivaradyak ca bhavantu sarvopadrav 013|06 amati tantravacant / amoghasiddhi cya trisamayarja
011|15 ca praamayantv iti / ayam eva vidhi pratyaha yvat 013|07 nirvighnasiddhi ca / manitavidhir iti prvasevdividhirahita
011|16 pauramsy lakajpo v yvad v siddhinimittni 013|08 sarvabuddhabodhisattvlambanamtra ktv jagadarthacittena
011|17 prdurbhvanti / tata pauramsyditithiu ktabhaktacchedopavsa 013|09 mantrnuhnam /
011|18 poadhasambar pallavopavia kuaikopavio 013|10 atra ca yena tenpi vidhin manitena v
011|19 v caityapaapuapustakapratimdnm anyatamasygrata 013|11 mantr sdhyamn sidhyanti / tad yath atraivokta
011|20 ktakusumvakramaalaka ktarakpjdiparikara prvavad 013|12 viviktavijane sthne saganikyaparivarjite sattvn
013|13 anutpin ninpi pjay vinpi paena vinpi
^12 013|14 snndisamudcrae vinipatitenpi sdhyam avaya
013|15 sidhyatti / punar ukta dve ctyadbhute / yath yath mantr
012|01 dharmodayamudr baddhv tanmantram anusmaret / tata 013|16 sdhyante tath tath anurp bhavanti / yena ca vidhin
svadevatmudr 013|17 yojyante tenaiva sidhyantti / punar apy uktam-
012|02 baddhv tanmantra saptavrn uccrya samaya darayet / 013|18 bodhicitta dha yasya niak ca matir bhavet /
012|03 tata sarvabuddhabodhisattvn praamya cakrapjdika ghtv 013|19 vicikits na kartavy tasyeda sidhyati dhravam //
012|04 samantabhadratathgatakydiuddhim abhilaan svasamhitasiddhau 013|20 iti / tasmd vryam utpdya vicikits vihya sdhayitavyam
012|05 hdayam dhya sarvabuddhabodhisattvapramlambanajpam 013|21 avaya sidhyati / atra ca siddhyarthin samayarakae
012|06 abhyasan
sarvabuddhabodhisattvapuyajnasambhrnumodanbhysacetanay ^14
012|07 sandhyrgatt prabhti tvat japed
012|08 yvat arddhartre sryodaye v tac cakrdika avaya 014|01 dhatarayatnavat bhvyam / tanmlatvt sarvasiddhn ca
012|09 prajvalati / jvalite ckt buddhopda iva mahnimittni 014|02 sa ca samaya / na saddharma pratikeptavya, na guruv avamanyan
012|10 pupavidundubhidhvanidivyaghoatathgatasdhukrdni 014|03 kry, na madyapna krya, na macaayy kary, na
012|11 buddhaketrakampandni ctyadbhutni bhavanti 014|04 vajrkr bhakay na laghany ity evamdir avaya tantre
012|12 sarvavidydharakulni ca sannipatanti / tair abhiicyate / 014|05 jtavya / vistarabhayt tu na likhyate / sntum icchat ca
012|13 sarvalokadhtuu buddhabodhisattvrdhaka pacbhija sarvabuddha- 014|06 trisamayajpinrycalahdayenmoghacaenaiva vajramudryuktena
012|14 bodhisattvbhinandito bodhisattvacarycr vidydhararjo 014|07 sarvamttikdisnnyadravybhimantraaduotsraasmbandhdika
012|15 bhavati anantavidydharastrparivra sukhnuyy na ca 014|08 kryam / tenaiva sarvavighn pramyanti /
012|16 tasmt kyddhyate / tenaiva ca kyennuprvasambhropacayata
014|09 // iti trisamayarjasya sdhana samptam 016|12 ae siddhayo ramy vipul arthasampada /
014|10 ktir iya paitakumudkaramatipdnm // 016|13 sarvparipri ca dadanti manasepsit /
016|14 jnam yurbala vega dadanti parama ubham //
^15 016|15 iti / etad eva stotra vajramaalllakramahyogatantre
016|16 'pi snusasa sampahitam iti /
2. 016|17 namo buddhya /
016|18 buddhs traiyadhvikn natv buddhaputr ca bhvata /
015|02 nama sarvabuddhabodhisattvebhya 016|19 vakymi samaya kicit rmantrasamayoditama //
016|20 na saddharma pratikepyo na santyajya kadcana /
015|03 asamcal samatasradharmia 016|21 sambuddh bodhisattv ca na kry tev andti //
015|04 karutmak jagati dukhahria /
015|05 asamantasarvaguasiddhidyino ^17
015|06 amalcal samavargradharmia //
015|07 gaganasamopamakat na vidyate 017|01 gurau vidhey nvaj na hantavy ca dehina /
015|08 gualeareukaike 'py asmike / 017|02 na svaya mantramudr ca kry ny ca naiva t //
015|09 sadasattvadhtuvarasiddhidyiu 017|03 mtsarya madyapna ca kraya na savath /
015|10 vigatopameu asamantasiddhiu // 017|04 vajrkr na laghy ca bhajany ca naiva te //
015|11 satatmal karuavegatotthit 017|05 na macaayana krya na mudrdiu gauravam /
015|12 praidhnasiddhir avirodhadharmat / 017|06 na bladharmat kry gurau v devatsu v //
015|13 jagato 'rthasdhanaparsamantinsatata 017|07 abhicro na kartavya sulnapardhayo /
015|14 virocati mahkptmanm // 017|08 na krya karaya v nnumodya ca kilviam //
015|15 na virodhat karuacrikkul 017|09 sakept pratikla yat tan na krya partamano /
015|16 vrajate trilokivarasiddhidyik / 017|10 samayo 'ya mahkalpe rmantrisamaye smta //
015|17 amitmiteu susamatptit gat 017|11 kauktyam jvamala rati sagaiksu ca /
015|18 gati gatev api aho sudharmat // 017|12 vicikitsakat bhri parikraparigraha //
015|19 trisamaye 'gradiddhi varad dadantu me 017|13 lasya lnacittatva tmokardayas tath /
015|20 varadnatgragatit gat sad / 017|14 antaryakar dharm kalparje 'tra krtit //
017|15 doair ambhir nirmukta prvoktasamaye sthita /
^16 017|16 sarvsagojjhita rddha sthirasambodhim nasa //
017|17 jagattrayahitodyukta vmanakyaceita /
016|01 sakals trilokivaradgrasdhak 017|18 siddhi trisamayoktena sdhayed vidhinopsitm //
016|02 nths triyadhvagatik anvt // 017|19 [trisamayarjasdhanam /]
016|03 iti trisamayarjakalpokt vajradharasagt stuti /
016|04 ida tat sarvabuddhnm adbhutaguavistaram / 017|20 // ktir iya paitaratnkaraguptapdnm //
016|05 sidhyanti sarvamantr vai sakduccrito 'pi hi //
016|06 anena stotrarj vai toits te tathgat / ^18
016|07 dadanti vipul siddhi kalpasth kalpacoditm //
016|08 darayanti ca tmnam secanakavigraham / 3.
016|09 vairocanamahntham akobhya ratnasambham //
016|10 amitbha jina suddham amogharja ca sarvata / 018|02 nama kyamunaye tathgatya /
016|11 rasa rasyana tattva pravadanti vari ca //
018|03 natv sarvatathgatn guagadhrn parrtha guro 020|02 mtyudevaputramr gauraraktakaymavar / yathkramea
018|04 rvajrsananmabhitatano masradoagrahai / 020|03 mrtim e vibhvya ebhir mrai parighitasihsana
018|05 aspavarabuddhatdamaama tatsdhana tattvato 020|04 tasyopari vivapadma vajra ca tatra sthita bhagavanta dvibhuja
018|06 nnvaratathgatdircandeha tath likhyate // 020|05 vajraparyakaniaa savyakara bhsparam udrnvitam
018|07 tata purato bhagavanta vakyamavidhin varabhujdi- avasavyabhutsagasthita
018|08 samanvitabuddha sarvatathgatdisamanvita vicintya pupdika 020|06 raktavastrcchditagtra ntam tmna
018|09 prayacchet / o namo akobhyya hu o vajrapupe 020|07 vibhvayed yog / tato 'hakram utpdayet / o dharmadhtusvabhvtmako
018|10 hu svh / pratyeka vratraya dadyt / o namo vairocanya 020|08 'ha / tato bhagavato dakie mantreya
018|11 o o vajrapupe hu svh / o namo ratnasambhavya tr 020|09 bodhisattva gauravara dvibhuja jamakuadhria
018|12 o vajrapupe svh / o namo 'mitbhya hr o savyaghtacmararatnam
018|13 vajrapupe hu svh / o namo 'moghasiddhaye kha o vajrapupe 020|10 avasavyena ngakearapupacchadhria
018|14 hu svh / o namo locanyai lo o vajrapupe 020|11 tath vme lokevara bodhisattva uklavara dakie ghtacmararatna
018|15 hu svh / o namo mmakyai m o vajrapupe 020|12 vmena kamaladhria bhagavanmukha vyavalokayantau
018|16 hu svh / o namo pdaryai p o vajrapupe hu 020|13 tau bhvayet /
018|17 svh / o nanas tryai t o vajrapupe hu svh / 020|14 pact aaganysa kuryt / bhagavato cakuorubhayo
018|18 punar apy akobhyarpavajrsanya prabhtaprabhtatara pupa 020|15 candramala tadupari kikra uklavara, rotrayo candramaaropari
018|19 dadyd anenaiva kramea / o vajradhpe hu svh, o vajragandhe 020|16 jakra nlavara, nspuayo candramaalopari
020|17 khakra ptavara, jihvy candramaalopari gakra
^19 020|18 raktavara, lalacandramaalopari skakra ymavara, stanadvaye
020|19 candramaalopari sakra uklavaram iti aaganysa
019|01 hu svh, o vajranaivedye hu svah, o vajradpe
019|02 hu svha, itydibhi pjvidhi ktv maitrydibhvanpurasara ^21
019|03 tata svahdyakrapariata candramaala tasyopari
019|04 hukra suvaravara tadraminirgatn gurubuddhabodhisattvn 021|01 vibhvya, tata svahdi candramaale hukrapariatavajra
019|05 dv snnapjmeghaprasarai sampjya tata ppadean 021|02 tadvajravaraake candramaalopari hukra tatsarva parimya
019|06 puynumodan pariman triaraagamana 021|03 jnasattva samayasattvavat vicintayet /
019|07 jinamrgarayaa bodhicittotpda ca kuryd ratnatraya me 021|04 tata irasi candramaala tasyopari ukrapariata
019|08 araamitydin / tata unyat vibhvayet / sarvadharmn 021|05 cakra uklavara tanmadhye candrastha-ukra ceti bhagavata
019|09 nisvabhvarpn vibhvya akararpa bodhicittasvarpa 021|06 kyaviuddhibhvan / kahe candramaala tasyopari
019|10 prabhsvaram tmna payet / dhkarartha 021|07 krapariatadalapadma raktavara tanmadhye candramaalastha
019|11 mantram uccrayet o svabhvauddh sarvadharm svabhvauddho 021|08 kram iti bhagavato vgviuddhivvan / nbher rdhva
019|12 'ham / tad eva jyotrpapariata candramaalam / 021|09 candramaala tasyopari hukrapariata vajra kavara
019|13 tasyopari hukram akrdioaasvarapariveita punar api 021|10 tanmadhye candramaalastha hukram iti bhagta cittaviuddhibhvan /
019|14 kakrdivarena pariveita uklavara sakalasamastapariata 021|11 buddhatvaphaladyin buddhasiddhir iti / tata
019|15 candramaalarpa vicintayet / tasyopari hukrkarabja 021|12 kasthita bhagavanta hdbjaramin kya ja hu va
019|16 tatpariata vajra ptavara tatrpi 021|13 ho ity akaracatuayena purata sthpayet / tasmai
019|17 vajravaraake hukra samastam etat pariamya vajrsanarpa 021|14 arghyapdycamana prokaa ca dadyt / pact krdibhojana
021|15 prayacchet ity amtsvdo vihita / tata sarvabuddhna
^20 021|16 namasymty anay stuty stuti kuryt / tato jnasattvena
021|17 saha samayasattvam ekktya samayas tva samayas tva samayam aha
020|01 suvaravara tasya caturmrsanam / te ca skandhaklea- 021|18 o hu ity anena mantredvaya kuryt / pacd
023|15 hdbjasamkajnasattvam arghyapdydinnvidha-
^22 023|16 pjsantarpaastutipramaprvaka samayasattvena sahaikktya o
023|17 samayas tva samayas tva samayam aha o hu iti
022|01 bhvankhinno japa kuryt / o vajra hu svh 023|18 mantredvayhakram utpdayet / tato bhvankhinno mantra japet /
022|02 iti japamantra / pact samyaksambodhau puya parimya 023|19 o vajra hu svh /
022|03 visarjya viharet yathecchayeti / anena puyena sarvasattvs
022|04 tathgatajnaprpt ghr bhavantu / 023|20 // iti vajrsanasdhana samptam //

022|05 // vajrsanabharakasdhanopadeavidhi parisampta // ^24

5.
4.
024|02 namo vajrsanya
022|07 prvoktena vidhnena nyatbhvannantara candramaale
022|08 nla hukram akrdisitaoaasvarapariveita 024|03 dau mukhdiuddhi vidhya svahdyakrapariatacandre
022|09 tata sitakakrdicatustriadvyajanapariveita sarvam etat 024|04 ptahukra payet / tatkiraair kya gurubuddhdn pjayet /
022|10 pariamya candramaala tadupari punas tad eva bja 024|05 tato 'pi ppadeandika vidhya nyat cmukhktya
022|11 tatparimena ptavajra tadvaraake 'pi tadbja sarvam etat 024|06 tanmantredhitihet / tata prvapraidhnasacodanay
022|12 pariamya rmadvajrsanabuddhabharakam tmna jhaiti 024|07 rpakyam abhinirmpayet sattvrthavidhaye / aimaalamadhye
022|13 nipdayet / dvibhujaikamukha pta caturmrasaghaita- 024|08 ptahukra payet akrdisitaoaasvaraveitam,
022|14 mahsihsanavara, tadupari vivapadmavajre vajraparyakasasthita 024|09 tato 'pi bahi sitakakrdivarasamhair veita tatsakalapariata
022|15 vmotsagasthitavmakara bhsparamudrdakiakara 024|10 aimaalam akalakam avalokya savyakarea bhsparamudram
022|16 bandhkargrunavastrvaguhitatanu sarvgapratyagsecanakavigraha 024|11 utsagasthitvasavyahasta kyavastrvaguhana
022|17 vicintya o dharmadhtusvabhvtmako 'ham iti advyhakra 024|12 nlagauraraktaymacaturmropari vivapadmavajrvasthita nta
024|13 lakaavyajanennvitagtram / tasya bhagavato dakie maitreya-
^23 024|14 bhodhisattva gaura dvibhuja jamukuina savyakarea cmara-
024|15 ratnadhriam avasavyena ngakearapupacchadhriam / tath
023|01 kuryt / tad anu bhagavato dakie maitreya bodhisattva 024|16 vmato lokevara ukla dakiakarea cmaradhara vmakarea
023|02 suvaragaura dvibhuja jamakuadhria ghtacmaradakiakara 024|17 kamaladharam / bhagavan mukhvalokanaparau ca tau bhvayet / tata
023|03 ngakearapallavadharavmakaram / tath vme lokevara 024|18 aaganysa kuryt / bhagavata cakuo candrasthitauklakikra,
023|04 bodhisattva ukla jamukuina cmaradhridakiabhuja 024|19 rotrayo aimaalvasthita jakra nla, nspue
023|05 kamaladhrivmakaram / etad dvaya bhagavan mukham abhivkyama
023|06 payet / tata aaganysa kuryt / bhagavata cakuo candrastha- ^25
023|07 sitakikra rotrayo candrasthanlajakra tato nspue
023|08 candrasthaptakhakra jihvy candrasthalohitgakra lale 025|01 candrasthaptakhakra, jihvy candrastha raktagakra, lale
023|09 candrasthaharitaskakra stanntarle candrasthasitasakra / 025|02 candrastha ymaskakra, stanamadhye candrasthauklasakra
023|10 tato hdi candrasthahukrajavajra tadvaraake 'pi sacandrahukra, cintayet /
023|11 kahe candramaale krajapadme candrasthakram iti 025|03 tad anu jnasattvabhvan ktv irasi candramaalopari
023|12 vguddhibhvan / irasi candre sita-okrajracakre 025|04 okraja sitam aracakra tadupari candrastha okra,
023|13 candrastha-okram iti kyaviuddhibhvan / nbher rdhva 025|05 kahe candropari krajam aadalapadma tanmadhye candrastha
023|14 candrasthasavajrahukram iti cittaviuddhibhvaneti / tato 025|06 kra, hdi candrasthahukraja vajra svabjagarbha
025|07 kyavkcittaviuddhy ca etad eva bhvayet / iti bhagavantam 027|10 nbhau pravianta cakrabhramaayogena ima mantrarja sarva-
025|08 kheda yvad bhvayitv mantra japet / tatraia mantra / 027|11 buddhahdayacintmaikalpa payed animittayogena / tato japa
025|09 o vajra hu svh / 027|12 ktv bhramaapraveandika prpycireaiva klena rddha
027|13 kpvn gurubhakto yog sidhyati /
025|10 // iti vajrsanasdhana samptam // 027|14 o maipadme hu iti jpamantra / tata utthnakle
027|15 ima mantrarjam uccryottihet / o vajrasattva samayamanuplaya
^26 027|16 vajrasattvenopatiha, dho me bhava, sutoyo me bhava;

6. ^28

026|02 ryaaakarmahvidyyai nama 028|01 supoyo me bhava, anurakto me bhava, sarvasiddhi me prayaccha,
028|02 sarvakarmasu ca me citta reya kuru, hu hahahaha ho bhagavan
026|03 dau tvan mantr sukhsanopavia mukhaaucdika 028|03 sarvatathgatavajram me muca vajrbhava mahsamayasattva
026|04 ktv svahdi candrasthasitahrkravinirgataramibhir 028|04 / evam ukt yathmukha vihared iti /
026|05 gurubuddhabodhisattvn purato buddhdn dv sampjya
triaraagamandika 028|05 // ryaaakarmahvidysdhana samptam /
026|06 kuryd ratnatraya me araam itydin /
026|07 yvanta sattv sattvasagrahena saght aaj v
026|08 jaryuj v sasvedaj v aupapduk v rpio v rpio v 7.
026|09 sajino v asajino v naivasajnsajino
026|10 v yvat kacit sattvadhtu prajapyamna prajpya 028|07 padmakulodbhava ntha sarvajaktamaulinam /
026|11 te sarve may anupadhieanirvadhtau pratihpayitavy 028|08 praamya sdhana vakye sarvarogavinanam //
026|12 iti / tata o svabhvauddh sarvadharm svabhvauddho 028|09 prathama tvad crynugat siddhi-
026|13 'ham iti vratrayam uccrayet / tad anu nyat muhrtam 028|10 tasmc ca sarvabhvena guru pjayed yatnata /
026|14 lambayet / tadanantra svahdaye sitapadmopari candramaala 028|11 guru parituena karmasiddhi prajyate //
026|15 tasyopari sitahrkra tato nicarad anekaramiatasahasra 028|12 maalapraviasya siddhir anujt ca sarvath /
026|16 dhytv tena sarvasattvnm aendiklasacita 028|13 svasamayasamvara rakayan sidhyate dhruvam //
026|17 rgdikleasamha sattvn viodhyante / tat 028|14 mukhaaucdiprvaka devaghe padigatabharakam avatrya
028|15 svahdaye dyakarea candramaala tasyopari aamasya
^27 028|16 caturthaka bja saptamadvityensana prathamacaturthena maita
028|17 oaena sayukta uklavara manorama tato vivaramn
027|01 punas tatraiva praveayet / tatpapariatam tmna lokevararpa 028|18 nicrya tau ramibhir nipannn gurn sabuddhamrtn dv
027|02 sarvlakrabhita uklavara caturbhuja vmata padmadhara, 028|19 pjayitv abhivandya cnena mantrea o vajrapupe hu,
027|03 dakiato akarastradhara, aparbhy hastbhy hdi 028|20 o vajradhpe hu, o vajradpe hu, o vajragandhe hu,
sapujalisthita 028|21 o vajranaivedye hu tato-
027|04 dhyyt / dakie maidhara tadvadvara bhujnvita
027|05 padmntaroparistha vme tathaiva aparapadmasth aakar ^29
027|06 mahvidy / tata o mahsukha vajrasattva ja hu va
027|07 ho suratas tva alalalalaho a a a a ity adhihnamantrajjam ratnatraya me araa sarva pratidimy agham /
027|08 uccrayet / eva dhytv tato lokevartmahdayacandramaald anumode jagatpuya buddhabodhau dadhe mana //
027|09 akastrakra uklavara mukhena nirgatya bodhe araa ymi buddha dharma gaottamam /
bodhau citta karomy ea svaparrthaprasiddhaye // maipadme hu / akaralakea vigatakalmao bhavati, dvitye ttye svapnni payati,
utpdaymi prama varabodhicitta nimantraymi bahusarvasattvn / pacnantaryakrio 'pi koijpena sidhyati /
i cariye varabodhicrik buddho bhaveya jagato hitya // rmallokanthasdhana sampta //
iti praidhiprvaka sarvadharmanairtmya bhvayet anena mantrea /
o nyatjnavajrasvabhvtmako 'ham /
bja myopamkra traidhtukam aeata 9.
dyate spyate caiva yath my hi sarvata /
na copalabhyate caiva sarvasya jagata sthiti // hrkrajnanipanno hlhalo mahadvapu /
iti adhimucya / tato 'ndiklnamasatkalpanbjam apanya svabhvam adhimucet / trinetra trimukha caiva jamakuamaitam //
o svabhvauddh sarvadharm svabhuddh sarvadharm svabhvauddho ardhacandradhara deva kaplaktaekharam /
'ha / tata prvoktabjanipanna padma tasyopari hrkra tatsarva nipanne jinabimbajantastha sarvbharaabhitam //
sati rmallokantha vajrapadmagarbhacandrastha vajraparyaka aiprabha sitravindanirbhsa grdirasnvitam /
kundenduvaram ujjvala jamakuadhara ntam amitbhaktaekhara abhuja hasita vaktra vyghracarmasuvsasam //
vyghracarmanivasana caturbhuja nnlakrabhita, dakiekare dakie kare varada dvitye ckamlikam /
akamldhara, vmakare padmamaivibhita, dvau hastau sayuktau ttye aranarttana vme padmavibhitam //
sarvarjendramudr hdi sasthita tato 'hakra kuryt aham eva lokevara iti / dvitye kucadhara caiva ttye dhanur eva ca /
tato jnasattvam kya yathopadeata svamantrerghyapdydika dadyt / dakie trila caiva sarpea pariveitam //
samjamudray ekktynena mantrea saha vinyaset / vme prakapla tu pupair nnsugandhibhi /
o suratavajra alalalalaho samayas tva samayas tva samayam aham / raktapadmasthita caiva lalitkepasasthitam //
yathopadeato abhiekakavacapaabandhdhimokaasamatlapjstuti ca ktv ratncalaguhntastha bhvayed yogacintaka /
bhvanprvaka japa kuryt / svahdi candropari aakara pradpamlm iva sphuradbuddhamayair bimbai vividhai prtihryakai //
ghntaradyotin payet / mantra sarvhra tu bhujno nirvikalpasamdhin /
o maipadme hu / akaralaka japet / antarjalpo japen mantrn bhvayet kramayogata /
tato dvityattyena vigatakalmao bhavati, pacnantaryakrio 'pi koijpena kipra ca prpyate bodhir anuttarasukhvah //
siddhyati /
tata utthtukmo 'rghydika dattv viihakrea viharet / catusandhya sarvakmaprasdhanahlhalaparitoaavajr nma samdhi //
japitv kualamla pariamybhipretasiddhaye ardhartrau jnasattva visarjya
atkara coccrya kyavkcittarak ca ktv yathsukha vihared iti / yadi rogdi
nayitu icchati tad yathopadeata puyanakatrepatitagomayena 10.
bharakasygrata caturasra maalaka kuryt / abhipretaaakaravidarbhitam
aottaraata japet / amsena sidhyati na saaya iti / hccandre nyasya hrkra dharmanairtmyabhvanam /
// kraavyhmnyena racita sdhana samptam // ktv sasphrya tasmc ca raktaramn nabhasamn //
tai ca lokevarkra jagat sthvarajagamam /
ktv sambodhisattvrtha jta hdi praveya ca //
8. hrkra parvtya jhaiti jnayogata /
ta sita raktavara tu padmargasamadyutim //
prvavidhnena candramaala saptattyaka bja trayodakrntam pacabuddham akuadhara hareotphullalocanam /
indubinduvibhita tenaiva nipanna rmallokantha jamakuadhara nta vmato sparddhay nla dhtv oaapatrakam //
candrum iva nirmala sarvlakrabhita vmena padmadhara dakie padma vikayanta ca hdi dakiapin /
varada padmacandrsanastha bhvayet / hastadvayena mui ktv mayropari madhyasthe niaa candramaale //
madhyamapadmasakocam iva anay mdray mudrayet / tato jpa kuryt o sattvaparyakam bhujya sagrarasotsavam /
caityntasthamahkarma kugravihriam / 12.
bhvayed vajradharmgrya nitya bodhim avpnuyt //
bhvankhinno hccandre nyasya mlm ivvikiptacitto japet / tatrya japyo mantra kvacit aakarsdhane bhagavn samaipustakkitapadmadhara, maidharas tu
o vajradharme hr / pustakarahitamaipadmadhara, aakar tu mairahitaustakapadmadhar /
sdhanopyik sakipt vajradharmasya // pjmantra o lokevara pupa pratccha svh eva dhpa dpa itydi
boddhavyam / anyadevaty tatsambodhana kryam / jnamaalktavaya
mantra, o mahsukha vajrasattva ja hu va ho suratas tva alalalalaho a a
11. a a //

nama aakarlokevarya / [aakarsdhanam]


samyak parahitodyuktamanas ''lambya dehinm /
nieadukhopaama satsukhe ca pratihitam //
tanman hdi sacintya bhvayec chubhraddhitim / 13.
tatprabhbhi sphurantbhis tanu svm avabhsayet //
viramya vidhivan mantr sahtya sadvitarkkita / nama khasarpaya /
sphuam uccrayen mantra vetadhdhitibhsvaram //
svanbhimaalenaiva praveya hdi saharet / prathama tvan mantr sukhsanopavia kgamukhaaucdika ucvavake
iti kurvan tridh dhyyt kyavkcittaodhanam // svahdi akrea candramaala vibhvya tadupari sitahrkra
tatra svadehasasthena kyde uddhim tmana / tadramibhirkygrato 'mbre gurubuddhabodhisattvdn nya
bahirgatena mantrea prin tu vicintayet // hdbjaramisambhavapjmeghai sampjya ppadeandika ktv
doccritamantrottha purato devattrayam / caturbrahmavihrabhvan ca tata nyat bhvayet, o
mantroccraasahrakramt pratyekam caret // yatjnavajrasvabhvtmako 'ham iti cdhitihet / tad anu prvavat hrkra
vicitrapjnirma tannipdanam eva ca / vibhvya gaganakuhare sasphrya sahtya tadudbhta lokevaram tmna
paripri tata uddhim irthe parimanm // bhvayet tukoiprabha jamakuina amitbhaktaekhara
mantrajpa tata kuryt vidhin 'nte japasya tu / sarvlakravibhita smeramukha ardhaparyakena padmacandrsanastha
pjdi prvavat ktv devat hdi saharet // dakiena varada vmena padmadharam / dakiaprve ryatrsudhanakumrau
samdhipratilambhdau catusandhyam ima vidhim / vmaprve bhkuhayagrvau / tatah irasi okra, kahe kra, hdi hukram
kurvan laka japen mantr vijaneu ghdiu // iti sacintya khedaparyanta yvat tihet / khade tu mantra japet / tatrya
vsacint vin kryo jpasphuraasasktai / mantra o hr svh /
ppakaydau sarvatra caturasra ca maalam //
krayitv padyasya puro dhytvthav vibhum / //ity ryakhamarpaalokevarasdhanam //
maalrccanamarcc v ktv kuryd amn vidhn //
tatrya devatkropadea-
paryakina sita skamlbja sampujalim / 14.
dv vibhu tatpratim dev vrsanritm //
ry tu cintayet pt vme ratnacchabhtm / nama khasarpaya /
riktasavyakar ratnamaili vrsannugm //
abhimataphaladnodbhsikalpadrumar
ity ryaaakarmahvidylokevarabharakopadeaparamparytasdhanavidhi // sugatanayamahdhvakemaktsrthavha /
bhavasamasamabhva sarvabhvasvabhva amayatu jagadaha so 'yam
ambhojapi //
prtarmukhdisauddhi vidhya vijanlaye / ^41
hccandrabjakiraai mduviarasasthita //
svabja hdaye dhytv pranduparibhsvaram / hayagrvo raktavara kharvalambodara rdhvajvalatpigalakea bhujagayajopavt
sacodya tatkarair agre samnya namo 'gae // kapilataramarureparicitamukhamaala raktavartulatrinetra
rmatkhasarpaa ntha gurubuddhaughasatsutn / bhrukukuilabhrka vyghracarmmbara dayudha dakiakarea
pjayed vividhai pjmeghais tadbjasambhavai / vandanbhinay / ete sarva eva svanyaknanapreritadayo yathobham avasthit
tato 'bhivandya kurvta ppasya deandikam // cintny / tata svahdi aimaalopari hrkra vibhvya tasmc ca nnkrn
yad andimati sasre sasarat may ktam akuala krita v kriyama v ramn sasphrya traidhtukam prya sarvasattvn lokevarapade pratihpya tn
parebhyanumodita tat sarva bhagavatm agrato deaymi / ramn punas tatraiva bjkare praveayet / punas tatkiraair eva jnasattvam kya
sabuddhabuddhaputrair ryair anyai ca yat kta kualam / samayasattvena saha kranrayor iva ekarpat dhyyt / tata
anumodya tad avaea samyak parimaymi sambodhau // kyavkcittaviuddhy yathkrama irasi sita okra kahe raktam kra hdi
kahukra vicintayet / am
^39 cnavaratanisaradanantakiraajlavidhvastanikhilasattvarikaluasaght iti
bhvan yathakti sphukuryt /
buddha gacchmi araa karum ayam uttaram / pava dhra praj saubhgyrogyasampadam /
dharma ca sarvadharmea rasarpa nirajanam // labhate bhvanyogt sktkra ca vryavn //
muditdibhpravia ca bodhisattvagua tath nivtti ca kartukmn buddhn bhvankhinnas tu mantram ekgracetas japet / tatrya mantra o hr svh /
parahitavidhnya cirasthitaye ycaymi sarvvaraavimlanahetubhtn bodhau am ca var aradamalatrakmlikeva prabhsvar sphuradanekaramaya /
cittam utpdaymi sasutasugataikamrga ca ayaviuddhy samrito 'smi / tata japakhedt tu puya pariamayya utthya yathsukha devathakram udvahan
eknekaviyogd etat sakalam eva calcala jagat nyam iti vicintya o viharet /
yatjnavajrasvabhvtmako 'ham iti nytm adhitihet / adhihya vidhya sdhana hdya rmallokevarasya yat /
praktiviuddhy sarve ime dharms tathham ity avalokya o svabhvauddhy may puya samsdi tens t tatpada jagat //
sarvadharm svabhvauddho 'ham iti pahet / tato vijnamtrtmako bhvaka
prvapraidhisacodita pakrapariatavivavarakamale akraja //iti khasarpaasdhana samptam /
sphuratkiraasamhavyptanabhasthala vibhvya tatpariata svabjagarbha kti padmkaramatipdnm //
nllakta vikacakamalam avalokayet / tata etat sakalapariatam tmna
bhagavanta dhyyt himakarakoikiravadta deham rdhvajamakuam
amitbhaikhara vivanalinaniaa aimaale ardhaparyakaniaa 15.
sakallakravigraha smeramukha dvir aavaradeya dakie varadakara
vmakarea sanlakamaladhara karavigalatpyadhrbhyavahrarasika tadadha iha ubhakaranm upsaka ubhakarmakr karuyamna sa kila
samropitordhvamukha mahkukimatikam atiitivara scmukha tarpayanta potalakagamanodyata gacchan khmaale khasarpaanm grmo 'sti tatroita /
rmatpotalakcalodaranivsina karusnigdhavilokana grarasaparyupsitam tasya tu bhagavatryavalokitevarea pratydeo datta / m gaccha tvam ihsmn
atinta nnlakalaktam / vairocanbhisabodhitantrarjakramea sthpya tena mahn
tasya puratas tr dakiaprve sudhanakumra / tatra tr ym
vmakaravidhta sanlam utpala dakiakarea vikayant nnlakravat ^43
abhinavayauvanodbhinnakucabhr / sudhanakumra ca ktjalipua
kanakvabhsidyuti kumrarpadhr vmakakiavinyastapustaka sattvrtho bhaviyati / tatrsau bhagavanta rghram eva kritavn ity e ruti /
sakallakravn / tatra bhagavata sdhanya disampatti kriyate / tathhi vara bhiko lavipattir
pacime bhkt hayagrva uttare / tatra bhku caturbhuj hemaprabh jakalpin na punar divipattir iti atas tatra tvat kaikn nirtmakn sarvadharmn vyavalokya
vme tridakamaaludhrihast dakie vandanbhinaykastradharakar trinetr / vyapagatasakalavikalpa kpayo 'ho bata am sattv kleakarmdibhir upadrut,
tato jtijarmaraadukhair atva pyamn santo 'nekaprakradukham anubhanvati
/ tato 'ha lokevaro bhtv te dukhdyapanaymi sarvajajne dveajena rvaa, mohajena vairavao yako bhta / ity ato rgadveamohdn
pratipaymi / ity eva pratijaya ktv svahdi parihtya cittaviuddhy karumayacittena sarvy eva dndikualamlni
pakrajasahasradalapadmavaraakamadhye akaraja candramaalopari t kartavyni /
su bh ha iti paca bjni vivyasya etad ramimlbhi sacodynya tn
gurubuddhabodhisattvn gaganatale purovarttina ktv // iti khasarpaasdhana sampta //
vandanpjppadeantriaraagamandisaptavidh pjm ekdaavidh v ktv
matrkarudicaturbrahmavihrabhavan kuryt / tata o ^46
nyatjnavajrasavabhvtamako 'ha ity uccrya nyatbodhi ktv bhagavn
avalokitevaro yogtman bhyate / sa ca aratkagaura jamaku irasi 16.
amitbhadhr sarvlakrabhita ratnasihsanopari sahasradalapadmastha
lalitkepa dvibhujaikamukha vmena nama khasarpaya /
prathama tvan mantr sukhsanopavia svahdi akrea candramaala tata
^44 hrkra sitavara tadudbhitaramibhir agrato 'mbare gurubuddhabodhisattvn
payet / tn svahdbjaramibhi sampjya ppadeandika kuryt / o
dakienmtadhrsravadvarada sattvaparyaksna / agaratas tr nyatjnavajrasvabhvtmako 'ham iti adhihet / tmna nyaty vyavalokya
kanakaymavar unnatapnapayodhar sarvlakrabhit prvoktahrkrea sphuraasaharaakramea lokevararpam tmna bhvayet
utpalakaliksannakaradvayrpitanetr / tad anu sudhanakumra kanakojjvala sarvgasitavara jatmukuamaitam amitbhaktaekhara
ratnbharao ratnamaku vmakakvasaktakamalika ktjalipua / tad anu bhku sarvbharaabhita ardhaparyakina dakie varadahasta vme padmadhara
jamakuin murdhni caitylakt kanakojjval raktavastraparidhn dakiahastena padmacandrsanastham / dakiaprve ryavasudhrsudhanau, vmaprve
namaskra kurv apareakamldhar vmakarbhy bhkuhayagrvau / bhagavata irasi candre o kahe hdi hu eva
tridakamaaluvyagr / tad anu hayagrvo jvaladbhsura pigalordhvakea vibhvayet / dhynt khinno yog mantra japet / tatrya mantra o hr svh /
ngbharao raktavara lambodaro vyghracarmmbara daahasta / eva
pactamako bhagavn bhvanya saparivra pjayitavyo 'py evavidha / tata ryvalokitevarakhasarpaasdhana samptam iti //
ktamaale tatrdau maala ktv rak kuryt / o maidhari vajrii raka raka
m hu pha svh / o vajrekhe hu maalamantra / o gaccha bhagavan ^47
maalakasihsane o iti mantrakto 'dhyeay
ktamaalamadhyasihsanopari sahasradalapadmastha pactmaka pjayed iti / 17.
tatra pjmantr - o vajrapupe hu / o vajradhape hu / o vajragandhe hu /
o vajrloke hu / o vajrhre hu / iti sapjya sastutya mantrajpa kuryt / nama sihandya /
o sarvatathgatapjmeghaprasarasamhe hu / pjdhihna- dvibhujaikamukha ukla trinetram sihavhanam /
sihandam aha vande sarvavydhihara gurum //
^45 dau tvan mantr mukhaaucdika ktv mano 'nukle sthne sukhsanopavia
uklkrapariata candramala tadupari uklahrkra hdi payet / tadramibhis
mantra o t su bh h pha pha svh / o sarvathgatasulalitanamitair traidhtukam avabhsykanihabhuvanavarttina sihanda
nammi bhagavanta ja hu va ho pratccha kusumjali ntha ho iti sarvagurubuddhabodhisattvnkya purata kadee sasthpya tad anu
vandanmantra / o mu svh iti visarjanamantra / o kha kha khhi khhi gha pjppadeandika ktv caturbrahmavihrn vibhvya nyatjnavajrasvabhv
gha ghantu srvabhautik ima bali svh iti balimantra / atha pjrambhakle sarvadharm o nyatm adhitihet / tata pradhnam anusmtya
evam uccrya citta odhanya yat sarvaducaritebhyo virati karomi, uklapakrapariata kamala tadupari uklkrapariata candaramaala
sarvabuddhabodhisattvaik ikiye, yvat pjvidhi na samarthaymi / yad eva tadupari uklakrapariata vetasiha tadupari uklkrapariata
na kriyate tad rgaja dveaja mohaja kualamla syt / iha sarva eva sattv vetapadma tadvaraake uklahrkra sphuradramivisara etat sarva pariamya
rgadveamohay / tathhi rgajakualamlena nandopanandau ngarjnau, sihandarpam tmna payet sarvgaukla dvibhuja ekamukha trinetra
jamukuadharam amitbhlaktairasa mahrjallay sthita sihsane majughoa kanakbha khagapustakadhraka(ria) /
vyghracarmmbaradhara sphuratpacatathgata asalulitapacacra gaganagajo raktavaro nlotpalavaraprada //
ardhacandrlakta vmahastaitauklapadmopari sitakhaga tatsampasitha
uklapadmopari nnsugandhikusumapariprauklakaroaka ^50

^48 vikambh tu kravaro ratnottamavaraprada /


samantabhadra ptbho ratnotpalavaraprada //
dakie sitapadmopari sitaphaiveita sitatriladaa evabhta bhagavanta dhpadicaturdev ca vajrkuydidvrag /
dhytv dhynt khinno mantr mantra japet / tatrya mantra o sihanda varyudhe yathprva maalasynusrata //
hu pha svh / vidhir atra pratimkte paagatasya v bhagavata purata evavidhai samyukta lokantha prabhvayet /
pratimaalam ekavradhray / tatreya dhra - namo ratnatrayya nama sarvakleamaltto bhavet pramanoratha //
ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o akae atra mantra o hr svha /
vikae nikae kaakae karoavrye svh / apatitagomayam abhimantrya aau
maalakn kuryt / pratimaala trayodaa vrn varttayan dhra //iti lokanthasdhana samptam //
pratimaalmalitaeagomaya dhray sapta vrn abhimantrya tena vydhi
pralepayet / saptame divase trayodae divase ekaviatitame v pacnantaryakrio
'pi sidhyanti yadi na sidhyanti tad 'ha pacnantaryakr sym / 19.
// sihandasdhana samptam /
vidhya sdhana dhanya yad albhi ubha may / lobjt sarva prvavad vidhya uddhiparyanta tato lo pariamya lokantha
sihandasya nthasya nirvydhi syt tato jagat // candraprabha sarvbharaojjvala jamukuina padmacandropari paryakina
vme padmadhara dakie varada cintayet / samayamudr / muidvaya baddhv
ktir iya paitvadhtarmadadvayavajrapdnm // madhygulyau padmasakockrea yogayet / o maipadme hu mantra japet /

^49 //lokevarasdhana samptam //

18. ^51

namo lokanthya // 20.


prvavat kramayogena lokantha aiprabham /
hrkrkarasabhta jamukuamaitam // nama sihandya /
vajradharmajantastha aearogananam / prathama mukhaaucdika ktv sukhsanastho yog svahdi sryamaale
barada dakie haste vme padmadhara tath // kra dv purato gurubuddhdn nya ppadeandika kuryt / tata nyatm
lalitkepasastha tu mahsaumya prabhsvaram / mukhktydhihya ca praidhim anusmaret / tata akrapariata candra
varadotpalakar saumy tr dakiata sthit // tasyopari okrapariata raktapadma tadupari krapariata vetasiha
vandandaahastas tu hayagrvo 'tha vmata / tasyopari candre hrkrasambhava sihandabharaka veta jamakuina
raktavaro mahraudro vyghracarmmbarapriya // trinetra dvibhuja tapasviveadhara mahrjallay sthita vmahastd
tadvaraakadale padme maitreydi ca vinyaset / utthitapadmopari jvaladrdhvakhaga dakie sitatrila sitaphaiveita vme
maitreya ptavara ca ngapupavaraprada / nnsugandhipupai pra vetakapla amitbhamukuina
kitigarbha ymavara kalaa cbhaya tath // sphuratpacatathgata mahnirmarpia dhyyt / japamantra o hr
vajrapi ca uklbho vajrahasto varaprada / sihanda hu pha /
khagarbho nabhaymbho cintmaivaraprada //
// iti sihandasdhanam // tad anantara dhra bhavati / namo ratnatrayya nama ryvalokitevarya
bodhisattvya mahsattvya mahkruikya tadyath o akae nikae kaakae
^52 karoe karoavrye svh / aya mantropacra bhagavato 'grata pratye
apatitagomayenau maalakn ktv pratimaalake trayodaa vrn uccrayet /
21. gomayaea saptbhimantrya vydhim upalepayet / sarvavydhn anupaamayati /
yadi saptame divase trayodaa divase ekaviatitame v divase pacnantaryakrio
namo ratnatrayya / 'pi na sidhyaty aya tad 'ham eva pacnantaryakr bhaviymi /
nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o
akae vikae nikae kaakae karoe karoavrye svh / e bhagavata // sihandadhra sampt //
ryvalokitevarasya purato pratye apatitagomayenau maalakn ktv
pratimala trayodaa vrn uccrayitavy / tata sapta vrn gomayaeam 24.
abhimantrya vydhim upalepayet / sarvavydhn upaamayati / yadi saptame divase
trayodae v ekaviatitame v disave pacnantaryakrio 'pi na sidhyanti tad aha nama khasarpaya /
pacnantaryakr sym iti / natv khasarpaa ntha nthabhta ca dukhinm /
sakipatt vistara kicit sdhana tasya likhyate //
// sihandnma dhra sampt // prathama tvan mantr pipddika vria praklya paramaucirbhtv
vijanagiriguhy sthne ucau v kvacit cittnukle mduviarmalopavia svahdi
^53 prathamasvarapariata nirdoadokaramaalam lokya cetas tanmadhye

22. ^55

nama sihndya / aradindugata kiravalprayojjvala hrkrabja payet / tato 'pi hrkrabjt


prathama tvan mantr mukhaaucdika ktv gduviare upaviya nistya jaganmohatamastomadhvasakribhir akukrair marcivisarair daasu diku
sukhsanastha svahdi candramaale sitahrkra dtv tadramisamkn ye cnantalokadhtava avatihante tn sarvn prakya tatra sthit apy asakhyey
purato gurubuddhabodhisattvn dhyyt / tad anu pjppadeandika ktv apramey ca gurubuddhabodhisattv nabhodee ckya sasthpyante / pact
nyat vibhvya o nyatjnavajrasvabhvtmako 'ha ity anendhitihet / te nabhodeavarttin paramakruikn gurubuddhabodhisattvn
tato jhaiti pakrapariata raktapadma tadupari sikrapariata vetasiha pupadhpadpagandhamlyavilepanacracvaracchatradhvajaghapatkdibhir
tasyopari candre hrkrasambhava sihandalokevararpam tmna dhyyt atiayavat pj vidhya ppadean kuryt / yatkicit asy jtvanysu v
uklam amitbhajamukuina trinetra dvibhuja tapasviveadhara mahrjallay jtiv andinidhne jtisasre sasarat may ppaka karma kyena vc
sthita vmahastd utthitapadmopari jvalatkhaga dakie sitatrila manaspi kta krita kriyamam anumodita tatsarva bhagavat
sitaphaiveita vme nnsugandhipupai pra vetakapla trailokyamahotsavn gurubuddhabodhisattvn purata pratideaymty anena
sphuratpacatathgata mahnirmarpia dhyyt iti / japamantra o hr vidhin pradeya punar akaraasavara pratighya puynumodan kuryt /
sihanda hu pha / sabuddhapratyekarvakabuddhn tatsutnm api bodhisattvn sattvnm api
trailokyodaravarttin yad eva kuala tatsarva anumodaymti / tad anu
// sihandasdhana samptam // ratnatrayaaraagamanam / buddha araa gacchmi dvipadnm agryam,
dharmaaraa gacchmi virgm agryam, sabhaaraa
^54
^56
23.
gacchmi ganm agryam iti / pacn mrgrayaam / mrga sambuddhokta sa
crayayo may nnya iti / tadanantaram adhyea kuryt /
sattvrthamsasra kurvantu bhagavanta sabuddhs tatsut api monogrhya grhybhvt / grhakam api mano nsti / tata ca manasvarp
mahbodhisattvs tihantu mm parinirvd iti / tad anu ycan tathvidh sarvadharm / te grhyagrhakdisakalakalpanprapacanyattattva
niruttaradharmadean bhagavantas tathgat deayantu yay tvaritam eva sattv paramrtha iti yvat / ayam artha advaitaprakamtrtmaka sacarcara jagad iti
sasrgdhasgara tarantti / tad anu ycannantara puyapariman kuryt / cintanyam / imm eva nyat o nyatjnavajrasvabhvtmako 'ha ity amun
saptavidhnuttarapjay yad eva kualam utpanna tad eva sabodhaye mantredhitihet / tad anu kalakkanirmukta-
parimaymti / atha v samsata saptavidhnuttarapjscakn loknamn pahet-
kyena vc manas kta yat ppa jinn purato dimi / ^59
lokatray kuala tu sarva nitya pramodd anumodaymi //
ratnatraya ymi sadham atra mrga jinokta araa raye ca / kapkaramaalruha ubhrtiubhra hrkrabja bhagavanta
sattvrtham atrpi kurvantu buddh suc ca te satata bhavasya // rmatkhasarpaalokevara aradamalaharikamaalaatodayatiubhradeha
paramagrojjvalaramayamrti nnratndybharaavirjitavigraha
^57 jamakuadhria vikasitapualkalocana
bhagavadamitbhajinaratnaviobhitairodea
tihantu yvat sthitir eva tvat nirvntu m te pitara prajnm / hemavluksalilaklitvadtmbarvtaarra akaacakrapramam
sadean te nanu td v dharmasya kurvantu mahprabhv // atikramanyasitmbhoruhopari sthita nikalakavidhumaalsanastha
sasrasindho sahaspi sattv pra yath yanti sukha prabhtam / ardhaparyakina savyakarea varada avasavyena
puya prabhta yadihpi sarva sabodhaye tat parimaymi // vikasitamanohrisitravindadhara evambhta bhagavanta nipdya tadrpam
jinebhyas tat sutebha ca gurubhyo jgatmaham / tmna vibhvayet / bhagavato dakiaprve cryatr-sudhanau vmaprve ca
tmna sarvabhvena nirytaymi sarvad // bhku-hayagrvau cintanyviti / irasi nikalakendumaalopari okram, tad anu
ity ambhi saptavidh pj vidhya o hu mur iti visarjayet / tadanantaram kahe vimalasomamaalopari kram, hdaye yvad icchati tvad bhvayet / tad
apramni catvri maitrkarumuditopeki vakyamakramea dhyyt / anantaram asyaiva samayasattvarpasya bhagavato lokantharpasya
tatreya maitri sarvasattveu atiaitahitaikaputrakasnehalaka / karu tu kd ? hdisthakalakkaviviktaaimaaloparisthitakrttikendukundasannibhahrkrabjavin
agdhprasasrasgaramadhye patitnantasattvadhtn irgatparyantaramivisarais trailokyjnndhakr-
samuddharmtyadhyaya / mudit puna kd? dhtutrayvasthitn sattvn
yni sucaritni teu tadbogaivarydiu hacittat / keyam upek? ^60
pratighnunayanibandhanam apahya hithiteu sattveu paramahitcaraa
catupramabhvannantara sarvadharmapraktipariuddhat pahribhir gatv andisasiddho bhagavn jnasattvarpa sudrd
dvpadednyate / samnya tam eva bhavaganta purato nabhapradee ca
^58 sasthpya nnratnakhacitacmkardibhjanvasthitasugandhodakena
surabhikusumena ca tasyaivntajnasattvarpasya bhagavato lokanthasya
cintayet / sarva evm dharm prakty svarpea pariuddh aham api carargha dattv tad anu
praktipariuddha itydikam mukhayet / imm eva sarvadharmapraktipariuddhat divyapupadhpadpanaivedyagandhamalyavilepanacracvaracchatradhvajaghapat
o svabhvauddh sarvadharm svabhvauddho 'ham ity anena dhkuryt / na kdibhir bhyaguhyapjnivahair nnprakrais tam eva bhagavanta
ca praktipariuddhe sarvadharme sadyo muktiprasago durvra syt / satya jnasattvtmakam arcayet / puna punar abhyarcya stutv ca ja hu va ho ity
paramaya prasago 'sagata eva / kuto 'sagata? anenkaracatuayena mudr darayet / kicid ucchrita sapujali ktv
sasrahetukargdimalaavalatvt sarvadharmm / katha puna tadapagama madhyame sckuryt, ecgulya kicit sakocya sammukhamasali
syt? viiamrgabhvanay / tay sa niruddhyate / ata evha bhagavn nirodha dhrayet, aguhau tarjandvayasampe sthpayed iti vikasitakamalamudreyam / anay
skt kartavya iti / tasmt praktipariuddh sarvadharm itydi vacanam mudray tam evnta bhagavanta jnasattvalakaa paritoypi
upapannam eva ity ala bahubhitay / sarvadharmapraktipariuddhatm samayasattvarpe bhagavaty antarbhvya o hu ity anennayor advaitam
mukhktya sarvadharmanyat dhyyt / tatreya nyat manomtram eveda adhimucet / tadanantara kalakapaalanirmuktaubhrumaalamadhyvaln
tena tenkrea praktmaka pratibhsate yath svapne nsti manso bhya anauadhamaalaatakaranikarojjvalahrkrabjavinirgat asakhyey apramey
ca bhagavata rkhasarpaalokevarabharakadaadigvarttino 'nekalokadhtn nyatjnavajrasvabhvtmako 'ha iti / etad anantara pratibhsamtraka
avabhsya tatra sthit- svakyam avalokya raktarephapariata rakta-

^61 ^63

nm api sattvn dalapadmopari hrkraparimena vetasiha tasyopari phacandre hrkra


svaramikyamuktrjapaapravlavairyendranldiratnavaraena saramika tenaivkya sarvatathgatapreveentmaka sihanda
dridrydidukham apaharanti / niruttarakaikanairtmydidharmadeany lokevararpa bhvayet vetavara trinetra jamukuina nirbhaa
pyadhrprabandhena tn santarpayanti / puna punaranavaratannprakra vyghracarmaprvta sihsanastha mahrjalla candrsana candraprabha
parrtha ktv jagad api bhagavallokevararpea nipdya tatrpi bhvayet / dakie sitaphaiveita trila veta, vme
himrccimaalamadhyavarttini sphaikamaikiraasakahrkrbje ta eva nnsugandhikusumaparipritapadmabhjana, vmahastd utthapadmopari
bhagavanta samgatyntarbhavantty evamdi sphuraasaharaakramea yvat jvalatkhaga svakye pacatathgata sphuranta payet / tato hdbjenkya
khedo na jyete tvad bhvayet / tatrpi bhvankhinno mantra japet / tatrya jnasattva praveayitv tathgatn sphrybhiicedtmna
mantra o hr svh / mantro 'ya bhagavato lokanthasya hdayam / maulvamitbhamudraa cintayet / tato mantra japet devatmrttin / tatrya
asdhraaprabhva evsau mantrarja sarvair eva jinavarai abhyarcita satkto mantra o hr sihanda hu pha svh / tad anu sugandhdimaala ktv
namaskta ceti / samdher utthito jagallokevararpa vkya tadahakrea pjrtha pupdika haukayitv arcayet / punar mlmantra japet / o namo
yathea viharet iti / pryo 'nena vidhin bhagavanta cintayet ratnatrayya nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya /
khagjandipramukhasakal mahsiddhaya samgatya pdayo patanti, ki puna tad yath o akae vikae nikae kaakae karoe karoavrye svh / anena mantrea
kudrasiddhaya ? api tu t ca nitarm eva / ye vijanavanamanagiriguhsn maalamttik ghtv ekaviativrn vartya vydhi pralepya svastho bhavati /
bhagavanta bhvayanti te ca acird eva niyatamatrabhagavanta payanti / svayam // iti sihandalokevarasdhana samptam //
eva bhagavs te vsapravsdika dadyt / ytu ki bahu-
^64
^62
26.
vacanya paramtidurlabha buddhatva api te
pitalvalnabadarakaphalamivvatihati iti / prathama tvat mantr sukhsanopavia svahdi
// kicit vistara rkhasarpaalokevarasdhana samptam / pakrapariatadalakamalasyopari akraparimena candramaala tasyopari
r khasarpaanthasya ktv sdhanam uttamam / hrkra saramika dv tena raminkykanihabhuvanavarttilokevara
yat puyamarjita tena ytu loka pura mune // purato nabhasthala dv ppadeandika kuryt / tad yath ppadean,
/ kti sthavirnupamarakitnm // puynumodan, puyapariman, triaraagamana, tmabhvaniryytan,
adhyea, bodhicittotpdana ktv caturbrahmavihravn bhvayet -
maitrkarumuditopek / tata nyat bhvayet o
25. nyatjnavajrasvabhvtmako 'ham / pratibhsamtra svakya vyavalokya hdi
madhye pakrajadalapadmasyopari akrea candramaala tasyopari
sihandam aha vande sarvavydhihara gurum / raktahrkraraminkasarvatathgatapraveentmna lokevararpa
bhvanyogamtrea mucyate sarvakilvit // vibhvayet / uklavara jatmukuina dakiahastavarada
prathama tvat mukhaaucdika ktv ucivastraprvta pavitrabhmau taditaraubhrapadmahasta ardhaparyakina sarvlakrabhita amitbham
sukhsanopavia svahdi vande hrkra vibhvya tena raminkya akuina dvtriallakaadhara atyanuvyajana candrsana
sarvatathgatn pjayitv ppadeandika kuryt / tato maitrkarumuditopek ca candraprabhamtmna vibhvayet / tato dakie ryatrsudhanau, vme
vibhvya svabhuddhamantroccraaprvaka nyat bhvayet o bhkuhayagrvau, prve vairocana, dakie ratnasambhava, pacime amitbha,
svabhvauddh sarvadharm svabhvauddho 'ha o uttare amoghasiddhi, gneyy locan, naity mmak,
^65 namo hlhalya /

vyavy par, ainy vajradhtvar / tato hdbjaraminkya jnasattva siddha hlhala natv jagadvydhivinanam /
praveayet / cakurdyadhihna kyavkcittdhihna ktv abhieka mahmaymaya tasya vakymi sdhanakramam //
prrthayet / tatrdau tvan mantr kvacin mano 'kukle pthivpradee sthitv dyanutpann
yathhi jtamtrea snpit sarvatathgat / sarvadharma praktiparinirvt mysvapnagandharvanagaropam ity adhimokea
tathha snpayiyami uddha divyena vri // dhytmikam evam ahajnam adhihya
o sarvatathgatbhiekasamayariye hu pha svh / locandidaadevat daadiganantaparyantalokadhtuvyavasthitn
sasphrya pjstuti ktv mantram japet / tatrya mantra o hr svh / buddhabodhisattvavidykrodhaganavalambya o sarvavit pra pra vartta vartta
herityanena vividhapjmeghn sphrayitv manasbhyarccbhvena praamya
//khasarpaasdhana samaptam // dharatalavinyastajnumaalo hdi ktjalir eva bryt samanvharantu m
buddh bhagavant bodhisattv mahkpvidhydevy mahkrodh
sarvalokadhtuvyavasthit -
27. bodhiaraa ymi buddha dharma gaottamam /
dadmi tebhya tmna prati ghantu nyak //
namo hlhalya / andimati sasre sasarat maysmin v janmani yatkyavkyamanobhi ppaka
karma ratnatraycryopdhyyamtapitbhikubhikusmnyasattvn
prvavac chnyatparyanta bhvayitv - svadybhykhyna savarttanya dridrya savarttanya vydhi
hrkrabjanipanna hlhala mahkpam / savarttanya / atha v yat svata karma kta kritam anumodita ca tatsarva
trinetra trimukha caiva jamakuamaitam // yumaka purastt yad sadya kta yac ca tat sarva
prathamsya sita nladakia vmalohitam / animittayogennupalambhamna pratideaymi / anantabhyo 'py eva kariymi /
akrdhadhara mrddhni kaplaktaekharam // yac ca prathamacittopdam updya yvad anuttar samayaksambodhir yvac ca
jantasthajina samyak sarvbharaabhitam / nirupdhie nirvadhturatrntare
sitravindanirbhsa grarasasundaram // sarvabuddhabodhisattvavidykrodhagaarvakapratyekabuddhn anye ca
pthagjann kualamla tatsarvam amunodaymi / buddhapremas tvad
^66 anumodanay -
utpdaymi parama bodhicittam anuttaram /
abhuja smeravaktra ca vyghracarmmmbarapriyam // yath traiyadhvik nth sambodhau ktanicay //
varada dakie pau dvitye ckamlikam / sarva caitat kualamla parimaymi / samyaksambodhau
ttye aranarttana ca vme cpadhara tath / samyaksambuddhavarttitay parimanay tato vajrjali-
dvitye sitapadma ca tritye stanam eva ca //
vmajnun sit svbhadev dadhana / vmena kamaladhar dakiena ^68
bhujena bhagavadloganapar kusumaobhitajakalp / dakiaprve
sarppaveita trila, vmaprve padmasthakapla nnsugandhikusumai r vibhvya o sarvatathgatasait sattvn sarvasiddhaya sapadyant
sampra, raktapadmacandre llkepasthita vibhvayet bhavantam / tato mantra sarvatathgat ca mm adhitihetm / o svabhvauddh sarvadharm
japet o vajradharma hr / svabhvauddho 'ham iti udrayan svairasi mucet / ata eva svabhvauddh
// iti hlhalalokevarasdhanam // sarvadharm vimokt vighnopaamo bhavati iti ntra sandeha krya /
proktavikalpaprabandhd vighnn /
tad anu svahccandre akrodbhavahdaya sphuradamitamaykha vinyasya
28. sarvadharmanairtmya bhvayet / tebhya svahdaykarebhyo ramimeghna
sasphrya tat sampayet sthiracaln sarvabhvn / hlhalarpa nipdya vicintayet ^70
/ tatraiva praveya myopama sakala jagad ity avagacchan tmna
hlhalarpa - dvitya kathyate -
akakoisasa jamakuadhriam / suvaravara yadi v trinetra bujadvayopetasunlakaham /
sitravindanirbhsa nlakaha trinetram // ratncalastha sumamhita tanu halhala pigalajaa likhec ca //
mahpannagasamuddhtaraktapadmopari sthitam / krntapdau (pucchau) vasunlarpvarddha gatoddaaktasvakyau /
ratncalaguhntastha vyghracarmma(mbara)subsasam // prvadvaye nthamudkamau likhec ca sarpau purata kaplam //
paryakena samdhistha(sthita) caturbhujavirjitam / pupair vicitrai paripram etat padadvaya hastadvaya samntt /
kuikkadhara vra amitbhaktaekharam // (pramam etat kathita jinena)
trilamuddhvakhavga kulikbaddhayaikam / adhas tu jnusthitadhpahasto niveanya khalu sdhako 'tra //
citayet tasya vmena dakiena kaplakam // ato 'nyatamapaa prasrya prtarevpatitagomayena maalaka ktv
kusumaparipra kulika ca ktaphaa bhagavantam avalokayantam / mlamudray mantrasahitay vhayed abhinayena paktau pacganysa ca
tata pacgavinysa mudrbhir mantrasahatbhi kuryt / kuryt prvoktavidhibhir eva mudrbhi samantrasahitbhi / tato mlamudrayaiva
uttnabhjo karayor nibandhaprve cacalatay ikhy parvadvitya khalu pacopacrea mnasbhi ca pjbhi sampjya bhagavanta sambodhayan mudrm
saspet / nyasyeta tlau karaprvata ca mlamudreyam / upadarayet kanyakhale(l) v sandhitrphe niveet / ikhdhrvidhi yau
tarjjanyau ktascakau / o visphuligahsakeari iti mantra / tata prvoktarpam
^69 tmna vicintayet / tadrparahito v navasta prvavat mlmantra trayodaa
vrnuccrayet / maalakagomayena vydhi pralopayet / amsai
asy eva tu mudrystarjjany vipartata / sarvavydhaya
veayitv ca tlbhy avaabhya iro bhavet //
imm eva nyaset mrddhni vipartaprayogata / ^71
ikh bhavati tasyaiva hlhalanievina //
pthag muidvaya baddhv madhyame ktakhale / pramyanti / atha v lakam eka japet / sarvpariprio 'tra na kry vicra /
tre c ca tlau ca prvata kavaco bhavet / tatrryam ryahlhalahdayamantra / nama sarvabuddhabodhisattvebhyo
vikipya tltm eva kalpayedastrakarmabhi // mahpuruavabhebhyo nama ryvalokitevara-mahevara-mahsthmaprpta-
tr tarjjan, tlo 'guha, dhr 'nmik, madhy ikhti paryya / athsa ryamaitreya-samantabhadra-ryavajrapiprabhtibhyo mahbodhisattvaprabhtibhyo
mudr mantr bhavati / o sa svah hlhalahdaya / o jvalini svh ira / namasktv bhagavann ryvalokitevara tava-
o prajvlanadpya svh ikh / o aghryya svh kavaca sarvge / hdayam varttayiymi sarvakmaprasdhanam /
anantaaktigarbh pha astra karadvaye / tad eva svayam evha ryahlhala ity adhya sarvabhtebhyo bhavamrgavinanam //
ahakravntmna hlhala bhvayed yvat khedo na jyate / sati ca khede tad yath / he bodhisattva priyabodhisattva mahbodhisattva he hale
svahccandre svajvlahukra vinyasya tanmaykhvabhsini ca paryanteu ryvaloktevara paramamaitracitta hitacitta mahkruika kuru kuru mahvidyeti
mantreu - dhuru dhuru dhardhara calendrcala namas te 'stu hr sarvasattvbhayaprada
mantkri vinyasya kuryt japa smhita / harihariharivhanodbhava bhavbhava bhavnagha kuru kuru kuru kuru dhuru dhuru
hdaya v japen mantra mlmantramathpi v // suru suru muru muru curu curu suprasditmalavimalamrtti ryvalokitevara
hnmantrakoijapte tu mly lakajpay / mahkruika kjinadhara akadhara daadhara
sarvath tasya sidhyanti sampattivydhayo 'khil // jamakuvalambitapralambadhara mala mala kala kala cala cala tala tala nala nala
yvad iccha japa ktv bhvanm api aktita / phala phala hulu hulu hulula halhala ho bodhisattva mahbodhisattva namas te 'stu
kamayitv tato ntha preayet / mlamudray // h h h kuru kuru hdayamanusmara samayam anusmara jtim anusmara ida
atha paavidhnena bhagavantam rdhayitum icchati tad pae prvoktarpa me krya ktamanoratha me paripraya svh / preaa ca sarvavad iti /
lakayet ity aya paavidhi / iti puyajana sarvo bhyd hlhala iti /
aha ca majughaa sy jagadprapraka //
bodhi majughoasya pdmbujarajoras / viabhdveita svaye trila ca tathmbuje //
prajplitanmnya kathita padmabhdvidhi // amitbhamaisacca kaplaktaekhara /
aikhaayutottugajamakuasacaya //
// ryahlhalasdhana samptam // vidhtakalpanjla sphuradbuddhaugharamika /
ittha hlhalo bhtv svahtkahairasu ca //
^72
^74
29.
hu o bhvayec candre nlruasitn kramt /
natv hlhala bhakty sarvpariprka / htkahayos tath madhye dhyeyo hr candrasasthita //
sakepd ucyate sdhana karutmana // tata sthiracaln bhvn bhvayas ts tadktn /
dau manohare sthne sulipte candrandin / sarvsatkalpanirmukto japen mantra samhita //
avatrya padistha bhagavanta pjayed iti // o hlhala hr /
pupdihaukanamantra o vajrapupe hu, o vajradhpe hu, o vajradpe antarjalpam atispaa na druta na vilambitam /
hu itydin / o sarvatathgatapjmeghaprasarasamhe sphura ima gaganaka yathsukha japa ktv visau pratipjya ca /
hu sarvapjhaukanamantra / sastutya ca dhktya samuccrya atkaram //
prapjya puratas tasya niadya ca sukhsane / tatreda atkaram - o vajrasattva samayam anuplaya, vajrasattvatvenopatiha,
maitr vibhvya jagati karu ca mahkpa // dho me bhava, sutoyo me bhava, supoyo me bhava, anurakto me bhava,
vinyasya hdaye mantra hrkra candrapata / sarvasiddhi me prayaccha, sarvakarmasu ca me citta reya kuru, hu hahahaha
payedgaganam pra sambuddhai sannatai sphuam // ho bhagavan sarvatathgatavajra m me muca, vajrbhava mahsamayasattva /
hrkrujapjbhis tn prapjya gatabhrama / o kto va sarvasattvrtha siddhir datt yathnug /
deandya tu ppder vidadhyt puyavddhaye // gacchadhva buddhaniya punar gamanya ca //
triratnaaradyagrya mantram enam udrayet / anena sacodya ena mantram uccrayet / o akro mukha sarvadharmm
sarvadharmgranairtmyadyotaka karumana // dyam anutpannatvt mur iti /
o svabhvauddh sarvadharm svabhvauddho 'ham iti / dhynt samutthito yog dna dadyt svaaktita /

^73 ^75

mantrrtham mukhkurvana sarva vastu mahtman / rpdikmn bhujno nirasteakalpana /


grhyagrhakanirmukta bhvayet jnamtrakam // prpnoty anuttar bodhim acirt sdhakottama //
pratytmam avedya ta dv hrkra aisasthitam / likhitv sdhana prpta yan may ubham uttamam /
tajjamabja sita dhyyt hrkrnvitapukaram // tena ktsna jagad bhyd acirea hllaha //
tata sasphrya buddhaugha jagad buddha vidhya ca /
puna praveya tatraiva bhyd hlhala svayam // // hlhalasdhana samptam iti //
trimukha abhuja nto ratncalaguhraya /
raktapadmasthite candre lalitkepasasthita //
sitaptamahnlamlavmetarnana / 30.
vyghracarmmmbaras tryaka sarvbharaasundara /
varadkaarn savye vme satkminkucam / prvoktavidhnena vivapadmacandre raktahrkrapariata padmanarttevaram
sitapadma ca kodaa bibhram karapallavai // tmna bhvayet sattvaparyakaniaa dvibhujaikamukha rakta
kapla vmato nyasya nnpupai prapritam / sakallakradhara amitbhamukua vmaprve paravsinsamlia
liganbhinayasthitavmabhujena raktapadmadhara narttanbhinayena scmdray
vikayadaparadakiakaram / tata o kyavkcittavajrasvabhvtmako 'ha iti // iti padmanarttevarasdhanam //
mantram uccrayet / tad anv aasu diku aadev cintayet /
tatradalaraktapadmaprvapatre vilokin ukl raktapadmadhar; dakiapatre tr 33.
harit palapadmadhar; pacimadale bhri pt cakranlotpaladhar; uttaradale
bhku ukl ptapadmadhar; prvakoadale padmavsin pt mjiha- prvoktavidhnena nyatbhvanntara sitahrkranipanna
harihariharivhanodbhava bhagavantam ryvalokitevara sarvgaukla
^76 jamakuina ntavea, dakiakarea bhagavanta tathgata skia
kurvanta, dvityena akamldhria, ttyena dukuhaka lokam upadeayanta,
padmadhar; dakiakoadale vajrapadmevar kavar sitapadmadhar; vmena daadhara, ttyena kjinadhara, ttyena kamaaludhara,
pacimakoadale vivapadm ukl kapadmadhar; uttarakoadale vivavajr sihagaruaviuskandhasasthitam tmna dhytv o hr hu iti mantra japet
vivavar vivapadmadhar / sarv et sattvaparyakinyo dvibhujaikamukh /
saumy / kariky tu bhagavn eva / tato mantra japet / mantra o hr
padmanarttevara hu / // harihariharivhanodbhavasdhanam //

// padmanarttevaralokanthasdhanam // ^78

34.
31.
dau tvan mantr sukhsansno jagadabhyuddharaaya
namo padmanarttevarya / ppadeandikasaptavidhnuttarapj ktv yakranipanna vyumaala
tatra vivapadmopari candre raktahrkrapariata padmanarttevara dhanvkra nlapatkkita, tasyopari rophodbhava raktavaram agnimaala,
raktavaram ekamukha jamukuina trinetra aabhuja sarvlakrabhita trikoa raktarekhkita tadupari vakraparinipanna vruamaala vartula
sarpayajopavtam ardhaparyakena tava, prathamabhujadvayena ntybhinaya uklavara uklapatkkita tadupari lakrasambhava mhendramaala
dvityadakiabhujena hdi vikayanta scmudr vmabhujena raktapadma irai caturasra ptavara ptatriucikavajracatukoaobhita tadupari
dhta ttyabhujadvayena vajravaddaatriladhara caturthabhujadvayena sukranipanna saptaratnamaya aga sumeru tasyopari pakrapariata
akastrakuikdhara aadevparivta evabhta padmanarttevaralokantha vivadalakamala tasyopari tmna vicintya o hr hu kramea irasi kahe hdi
bhvayet / vinyasytmna andiklasacitakarmvaraavigata harihariharivhanodbhava
// padmanarttevarasdhanam // lokevaramrtti suvararatnaramijvlkula kumrarpa vicintayet mantr / pact
svahdi puyajnaviuddhy candramaala sryamaala ca tatra
^77 hrkravinirgataramijvlbhir jnasattvam kya vakyamarpa sapjya
prvoktapjbhi jnasattvasamayasattvayor ekkarat bhagavanta
32. harihariharivhanodbhava bhagavallokevara sthiracittentmna vibhvayet
abhuja uklavara jamukuina ntavea dakiakarea sambuddha
prvoktavidhnena nyatbhvannantara vivapadmasthacandropari sitahrkra skia kurvanta dvityenkaldhara ttyena durgatisthitaloka ubham
vibhvya tatparimena padmanarttevarmnyenryvalokitevarabharakam upadeayanta;
tmna vibhvayet / ekamukha adaabhujam ardhaparyakina
amitbhajajamaala, sarvakarair vivapadmadhriam, yoginvndaparivta, ^79
dakiavmaprvasthitatrsudhanabhkuhayagrva, divylakravastrabhaa /
tato mantra japet / o hr padmanarttevara hu / vydhydyupaame vmena daadhara dvityena kjinadhara ttyena kamaaludhara
mahnuasa / bhagavanta cintayet / tatra viuddhi / vyvagnimaalbhy harir iti viuddhi
satata bhvayan yog sarvasattvrthakaraasamartho bhavati, sarvajanapriyo bhavati, prathama tvan mantr mano 'nukle sthne yogipaa prakya tasygrato
mahprjo bhavati, nrogo nirupadrava ca dhanhyo bhavati, vaaviakarmi mhendramaalamadhye kukumena candramaala racayet anena mantrea o
mahsamartho bhavati / japamantra gurpadeato jeyam / vajrarekhe hu / ja hu va padmasthaho anena mantrevhana ktv
maalamadhye trailokyavaakaralokevarabharaka pjayet anena mantrea o
// harihariharivhanodbhavalokevarasdhanam // trailokyavaakya vajrpupe hu pratccha svh / o munivajre mu
visarjanamantro 'yam / pact svahdi kra cintayet / ta pariamya
sryamaala nipadyate / tasyopari aktibja blruasamaprabha draavyam /
35. etasya ramibhir amitbha pjayitv ppadeandika ktv puna arre
pravianta etat sarva pariamya jhaiti padmoparistha vajraparyakina
prathama tvat mano 'nukle sthne yogipaa prakya tasygrato vikasitatrinetra jamakuadhria raktavara vajrkitapkuahasta
mhendramaalamadhye kukumena candramaala krayet o vajrarekhe hu iti tribhuvanameadvaye pabaddhavajropari sthit nnnirmadhriyo vajrayoginyo
mantrea / tad anu ja hu va padmasthahor iti mantrevhana ktv 'bhieka prayacchanti, tath bodhisattv nnbharaayukt pj kurvanti, vidy-
maalamadhye trailokyavaakarokevarabharaka pjayed anena mantrea o
trailokyavaakarya vajrapupe hu pratccha svha / tata o munivajre mur iti ^82
visarjya svahdi raktkra vicintya
dharahariharahirayagarbhannyoginga ntyavdydika [kurvanti]
^80 nnbhtagadinnnarairakaplamlvta tath nncchatracamardika payet
/ etde samaye amitbhas tathgata irasi draavya / dam tmna vicintayet /
tatparimena srya raktahrkra tadramisamkmitbhatathgata pacn nbher upari sryamaala ramimaya vicintayet / pacn nabher upari
sapjya ppadeandika ktv trailokya ca vaa vidhaya ramn svabje praveya sryamaalam ramimaya vicintya tasyopari vme aktibja hdi krodhabja
tatparimena jhaiti lokevara sarvgamahrgaraktam ekamukha dvibhuja krasvarabhita iti bhvyamantra / etat sarva dhytv
trinetra jamakuamaita vajrkitapkuahasta raktapadme vajrtmakamantroccraa ktv vajrtmaka cintayet / o
vajraparyakaniaa divybharaavastravibhitam tmna vicintya nyatjnavajrasvabhvtmako 'ha iti vajrtmakamantra / etaccbhysayogena
tribhuvanameadvayasthapavajroparisthitannnirmadhribuddhabodhisattvavajray dhunanakampanveana ktv advaitajnam utpadyate / sa yog dviradavat garjati,
ogin devdibhir abhieka vibhvya irasy amitbha dhyyt / tato htsrye hr madirmatta iva pacavara viharati / yadi pacavara na viharati tad tasya dehe
hu y iti jpya tryakaramantra dhytv o nyatjnavajrasvabhvtmako dhunanakampanveandika na tihati / eva pratyaiva pacavara vihartavyam,
'ha, o vajrtmak sarvadharm vajrtmako 'ha iti vajrtmakamantradvaya tena siddhi syt / siddhe sati paradehe dhunanakampanveana ktv
paet / evam adhyasyato dhunanakampandiguo utpadyate / tad anu o hr a h rgadvedika niedhayati / yath siddhirasena viddha tmra kat tyajati
hrti yakevar svh iti pia dadyt / o kro hr tath arram evdvaitarasena viddha rgadvedika tyajati / hr hu y
sakalagaavravrevar parikarai a a avatara avatara avatarantu daadiglokapl japyamantra / o hr a h hrtti yakevar svh hrtti mantra / a kro
ida bali gha gha hu svh iti bali dattv devatyogena vihared iti /
^83
// sarahapdakta oiynakramea trailokyavaakaralokevarasdhana
samptam // hr sakalagaavravrevar parikarai a a avatara avatara avatarantu
daadiglokapl ida bali gha gha hu svh balimantra /
^71
// iti sarahapdvatrita-oiynavinirgatatrailokyavaakaralokevarasdhana
36. samptam //

namo lokanthya /
37.
39.
namo lokevarya /
namo lokanthya /
o cii cinai vikloli vikloli amuka sadhanaparivra me vaam naya svh /
prvasevyuta japt pact sdhanam rabhet / dakinottaraprve prathama tvat sdhaka prtarutthya sukhsane sattvaparyakenopaviya
trbhkudevdvayasahita ryvalokitevarabharaka raktavara hdaye prathamasvarapariatacandramaalopari ptahrkra vibhvya
raktamlymbarnulepana pkuadhanurbadhara caturbhuja tanmarcisamhair bhagavanta bhvyamnam nya tasmd eva bjt
graikarasa rakta kusumavatokataroradhastdavasthitam tmana vicintayet sphritapupadhpdibhi sapjya tasya purata ppadeandika vidhya
trisandhyam / lavahutn aottaraata juhyt / saptht striya purua v maitrydicaturbrahmavihrabhvan ca kuryt / tad anu sabhybhyantara vastu
vaam nayanti, trisapthn mahpuruam / lavaasahitena madanena putta- nyasvabhva vibhvya o svabhvauddh sarvadharm svabhvauddho 'ham
iti mantram varttayet / tad anantara nabhapradee prathamasvarea
^84 candramaala tadupari ptahrkra tenaiva raktapadma tadbjdhihita tat
sarva pariamya bhagavanta ptavara ardhacandrkitajamakuina
lik sdhayitv pratikti caturagulapram ktvnirdhme khadirgre amitbhopalakitairapradea raktapadmoparisthita kasrahariacarmai
mantram uccrayan trisandhya tpayet yasya nmn sa vae bhavati /
vajrodakabhvitalavaa parijapyottaraatavra yasya pradyate sa ^86
bhakitamtrea vae bhavati /
vajrparyakina samdhimudropari nnratnapariprakapladhria
// raktalokevarasdhana samptam // eeyacarmaktayajopavtina vyghracarmmbaradhara nirbharaa nlakaha
nlagulikviiakaha prvadvaye
parasparbhisambaddhapucchasamaiphaviiabhagavadavalokanaparordhvamukha
^38. kasarpadvayopalakitam tmnam eva vibhvayet / tato mantra japet / tatrya
mantra o sphuligahsa ka /
prvoktavidhnena tathaiva nyatnantara raktahrkrajaraktapadma
tanmadhye raktakrapariatam ryvalokitevara raktavara (jamakuadhara) // ity aparimitnuasa nlakahryvalokitevarasdhana samptam //
amitbhagarbhajamakuadhara vmakaraghtaraktapadma tat ca dakiakarea
vikayanta vividhlakravastravibhitam tmna nipdya svahdaye
hrkrajaraktapadmadaleu oaasvarapariatarpn ubhrabhramarn cintayet / 40.
tata sdhyahdaye 'pi prvavat padma vicintya svahdisthapadmt svavajramrgea
bhramarn nissrya o bhramar sdhyahdi padmbhtam karaya ja iti
mantrea sdhyavajre praveya tatpadmasthbhta bhramarairkya tn puna- prvoktavidhnena nyatbhvannantaram ke
rephodbhavasryasthahukrajavivavajrapariata vajraprkra vajrapajara ca
^85 vibhvya tanmadhye ca nlahrkrasambhava bhagavantam ryvalokitevara
kavara pratylhastha sryamaalasthita pacamukha trinetra
r api tadvajrea niksya svavajramrgea tatraiva praveya dvdaabhuja sitaraktadakiamukhadvaya tathptaharitavmamukhadvaya
taccittmtamadhubindumudgiratas tn payed iti / mantra o hu tvad bhvayed dakiabhujai amarukhavgkuapavajraaradhara vmabhujais
aviccheda yvad dinni sapta / sdhya ca pdayo patanta dhyyd iti / tarjankaplalaraktakamalamaicakracpadhara darkarlasakalavadana
amudropeta srdra-
// lokevarasya vaydhikravidhi //
^87
o prvoktavidhnena nyatbhvannantara uklahrkrodbhava
muamllaktaarra nagna sarvgasundaram tmna jhaiti pratykalayya sugatisandaranalokevarabharaka uklavara abhuja
hccandre hrkramadhyavartt o hu munivaravajre hr hu ja iti mantram varadbhaykamldhara dakie vme padmakutrida[dhra] ca
akastrkra japet / pacnantaryakrio 'pi lakajpt sidhyati / ratnbharaabhita vratastradhria jamukua padmopari
candramaalasthita saumyarpa bhvayet / tasya jpamantro 'ya o hr
// myjlakramryavalokitevarasdhanam // svh /

// iti sugatisandaranalokevarasdhanam //
41.
^89
nama ryvalokitevarya bodhisattvya mahsattvya mahkaruikya tadyath o
cala cala cili cili culu culu kulu kulu mulu mulu hu hu hu hu pha pha pha pha 43.
padmahaste svh / dine dine paca vrn trisandhyam uccrayet / gardabho 'pi
granthaatatraya ghti / padmahast dhrayam / nama ryvalokitevarya iti nyatbhvannantara vetahrkrodbhava jamukuina abhuja
bodhisattvya mahsattvya mahkruikya tadyath o dharadhare dhardhare prathamabhujadvayena varadau dvityabhujadvayena ratnapustakau ttyabhujadvayena
bhadre subhadre svh / somagrahe sryagrahe v pacagavyena praklya akamltridaika sarvlakrabhita vrata(akara)stradhria
aottaraatamn mukhe prakipya tvaj japet yvan na mukto bhavati / saumyamrtti padmopari candramaale sthita vetavara vibhvayet / mantra
lokanthasya paapratimy agrato bhtv ghtena pradpa prajvlya candanena ca tathaiva /
apatitagomayena v maalaka ktv uciscram uttarasdhaka dvri sthpayitv
svaya // pretasantarpitalokevarasdhanam //

^88
44.
candrasryam apayan prvasevyuta japtv brahmacaryena sdhayet / arutny api
stri vetti tatkat / nama sthiracakrya /
rutni na kaya ynti dhrabalabhvata /
yasya mrdhni pradyante crktya ca pdayo // rmadgrgarimnirastasakalabhrntipratnojjvala
sa sarvovaat yti yvac candradivkarau / prodyadgauragabhastibimbavimala buddha ca blktim /
rogs tasya na jyante kingrahataskar // bibhra karavlamudgataruci praj ca natvdart tmnusmaraya likhyata
lopant sarvavydhn ntir bhavati nityaa / ida taccakraratna may //
hrkrabjasambhta lokantha vibhvya ca // dikvanantn susacintya sarvajn jnasgarn /
dvibhuja varada savye vme padmadhara sitam / santrastnekasattvaughaparitrasamudyatn //
jantasthmitbha ca vivbjacandrasasthitam /
vajraparyakina ntha bhvayed bidhivad vudha // ^90

// sopacramamukh dhra sampt // tebhyo nnvidh pj ceta cintmairutm /


ktv loka paritrtu prayacched tmavigraham //
tata ubhbhivddhaye kuryd ida mantr -
42. sarvi ppni dimi bhta prtynumode jagata ubhni /
ratnatraya vai araa praymi sabuddhabodhau vidadhmi ceta //
pact punar idam rabheta -
grhyagrhakahnito jagad ida svapnendrajlopama uddha ca ida hi cakra hitamhamnai kuthalenpi ca pakam ekam /
praktiprabhsvaratay vyomopammritam / parkyama sugatasvarpa prabodhayiyatyacird bhaveu //
tmna ca manovilsakalita niritya sakepato mukra punaraujlajaila yadha kim api puya cakravinysajta amanasijajanna dpyata tena
tatsambhava bhvayet // cakram /
tata parvttamakhaamaala himrccia kukumapakapijaram / navatarairivstamohasndrndhakra vrajatu ca janateyam vgvibho
svarojjvalanmlikay samkula vicintayed ddhitidpatadimukham // rvilsam //
tata punar muktibjasambhava vibhvayed rgamarcimalam /
kakhdivarair akhila samvta tadrdhvamudddhitikukumruam // // sthiracakrasdhana samptam iti //

^91
45.
tasmi ca mukram udkya mantr tatsambhava bhsvarapatraramyam /
indvara visphuradaujla vicintayen muktibjamadhyam // sthiracakram ida rman majuvajrasya tyina /
tatsambhtamudaubuddhavisarair prayanta jagat candrastha ta natv blabodhya likhyate viadai padai //
bhramarndhabhsvaratarair udbhsvara crakai / sukhsanopavio yog gurubuddhabodhisattvnkasthitn vicintya tebhyo
dhunvanta nibindhakrapaala raktujlair arala manomay nnvidh pj vidhya ppadeandika kuryt / tato viva
sarvkravarapradnanipua rmadgirmvaram // cittamtra
lltyagrarasbhirma vyjmbhammburuhsyalakmm /
vra kumrbharaa dadhna dhyyt pada tasya samhamna // ^94
eva vicintya vga mukra bhvayed hdi /
jvalanta raktavarbha nirgacchaddptimaalam // grhyagrhakavivarjita svapanavat pratibimbavad tmna nicitya kukumrua
tasmt sajtam aracakra hrddatamopaham / mukrajta sphuradakrdisvararamirakta cakra payet / tasyopari mukraja
prayed ramibhir viva payet janamaya prabhum // bhsvatkakrdiprabhrakta akamaala bhvayet / tasyopari mukraja
nirmita blatigmrccroci sacayair iva / sphuradamalamindvara mukrdhihitakialka vicintya tatpariata
kram akarai raktai raktaupotkarair iva // kukumbha pacacra kumrbharaa graikarasa khagapustakadhara
tatraiva tvad akarai cintayet cakrasyreu prvadakiapacimottareu vgvaram tmana candrastha dhyyt / tasya hdaye mukraja sthiram
yathkrama arapacann nbhau nakra gneyanaityavyavyaeneu ca prvavan aracakra ramimaya jvaladakrdimlikkalita bahi
niprapacn tathaivntarntare akrdn svaraughn bahis tu kakrdni vyajanni iti sphuratkakrdimlikopavtam / tasya ca nbhau akra prvre repha dakire
nicala nictya pacc cakrasya varasahate ca ramisamha hrdda pakra pacimre cakra uttarre nakra gneydikoeu ca niprapacn
tamomaalam apanayanta svaarraromakpavivarebhyo nistya akarn kukumbhn vicintya taccakraramisamha antarram avabhsya punas
daadiglokadhtuvyavasthitatathgatahdayajnmtai saha samarasbhya tebhyo tair eva romakpavivarai praviynataarram avabhsayanta cira vicintayet / o
nirgatya tair eva romavivarai praviya svaarram avabhsayanta cira dhyyt / arapacana mu iti japamantra /
sthiracittasya pact sphuraasaharaanyyena tvad bhvayet yvat pratyakam sdhana sthiracakrasya ktv puyam uprjitam /
abhti / tena bhyt jagat sarva majuvjrasamaprabham //
majuriyo dvaitada dadhnai sahaiva varai parirocamanai /
cakre sphubhatvam upgate 'smin aharnnia dhynaktbhiyogt // // muktakena sthiracakrasdhanam //
adprvev api vmayeu kalkalpev akhileu tasya /
matir yathea maidpadpt pravarttate hrddatamo nudant // ^95

^93 46.
nama rvdirmajughoya / ^97

prathama tvat mukhapraklandika ktv mdusukhasanopavia svahdi cauradhvanipramukhakaakavarjite ca nirvarttye ktyam apara ca sukha
pakrajapadmasyopari akrea candramaala tasyopari niadya //
makraraminkykanihabhuvanavartti andisasiddhamajurkumra purato yatnata cacala cittam ekgrktya nirbharam /
vibhvya tato bhyapj pupadhpdik ktv abhivandya ca pact ppadean parrthamaye ktv bhvayet tadanantaram //
puynumodan puyapariman triaraagamana bodhicittotpda sattvev ekatanujatoasamatsalakit mitrat dukhdukhanidnano 'pi
adhyea tmabhvanirytan ktv caturbrahmavihrn bhvayet / puna jagatmabhyuddidhr daym /
sakalavastutattvasrasagrhakabht nyat vicintayet o cittaprtiviealakaavat sammodikmantato 'sadvysaganivttarpasahit
nyatjnavajrasvabhvtmako 'ham iti / puna praidhnam anusmtya dhyyd upek buddha //
pratibhsamtra svakya vyavalokya svahdi padmacandrasyopari tad anu manasi ktv yvad icchprakra vimalarucihimrccirmaala
makrabjaramin sarvatathgatapraveentmna majurrpa vibhvayet / uklavaram /
ptavara vykhynamudrdhara ratnbharaa ratnamukuina vmenotpala tad upari sukumra nirmalasvaravara kalamamalapatra bhvayed aapatram
sihsanastha akobhykrntamaulina candrsana candraprabha bhvayed //
tmnam / tato dakiaprve sukrabjasambhava sudhanakumra candrmbhoruhayorudauvisaravylolayor uttammrddha
nnratnbharaojjvala ratnamukuina sarvadharmaikapustakakaknikipta varddhanalaramikuhara svarkti maktim /
sapujaliprvaka tihet / vmaprve yamri kavarahukrabjodbhava prvbhy pihita hitya jagat mantr cira bhvayet
viktnana mudgarahasta pigordhvakea atyantottamamajuvajrapadvmicchan manuyottama //
pacj jtivipattibdhakajarjydidukhkula
^96 candrmbhoruhayugmamaktibhavaichannkta ramibhi /
viva vkya cottamasukhe sarvai samagkta buddhais tulyamato 'pi
ngbharaabhita / tato dakiottaraprve candraprabhasryaprabhau pramanasa svtmnamlokayet //
prvdidigbhge vairocanaratnasambhavmitbhmoghasiddhaya, gneydikoeu
locan-mmak-par-tr ceti / tato jnasattvapraveena cakurdyadhihna ^98
kyavkcittdhihnbhiekapjstuti ca ktv irasi akobhyamudraa pacd
dhynavn mantram japet / tatrya mantra o dharmadhtuvgvara mu svh / pacd diku daasvavasthitatannnya tai ramibhi sarvneva gurs tathiva
sugatn rbodhisattvn api /
// majursdhanam // ktv tn purato manorathamaya nipdya pjvidhi
nnpupasugandhidhpavividhkrea sapjayet //
ppder api deandipuratas te vidadhyt tata tnevubhir ekatm
47. upagatnaromavaln bilai /
pujkratay praviya hdaye dv tatas tadbhava dhyyan
satsaukhya parama samastajagatamicchoraniccho sukha svya svalpam api mohamahdripanapua rmajuvajra vibhum //
svabhvamahata samyag gurorjay / svaccha oaavatsarktidhara rddlapuhasthita
prajpakajinvikakarae dakasya salikhyate mandasvalpadhiy may vykhyvkulapipadmayugala vmrdhaparyakinam /
bhagavato majuriya sdhanam // drgha npi na cpi kharvvamasama saundaryaryraya
raddh ubhasya janan samupritena tyakt ca yena sakalkualakriypi / ratnasvaramaiprakravividhlakramlkulam //
tenaiva uddhamanas guruto niamya dhyndika bhagavata satata nsatya nyasatya mukuratalam iva spaabimbyamna dhytv vra
vidheyam // kumra sakalajanaparitrada vdintham /
dau manobhir ucite nicite sugandhipupdibhir bahuvidhair vijanapradee / pacd tmnam eva vyapagatakalua majuvajrasya mrtty dhyyed drgha na
yvad bhavati bhagavat tulyadehoman //
tnta rnta tath snta vyajanakramasahitam / rgavidveasammohais trividha kyamnasam //
dhynt khinno japen mantra okra snunsikam // savegd deayet ppa ktakritamoditam /
aparam iha viea sadguror eva vc vimalamamalabuddhe pragrahyanti yaty savara sattvai srdha kuryt puna puna //
santa / sabuddhamajughodyair dndijanita ubham /
samodydhyeya saycya cira saddharmadeanm //
^99 triratnaaraa gatv bodhicitta sanmrgakam /
ritya o nyatjnavajrtmako 'ham //
pravaraguruktjo dhynamantrakriyy nahi sakalavieakhypane 'ha
samartha // ^101
majuriyo yadi kuthalacetaspi sardhana bhagavata satata vidhatte /
rdhya sadgurupada matimstathpi jyndhakranikara niyata bhinatti // tato vivapadmastha makredrdhvasasthitam /
rmanmajukumrasdhanam ida samyag gurorjay ktv mandadhiy may sphuratpikara dv ktv majuvara jagat //
yadamita puya samsditam / praviykya sanmantr vdirja vibhvayet /
tenysamapsya satvaramaya rmajuvajropama rcintmaikalpavkasado kmrruasatkyamynirjitamanmatham //
'py st samasto jana // sihasihsankrnta nirbhrnta lalitsanam /
vmaprakohaprveu nlendvaradhriam //
// rmadvdirsdhana samptam / sabuddhaguasandoha ratnlakrasojjvalam /
/ ktir iya paitarcintmaidattasyeti // niryadramisphuradbuddhasandohlokamlinam //
dharmacakramahmudrnibaddhakarapakajam /
tadvadindvare tdk vivaknmantraramin //
48. samnya para ntha kgrdibhi samam /
sadatva sampdya sarvya samaya tridh /
namo majunthya / samkya praveytha buddha samyak vaa nayet //
satkukumruakumrakarpalakm sabuddharaminihatmitamohajlm / o vajrasattva samayadyaho samayas tva samayo 'ha samayas tvam aha
prndrabaddhalalitsanamantradharmavykhykara namata kmadavdirjam // ja hu va ho / o kydhihna vgadhihna hu cittdhihna /
prathama prtarutthya pa vivapadme tu hdi / utpalamudr pikarea jndhihna ca ktv
a-candramaalasyordhva hrkra kukumruam // ramisacoditasabuddhakyanirgatadevatkrvarjitakumbhmbujnavajrair
bhavet /
^100 pjito daadigbuddhai buddhapjparyaa /
sambhyodbhvayed bhavyo bhavasasiddhiuddhaye //
dv vandanaaucdi ktv dhynlaye ucau /
sukhsana ca saviya mantra buddhagukaram // ^102
maitr satputrasamprtisahasraguit jane /
dukhahetor dukh ca kpmuddharttukmanm // bhyo vibhvya saprpya prarabdhi kyacittayo /
nitya sadguasayojanecch pramudit tath / hradolakrametha mantrajpa samrebhet //
nijakryamanlocyopekmanyrthakritm // vivamaeaguodadhi ktv pravedi prakurvanta vibhvayan o hu ity
dhytv mantr sphuradramivyhennya tn jinn / nya kampayet /
tair nabha prita dv ktv pj manomaym // svaya majuvaro bhtv jagat paya ca tanmayam /
abhyagodvarttanasnnannlakrakria / yatra yatra yujyate karma sattvrthe ca tath nyaset //
sphuratpjaughasanmeghn vivak sasphrya devatm // ratnatrayaprasannn iy smtaye ktam /
praamya nirmitai kyairasakhyeyai pthak pthak / sdhana vdirjasya syd dhrava lokasiddhaye //
sarvn gurubuddabodhisattvn iadevatm antarbhvya taduddiya samayasattvam utpdya hdbjasamkajnasattva purato dv samayas tva
maalakamrabheta / o hr svh iti hastdipraklancamanamantra / o hu dyaho samayas tva samayo 'ha samayas tvam aham iti samayacodan ktv
sandhihnamantra / o vajrabhme hu bhmiparigrahamantra / o ja hu va ho iti caturbjkarair karadika krayet / mantras tvayam eva
sarvavighnnutsraya hu svh gomaydipnyamantra / tata varasandoharja /
sammrjjananipanne o vajrarekhe hu iti rekhdhihnamantra / puna
pupaika maalake dattv o surekhe sarvatathgat adhitihantu svh iti // iti vdirsdhana samptam //
pahitv hasta prakalayet / tad anu pupaika ghtv o maidhari vajrii
mahpratisare raka raka m hu pha svh iti svairodae pupa 105.
kipanntmarak kuryt / puna o hu ity tmarakdimantra / tanmaala
vivapadmarpelambya tad upari candra tad upari kukumrua bhagavadbja 50.
tadramisamkamandisasiddhi bhagavanta pradpasakramaanyyenkya
tatraiva prvoktavidhnena prathama hdndumadhye bja ahasya pacama
pacamasvarea prita nyadvayadevenkrnta
^103 tadbjaramijagurubuddhabodhisattvn dv pjiyitvbhivandya ca anena mantrena
o vajrapupe hu, o vajradhpe hu, o vajradpe hu, o vajragandhe hu, o
ca praveya bhagavanta nipdayet / o majughoya vajrapupe hu, o vajranaivedye hu / tato ratnatraya me araam itydi pahet, praidhnaprvaka
akobhyya vajrapupe hu, o vairocanya vajrapupe hu, sarvadharmanairtmya bhvayet o nyatjnavajrasvabhvtmako 'ham / tato-
ratnasambhavmitbhmoghasiddhaya, locanmmakpartr / prvavat bja myopamakra traidhtukamaeata /
pupadhpadpanaivedyasugandhavastrasamrambhea adhihna dtavyam / dyate spyate caiva yath my hi sarvata /
vandanpapadeanpuymodan ktv mantra japet / tato visarjayet o vajra na copalabhyate caiva sarvasya jagata sthiti //
mu / o akro mukha sarvadharmm dyamanutpannatvt / o hu pha ity adhimucya o svabhvauddh sarvadharm svabhvauddho 'ham /
svh iti srvabhautikabalimantra / o hrtyai mahyakiyai hara hara sarvappni prvoktabjanipanna rmajuvajra pacavrakaekhara kumra
me k sarvayakii praveani svh hrtmantra / o agraisanebhya svh sarvbharaabhita kukumrua vmenotpala dakiena llay sthita
agrapiamantra / o utsapisanebhya svh utsapiamantra / o sihsanastham tmna kumrarpea cintayet / asya mudr bhavati - hastadvaya
sarvatathgatbhiekasamayariye hu hu pratimde snnamantra / sampujali ktv tarjandvaybhymanmiknakhau pidhya
utpalavikacasasthit / hdrkahamrdhva v lakajpa o vgvara mu /
// vajrayoginbhita vdirjamajursdhana samptam //
// majughoasdhanam //
^104
^106
49.
51.
namo majuriye /
nama rvdirmajughoya /
prvoktavidhnena nyatbhvannantara vivapadmopari candramaale
raktathrkra dv tadramibhi samntatathgatajnam atraiva praveya natv jnamaya ntha sarvasiddhipradyakam /
tatparimenotpala tanmadhyacandrastha tadbja tadvinirgataramibhir tatsdhanam aha vacmi kriytantrnusrata //
vdirmajurrpa jagan nipdya nijabja eva praveya tatpariatam tmna prathama tvan mantr mano 'bhirucite sthne yathsukham upaviya dukhrave
jhaiti majuriyam abhinipdyayet / dvibhujaikamukha pta lalitkepamudray patita sattvadhtu dv praidhi kuryt / dukhit am sattv sasre
sihsanastha vykhynamudrsallakaradvaya ratnamakuina masaranti te may majughoea bhtv sarvasattv anuttarapade
divylakrabhitam utpalavmabhujdhihitamrttikamakobhyamakuina eva pratihpayitavy iti / tata padigata bhagavanta majughoa
gurubuddhabodhisattv ca purato 'valambya pupdibhi sampjya praipatya anena kualenha buddhatvam adhigamya ca /
ppadeanmakaraasavara puynumodan tmabhvanirytan trareya jagat ktsnamagdhd bhavasgart //
triaraagamana bodhicittotpda ca kuryt anena gthdvayena - tata sarvadharmasamatmadhylambya sarva majughoamaya payan
ratnatraya me araa sarva pratidimyagham / svadevatgarvamudvahan yathsukha vihared iti / eva catusandhya trisandhya
anubode jagatpuya buddhabodhau dadhe mana // v karayam iti /
utpdayami varabodhicitta nimantraymi aha sarvasattvn /
i cariye varabodhicrik buddho bhaveya jagato hitya // iti sdhanam dhya yadavpi phala may /
tato mrgrayaam / o svabhvauddh sarvadharm svabhvauddho 'ha ity tenya tribhavo loko bhynmajuvaro 'khilah //
arthnugamena vratrayam uccrya svabhvauddham adhimucya
sarvadharmamairtmya bhvayet / traidhtuka nyama- // ryarmadvdirmajursdhana samptam iti //

^107 ^109

lakaa grhyagrhakavarjita dv svahdaye akrea candramaala tasyopari 52.


mukra taptacmkarbha tadudbhtagabhastisamhai
sarvalokadhtuprasarnavabhsya yathbhavyatay sattvnam artha ktv prathama tvan mantr sugandhopalipta nnpupvakra bhmibhga ktv
sarvatathgatn sacodya tasmin bje praveya tatsarva nipdya tanmadhyasukhsane samupaviya triaraagthm uccrayet / pact svahdaye
majughoasvarpam tmna bhvayed drutakanakanibha dvibhujam ekamukha akra payet tatparimena candramaala tanmadhye mukra cintayet / tato
sihasyopari padmacandrsane ardhaparyakaniaa tricra ratnamukuina mukrt pacavarn ramimeghn svaromakpebhyo nicrayet / tai ca ramibhir
candraprabhmaala kumrkrarpia sarvlakrabhita majughoarpai sacchanna gagana payet / tatas tn pupdibhi pjayet /
grarasasayukta addhasita dvbhy hastbhy tata ppadean puynumodan praidhndika ca kuryt / tata catur
dharmacakramudrdhara avasavyabhujsaktaprajapramitsahitendvara brahmavihra bhvayet / pact tat sarva nya dhytv o
vmajaghritayamntaka mahkrodha nlavara vikaadarkarla nyatjnavajrasvabhvtmako 'ham iti mantram uccrayet / tata punar api
pigalakuilakeamraktamaalka bhaynaka bhkughoramukha svahdyakram payet / tat pariamya candramaala tanmadhye mukra
kaplamlvibhitairasa savyakarea bhagavato jaghvalagna vme tatparimena majughoarpam tmna payet sihastha kanakagauravara
daadhara eva vibhvya kyavkcitteu candramaale o hu iti tryakara sarvlakrabhita vykhynamudrvyagrakara vmaprve utpaladhara
sitaraktnlavara yathkramea vinyasya tata pjyapjakayor abhedam lambya akobhyamakuina dakie sudhanakumra vme yamntaka payed iti /
nnvidhadevatbhi sastyamnam tmna dv sphuraasaharaena tvad bhvany khinno mantra japet o vgvara mu /
bhvayet yvat khedo na jyete
// vdirsdhana samptam //
^108
^110
eva bhvayato nitya buddhabodhiprasiddhaye /
iha janmani prpnoti majunthamahkpm // 53.
bhvankhinna svahdi candramaale mantram vinyasya japed saktamnasa /
tatrya japamantra o dharmadhtuvgvara mu / eva japa ktv bhvan praklyrccanappadeanaubhmoddimaitrydikam
cpy akhedata utthtukmacet punas tathaiva sapjya sastutya kuala mantropdhikasarvadharmatathat candradvayntargatam /
parimya kampayed anay gthay - ptmbhoja bibhartti ptavilasana makrabja tata candrde parimato jhaiti
yat ktam dukta kicit may mhadhiy puna / sa syd vdirja svayam //
kantavya tat tvay ntha yatas trt 'si dehinm tata prajkara tnta rnta snta supaitam /
jagaddhitya praidhna kuryt / tata - varia japen mantra ardhendubindundinam //
// vdirsdhana samptam //
// prajvddhinidhivdirsdhana samptam /
/ ktir iya paitarhariharasya //
55.

54. namo 'rapacanya /

loknugrahakrie kumrkradhrie / aadharam iva ubhra khagapustkapi suruciramatinta pacavra


majuriye namas tubhya tathatpathadeine // kumram /
majurkalpoktavidhin vdirsdhana nigadyate / prathama tvat caturasra pthurativaramoka padmapatryatka kumatidahanadaka majughoa
caturdvra nnratnakhacitavitnopaobhita muktmaya dhvajapatkdimaita praamya //
maapa vicintya tatra madhye paamasraka tatropaviya idn bodhicittam laghutaram upadea cakraratnasya kurymarapacanasusiddhyai janmino yena
utpdayet / yvanta sattv sattvasagrahea saghts te nnam /
nikhilapadvboddhr prpnuvantyagrabuddhim aviratam abhiyogd bhvayanto
^111 'rdhavaram //
surabikusumkre gandhayogopaskte samaucisumanoje mantravid bhmibhge /
sarve may majurjne pratihpayitavy iti yadv anity kaik nirtmana kvacid atimduramye viare copaviya sukharatimanimitta bhvayed bodhicittam //
cittavihayit svapnendrajlasad pratibhsamtr dint praktipariuddh
abhv ajt anutpann tathatbhtakoinyat sarvadharm iti nyaty ^113
adhivacanam / tvat am sattv avidyndhkt akarmavipkadarina tebhyo
gambhra prattyasamutpdakarmakriyvatrya dharma deayitavymti karuy svabhvauddha samudrya mantra vibhvya nya nikhila samantt /
apy adhivacanam / ata evha bhagavn samjdau - paramrthasrtha punar tmadeha prabhsvara ta sakd eva payet //
nyatkarubhinna bodhicittam iti sptam / athntarke svahdndumaala svarea cdyena vibhvya bhsvaram /
asyotpdd utpdita bodhicitta bodhisattva ity ucyate / tata athtra dhkram udkya para ta majughoa vidadhta nirmalam //
sarvabuddhaboddhisattvn manasaiva sampjya tata svahdi hukra raktavara akoidyutimdadhna nyasec ca sarvbharaojjvala tam /
sryakoiatasahasrajvalanabhsurkram tmana jnadeham avalokya tenaiva dhynaikaniha kamaloparistha sargam addhasita manojam //
sryamaala vibhvya tadupari candramaala kukumbha tatra svahdi varamakra visphuranta samkya tamatulaghijla cakram
paramkaram anekapuyakoiatasahasranirytana mukra ararpam /
pacavarasamyukta digvyomaparyanta samkya tato jnocchrekt sacodya tadupari aibimba bhvayet tena mantr aadharakaragaura majughoa tam
bhagavanta majuriya taptakcanbha pacavrakumra eva //
dharmacakramudrsamyukta prajpramitnvitanlotpaladhria sihastha vihasitasakak dakie crurp gurutarakucayugm kein tasya payet /
lalitkepa sarvlakrabhita grasgarataragaprabhay suruciralalitg vmata copake sakalaguanidhne bhvayet te ca nbhym //
traidhtukamprayanta anavaratagadyapadmasasktabahalanekarutadharma nyasyet purastt khalu jlinprabha suubhrephodbhavam eva nirmalam /
deayanta sphuraasaharaaprvakam nya
^114
^112
pakraja ramimaya manohara candraprabha ta vidadhta phata //
praveya o majuvara hu ity anena dhktya majuvajrasvabhvtmako 'ham iti jvalangabhastnyatha ckari phuprabhvni vibhvayec ca /
bhvayet / tato bhvanay khinn japen mantra o majuvara hu / e bhagavato anaaila vidhamanti tni kurvanti sujnam anvila ca //
vidhi uciscrasampanna san sapta laki japet / cakra bhramat ghramadho vicintya mohndhakra vidhamat samastam /
sadaiva tannicalam eva payet akabimba bhadaujlam //
akato vai pthuramimegha nistya payed daadigvrajantam / ppa kta kritam eva yat yat sarva jinn purato dimi //
sattvn alaktya tathtmadeham gatya cntye praviantamindau // iti ppadean /
sadarapacanamantra sajapan mantrimukho dhamatirpadet bhvayan nu puya ca yat sarvatathgatn anyac ca sambodhisamritnm /
bhm / pratyekabuddhasya ca sadgur sarva jinn svanumodaymi //
varavimalamanoj pramcpi sarv prahatavimatido prpnuyt t jinnm // iti puynumodan /
varagururativajrair agrasaddharmatejai sugatagaapurastd yo 'bhiikto vidhnt / samastaklatrayavarttibuddhnanantadigvypikpguaughn /
sumatirajitamitras tena sagranthita hi sadarapacanacakra janmin
buddhisiddhyai // ^117

^115 prahnadoryagan sadharmn avetya bhakty araa praymi //


iti triaraagamanam /
sagrantha cakra suvidhnam agrya puya may' 'pta vipula samantt / saritya jaina pariuddhamrga brahmendrarudraprabhtihanargham
yat tena loko nikhilojjhitgha sanmajughoo 'stu sukaikaniha // ittha mayoprjitapuyavndd utpdaymy ea subodhicittam //
iti jinamrgrayaabodhicittotpdau / eva saptavidhnuttarapjnantara
// arapacanasdhanam // guruvacas bhydhytmyanyat vibhvya punas taddhkarartha o
svabhvauddh sarvadharm svabhvauddho 'ham iti gthm uccrya tad anu
svacitta pratibhsamtra svacchpratigharpamdisvarodbhavendumaalkrea
56. svacitta vicintya tadupari prvoktabja tadindubjapariata khaga
sphuradrpa tad anu muimadhye aadharopari prvoktabja tata
namo 'rapacanya / khagabjapariata majughoa aratkasamaprabha
daadiglokakaranikaradhara dvibhuja kumrkti svayena
prathama tvat mantr mano 'nukle pradee sukhsanopavia samastjnocchedanaikaparaprajkhagavyagrakaram sarvlakrabhita
svahdydivarodbhavendau caturthasya caturtha bjamkrnta raktmbaradhara dhynaikaniha prabuddhapadmnana kamaladalekaa
bindudvayasayuta vibhvya tatas tatkaranikarair arapassitaklendhakrahdayo utpditamahpurualakaa indranlamaisannibhkucitapacacra
maitrkarumuditopeketi caturbrahmavihara bhvayed vakyamakramea / k sitadalakamalendau vajraparyakenopavia sarvatathgatajnasvarpa
mantr ? y sarvasattvev ekaputrapremat / k karu ? y tridukhadukhitn majurrpam tmna vibhvya, eva samayasattvhakravn
sattvn sasrasgarduddharaakmat / k mudit ?
utpditakualamlaparabhogaivarydiu hacittat / kopek ? sarvatra ^118
pratighnunayaparahitadharmaty svarasavahin pravttir iti
caturbrahmavihrabhvannantara svahdbjaramibhir eva yog svahdi akaranipanna ubhram aracakra sphuratkiraagaair
nirgatasamastkadeavypi- aejnavidhvasanakara dakivarttakramestra bhramaddv
taduparyantarke divarodbhavendumaala tadupari packara yathkramea
^116 jvaladanalasaka saramika samastjnocchedakara gurpadeato vibhvya
devatkranipdannalaso mantr sphuradika ktv japa kuryt / atha v
gurubuddhabodhisattvn sphuraasaharakrea jagadarthakriykaruaikaparn hdndumadhye ubhrkranipannamarapacankhya sita sarvlakrabhita
dv svahdbjakiraair eva divyagandhapupaprakardikam nicrya ha dhynaikaniha vajraparyakenopavia dakiavmakarbhy
maalaprvaka ktjalin gurubuddhabodhisattvavaraakamalavinyastamrdhn asipustakau dhrayanta indranlasakalkucitapacacradhara
praman vandan / tadramer eva sphuradindusamnana vadat vara svabjenduyuktahdaya vibhvya, tasya
nirgatapupadhpadpagandhacracvaracchatradhvajaghapatkdibhis te ca purata uklarephodbhavajlinprabha arapacanavad dvibhujdiyukta svahdndau
bhyadhytmyapjdibhi sapjana pj / tata ppadeandika kuryt - svabjdhihita dv tad anu phata sitapakranipanna candraprabha
dvec ca rgd atha mohato 'pi kyena vc manas 'nyato 'pi / svahdndau bjasayuktam avalokya tato dakie ubhracakranipann kei
sit sarvlakrabhit pnapayodhara savyvasavyensipustakadhar 58.
svahdndau bjnvit vicintya eva uttarea uklanakranipannm upakein ca
svahdndau bjasamanvit vibhvya sarvnarapacanasadn vicintayet / ittha sadyo 'nubhavamajursdhana sdhu kathyate /
devatgaahdbjakiraasphuraasaharaair jagadajnavndam ucchedayan prajrthijanryai prajviavymohahnaye //
dharmmtasakalastrailpakalpai sarvasattvn santarpayan muhurmuhu prathama tvad yog kvacin mano 'nukle pradee
svacchpratigharpam tmna vibhvya gurpadeata sam- akrasvarodbhavendusthitadhkrabjavinirgatgukraramykrapacande
pjdika vidhya nyat bhvayet / tata
^119 cittkrapariatakumudabandhusthitadhkrbhinivarttitnimittanistria payet /
tadagre disvarapariatbjopari asibja sarvam etat pariamya
hito mantr japa kuryt / praavdipacabjkaramadhye khagapustakadhriamkucitapacacra raktavastrayugayuta
samayasattvabjntamantra / yad utthnayo bhavet tad svamantra gurpaded graveadhria smitavikasitavadana akakntitulyaobha
uccrya tad anu atkaragth pahet / o vajrasattva samayam anuplya, vivadalakamalasthabaddhaparyaka sadyo 'nubhavrapacanarpam tmnam
vajrasattvatvenopatiha, dho me bhava, sutoyo me bhava, supoyo me bhava, keta / tata svahdydisvarapariatamaspadaracakra taduparyagurmtrea
anurakto me bhava, sarvasiddhi me prayaccha, sarvakarmasu ca me citta reya svardisabhtam aspantam indumaala tatra ca candrabjajanitam asi
kuru hu hahahaha ho bhagavan sarvatathgatavajra m me maca vajrbhava tatkoicandra ca prvoktakhagabjavirjita khadgdiparimena ca tathiva
mahsamayasattva iti atkaramantrapahannantara sphuradika visjya majughoa vibhvayet / tadagre ca rephajakhagdisvaramoadhasthitarepha
samayasattvagarvea sarverypatheu viharan samhito yog vibhvya khagdipariata jlinkumra bhagavadrpa payet / tath phe
samyagjnasgaraprago bhtv acireaiva klennuttar bodhi prpnotti / tathaiva pacamdhyakarea candraprabha dakie tathaiva cakrea kein
salikhya sdhana ubhra muktakeneha muktage / stanabharavirjit ntharp vme copakein nakrea tathaiva ca sarve
padmkarasya yat puy tad astu bhavam uktaye // svahnnikare sita svasva-

// muktakenrapacanasdhana samptam // ^122

^120 bja vicintayet / tato nyakahdbjavinirgatvkajnasattvena sahaikat ca


cakra ighra bhramat candrasthadevatcatuayayukta ctmna sthita
57. akeavmaya sphuraasaharaa ca dhyyt / dhyyt khinno japen mantram /
tatrya mantrarja arapacanadh iti /
madhye majuriya nyasyed raktavara prvea jlinprabha haritavara sadyo 'nubhavamajursdhana puyam citam /
rephkarea dakiena kein ptavr pakrea pacimena candraprabha yat ktv tena loko 'stu majughoasama sad //
candravarbha cakrea nakrea upakeinm raktavar likhet / varadam
utpalakara majuriya vmena padmadhara varada jlinprabha // sadhy 'nubhavavrapacanasdhanam //
utpalavaradahastm upakein varadapadmahasta candraprabha
raktapadmadhar kein varadakar ca / nbhimle cakram ara bhramanta
vhnisamaprabha tadupari candramaala tayopari caturra cakra 59.
cakrntargatny akari dhyyen mantrkary eva devatbimbam / te hdaye
tny evkari / tata sakaln varn sarvarasaguopetn daadigvypakn iti yvat / bjebhya spharayed ramnucchsentha ramibhi /
nivsaugair jnasattva bjekya saharet //
// ryamajurbharakabhvanopadea // viramya jnasattvdyabjakasphrasaht /
vsasya sthiradh kuryt nirgamgamayo kramt //
^121 asividhuvarabja candrabimboparistha kramagatipariaddha
vidrutpattiuddham /
tad anu ca matipuja majughodirpa bhavati su(ku)maticakra ^125
koimokaprada ca //
t vyumaalamadhye ropya ramimayenaiva pena subaddhakahmakuena
^123 dhaviddhadharmoday purata samnya
ktjalipumltacakramadhyavartiraktahukrapritanetrahdayasarvvayav
vidhau bjsitanmuicandrabjni roci / vibhvayet / tatas tasy api hdaye raktaoaasvarasahita sahukranla
ramktya gatyte cintayet paca devat // oaadalakamalam lokya kin tu mlnavara tanmadhye hrkravidarbhita
purvoktavidhnena nyatbhvannantara vivapadmasrye nmkara dhyyt / tata svamantrkaraviranaprabhava
ptavakrabjapariata jhaiti vajrnagamajurbharakam tmnam suraktaniitaskmkuah padmanlasthahukraramibhi rdhvagatai
abhinipdayet ptavaram ekamukha trinetra abhuja jadhara preritamadhukaranikarair anugamyamna svansikdakietaravivard vinirgatya
dviraavara sagra pratylhapada khagabadarpaadhara sdhysavyansikdvrea taddhdaya praviya so 'kua tannmkaram
dakiakaratraya krmukakuvalayakakellidhrivmakaratraya karaasthita / te ca madhupstatpadma sarabhasamlnavira ktv
divybharaavasanabhitam akobhyamukuina dhytv madanaprayogena svamantratay svarncayantti sucira nicala payet / tatas tataiva
bhvayet / tath hi - tacchvsapreritkuastannma hahddya te ca madhukar svakya svara
iu tu kuca viddhv aokais tayed hdi / htya tannsikvmavivarapathena nistn vketa / punar nya vsavyun
khagena bhayet sdhy darpaa darayet tata / samknakuabhramarn svansikdakiadvrea praveya tannmkara
utpalena pada baddhv krayet sa vihvalm // svahdi mantrea gham kramya t ca svarn pratidalabhramarabalavaktn
muktakem iti / o amukm karaya majughoa hr ja / vicintayed ity anena kramea svavijna tadvijnenaikktya payet / tatas
tatpayodhara niitaraktopala-
// iti vajrnagabharakasdhana samptam //
^126
^124
kalkarea viddhv mahrgamrcchpatit ca t vilokya khalayeva krmukena
60. taccaraayugala gham baddhya svaphtotpalanlamayena pena gale baddhv
samkya svapdayorniptyokena hdaya santya nirabhimnin ktv khagena
prvavat ppadeandika ktv nyatbhvannantara hakraja bhayitv anantaara ktv punar darpaentmyasasth muktake
hakrkrntavaraakamadhye area yukta cpa dhytv tatpariata vivastr atirgavihval virahaktaratarmatibhakt darayitv svasavedyam
vajrnaganmryamajughoa ptavara abhuja mlabhujbhy tmnurga krayet / o amukmkaraya majughoa hr ja iti svamantra
karpritaraktotpalakarikarayuktakusumadhanurddhara dakiadvayena nmasahitam ekgraman japet / evam anantaroktakramea uklapratipadam rabhya
khagadarpaabhta vmayugalenendvararaktokapupapallavadharam yvac caturdamayutamtra japet / puna pauramsy mahat pj vidhya
akobhydhihitajamakuina pratylhapada oaavarkra sakal rtri japet / tata prabhte s niyatam gacchati / gat ca t
mahgrahita dhyyt / tato jnasattvenaikktya o majughoa hr ja iti mahmudrdisiddhyart svadevatpjayena yathsukham upamujta /
mantra japet / tribhuvanam api lakea kikarkaroti / atha v kacit kakma
tad anantaroktabhvan ktv tadahakragarvitaman svahdi // vajrnagamajursdhana samptam //
raktaoaadalakamalamnbhilambitansahita sakandam avalambya tannlamle ca
raktahukra dv taddaleu pradakiato raktaoaasvarn vibhvya ^127
tatkijalkopari niidiv yathkramabhava sryacandramasormaala raktavara
tanmadhye ca raktahrkradvayavidarbhita vakyamasvamantra payet / tatas 61.
tn svarn raktabhramarnatihapun vibhvya svamantrruakiraasacayair
daadiam prya yvad abhy striya sthna gatv tathaiva nyatdibhvannantara vivapadmopari candre sitakraja
rdharmadhtuvgvara sarvguukla caturmukham aabhuja
pacabuddhamukuina divybharaavastragrdirasnvita padmarakta uttara ptarakta dvbhy bhujbhy dhanurbadhara
dharmacakramudrkahastadvaya kpabakuliadakiahastatrika aparbhy pkuadhara tath aparbhy
prajpranitpustakacpavajraghavmakaratrika vajraparyakinam tmna prajpramitpustakakhagadhara tath aparbhy ghavajradhara tath
nipdya svahccandre nlahujtasabjavajra mahmudrsvabhva, ry vibhvya makuakira-
ptatrkrea sabjaratna dharmamudrsvabhva, kahe
raktahrkrajasabjapadma samayamudrsvabhva, mrdhni ^129
haritkrajasabjavivavajra karmamdrsvabhva, ittha caturmudrnvitam
tmna vibhvya o hu hr bhagavan jnamrtti vgvara mahvca vinirgataramibhir rdhvagatnavabhsya mahraktn praatavigrhn payet / yath
sarvadharma gaganmalasupariuddha dharmadhtujnagarbha iti prvadakiapacimottarake 'dhodikv avasthitn
mantredhitihet / tato vajrabandhamadhyamdvaya ttyaparvabhagna prathamadvityattyacaturthapdaramibhir prynurajjynya svavae sthpitn
khagkrea dhrayitv tarjjandvayam utthitguhopari kucayitv dhrayed iti manas cintayanantarntara mantra japet o mahrgavajra rgaya sarvasattvn
samayamudr / tatah svajihvcandrastharaktahrkrabjdhihit dhytv ho / tato niyata sarvasattv vabhavanti /
krodhavc mantra japet / tatrya japamantra o
vajratkadukhacchedaprajjnamurttaye jnakya vgvara arapacanya te // iti niitamatibhvany mahrgarparpottam
nama / aaatanmadhey ca nmasagti yathkla pahed iti // majuvajrasarvasattvavakaraasamdhi //

// dharmadhtuvgvarasdhanam //
64.
^128
tathaiva nyatbhvannantara vruamaale sitadalapadmavaraake
62. marapagat sarvadharm ity adhimokata candrasthasitkraparimena
dvibhujaikamukha sita vajraparyakopari
prvoktavidhnena nyatbhavannantara padmacandrastharaktahokraparinatam samdhimudrhastamaeakumrbharaabhita pacacraka
aabhuja caturmukha mlamukha raktagaura dakia kukumrua majurbharakarpam tmna jhaiti nipdya svahccandrapadmopari
paciama padmarakta uttara ptarakta dvbhy hastbhy khakraja ga kha tanmadhye vajrajihva ra iti vajrajihv, jihvopari
dhanurbadhara aparbhy pkuadhara punar aparabhy raktapadma tadupari buddham amitbha vicintya svatludee adhomukha
prajpramitpustakakhagadhara tathparbhy ghavajradhara sravatsudha sitavakra dhyyt / o vakyeda nama iti japamantra /
mahrgagrarasojjvala lalitsanastha vivapadmacandre divyavastrbharaama
amitbhajamukuina hdbjaramin''ntasattvn svavae 'vasthpya mantra japet // mahnuasam ida
o mahrgavajra rgya sarvasattvn ho / dharmaakhasamdhiscakadharmadhtuvgvarasdhanam //

// iti dharmadhtuvgvarasdhanavayavidhi // ^130

65.
63.
prathama kvacid vijane manohrii ucau bhpradee mdumasrakdyupavia
namo majunthya / tridukhadukhitamananta sattvadhtum avalokya mayaite sattv
majughoapadavmsdya tatpada eva nirvie pratihpany iti karuay
nyatbhvanprvaka candramaalopari hokrea nipannam tmna samupasthpit anuttaracittair
mahrgarpa raktarauga grarasojjvala lalitsanastha caturmukham avieacatukikcatukopaobhitacandrarantaghaitagandhakutale
aabhuja prathamamukha raktagaura dakia kukumarakta pacima vitatavicitravitnavilambamnagandhapuaparimalabhvitntarle
bhramagandhalubdhamadhukararepakavipakiptapupaprakarratnanirmitavividhasi pravianta maykhasamha puna puna yvat kheda cintayet / dhynavirasa ca
hsanasthyino gurubuddhabodhisattvn avalambya citas pacopacray kramea pariataaratkapuri vadanato nirgacchanty akari vicintayan
ntyagtavdydisvarpay ca pjay sampjya mama dridryasya na kicid anyadastti aakara mantrarja japet / atrpi vimukha utthya yathsukha devathaktir
ca arra nirytya, buddha araa gacchmi ity di vacas ratnatritayaaraa vihared iti /
upetya ppa deayitv punar akaraasavara vidhya puya cnumodya jhaiti kpapervaravci cacala gir gurormajuvarasya sdhanam /
sakala nyamlokayet / tato niyatam evaitad artha payan anai vilikhya samprpi mayeha yaddhita praytu tenu jano jinspadam //
svabhvauddhamantra trir uccrayet / tadanantara ca tathaiva
nyatvcakamantram api vratraya varttayet / tato jhaiti // arapacanasdhanam //
trilokmlokamaymlokayet / tad anu svahdi paramkarapariate
pyagabhastibimbe uciroci dhkrea nirvarttina niitadhra kpam ^133
avadhrayet / tanmuisthite ca prcnavaranipdite vetabhnau khagabja
66.
^131
rvajradharma dhpadoajla vmaalasphritaramijalam /
payet / tman saha pacavarapariaty ca vmakarakalitapustaka samastasambuddhavacasvabhva vksdhana sapraipatya vacmi //
taditarahastavinyastaprajkhaga pacaratnlaktamakua kucitapacacra mantra svabhvena viuddharpa proccrya bjnilallita san /
bandhkakntivasanayugala yathyathamucitasthnaniveitaruciragrbharaa mymarcyudakacandrakalpa vibhvayel lokam ima samagram //
smitasphuratkapolasthala aradabhravndam ivaikatra pakrabjaprabhava vibhvya vivmbuja sarvaviuddharpam /
ktvasthnamandhakracakitam iva pujktamlokayet / tata svahdi akrajanmnamanantabhsa sauddhacandra ca kalsamagram //
sarvavaragrmapariatam aracakra bhramadagurmailat tanmuau ca puna ca guhya parama pavitra bjkara prakaradaujlam /
tathbhtam eva sacaya svadehe rocipravhena plvayantam iva nirantara bandhkapupadyutisannika vc prapacaprasaraikahetum //
digantari niryaddviajjotii vivadalakamalopari sthitamakalakaakamaale tadbjasambhtam abhtadoa samdhimudrrpitapipadmam /
racitaniviavajraparyakasthita majuriyam tmnam avalokayet / tatra ca tad eva vajrsanastha karubhirma rvajrarga pariuddhargam //
mahpramakaramketa / khagdiparimena ca prguktavaracihndisamanvita
majughoa bhvayet / tadagraphayo ca ^134
svasvabjajanitanistranumodopditendubimbtmannanidnai
sryaprabhacandraprabhau nyakkt cintayet / anenaiva vidhin romodarodbhtaviuddhabuddha jmtajlair jagato hitni /
vicitraparidhnottarye triratnamukuinyau svnurpbharaabhite keinyupakeinyau kurvantamatyantaviuddhabuddhi vibhvayet sarvajagatsvabhvam //
savyvasavyavarttinyau dhyyt / pacnm aracakradevatn hccandrabimbe kulia nirkya jvlbhirudbhsitasarvalokam /
tathvidhasvahdayakumudinpranthe svasvabja nhrakaragaurajaila payet / hukranddupapannarpa pactmaka nirgatabuddhamegham //
tato nyakamano'ntastha- tanmadhyascsphuakoiphaniviadeha tribhvabhsam /
mahkara vikatabhribhta santnadukhaprasarndhakram //
^132 tasyoccaraccrumarcitanair balrkabimbmalaramyaragai /
prajgradt ubhavkprasti jihv vinipdya ca vajrabhtm //
bjakiraanlik kuilakoi iras nirgatya tadagrabhge lalitograrge vicintayet tattvamudraroci /
sakalatraidhtukamavabhsayantmsanakamaladale dhrayitv tmaprabhvairanivryavryair nirnyed vdivaraprabhvam //
samayasattvbhinnasvarpa jnasattvamnayant vibhvayet / tena cgrato
'vasthitena manas vihitavividhapjanena hu va ja ^135
horityuccrayannaikyamlambeta / tadanantara jhaiti sthiradakivarttatvaritam
aracakra bhramat candramaalasthit ca pacryadevatcal nirketa / atha pratikabhysabalopapatter vksdhane siddhim upgate 'smin /
romakpavivarai nistya sakalalokam avabhsya sanamgalchannantara gadyena padyena vadatyajasra stri citri ca vetti yog //
stri citri karoty avaya svaya mahrthni jagannimittam / ^138
jnti csau paracittavtt rgdyavadyopahat ca tst //
tasmin samdhau dhat prayte suskmatvrasphuanicayena / skandh pacatathgatasvarp bhvyante tatas te ramayo bjkare pravianta
samantabuddhspadamrttidhr bhavaty asau ntra vicrayam // cintany / tato nirmalbhtacittasantne karumaitrmuditopeka bhvayet / tatra
abhysayogena bhavanti pus bhtnyabhtni purasthitni / dukhd dukhaheto samuddharaalaka karu, jagadekaputrapremalaka
kmkulnm iva ramyarmacittnuytnanuyogayukti // maitr, vyavasyasasiddhyupyadarant praharaa mudit, bjkaram eva
iti kualam uprjita may yadvidadhatu tena jan jingralakmm / majughoarpetmna nipdayitum avadhya aalokadharmeu upekaa
upek / ittha ca caturbrahmavihra bhvayitv punar bjkarn nismtaramibhi
^136 agatikasattvn rgadveamohamnadisamastado apanyante / sattvn
niklektya pratinivarttante ramyo bjkare pravianti / punar bjkar nistya
vigatabhayavidaokaaly aadhararamimanoram samhe // ramya pariuddhasattvadhtu svakyenvabhsenavabhsya
aviratakualnuraktacitt guruvaralabdhasukhopadeal / siddhaikabramajughoarpea gaganatalam prya pratinirvarttante ramyo bjkare
iti sakalakulopantavttiriyam anuyntu samdhivayahar // pravianti / punar bjkarn nistya ramibhyo nirgatapjdevbhi
aham api sujano bhaveyam uccair jvaladanalvalm adhyavarttimrtti / siddhaikavramajughoabharaka pupadhpdibhi pjyate / pjita san prasanno
gurutarakarua kapalaml jaladharapraghanbhinlalakm // bhavati / tatas tem agrata ppadean-akaraasavarapuynumodan-
kta sujanabhadrena vc sdhanam uttamam / puyapariman-tmabhvanirytan-mrgrayaa-triaraagamana
etena sdhayed vca vcm varat vrajet // bodhicittotpd kriyante / pact pjdevatyo bjkare pravianti / pact-
o hr hu // kto va sarvasattvrtha siddhir datt yathnug /
gacchadhvam buddhaviaya punar gamanya mu //
// vksadhanam // iti visarjayet / etena puyasambhrrtha yog jagad kalayati / yad etat
ghaapaaakaalayanadevakulaparvatdi-
^137
^139
67.
carcara tat sarva pratibhsamtra vicrea pratibhsopama
siddhaikavramajughoasadhanrtha caturasramaalaka ktv tanmadhye o mysvapnasadam, aham api nisvabhva svapnopama ittha nyat bhvayan
vajrasattvasiddha hu svheti pupa dadyt / prvdidiku o vrasattva adhihna nyatdhkaraya mantra japet / o svabhvauddh sarvadharm
hu svheti pupa dadyt / o samayasattvavra hu svheti pupa dadyt / o svabhvauddho 'ham iti cintayan prktaarrhakra tyaktv
akayasattvajna hu svheti pupa dadyt / o jnasattvavajra hu svaheti yogicittamtrevatihati / pact cintayati kim artha aha nyaty gatas tihati
pupa dadyt / eva dhpadika dadyt / prvdidiku o yamntakya hu / jagadartho may kartavya eva cintayan taccitta sitapakrarpea dyate /
svheti pupa dadyt / o prajntakya hu svheti pupa dadyt / o tatpariata ca sitapacapatra ca padma tadvaraake akrapariatacandramaale
vighnntakya hu svheti pupa dadyt / gneydividiku o akkirjya hu akrdioaasvarn dviguktya dvtriallakaaviuddhy
svheti pupa dadyt / o nladaya hu svheti pupa dadyt / eva o tatpariatacandramaala bhvayet / tasyopari sitaokra bhvayet /
mahbalya hu svh / o acalya hu svheti pupa dadyd iti maalapj darajnasvabhvtmako 'ha iti pahati / tata kakrdicatustriadakari
yathvibhavata kry / adhytmapjyai ucisamudcro bhtv mano 'nukle aakarapravet catvriadakara dviguktya atyanuvyajanaviuddhy
pradee sukhsanopavia svahdaye sitapakrapariatasitapadmavaraake tasyopari dvitya candramaala tayor ekbhvt samat / tata samatjnavn
akrapariatacandramaalasyopari sitaokra pacavararamika bhvayet / tato samatjnasvabhvtmako 'ham iti pahati / candrasyopari okra bhvayet /
nistaramibhir pdatald vlgraparyntaprpta bhvyate / tadramyavabhsena tatpariata ca hetuphalabhta nlotpala bhvayet / tasya varaake
paca skandh viodhyante, andiklnargadveamohdayacpanyante / tem candrasthaokra bhvayet / tata pratyavekajnavn
apagamt tata paca pratyavekajnasvabhvtmako 'ham iti pahati / tato bjkarn nistya ramibhi
agatikasattvnmantrayet / yat siddhaikavrarpanipanne mayi madyaarre prvavat ppadeandyanantara nyatm avalambya
praviya majursukha candrasthamakrabjanipannam ryamajughoa ptam ekamukha dvibhuja
pacavrakumra sarvlakrabhita utpaladhrivmakara
^140 llvasthitadakiakara sihsanasthapadmacandrsnam tmna jhaiti dhyyt /
tato 'jali baddhv tarjanyvanmiknakhrite ktv vikacotpalamudr dey / o
bhokya iti mantrya te ramayo bjkare pravianti / tata ktynuhnajnavn vgvara mu iti japyamantra /
ktynuhnajnasvabhvtmako 'ha iti pahati / tato bjkarn nistya ramibhir
mantrataagatikasattvn bjkare praveya samarasbhya jjacihnaparvtty // mahrjallamajursdhanam //
siddhaikavro bhagavn candramaalastha candroprayo jagadudyotakr dvibhuja
ekamukha uklo vajraparyak divylakrabhita pacacrakaekharo ^142
nnramigahana uttihati; vme nlotpaladharo dakie varada / hdaye 'sya
sitapadmasthacandramaale okra tatpariatam utpala tadvaraake 70.
candrasthabjkara tato nistaramibhya pjdevatya sphuranti dvibhuj
sitavar divyavripariprakalaahast jayatu jayatu rsiddhaikavra iti vadantyo namo mauriye /
bhagavanta snpayanti / tata ca bhagavato maulau akobhya devatya pj
kurvanti / tata suviuddhadharmadhtujnavn o ahasya pacama bja pacamasvareopaobhita nyenkrnta tenaiva
suviuddhadharmadhtujnasvabhvtmako 'ham iti pahati / da bhagavanta nipanna rmajughoa pacavrakumra sarvlakrabhita dvibhuja
yvad iccha bhvayet / bhvannantara jpa o vmenotpaladhara dakiena llay sthita sihsane tmna kumrarpea
vajratkadukhacchedaprajjnamrttaye jnakya vgvara arapacanya te cintayet / asya mudr hastasvayena sampujali ktv tarjanbhymanmiknakha
nama / kadcit o vkyeda nama iti jpanantara stutipjpraidhna ktv pidhya utpalavad vikacasasthitau hdi ry kahe mrdhni nyaset / o
uttihet / devathakrea sarvalaukikakrya kuryt / vgvara mu /

// siddhaikavrasdhana samptam // // majursdhana samptam //

^141
71.
68.
majuvajra praamydau ratsombhabhsvaram /
prvavat nyat vibhvya pakrajavivapadme akrajacandramaala tadupari vake 'ha sdhana tasya sakept sphuam uttamam //
raktahrkrapariatam tmnam amitbharpa dhyyt samdhimudrdharam prathama tvan mantr mano 'nukle ucibhmipradee sukhsanamadhysna
aruavara vajraparyakaniaam / tato hccandre hukrajapacascika svahdyakrodbhavacandramasi matattva ubhra vinyasya tadramibhir
nlavajramrdha tanamadhye scikgre raktakra dhyyt, jihvgre vyomprya bhagavanta gurubharaka ca gagane dv tato bhagavata purata
raktahrkram iti / sthito mano mayy pjay majuriya gurubharaka ca pjayet vandeta ca

//vksdhanam // ^143

ubhavddhyartham / tata sarvappa pratideaymi sarvapuyam anumodaymi


69. taccnuttarabodhau parimaymi bodher buddha dharma sagha araa
gacchmi utpdaymi sambodhicittam / tato bhagavanta nijabjena sahaikbhta
namo vgvajrya dv sarva traidhtuka sthvara jagama prattyasamutpanna
svapnamyprativimbotpamam avicrsaha vicintya praktiprabhsvaram eva kevala
pariuddham tmna bhvayet / o svabhvauddh sarvadharm
svabhvauddho 'ha ity anena dhkuryt / puna praidhnabalotpannacandramasi 72.
ma vkya tadramisphuraair majuvajram tmni praveytmna
makrodbhava dhyyt aradinukarkra pacacraka sarvbharaabhita prvoktavidhnena nyatbhvannantara sitapadmopari ukla-akrajacandre
vmakare nlotpaladhara dakiakare varada vivakamalacandrsane sitadhkrapariatam tmana majurbharaka siddhaikavranmna
paryakasthita / tata svahdndau macandrakntimaiprabhramibhir sarvgadhavala paryakaniaam ekamukha dvibhuja dakie varada vme
gaganodaravarttibhir jagadartha kurvata dedpyamna tvad bhvayet, yvat nlotpaladhara divybharaasundara vicitraparidhna jhaiti nipdya
khedo na bhavati / bhvankhinno mantra japet o vkyeda nama upahdaya irakahahdaye candrasthao--hukrn payet / krahukrayor madhye
v japet o hr hu / tata atkaram pahitv majuvajrhakreotthya tathaiva dhKraramibhir jagadartha krayan mantra japet o
vihared iti / amsena vgvratmsdayati / satatbhysayogena ihaiva janmani vajratkadukhacchedaprajjnamrttaye jnakya vgvara arapacanya te
buddhatvam api sdhayati / eva dhynasthita prvasevsaptalaki japtv nama /
khagdisiddhaya sdhany / tata somagrehe sryagrahe v jtilohaghaita
khaga svahastena ghtv candram apayan // siddhaikavrasdhanam //

^144 ^146

tvaj japed yvan mukto bhavati khagavidydharo bhavati / eva 73.


vajracakratrilaaramudgarapkudni ajanapdalepatilakavakaraadravyni
melayitv sdhanyni / vidydharasdhanni sasktya sdhanyni / krabhaktena namo 'limanmathya
dadhibhaktena v saghtena saarkarea ptra prayitv hastena cvaabhya japtv
bhakaya pacaatyurbhavati / mn mukhe prakipya japed akurit bhavati sundarnandanisyanda stu sambhogavigraham /
tnabhyavahtya kavirbhavati rutidharo vgm medhv ca bhavati / bilvn natv sakepato vakye bhgnagasya sdhanam //
lakahomena trailokyarjyamsdayati / yathlabdhasitakusumn caturlaka hutv dau tvad raktbjapujapratima rherukarpam tmana nipdya
vksiddhir labhyate vgvarasamatva ca / ghtktapacavrhihomena v / vijaptimtra ca traidhtukamkalayya svahdaye ca
caturlakamtrea yakim karayati ptlakany v / brhmcra suraktaoardhadalamahotpalakarikaymaliklisakeparpau
bilapadamtram aaatbhimantrita prabhte malaka ktv yathvibhava sakalabuddhagunuraktvakrahukrau manas'bhilikhya tatas
bhagavanta sampjya ghtenranlena v pibet / vacmarddhatolakaprama tbhymakrahukrbhy suraktamadhuramarcinicaya nicrya tenaiva
tathivbhimantrya ghtena krea tailena v msam eka pibet / crdrakamrajapratimamarcinicayena sattvabhjanalokn viodhya te ca
jaatgadgadamkatva vinayati / amsenrutny api stri pratyakbhavanti, kyavkcittai saha ekktynya tayor eva akrahukrayor bindau praveayet / tato
na jtu vinayanti / rutidharo mattakokilamadhurasvara spaavkyo bhavati / 'krahukarapariata bhramaramithuna masakuruvindaratnopama
paramakruyamakarandapnamatta anavaratamukttidrghandahukram
^145 adhuravigraha nairtmherukasvabhva vicintayet / tato 'syaiva hdi
kausumbhargarajitajalabindusadau saviayaskmkrahukrau payet / tad anu
tatrya atkaramantra - o vajrasattva samayam auplaya, tanmithuna pravsavyurathrha nsikvivarea nistya
vajrasattvatvenopatiha, dho me bhava, sutoyo me bhava, supoyo me bhava, traidhtukasasthitn sattvn kyavkcittni viodhya ghtva ca
anurakto me bhava, sarvamiddha me prayaccha, sarvakarmasu ca me citta reya punarvsavyumruhya tenaiva path svahtkamalakariky praviet / praviya
kuru, hu hahahaha ho bhagavan sarvatathgatavajra m me muca, vajrbhava cntakyavkcittn svakyavkcittai samatm adhimucet / eva
mahsamayasattva /
^147
// ryasiddhaikavrasdhanam //
puna punar bhvayet yvaj jhaiti vyaktatar prattirupajyate / pact sdhyasya
sdhyy v hdaye jhaiti raktadalakamala vibhvya tmano htkamalakarikys // vajratkabharakasya sdhana samptam //
tadbhramaramithuna pravsavyvruha nmikvivarea nistya
sdhyansikvivarea svakyavkcittasvarpahtkamalakariky praviet / praviya ^149
tasya hdayravindasya kyasvarpea pargentmna dhsarayati / vksvarpa ca
makarada pibati, cittasvarpa ca pukara khdati / tad anu sdhaka 149001 75.
svakryavsasamraka sdhyasya nsikvivarea nistya tmano 149|02 namo majuriye /
nsikrandhrea hdayamahotpalakariky praviya patanta kampayitv 149|03 rmajuvajrasya vidhya rpa
kyasvarpa parga tyajanta vksvarpa makaranda cittasvarpa pukara 149|04 saraktavarojjvalaramiyuktam /
codvamanta cintayet / punas tathaiva gatv tathaiva praviya tathaiva ghtv 149|05 nirvartya samyak svaraoani
tathaiva cgatya tathaiva tyajantamudvamanta ca cintayet / eva puna punar yvad 149|06 sacintya vajra hdi padmamadhye //
anurga darayanti / anurgadarand vidheyat 'vagamyate / avagamya ca 149|07 bandhkapupktitulyarp
yathbhimatasiddhyartha yateta / atra cnay bhaganay lalan 149|08 lambany khalu apadakhy /
narmallasamnas madanavihvaladeh sdhakanmkavacanaprabandh 149|09 nivsavtena anairae
ratyutsuk krayitv yadi dodarannnnuramate tad mahad eva daam 149|10 nicray nijansay 'm //
padyate / tasmd dv eva sadviparysaviayo 'vadhraya / avadhrya ca bhvan 149|11 sacintya sdhya purata sthita ca
vidheyeti / 149|12 ktlali ghritanetrayugmam /
149|13 nspuanaiva ilmukhs te
^148 149|14 sdhyasya bhvy hdaye vianta //
149|15 cayanto hdi padmalna
vidhysdita puyamalimanmathasdhanam / 149|16 tasyaiva ceto makarandamryai /
yadatyuccair janas tena bhyt rkarucala // 149|17 nikramya tasmc ca punar vianta
laahavilaa hi mlasadhussira k jae / rakarea raa 149|18 tatraiva cinty khalu lyamn //
alivammahashaa tea // 149|19 vidhnam eva sthirayuktacitt
149|20 kurvanti ye sandhyacatuaya tu /
// alimanmathasdhanam //
^150

74. 150001 khala cpi caturdaordhvair


150|02 dinairalam te vaamnayanti //
namo majunthya / 150|03 labdha may sadgurusannikt
150|04 rmajughoaikavidhnam etat /
prathama tvat nirbhsktya sacarcaram tadudbhtam tmna avavarkti 150|05 ity atra kicin na vikalpanya
vetavara sarvlakrabhita bhvayan majughoa, nbhidee hukrea 150|06 bhaved ida ki na ca sambhaved v //
sryamaala, tadupari hokrea vicitrotpala, tasyopari candramaala 150|07 kim et khalu cittasaj
bhvayet / tadupari vajratka kanakavara sarvlakrabhita dakie kare 150|08 ubhkarkhyena yathopadim /
khaga vme kare prajpramitpustaka dvndriyasamapatty bhvayet / o 150|09 kurvantu santa parimucya sarva
vajratka suratas tva(tva) manas japet / svadevatmaalacakra prati 150|10 kt may 'sya gurupi cai //
bhayet / majughoasama(ya) ihaiva janmani bhavati - o 150|11 yan me 'tra kicit kuala sunirmala
nyatjnavajrasvabhvtmako 'ha, o vajrbhieka sarvabuddh dadantu 150|12 prpta likhitv varaapadam /
mm / 150|13 tenaiva sattv nikhil bhavantu
150|14 rmajunthena sahaiva yukt // 152|06 tadbindukiraair dhyyt pratiromavinirgatai /
150|15 // ktir iyam cryaubhkarapdnm / 152|07 jagat sarva vitastydikramea viadkam //
150|16 etni sdhanvari may likhitv 152|08 sitadhkrarpa ca bindum antargatatviam /
150|17 sarvea yat kualam ptamatva uddham / 152|09 drapacana payet tatsarvaparimata //
150|18 tenaia loka iha saukhyakara jinatva 152|10 antarnihitadhkra hdi dendumaalam /
150|19 prpnotu hnabhavabhtir atipraka // 152|11 nsay nisaret pact tanmarcikadambakam //
150020 / vaydhikramajursdhanam // 152|12 majughoktn sattvn dhyyd ucchvsavyun /
152|13 nivsavyun pacd dhkre saharedamn //
^151 152|14 svhnta praavdya tu mantrabjkara japet /
152|15 araccandrakarkra hccandramaalasthitam //
76.
152|16 // vidydharapiakapratibaddhamajughoasdhanam //
151|02 majursdhana uddham adhun sdhu kathyate /
151|03 sakiptamativispaamajnatimirpaham // ^153
151|04 prvoktavidhnena svahccandre ptamukrapariata majukumra
151|05 trimukha abhuja kukumruanlasitadakietaravadana 79.
151|06 sattvaparyakina khagabavarada dakiakaratraya
151|07 prajpramitpustakanlotpalacpavad vmakaratraya 153|02 pradpakalikkranirmbjendumadhyaga /
151|08 sagkumrbharaanivasandika nnpupamahobhcratrayavirjita 153|03 hakradrvako vro raviguptena deita //
151|09 tathgataparamuparighaitam tmna dhytv 153|04 hu prajvddhyadhikra / jhaiti majuryogam
151|10 o mu iti mantra japet / 153|05 lambya nbhau candramaalopari sitabindu pradpakalikkram
151|11 // majursdhanam // 153|06 saramika vicintya irasi sitahakram
153|07 anhata lambamnam astaka saramika dhyyt / tad anu
153|08 binduramin sacodya dravbhtena hakrea ta bindum
77. 153|09 plvayan sthiracitto mantr na cirea prajm
153|10 abhibarddhayatti /
151|13 prvoktavidhnena nyatbhvannantara padme candramaalopari 153|11 nbhideopari vyaktaraktadharmodayntare /
151|14 sitabindu vibhvya sphuradiprvaka tatparimena 153|12 pacranladambholikaro(rao)dbhsitatejasa //
151|15 sidhadhkra kelvalam eva sita arapacanamajuriya 153|13 sitahakrato jta ira sandhivinirgatam /
151|16 svabjahdaye vicintya o dh svheti mantra japet / 153|14 payen nda nabhovypidhmrahakrasambhavam //
153|15 ndo ramir eX /
151|17 // iti vidydharapiakyasakiptamajursdhanam //
153|16 // iti prajvddhividhi //
^152
^154
78.
80.
152|02 vidadhyddito mantr buddhdn prapjanam /
152|03 puyn parimdya tato maitrydibhvanam // 154|02 gurupda sad natv vajrcrya tathaiva ca /
152|04 hccandrabimbamadhyastha mantr bindu vicintayet / 154|03 praamydau likhiymi majurr yena sidhyati //
152|05 divkarakarotsahimabindusamaprabham // 154|04 sattvaparyakam sno hdndvakrabhitam /
154|05 akhakundojjvala bja vivaramisamkulam // 156|03 tasyopari candramaala tasyoparyagulntara tyaktv aaracakra
154|06 tair nipann sambuddhagurubodhisattv maharddhik, tn 156|04 sateja tasyreu dvdaamtr yugmayugmkara
154|07 dv pjayed anena mantrea o vajrapupe hu, o vajradhpe 156|05 nyaset / pratyekrsyopari mlamantrasyaikakkara vinyasya
154|08 hu, o vajradpe hu, o vajragandhe hu, o varanaivedye 156|06 cakrbhyantaravaraake dhkra makiraa nicala bhvayet /
154|09 hu / tata - 156|07 bhyavaraake kliyoga samujjvala aaanamkararahita
154|10 ratnatraya me araa sarva pratidimy agham / 156|08 cintayet / punar rdhvato 'gulamantara tyaktv candramaala
154|11 anumode jagatpuya buddhabodhau dadhe mana // 156|09 tasyopari arapacana iti dv ghrataram cakara bhramad bhvayed /
154|12 bodhe araa ymi buddha dharma gaottamam / 156|10 amsn yvat japed anena mantrea o vajratka mu /
154|13 bodhau citta karomy ea svaparrthaprasiddhaye // 156|11 pratidinamayutam eka japet / tato jao 'pi vkpatirbhavati,
154|14 utpdaymi varabodhicitta 156|12 medhv granthasahasra ghti, avicchinnasasktavakt
154|15 nimantraymy aha sarvasattvn / 156|13 mahkavi sarvastrapraga / siddhe sati khagavidydhardhipatir
154|16 i cariye varaboddhicrik 156|14 bhavati, vidydharbhi saha krati / ida cakravara
154|17 buddho bhaveya jagato hitya // 156|15 ghamcryopadeena boddhavyam /
154|18 iti / praidhiprvaka sarvadharmanairtmya bhvayed anena mantrea 156|16 prajcakram ida reha likhitv ya phalodaya /
154|19 o nyatjnavajrasvabhvtmako 'ham / 156|17 tena loka samasto 'ya majurpadampnuyt //

^155 156|18 // prajcakram ida majurbharakasya sdhana samptam //

155|01 bja myopamkara traidhtukam aeata / ^157


155|02 dyate spyate caiva yath my hi sarvat /
155|03 na copalambhyate caiva sarvasya jagata sthiti // 81.
155|04 iti adhimoka kuryt / tato 'ndiklnamasatkalpan-
155|05 bjam apanya svabhvauddhim adhimucet / o 157|02 namo majuriye /
155|06 svabhvauddh sarvadharm svabhvauddho 'ham iti / tata
155|07 prvoktabjanipanna khaga tattsarumadhye candramaala tasyopari 157|03 tatreya dharmaakhasamdhi / sitavartulavruamaalopari
155|08 prvoktabja tatsarvaparvtty majurrpam tmna 157|04 makearadalapadmavaraake marapagat sarvadharm iti
155|09 vicintayet aham eva sarvajagatpatiriti padmacandrsanastha 157|05 dyotakamabjanipanna dvibhuja uklavajraparyakopari samdhihasta
155|10 sattvaparyakasamsna aiprabham anekakiraasphuraair 157|06 kumrabhraa pacacra svacchanirmalajnasvabhva
155|11 vyptanabhasthala vicitraparidhna jagadnandasvarpa uklavarna 157|07 majurrpam tmna bhvayet / svahccandropari padme khakrea
155|12 manorama pacacra mahvra sarvlakrabhita 157|08 akha tanmadhye o vajrajihva ra iti vajrajihv,
155|13 dakie udyatakhagakara vmahastena hdi ghtapustakam / 157|09 jihvopari raktapadme samdhisampannam amitbhabuddha tadupari
155|14 tato mudr badhnyt / hastadvayena samujali ktv 157|10 tluni vakram adhomukha amtabindu sravanta evam anukramea
155|15 tarjanbhymanmiknakhau pidhya utpalavad vikacasasthite 157|11 pakamsaamsaparyanta bhvayet / siddhau labdhanimitto
155|16 hrkahamrddhasu vinyasya mantrea pacn nbheradho bhrukrea 157|12 maalam likhet / bhyata caturasra caturdvra dvraplasamavita
155|17 uklavaram avatthapatrasada cintayet candramaalam / 157|13 lsy-mly-gt-nty-pup-dhp dp-
155|18 tasyopari aam asya caturtha prathamaoaena bhita saptamasya 157|14 gandh ca bhyamaale nyasany / tadabhyantare vartula
157|15 uklaikarekhvta ara tanmadhye uklapadma eva likhitv
^156 157|16 krttikaphlgunavaikhdipauramsy pjnaivedydi-
157|17 prvaka bali dattv samhito maalamadhye vajraparyakenopavio
156|01 dvityena prathama caturthena ca bhita tannipann akajakalik 157|18 majurrpaparvttam amitbhabuddharpam tmna
156|02 nbher upari hakrea vikasit cintayet / 157|19 dharmadhtusama prabhsvara bhvayet / tata sarvatathgatn
157|20 kyavkcittamudr sarvadigyt svakyavkcitteu 159|15 vajraprkrbhyantare hrkrea padma padmopari akrea
157|21 pravi dhbht iti sthiracitta svahccandrapadmasthita 159|16 candramaala tadupari raktagauravara mukram
anekabuddhasphuraa-
^158 159|17 saharakra vibhvya tatpariata majurbharaka raktagaura
159|18 padmacandropari vajraparyakaniaa prathamamukha rakta
158|01 akha spaa payet / ta parinivryvasthitasarvkarasvabhva- 159|19 dakia nla vme ukla iti trimukha hastacatuayena
158|02 kearabindubhyo vkparamava kahadea prpya svararp 159|20 yathyoga prajkhagadhanurbayogina ratnakirina dvtrial-
158|03 bhavanti / svarnndo nddakararp jihvmsdya
158|04 vajrktiparamparay niekadyotanakar sarvka- ^160
158|05 sphuranndvaraaoaaghokrst payan ghoea
158|06 prayan gagana o vkyeda nama iti mantra japet / 160|01 lakatyanuvyajanavirjita kumra kumrbharaa-
158|07 paryakam abhinandan sakal rtri japata ca siddhinimittni 160|02 bhitam tmna vibhvya hdayapadmacandropari sattvaparyakania
158|08 bhavanti / jihvay ramaya sphuranti / siddho 'sti 160|03 sattvavat ukl vme sparddhay ghadhar dakie
158|09 abda ca ryate / ohd dantebhya ca vicitr ramayo 160|04 hdyutkaraayogena vajradhri ry tathaivvasthit
158|10 nicaranti / tata prabhti yathcintapadavkyavtta- 160|05 ratnavajr pt karadvayena irasi pupaml badhnayant
158|11 gthmantravidyhdaydni akhdayatnata eva nicaranti / 160|06 kahe padmavajr raktagaur vmena sagarvaghtapadmanl
158|12 anadhigatni ca stry adhigacchanti, karoti ca / 160|07 dakie tatpatraviksin prvavad evvasthit mrdhni karmavajr
158|13 sarvajatva ccirdeva bhavati / 160|08 haritavar triscikavajrnvitahastadvayentmyamrddhna
160|09 dhrayant tathvasthit vibhvya o vajrkua ja, o
158|14 // iti dharmaakhasamdhimajur- 160|10 vajrapa hu, o vajrasphoa va, o vajrvea ho ity ebhir
158|15 sdhana samptam // 160|11 mantrai padmacandropari yathkrama jnamaalam kya praveya
160|12 baddhv vaktya vajramuidvaya baddhv tarjankanihbhi
^159 160|13 khal ktv racitavajracakramudray uttnata svamukhavyasthpayitv
160|14 arghyapdyapupadhpdibhi sampjya jhaiti
82. 160|15 svaarre praveayet / tad anu sarvatathgatbhiekaprvakam
160|16 akobhyamaulinam tmna vicintayet / mantra o sarva-
159|02 namo majuriye 160|17 dharmabhvasvabhva viuddhavajra a a a praktipariuddh
159|03 prathama tvat sdhaka prtar utthya mukhaaucdika ktv 160|18 sarvadharm yad uta sarvatathgatajnakyamajur-
159|04 dhynagha praviya sukhsane paryakenopaviya svaht- 160|19 pariuddhitm updyeti a sarvatathgatahdaya
159|05 padmacandre raktagauramukra bhvayet / tatas tanmarcisacayair 160|20 hara hara o hu hr bhagavan jnamrttivgvara mahvca
159|06 agukrair kya bhagavanta 160|21 sarvagaganmalasupariuddhadharmadhtu jnagarbha iti
vakyamavaramukhabhujacihnsanopeta
159|07 purato vibhvya manomayapupadhpdibhi sampjya ^161
159|08 tadagrata ppadeandika sarva vidhya
maitrydibrahmavihracatuaya 161|01 mantredimadhyvasndhihnaprvaka nmasagti pratyaha
159|09 vibhvya sarvadharmanyatm mukhktya o nyat- pratisandhya
159|10 jnavajrasvabhvtmako 'ham iti mantredhitihet / tata 161|02 trn vrn ekavra v paryakam abhinandan samhita
159|11 ke hukrea pacascika vajra sabja vibhvya 161|03 san pahet / eva tvat pahed yvat siddhinimittni
159|12 tadramibhi yathyoga vajraprkra vajrapajara vajrra vajramay 161|04 na payati / tadanantara yathtantra siddher
159|13 bhmimrastalam avalambya vajramayarambhya vajraprkrd 161|05 upyam anutihed iti /
159|14 bahir gandhdirpevasthita payet / tadanantara
161|06 // ryanmasagtisdhana samptam // 163|01 tva vajrakya samaygra mahhitrtha
163|02 sambodhivaatilaka samatnukamp /
163|03 kmhi m guanidhi bahuratnabhta
83. 163|04 yadcchase jvita majuntha //
163|05 tato 'pi bhagavanta taddevgtyanurodhata /
161|08 nama rmajuvajrya / 163|06 mybaddhas tu sacintya mantrartha [ca] vibhvayet //
161|09 bhtv rmajuvajro 'ha kury sarvrthasampadam / 163|07 sphurabuddhaughanirmaprasdhitajagattraya /
161|10 sattvn bhramaatnm itydau paribhvayet // 163|08 svatattvodbhavacihnotthamajuvajra svaya bhavet //
161|11 hccandre nyasya matattva pjayitv 'bhivandya ca / 163|09 kukumrusamrttir nlasitatraynana /
161|12 guru sambuddhasanmrtti gacchet triaradikam // 163|10 bhujadvayasamliasvbhavidydharsyadhk //
161|13 ratnatraya me araa sarva pratidimy agham / 163|11 khagababhuja cpanlotpalaparigraha /
161|14 anumodo jagatpuya buddhabodhau dadhe mana // 163|12 vivadalbjacandrastho vajrsanaaiprabha //
161|15 svbhvbhvata nya nirnimittam ahetukam / 163|13 bhavasagd hi sasra samasagovirgakt /
161|16 praidhirahita sarva vasthpagamnmatam // 163|14 rmajuvajrasarvtm sarv my vicintayet //
161|17 o nyatjnavajrasvabhvtmako 'ham / 163|15 o dharmadhtusvabhvtmako 'ham /
163|16 tata praveayed bjaicakurdiu satprabhai /
^162 163|17 ki ya kha skamityebhi sajvrthopasdhanam //
163|18 kitakulikalokeaskambhibhadrakn /
162|01 tryasra ukloccasasthna vivbjavajramadhyage / 163|19 yad vajyyatanny eva sauri maala sthitam //
162|02 caitya vibhvya sambuddha vajrasattva savidyakam // 163|20 svairakahahccandre o hu mantrasatprabhai /
162|03 praveysyena tasyaiva svacitta vajranirgatam / 163|21 kyavkcittavajrais tu mantrdhipatibhvanam //
162|04 tryakarbhtam abje tu hokradvayarajitam //
162|05 tatprabhbhis tu tatkya vilna cintayet tata / ^164
162|06 candrruarasveamalaldiu sabhtam //
162|07 sthagitasarvadigdevyacodangtitatpar / 164|01 o sarvatathgatakyavajrasvabhvtmako 'ham, o sarva-
162|08 utthnya vicintytmajagatsaukhyaprasiddhaye // 164|02 tathgatavgvajrasvabhvtmako 'ham, o sarvatathgatacitta-
162|09 tva vajracitta bhuvanevara sattvadhto 164|03 vajrasvabhvtmako 'ham /
162|10 tryhi m ratimanojamahrthakamai / 164|04 trivajralakaa vkya hjjnasattvabjata /
162|11 kmhi m janakasattva mahgrabandho 164|05 sarvvarttisambuddhavidyrccikulasekabht //
162|12 yadcchase jvita majuntha // 164|06 cakukydyadhihnasvamantrodbhavabhsinm /
162|13 tva vajrakya bahusattvapriykacakra 164|07 irohnnbhiguhye carae kydivajrabhi //
162|14 buddhrthabodhiparamrthahitanudar / 164|08 payed ohum iti svhkhyai pacgasatprabhm /
162|15 rgena rgasamaya mama kmayasva 164|09 kyekobhyaratnemitbhmoghasiddhibhi //
162|16 yadcchase jvita majuntha // 164|10 vajrbjayogasambhtn sarvadigbhya susasthitn /
162|17 tva vajravca sakalasya hitnukamp 164|11 sabuddhn sajaped yog rpavajrdibhis tath //
162|18 lokrthakryakarae sad sampravtta / 164|12 o sarvatathgatapjvajrasvabhvtmako 'ham, o sarva-
162|19 kmhi m suratacarya samantabhadra 164|13 tathgatnurgea vajrasvabhvtmako 'ham //
162|20 yadcchase jvita majuntha // 164|14 sarvadharmais tu ya deva pratiabdasuabdakai /
164|15 svhakraparvee svamano 'dhipadaivatam //
^163 164|16 namas te varadavajrgra bhtakoi namo 'stu te /
164|17 namas te nyatgarbha buddhabodhi namo 'stu te //
164|18 buddharga namas te 'stu buddhakya namo nama / 166|12 sarvadaivatarps tu viaynupnta japet //
164|19 buddhaprti namas tubhya buddhamoda namo nama // 166|13 uddhendriyaprayogena trimukhn abhujs tath /
166|14 cakravajramahratnapadmakhagadharyudhn //
^165 166|15 rpaabdamahgandharasaspravyadhrmikn /
166|16 kyakuliaratnemitbhmoghabhvajn //
165|01 buddhasmita namas tubhya buddhahsa namo nama / 166|17 pacaviayarps tu sarvabuddhvabodhata /
165|02 buddhavca namas te 'stu buddhabhava namo nama // 166|18 svdhidaivatayogena svapar caiva pjayet //
165|03 abhavodbhava namas te 'stu namas te buddhasambhava / 166|19 bhojana ayana snnam sana sthnam eva ca /
165|04 gaganodbhava namas tubhya namas te jnasambhava // 166|20 svdhidaivatayogena sarvam eva prakalpayet //
165|05 myjala namas tubhya namas te buddhanaka /
165|06 namas te sarvasrvebhyo jnakya namo 'stu te // ^167
165|07 vivamravidanyac ca dahana soktapacakam /
165|08 tryakarair amta bhukta kyavkcittauddhikt // 167|01 sakepc caturagasya likhitrthasubhita /
165|09 hetuaktir acinty hi rgdivigatabhrama / 167|02 majuvajro 'stu loko 'ya sa syt saukhyaphalaprada //
165|10 ev eva ca parair bodhi prpnoti hi jagau muni // 167|03 bhvankhinno mantra japet o vkyeda nama / upahdaya
165|11 tryakarntargata mantra sphuratkydivajribhi / 167|04 v japet o hr hu /
165|12 ka vypya mantrnte saharasta japet sudh //
165|13 eva japan khede tu mrdhnndau praavrdrata / 167|05 // iti majuvajrasdhanam //
165|14 pyyane praytytha bodhicitta japet puna //
165|15 svapnamydivat sarva sarva krya jagaddhita / 84.
165|16 majuvajratvanipattau bhvayed ania prabhum //
165|17 ktapjdiko mantr sajjane jtasaspha / 167|09 namo majunthya /
165|18 tryakarhitasambuddha dhyyt kydikalpitam /
165|19 prajopytmaka tattva jagad etena vacitam // 167|08 thl nma sarvakryasamartha paramaguhyatama srvakarmika
165|20 jagatas tattvanipattau praidhna tu bhayet // 167|09 ekkaro nma vidyrjo 'natikramaya sarvasattvn,
165|21 rmato majuvajrasya bhvanptaubhdata / 167|10 adhya sarvasattvn, magala sarvasattvn,
165|22 majurjnakya sy jagatsarvabhtaprada // 167|11 sdhaka sarvamantr, prabhu sarvalokn, vara sarvavittevar,
167|12 maitrytmaka sarvavidvidn, kruika sarvajantn,
^166 167|13 naka sarvavighnnm / sakepato yath yath
167|14 prayujyate tath tath karoti / asdhito 'pi sarvakarmi
166|01 yad ca draukma sy praukma ca kicana / 167|15 karoti / mantra japan ya spati sa vao bhavati / vastram
166|02 tam eva ntha payeya majuntham avighnata // 167|16 abhimantrya prvaret subhago bhavati / dantakham abhimantrya
166|03 daadigvyomaparyanta sarvasattvrthasdhane / 167|17 bhakayed dantalam apanayati / vetakaravrakha sapta
166|04 yath carati majur saiva cary bhaven mama // 167|18 vrn abhimantrya aprrthitam anulbhyate / akile
166|05 yavat pratham koi sasrasyntavarjita /
166|06 bhvayan sattvahityaiva cariymy amtkarm // ^168
166|07 yvanta sarvabuddh vai nirvt lokabandhak /
166|08 te ca sanrtha tu criymi yuge yuge // 168|01 raundhava crayitv sapta vrn abhimantrya aki prayet, akilam
166|09 bldrakarpea vicariymi sarvata / 168|02 apanayati / gajaviotthitagarjanasambhav chatriky
166|10 mantrarpea sattvn vinaymi tad tad // 168|03 kiukapatra baddhv mdvagnin pakv ukalpit sukho
166|11 vyutthya majunthasya vahan garva samhita / 168|04 saundhavacrat ktv sapta vrn abhimantrya karau prayet
168|05 tatkad upakamayati / prasavanakle striy ghagarbhy 169|17 mantr ubhbhivddhyartha kuryt ppasya deanm //
168|06 ldibhty aruamla niprakodakena piv 169|18 tato 'numodya sambuddhabodhisattvagaasya ca /
168|07 nbhidee lepayet sukhena prasavati / kaaalya v purua 169|19 aukaukdisattvn ktsna puya svabhvata //
168|08 puraghtam aaatavrn abhimantrya ppayet lepayec ca tatpradea
168|09 tatkad eva nialya karoti / ajravisciktisre ^170
168|10 le ca sauvarcala v lavaa sapta vrn abhimantrya bhakayet
168|12 tasmd vydhito(dhn) mucyate, tadahani svastho bhavati / 170|01 triratnaarapanna sambodhau dhanicaya /
168|13 piv loya pacaviatijaptena tukle pyayet paradravarjitena 170|02 bhvayec caturo brahmavihrs tu yathkramam //
168|14 svapatnm abhiagamyeta, janayati sutam / ekhika- 170|03 nys tallakayogd animittn ahetuta /
168|15 dvyahikatryahikacturthakasatatanityajvareu pyasa ghtasayukta 170|04 praidhnavinirmuktn bhvn bhvd vibhvayet //
168|16 aaatamantrita bhakayet svastho bhavati / kingrahaghteu 170|05 vivbjasryamadhyastha dhyyt hukrasambhavam /
168|17 tmamukha aaatbhimantrita ktv nirkayet 170|06 raktacakurdvaya vra dvibhuja ratnamaulinam //
168|18 svasthito bhavati / blamtara ptanavetlakumragrahdiu 170|07 sadya ppahara ntha yathecchpariprakam /
168|19 sarvamnuaduavruaghteu tmano hastam aaatbhimantrita 170|08 ataspupasaka sphuradbuddhu nirmalam //
168|20 ktv ghtamastaka spet, svastho bhavati / 170|09 nipyamnadaroha sarvbharaabhitam /
168|21 ekajaptentmarak, dvijaptena mahrak, trijaptena gharak, 170|10 vme tarjanikpa bhmvrhajnukam //
168|22 caturjaptena grmarak, pacajaptena nagararak, eva yvat 170|11 khagavyagrograhasta ca rmahcaaroaam /
170|12 kekarkara mahghora bhayasypi bhayakaram //
^169 170|13 samayasattvavad dhyyt jnasattva mahojjvalam /
170|14 tasyaiva hdaye mantr bja cihnasamanvitam //
169|01 ajaptena kaakacakrarak ktv bhavati / etni cpari 170|15 dhyyt khinno japen mantra devatkrayogata /
169|02 kudrakarmy anuktny api karoti / anenaiva mantrea str 170|16 tato vibakit siddhi prpnoty eva na saaya //
169|03 pradardirogeu alambuamla krea piv aaatbhi 170|17 tatrya mantrarja o caamahroaa hu pha / aya
169|04 mantrita ktv kreloya pibet svasth bhavatti / 170|18 mantrarja sakduccrita sarvappni nirdahati, sarvatra
169|05 tntarntasamyuktasntmsvaraobhitm / 170|19 rakm vahati / mdibhis tayan bhtdibhayam apaharati /
169|06 indvarddhabindun' 'krntalipi dv japed gurau // 170|20 arve khaikay 'bhilikhya dvre lambvayet /

169|07 // ekkarakalpakatipayaprayoga sampta // ^171

171|01 abhinavaprastn bln rak karoti / madanena


85. 171|02 puttalik ktv caturagulapramata tasy hdaye sdhyanmasahita
171|03 bhrjamantram abhilikhya prakpet / kaakena
169|09 namo buddhya / 171|04 tu tasy mukha klayet, prativdimukha klita bhavati /
171|05 pdau klayet, gati stambhayet / hdaya klayet, roa
169|10 avaninihitajnu savyahastaikakhaga 171|06 stambhayati / mnuajaghsthiklakena lohaklakena v nma
169|11 tditarakaramuau tarjansaktapa / 171|07 ghtv yny agni klayet tni tasya nayanti /
169|12 niviaghanaarra caaruk caacaku 171|08 aridvre nikhaned ucchdayet abhimantritamanabhasman
169|13 amayatu bhavavighna vighnahantcalo 'yam // 171|09 dvrapae nikiptenoccayati / khagam abhimantrya sagrme
169|14 daadiku sthit buddh bodhisattv ca nyak / 171|10 pravian jayamsdayati / yasmin krye samutpanne
169|15 tebhyo nnvidh pj ktv pupdibhir dhiy // 171|11 balim upasaharet tat, tasya sidhyati / yad yad icchati mantr
169|16 santrastn dukhitn dv prayacchednmavigraham / 171|12 tat sarva ubham aubha v karma karoti japamtrea /
171|13 likhand yan may 'vpta ubha sattvrthasdhakam / 173|05 muitamuika parimy tmna cacalarpanipanna
171|14 tenya nikhilo loko bhyt sambodhibhjanam // 173|06 payet / sphuradvarttularaktapracaacakua pravikaabhkulalataa
173|07 nipitadantauha kovinyastavmajnu dakia-
171|15 // caamahroaasdhana sakalpa samptam / 173|08 carakrntadurvramra khagavyagrogradakiapi tribhavabhaya-
171|16 / ktir iya prabhkarakrte // 173|09 haratarjanmuipa indranlasamadyuti jvaladanalamahcaaroa
173|10 hdbjaramisamkajnasattva samasattve
^172 173|11 praveya abhieka ghyt / abhieknantra irasi
173|12 akobhya payet / tato bhvan khinno mantra japet /
86. 173|13 tatrya mantra o caamahroaa hu pha /

172|02 prvoktavidhnena nyatbhvannantara sitapadmopari 173|14 // [caamahroaasdhanam] //


172|03 srye kahukrapariata rcaamahroaa bhagavantam
172|04 ataspupasakamacalparanmna ekamukha dvibhuja 88.
172|05 kekarka darvikarlamahghoravadana ratnamaulina
darnipitdhara 173|16 kvacin mano 'nukle sthne sukhsansna svahdaye
172|06 muamliraskamraktacakurdvaya dakia 173|17 aadalakamalopari sryamaale kahukra vicintya
172|07 khagadhara tarjanpahdayasthavmakara sitasarpayajopavta 173|18 tadramin' 'kadee gurubuddhabodhisattvn vakyamacaa-
172|08 vyghracarmanivasana nnratnaviracitbharaa bhmilagnavma- 173|19 mahroaamanya sampjya ppadeanbodhicittotpadandika
172|09 caraamadunnatadakiacaraa sryaprabhmlinam tmna 173|20 ktv maitrkarumuditopekcaturbrahmavihrn
172|10 vicintya samayasattva jnasattvabhvanprvakam akobhyamukuina
172|11 dhyyt / tad anu jpamantra o caamahroaa hu pha / ^174

172|12 // caamahroaasdhanam // 174|01 bhvayitv jagad ida nisvabhvasvabhva grhyagrhakavinirmukta


174|02 svapnamyopama buddhv nyat vibhvayet o
87. 174|03 nyatjnavajrasvabhvtmako 'ham / tad anu amalagagangane
174|04 aadalakamalopari sryamaale kahukrajakhagamuau
172|14 yog kvacin mano 'nukle sthne sukhsanopavia 174|05 hukra tadramibhi sakalabuddhasandoham nya hukre
172|15 svahdaye sryamaalopari kahukra payet / tadramyka- 174|06 praveya tato hukrasambhavamanalpakalpnalajvlmlkula
172|16 gurubuddhabodhisattvn ke vyavalokayet / tatas 174|07 durvramravidhvasina mahnlajmtasakadeha
172|17 tn hukraramivinirgatapupdipacopacrea sampjya 174|08 vividhbharaaratnavibhita ratnasambaddhamaulisphuratpacavrakumra
172|18 tadagre ppadeanpuynumodanpuyaparimdika 174|09 karlasamullasatkundasakadantauhapand
172|19 kuryt / tato maitr sarvasatvevekaputraprematlaka, karu 174|10 duasantrsabbhatsarpariya bhkudanturanirkaa yugapat
172|20 dukhd dukhaheto sumuddharaakmat, mudit pramodarp 174|11 ptlasandaritanetradvaya medinmaalruhasavyaikajnu
174|12 aravindasthasrysansnavmghriotthtukma dakiapau
^173 174|13 hukragarbhajvalannlakhaga vmamuau tarjantarjita-
174|14 vykulnekahariharahirayagarbhdikleavndribandhanya
173|01 upek asadvysagaparihnisvabhv bhvayet / 174|15 vajrkitasuvarapa jagadvchitnantasampattidnaikarakta
173|02 tata nya traidhtukam avalokya anena mantredhitihet 174|16 rcaamahroaa bhvayet / mahkrodharjcalasya
173|03 o nyatjnavajrasvabhvtmako 'ham / tato 'ntarke 174|17 bhagavato hdi padmasryasthahukrasambhavkitagarghakhaga
173|04 padmopari sryamaalastha hukrasambhava khaga 174|18 pariamya hukrajadvitya caamahroaa hdayntargatabhagavanta
hukrdhihita- 174|19 cintayet / tasypi hdaye padmasryastha hukara-
174|20 jtajukatadakiagarbhakhaga tadramisamka jnasattva
174|21 samayasattvavad dv jakrejayet camanaprokadika //ity ryakhadiravatrsdhanam //

^175
90.
175|01 dattv hukrea tatraiva praveayet, vakrea bandhayet,
175|02 hokrea toayet / payasi paya iva ekbhta nyaka namas tryai /
175|03 bhvayet / bhagavata cakurotrayor nspuayor mukhairasi
175|04 citte yathyoga vairocankobhyaratnasambhavmitbhmoghasiddhi prathama svahdndumadhyasthatbjavinirgataramibhir nipannn
175|05 nairtmym adageu nyaset / hdayasthitahukrn gurubuddhabodhisattvn dhyyt / t ca bhydhytmyapjbhi
nirgatapacatathgatadevgaa ramibhir nya pacmtaprakumbhai sampjya tadagre saptavidhnuttarapj kuryt / tata
snpayitv maulau akobhya devbhir nnvidhantyavdydi- nyat vibhvya o svabhvauddh sarvadharm svabhvauddho
vividhapjdibhir nandayet / tato bhagavn 'ham ity uccrayet / tata candre tsambht sitotpalasthatkrodbht
parrthodyata sarvasattvn rgadveamohdibhi harigarahiraya- tr ym dvibhuj dakie varad
garbhakandarpdibhir mahmohajlair mahdveajlair mahrgajjair vme sanlendvaradhar sarvbharaabhit padma-candrsane
avidyndhakrea bhavacakre bhrmyatas tn payet /
tato hnmantrasphuritair mahkrodharjair anekasthn mravndn ^177
sasainyn digambarn muktaken krandamnn atrn
vajrapena baddhv' 'nya vidhvasya vicrya tkena khagena paryakania cintayet / samayamudr bandhayet / hastadvayena
cchittv maitrcittena punar nirmya dharme vinetu svapadntike sampujali ktv tarjandvayena madhyame pidhyguhgralagne
sthpayet / dhyyt khinno mantra japet / citta bhravorantarle vikacotpalamudr / tata o tre tuttre ture sh iti mantra japet /
samropya vivaikatattvamrttir mahcaamahroaanthasya
mantrajapamtrea durddntadnti jagadavayanti // mahattartrsdhana sampta //
rakaa varddhana tui pui tathoccankaraamraatrsana
sarvakarma kurvta / o caamahroaa hu pha /
91.
// iti caamahroaasdhana samptam //
namas tryai /
^176
prvavat nyatparyanta vibhvya pakrajavivakamalamadhye
89. akrejacandre ymatkraj tr ymavar
sarvlakradhar vme nlotpalavat dakie varad
namas tryai / ardhaparyakania sakiaprve aokaknt pt nnratnamaku
vmadakiahastayor aokapallavakuliadhar tath
prvavac chnyatparyanta vibhvya padmacandre tbjapariatendvara mahmyr pt vmetarakarayor mayrapicchikcmaradhri
tbjagarbha, tatparinipann haritm amoghasiddhimaku vmaprve ekaja kharv k vyghrjinadhar
varadotpaladhridakiavmakar aokakntm trinetr darkarlavadan jvalatpigalordhvake kartrikapladhri
rcyekajavyagradakiavmadigbhg divyakumrm tath ryajgul ym vmadakiahastayo
alakravat dhytv jnasattvena sahaikktya koragacmaradhri vibhvayet / eva ca
o tre tuttre ture svh iti mantra japtv tanmanasaiva dhynt khinno mantra japet / o tre tuttre ture sh /
yathea viharet /
// iti varadatrsdhana samptam // dvibhujm ekavaktr ca sarvlakrabhitm /
dakie dhpatr ca dpayaikarkulm //
^178 pravar mahbh calatkanakakualm /
uttare gandhatr tu gandhaakhakarkulm //
92. raktavaranibh dev bhvayed garbhamaale /
dvrapls tato dhyyd akuydiprabhedata //
tkraja tkrkrntamadhyam indvara dhytv prvadvre vajrkum ekavaktr dvibhuj vajrkuotpalahast
tatpariatm ryatr ymavar vmenotpaladhar dakie dviktavadan kavar, dakiadvre vajrap
varad bhadrsanasthitm amoghasiddhimaku dhytv jnasattvenaikktya
o tre tuttre ture amuka amuk v ^180
vaam naya svh iti sdhyanmasahitamanantaroktena
sakhyniyamena japet / ardicihnbhve 'pi sdhyagalam ptavar viktnan ekavaktr dvibhj vajrapahast,
utpalena baddhv svaarrruakiraasacayais taccharram prya pacimadvre vajraspho raktavar ekavaktr dvibhuj viktavadan
svavae sthpayed iti / vajrasphoahast, uttaradvre vajraghah vetavar
ekavaktr dvibhuj viktavadan vajraghahast, et
// vaydhikratrsdhana samptam // lhapadasth srysan sryaprabh jvlmlkul
sarpbhara draavy /
rdhve avijaymadha sumbh vibhvayet /
93. cakra ca ngapa ca dhytv mantra sphuran japet //
o tre tuttre ture svh /
athta sampravaymi vajratrprasdhanam / dakarair daa devatyo daapramitray /
homakarmavidhnena sarvakmrthasdhakam // bhvayy prayogena sarvakryaprasiddhaye //
tatremni mantrapadni bhavati - nama ryvalokitevarya etan mantravara reha sarvabuddhair namasktam /
bodhisattvya mahsattvya mahkruikya pahitasiddhikara tvra vajrapajarabhitam //
tad yath o tre tuttre ture sarvaduapradun mama kte anena mantrea pacala saptbhimantrita ktv granthi
jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha baddhv vindhyym api gacchan na kenpy avalyate / vyghr-
sarvaduastambhani tre svh / cauranakrasihasarpadantimahiabhallukagavaydayo nmasmaraamtrea
nayanti vilyante / anena mantreotpalnm
^179 aottaraata yvad juhyt / o tre tutttre ture
amuk me vaam naya svh, anenaiva mantrea kkapaka
mtmaalamadhyasth trdev vibhvayet / dvtriad vrn parijapyrighe gopayet sapthenoccayati /
aabhu caturvaktr sarvlakrabhitm // o tre tuttre ture cala pracala ghragmini
kanakavaranibh bhavy kumrlakaojjvalm / devadattam uccaya hu hu pha /
pacabuddhamahmaku vajrasrybhiekajm //
navayauvanalvay calatkanakakualm / ^181
vivapadmasamsn raktaprabhvibhitm //
vajrapatathakhasaccharodyatadakim / athparo 'pi prayogo bhavati / o tre tuttare ture
vajrkuotpaladhanustarjanvmadhrim / amukbhidhn kumr mahya vivhena tasy pit
vajraparyakayogena sdhayed bhuvanatrayam // prayacchatu svh /
prvea pupatr tu sitavar manoramm / madana caabja ca tathonmattakam eva ca /
okrkaranipann pupadmakarkumlm // aokapatra pupa ca juhyt sahasrapacakam //
ghtamadhuguahoma kanysiddhau praasyate / athparo 'pi prayogo bhavati / candropargasamaye
sapthena tad yog labhet kany svavchatm // trdhra japan sev ktv tadbhtalokevara ghya
athparo 'pi prayogo bhavati / o tre tuttare ture akhacra bhvayet / pramadyai dtavyam / pacatym api
amukbhidhn svasthnata karaya mamntike ja, tam anuvartate /
anena mantrea badarkaakn pacasahasri svayambhkusumktni athparo 'pi prayogo bhvati / trdhramantrea
juhyt / anena ktena jpm api madanaphalam aottaraatavrn parijapya tena phalena hayagrvena
kanym karayed iti / srdha y mrakati s vay bhavati /
athparo 'pi prayogo bhavati / rajasvallkarpae bhagavat athparo 'pi prayogo bhavati / o tre tuttare ture
dvibhujm eknanm akuotpalpahast vilikhya tasy amukasya bandhamukti kuru mu svh, anena mantrerkadala
purata pj ktv ime pup ubh divy itydin sdhyanm avidarbhita salikhya kulragartte sthpayet,
pact mantra japet bhvnvita - o tre tuttre ture bandhanamuktir bhavati /
amuk mama psitasvapna kathaya hu pha / pacasahasregacchati /
pena galake baddhv akuena vidrya ca sdhya // vajratrsdhana sampta //
pdatale dhytv dsrpea bhujayet /
athparo 'pi prayogo bhavati / trdhra saptbhimantrit
ktv' 'kidvaya mrjayet / rjakulasyntike 94.
praviet / atha sa rj iyavad gaurava karoti, viruddha
na vakti, prasda ca prayacchati, priylpa kurute, dsatmupaiti, namas tryai /
kruddho 'pi vao bhaved iti dapratyaya sadbhta /
athparo 'pi prayogo bhavati / trdhra atadh' athta sampravakymi vajratrprasdhanam /
'varttya dvivadanvia bhasma ktv raktavarago(gv)ghtena homakarmavidhnena sarvakmrthasdhanam //
arkatlena vartti ktv prajvlyjalana ptayet / tamajana tatremni mantrapadni bhavanti / tad yath, nama ryvalokitevarya
vajrasryavajradharmbhy sammardya paramnnena dhpayet / bhasman bodhisattvya mahsattvya mahkruikya,
srdhamakimajayet / y payati cakur vajrea s yadi tad yath, o tre tuttre ture sarvaduapradun mama
padmanarttevara na rakati tad 'ha tr na bhaveym, ghtit kte jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha,
ca buddh bhagavanto may bhaveyur iti / sarvaduastambhani tre svh / tatrdau tvat svahdi
athparo 'pi prayogo bhvati / adaanaiulol
ghtv trdhray saptbhimantrit ktv bhgarjamlena ^184
gorocanay srdham ekktya lale tilaka paridhya
y payati, t vay kurute, nnya ramate, nnyasmin candramaale tkrabja dhytv tadramisamkagurubuddhabodhisattvn
gacchati, svaya na tyajati / nnvidhapjdibhi sampjya ppadeandika
athparo 'pi prayogo bhavati / udaraka trdhray ktv triaraagth pahet / tata caturbrahmavihrn bhvayitv
saptbhimantrita ktv vajradharmea srdha kanyyai o nyatjnavajrasvabhvtmako 'ham iti mantram
tmblena dadyt / abhyavahte yogavarae mucati, nnya uccrayet / tata pakrajapadme candramaalopari tkrabja
ramate, nnyasmin gacchati, svapati tyajati / punar api dhytv tatparimena -
athparo 'pi prayogo bhavati / mahtailentmnam abhyagya mtmaalamadhyasth trdev vibhvayet /
trdhra japed ayutam eka bhvannvita / japnte aabhu caturvaktr sarvlakrabhitm //
lipiakuamalyakulik yasyai dpate, s pacatym pai na muced iti / kanakavaranibh bhvy kumrlakaojjvalm /
vivapadmasamsnacandrsanasusasthitm //
^183 ptakasitarktasavyvarttacaturmukhm /
pratimukha trinetr ca vajraparyakasasthitm //
raktaprabh caturbuddhamaku vajraaraakhavaradasaddakialasatkar etan mantravara reha sarvabuddhair namasktam /
utpalacpavajrkuavajrapasatarjjanvmasatkarm- pahitasiddhikara divya vajrapajarabhitam //
vajraparyakayogena sdhayed bhuvanatrayam / iti /
tadagrata pupatr sitavar manoramm // atrya upacra / anena mantrea pcala ghtv
okrkaranipann pupadmakarkulm / saptbhimantrita ktv granthi baddhv vindhyavm api gacchan na
dvibhuj caikavaktr tu sarvlakrabhitm // kenpy avalyate, vyghracauranakrasihasarpadantimahiabhallukagavayvdayo
dakie dhpatr ca kavar surpim / nayanti vilyanta iti / tath anena
dhpaghakaravyagr sarvlakraobhitm // mantreotpalnm aottaraata juhyt, o tre tuttre
pacime dpatr ca ptavar manoharm / ture amuk me vaam naya svh / ym icchati t vaam
dpayaidhar divy calatkanakakualm // nayati / tath anena mantrea kkapaka dvtriadvrn
uttare gandhatr vai gandhaakhakarkulm / parijapyrighe gopayet, sapthenoccayati - o tre
raktavaranibh dev bhvayed garbhamaale // tuttre ture cala pracala ghragmini devadattam uccaya hu
pha / iti uccanavidhi /
^185 athpara prayoga / o tre tuttre ture amukbhidhn
kumr mahyamudvhena tasy pit prayacchatu
et ekavaktr dvibhuj sarvlakrabhit svh /
vajraparyakinyaceti / et a devya atkarlavadan madana caabja ca unmattakaphala tath /
lalitkepasasthit / et sarv maalacakre dhytv aokapatra pupa ca juhyt sahasrapacakam //
hdvjaramisamntajnacakra ja-hu-va-hor ityetair karadika ghtamadhuguahoma vai kanysiddhau praasyate /
kuryt / sapthena tato yog labhet kany svavcchitm //
prvadvre tato dhyyd vajrku sitadhutim / iti /
vajrkuasacihnakakartmakamanoharm //
dakiadvre vajrap kmatiratipriym / ^187
divylakrabhg vajrapadhar varm //
vajraspho ptavar vajrsphokasatkarm / athpara prayoga / o tre tuttre ture amukbhidhn
cintayet pacime dvre nnlakrabhitm // svasthnata karaya mamntike ja ity anena mantrea
vajragham uttaradvre vajraghayudhm atha / badarakaakni paca sahasri svayambhkusumktni
raktavar ubh avat payed vai divyarpim // hotavyni / etena npm api kanym karayati /
rdhve uavijay ptavar surpim / athparo 'pi prayogo bhavati / rajasvalkarpae bhagavat
dhyyt sambdhiphalad mantr cakradhar tata // dvibhujm ekavaktrm akuapotpalahast vilikhya tasy
tadgarbhamaalasydha kavar vibhvayet / purata pj ktv ime pup ubh divy itydin
sumbh bhsvarasadrp ngapalasatarm // mantra japet bhvannvita - o tre tuttre ture amuk
dvibhuj ekavadan sarv jey manohar / mamesmita svapna kathaya hu pha / pacasahasregacchati /
akarair daabhi cait devatyo daa nirmit / pena galaka baddhv akuena vidrya ca /
daapramit uddh sarvakarmaprasiddhaye // caravutpalenaiva baddhv' 'kya samantata /
tatra dakari - o tre tuttre ture svh / sdhya pdatale dhytv dsrpea bhujayet //
athpara prayoga / trdhra saptbhimantrit
^186 ktv akidvayamajet / rjakulasyntike praviati, sa
rj garavdika karoti, ekntato vayo bhavatti /
tath cittavkkydhihnbhiekabinduskmayogajpdayo athpara prayoga / trdhra atadh' 'vartya dvivadanm
'pi dhytavy iti / via bhasma ktv raktavarago(gv)ghtenrkatlena
varttik ca ktv prajvlyjana ptayet / tamajana sryavajrbhy vajratr samaley vakyamabhujyudh samlambyke
sampdya paramnnena dhpayet / tadbhasman srdham aki pupdibhi sampjya -
ajayet / y payati cakurvajrea s yadi padmanarttevara ratnatraya me araa sarva pratidimyagham /
na rakati, tad 'ha tr na bhaveyam, ghtit ca me buddh anumode jagatpuya buddhabodhau dadhe mana //
bhavanto bhaveyur iti / ity uccrya maitrydibhvan kuryt / sarvasattv may
sasradukhd uddhtya mahsukhe buddhatve [pratipayitavy
^188 iti] sarvkravaropetanyat bhvayet / cittam eveda
bhrnta tena tenkrea pratibhsate / yath svapne cittdanyatra
athpara prayoga / udarakaka dhray saptbhimantrita grhya na vidyate grhybhvt, cittam api grhaka
ktv vajradharmea srdham ekktya tmblena dadyt / na bhavati, tasmd vivam ida nisvabhva pratiktipariuddha
abhyavaharati anena prayogavarea mucati svapatnvcarati / dyam anutpanna payet /
athpara prayoga bhavati / adaanaiulol ghtv tad anu ke prvapraidhnabald utpanna uddhalaukikavjnasvabhva
trdhray saptbhimantrit ktv bhgarjagorocanay rephodbhava sryamaala tadupari kahukrea
srdham ekktya lale tilaka paridhya y payati t pariat ukladharmoday rdhvasthit triko
vaa kurute / antauir vivapadmavivavajrdhihitamadhy dhytv vivavajravediky
athparo 'pi prayoga / mahtailentmnam abhyagya trdhram
ayutam api japet, bhvayan japnte lipiakena ^190
kuamaly akulik ktv yasmai dyate sa pacatym
api na mucati / catvri mahbhtni bhvayet / lakraja
athparo 'pi prayoga / candropargamamaye trdhra pthvmaala pta caturasra koeu trisci[ci]kavajrkitam,
japan, sev ca kurvan, tadudbhavalokevarea akhacra bhvayet / tadrdhve vakraja varuamaala ukla vartulaghakam,
tad yasy dyate s [yvat] pacatvam anuvartate / tadupari rephapariatam agnimaala trikoa koeu rephkitam,
apara prayoga / trdhray madanaphalam aottaraatavrn tadupari yakrapariata vyumaalam ardhacandrkramantadvayena
parijapya tena phalena hayagrvea srdha y mrakati s vay bhavati / calatpatkkita dhmravara cintayitv, tatpariata
aparo 'pi prayogo bhavati / o tre tuttre ture kgra pacaratnamaya caturasra caturdvra catustoraabhita
amukasya bandhanamukta kuru svh anena mantrerkadale hrrdhahrapaasragdmamaita aastambhopaobhita
sdhyanmavidarbhita vilikhya kulragartte gopayet, stambhopari (vta)valayavajrvalvta madhyapueu
bandhanamuktir bhavati / pacasu dvreu adha rdhve ca vivapadmam / tatra madhysane
akrdioaasvaraparimena candramalamdarajnasvabhva
// iti vajratrsdhana sampta // tadupari kakrdicatustriadvyajanai sryamaala
tayor ekat samatjna tadupari tkrajotpalakariky
^189 candrasthatkra pratyavekajna tadbjaramibhir
kn sarvatathgatn pravee ktynuhnajna
95. tad anu bhagavaty nipatti suviuddhadharmadhtujnam /
eva packri sambodhikrameaiva tkranirgatasvabja-
namo vajratryai / cihnaparimanipannadaadevaty sahaiva nipann t
vajratr namas ktya guruprvakramgatm / bhagavat cintayet ptavar ptakaraktavetam iti
tasy ca mdhana spaa likhyate smtaye may // caturvaktrm aabhuj vajrapaakhaaravaradadakikar
mano 'nukle sthne sukhsanopario yog o raka vajrkuotpalakrmmukatarjanvmakar sarvlakrabhit
raka hu hu pha svh iti sthntmayogarak ktv raktaprabhvibhit navayauvan vajraparyakin vivapadmsanasthit
hccandre tkra dv tadramibhi samk bhagavat pacatathgatamukuin dhyyt /
prvadale pupatr vet okraj dvibhuj pupamldhri japet o tre tuttre ture svh / mlmantra v o
sarvlakrabhitm, tkrea dakie ryvalokitevarya bodhisattvya mahsattvya mahkruikya,
tad yath , o tre tuttre ture sarvaduapradun
^191 mama kte jambhaya stambhaya mohaya bandhaya hu
hu hu pha pha pha sarvaduastambhani tre svh /
dhpatr k dhpalkarm, rekrea pracime dpatr
paut dpayaikarm, tukrea uttare gandhatr vidhya vajratry sdhana yan mayrjitam /
rakt gandhaakar dhyyt, garbhamaale tkrea ubha tena jan sarve mantrasambuddhabhskar //
akuatr akuahastm, dakie rekrea patr
kavajrapahast, pacime tukrea sphoatr ptavar // iti vajratrsdhanam //
nigaahast, uttare rekreveatr rakt ghakarm,
adhasi svkrea sumbhatr k ngapakarm, ^193
rdhve hkrea uavijayatr pt cakradhar
dhyyt / 96.
tad anu hccandrasthitacihnabjapariatajnasattvahccandre
tkra dv tadramibhir jnamaalam kya sampjya ja hu namo vajratryai
va ho ity anena mantrea karaapraveanabandhatoaa
kuryt / tad anu cakurdiu mohavajrdaya a cintany, vajratr namasktya sitavar manoramm /
kyavkcitteu o--hukrapariat khecar- tatsdhanavidhi vakye sarvasattvrthahetun //
bhcarnairtm cintany / tad anu hdbjaramibhir kn iha bhvandhikto yog svahdi candramaale tkra
tathgatn sampjya abhieka prrthayet / abhiicantu vicintya mukhaaucdika kuryt / atyantasukhsanopavia
m sarvatathgat iti / tais tathgatair jnmtaprakalaair svahdbjt rami nicrya tena ramin' 'kya trbharik
abhiicyate / abhiicyamnn abhiekajin purato 'ntarke 'vasthpya gurubuddhabodhisattv ca
irasi jyante / tatra bhagavaty ranasambhava, purata ppadeandika kuryt / ppadean akaraasavara
pupatrdn yathkrama vairocankobhymitbh 'moghasiddhaya, anumodan pariman triaraagamana bodhicittotpdana
akuatrdnm api te eva / adhodevaty rdhvadevatyor mrgrayaa caturbrahmavihrbhvan / o nyatjnavajrasvabhvtmako
akobhyavairocanau hdbjanirgatapupdibhi sampjya, 'ham iti nyatbhvan ca vibhvya
vdibhi sastutya, rasavajrdibhi haukita samsdya, bimbanipattibhvan ca bhvayet / tata pakrapariata
pratyeka sphuraenkhedanaparyantena jagadartha krayitv pupdaya sitam aadalakamala tasyopari akrapariata candra candropari
kramea bhagavaty hdaye pratih cintany / bhagavaty tkrapariata sitam utpala utpalamadhye candra candramadhye
tkra tkrd gaganatala viva ca trrpea sasphrya
^192 trrpea tribhuvanasthitn sattvn vyavasthpya punas
tatraiva tkre sasphrya utpalacandre
api sphuraayogena sarvam eva viva tkrapariatatrbharikrpetmna
myopamasvapnopamanijacintdhnamka[la]yya payati / sitavar sitakamalopari
svahdbje pratish dhyey / tad anu candrsanasth vajraparyakin sitacandrrit
tadbja ramipujkra kramvalna skmabindurpa mahsukhamaya oaabdapumat nnbharaabhit dakie haste varad
dhytv tam api nirupalabdhi kuryt / punar jhaiti vmenotpaladhri aeamravidhvasant svakromakpato
virbhta maala dv bali dadyt o akro
mukha sarvadharm dyam anutpannatvt / o hu pha ^194
svh ity anena mantrea dikplebhya / tad anu mantra
buddhabodhisattvn sphurant bhvayet / d bhvan tadvedikvypni caturmahbhtamaalni / yakrapariata
sthirktya mantra japet / svahdi sitam aracakra vicintya ardhacandrkra nla vyumala kaidvaye lalatpatkkitam,
ara prati aau akarn vibhvya madhye svhkra dattv tadupari rakraja agnimaala trikoa
japet, manas vcayen mantra o tre tuttre ture svh /
anena cintitamtrea sarvamrairavadhyo bhavati / ^196
kavit vaktt caiva praj ctyantanirmal
kalpnta (api) jvanopyam ukta vajrabht svayam // rakta kou rephka tasyopari vakraja varuamaala vartula
rjno vaags tasya nt purajanai saha / sitaghaka tadupari lakraja mahendramaala pta
apyakhaitaromtm sarvaatruu sarvad // caturasra koeu triscikavajrkita tatsvabhva myopama
(rya)vajratr mahtej sarvasiddhipradyik / vijna viditv caturmahbhtaparimaja pariuddhabuddhaketrasakeparpa
dattv tu daki v['pi] suvararajatdikam // mahmokapura vairocanasvabhva vivavajravedikmadhye
rotavya paray bhakty paitena mahtman / nnratnamaya kgram-
abhiikgralabdho yo gurubhaktipartmaka // caturasra caturdvram aastambhopaobhitam /
sa rot ca bhaved atra prokto jinagaai sad / caturvedparikipta catustoraamaitam //
anyath naiva siddhyati yadi skt svaya jina hrrddhahrapa(gha)daracmaravicitrapatkghavibhiam /
tasya garbhapue aadala padma sakeara varaakopari
// vajrtrsdhana samptam / akrapariata candramaalamdaranasvabhva tasyopari
takra pta samatjnasvabhva sryamaalkrntam /
/ ktir ida ryangrjunapdnm // tata tkrpariata kanakavara navascikavajra
bjagarbhapratyavekasvabhva tannirgataramibhi sphuritv
^195 daasu diku bhagavatykrai sattvrtha ktv punas tatraiva
bjacihnasaharaaktynuhnasvabhvam / tato bjacihna-
94. candrasryapariat bhagavat suviuddhadharmadhtusvabhvm-
vajratr caturvaktr sarvlakrabhitm /
prathama tvan mantr svahdyakrapariata candramaala tatra aabhuj kanakavar kumrlakaojjvalm //
sithatkra ptavara tatpariata navascikavajra tadvaraake navayauvanakntimat calatkanakakualm /
tkra bhvayet / tadramibhir ntajnasattvasvabhv caturbuddhamahmuku padmargaprabhnvitm //
bhagavat vakyamabhujacihndyalakt aabhuj caturvaktr
vajraparyakania daadevatparivt nabhasi dv ^197
svahdbjanirgatapupdipacopacrapjbhi sampjya ppadean-
puynumodan-triaraagamana-bodhicittotpda- vajrapa ara akha bibhrat dakiai karai /
maitrkarumuditopek bhvayet / tata sarvadharmn tmna vmai ptotpala cpamakua tarjan tath //
ca svapnopama nisvabhva dyam anutpannam adhimucya mantram uccrayet hembha prathama vaktra ukladakiam uttaram /
o nyatjnavajrasvabhvtmako 'ham / tadanantara lohita pacima nla vajraparyakam sanam //
bodhicittam anusmtya ke rakrapariat sryamaala mantro hdbjasambhto maaldhipater mukht /
tatra hukrapariata triscikavajra tadramisambhta tvad nirgato daadevn vibhakto bjat gata //
icchvistara jjvalyamna vajraprkra tadraminirmitavajrapajara o tre tuttre ture svh / prvadigdaleu candramaalasthni
vajrabhmi bhyasmbandha ca dhytv tadramibhir o tretu akari prvdidigdvreu
vighnn utsrya pajaramadhye kasvabhv dharmodaym ekrr sryamaalasthni ttreture akari rdhve sryamaalastha
adha skmgrm upari vil sukl vibhvayet / svkaramadha sryamaalastha hkara tadbjkarapariatni
tanmadhye gaganasvarpavivadalakamalakariksthitatriscikavajra cihnni bjagarbhni bhvayitv tadramibhi
sphuraasaharaa ktv tadbjacihnapariat devya- bjkara payet /
vijey daa devatyo daabhmisvarpata / tato ramibhir nta jnasattvasya maalam /
vajraparyakayoginya eksy dvibhuj ca t // pupatrdidevatbhi sphuritv sarvapjbhi pjayet /
candrsth prvatas tr uklavar vibhitm / tato jnasattvamaala dvraplprayogena samayamaale
pupadmnvitakar bhvayet praavodbhavm // praveayet o vajrkui karaya ja, o vajrapi
dakie dhpatr tu (k) candre tkrasambhavm / praveya hu, o vajrasphoa bandhaya va, o vajrvea vakuru
dhpakhanvitakar sarvlakrabhitm // ho / tadanantara svahdbjanirgataramibhi traidhtukasthin
pacime dpatr ca ptavar subhitm / buddhn nya sampjya mtbhir anunthyate, abhiicantu
dpavknvitakar candre rekrasambhavm // m sarvatathgat buddhajneneti / tatas tair buddhai herukarpai
candre tukrasambht gandhatr tathottre / pacmtabhtapacatathgattmakai kalaai pacabhir abhiicyate /
gandhaakhodyatakar raktavar subhitm // abhiicyamne pupakukumavir dundubhiabda ca
bhavati, devatbhi pjyate styate ca / abhiikte mrdhni
^198 ratnasambhava utpadyate, madhyapuadevatn yathkrama
vairocankobhyitbh'moghasiddhis
vidigdale tath cihnam akobhydiprabhedata / tathgat dvrapln
vajracakra tath padma akha tadvarabhedata // mukueu bhavanti / uy ratnea, sumbhy mukue
dvrapls tath dhyyt sryasth sarpabha / akobhya utpadyate / tato bhagavat nirmaoakyai savsu
prvadvre 'ku ukl bjattkrasambhavm // diku sattvrtha kurvant dv mantra japet o tre tuttre
dakie akuadhar vmato duatarjanm / ture svh /
dakie p pt bjarekrasambhavm //
sapatarjanhast raktamaalasacitm / ^200
spho ca pacime rakt tubjkarasambhavm //
vajrl tarjanhast vajramaalasusthitm / etan mantravara reha sarvabuddhair namasktam /
ymm uttarato gha bjarekrasambhavm / pahitasiddhikara divya vajrapajarabhitam //
vajraghanvitakar ramisth vmatrjanm // athparo 'pi dhramantra - nama ryvalokitevarya
koabhgeu cihnni mmakydiviuddhita / bodhisattvya mahsattvya mahkruikya tadyath
bodhicittaghao merurvahnikua mahdhvaja // o tre tuttre ture sarvaduapradun mama kte jambhaya
udhve coavijay srye svkrasambhavm / stambhaya mohaya bandhaya hu hu hu pha pha pha sarvaduastambhani
uklavajradhar ukl vme ca riputarjanm // tre svh /
ngapadhar nl srye hkrasambhavm /
vme ca tarjan ghormadha sumbh vibhvayet // // vajratrsdhana samptam /
sarvs cakurdyadhihna mohavajr nyasyet /
netradvayeu vajr ca karayor mtsayik tath / / ktir iya mahpaitasthaviradharmkaramatipdnm //
ghre vaktre tu rgvajrikm /

^199 98.

kye ceryvajr tu mano nairtmyayogin // namas tryai /


iti cakurdyadhihna ktv kyavkcittdhihna
okrea kydhihna krea vgadhihna hukrea tr praamya mahat janan jinn
cittdhihnam / tata sarvs devatn hdi candramaalastha
nieadoarahit guin hitya / saptavidhnuttarapjppadeankualamlam upajta tat sarva
tatsdhana suviadai supadai ca bhakty samyaksambodhaye parimaymti / atha v samsata
salikhyate vacanata suhdbhihpi // saptavidhnuttarapjscaka lokam ena pahet-
nprva likhyate kicit kin tu vkyd guror api / sarva ppam aha dimi parama prtynumode ubhn
ruta yat tad api smarttu sakepata pralikhyate // janmasthitaye 'rthaye bhagavata saddharmaratnasya ca /
ratnn trayam abhyupaimi araa bodhau dadhe mnasa
^201 tanmrga ca samraye ubhavidhn sambodhaye nmaye //
ity anena saptavidhnuttarapj vidhya o mu iti
prathama tvat prtar utthya mantr mukhacaradika visarjayet / atha v -
praklya pavitrbhya vijaye mano 'nukle sugandhopalipte lacandanaliptg dhynaprvaravt /
surabhikusumvakre ca bhpradee sukhsanopavia svahdaye bodhyagakusumkr viharadhyva yathsukha //
prathamasvarapariata tumaala vicintya tanmadhye kamanyanlanraja ity anena / tad anantara caturbrahmavihra maitrkarumuditopeksajaka
tatkijalke nikalakaakamaala vakyamakramea bhvayet / tatra keya maitr ?
tadupari ptatkrabja payet / tato 'pi ptatkrabjt
nistya jaganmohndhakrpahribhir maykhasamhair ^203
daasu diku ye cparyant lokadhtavo vidyante,
tn sarvnavabhsya tatrasthnapyasakhyeynaprameyn buddhabodhisattv sarvasattvev ekaputraprematlaka, atha v hitasukhopasahrkreti /
ckadee 'py nyvasthpyante / tad anu tem karu puna kd ? dukhd dukhaheto
kadevasthitn mahkruikn buddhabodhisattvn samuddharaakmat, tridukhamahnalaprajvalitasasralohabhavanapravin
divyapupadhpagandhamlyavilepanacracvaracchatra- jann tato 'pi samuddharmty adhyayo
dhvajaghapatkdibhir mahat pj ktv ppadean v karu, atha v tridukhadukhinn sattvn
kuryt / yat ki cid andisasre sasarat may ppaka sasrmbuddhe samuddharaecch / mudit tu d / pramodo
karma kyena v manas 'pi kta krita kriyamam anumodita mudit, atha v 'sade buddhitve tadupye ca sarva eva
v tat sarva pratideaymi, ity anena vidhin sasria sattv may pratihpayitavy ity adhyayo
pratideya punar akaraasavara pratighya puynumodan mudit, yad v vive yni kualni teu tadbhogaivarydiu
kuryt / sugatapratyekarvakajinn tatsutnm api ca kacittat / kopek ? pratighnunayanibandhanam
bodhisattvn sadevakasabrahmakalokn yat kuala tat apahya hithiteu jantuu paramahitcaraam
sarvam anumodaymti / tad anu ratnatrayaaraagamanam - upek, yad v sarvasmin premnuayarahitaparahitadharmaty
buddha araa gacchmi yvadbodhimaata / svarasavhin pravttir upek, atha v lbhlbhayao
'payaonindstutisukhadukhetydyaalokadharmapramukha-
^202 sakalprastutavypropekaam upek / caturbrahmavihrabhvannantara
sarvadharmapraktipariuddhat bhvayet / sarva
dharma araa gacchmi yvadbodhimaata / eva dharm prakty svabhvena pariuddh aham api praktipariuddha
sagha araa gacchmi yvadbodhimaata // itydikam mukhkuryt / im ca sarvadharmapraktipariuddhatm
iti / pact mrgrayaam, mrgas tathgatokta sa anena mantredhitihet o svabhvauddh
crayayo may nnya iti / tad anu adhyea sarvadharm svabhvauddho 'ham iti / yadi praktipariuddh
kuryt / jagadarthamsasra kurvanto bhagavantas tathgats sarvadharm kutas tarhi sasram vahati ? grhyagrhakdimalvtatvt /
tatsut api tihantu m parinirvntu iti / tad anu tadvigamopya sanmrgabhvan,
ycan, td niruttar dharmadean bhagavantas tathgat tay sa niruddha syt / ata praktipariuddh sarvadharm
deayantu, yay jhaity eva sasria sattv bhavabandhann
nirmukt bhavantti / tadanantara puyapariman kuryt / ^204
liktya daayed iti vikacopalamudreyam / anay mudray
iti siddham / sarvadharmapraktipariuddhat vibhvya tm eva bhagavat jnasattvarp santoya atraiva samayasattvarpy
sarvadharmanyat vibhvayet / tatreya nyat / bhagavaty mantra bhvayed ityanayor advaitam adhimucet /
grhyagrhakdisakalakalpanprapacavacitacitrdvaitaprakamtrtmaka tad anu
sacarcara vivam iti cintayet / imm eva vithinnthamaalamadhyaniviavikacanlmbujakijalkntarlnanikalakendumaa
nyatm anenpi mantredhitihet o nyatjnavajrasvabhvtmako loparisthitaptatkrabjanirgat
'ham iti / tad anu prvahdisthamgkamaala- cparyant ca trdevy daadiglokadhtn
madhyavarttilasannlotpalakijalkbhyantarasthitanikalka- samavabhsya tatsthitnm pai sattvn nnratnavaraena
ninthamaaloparisthitt ptatkrabjd bhagavatm dridrydidukham apanayanti / kaikanairtmydi-
ryatrm uttamaymavar dvibhuj prahasitavadan
niruttareagualin nieadoarahit ^206
divysuvaramikyamuktratndybharaabhit
manohrihrvaltlaktakucayugm dharmadeanmtena tn santarpayanti / puna punar nnprakra
divyakakaakeyrdimaitabhudvay jagadartha ktv vivam api trrpa nipdya tatrpi
mekhalmalamaigaakiravalsuobhitanitambabhg ptatkrabje tcntarbhavantty evamdispuraasaharaakramea
nnratnakhacitaraannpraviobhitacaraayugal yvat khedo na jyate tvad bhvayet / bhvanta
prijtdikusumamajarparimalaparikalitacrunibaddhake khinno mantra japet / tatrya mantra o tre tuttre ture
bhagavadamoghasiddhitathgataratnavirjitairode svh / mahprabhva evya mantrarja sarvair eva tathgatair
atiayamrttimat vandita pjita satkta ceti dhynd vyutthito jagat
paramagrojjvalavigrah abhinavayauvanavat trrpa dv bhagavatyahakrea yathea vihared iti /
aradamalanlotpalanetrr divyasarvapambarvtaarr prayo 'mun kramea bhagavat bhvayato 'amahsiddhayacaraayor
akaacakrapramasitakamaloparisitaramimaalopavim nipatanti, ki punar anay siddhaya ? api tu t ca
ardhaparyakasthit dakiakarea varad vmena vikacakntendvara sutarm eva / ya ca vijanagiriguhsna san bhagavat
bibhrt nipdya cintayet / eva rp bhvayet sa khalu pratyakata eva t payati / svayam eva
bhagavat yvad icchati tvad vibhvayet / bhagavat tasy vsapavsdika dadti / ki bahu
vaktavya, paramadulabha buddhatvam api karatalagata tasyvatishate /
^205
// iti kicid vistara trsdhana sampta /
tadanantaram asy eva bhagavaty hdisthahimumaala-
madhyvasthitamajunlasarojakijalkntargatakalakka- puya may bhagavata khalu sdhane yat
vajritakumudabndhavamaalamadhyvalnaptatkrabja- ptpta prakam amala vipula ca tena /
vinirgatnekamarcimlbhis trailokylokakribhir tre trilokavidite varasdhana te
gatv 'ndisasiddh bhagavat jnasattvarp 'py kd nyate / ktv jano jinapura tvatita praytu //
nya tmkadee 'vasthpya ratnabhjanvasthitasugandhateyena try sdhana kicid vistara viracayya yat /
surabhikusumena ca tasy eva labdha tena ubha loka praytu mapattanam //
bhagavatycarargha dattv divyapupadhpadpanaivedyagandhamlya-
vilepanacracvaracchatradhvajaghapatkdibhir bhyaguhyapjbhir / ktir iya paitasthavirnupamarakitnm //
bahuvidhbhi ca tm eva bhagavat pjayet / puna
puna sampjya stutv ca mudr darayet / sampujali ktv ^207
madhyame sc kuryt / tayo parvatrayopari kicit sakocya
sthpayet / anmike karapae sthpya kanihe prasrya 99.
sabjakartriparimena km ryatrbharik
nama ryamahbhayatriyai / caturbhujaikamukh trinetr kharvalambodar darkarlavadan
pratylhapadena avrh ngakabha vyghracarmavasan
yasy smaraamtrea naam aabhaynakam / avalambamnamuaml pacamudrvibhit khaga-
t praamya pravakymi sdhana ca io u // kartridhridakiakarm utpalakapladhrivmakarskobhyanthapigalajaj
dhytv gaganamadhye tu trm aabhaypahm / atighorahsabhmarp nipdya
pj manomay ktv kuryt ppasya deanm // o hr hu pha iti mantra viayaprjdhikrea japet /
puynumodan pacd tmapuyasya ytanm / niraumlik dhytv khagasthne vicakaa /
tmabhva tato dadyt arani tridh puna // sphuratsahrayogena sajapet mantram uttamam //
karoty akraa pact nyatystvanantaram /
svahccandre tata padmam aadalavikinam // // iti mahcnakramryatrsdhanam //
tanmadhye t vicintyaiva nlbham utpala tata /
tasya madhye nunar bja vahniramiprabhsvaram // ^209
tena dev samutpdya sarvlakrabhitm /
savyato varad dev vme ttpalakar tath // pratylhapadrpitghriavahdghorahs par
ekavaktr subimb ca navayauvanasasthitm / khagendvarakartrikarpitabhuj hukrabjodbhav /
sugandhipupake ca padmacandroparisthitm // kharv nlavilapigalajajograngair yut
ardhaparyakam avaabhya rakayed bhuvanatrayam / jya nyasya kaplake trijagat hantyugratr svayam //
aadevyantarle ca bhvayet trarpim / mahcnakram natv tr tribhavatrim /
sphuranmantratay yog ktv dhynamanvila // tatsdhanam aha vakye yath gurpadeata //
o tre tuttre ture svh / o o svh prve, ekalge mane v nygre ca sarvad /
o t svh dakie, o re svh pacime, o tatrstha sdhayed yog vidy tribhavamokam //
tu svh uttare, o tt svh vahnikoe, o re mdumasraka(sa)msno 'nyeu komaleu v /
svh naity, o tu svh vyavye, o re svh viareu samritya sdhayet siddhim uttamm //
ainym / jhaity krayogena trivajra sumamhita /
triu sthneu ta dhytv rami visphrayet tata //
^208 tribhavacria sattvnavabhsynayet puna /
sahre ca punar dhyycchnya viva samantata //
sarv vet sphuradrp yath dev tath par // tata -
o t triyai vajrapupa pratccha svh pupa deyam / pahet jinamantraka o nyatdisvahvakam /
gandhanaivedydika utpalamudray nivedayed iti / antarka tato dhyyd krd raktapakajam //
ktv sdhanam eveda navadevsamanvitam / bhyastasyopari dhyyt krt padmabhjanam /
hatv 'abhaya ca sarva karotu jagad uttram // tasya madhye punar dhyyt hukra nlasannibham //

// ryamahbhayatry sdhana samptam // ^210

tato hukraja payet kartrik bjabhitm /


100. kartripariata dhyyd tmna trisamam //
pratylhapad ghor muamlpralambitm /
prvoktavidhnena nyatbhvannantara raktakrajaraktapadmopari kharvalambodar bhm nlanrajarjitm //
sitakrajapadmabhjane sryasthanlahukraja- tryambakaikamukh divy ghorahsabhsurm /
suprah avrh ngakavibhitm // dhytv' 'ryatr hdaye tasycakra sitadyuti /
raktavartulanetr ca vyghracarmvt kaau / aakoakam abhirakarai paripritam //
navayauvanasaspann pacamudrvibhitm // ohvyajanamadhyasthasdhyanmdyanbhikam /
lalajjihv mahbhm sadarotkaabham / dhyyd ekgracitta san amsn dhanicaya //
khagakartrikar savye vmotpalakapladhm // japed akhinnacitta san mantram ena dakaram //
pigograikaja dhyyt maulvakobhyabhitm / tatraia mantra o tre tuttre ture svh /
bhvancalanipattau bhaved yog mahkavi // mtyudoair na lipta syt trhccakrabhvaka /
jao 'pi yadi mrkha syd bhvanrasatatpara / lbh ca sarvasiddhn amsvadhi tatpara //
labhate majuv tu lakamantrasya jpata //
tryakaro 'sau mahmantra hukrnto hdi sthita / // mtyuvacanatrsdhanam //
pacaramisamyukto ajnendhanadhaka //
tasya dvravidhi vakye yogcrnusrata / ^213
prathama hapara dattv caturthasvarabhitam //
103.
^211
mtyudoair alipta syt trhccakrabhvaka /
rephrha sphuraddptamindubindusamanvitam / lbh ca sarvasiddhn amsvadhi tatpara //
trakra ca tato dadyt caturthenaiva bhitam // vgvaraktdet mtyuvacanasagraht /
drghakrasamyukta hakra yojayet puna / uddht sitatry bhvan bhayanan //
hakra ca tato dadyt sampra siddhamantrakam // turyavargdyaskratvi visphurit 'mbare /
niraumlik dhytv khagasthne vicakaa / sitbjendvsan dv puratas triaraa pahet //
sphuratsahrayogena sajapet mantram uttamam // muhrta nyat payet prktropahnaye /
kalpayet sthiracittena paito 'ha mahkavi / tata praktismarthyd bodhicittkara bhavet //
ajasrabhvanbhysd bhavaty eva na saaya // sitrvindamadhyasthacandrabimbsanopari /
try sdhana ktv yanmayopacita ubham / baddhavajraparyak varadotpaladhrim //
bhavantu prinas tena pait jinasane // araccandrakarkr phacandrasamritm /
kti vatavajrasya seya medhprasdhan / sarvlakrasampr oabdavapumatm //
agdh pait atra kantum arhanti sdhava // sarvasambuddhatatputramtara kmarpadhm /
dhytv' 'ryatr hdaye tasycakra sitadyuti //
// mahcnakramatrsdhana samptam // aakohakam abhir akarai paripritam /
o hvyajanamadhyasthasdhyanmdyanbhikam //
^211 dhyyd ekgracitta san amsn dhanicaya /
japed akhinnacitta san mantram ena dakaram //
102.
^214
nama sitarryai /
prvavacchnyatparyanta vibhvya / okram dito dattv pact tre prayojayet /
sitravindamadhyasth tbht candraviarm / tuttre syt ture pact svhnta srvakarmika //
baddhavajraparyak varadotpaladhrim // brahmendraviucandrrkarudradikklamanmadhyai /
araccandrakarkr pacandrasamritm / apy akhaitaromgro mtyu jayati muktavat //
sarvlakrasampr oabdavapukramm // valipalitadaurbhgyavydhidridrysakaya /
sihdyaamahbhtidukhasandohanana // trinetr varadkastraaradharadakiatrikar
aycitmbarapnnnaharmyaratndisagama / utpalapadmacpadharavmapitray
khagjanapdalepabhadrakumbhdisiddhaya // ardhaparyakania candrsanacandraprabh
kavit vaktt medh praj caikntanirmal / jamukuasthitmoghasiddhi pacamuavibhitamastak
any ca vchat siddhicakrd asmt prajyate // ardhacandraktaekhar
sdhana sitatry mtyuvydhivinanam / nnlakradhar dviraavarktim aamanam
uddhtya yacchubha tena jagat tr svaya bhavet // adhiyasthit hccandrasthitanijabjam tmna vicintya
mantra japet o acale animittavare hu hu pha pha
// mtyuvacanasitatrsdhanam // svh / poadhena pjpurasara catusadhyy msaika
japata ntikdi bhavatti /
^215
// abhujauklatrsdhanam //
104.
^217
prvavacchnyatdyanantara sukrapariata nnratnamaya
sumeru tadupari pakrea vetapadma tadupari akrea 106.
candramaala tanmadhye uklahukranipann trbhagavat
ukl trinetr caturbhuj pacatathgatamuku nnlakr jgultryai nama /
bhujadvayenotpalamudr dadhn dakiabhujena cintmairatnasayuktavrad
sarvasattnm pariprayant vme natv bhagavat tr jgulrpadhrim /
notpalamajar bibhr dhyyt / tasy dakiaprve sattvnm anukamprtha likhyate tatprasdhanam //
mrc pt candrsan nlmbar dvibhuj vmena prathama tvan mantr uci snta uklamlymbaradharo
raktokapallavadhar dakiena sitacmaradhar raktakacukbhara vijane sulipte pradee uklasugandhitoyopasikte uklapupaprakarvakre
vmaprve mahmyr priyaguym dvibhuj sukhsanopavio jagati maitr karu ca
vmena myrapicchadhar dakiena cmaradhar eva vicintya vibhvya o svabhvauddh sarvadharm svabhvauddho 'ham
o bhagavati tre mama hdaye pravia svh ity tmnam ity uccrayet / tata nyatm mukhktya cintayet ukla-
adhitihet / tato mantra japet / o namas tre manohare pakrajapadma atapatra ukla tadupari akrajacandramaalopari
hu hare svh / uklahrkra sphuradanekaraminikara tadbhav jgul
bhagavat bhvayet uklavar caturbhuj jamukuin ukl
// sitatrsdhanam // uklottary sitaratnlakravat uklasarpair bhit sattvaparyaksansn
mlabhjbhy v vdayant dvityavmadakiabhujbhy
^216 sitasarpbhayamudrdhar candrumlin
dhyyt / irasi kahe stanntare nbhau candramaalastha-
105. -hr-hukrn vibhvayed kheda yvat /
tad anu mantra japet hr / satalaka japet, saptyuta juhyt
tathaiva nyatbhvannantara rephapariatasryasthahubhava- sitapupa sitlakradhara san / tato bhavati guruevaraprabhva
vivavajrapariatavajraprkrdi vicintya tanmadhye pakrajapadmopari kavi sarvastravirada iti /
akrajacandre sitahukraja sabjotpala payet / // ryajgultrsdhana samptam //
tatsphuradiprvaka tatpariat bhagavat sitatr
trimukh abhuj ptanladakietarmukh pratimukha ^218
107. vyavyakoe dpatr pt dpayaidharm,
ainakoe gandhatr rakt gandhaakhadharm / im
nama ryatrayai / vivapadmapatrasthacandrev aau aiprabh sattvaparyakania
vmenotpaladhrik
tr haritaikamukh caturbhuj dvinayan stavatu / smeravadan nnlakravastradhriya /
yasy maalacakre dvdaa devyo dvinayan ca // prvadvre vajrku k vjrkuakarm, dakie vajrap
bhagavaty ryatry viiam atidurlabham / vt vajrapahastm, pacime vajraspho rakt
pravakymi samsena dhanadkramasdhanam // vajrasphoadhrim, uttare vajragha ukl vajraghahastm /
prpta ktabodhicittotpdo yog svahccandre haritatkra
dv ktamukhaaucdika o svabhvauddh sarvadharm ^220
svabhvauddho 'ham ity uccrya o amte hu pha ity anena
nncchabhir daadigvighnnutsrya svahdi pakrajaraktakamalopari etcaturdvrasryeu payet sryaprabh pigalordhvajvalatke lhapadasthit
akrajacandrastha svabja vibhvya bhujagabha viktavadan
tatkirakagaganasthagurubuddhabodhisattvn vyghracarmmbaradhar vmakareotpaladhrik / tato
sampjya ppadeandika jnasattvena sahaikktya svahtkamalagatasvabjam atiskma
vidhya nyat ca dhytv 'dhiya ca purato raktarephapariatasryastha- bhvayet vicalena manas / tato mantra japet o tre
kahukrajavivavajra vilokya tatkiraavajrair vajraprkra tuttre ture dhana me dada svh / tata utthnasamaye o
vajrapajara vjrabhmi ca dhyyt / atha vivavajravediky akro mukham itydin mantreotpalamudray bali dattv
raktapakrajakamalopari akrajacandrasthaubhrabhrukrapariata praidhi vidhya devatcakra svabje antarbhvya svadevathakram
sitacakra bhrukramadhya dv padmacandre udvahan yathsukha viharet / madhyhnasyhnasandhyayos
cakrabjaparimaja sarvaratnamaya caturasrdiguayukta dvipua tu svahdbjt jhaiti devatcakra sasphrya prvavad
garbhapuasthakamaladalakariksu navacandrarpaobhita caturdvrastha- dhynajapdika kuryt / syhnamadhyhnasandhyy punar aya
viea / pupdin jnamaala sampjya o tre
^219 tuttre ture mur ity anena visarjayed iti /

catusryabhsura kugra payet / tato madhyacandropari // dhanadatrsdhanam //


tam eva tkram, tata sphuraasaharaam, tatas tadbj
trbhagavatm tmna bhvayet candrsanaprabh ^221
saumy sattvaparyakasth haritaymm ekavadan dvilocan
caturbhuj akastravaradotpalapustakadhar vicitravastrlakravatm / 108.
tata o irasi, t lale, re
cakuo, tu kahe, tt bhvo, re hdaye, tu nbhau, re namo ratnatrayya /
guhye, sv jnuno, h pdayor nyasyet / tato hdaye
padmacandrasthasvabjaramisacoditalocandibhir nama ryvalokitevarya bodhisattvya mahsattvya
devbhir abhiiktam mahkruikya namas tryai, tad yath, o tre traya
tmnam amoghasiddhimukua dhyyt / atha v puasthacandreu hu hu hu samayasthite bhara sarvbharaabhite padme padme
vajratrdidevr jhaiti dv pacd vibhvayet / padmabhuje padmsanasthe hasa hasa trailokyavarade sarvadevadnavapjite
prve vajratr k vajrahastm, dakie ratnatr pt smarhi bhagavattathgatapurata samaya dhara
ratnahastm, pacime padmatr raktakamalahastm, uttare dhara mahsattvvalokite maikanakavicittbharae o
buddhatr pupadmadharm, naityakoe dhpatr k vilokaya bhavati tre hu hu hu pha svh / mlamantra
dhpakaacchhastm, sadhtuke caitye aottarasahasra japet / tato hi pre sati
bhagavatm ryatr payati, yam icchati tam vara labhate / o dedpyamna sarvamohndhakra daadiggatammla
maitre hu lakajpenry agrata upatihati, yad icchati odhayanta mrddhabjakaritmtadhrbhi plava(nyapla)mna
tam sarva dadti / vin maalakasnnopavsena kevala sthiraman drgha bhvayet / khinna ca tato jihvrumbujadale
jpamtrea sidhyati / sarvakrya ca sdhayati / gurpadeato bja dhytv tato mantraml
nicarant maimantrauadhibala tathgatajnmta ckya
// labdh(ma)mitbhagarbhatantre bhagavatyryatry jaharakpe praviya tnyadho vypya punar udvahant nirkamo
kalpoddea sampta // yog mantra japet / yad evam aya karoti tad 'sya
sapadyanubhavo mahn bhavati, evam eva yadi sapthortrn
^222 karoti dhadhynas tad mahprjo vgm pau padmamukhabho
gaajo 'viratavkyagadyapadya karoti(kuhei) / sasktnyayatnato
109. vaktum ala bhavati, ntra vikalpa karaya iti /
atha stutividhnam abhidhyate / yo 'bht mahpaita
namas tryai / rsarvajamitranm bhagavattrcaraenviamnasa
kmrakavibudhajanacakravarttitilakas tena vaktrato 'pi sakaagatena
sragbhjo bhagavatystry katipayopacro 'yam / tm eva ghagavatm ryatrm rdhya maraobhilaparyaena
sarvjnavinanahetostajjais sad krya // manas ktordhvadin ktakarapujalin
sthne ucau manoje snto mantrmbuyogata sthitv / navanutikusumamlay daridrasya mama mandakarmaa sragdhar
pjopacrayukte tadabhve bhvite vpi // bhava mta parasminn api janmani bhagavatcaraakmalalbh
prvbhimukho yog parahitamanas vibhvit devm / bhaveyam iti ktapraidhin bhagavaty abhikt tena sragdhareti
arjunanrajacandre sthnam upetmanekaguabahalm // nma upapannam / sragdharnmn ca vttena racitatvd asy
aradindudhmadhaval navayauvanamaitgalakamkm / stute sragdhareti nma samuditam, tannmn bhagavaty
nlotpaladalanayan smnte bhaktangasambhtm //
kualarucakgadakai ramanmajraghurghursahitai / ^224
saobhigtrayai muktphalamlyacrukucayugmm //
maitaduklavasan karotpalahricpa[va]dbhkm / stutitvd v, ubhayath 'pi v tannmnayor utpannam iti vrtt /
cintvacanavilokanahtpp sarvasattvnm // iha hi prajpramit skdadhigantukmo yog
ratnujlabahalitajmbnadapaaobhimrddhnam / vidydharo 'rdhamsa klatraya prvoktavidhnasampanna
amitbhabuddhamadhy jaik dadhat manoharm evam // prvoktasakalavratcrnuplaka ekaman vijane bhagavat
y bhagavat so 'ha s bhagavatty ahakram stydajasram avicchinnam / tatra copadea pahanavelym
utpdayet / sarvatra pjvidhnasya mantrdhihnam ryakarmakena uccraamtarimlvalagrgreu yathkrama tattvabjaaktibjamybjni
mantrantiprayogena na kartavyam / etac ca trisandhya vinyasya bhagavativid kla[tra]yocchalitaramisusnta
sarvad ca nityasntena ghtabrahmacaryea trilocaparivartanatatparea sannaham iti-
daakualakarmaparhravat sarvkualapakakarmaparikayyodyatena kktv vidhimatiyukta try sragdhary yat kualam /
manas sdhakena tvad avirata bhvayitavya tena samasta bhyjjagadu trisadam //

^223 // sragdhary stutividhi sampt //

yvad asau bhagava svaya na bhavati / atra copadeo


hrdatamojlapaalavighanpakaraya / tad yath 'ligu[pta]- 110.
madhyaharikavalayopari mybja sravatsudhdhria
uddhrkasannibha tadadho vtamaalsthne tattvabjasryakoisamaprabha praamya tri bhakty sarvasampattivardhanm /
likhyate sdhana tasy yathmnya sampta // vivavajrakiraai pralaynaladusahai sarvata sphuritv
prathama tvat yog surabhigandhapupdimanoharadhyngrdika ghanbhya racita tiryak caturasra jvaladvajraprkra uparic
praviya sukhsane paryaka baddhv svahdaye ca vajrapajaramadhastt vajramay bhmimrastalaviracit
akrapariata candramaala tasyopari ptatkrabja payet / tato ravivivavajrbhy rambhya
tatkirakam abhimukham kadee bhagatcakram avalokya daadii sphuritv ghanbhya bahirdvre smbandha krya
svahdbjanistapupdidev sasphrya pupdibhi pj iti lokrtha / tanmadhye kamahbhtasvabhva dharmodaykhya
mahvajradharasvabhva aracchaadharadhavalamadha skma
^225 upari vila triloa antargaganasvarpa tanmadhye vivadala-
kamalakarikvasthitavipulavivavajra tadvediky catvri
vidadhyt / tatas tasyaiva bhagavatcakrasygrata ppadeandika mahbhtni caturmaalkri caturdevsvabhvni
kuryt / sarvam tmna ppa pratideaymi, sarva- uparyupari payet / tatrdau yakrea vyavya dhanvkra
buddhabodhisattvryapthagjann sarvakualam anumode sarva dhmavara koidvaye calatpatkkam, tato rakregneya
ctmana kualam anuttary samyaksambodhau parimaymi, trikoa raktakoeu rephkam, tato vakrea vrua
eo 'ham bodher buddha araa gacchmi dvipadnm agryam, dharma vartula sitaghakam, tato lakrea mahendramaala caturasra
araa gacchmi samagra mahynam, sagha araa gacchmi
avaivarttikabodhisattvagaam, aho batham anuttar samyaksabodhim ^227
abhisabuddheya sarva sarvasattvnm arthya hitya sukhya
yvad atyantanihae nirvadhtau buddhabodhau pratihpanya ca pta koeu triscikavajrkam, tadupari bhrukraja cakra
eo 'ham anuttarasamyaksabodhimrgam raymi yad uta vajraynam / bhvakastvidn tad eva lokottara jna vypakatvena sthita
tatas triaraagth pahet / tata sarvasattveu tato vivavajra vedikmadhye caturmahbhtaparimaja
sukhopamahrkr maitrm, sarvadukhpanayankr pariuddhabuddhaketra
karum, divyasukhviyoganiyamkr muditm, klea- sakeparpa mahmokapura vairocanasvabhva
pratipakamrgopasahrkr upek bhvayet / nnratnamaya kgram-
tata sarvadharmn manas 'valambya viccayet / cittam caturasra caturdvra aastambhopaobhitam /
evaitat tena tenkrea bhrnta pratibhsate / yath svapne caturvedparikipta catustoraamaitam //
nsti cittn bhyacitta bhyagrhybhvt cittam api hrrdhahrapaasragvitndaracmarai ruciravajrastrai ca
grhaka bhavati / tasmc cittaarr sarvadharm te sphurabuddhabodhimaubhi calacitrapatkgraghamukharadimukha
grhyagrhakanyat paramrtha ity evam ekntena nicitya paramai pacakmopahrai ca haraa dvipua kijalkena bhvayed
bhrntisamropita bhrnticihna sarvadharmm kram apahya eka trikoenpara smtam / tanmadhye dvigunlipariata
te praktim eva kevalm advayavijaptilaka candra tadupari tkrapariata vajra tadvaraake tkra
tato 'pi dviguopetaahadadhayalopetadviguaklipariata
^226 srya dvayor mal mahsukha paramnandam /
darajnavcandra sa tvn saptasaptika /
uddhasphaikasak aradamalamadhyhnagaganopammanant bjai cihnai svadevy ca pratyavekaam ucyate /
payet / idam ucyate lokottara nyatjna niprapaca sarvair aikynuhna nipatti uddhadharmat //
nirvikalpam / tatas tanmantredhitihet o nyatjnavajrasvabhvtmako iti packrbhi sambodhi / tadbjaramibhi sattvm
'ham / saiva bhagavat prajpramit kya sveadevatcakra tathaiva praveya ca yog cihnabjapariat
saiva param rak / tatas tasya nipandabhtmkravat trdev vibhvayet -
rak uddhalaukikajnasvabhv bhvayet / tato rephea
srya purato vibhvya tasmin ravau hubhava vivavajra ^228
tenaiva vajrea vibhvayec ca prkraka vajrapajarabandhana ca
aabhu caturvaktr sarvlakrabhitm / ture svh /
kanakavaranibh bhavy kumrlakaojjvalm // dakarair devatyo daapramitray /
caturbuddhamahmuku vajrasrybhiekajm / bhvany prayogena sarvakarmaprasiddhaye //
navayauvanalvay calatkanakakualm // mohavajr nyasen netre dveavajr ca karata /
vivapadmasamsn raktaprabhvibhitm / ryvajr tath ghre vaktre tu rgavajrikm //
vajrapa tath akha saccarodyatadakim //
vajrkuotpala caiva vme krmukatarjanm / ^230
vajratrtmako yog sarvasattvrthapraga //
vajraparyakayogena sdhayed bhuvanatrayam / sapare mtsaryavajr vai sarvakleatamo 'pahm /
prvea pupatr tu sitavar manoramm // yataneu vijey hdy nairtmyayogin //
okrajnanipanna pupdmakarkulm / iti cakurdyadhihnam /
dvibhujm ekavaktr ca sarvlakrabhitm // dvibhuj caikavaktr syurnnrp hi yoita /
dakie dhpatr tu kavar surpim / katrikaplakaravyagr gataprordhvasasthit //
dhpakhkaravyagr sarvlakrabhitm // tata kyavkcittdhihnam /
pacime dpatr ca dpayaikarkulm / okro 'ya mahvajro kyavajravibhaa /
ptavar mahbh calatkanakakualm // (hukra) cittavajro mohavajro vajrasattvapade sthita //
uttare gandhatr tu gandhaakhakarkulm / kra parama tattva bhya codghaka matam /
raktavaranibh dev bhvayed garbhamaale // sarvsm eva mtQ hdi jnam aya jyaset //
dvrapls tato dhyyt akuydiprabhedata / sattvajnaprayogena buddhabodhim avpnuyt /
akua dakie haste vmena duatarjanm / svamantrkarasambht mudrcihnasya kalpan //
sryamaalamadhyasth uklavar manoramm // sphuraa saharaa ktv maleyn tu sambhava /
aku / kadhtumadhyastha bhvayed jnamaalam //
pacajnagukra nnrpa samantata /
^229 pjayet sarvapjbhir mnayec ca na hpayet //
dvraplprayogena jnodahi prasdhayet /
padakiahaste tu vmena duatarjanm / samayacakre samveya jnacakra mahojjvalam /
raktamaalamadhyasth gaurarp manoramm // sarvabuddhasamo yog advay bhavati kat //
pin / o vajrku karaya ja, o vajrap praveaya
dakie tu kare spho vmahastena tarjanm /
vajramaalamadhyasth raktavar vibhvayet // ^231
vajraspho /
vajraghakaravygr vmena duatarjanm / hu, o vajrasphoa bandhaya va, o vajrvea vakuru ho /
ramimaalamadhyasth rakta-utpalasannibhm // svahdbjanistaramibhir akukrais traidhtukasthitn
vajragha / buddhnkyamtbhi sapjynunthyate / abhiicantu
koabhgeu cihnni catvri vidhiyogata / m sarvatathgat -
bodhicittaghao merur vahnikua mahdhvaja // bodhivajrea buddhn yath datto mahmaha /
rdhve coavijay uklavarsurpim / mampi tranrthya khavajrdya dadhi me //
vajra dakiahaste ca vmena duatarjanm // ity abhieikaycanam /
ngapa dakie haste vmena duatarjanm / abhieka mahvajra traidhtukanamasktam /
kavar mahghormadha sumbh vibhvayet // dadmi sarvabuddhn triguhylayasambhavam //
tato dhytv mantra sphuran japet o tre tuttre iti pahadbhir buddhair herukarpai pacmtamtapacatathgattmakai
kalaai pacabhir abhiicyate / abhiicyamne pupavir tatrntarbhvya dharmadhtusamatay sarvatathgatahdayavarttijnmtam
bhavati, dundubhiabdacocchalati, kukumavir bhavati, kya tair eva sahaikktya tadupari tritattva
rpavajrdibhi pjyate, vajragty locandibhi syate, dhytv tenaivbhimantrya sarvamaleyahdaye maalacakara
abhiicyamne mrdhini vajrasrya utpadyate / mukuasya caturdiku dhytv tajjihvsu uklahukraja yavaphalaprama uklavajra
vairocankobhymitbhmoghasiddhayas tathgat madhyapuacaturdevn dhytv tena pacmtena maleyntmna ca santarpayed
mukue 'pi yathkrama dvraplnm api, uy iti / etena maala nipanna trisandhya bhvan ktv
ratnea, sumbhy mukue akobhya / tihet / satata devatmrtty sthtavyam / tatrya japamantra
dveavajri namas tubhya mohavajri namo 'stu te / o tre tuttre ture svh /
mtsaryavajri m trhi rgavajri prayaccha me // etan mantravara reha sarvabuddhair namasktam /
mahmtre maheryeti sarvavajri prasda me / pahitasiddhikara tvra vajrapajarabhitam //
sarvavajrasamayanth sarvakarmaprasdhik // athparo 'pi dhrimantra, nama ryvalokitevarya
stuti / bodhisattvya mahsattvya mahkruikya, tad yath,
o tre tuttre ture sarvaduapradun mama kte jambhaya
^232 stambhaya mohaya bandhaya hu hu hu pha pha pha sarvaduastambhani
tre svh /
ime pup ubh divy ucaya uciyonaya / dakarasya vidhnam - anena mantrea pacala
may nivedit bhakty pratighya prasda me // saptbhimantrita ktv granthi baddhv vindhyym api gacchan na
pupam / konpyavalyate / vyghracauranakrasihasarpadantimahiabhallukagavaydayo
vanaspatiraso hdyo gandhhyo dhpa uttama / nmasmaraamtrea nayanti vilyante /
may nivedito bhakty pratighya prasda me // anena mantrea utpalnm aottaraata yvat juhyt /
dhpa / o tre tuttre ture amuka me vaamnaya svh /
rakoghna ca pavitra ca tamobhida manaubha / punas tenaiva mantrea kkapaka dvtriadvrn parijapyrighe
may nivedito bhakty pratighya prasda me //
dpa / ^234
ime gandh ubh divy ucaya uciyonaya /
may nivedit bhakty pratighya prasda me // gopayet sapthenoccayati / o tre tuttre ture
gandha / cala pracala ghraymini devadattam uccaya hu pha /
tad anu nlapakrapariatadhanvbhadhvajkitavyumaale athparo 'pi prayogo bhavati / o tre tuttre ture
raktarabjasambhtatrikogneyamaalopari raktakrasambhtapadmabhe amukbhidhn kumr mahyamudvhena tasy pit
vu--j-kha-hu-bjapariata tadbjdhihita- prayacchatu svh /
gandhrkacandrabhaiajyavrilakaa yath 'sakhyeya pacatathgata- madana caabja ca tathonmattakam eva ca /
svabhva pacmta gokuadahankhya ca pacabja aokapatra pupa ca juhyt pacasahasrakam //
dhytv tadupari vitastimtram atikramya candrasthahukra- ghtamadhugaahoma kanysiddhau praasyate /
sabhtauklapacascikamahvajra dhytv tadadha okra sapthena tad yog labhet kany svavchatm //
vicintya vyupreritgneyamaalgnin upari vajrgnin athparo 'pi prayogo bhavati / o tre tuttre ture
ca tat sarva pariata dv tadbpasparena praava vajravilna amukbhidhn svasthnd karaya mamntike ja / anena
tasminn evmte navantavat samarasbhta dhytv tadupari mantrea badarakaakn pacasahasri svayabhkusumktni
uklatkraramibhis trailokyodaravarttisarvmtam ksya hotavyni / anena ktena npm api kanym karayati /
athparo 'pi prayogo bhavati / rajasvalkarpae bhagavat
^233 dvibhujm ekavadanm akuotpalapahast vilikhya tasy
purata pj ktv ime pup ubh divy itydin
pjayet / pacn mantra japet bhvannvita o tre tuttre hayagrvea srdha y mrakayati s vaky bhavati /
ture amuk kany mamepsita svapna kare kathaya hu pha / athparo 'pi prayogo bhavati / o tre tuttre ture
pacasahasregacchati / pena galake baddhv akuena hdi amukasya bandhanamukti kuru mu svh ity anena mantrea
vidrya ca sdhy pdatale dhytv dsrpea bhujayet / arkadale sdhyanmavidarbhita likhitv kulragarte gopayet /
athparo 'pi prayogo bhavati / trdhra saptbhimantrit tasyvaya bandhanamuktir bhavati /
ktv tmano 'kadvaya ajayet / rjakula sdhana vajratry salikhya yad uprjitam /
praviata sa rj iyavad gaurava karoti, viruddha na tena puyena loko 'ya vrajat sgat gatim //

^235 // vajratrsdhana samptam /


/ ktir iya ratnkarantipdnm //
vakti, prasda ca prayacchati, priylpa ca kurute, dsat
samupaiti, kruddho 'pi vao bhaved iti dapratyaya ca sadbhta / ^237
athparo 'pi prayogo bhavati / trdhra atadh'
'vatrya dvivadanvia bhasma ktv raktavarago(gbh)ghtenrkadalena 111.
vartti ktv prajvlya kajjala ptayet / tat
kajjala vajrasryavajradharmbhy sammardya paramnnena dhpayet / sapjya dev karavrapupair
bhamman srdham aki ajayet / y payati cakurvajrea s aau atnyeva japet trisandhyam /
yadi padmanarttevara na rakati tadha tr na bhaveyam, ia vara ycitam ekam eva
ghatit ca may buddh bhagavanto bhaveyur iti / msena dadyd dhruvam ryatr //
athparo 'pi prayogo bhavati / adaanaiulol o jambhe mohe svh, namas tryai, nama ryvalokitevarya
ghtv trdhray saptbhimantrit ktv bhgarjamla bodhisattvya mahsattvya mahkruikya,
gorocanay srdhamekktya lale tilaka paridhya namo bhagavatyai ryatryai, o tre tuttre ture vre
y y payati t t vaa kurute / dugd uttraya hr hr hr sarvadukhn mocani bhagavati
athparo 'pi prayogo bhavati / udaraka trdhray durgottari mahyogevari hr namo 'stu te svh /
saptbhimantrita ktv vajradharmea srdha kanyyai et bhagavat dugottritr muhu ym caturbhuj
tmbalena saha dadyt / abhyavahatamtrea yogavarea na vmena pa dakienkuadhri bhaktamvsayant
mucati, nnya ramate, nnyasmin gacchati, nnya puruam dakiena varad divyamlmbaradhri vmena nlotpalahast
icchati, svapati tyajati / sitavastrarvtadeh padmsanasth trikla
athparo 'pi prayogo bhavati / mahtailentmnam abhyagya dhyyet / sarvadukhebhya uttrayati / bandhant mocayati /
trdhra japet / amita japed bhvayec ca / japnte khalviniveita pena baddha grahagrasta v uttryati /
lipiakena kuamaly akulik ktv yasyai yasyai v bandhasthena japtavy / sahasram aaata v dine dine japet
dyate s sa pacatva gat gato 'pi na muced iti / mocayati / yadi na mucati tad mrdhna sphuati
[bhmfy] luhati / svastho vadati amuka muceti / ta yadi
^236 na mucati tad irovedan bhavati, jvaro mahn bhavati,
viam viscik bhavati, sdhakasya darana dadti,
athparo 'pi prayogo bhavati / candropargasamaye trdhra saptame divase 'vaya mocayati / e bhagavat durgottri
japamna sev ktv tata samudbhta lokevara
saghya akhacrena bhvayet / tata pramadyai dtavyam, ^238
pacat yvad anuvartate tam eva param icchati nnyam /
athparo 'pi prayogo bhavati / trdhramanrea kathit hra hr sapta vrn pupam abhimantrya dtavyam /
madanaphalam aottaraatavra parijapya tena madanaphalena pj / samadhye kha t vmvartena vu j hu /
vmvartena lo m p t / any ca vchit siddhi cakrd asmt prajyate //

// iti durgottrisdhana samptam // // iti mtyuvacanopadeatrsdhana samptam //

^240
112.
113.
utthya prvasandhyy bhpradee manohare /
mdvsanopavia san svahdi candramaale // vivamtyai nama /
pacam asya prathama tu dvityasvarayojitam /
ardhendubindusayukta sitaramivibhitam // dhytv candrrkamadhye tv alikalisahite yoyabjbjam eka
tasya uklamaykhais tu trm kya vyomani / tenotpannaikavaktr yamakarakamal devat candravarm /
dvibhuj sitadeh tu varadotpaladhrim // rh vetanga sitajalajakar cbhay vetavastr
pacopacrapjbhi pjayitv tu bhaktita / vetlakrayukt prahasitavadan preayan sdhyavema //
ppn dean pact tata puynumodanm / tasmt sdhya ghtv punar api ca vibhormaale sampravi
tatpariman caiva triaraagamana tath // bhartu cj pralabdh punar amtaghaair locandy prah /
o nyatjnavajrasvabhvtmako 'ham iti pahet / ta sdhya snpayanti pravaradaavidh aktaya pjayanti
iti svaparanya vai dhytv yog vidhnavit / rpdy poayanti prakaadaabalsydayas toayanti //
sitravindamadhyasthacandrabimbsanopari // bhtkhychvayanti pravaradaavidh krodhaj playanti
prvoktabjanipann trdev manoramm / nginyacumbayanti tv amarayuvatayo dvdaligayanti /
baddhavajraparyak varadotpaladhrim // ca kurvanti rak sakalabhuvitale ynti puyarthahetor
eva sdhya ca sarva paramasukhakara yogin bhvanyam //
^239
// vivamtsdhana samptam //
araccandrakarkr phacandrasamritm /
sarvlakrasampr oabdavapumatm // ^241
sarvasabuddhatatputramtara kmarpadhm /
dhytv' 'ryatr hdaye tasy cakra sitadyuti // 114.
aakohakam ahbhir akarai paripritam /
ohvyajanamadhyasthasdhyanmdyanbhikam // namas tryai /
dhyyd ekgracitta san amsn dhanicaya /
japed akhinnacitta san mantram ena dakaram // prvakramaprayogena bhagamadhye aimaale /
okram dito dattv pact tre prayojayet / hemavar mahghor trdev mahardhikm /
tuttre syt ture pact svhnta srvakarmikam // trinetrm aavadan bujaoaabhitm //
brahmedraviucandrrkarudradikklamanmathai / rdhvapigalake srdraatrdhamuamlktahrm -
apy akhaitaromgro mtyu jayati muktavat // pratylhapadopet jagattr mahbalm /
valipalitadaurbhgyavydhidridrysakaya / vicitravastranepathy hasant navayauanm //
sihdyaamahbhtidukhasandohananam // pradhnamukha pta dakie dvitya nla ttya yma
aycitnnapndiharmyavastrdisagama / caturtha gaganayma vme kundasannibha dvitya rakta ttya
khavjanapdalepabhadrakumbhdisiddhaya // gaganayma rdhvsya dhmravarbha mahghora madhysaya
kavit vaktt medh praj caikntanirmal / vikaotkaa dakiakareu khagotpalaaravajrkuadaakartri-
abhayadhar vmabhujeu sapatarjanikapladhanukhavgasavajrapa- tilaka dattv aasu sthneu yojayet / ikhy lale
brahmairoratnakalaadhar vivapadmacandrasth sryaprabhvibhit kahe hdaye nbhau jnuno(bhy) pdayo ceti eva mantr
vmapdenendra dakiapdenopendra pdadvayamadhye nyastavy / anenaiva gorocanay akayajayet / tato
rudra brhmaa ckramya sthit sarvvaraavinan rjakulapravee rj samabhimukham avalokya kathayati /
bhvayet / yog laghu siddhim avpnuyt / japamantra atasahasrajpena savasattv vay bhavanti / tru tru tru tru
o prasannatre amtamukhi amtalocane sarvrthasdhani [tru] o asya mantrasya laka jpayet / grmasahasra labhate,
sarvasattvavaakari hu pha hu svh / bhagavat tr ca payati / dpamantra / o ru ru ru ha
ha hu pha svh ikhbandhamantra / o t t tt
// iti sarvrthasdhany prasannatry sdhana samptam // t bandha t h ha svh adhordhvamantra / aya trjpavidhikrama-
o tru tru tru tru tru hdayamantra / upahdaya
^242 t(ti te / anena) aya vaakarmai prayojayet / vakaraamaalam
likhya mangrea prakti ktv
115. ikhy t, t guhye, ti pdayor eva vinyasya karavrapupair
bhaga tayet / anena mantrea s vay bhavati /
namas tryai / krae gorocanay bhrjapatre striy v puruasya v
prakti ktv ti irasi, ti hdaye, ti guhyadee, ti
o tre tuttre ture svh / o kurukulle svh / pdayo, ta lale eva akaravinysa kuryt /
mlamantra arre nyastavya, hdayamantrea jpa kartavya, atha paavidhne bhagavat tr likhet caturbhuj raktaymakauklavar
okra irasi nyastavyam, kukra ikhy nyastavyam, vivarp ekahastena pa aparea
rukra cakui yujayet, kukra kavaca kuryt /
lakra mastakamrdhni lekra hdaye nyaset / ^244
svkra nbhidee tu hkra pdayor nyaset /
eva akaravinysa tmadehe sdhakena kartavya / khaga utpala tath akuahast akuenkarayant cintayet /
okra vetavarbha kukra ymam eva ca / yojanaatasahasrdapykarayati / lakajpo deya /
rukra raktam evokta kukra vetam eva ca // ya icchati ta vaam nayati / tato guli vinyaset / tata
lakra ptamuddia lekra ymam eva ca / atrornmbhilikhya hastenvaabhya tvad japet yvat
svkra raktam uddia hkra kam eva ca // tatklagraha / kavar vicintayet / o tr tr tr
evam evkar vara kathitam / try mantram evam - tr tr o asya lakajpenbhiekabandho bhavati / atha
ehi devi bhagavati, prasda me devi kuru, pj ghtra nlotpalapupair bhagavat tr daasahasrair arcayitv asya
sannihit bhava vhanamantra / o tre tuttre ture jpo deya / ekainenrcayitv japet / asynuast
hu pha svh arghamantra / padmamudr baddhv sugandhapupair argho sarvajanapriyo bhavati triklam aaatiko jpa / evam eva
deya / o tre tuttre ture sarvakarmasu yojayet tkra / sev / rjakule v vyavahre v devgre v araye
sa evavidhi o t t t t t iti / anena v sarvatra bhagavat tr rak karoti iti /
sarvaatrn stambhayati / aguliu nyastavya / sarvaatror haste
darayet, tata stambhito bhavati / o tr tr tr tr tr puna ryatrbhariky kalpa sampta /

^243
116.
yasya sapratyayato bhavati / tkra laka japet / grmaata
labhate / o tru tru tru tru [tru] anena sarvarak bhavati / mahrtryai nama /
rjakulapravee gorocan aaatbhimantrit ktv
dau tvan mantr [o] svabhvauddha itydi mantredhitiya bhvayed viapte tu triky jgul sad /
nyat vibhvya tadanantra ubhrkrodbhtacandramaala eva hi bhvyamnena cird bodhiravpyate //
tadupari haritatkrabjasambht mahrtr hastdvayena sarpabhogkrea mrdhni phacchatra prayacchya
candrsanasth ymavar dvibhuj hastadvayena vysthnamudrdhar
^247
^245
tena jgulmudr / mantra japet o nama abarakumri
ekavaktr sarvlakrabhit pvadvayenotpalaobh ye crcchaci claya cucclaya saghaani mattamtagi
suvarasihsanopari apraydiobh nn- aaviddhe ahe o ja svh /
pupokacampakangevaraprijtakdibhrjitm amoghasiddhimakuinm
mahrtry prve ekajam ardhaparyakopavi // ryajgulsdhanam //
nlavar kartrikapladahr sakrodh lambodar pigalajavibhit
vyghracarmmbaradharm, dakie prve aokaknt
ptavar raktamukuin vajrokadharm, punar vme 118.
ryajgul ymavar sarpavaradahastm, dakie mahmyr
myrapicchavaradahastm / bhvanvasnasamaye o ilimitte tilimitte ilitilimitte dumbe
utpalamudr bandhayet / tato 'ltacakrkra payan mantra dumble dumme dummle tarkke tarkkarae marmme marmmarae
japet o tre tuttre ture dhana dade svh / kamre kamramukte aghe aghane aghanghane ili ile
mile ilimile akyie apyie vete vetatue
jjallsthit dev mahr karunvit / ananurakte svh /
iyamasmka bhikavo vidy sarvavet sudaki / ya
iti mahrtriy sdhana samptam / im vidy sakt oti sa sapta vari ahin na
dayate, na csya kye via sakramiyati / ya im vidy
^246 bhikavo dhrayiyati sa yvajjva ahin na dayate, na
v 'sya kye via sakrmati / yacaimahirdaet tasya
117. saptadh sphuena mrdh arjakasyeva majar /

prvoktena vidhnena svahdi raktamaale / // ryajguldhra //


jkrajnanipann vidy nmn tu jgul //
ptasaptaphabhog jvalatsanmaibha / ^248
trinetr tu trimukh kumrlakojjval //
saroahasit caiva sarpamaitamekhal / 119.
abhuj lalitkep 'kobhyvaabdhamastak //
dakie tu kare vajra dvitye khagamudyatam / prvoktavidhnena nyatbhvannantara raktakamalacandre
ttye ntybhinaya mratrsiarodyat // ptajkrapariatm ryajgulm tmna jhaiti
vme tarjanikpau dvitye viapupakam / nipdayet pt trimukh abhuj nlasitadakietaravadan
ttye dhanurhast ca pupamaitamekhal // khagavajrabadakiahastacay satarjanpa-
padmsanasth kanakavar raktaprabhmaal viapupakrmukavmakaratray sphtaphumaalairasth
sphurantndryudhanirmajvlparikaracchad / sarvadivyavastrbharaabhit kumrlakaojjval akobhykrntamastak
sphuradbuddhaughabimbs tu candrakalan svahastn dhytv mantra japet o jguli sarvaviapraamani hu svh /
sekayant viasupts tu jkramukharajit //
// ryajgulsdhanam // phuarahe phuauuarahe nge ngarahe ngauuarahe
sarpe sarparahe sarpauuarahe acche acchale ilavikalavie
te tavattle hale halale tue tutue taite
120. taitae sphua sphuatu via svh /
iti hi bhikavo jguly mahvidyy sarvadevsurangayakabhtasamgame
eva may rutam ekasmin samaye bhagavn rvasty bhitalapitamudrita pravyhta
viharati sma jetavane anthapiasyrme mahat bhikusaghena sarva tat tath avitath nnyathbhta satyatathyam / tath
srdha ardhatrayodaabhir bhikuatai sambahulai ca bodhisattvair yathvadaviparta aviparyasta buddhasatyam anusmara dharmasatyam
mahsattvair anekai ca anusmara saghasatyam anusmara satyavdin satyam anusmara /
devangayakagandharvsuragaruakinnaramahoragamanuymanyai anena satyena satyavacanena ida via avia bhavatu, dtra
ca srdham / tatra khalu bhagavn bhikm gacchatu, dara gacchatu, agni gacchatu, kuya gacchatu, jala
mantrayate sma / bhtaprva bhikavo bodhisattvabhto gacchatu, stambha gacchatu, nti gacchatu, svastyayana gacchatu,
viharmi / himavantasyottaraprve parvate gandhamdane tasya bhmy nipatatu, via svh / idam avocat bhagavnnandaste
parvatarjasya prgbhre kumratapuyalaka- ca bhikava s ca sarvvat parat sadevamnusuragatua-
gandharvakinnaramahoragayakangaparad bhagavato bhitam
^249 abhyanandad iti /

eeyacarmavasan sarpamaitamekhal / // ryajgulmahvidy sampt //


viasumbhalik divivatasik //
khdant viapupi pibant mlutlatm / ^251
smlaeti leti(?) ehi vatsa ohi me //
jgulnmha vidy uttam vianan / 121.
yatkincit mama nmn hi tatsarva nayate viam //
tad yath, o ilimitte tilimitte ilitilimitte dumbe atha bhagavaty hdayakalpa vykhysyma / o asijihve
dumble dumme dummle tarkke tarkkee marmme marmmarae rlajihve vajrakye grasa grasa jvala jvala mahjvle
kamre kamramukte aghe aghane aghanghane ili ile mahyogevari hu hu pha pha svh / daasahasrajpt
mile ilimile akyie apyie vete vetatue sarvaviakarmaamanasamartho bhavati / japacnena vidhin
ananurakte svh / kartavy / triklasny madyamsavaspalutailalavaa-
iyam asmka bhikavo vidy sarvavet sudaki / ya vivarjitastrikla japet yvad daasanasri /
im vidy sakt oti sa sapta vari sahin na tata siddho bhavati / pact karmi krayed anena
dayate / na csya kye via sakramiyati / ya im vinysena /
vidy bhikavo dhrayiyati sa yvajjvam ahin na dayate, prathama tvan mantr tmnam da cintayet kumrykra
na csya kye via sakrmati / yacainamahir daet tasya haritavara saptaphavirjitamrdhaja caturbhuja ekamukha
saptadh sphuet mrdh arjakasyeva majar / ekahastena trila dvityena mayrapiccha ttyena sarpa
imni ca mantrapadni sarpasya purato na vaktavyni caturthe prasritbhayam / sarvgena npuramekhalvalayakualdn
yatkraa sarp mriyante / tad yath, ir cir cakko vakko sarpkrn citayet / ekaikasmt romavivart
agnijvl samantnnikamn vicintayet /
^250 evam tmani kalpayet aha tvad devat / tata sarpadaaka
purata sasthpya tmrdibhjane udaka pratihpynay
ko koeti mo moeti kuru kurueti nikuru vidyay saptavrbhimantrita ta sapta vrn iraprabhtiviam
nikurueti puru purueti nipuru nipurueti phue kya tato daka eva prakipet puna puna / etena
nirvio bhavati / cala ca via ya yam evga mucati kavitva sarvastraviradatva sarvaviaharatva bhavati na
tasmin tasmin sthne mttikay saptajaptay dhrabandha sandeha /
sarpkravalayayogena krayet / etau mudr sarpkrau /
// ryajgulsdhana samptam //
^242
^254
hukra muced daakasyge pibantam iva via cintayet /
eva karmasiddhir bhavati nnyath / 123.
ity ryajguly bhagavaty kalpa sampta //
nama ekajayai /

122. ata para pravkymi yathkalpopadeata /


trm ekajamny natv tasy prasdhanam //
namo bhagavatyai ryajgulyai / o hu vajrge mama raka raka pha svh ityanentmarak
ktv prathama tvad yog mukhaaucdika ktv
natv bhagavat trm ryajgulirpim / kvacid vijane ghanamanacatvrdau sakalajagadabhyuddharaotshavatsala
sattvnm anukampya likhyate 'sy prasdhanam // paramasukhbhysna svahdi raktapadmopari
prathama tvan mantr uci snta uklamlymbaradhara candramaale kahukra saramika dhyyt / tasya ramin'
uklagandhnulipto vijane sulipte pradee uklasugandhitoyopasikte 'ke gurubuddhabodhisattvn dv pjayet / ppadean-
uklapupaprakarvakre sukhsanopavio jagati puynumodantriaraagamanabodhicittotpddika ktv
maitrkarumuditopek vibhvya o svabhvauddh sarvadharm tmabhvanirytanmrgrayaa cayaviuddhirahakra-
svabhvauddho 'ham ity uccrya jagad grhyagrhakarahita mamakraparitygaveti maitrkarumuditopek ca bhvayet /
payet / tadanantara cintayet pakra uklavara tatparita tata ca -
padma sita vikasitaatapatra tadvaraake uklkrea cittamtra tu vai tihet bodhisambhrabhvanai /
pratibhsamtra jna o nyatjnavajrasvabhvtmako
^253 'ha svapara vibhvya nya prkpraidhim anusmaret / rephea
srya purato vibhvya tasmin ravau hubhavavivavajra vivavajrntargata
candramaala dv tadupari uklavarhrkrajtmna sryamaala sryamaalasyopari candramaale
ryajgulrp sarvaukl caturbhuj ekamuk jamukuin sphuradratnapradpam iva hukra nicala dhyyt / tatas tasmd
ukl uklanivasanottary sitaratnlakrabhit vinistya nlaptaraktahaitannvararaminikarai romavivaravinirgatai
uklasarpair vibhit sattvaparyake upavi
mlabhjbhy v vdayant dvityavmabhujena sitasarpadhri ^255
aparadakienbhayaprad candrumlin
dhyyt / irasi kahe stnntare candramaale hr raktapakraja raktakamala raktatanu vairocandiparamumayai
hukrn vibhvayet / tad anu hrkraramin' 'kya prvdidiku cakramaena yamntakdaystatrnya
gaganasthn jnasattvasamayasattvn ekktya vibhvayet sapjya tattvapjdibhi triaraagamandika
ja hu va ho prayogeeti / punar api hrkraramink dhyyt tnyeva praveayet iti buddhopasahro nma
sarvatathgat gaganasth sattvrthodyata mmabhiicantu / samdhi /
sucira bahalakya cintayet / eva dhytv japen mantram / tata karumroitahdayo yathkrama narakaniryak-
hr iti jpamantra saptalaka japet, saptyuta sitapupa pretamanuysuradevatm avalokya tadvinirgatnnramibhi
juhyt sitlakrabhita / anena kramea garuevaratva saspya vairocanditathgatarpea nipdya tatraiva praveayed
iti samayasattvopakro nma samdhi / ramivisphuranta dhyyt / buddhabodhisattvakrodhavidydevatyo-
tata kadee raktapakraja raktakamala vivadala gaganatalatilakabimbam iva sryvasthitcintayet / tair buddhdibhi
kearnvita tanmadhye raktarakrapariata sryamaala tasyopari sattvn paripcya punar gatya vajrabimba pravianta
kahukraja sryam, sryasthahukrodbhava karlavajra payet / tad eva vajrabimba dvdaamukh mahkavar caturviatibhuj
yavaprama vajramaya ramivikra sakalamrasainya- caturmrasamkrnt vetakaplopari pratylhapad
vinayamna vicintayet / tato bhmirrdhvagatbhir vajrapajara mahpralaygnisamaprabh vivtsy hhkr
prvagatbhir vajraprkara vajravitnamadhogatbhir lalajjihv saro viktakoibhmabhkutaodbhrnetra-
vajramay bhmi vidadhyt / tanmadhye aradindudhaval anta- caladvartul bhayasypi bhayakar kaplaml irasi
irmrdhvasthitatriko ekraj dharmoday bhvayet / bhit vyair alakt amudropet prathamamukha mahka
tadgaganakuharntargata yakrapariata dhanvkra kbha tath dakiamukhapacaka sitaptaharitaraktadhmravara ca
vyumaala dhvajkitam, tadupari rakraja pta trikoarephkita vmamukhapacaka raktasitaptaharitasitarakta ca rdhvamukha
agnimaala tasyopari vakrapariata vetavara dhmra vikta kruddha sarvamukhni darkarlavadanni
cakrkra pomaala ghahkitam, tadupari lakraja trinetri jvalitordhvapigalakeni, saro kharvalambodar
pnonnatapayodhar vyghracarmanivasan dakiadvdaabhujeu
^256 khaga-vajra-cakra-raktaccha-akua-ara-akti-mudgara-
musala-kartri-amaru-akamlik ca vmadvdaabhujeu dhanu-
ymavara caturasra pthvmaala vivavajrkitam, tatropari pa-tarjan-patk-gad-trila-caaka-utpala-gha-
sukrapariata mahsumeruparvatarja catrasnamaya aa- parau-brahmaira-kapla ca -
gopaobhitam, tasyopari jhaiti raktakamala vivadala suprah avrh ngakavibhitm /
yvad icchvistara tatkijalke raviaisapuayor madhye navayauvanasampann hhahsabhsurm /
hukra hukretmna vibhvayet kyavkcitttmaka pigograikaja dhyyt maulvakobhyabhitm //
kahukram / puna kahukrapariata vivavajra vivavajraparimaja
kgram - ^258
caturasra caturdvram aastambhopaobhitam /
hrrdhahrasayukta vajrastrair alaktam // o hu kyavkcittdhihna kuryt / o
tasmin maalacakarntargata raviaisapuayor madhye hr tr hu vyuvaruamahendrgnimaaleu bja yathopadeata
dharmodaye gaganakuharntargata kahukra dhyyt / tata evambhto bhagavatytmako mantr punar gaganakuhare
krea sryamaala bhvayet tadupari ptahukrapariata jnacakram kygrata sphuktyvalya svasamayacakre
mahvajradhara sitavara dhyyd ekavaktra dvibhuja praveayet / praveya ekktya devathakramudvahamna
trinetra vajraghadhara dhynastham tmna tasya hdaye kahukra svakyavinirgataramisamha tathgatabodhisattvavidydevatkrodhdibhi
nnramn nicrya daadiganantaparyantvasthitn pacmtapariptakalaajalair abhiicyamna
tathgatn buddhabodhisattvavidydetatya krodhdn vividhapjvieai sapjayet tmna bhvayet / ue
sacodya punar gatya tasminn eva srye pravianta cintayet / hu lale o kahe hdi hr nbhau tr nbhitale
tam eva mahvajradhara tn eva tathgatdn ekalolbhta hu guhye tr pdayo a a pha svh ity aganysa /
pravianta payet / jvaladbhsurkr ca yojanasahasravypina eva samay bhtv 'nena vidhin ynyeva mantrkaryuccryante
tadupari kahukra nnramisayuta tni devatmukhnnirgatni saramikni svamukha
tato hukrd rami nicaranta payet / punas tatraiva praveya praveya kuliamrgea nicrya devpadmapravini punar
devmukht svamukham anena kramevicchinna mantram vartayet /
^257 evam khedaparyanta parijapya tata svahdaye ramipujkra
kramea dpaikheva yvad anupalabdhika kuryt / yathokt
tadevkara vikarlaka mahvajra vetakaplastha nn- utpalamudr baddhv irasi lalakahanbhinbhitalaguhyapdadvayeu
vinyasya mantra japed animittayogena / tatrya bhvyate tatkad dev nljanasamaprabh /
mantra - o hr tr hu pha mlamantra, o hr tr hu caturbhuj trinetr ca raktabhmasulocan //
hu pha svh hdayamantra, o hr tr hu upahdayamantra / vyghracarmaparidhn kaplbharaojjval /
mauktikenaiva hrea obhanena virjit //
^259 dviraavarkr ca pnonnatapayodhar /
supigaikaja dev lambodarasuobhan //
eva vicintya dhktytmna bhvayet / athav
paagat bhagavat bhvayet / prvasevlaka japet / ^261
daena homa kuryt / rphalapupa patra v vetrkapupa
vetakaravrapupa v gavyaghtena homa kuryt / yathvidhin addarkarlsy lalajjihv bhayakar /
paa likhpayitv pjdhynajpa kuryt / pacnantaryakrio nlasarpai sughorai ca mait tvraramibhi //
'pi koijpena sidhyati / sarvabhvanisvabhva keyranpurdyai ca kikibhi pramait /
ktv jhaiti hdi kamala kamalopari raviaimadhye vmahastena kapla ca dakie kartriobhan //
raktahukra skmarpa vlgrasahasrabhga bindurpa hukrnvita utpala cpare haste kaliknlasayutam /
vajranalansy dhyyt / hukrodbhav vajrayogin punar dakihaste ca khaga vibhvya yatnata //
raktavar dvibhujaikamukh trinetr nagn muktake khagaparimayogenkaml ca dyate /
lalitakrodh amudropet dharmodayntargat avkrnt lhasthnarakt ca kaplamadhyadeata //
adhardhvapdasthit kartrikapladhar saro bhvayed aharniam / pralaynalapujbh ramijvlsamavit /
dhyna ya kurute nitya devy bhaktisamanvita //
// vidyujjvlkarlnmaikajasdhana samptam // jpa ca kurute yo hi srdhkaracatuayam /
tasya vaya jagat sarva yath buddhena deitam //
^260 puna kaplamadhye ca sdhya praytya yatnata /
ira pdau ca sampya padbhy sthnena tena ca //
124. nigraha kriyate nna yadi dhynamaya mana /
mantra ca kathyate samyak yath dvprabodhaka //
nama ekajayai / hnta hutanastha ca caturthasvarabhoditam /
bindumastakasabhinna khaendusahita puna //
tr mrabhayakar suravara sampjit sarvad etad bja mahadbja dvitya u smpratam /
lokn hitakri jayati s mteva y rakati / tnta vahnisamyukta punas tenaiva bheditam //
kruyena samyut bahuvidhn sasrabhrn jann
trtr bhaktimat vibhti jagat nitya bhayadhvasin // ^262
ekajaodbhava madya sdhana ca bhaviyati /
jnena cdhun tena sarvakarma prasidhyati // ndabindusamyukta dvitya bhavati sthiram /
mityakaram uccrya nyat kriyate sad / ttya tu punar bja kathaymi prayatnata //
tadevkaram uccrya vivapadmasya bhvan // hnta ahasvarkrnta ndabindusamanvitam /
vivapadmasya madhye tu mityakarabhvan / etad bjavara reha trailokyadahantmakam //
kapla bhvyate ukla hukra tasya madhyata // kathaymi caturtha ca yath buddhena bhitam /
nla caitadyukta ca nlaramisamanvitam / phnta uddha ca yath buddhena bhitam /
tatparimayogena tmacittamayena tu // phnta uddha sutejya sarvasiddhipradyakam //
bhvyate tatkad dev nljanasamanvitam / u ardhkara samyak mantranipattikraam /
tatparimayogena tmacittamayena tu // ntamavihna tu uccrea tu rakaam //
devy ekajays tu mantrarjo mahbala / jagatkobhyavavea trsakd buddhabhita //
asya ravaamtrea nirvighno jyate nara // lhapadmm kramya sdhya mrdhni padadvaye /
saubhgya jyate nitya vilaya ynti atrava / padmabhe vibhvyaiva yog mantra sphuran japet //
dharmaskandho bhavennitya buddhatuyo na saaya // mantras tu kathyate siddha samyag devprabodhaka /
dyam agnirathrha hntamsvarabheditam /
// idam ekajaystu sdhana suhu samptam // uddharedardhacandrrdhabindubhitam astakam /
dvitya tu tath kin tu tntarpea bhedayet //
^263 hntam eva ttya ca ahasvarasamanvitam /
prvavacchraobha ca caturtha syt phaantakam /
125. japen mantram ima mantr hr tr hu phaitdam //

nama ekajayai / // ryaikajasdhana samptam //

prathama tvan mantr mano 'nukle dhynlaye sukhsanopavio ^265


gurubuddhabodhisattvn bhydhytmapjbhi sampjya
triaraagamana ppadeandika vidhya dha bodhicittam 126.
utpdya mityakaram uccrya sarvadharmanyatm mukhktya
puna krkaram uccrya tatpariata vivapadma vibhvayet / prvoktavidhnena nyatbhvannantara vivapadmopari
tatmadhye kraja padmabhjana candrakntasamaprabha tanmadhye krapariatakaplamadhye hukra sphuraasaharaaprvvaka
sphuranmaykhvabhsitnantalokadhtu indranlaprabha hukra tatparimena bhagavatm ekajat sarvvgak caturbhujaika-
vicintya tatpariat indranlamahratnadyutivyptajagattray mukhmraktatrinayan vyghracarmmavasan kaplamlira-
caturbhuj mahbhm raktabhmatrilocan vyghracarmmbaradhar pigorddhvake darkarlalalajjihv lambodar nlabhujaga-
padmabhair alakt nairaukena hrea mait vicitrbhara dviraavar pnonatapayodhar hrakeyra-
caarpi dviraavatsarkr pnonnapatayodhar kikisragdmnvitsitasakalvayav dakiabhujbhy
pigaikaja krrngbharaavibhitm - khagakartridhri vmabhujbhy utpalakapaladhri-
addarkarlsy lalajjihv bhayakarm / m tmna jhaiti nipdya mantra japet o hr [tr]
lambodar mahmaitrkaruviamnasm // hu pha /
hranjpurakeyrakikimekhaldibhi /
mait ca hukrajitamramahcamm // // ity ekajasdhanam //
vmaidhtmbhojabhjana dakie kare /
prollasanmrasantrsivajravatkartridhrim //
utpala ca punar vme sanlakalikktam / 127.
dakie tu kare khaga dv tatparimata //
o hu o vajrayogini pratcchema bali hr hu
^264 hahahaha ha ha pha mama nti kuru svh, o
aralli ho itydn uccrayet /
sphurattrvalknt bhvayed akamlikm / athta sapravakmi dvibhujaikajasdhanam /
raktaprakaplasya madhya lhasasthitm // pigograikaja dev kartrikaroadhrikm //
pralaynalavad ramijvlntarvrtivigrahm /
dhyyd ekaja dev sphuran mantra japet tata // ^266
mantras tv acintyasmrthya sdyakaracatuaya /
tath caturbhuj dev kalpokt ca bravmy aham / rmallasitaguptena trsdhanam ucyate //
araakhadhar savye vme cpakaroakm //
tath cabhujys tu vakymi kramasagatam / ^268
savye khagaara vajra kartrik ca tathaiva ca //
cpotpalaparau ca vme karoadhrikm / prathama tvan mantr ktamukhaaucdika suviopavia
kavar mat sarvv vyghracarmmvt kaau // surabhikusumanikarvakre pradee vibhavnurpata pj
ekavaktr trinetr ca pigorddhvakeamuddhaj // vidhya svahdaye uklavara hukra payet / hukr-
sarvv lambodar raudr pratylhapadasthit // dtmano romavivarea mukhdidvrea packrn ramn
saroakarlavaktr muamlpralambit // nicaratacintayet / tai ca ramibhir anantparyyantagagnad-
kuapasth mahbhm maulakyobhyabhit / vluksamlokadhtavo 'vabhsit / tato 'kanihabhuvana-
navayauvanasampann ghoraahsabhsvar // sthit bhagavat vakyamavardisahit ko 'pi sattvo
krabjasambht sadya prtyayakrik / mmadhyeayati tam adhihmi ity uktv jhaiti purato 'va-
vivapadmopari sryye cintany prayatnata // sthit cintayitavy pact / tata eva hukrnnppupa-
hr tr hu pha / dhpagandhamlydni nicryya tato maitrkarumudito-
niraumlik dhytv khagasthne vicakaa / pekppadeanpuynumodanpuyaparimantriaraa-
prvvoktaka yathkramea sajapet mantram uttamam // gamandika kuryyt / o vajrapupe o hu ity anena
bhvanbalanipattau bhaved yog mahkavi / mantrita pupa eva nmacihnitamantrea dhpdny api dadyt /
labhate majuv tu lakamantrasya jpata // tata mityakaram uccrayet / dyanutpann sarvvadharmm
ity uktv sarvvasvabhvanya bhvayet / mantram uccrayet o
^267 svabhvauddh sarvvadharmm svabhavauddho 'ham, o nyat-
jnavajrasvabhVtmako 'ham /
try sdhana kv puyamsdita may / tata pariadhismarthyt akrapariata uklavara padma
tenaiva prina sarvve bhavantu trisam // tanmadhye krea karoaka candrakntimaiprabha rudhirapari-
pra tatra madhye hukra pacaramika pactmaka sundara ukla
// ekajasdhana samptam / tatpariat nlotpalakalik hukrdhihit payet /
/ ryyangrjjunapdai bhoeu uddhtam iti // sarvvam ekatra pariamytmna bhagavatrpa vibhvayet ukl
dvibhujm eknan dakie niraukkamldhar vme
nlotapalakalik bibhrat atipigaikaja vypta-
128. brahmakha krrangbharaabhitm; iroveana

nama uklaikajayai / ^269

padmvasthitapadmabhjanavare hukrajt sit karkkoako nla, kah(va)bharaa takako rakta, nandopanandau


sdhylhapadasthit gurukuc saraktacakurdvay / karakualau ptau, brahmastra ananto sita, kaistra
sitpiaikaja nirausahit savye 'kamldhar vsuk ukla, dakiabhuje valaya kulika prvatavara,
vme nlapayojakorakadhar dev sad ptu va // itarabhuje valaya akhaplo dhavala, npurau padmamahpadmau
bhmangasahit karuvaena raktau; hranpurakeyrakikimekhaldimait avopari
prtilolarasan bhayakrihs / pratylhapadasthit atyantabhmarp addarlalajjihv
citteaobhitair mgaatrucarmma- rmadakobhylaktamuku mahmaitrkaruviamnasm /
vastr bhavasya ca nihantu tamsi tr // tata svahdaye uklahukra tadramykajnamaala payet /
rmadadvayavajrasya guror natv padmbujam / pact ja hu va ho ity anena kramekya praveya baddhv
toayet / tato nrakravat jnasattvasamarasa bhvayet / ^271
tato bharikhdaye kamalopari candre hrkra uddha-
sphaikamaka ramikoiatasarasra (ram) nicaranta ratnatraya me araa sarvva pratidimy agham /
payet / bhvanta khinno mantra japet / punar mmantramah- anumode jagatpuya buddhabodhau dadhe mana //
smrthyamaala na druta navilambita nspaa na mtrhna itydi pahet / tata idhiprvvakapra sarvvadharmmanairtmya
manasbhilikham / tatrya mantroddhra - saptamasya caturtha bhvayed anena mantrea o nyatjnavajrasvabhvtmako 'ham /
bahnisayukta krabhedita arddhendubindubhita ittha japet / tato -
nbhimadhye aadalakamala tadupari candre dedpyamna bja myopamkra traidhtukam aeata /
hrkra jihvopari akrea candramaala tadupari hr- o svabhvauddh sarvvadharmm svabhvauddho 'ham / tata
ka payet / akastragulika ca hr krea ganthik prvvoktabjanipannarcunddevrpetmna bhvayet
t cvicchinna mukhnnistya nbhimrgea pravianti ca araccandrbh caturbhuj dakiena varad vme pustakkita-
svamukhnnirgacchanti cintayet / ekkaro 'ya mantrarja- padmadhar karadvaye ptradhar sarvvlakrabhit padmacandra-
cintmaikalpa papavydhinano vieea jagadakobhya- sanasth bhvayet, pact mudr bandhayet / hdrkaha-
buddhabhita mantram varttayet / dhamati eva mantra japet / mrddhasu rak ktv japa kuryyt / tatreya mudr, hastadvayena
lakajpena mahkavir bhavati rutidharo vgm ca vajrav ajali ktv tarjjandvaya madhyammadhye kualkrea
ca labhate / mahdhano drghyu sarvva[stravi]rado lagna auhau prvata / iya cundy mudr, mantra cyam
o cale cule cunde svh /
^270
// cundsdhana samptam //
garuevara iva tribhuvana nirvia karoti / ghra ca bodhi-
m abhisambhotsyate nsti atra sandeha / o hr hu ha ^272
ha aya mantrarjo buddhatva dadti ki punar any siddhaya /
o hr hu ghaya ghaya sarvvadun hu pha svh 130.
ima bali dadyt sarvvamravinanam /
prathama hdi candre uklacukrabja dv tadramibhir buddh-
// uklaikajasdhana samptam / dnabhipjya praamya sastutya ca ppadeandisaptavidh-
/ ktir iya lalitaguptapdnm // nuttarapjnantara triaraagth pahitv kamayitv catu-
rbrahmavihrn vibhvya nyat dhyyt / tato vivadala-
padmacandre puna nijabja dhytv tatparimenryyacund
129. araccandrbhm ekamukh caturbhuj varadadakiabhuj pustak-
kitapadmavmabhuj ptradhrieabhujadvay nnbharaa-
nama cundyai / vibhit vajrasattvamuku anekasattvrthakrisphuradvi-
natv samyag jins t ca cunddev maharddhikm / grah tmna jhaiti nipdya nijabja ca hdi
tasy rdhana vakye sakept kiprasdhanam // vicintya mudr triu sthneu nyaset / hastadvayenjali
prathama tvan mantr svahdndumadhye bja ttyavargdya ktv tarjjanyrmadhye kualkrea lagnam aguhadvaya prvato
prathamapacamena prita arddhendubindubhita araccandru- vidadhyt / mantra o cale cule cunde svh /
mlitana sarvvabuddhair adhihita divya tato ramibhir nipann
bhagavat gurusabuddhd ca dv'bhivandynena mantrea pjayet / // iti cundsdhanam //
o vajradhpe hu, o vajrapupe hu, o vajradpe hu, o
vajragandhe hu, o vajranaivedye hu / tato - ^273
131. vicitrbhara ceti / rathavahakakarmadha di-
tydinavagrah nnetyupadravarogasakul ca manuyarpe-
nama cundyai dhapatitcintany / tato hccandrasthitambja-

prathama hdndumadhyasthahubjavinirgatavicitraramibhi ^275


r nnipannn gurubuddhabodhisattvn dv purata pjdika
kuryyt o vajrapupe hu itydimantrai / tata triaraa- ramibhis tathgatnnybhieka ghtv vairocanamudrit
gthm uccrayet / tadanantara nyat vibhvya o nyat- bhavati / tato hdbjdevkastrkrea mantrkari
jnavajrasvabhvtmako 'ham ity uccrayet / tata cunipann nicryya mukhnnbhau nbher mukhe mukht punar api nbhvi-
cund araccandraprabh caturbhuj sarvvlakrabhit dakie tydikacakrabhramaakramea mantram varttayet / tatrya mantra -
varad vme pustakapadmadhar eabhjbhy ptradhar padma- o mrcyai m hu hu pha pha svh / svabjdhihita
candre sattvaparyyaksn bhvayet / pacn mudray hdr- ca sarrvabhojandikam anutheyam / khede ca atkaramantra-
kaamrdhasu saspya rak ktv japa kuryyt o cale cule m uccrya yathsukha vihared iti /
cunde svh / tatreya mudr - hastadvayenjali ktv
tarmmanyor madhyayor madhye kualkrea lagnv aguhau prvata // kalpoktadaabhujsitamrcsdhana //
sthitau /

// iti cundsdhanam // 133.

^274 namo mrcyai /

132. atha nyatbhvannantara candre ptambhavoka-


stavaka tadupari m tatpariat pt dvibhujaikamukh vairo-
namo mrcyai canasanthartnamukuin kanakanibhakaraphavivapadmacandre
sallamrddhvasthit aokavkakhvalagnavmakar varada-
prvoktavidhin pakrajavivapadmopari candre sitam- dakiakar hrdibhitg navayauvanakmy ceti /
kraj mrc vet pacamukh daabhuj catucara ittham en dhytv hdi mbjaspharitaramisantha-
jhaity tmna cintayet / tatra pradhnamukha veta dakea karanikarair dun sammardya sattvrthaman ekavidha ca vidhya
ka vma vrha rakta pacnmukha harita mastakopari mukha o mrcyai m svh iti mantra japet /
pta nnratnaviracitatriikhlaktajamuku dakia-
pcabhujeu sryyamaalavajraarkuaschast vma- // iti aokakntmrcyai sdhanam //
pacabhujeu candramaalacpokapallavasapatarjjanstra-
hast vividhlakradhar kumr navayauvan sita- ^276
kacukottary caityagarbhasth saptakararathrh vivindra-
akarabrahmkrntacatucaram / tadrathamadhyvasthitabhakra- 134.
samkrnt'nyatam bhagavat k karamukh vajra-
tarjjandharadakiavavmakar; dakiadii apar bhagavat namo mrcyai /
rakt karamukh caturbhuj akuascdharadakiahastadvy
sapatarjjanstradharavmahastadvay divylakradhara ceti; niruttarasukhsagaprajpragatn gurn /
vmadiyapar bharik rakt karamukh kara- praamya kalpamrcy sdhana likhyate 'dhun //
pritacpaar vajrokapallavadhrieadakiavmabhuj tardau tvad yog sakalajagadabhyuddharadhyaya o
phaiti mantre ahtkahoramrddhasu krodhamui dattv o pradun mukha va svheti pacimy varlm /
mrcyai vighnnutsraya hu phaityanena ca vibhnn vimardya tath o mrcyai varttli vadli varli varhamukhi
svahdaye krapariatasryye ptamkra dhytv tadvi- sarvvasattvn vaamnaya ho svhety anena cottarasy varha-
nirgataraminivahair ke samkya bhagavatm agrata mukh ceti / o mrcyai m hu hu pha pha svheti
sthpayet gaur trimukh trinetrm aabhuj raktadakia- bhvannantara mantrajpa / evam sandhytrayam adhihya devat-
mukh nlaviktavmakrhamukh vajrkuaarascdhri- yogena viharttavyam iti /
daksiacatukar aokapallavacpastratarjjandharavmacatu-
kar vairocanamukuin nnbharaavat caityagarbhasthit // kalpoktamrcsdhana samptam //
raktmbarakacukotary saptakararathrh pratylhapad
yakrajavyumaale hakrajacandrasryyagrhimahograhhu-
samadhihitarathamadhye devcatuayaparivtm; tatra prvva- 135.
dii varttal rakt varhamukh caturbhuj scyakuadhri-
dakiahast paokadhrivmahast raktakajuk ceti, namo mrcyai /
tath dakie vadl pt aokapallavascvma-
prathama tvat svahdi candre uklamkraramisamk
^277 bhagavat nnopahrebhipjya ppadeandika ca
ktv caturbrahmavihrn bhvayet / o nyatjnavajra-
dakiabhuj vajrapadakiavmakar kumrrpi svabhvtmako 'ham ity uccryya pakrajavivapadmopari candra-
navayauvanlakravatm, tath pacime varl ukl vajra- maale punar api sitamkrapariat mrc kundendu-
scvaddakiabhuj pokadharavmakar pratylhapad sinnbh pacamukh deabhuj catucara jhaity tmna
surpi ceti, tathottaradigbhge varhamukh rakt citayet / tatra pradhnamukha arravara dakiamukha
trinayan caturbhuj vajraaravaddakiakar cpokadhara- ka vmamukha vrha rakta pacnmukha harita mastakopari
vmakar divyarpim; dhytv pjpramastutippa- mukha pta nanratnavicitratriikhajamukuim dakia-
deanpuynumodanparimanycantriaranagamana- pacabhujeu sryyamaalanlavajraarkuascihast vma-
bodhicittotpdasrgrayadika ktv caturbrahmavihr ca pacabhujeu candramaalacpokapallavasapatarjjanstra-
bhvayitv o nyatjnavarasvabhvtmako 'ham iti
nyatsamdhim lambayet / ^279
tata sryyamaale okraja vairocana sihsanastha ukla
jamukuadhara bodhyagmudrdhara nta svarrvlakrabhita hast vividharatnavicitakualakeyrackikivastra-
tasya hdi candre pacaviatyakaraparivramkrabjapari- bhitaarr navayauvan sitakajukottary caityagarbhasth
nipannokapallva tadupari candre mbja etat sarvva- saptakararathrh vivindraakarabrahmkrntacatucaram /
parimena yathoktavarabhujdilakaa mrcrpam tmna tasy ca rathamadhye sithamakarasamkrnt'nyatam bhagavat
jhaiti dhytv o mrcyai varttli vadli varli s ca k karamukh vajratarjjandakiavmabhuj,
varhamukhi karaya ja svhety anena varttal prvvasy dakiadii apar bhagavat s ca rakt karamukh
dii nyaset / tath o mrcyai varttli vadli caturbhuj akuascidakiadvayahast sapatarjjanstra-
vrli varhamukhi sarvvaduapradun mukha bandha bandha vmadvayahast divylakrabhit ceti, vmadiyapar
hu svhety anena dakiasy vadlm / tath o bharik spi ca raktavar karamukh karaprita-
mrcyai varttli vadli varli varhamukhi sarvvaduta- cpaaravajrokapallavadakivmabhuj vicitravastr-
bhara ceti, rathavhakakarm adha ditydinavagrah
^278 nnmtypadravarogasakul ca patit manuyarpea santi /
evarp bhgavat dhytv hccandre mkravinirgatarami-
bhis tathgatnnybhieka ghtv irasi vairocane- hdrkahamrddhasu o pha iti mantrea saspya dakia-
nkayet / tato hdbjdevkastrkrea mantrkar- krodhamuimunnmya nirvibhna cintayet / tato mukhaaucdika
nnicryya mukhnnbhau nbher mukher mukht punar api nbh- ktv punar upaviya svahdaye rtridinabhedena akr-
vitydikacakrabhramaakramea mantramvarttayen trikoitathat kranipannau aisryyau dv tadupari pta akra
manasi kuryyd iti / tatrya mantra - o mrcyai m hu vibhvya tadraminipann bhagavatm agrato dv yathlabdha-
pha svh / svabjdhihita ca sarvva bhojandikamanu- pupdibhi sampjya tadagrata ppadeandika ktv sakala
heyam / khade ca atkaramantram uccryya yathsukha vihared iti / nya vibhvayet / tata o svabhvauddh sarvvadharmm
svabhvauddho 'ham ity uccryya tadkrapariatam aracakra
// kalpoktavidhin sitamrcsdhana samptam // tanmadhyasthitamokra pariamytna vairocanarpa ptavara
jamukuadhara raktmbara nta padmagarbhasihsane vajra-
^280 paryyakastha sarvvbharaabhita bodhyabaddhamudraka dhyyt /
tasya hdaye candrasthamkrapariata aokapupa tadupari
136. mkra tadramn nicryya sakalasattrtha ktv tatraivnya
praveayet / tato 'grato krapariata sryyamaale mk-
namo mrcyai / raj bhagavatm aabhuj ramimaym upadeato dhyyt /
tadanantra o mm iti mantram uccrayann tmna caityagarbhasth
o hr svh iti irolalakahahdayajnu- saptakararathrh mrc vibhvayet / rathasydhastd
dvayeu tamano vibhvya okrt sarvva prvvavat uddhi- yakrajavyumaale hakranirmmito rhu / tatra bhagavat
phaparyanta vidhi vidhya okrea nipann ca vajra-
dhtvvar mrc hdaabhuj rakt amukh lambodar ^282
jvalatpigalorddhvake kaplamln sarpamaitamekhal
vyghracarmmmbaradhar caraayuganipatitnekavighnasantati ratnamuku aabhuj trinetr trimukh sup mlamukha
caityagarbhasryyamaale pratyalhasthit vairocanasanth pta bandhkajavkusumasaddhara dakia rakta varttula vma
nnvarhkyamarath raktakaharitaptasitapratha- brha saroa nla lalajjihva viktavadana bhiaa
mdipacamukh rddhvakavarhaikamukh dakie khagamuala- bhkukarla vme tarjjanikpa dhanuraokapallava stra
arkuaekascikavajraparan vme sapatarjjankapla- ca dakie scyakuau ara vajra ca nnvalaydisarvv-
aokapallavabrahmairacpatrilni dhrayant trinetr bharaabhit vicitraraktakacukottary pratylhasth
lalajjihv karlavadanm atibhaynakkr cintayet / caturddevatparivt cintayet / prvvato varttal lha-
ravamadhye dvibhuj tarjjanaokapallavahast rathavhik sthit caturbhuj varhaikamukh rakt dakie scyakua-
pratylhsan bha cintayet / sphuradikaprvvaka dhar vme papallavau, dakie vadl pratylhasthit
stambhayan mohayan ghtayan duasattvn o vajradhtvvari caturbhuj varhaikamukh ptavar dakie sapupoka-
sarvaduasattvn hana hana daha daha paca paca o mrcyai pallavasastrascdhar vme pavajradharm, pacime varl
hu pha svheti mantra japet / lhasth caturbhuj ptavar varhaikamukh dakie
vajrascdhar vme pokapallvadharm, tataivottare
// vajradhtvvarmrcsdhanam // varhamukh rakt uditdityavarojjval pratylhasthit
caturbhuj dakie aravajradhar vme cpokapallavadharm /
^281 sarvv etcaityakgrasth nnlakraratnamukuarakta-
kacukottarystrinetr vicitrbhara dhyey / tato ja
137. hu va ho jnasattvapraveo mudr bandhayet /

prathama tvan mantr sukhsanopavio vmakrodhamuin ^283


139.
ubhau hastau samau ktv ajalykramiritau /
kuryyd vikasitvagrvubhvaguhanmitau // prvvoktavidhnena ppadeannantara nyat vibhvya
madhyamgulisamliau kualkracihnitau / vivapadmasryye raktamkrabjaparia oiynamrc
paryyakeopaviena nbhidee tad nyaset // raktavar amukh dvdaabhuj pratimukha trinetr raktaka-
tato bhvanprvvagama mantra japet o mrcyai uklaharitaptadakivarttapacamukh rddhvakakaramukh
svh / nyndhika vidhi atkaramantrea prayet o prathamapadakinabhujeu yathkrama khagacakramualaaraparaueka-
vajrasattvetydi / visarjjanakle tu o mrcyai mur iti scikavajri vmabhujeu tarjjanpakhavgakapla-
svamudr muced iti / aokapallavabrahmairarpatrilni caityagarbhasthm aa-
ngendrabhaaarrm rddhvapigalake darkarlavadan
// aabhujaptamrcsdhanam // ukapacamuamlmaulik vigalanmuamlprala-
mbitakandhar anekaratnaviracitarathdhovicitrasapta-
karrh bahir aamanaparivt rathamadhyasthit
138. paryyakania vajrasciaokatarjjandhri(r) rakta-
varamrc ptakajuk nnratnbhara vyghracarmma-
oiynamrcsdhana bhavati / prathama tvat vasanabhit raktaprbh sphuratpacatathgat jhaiti dhytv
mantr svahdi krapariata sryyamaala tasyopari taddhdayasryye mbjavinistaramiatasamntair buddhodhi-
prathamasya trayodaa bjamarddhendubindubhita tathaiva sarvva ppa- sattvair abhieka ghtv vairocanamukuinm tmna cinta-
deandika ktv tenaiva nipanna mkra tatsarvvapariat yet / tato nijabjaprasdhitayathlabdhasamayadravyasev-
mrc raktavar amukh dvdaabhuj prathamamukha rakta
dvitya ka ttya yma caturtha pta pacama sita ^286

^284 prvvaka mantr tadbjc ca vinirgatkastramlkrea


hdayn nirgatya nbhau nbhe puna hdaya ity anena cakra-
irasthita tadrddhva vrhaka ahamukham, aokacaity- bhramaayogena mantra japet o mrcyai m hu hu pha
lakt ptavairocananth lambodar kaplaml- pha svh / uttaraklasamdhyupasahre japtv tadyoge-
vibhit rddhvapigalake vyair vibhit vyghracarmma- naiva yathsukha vihared iti /
nivasan pratyalhasthit karkrntavighn dakiakarai-
r khaga vajra muala ara ekascikavajra parau vme tarjja- // oiynamrcsdhanam //
nikpa kapla aokapallava brahmairacpa trilam
trinetr raktavarttul darkarlavadan rathamadhye sthit
apar dev dvibhuj tarjjanikpapallavasahit bhvayed 140.
aham eva bhagavat / tato mudr bandhayet /
vajrjali amdhya madhame 'tha nikucant / dau hdi sryysane hukrakiraair nya bhagavat-
aguhadvayaparyyakakucitgrgravigrahm // m ekavidhapjbhi sampjya ppadeandika ktv
mantra - o mrcyai o m hu hu pha pha svh / nyatbhvannantara vivavajrkra ceta sacintya
tatparimena vajrabhmi vajraprkrdika dhytv tanmadhye
// dvdaabhujaraktavaraoiynamrcsdhanam samptam // rodiynapha trikoamrakta tanmadhye sryyasthapaca-
scikavajra okrdhihitvaraaka tatparimena bodhi-
^285 cittarp mahpralaynalavisphuligadurddharmaahs
samkrntacaturmr pratylhapad dvdaabhuj amukh
sarvvadharmm svabhvauddho 'ham iti pahet / ttas tanmkrea
^287 pariatam aokasatavaka punar mmkra tat sarvva pariamayya
bhagavat ptavar dvibhuj ekamukh vairocanopaobhita-
trinetr raktavar prathamadakiaabhujeu khagaviva- irobhg ratnamukuin devpyamn kanakavar
vajraekascikavajraparauaramualn dadhn vma- kararp vivapadmacandre llay sthit navayauvanoddhat
bhujeu satarjjanpiktrilokapallavacpapa- rddhvasthit vmakareaokavkakhvilagn dakiena
brahmairodhri narairomlpralambitasarvvgvayava- varad hrdivibhitg vetavastranivasan svahdi
obh vyghracarmmottaryavsasa mlamukha rakta sitaka mkrd anekakarkraramisphuraena dun nivra-
vmamukhadvaya ptaka dakiamukhadvaya korddhvrha- yant vicintayet / o mrcyai svh / tato yathvad
mukha lalajjihvmrddhvajvalitapiglake vairocanamukuin visarya yathsukha vihared iti / dentaragamane tu anena
bhujagbharaabhit nijakiraai sarvvato mravidhva- mantretmyottarycala ghtv yathvad granthi ktv
sin daadikpalyamnakinbhtavetaphetkra- gacchet / caurdibhir na muyate / prpte abhimate dee
hhravabhaapariveitamanakamait rmado- granthi mocayodityupadea / yathvad granthi ktv sapta
iynamrcm tmna jhaiti nipdyairakaha- vrnabhim antritamuttarycala ktv deo daa vyavalokya
hdayeu o hu sarvvgeu phakra cintayet / tato den mukhacakurbandha karomi iti vicintya vsa nivryya
nbher api vivakamale candrasryyasampuamadhye hukrt antarjjalpkrea mantram uccrayen granthi badhnyd iti /
mlatantusvabhva vivavaram akara cintayet / o vajra-
sattvevari sarvvadun hana hana daha daha paca paca o // aokakntmrcy sdhana samptam //
mrcyai m hu hu pha svh hdayamantra / o hu
bhvanmantra / o vajravetli hu pha jpamantra / o ^290

^288 142.

mrici o m hu hu pha dvityajpamantra / tad anu samyak praamya mrc vairocanakulodbhavm /


catusandhysu balimantra o alalli ho ja ju va ho o kalpoktavidhin tasy kathyate sdhanakrama //
vajrakini samayas tva dyaho kha kha khhi khhi sarvva- tatra tvan rmrcyudayamaalbhiikto mantr sva-
yakarkasabhtapretapiconmdpasmrakakinydaya samayasavarapariplanauddhacitta sakalasattvbhyuddharaaya
ima bali ghatha pibatha jighratha mtikramatha mahsukha- o pha ity uccrayan krodhamui praviya padigatamrtti
vivddhaye mama sahyak bhavatha hu hu pha pha svh / bhagavatm avatryya mrcvighnotsraamantrea gandhodaka
bhojandika ca hrkrea hukrdin v saodhy- parijapynenaiva pacopahrdika prapjyam / tatrya vighno-
cared iti / tsraamantra - o mrcyai hu sarvvavighnnutsraya hu pha /
tata svahdaykarea nii candramala div sryyamaala
// dvdaabhujaraktavaraoiynasvdhihna- krea dhytv tasyopari prathamatrayodaabja arddhendu-
kramamrcsdhanam // bindubhitataptacmkarbham / tato vivaramn nicryya
tai ramibhir nipann bhagavat mrdhni gurubuddabodisattv ca
^289 dv pjayitv abhivandya ca anena mantrea, o mrcyai
pupa pratccha svh, o mrcyai dhpa pratccha svh,
141. o mrcyai svhety argha parijapya o mrcyai argha
pratccha svh, abhve sati dhynena v / tata -
svahdi vivapadme candropari ptamkra vinyasya tathaiva ratnatraya me araa sarvva pratidimy agham /
sarvva pratibhsamtram tmna ckalayya o svabhvauddh anumode jagatpuya buddhabodhau dadhe mana //
mlvakr tasy irasi vairocana ntha prvvokta-
^291 varamudropetam adhastt saptakararathagat pratylhasthit
kumr navayauvanasthm, rathavhakakar adhastt
bodhe araa ymi buddha dharmma gaottamam /
bodhau citta karomy ea svaparrthaprasiddhaye // ~293
utpdaymi varabodhicitta
nimantraymi bahusarvvasattvn / yabhava vyavyamaale hakrapariata rhugraha hastbhy
i cariye varabodhicrik grasta candrasryyau vid dinakra niigata candramasa dev-
buddho bhaveya jagato hitya // catuayaparivt dhyyt /
iti trir uccrya praidhiprvvaka sarvvadharmmanairtmya bhva- tatra prvvea o mrcyai varttli vadli varli
yed anena mantrea / o nyatjnavajrasvabhvtmako- varhamukhi siddhim karaya ja svheti ea dev raktavar
'ham iti pahitv - varhaikamukh caturbhuj raktakacukottary vme p-
bja myopamkra traidhtu ca vieata / okahast dakie vajrkuascidhar sarvvbharaabhit
dyate spyate caiva yath my hi sarvvata / kalpoktavidhin abhipretasiddhim karayant dhyyt /
na copalabhyate caiva sarvvasya jagata sthiti // o mrcyai varttli vadli varli varhamukhi
iti pahitv pratibhsamtram avagamya tato andi- sarrvaduapradun mukha bandha bandha hu svh / vadl
krasatkalpanbjam apanya svabhvauddho ham iti dev prvvoktavastrbharaatadrp ptavar vme pavajradhar
vratrayam uccryya tata prvvoktabjanipanna candra tasyopari dakie pallavastrdhar dun mukhacaku svant
okra tatsarvva pariamya rmadvairocanantha padmagarbha- dakiato bhvayet /
sihsanastha vajraparyyakaniaa suvaracandre bodhyag- o mrcyai varttli vadli varli varhamukhi
samdhisampanna jamukuadhara nta sarvvlakrabhita sarvvadun stambhaya va svheti varl dev tadvat
dhyyt / tata svahdi candramaala tasyopari paca- vastrbharanavar tu dakie vajrascihast vme p-
okadhar sarvadun stambhayant pacime nyaset /
^292 o mrcyai vattli vadli varli varhamukhi
sarvvasattvn me vaam naya ho svheti varhamukh
viatikam akara paramahdaya prathamasya dvityena samyukta dev raktavar tathvastrbhara ca savyena vajraara-
arddhendubindubhita vibhvya nipannam aokastavaka tasyopari dhri vme aokacpadhar sarvvasattnupasarpayant
candrasthamkra dhytv tatsarvvapariatam tmna mrc- uttarasy dii nyaset /
rpea bhvayet aham eva mrc bhagavat iti / supt
jmbnadaprabhkr dptadeh caityagarbhasth rakmbara- ^294
dhar raktakacukottary nnvalayasarvvlakrabhit
kaakualakaistrakikinpurarav aabhuj trimukh tato vajrkuydibhir mudrbhi tanmantrai ckaradika
trinetr jvalatsphuradramimlin bandhkajavkusumasad- kuryt / jnasattvam kya praveya baddhv vaktya sdhayet /
dhar vairocanaktamrddhaj aokaml irasi bhit tarjanyakuabandhena kanihay sahku bhugranthikagrbhy
vmakarair akastrokacpadhar dakie sphuradvajrascik- khalphayo ca pand iti / o vajrkui ja
kuaarollalanapriy prathama mukha saumya vikasitnana ity anena jnasattvam kya purato arghapdydika dadyt /
suptakanakvadta utphullalocana sindrareurajit- mrcmudraam / tata o vajrapa hu ity anena praveayet,
dhara grarasavibhrama vmamukha vrha saroavikta o vajrasphoa va anena bandhayet, o vajrvea ho
vikaotkaabhaa indranlaprabhkra dvdarkasamaprabha- anena toayet / tata samayadevatbhi sad 'dvaya kuryt /
murubhkuikarla lalajjihva bhayasypi bhayakara dakiamukha tatreya mudr -
surakta divyajvaladbhsuram iva, harmyotthitokatarukusuma- ubhau hastau samau ktv ajalykramiritau /
kuryd vikasitvagrvubhvaguhanmitau // rakta dvitya ka ttya yma caturtha pta pacama sita
madhyamkulisamliau kualkrabandhitau / ahamrdhva varhamukha ka aokacaitylakt lambodar
paryakenopavena nbhidee tad nyaset // kaplamlobhit rdhvake vyair vibhit vyghra-
e mudr var reh sarvakarmasu yojayet / carmanivasan vighnaghtin nnvarakararathrh savye
tato 'bhieka ghyt mahmudray anay // khagavajramalaaraekascikavajraparan dhrayant vme
aguhasattvaparyak kucitgrgravigrah / tarjanikpa aokapallavabrahmairacpa trila ca
samamadhyamottamg e vajrjaliprabh // ittha dvdaabhuj trinetr raktavaravarttul sukhocalalatkr
iti mrdhni sthpya o bh kha m abhiiceti mantrea rathamadhye dvibhuj tarjanikpallavaght purato
vairocana kanakbho nodhyagyavasthita irasi dhyeya / dvity bhvayet / aham eva mrc bhagavatti tato
bhvankhinno japen mantram / svahdi candrastha mantra dedpyamna mudr bandhayet /
o mrcyai svheti dv japet / yathakty vajrjali samdhya madhyame 'tha nikucant /
aguhadvayaparyakakucitgrgravigrahm //
^295 o mrcyai m hu hu pha svh /

bhvanprvagama sarv devat samuttejayant payan // mrcsdhana samptam //


mantra japet / pacn nyndhikavidhi atkarea prayet /
tatrya mantra - o vajrasattva samayam anuplaya, vajrasattvatvenopatiha, ^297
dho me bhava, sarvasiddhi me prayaccha, sarvakarmasu ca me
citta reya kuru, hu hahahahaho bhagavan sarvatathgatavajra 144.
m me muca, vajrbhava mahsamayasattva / visarjanakle
tu sarvam etat kuala pariamya abhipret siddhim abhiycya sane kalpamtretthe sarvopadravantye /
svamudr irasi mucet o mrcyai mur iti / svdhidaivatayogena mrc bhvayet prja sarvajkraprptaye //
bhojanasnnadnaayandika sarva prakalpayet / sarvakatryadhvasambuddhamadhyavarttiguro puna /
ity anena kramea kyavkcittarak ktv yathsukha mhccandrt sampjya vidhivad deandikam //
vihared iti / pratidimy agha sarvam anumode jagacchubham /
mrcy sdhana ktv yacchubha samuprjitam / triratnaaraa ymi sambodhau vidadhe mana //
prpnuvantu pada sattv mrcjnanirmalam // dvaysadbhvata nya nirnimittamahetuta /
o kha kha khhi khhi gha gha ghantu srvabhautik ato heto praihita trivimoka jagat svayam //
bali mama nti kurvantu svheti balimantra / dharmadhtuite caitye dhtuhd buddhavartmani /
sphuradbuddhaughakhavypicaturasrdisayute //
// kalpoktamrcsdhana samptam / bahir anta catukoe trikkendumaale /
/ ktir iya paitcryagarbhapdn // duasattvatalkrntagirirjapratihite //
bhvayet tatra mtattvam aokastavakodbhavm /
^296 gravrasaddharairjmbnadasamaprabhm //
madhyendranlavarasy bhayabbhatsaraudrakai /
143. karudbhutantai ca sphaikendvitarnanm //

namo mrcyai / ^298

prathama sryamaala tasyopari prathamatrayodaa bjam ardhendu- trivimokamukhais tyak dharmasambhoganirmitm /


binduobhita tannipann mrc raktavar mukh prathama pt(ka)bharaasadvastr maykhasukhavsinm //
scyksyni svant bandhant mukhacaku /
hdgale 'kuapbhy vindhant bakrmukai // tair nipdit sabuddh bodhisattv maharddhik /
vajrea duahd bhittv'okensecamparm / vanditv sampjybhimantrya naivedydi nivedayet //
vimokabhis tn dun nan prabhvayet / anena mantea - vajrapupe vajradhpe vajradpe vajragandhe
pdavikasakocdtmadi ca tadratim / vajranaivedye o hu iti sarvatra / tato ratnatraya me araa
prajopyapadkrnt mrc bhvayed vrat // bodhicittotpdana ca / praidhiprvaka sarvadharmanairtmya
sarvadiktryadhvabhvtmasphuratsahrakrakn / bhvayed anena o nyatjnavajrasvabhvtmako 'ham /
ja hum va ho bruvastasmin sarvabuddhn praveayet // tata sthiracalasarvabhvasvabhvn vicintya bja ca tad anu
buddhgodbhavavidhybhir bhtakumbhmtmbudhi / o svabhvauddh sarvadharm svabhvauddho 'ham / tadbja-
ratnamukuapag payet vatasekadhm // nipannacakra tasya varaake, bhnumaala tasyopari ahasya
sarvapjkaravyagradhpapupdivajribhi / pacamabja kraindubinduobhita tatsarva nipanne sati
pj stuti ca kuryd vai tena payed im tata // mrcrpetmna vicintayet raktavar vaktradviguabhuj
stambhayan kyavkcittam mantrya picuv japet / lalitavyghrcarmanivasan rdhvvabaddhaja ratna-
sarvaduapradun caturthnta saakay // mukuin trimukh ubhayavarhnan prathamamukha saumya
catusandhya trisandhya v prtarv'aata japet / prahasitna sagrarasavibhrama sarvatra trinetr vma
bhvayas t mahvidy mahrthe tu sahasrakam // rakta vrha vajramudgaraghtanamaskta dakiamukha vrha
saindhavacchya vajrapaghtapurandaravandita caityagarbhaka-
^299 krolhena sthit adho hariharabrahmdayo marddit
vasulokapl sarve bhtstrast bharikvandanmj
japtv pjstuti ktv vinmya ubhamarthata / ca kurvanta sthit, karapritadhanv aokakaliknibhena
niveytmani sambuddhn gatasago visarjayet //
visarjanam adhihna smnya tryakara smtam / ^301
pratihsamaye tatre kyavkcittasdhane //
sandhyntare 'pi pjdipurasaramito japet / area sdhya hdi vindhayant vicintayet;
prgvidhin pura prtardevsagticedita // raktakacukottary sarvlakrabhit aokabaddhamaku
im vidy tath cny bhvayet sa samjapan / vmakareokapupavasupupadht hdi tarjansthit
tantrmnyena sanmantr rucita sdhayed bham // vajrapamahkaplastrairobhadraghaaghtahast dakie
picuvleasalekhd yat puya samuprjitam / sciakuabhiiplakhagakartrivajradaakuliahast mp-
tena loko 'stu sarva symaha majur svayam // varttaka(?)varm / rmadvairocana vajraparyakabodhyagsampanna
jamukuadharam nta jnonmsitacakua irasi
// rmrcpicuvsdhana samptam // vicintya sarvakarma samrabheta / yathopadeatah jnasattvam
kya praveya baddhv vaktya sdhayet / abhieka
kavacapaabandhapjstuti ca ktv pact jpa samrabheta /
145. yathhi gehe jvalati pradpo akampamnnilaprayukta
tathhi dharmo jvalate arre ekgracittasya jape ratasya /
natv ca mrc dev sarvaduapramardanm / tato mudr bandhayet /
tasy sdhana vakye 'ha sarvakarmaprasdhakam // aghasattvaparyak kucitgrgravigrah /
sattvaparyakam sn hdndvokrabhitm / samamadhyamottamg e vajrjaliprabh //
raktavar jvaladdivy vivaramisamkulm // hdrkahamrdhni avasthpynena o mrcyai hu
sarvadun mardaya hu pha / aamasya ttyacaturthayos ttya
^300 saptacaturthena prita, [tau] prathamadvityena bhitau, ukla
indrnana pradoa madhyamay ntimantra prakitam / o saptakararathagat pratylhapad kumr yauvanasthit
utphullalocanm / tadasy mlamukha saumya sagra vma
^302 ka saroa vrha bhkuikarlabhaynaka lalajjihava
dakiamukha surakta caula padmargasannibha harmyasthitoka-
mrcyai devadattasya nti kuru svh / prathamasya trayodaa tarukusumvakr adhastd vyumaala habhavarhu
bjam ardhendubinduobhitam pratye madhyamay pta kaubornana candrasryau grasamna caturdevparivt bhagavat dhyyt /
pauike mantram udhtam / o mrcyai devadattasya pui tatra prvea varttal dev raktavar caturbhuj vmakarbhy
kuru o / aamasya caturtha ca prathamasya trayodaa oaena pokau dakibhy vajrkuascidhar
samyukta ardhartrau v 'nyat rakt 'nmi(k)kay vaya-
varaprabheditam / o mrcyai devadattasya vaam naya ho / ^304
hapara ahena sayuktam ardhendubinduobhita madhyasdhyapraveita
ahasya ttyaka caturthydyarthina kaymysyo madhyhne dakiato vadl dev ptavar caturbhuj vmakarbhy
abhicra tarjany ea mantra pracodita / o mrcyai pavajrau dakie akuaikascidharm pacimato varl
devadatta mraya hu pha / ttyttyaka bja oaena dev tadvadrpadhar vmakarbhy pokau dakibhy
samyukta sarvkaraam uttamam / o mrcyai amukasya vajrascidhar uttare varhamukh dev raktavar caturbhuj
siddim karaya ja / mrcy maalbhiikto gurubhakto vmakarbhy aokacapau dakibhy aravajradhar
'tha satyavk sidhyati / tasya devatjaptavidyasya na saaya / dhyyt / sarv cait ratnamaku varhaikamukh trinetr
koijpena mantra syt / paasygrata sujaptena sidhyanti vicitrbhara raktakacukottary dhyyt / tato vajrkuydi-
sarvakarmi mano 'bhirucita yad bhavet / mudrbhis tanmantrair jnasattvasykaradika kuryt
ja hu va ho ity anena / jnasattvam kya praveya baddhv
mrcyudbhavatantrasya likhita sdhana varam / vaktya toayet / tato mrcmudray 'dvaya kuryt /
anena kualamlena sattv bhavantu saugat // bhvanprvaka jpa kuryt o mrcyai svh / sarva-
kuala pariamya visarjjayet o mrcyai mur iti /
mrcy sdhanam //
// sakiptamrcsdhana samptam //
^303
^305
146.
147.
sakiptamrcsdhana vidhyate / svahdi candre mkra
dhytv tadramibhir nipannn gurubuddhabodhisattvn agrato namo mrcyai
dv vanditv sapjya ppadeandika kuryt / tata
sarvadharmam tmna ca myopamkrea pratibhsamtra bja sattvaparyakasthito dhmn lambitamahkpa /
vicintya svabhvauddhim pahet / tata nyatdhimoka prta sya ca hccandre sitaukrea bhvayet //
kuryt / tatas tadbjapariata aokastavaka tadupari vairocanstham tmna tatkarai satvata sitam /
candrasthamkram etat sarva pariamytmna mrcrpa prkra catura caityabhitordhva jvalatprabham //
payet / tat ptavar trimukh trinetr aabhuj rakrtha purata pact savye vme 'tha mrdhani /
raktmbaradhar raktakacukottary sarvlakrabhit kramnmtrdi drdi mtuldi sutdi ca //
vairocanaktamrddhaj sphuradramimlkul bandhkajav- pratimpaakalpena mirapupdisambhavt /
kusumasaddhar vmakare tarjanpacpokapallava- tato hccandramptamrokacchaodbhav //
stradhar dakie vajraarkuascdhar caityagarbhasthit cintayed ryamrc scstradharrpm /
utthnbhinay savye nsrandhrea t puna // svh / tato yathvad visarjya yathsukha vihared iti /
sasthpya sytanetrsyadun prkrato bahi /
kurvmasaknnaddhabodhyagdhra pahet // // paraavarsdhanam //
tata odi mrcyai svh mantro yathbalam /
japyo 'rthamantravid vmansrandhrea t hdi // ^308

^306 149.

praveyokaknt syd ramijai ptakarai / prvoktavidhnena nyatbhvannantara vivakamale


bahi sampiya tadduai kurv smabandhanam // candrasthaharitapakraja paraavar harit trimukh trinetr
hombhakarrh taptakcanabhsvarm / abhuj kaukladakiavmnan vajraparauaradakia-
llayordhvasthit candrabimbmbhoruhasaraym // karatray krmukapatracchasapatarjanvmakaratray
aokavkakhgravilagn vmapin / sakrodhahasitnan navayauvanavat sapatramlvyghracarma-
bibhrat varadkradakiakarapallavm // nivasanm allambodar rdhvasayatake adho'ea-
dptaratnopaobhena maulin buddhaekharm / rogamrpadkrntm amoghasiddhimukum tmna jhaiti
vetavastr namasymi mrcm abhayapradm // nipdya mantra japet o pici paraavari sarvamri-
praamani hu pha svh /
// ryamrcdhraphopadea //
// paraavarsdhanam //

^148
150.
paraavaryai nama /
namo ratnatrayya, namo 'mitbhya tathgatyrhate
paraavarsdhanam ucyate / prvavat sarva vidhya svahdi samyaksabuddhya, nama ryvalokitevarya bodhisattvya
sitapadmacandramaale ptapakraja vajra tadvaraake pakra mahsattvya mahkruikya, namo mahsthmaprptya
tatsarvapariat bhagavat ptavar trimukh trinetr bodhisattvya mahsattvya mahkruikya /
abhuj prathamamukha pta dakia sita vma rakta laita- vmane tv namasymi vmane tv bhagavati /
pici paraavari paparaudhrii //
^307
^309
hsin sarvlakradhar parapicchikvasan nava-
yauvanoddhat pn kharvalambodar lalajjihv dakiabhujai yni knicit bhayny utpadyate y kcit mryo
vajraparauaradhri vmabhujai satarjanikpparapicchikdhanur- y kcit mahmryo y kcid tayo ye kecid
dhri pupvabaddhajamukuasthkobhyadhri upadrav ye kecid apy ye kecid dhytmik bhay ye
sryaprabhmaalin adho vighnn niptya sitapadma- kecid upasarg upasargasambaddh v utpadyante sarvi tni
candrsane pratylhasth hdvmamuitarjanydho vighna- sarvst sarve te blata evotpadyante na paitata /
gan santarjya dakiavajramuiprahrbhinaym / atha tad anena satyena satyavacanena satyavkyena jja jja jja jja
tathaiva caturbhuj vmabhujayo satarjanikpaparapicchike ebhi paitdhihitair mantrapadair mama sarvasattvn ca rak
dakiabhujayor vajraparaudhrim atibhayad bhvayet / tato kuru, paritra kuru, parigraha kuru, pariplana kuru, nti
mantra japet o pici paraavari sarvamripraamani kuru, svasstyayana kuru, daaparihra kuru, astraparihra
kuru, yvad viadaakuru, agniparihra kuru, udaka- jvala jvala medhvarddhani dhiri dhiri buddhivarddhani svh /
parihra kuru, kkhorddacchedana kuru, smbandha kuru, dhara- anena mantrea saptbhimantrita ktv aycitamranla
bandha kuru / tad yath, amte amte amtodbhave amtasambhave amsa yvat pibet / mahrjo bhavati / o pra
vaste vastge m mara m mara m sara m sara ama svh aya mantra / akobhyamudrit ceyam /
praama upaama sarvavydhnupaama sarvklamtynupaama
sarvanakatragrahadonupaama sarvadarin copaama bhavati // iti uklaprajpramitsdhanam //
paraavari tunna tunna vitunna vitunna tua tua tumule
^312
^310
152.
svh / o gauri gndhri cali mtgi pkvasi
svh / o akure makure kurukure paraavari svh / prvoktavidhnenkrajacandre ptadhkrajavivapadme
o nama sarvaavar mahavar bhavati pici ptahakramakrdioaasvarapariveita bahi kakrdi-
paraavari pici paraavari pici paparaudhrii dvitriadvaraparivta bhvayet / tata rlsy mly
yni knicid bhayni(yau) svh / o nty gt pup dhp dp gandh ity aau yogin /
pici paraavari hr hu pha pici svh / etatsakalaparimena jnacandra udeti prabhbhsvara tadupari
padma tadupari prajpramitpustaka tadupari dvitya
// ryaparaavartrdhra sampt // calamaala tadupari dvityapustakam / sarvam etat pariamya
bhagavat prajpramit ptavar dvibhujaikamukh paca-
tathgatamaku vykhynamudrvat vivadalapadme candrsansn
151. sarvlakravastravat vmadakiaprve utpalastha-
prajpramitpustakadhri / mantra - o dh
o nama ryaprajpramityai / hu svh / ptaokro lale, uklalra kahe,
ptadhkro hdi, kahukro nbhviti jpakle
athta sampravakymi prajpramitodayam / catvryakari anucintayet /
yasy bhvitamtry nigraha sarvavdinm //
dvibhujm ekavadan sitavar manoramm / // iti kanakavaraprapramitsdhana samptam //
ardhacarccarake ca vetmbhoruhasasthitm //
padma dakiahaste tu raktavara vibhvayet / ^313
prajpramit vme vajraparyakasasthitm //
153.
^311
prvoktavidhnena nyatbhvannantara raktapadma candrastha-
sarvlakrasampr bhvayen nbhimaale / ptadhkrapariat prajpramit pt akobhyntastha-
akrajnasambht paramnandakrim // jamukuin vykhynamudrdhar pustakamahitanlotpala
samayasattva nipdya jnasattvasya bhvan / vmaprve dhri paukottary divyavastrlakrim
amsbhysayogena prajpramit bhvet // ity eva dhytv o dh rutismtivijaye svh
saptartraprayogea sarvastravirada / iti mantra japet /
lakajpaprayogea ataloka dine dine /
karoti cprayotnena atagrantha ca dhrayet // // ptavarasakiptaprapramitsdhana samptam //
tatra mantrapadni bhavanti - o picu picu pravarddhani
akaraasavara puynumodan tmanirytana
154. puyaparimana bodhicittotpdo jinamrgrayaam / para-
saikhyasampadicch maitr, paradukhpanayanasamh karu,
prajpramityai nama / modant sattv ity kr mudit, mitrodsnaatruu
anunayapratighavirahkr saskrasamatay sattvamtram
prajpramity yoga tad ucyate / prvoktavidhnena etad ity ktir upek iti cintayet / tata nyat /
svahdi sitravindendumaale sitaprakra vinyasya tathaiva nyatbodhako mantra, o nyatjnavajrasvabhvtmako
prvavat sarva vidhya pakrapadmapariat bhagavat 'ham iti / tata padma tata candram vibhvya tanmadhye bja
dvibhuj ekamukh ukl gamdhigamarp ratnamakua- tata uddhasphuikaghait bhagavat eknan korddhacarccara-
dhri prajpramitpustakkitakamaladvay vma- keap dvibhuj kutaparyak raktdharapipdatal

^314 ^316

dakiaprvayor antarutthita sandhrya karbhy vykhyna- sarvlakrabhit ubhrmbaradhar sanlaraktakamalakta-


mudrm baddhya sitapadmacandre vajraparyakin navayauvanoddhat dakiapipallv tadanyakarea hdayavilikhitapustak
vicitravastrlakrabhit pratibhsamtr prasphurannn- tmna prajpramitsvabhvam utpdya nbhimaale evam
ramisamhair gaganamprayant pradpamlmivpratigh aparm api bhagavat sarvlakradhri bhvayet /
anekaprajpramitsphuraasaharaayogena sarvam ekasvabhvdhimokea asy ca hdi padme candrabja tata sphurantbhi prabhbhir
ca tvad bhvayet yvat prajpramit akukrbhir andisasiddh bhagavat ja iti mantrekya
skn na kuryt / tata auddhatya yad bhavet tad samabhyarcya h iti praveya va iti baddhv ho iti
sitapadma nsgre caakapramamlikhitam iva vibhvya mantoayet / tad anu bjt sphuraena nirgatn aneka-
tatrasth prajpramit atiskmmuktarp ekgraman lokadhtusthn sattvnm artha ktv anantn prajpramit-
puna punar kalayan bhvayet / tatra utpattipake mantra nirmakyn punas tatra tn saharan bhvayet /
o pra svh, nipannapake mantro 'stti paramrthakrama khinna sphuraa sahtya bhagavaty ahakrea vyavaharet / eva
prajpramityogopadealabdha / madhyamandhyy avasnamandhyy tu sphuraa vibhvya htya
saghadattasya putrea kulanmn ca yatna / tadahakrea suyd iti / puna prabhtasandhyy mukrea
likhita sdhana spaa sarvasattvrthahetuta // visjya tathaiva bhvayet / tatrya japavidhi / hdbjkaramadhyd
bahir devmukhavivarea nistni nbhimaalena
// iti sitaprajpramitsdhana samptam // tatraivnupravni sphaikkamlkri uklni
mantrkari sphuraam upasahtya devathakrea japet /
^315 tatrya japyo mantra - o picu picu prajvarddhani jvala
jvala medhvarddhani dhiri dhiri buddhivarddhani svh / eva
155. bhvayan yog acireaiva klena sarvastrakovido
bhavati / iti prajpramitbhvankrama /
prajpramitdevy rjate bhvanvidhu /
yasyodayena nidrti vdin mukhapakajam // ^317
kpvn sukhsanastho yog svahdi uklapakra-
pariata padma tata ca abhava candramaala tatra uklamakram vidhysdita puya prajpramitodayam /
tato nirgatai ramibhi nabhasi guru prajpramit buddha- yat teneda jagad bhyt prajpramitodayam //
bodhisattv ca payet / tn bjanirgatn pjopahrea
pjayed iti pj / eva vandan triaraagamana ppadean // uklaprajpramitsdhanam /
/ ktir iya paitarpadmavardhanapdnm //
kvacin manorame sthne niadya ca sukhsane /
maitrkpnvito yog mantarm uccrayet tridh //
156. o nyatkjnavajrasvabhvtmako 'ham /
iti sthiracaln bhvantmadeha ca sarvath /
svahdaye akrotthacandramaale dhkra vinyasya nya vibhvya cittena svapne svapnasamena tu //
tvad vinirgataramibhir gurubuddhabodhisattvn sacodynygrato pakrkaranipannapadmacandrsanasthita ptadhkram
vicitrsanopavin dv manas vandanpj- ropya tentmna bhagavat prajpramti dvibhuj
ppadeanpuynumodantriaraagamanabodhicittotpda- vicitrabha vicitravastradhar vykhynamudray samupeta-
puyaparimankampan kuryt / tato maitrkaru- satkrm -
muditopekbhvan / tata nyatjnavajrasvabhvtmako graikarasopet vajraparyakasasthitm /
'ha ity uktv nyat bhvayet / tatas tad eva citta jhaiti sapustakanlbja [ca] bibhr vmaprvata //
candrasthadhkra dv tatpariat prajpramit jamukuin irakahahdaye[u] sthneu candrasasthita //
caturbhuj ekamukh hastadvayena dharmamudrdhar tritattvaka o h,
nnratnbharaabhit suvaravarojjval vmabhujsakta- o krayor madhyacandre dhkra ptaramikam /
prajpramitnvitanlotpaladhar vicitravastraparidhnottary vibhvya ca tata pt rpi bhvayed(t) [vrat] //
dakiahastenbhayaprad raktapadmopari candrsane praj prajpramit prajsambtiyogata /
vajraparyakasthm bhagavat vibhvya tato dhhakra kuryt paramrtha gata rpa vakye prajtmaka mahat //
yannih prpya sambodhir jyate kramayogata /
^318 vibhvya sita citteam araccandrasamaprabham //

ybhagavat prajpramit s 'ha sbhagavat ^320


prajpramit / tato mantrasysa kuryt / kahe o dh,
jihvy o g, karayo o jj / tata svahdaye viva sacarcaram tdk pact tad api khopamam /
raktakrodbhavaraktadalapadma karikkearnvita nieakalpannya svaya nyamarpi v //
vicintykari vinyaset manas padmapatre kariky ca rpaabdagandharasaspardigrhyagrhakakalpanairanlipta
ptni / prvapatre nama, gneyy patre bhagavatyai, dakia- ccintyapratyayodaya samyaksambodhipada citta sarvajatpadam /
patre prajpramityai, naity amtaguyai, vruapatre tatrya japyamantra o prajemahpraje rutismtivijaye
bhaktivatsalyai, vyavyapatre sarvatathaatjnapariprityai, dh svh / prajpramitbhvan kurvat may
kauveraputre sattvavatsalyai, ainapatre tad yath, o dh yatpuyam avptam -
kariky, prvea ru, gneyy ti, dakie sm, naity tenstu nikhilo loka prajpraparyaa /
ti, vrue vi, vyavye ja, kauvere ye, aine svh,
eva mantrkari vinyasya japet / etny evkari // prajpramitsdhanam //
vicintayet / trisandhya aasahasra v amsn yvat,
savatsara v, tata rutidharo bhavati / 158.

// kanakavarnaprajpramitsdhana samptam // prathama tvat sdhaka sukhsanasthita svahdi prathama-


svarapariatacandramadhye dhkra vibhvya tasmd vinirgata-
^319 pupdibhir bhvyamna bhagavat hdbjagabhastibhir nya
t svapurasthit sampjya tasygrata ppadeandika
157. kuryt / tadanantara caturbrahmavihrabhvanprvaka muhrta
nyat bhvayet / mantra, o svabhvauddh sarvadharm o vajrapupe hu svh, punar amitbhmoghayor madhye o
svabhvauddho 'ham iti / pcd kadee prathamasvarapariata- nama paryai p vajprapupe hu svh, punar amoghasiddhi-
candramaale ptadhkram akrdioaasvaraparivta tata vairocanayor madhye o namas tryai t o vajprapupe hu
svh / tato 'kobhyasya sthne o nama rajpramityai
^321 dh o vajprapupe hu svheti tridh sarvapupdika dadyt /
o sarvatathgatapjvajrasvabhvtmako 'ham iti nnvidh
kakrdidvtriadvyajanvaliparikalita dhkraparimena divyapj krayed iti /
prajpramitpustaka bjopalakita vibhvya sarva maalakarma idn eva cintayati / am hi sattv
parinamyya bhagavat prajpramit ptavar vivapadmsane bhavadukhopahat santa puna puna sare sasaranti /
vajraparyakin dvibhujm ekamukh vykhynamudrvat sarvlakra- ahobata kaam em iti karucittam utpdya eva hdi
bhit ratnamukuin vmaprvasthitapadmamadhye
prajpramitpustakadhri bhvayet / ptaokro ^323
lale, uklkra kahe, ptadhkro hdi, ka-
hukro nbhau / japamantra o dh hu svh / karoti / prajpramityogam gamynuttar samyaksambodhi
prpya ete 'pi may tatra vyavasthpayitavy yathai punar dukha
// kanakavaraprajpramitsdhanam // na bhavati, sasrt mucyante, sukhit ca bhavantti praidha-
lakaa cittam utpadayati / tata svahdi nhrahraharahsanibha
159. ubhram amtarim iva candramaala payet /
tato dhkra kanakavarasadam anekaramiatasahasradpita-
prajpramitjnam advaya s tathaata / trisahasralokadhtu anekabuddhakoiniyutaatasahasri
sdhyatdarthayogena tacchabda granthamrgayo // visphuritni draavyni / atraiva prajpramit 'pi
prajpramit natv bodhibjam anuttaram / locandy ca devya kalyamitra ca anek ca pupadhpadpa-
likhyate sdhana tasy advayajnasiddhaye // gandhanaivedyacakraratnagajaratn ca, ratnastrratnapuruaratndaya ca;
dau tvan mantr samhito bhtv prajpramit tad e buddhn bhagavat sarvs ca devn kalyamitrasya
hdi ktv candanena maalaka ktv tadbhav gomayena ca divyapjmeghair eva manonirytai pupdibhi
tatra madhye akobhyamuddiya pupa tadyt anena mantrea kuryt tmanirytanm triaranagamana ppadean
o namo 'kobhyya hu o vajrapupe hu svh / ekam akobhyya punumodan ca / tato buddh bhagavanto locandy ca
hu iti bjkaram uccrya anyebhyo 'pi o vajrapupe devyo visphuranti saharantti ania dhyyt / eva
dhyyata prasthnalakana cittam utpadyate /
^322 tata o svabhvauddh sarvadharm svabhvauddho 'ham iti
gth pahitavy / tata tmnam ekam eva payannantarkagata
hu svh, o vajradhpe hu svh, o vajragandhe hu svh, sphuradamtapacam iva nirmala primcandram iva sakalakalkalpa-
o vajradpe hu svh, o vajranaivedye hu svh, iti paripra devpyanma tata o nyatjnavajra-
sarva dtavyam / tasygrata o nmo vairocanya o, o svabhvtmako 'ham iti pahitavyam / payann tmna na rpa
vajrapupe hu svheti, tathsyaiva dakie prve o namo
ratnasambhavya tr o vajrapupe hu svh, tath pacime ^324
o namo 'mitbhya hr o vajrapupe hu svh, tath
vme o namo 'moghasiddhaye o kha o vajrapupe hu svh, na sajm apti kintarhi sphuradlokapujam iva kevalam
ittham e pj ktv vairocanaratnasambhavayor madhye locandev ity eva dhytv punar akrparinatam candramaala tato dh-
pjayet / o namo locanyai lo o vajrapupe hu kra tdam eva vicintya tatpariaty vivapadma tanmadhye
svh, ratnasambhavmitbhayor madhye o nama mmakyai m hakro draavya, akrdioaasvaravehita tath kakrdi-
dvtriadvarnai / hakrdaya sarvaukl / tath'syaiva namo vajrasarasvatyai /
dale lsy-ml-gt-nty-pup-dhp-dp-gandhdy-
aayoginbhir vehita etat sarvam api parinamya jnacakram natv vajrasarasvat guamay sabuddhavndad
utpadyate / tato jyate padma tasyopari prajpramitpustaks sphurjaddurjayavdasundararas svrdhakn hitm /
dvityam / punar etat sarva pariamya vivadalapadma- ghorjnatamo 'pah bhavabhida tasy samrdhana
sthit vykhynamudrnvit kanakavar surp sarvge- vakye sattvahitya sktavidhin durbodhabuddhi prati //
tathgatai ktlakr vmadakie cotpale prajpramit- dv eva mukhdiuddhimagamat prta kpvn kam
pustakadvaya vibhrat pacatathgatamuku buddhabodhisattva- maitrmodamadena yo muditavn mantr ucvsane /
parivt prajpramit upajyate / tadd prajpramit sthne cpi manohare rahasi v dv svahtpakaja
bhvayitavyeti / yad tu dhytu na pryate tasmin nirmalambhava aadharam sambhvayet tatra ca //
tad mantrajpa kartavya anena mantrea o dh hu dokra kiraair digantaramitacprayanta tato
svh / jpakle ca okra pto lale dratavya, dv buddhasamham agrata ida pjdika bhvayet /
tath uklakra kahe, puna ptadhkro hdi, pupdyair atha vandan punar asau ppapraka tath
hukra ca nlo nbhv iti / puynm anumodn triaraa samyag vrajenmantravit //
itydyapraidhnata suktina ctmnam lambya sa /
^325 nya sarvavikalpajlam akhila viva tato bhvayet //
eknekaviyogavat parikathuddha ca sajnavit /
prajpramitdevm d bhvayanti ye / pahet -- o nyatjnavajrasvabhvtmako 'ham // (?)
sarvaja hi pada dhr prpnuvanti na saaya //
^327
// prajpramitsdhana samptam /
/ ktir iya crysagapdnm // nyodbhtasarojacandranihita dokrarakta puna
nnramisamhasundaratara tenapatrkajam /
tasmd raktamahdyuti bhagavat sadbhalakt
160. pratylhapadasthit trivadan abhubhir bhitm //
savye nlamukh bibhartti ca kare padmsikartr ca vai
prajpramitm eva prptaprajrayodaym / vme uklamukh ca ptrasahit sadratnacakra tath /
prajprakhytasatkrti t praj pranammy aham // htpadmasthitacandramadhyanihita tasy ca dorbhsvara
itara bodhisattvn sugata gatakilviam / nnjnatamo 'pahai ca kiraairpryama jagat //
prajprptgranirva nammi karutmakam // sahtya svahdndubjavihit dv punar nisti
y sarvajatay nayatyupaama ntyaiina rvakn tasyaiveti muhur muhu pratidina dhyyt sad 'tandrita /
y mrgajatay jagaddhitakt lokrthasampdik / dhynekhinna itha bjasamayai sahtya mantrnasau
sarvkram ida vadanti munayo viva yay sagat hrdoladivkarakramasaran mantra japed dam //
tasyai rvakabodhisattvagaino buddhasya mtre nama // o picu picu prajvarddhani jvala jvala meghvarddhani
dhiri dhiri buddhivarddhani svh /
// [prajpramitstuti] // devrpaman sad pramudita sandhysu sarvsu vai
mantra saparijapya sktavidhin sattvrthahetor imam /
^326 puya v parimya kryakarae dhynaikanihacared
yvan na amaprita bhavati cpre ca karmakrama //
161.
^328
amsai sarasvatsamao bhavatti / atha bhaiajyam ucyate -
sarvkravipakatm upagato dhyna karoty eva sa ajkrbhayvyoaphogrsigrusaindhavai /
uky pratipadyatva suman yvacchakasthiti / siddha srasvata sarpi pibet sambhimantritam //
tvat sasktam eva vai pratinia yvat supra a caturgue ajkre ghtaprastha vipcayet /
tasym eva ca nivso bhavati vai siddhi kavir durjaya // auadhai palikmtrai anair mdvagnin sudh //
rmatkayamritantranihih rkarjena y msatraya prayujta v prpnoty uttarm /
rmadvajrasarasvat bhagavat tasy samrdhanam / amsopayogena skd vgvaro bhavet //
sattvn hitahetave racayat puya may smprata mattakokilanirghoo jyate madhurasvara /
prpta tena jano 'stu kasadao durvrasiddha kavi // saayo neha kartavyo vicitr bhvaaktaya //
akri rdhareeda sdhana bauddhayoginm /
rmadvajrasarasvaty vidhyvastadhvntamntaram // // iti maharasvatsdhanam //

// ryavajrasarasvatsdhanam //
163.
^329
prvoktavidhnena hdi raktasarojacandre raktadokra-
162. bjapariataraktadalakamala svabjagarbha tatpariat
bhagavat vajrasarasvat trimukh abhuj sarvgarakt
sarasvatyai nama / trinayan nlasitadakiavmamukh padmakhagakartridhara-

prvoktavidhnena nyat yvad abhimukhktydhihya ca ^331


mitakamala saptahastaprama tadupari aimaala tanmadhye
hrkra ukla tena sitakamala svabjagarbha bhvayet / dakiakar kaplaratnacakradhrivmakar prtylhapad
tena ca bhagavat mahsarasvatm anuvicintayet aradindu- kumr nvayauvanavat nnlakradhar hdaydhihita-
karkr sitakamalopari candramaalasth dakiakarea cihnabjena parrthakaraotsuk tmna vibhvya o picu
varad vmena sanlasitasarojadhar smeramukhmatikarumay picu prajvarddhani jvala jvala medhvarddhani dhiri dhiri
vetacandranakusumavasnadhar mukuthropaobhitahday buddhavarddhani svh iti mantra japet /
nnratnlakravat dvdaavarki muditakucamukuladanturorasta
sphuradanantagabhastivyhvabhsitalokatraym / // vajrasarasvatsdhanam //
tatas tatpurato bhagavat praj dakiato medh pacimato
mati vmata smti et svanyiksamnavardik
sammukham avasthit cintany / tata svanbhipradee candramaale 164.
sitamokra dhytv tato nicarantm aea-
vmayamlm avicchinnapravh cintayan mantram vartayet / namo vajrasarasvatyai /
tatrya mantra - o hr mahmyge mahsarasvatyai nama /
eva poadhiko bhtv maundavatihan nirantara devathakramudvahan rghanaaradmtorniruttar kaumudva y jagata /
mantarmapyvarttayannananyakarm msena srasvat jdyatamaamayitr s kuliasarasvat jayati //
sopadea samsena tasy sdhanam ucyate /
^330 darita kinvajrapajare sarvadarin //
sthne ucau manoje ca niaastdsane /
svat v labhate / msatrayena brahmaghro 'po sidhyati / raddhay'nanyakarm ca dhyyt sandhytraynuga //
dayprabhvt sambodhau ktapradhir uddhura / nbhimadhye sabjasya siddhasyaivopahokanam //
svapnamyopama vivam akhila kalpayet tata // eva samdhim lambya japel lakan anvtau /
hccandrabjakiraair upantatathgatn / vtau punar adhyualakyevkaravrata //
sampjya ppam akhila died vivahitaya // phamtrcchatagandhadhraa phalam asya /
tata punar akaraa pratijya vidhya ca / yadcchay atalokakaraa ca dine dine //
puynumodan tac ca sambodhau parimayet // brahmacarym iatygamadyapnavivarjanam /
praty aha snnam ity ea vidhir atropadiyate //
^332 tricelaparivarta ca viklabhojana ca yat /
pnyapratyavek cetyaya vidhir apyate //
ratnatraya ca araa prapadybodhisampada / brahmacaryasya rakym araky parasya ca /
tmna dsabhvena sarvajeu nivedayet // phalam lambate kintu na ghra npi sarvath //
maitrydibhvanm eva kuryd dvedintaye /
tata kiraasandarbhe bjagarbhe nivein // ^334
sarvvadanodbhsisitupaalojjvalm /
padmacandrasamsn vajraparyakalinm // plane brahmacaryasya madycrasya varjane /
ardhacarccarabhggarsatkeair alaktm / anvayavyatirekbhy samnaphalat smt //
unnidrruarjvarjatsavyakarariym // tasmd iaphalas sampravidhim caret /
citranepathyasaubhgy lakmkhytgasampadam / vivavismpane aktir asmd asyopajyate //
prajpramitbhsvadvmapisaroruhm // sanmbhoruhavar rucaya ca sit mat /
dviraavatsarkr sitavarmbarm atha / akkarudita tajj bhsvato 'nudaya vidu //
candrabjdinipann payed ryasarasvatm // anvayavyatireka v vidyt siddhir yathyatham /
hdi sphaikabhmbham indumaalamadhyagam / dpasya darant svapne viplutviplutasya ca //
satrrdhavidhupryabindundam avasthitam // pibed akkarudite vatsarrdhamaycitam /
sarvata sphuraduddmadhmalakmvibhitam / ranlaikaculuka svamantrebhimantritam //
bibhrat bjamakra girm iva samuccayam // svaya graha svasketair anyair khynam eva v /
mantrair jakrdibhir kardiprasdhanopyai / yatra nsti tam evhuraycitavidhi budh //
svavapurnijdhidaivatarpbhinna prasdhayet tad anu // prajdisdhanam ida sugtopadia
immveanirm jinn mrtim udvahan / khyya na suvipula kuala yadst /
adhibja sjenmantr tattvayogd aharniam // tenu vismayakara ca niruttara ca
sarvajat'pi padam asya janasya bhyt //
^333 // [vajrasarasvatsdhanam] //

amsbhys ata prajparyantam adhigacchati / / ktir iya cryvalokiteakramakamalnatidahuta-


saptartrbhiyogena sarvastreu kovida // kalmaasya matinayavidua udrakrtiprabhava-
dhynd upetakhedas tu japa kuryd ananyadh / manoratharakitasya bhiko //
nbhau aini bjntarvarn nirgamgamt //
vaktrd bahis tata cdhas tasmd rdhvam iti krama / ^335
muktratnkastrea sama sarvvabhsant //
upary upari vttn varn madhyavhinm / 165.
vttir mantramlys tulyaklvalambin //
vakraje ca lakau bjam dau niveayet / dau cakradhara tata picuyugt prajnvito varddhani
tasmc ca jvalayugmam asya tu pare medhparo varddhani / vajrasarasvatyai nama /
etasmc carama dhiridvayamato buddhis tath varddhani
svhnta kathita sa ea sugatair mantra kavitvdibh // dv'kra hdi vinihita cintayec candrabimba
dharmapda praamydau prajtattvopadeakam / tasmin padma tadupari lasad hrkti tat samantt /
srasvatam ida vakye cakra lokahitodayam // pacd romvalibilagata bhvayed bhyarami
kvacit sukhsanastho 'sau yog nya vibhvayet / dev tatra prabhavati mahbuddhibjkarar //
yathvidhi tato bja bjd abja tathaiva ca // ubhrmbujopari lasattanumdadhn
saptamasya dvityastham aamasya caturthakam / netratraya mukuasasthitam ardhacandram /
prathamasya caturthena bhita tat sabindukam // vmena pustakadharmbujam anyahaste
tadudbhav sarasvat vvdanatatparm / pact svadehasamatmanayat prayatnt //
candrvadtanirbhs sarvlakrabhitm // tatas tu dhynakhinno 'sau japen mantra samhita /
nipdya t mahdev cintayet tad hdi sthitam / gurvdeavallabdha uciscrat gata //
-ityakaranipannacakram arachitam // hntarntasamyukta sntamsvaraobhitam /
tanmadhye candrabimbastha tadbja cintayet sthiram / indvardhabindun''krnta lipi dv japed gurau //
tatra tasyvabhsena dyotayed tmavigraham //
tatas ta romakpena nicryeasambhavam / // vajraradsdhana samptam //
ajnatimira hatv punas tasmin praveayet //
^338
^336
167.
pacamdhasthita aha svaro bindudvaykita /
prva tath e au astadvadudhtam // bhsvatprvlamaisannibhadivyaknti
hdi irasi ikhy kahe netre ca skandhake / vatratray kuliaprvasarasvat tm /
nysam ittha vidhnena prakuryd brahmacaryata // padmsikartrisitacakranavaratna-
tad anu bhrmayeccakra hdayasthamaharniam / brahmbjabhjanadhar iras nammi //
nicala tu svahdbja bhvayet sthirabuddhimn // namo 'nukle vijanapradee mdumasrakdv upaviya
lakajpa tata kuryt saptasakhysamanvitam / svahdi candramaalam disvarasambhava bhvayet / tadupari
prasann vicaret tasya hdi dev sarasvat // dokrabja padmargamaiprabha tato ramn nicrya tai
gadyapadyamayea dvitya iva gpati / ramibhir gurubuddhabodhisattvn sacodya purovarttina kuryt /
jntyadaprva ca sarvamaitrydivmayam // tato vajrapupdibhir mantrair manomaybhi pjbhi pjayet /
ida hi cakra kavirjatrthibhir tata ppadeandika kuryt / tata o svabhvauddh
nievitavya varrdham udyatai / sarvadharm svabhvauddho 'ham iti saptadh pahet / o
nievyama svaramasvarpa nyatjnavajrasvabhvtmako 'ham iti sarvadharmanyat
samarpayiyatyacirdatulyam // vibhvayet / tata purato raktapadma saptahastaprama vibhvayet /
tadrdhva candramaala adrakta akrasambhava tadrdhva
// vajravsarasvatsdhanam // dokrasambhava pakaja puna padmasyopari candramaala tadrdhva
dokra puna / tato ramimegha nicrya agatisaghtn
^337 sattvn anuttary samyaksambodhau pratihpya vajrasarasvaty-
krea dokre praveayet / tata svaya praviet /
166.
^339
ttya bimbanipatti caturtha nysam akaram //
svaya praviamtrea sarva pariamya trimukh abhuj
dev nnlakrabhit pigordhvake pratylhapadena // iti vajrasarasvatsdhana samaptam //
raktacandroparisthit vibhvayet / tasy prathama mukha rakta
dakia ukla vma ka prathamadakiabhuje kamala prajpramit- ^341
pustakkita dvitye asi ttye kart prathama-
vmabhuje sitacakram ara dvitye navaratna ttye 169.
brahmakaplam / yath nyatsamdhyanantara devatnipattaye
bjkara tath punar bhagavaty hdi vibhvayet / tato prvoktavidhnena ptabhQkranipann caturbhujaikamukh
bjd ramn nicrya jnasattvam nya pjayet pt trinetr navayauvan varadkarastradharadakiakar
praveayec ca / tato mantra japet mantr susamhitamnasa / tridakamaaludharavmakar amitbhamudrit padma-
lakadvaya tu japtv tata prrabhyate kriy / tatrya mantra - candrsanasth bhagavat dhytv mudr bandhayet / prasrita-
o picu picu prajvarddhani jvala jvala medhvarddhani dhiri hastadvayguhbhy kanihiknakhadvaya pidhya tato mantra
dhiri buddhivarddhani svh / uklapakapratipadam rabhya candramsamlokayan japet o bhQ svh /
saskta kuryd yvad astameti candram
yvat pramsm / pramy divy yvat karma // bhkusdhanam //
tvad bhvayet / tato 'rutaprvy api stry abhimukhbhavanti,
sahasragrantha dhrayed dine dine, sarvavdipramardaka, ^342
priyo devamanuynm /
170.
kayamritantroddhtavajrasarasvatsdhana samptam //
namo bhkyai /
^340
prvoktavidhnena svahdndumadhye bja ahasya caturtha
168. prathamamena prita nyadevenkrnta ardhendun irasi
bhita tenaiva nipann bhku ptavar caturbhuj
namo vajrasarasvatyai / jamakuadhar nt dakie varad akarastradhar
vmena tridakamaaludhar padmacandrsanasth bhvayet /
caturbrahmakramea sdhana likhyate / prvavad akra tato mudr bandhayet / prvavat hastadvayaprasritenguhena
dhytv hccandre ppadeandinyatbodhiparyanta pakraja- kanihiknakha pidhya pthak pthak e vajralaka,
vetbjendau abjt sphuradin sambht sitavar iya bhkumudr / pact mantra japet o bhQ svh /
manoram dakiena raktmbujadhri vmena prajpramit-
pustakadhri vajrasamjamudray o vajrasamja // bhkusdhanam //
ja ja ja jnasattvapravediprvaka prajpramit
vajraparyakasamsn bhvayet / tasy hdayacandrastha
akra dhytv sphuraasaharaakramea mantra japet o picu vol.2
picu prajvarddhani jvala jvala medhvarddhani dhiri dhiri
buddhivarddhani svh / pradpapaktim iva jvalant mukhnnirgatya ^343
nbhimaala praviant vicintya ekamanye
draavyam / tath coktam - sdhanaml /
prathama nyatbodhi dvitya bjasayutam / dvityo bhga /
tbhir viodhit dhyey nie lokadhtava //
171.
^345
namas trodbhavakurukullyai /
odhya bodhya sarva ramibhir buddhakoaya /
prathama tvan mantr kvacin manohare sthne mdumasra- viatastnutpale dhyyt ttas trodayo bhavet //
kdyupavia padigat bhagavatm avatrya bhyapj caturbhuj raktavar raktapadmsanasthitm /
ktv svahdi nirmala pracandrbham disvarasamudbhava candra raktavastrayug bhavy raktatakamaulikm //
vibhvya bja tasyopari nyaset / savyabhujbhym abhaya ara ca dadhat puna /
m ca caturtha tu agnivaropari sthitam / avasavyadvitaye cparaktotpaladhrim //
krea samyuktam kadvayabhitam // kurukulldriguhntasthm rolikamaulikm /
tasya citramaykhbhi ktv nirmalina gatam / raktapadmsandhas tt rhus tasyopari sthita //
sahdidhtuka odhya kurukullaparvate gatm // kmadeva sapatnko bhvanyo 'tivihvala /
sacodya ca tath trm nayitv puracaret / rhor upar sapatnkakmadevasthitsanm /
tasmd bjt mahpjmegh ca sphrayed buddha // vajraparyakin tatra sarvacitrakalvatm //
pupadhpatathdpagandhanaivedyasacayai / dhytv bhagavat samyak sarvlakrabhitm /
lsyamlyantyagtavdyapjdibhis tath // samayamrti samsdya jnacakra samhvayet //
jhaity kranipanna jnacakra purasthitam /
^344 ja hu va hor itynenakya praveya baddhv toayet //
samayamudrprayogea sukhamrge niveayet /
ratnatraya me araa sarva pratidimy agham / pibhym ajali ktv msalau nmitau yad //
anumode jagatpuya buddhabodhau dadhe mana / drghabhy tu kt sci scimadhye tv anmike /
iti mantra tridh vcya tata kantavyam ity api // latbhy madhyamau liau dvv aguhvadhogatau //
tatreya gth - anena bandhayet samayonay jnacakra praveayet /
yat kta dukta kicit may mhadhiy puna / tato 'bhieka prrthayet buddhn iti pahan kt //
kantavya tat tvay devi yatas trt'si dehinm //
citta maitr vihre [ca] niveavyam punas tad / ^346
karucittam utpdya pramodicittam vahet //
pacd upekate sarva cittamtravyavasthay / bodhivajrea buddhn yath datto mahmaha /
citta nya tata kuryt praktkrahnaye // mampi tranrthya khavajrdya dadhi me //
nyatvhin dagdh pacaskandh punar bhav / te dadanti mahadbht rjybhiekanmata /
[pahitv] o nyatjnavajrasvabhvtmako 'ham // pupbhiekavat prja pacabhir locandibhi //
muhrta nyatyoga kuryt cittasya viramam / abhieka mahvajra traidhtukanamasktam //
pratij prktan smtv bjamtra puna smaret // buddhbhiekatas trdharmacmair bhavet /
pratrit may sattv ekntaparinirvt / raktacittaprabhbbhir bhsayant jagattrayam //
katha tn uddhariymi agdhd bhavasgart // prptabhiekaratnas tu sarvasiddhi prasdhayet /
iti sattvakpvio nice nyat tyajet / varrdha ca dhvet yathoktavidhin pura //
dharmadhtumaya cittam utpdayati cetas // trisandhysu bali datv bhvankramaprvaka /
buddhdhihnato bjam utpalkhya tato bhavet / trhdayennena japet mantra samhita //
utpale candrabimba tu akrasvarasambhavam // o kurukulle hr hu svh / tata prvasevm akaralaka
tasmi candre punar bja tasmd gabhas tayo gat / japtv pact karma samrabhet /
aena vardhate praj aparena vayakt / anumode jagatpuya buddhabodhau dadhe mana //
aenaiva ttyena vikar bhaven nara // iti tridh pahet / tata caturbrahmavihrabhvanprvaka
sarvasya lokasya bhavet sa pjya sarvvadharmmanyat vibhvya tadadhihnamantra pahet - o
str madenpi hi garvitnm / nyatjnavajrasvabhvtmako 'ham / tad anu sakala jagat
yathecchay mantr varo vibhukte dukhita karuay 'valambya svacitta bjarpam avalokya
abhysayogt surasundarm // tatpariata raktakuvalayopari prathamasvarapariatacandrasthita-
bjaramibhi prvvavat jagadavabhsynantatathgatako
^347 sacodynyntarbhvayet / tadutpaldiparia raktavar
raktapadmacandrsan raktapaukottary raktaprabhvalay
hrkra madantapatranihita str bhavet srvaka raktatakakirin caturbhuj savye abhayaprad dvitye
jihvy ca tad eva buddhijanana hnmadhyake caiva tat / sampritaar vme ratnacpadhar dvitye raktotpala-
dan paribhvita viahara dharmkara svakara dhar amitbhatathgatamuku kurukullaparvvataguhsthita-
try hdaya trilokavijayi jeya kplibhi // rhumastakasthitasapatnkakmadevoparisthit gra-
kurukull vibhvya sv trodbht saror uhe / rasnvitaprathamayauvanopet kurukull bhvayet / eva
sdhyam antargata ktv bhvayet kmavihvalm // samayasattva nipdya jhaiti jnasattva purata samnya
jnasattvbjapyadhr tanmrdhni cinatayet /
patantm iti samha trisandhya bhvayet kt // ^349
krambhyst kudrasiddhi sdhayitv vicakaa /
sdhayec ca mahsiddhi sarvath ntra saaya // sampjya samayamudray sukhamrgea antarbhvayet / tatreya
samayamudr - sampujalermadhyamscimadhye anmike
// kalpoktatrodbhavakurukullsdhana samptam // praveya madhyamphe latdvaya sasthita dvvaguhvadha
praveyotpalamudr tadkr / tad anu -
bodhivajrea buddhn yath datto mahmaha /
172. mampi tranrthya khavajrdya dadhi me //
iti prrthya -
namas trodbhavakurukullyai / abhiseka mahvajra traidhtukanamasktam /
dadmi sarvvabuddhn triguhylayasambhavam //
yasy smaraamtrea sadevsuramnu / iti pahantbhir buddhjay locandibhir abhieka dya-
dhrva kikarat ynti t namasymi trim // mna dhyyt / makue amitbho vyavasthita / eva
prathama tvan mantr kvacin mano 'nukle sthne strjana- bhvan ktv japa kuryyt, na druta na vilambita nspaa
sasargdirahite sukhsanha svahdi prathamasvarapariata- na mtrhna asatsakalparjjitam - o kurukulle hr hu
candramaalopari saramikahrkrabjavinirgatarakta- svh / eva trisandhyakramea piakaarkardibalidna-
mykhasamhair jagadavabhsanaprvaka kurukullaparvatasthitakurukull purasara sdaranirantaradhveena emsn bhvayet,
siddhinimittni bhavanti / tad anu prathame mse rogdyupa-
^348 (drava)ama bhavati, dvityamse bhojana pratamaycitam,
ttye nnvidhavastralbha, caturthe tmbla nnvidha-
kull bhagavat sacodyanya purato gaganadee sacintya manavarata labhet, pacame vicitrarpdiguasamudita-
hdbjaraminirmmitavividhapupadhpdipjbhi pjayet / svsagama, ahe mse sadevangayakagandharvakinnardidivya-
tad anu vandan ppadaan puynumodan pariman
triaraagamana bodhicittotpdaprvakam - ^350
ratnatraya me araa sarva pratidimy agham /
strsagama / pryena bhagavat bhvayata strm evopadravo
bhavati / tad etni mrakarmmi parityajya bhvayato nama kurukullyai /
bhagavanty svapneskt v pratydeo bhavati / khagjanapda- prvva[va]t nyatparyyanta vibhvya rephea pariatasryye
lopntarddhnarasarasyanakhecarabhcaraptlasiddhipramukh hrkra sphrasahravigraha ca dhytv jhaiti tatpari-
siddh sdhayet / yadi pratydee na bhavati tad mata kurukull bhagavat aabhuj raktavar rakta-
pramsy sakal rtri japet / tato jvalati siddha- dalapadmasryye vajraparyyakania kgaramadhyanivsin
ca bhavati / tay mudray brahmendrarudranryaaprabhta
sampdayanti / tata prabhti janmajarmaraarahita siddho ^352
lokadhtn gatv tathgatn payati, bhmi-
dhraydika prpnoti / prathamakaradvayena trailokyavijayamudrdhar avaiadakia-
karai akua kkarapritaara varadamudr dadhn pari-
// muktakena trodbhavakurukullsdhana samptam // viavmabhujai pa cpa utpala dadhn sakallakra-
vat bhvayet / prvvadale prasannatr dakiadale nipanna-
tr pacimadale jayatr uttaradale karatr ainadale
173. cund gneyadale aparjit nairtyadale pradpatr
vyavyadale gaurtr ca dhyyt / et ca sarvv rakta-
nama kurukullyai / var pacatathgatamuku vajraparyyakania dakia-
bhujbhy varadamudy''karapritaaradhar vmabhujbhy
dau mantr sukhsanopavia savahdbjaramibhir agrato utpalacpadhar / prvadvre vajravetl lambodar
bhagavat buddhabodhisattVcnya sampjya triaraa- viktamukh raktavar akobhyamuku dakiahastbhy
gamandika kuryyt / tata nyatm adhimucya mantre- tarjjanyakuadhar vmakarbhy vajraghapadharm, dakia-
dvre aparjit ptavar ratnasambhavamuku dakia-
^351 hastbhy dakudhar vmahastbhy ghapadharm,
pacimadvre ekaja kavar rddhvake lambodar
dhihya akrasambhavacandramaale tkra ramimlita dantvaabdhauh amitbhamuku dakiakarbhy vajr-
vicintya tatpariat kurukull bhagavat payet rakt kuadhar vmakarbhy ghapadharm, uttaradvre vajra-
raktadalapadmasryysane vajraparyyakania abhuj gndhr kanakaym amoghasiddhimuku viktamukh
savyvasavyaprathamabhujbhya trailokyavijayamudrdhar dvitya- lambodar dakabhujbhy khagkuadhar vmabhujbhy
dakiavmakarbhy akuaraktotpaladhar pariitabhujadvaye- ghapadhar cintayet / et catasra lhapadasth /
nkarapritadhanuar raktmbardhar pacatathgatamakui tatreya trailokyavijayamudr - talau phalagnau, anmikdvaya
sdhyasya hdi raktotpalavaraake candramaale raktavara tkra granthi ktv kanih madhyamguhenvaabhya tarjjanyau
vibhvya vyumaalrha ta hdyakuena vidhv''nnya hdaye
tasyopaviya raktotpalakalikarae sdhya puna puna vidhyan ^353
mantra japet / tatrya mantra - o kurukulle hr amuka me
vaamnaya ho svh / tatas ta vihvala vabhta pdayo- akukrea salla laladee dhrayet / bhvankhinno
r nipatita dv preayet / eva akram api vaamnayati / mantra japet, o kurukulle hr svh / ayutajpena
sarvve jan vay bhavanti, niyutena mantria, lakea
// iti abhujakurukullsdhanam // rjna / utpala ghtamadhyvkta avatthasamidha ca juhyt,
ia pada prpnoti / rphalakhengni prajvlya ghta-
madhvktn rphaln laka juhyt, rja-
174. mantrio vay bhavanti iti / utpalasahasra juhyt,
ghtapradpasahasra devy agrato nivedayet / sarvve rjno praviya sdhya jnadeha raktavara pena galake baddhv
vay bhavatti / akuena hdi viddhv nspuena nicryya yakra-
pariatavtamaalrha, utpalena hdi bhage v''tya
// aabhujakurukullsdhana samptam /
/ ktir iyam indrabhtipdnm // ^355

tam nya vmaprve uttana sasthpya ramn svahdi


175. hrkrea dakiapuena praveayet / pact puna hdbjo-
tthitaraktotpalakrarmirekhbhyantareaiva bhrvivaram gamya
atha mantr strpurau vakartukma uklapratipada- vmakara saspya mastaka veayitv dakiakaravivarea
m rabhya trisandhyam ayutam eka pratyaha japet bhagavatm avalambya nirgatya tay kalikramirekhay karkotpala-
raktavastra paridhya gtra ca prvtya / tatrya krama - kaliknlaarauire praveya kicit kalikmukha
svahdi ravistharaktahrkrajarakttadalakamala yoni- vikya sdhyasya lige bhge v grasananyyena muhur muhu
paryyantagatanla vicintya taddalev aasu bhramarnaau vedhayet / bjeneti kecit / arghtapraviaramin
e au a ity aasvarapariatn sarvvge vypta sravanta vihvala aaraa payet / yadi
atihapuakruddharaktavarnanukramasthitn svansikpavana- utthita tdayet tad svapdatale patita sdhya vicintya
punas tathaiva vedham anuhayet / yad tu vedhansamartho bhavati
^354 tad hdbjarandhre sdhyam utthpya nbhikamalopari uttna
ktv vmaprvasthamastaka sasthpya bjaramin tura-
preritn dv svavmanmikvivarea nistya sdhyy kasamhavat sarvvgavypta vihvlbhta vicintya mantra-
dakiansikvivarapravin lnaviratay a i u m varttayet - o kurukulle hr svh / svdhihna-
e o a iti hrasvasvarapariatn tn dhytv kramopadeacyam anyo 'pi /
karapritaraktotpalakalikaranikarai sdhyy
kacalka viddhv tatpariataarn dya tadvmansik- // kurukullopadeakrama //
vivarea nistya yog dakinansikay tn svahdi-
pravin vicintayet / pacd utpalanalena galake baddhv ^356
yoni ca viddhv akuena payitv ramijvlay para-
vaktya ca tm ruhya snando mantra japet - o kuru- 177.
kulle hr amuk me vaam naya svah / sapthat
sidhyatti / o nama kurukullyai /

// bhramaryogakurukullsdhanam // prathama sukhsanopavia kurukullrpa ktv sakala-


sattva vaa karttum rabheta / svahdi sryyamaala tasyopari
raktavaratkra tata paca ramayo nistya tathgatn
176. sampjya ratnatraya me araam itydina ppadeandika
ktv nyat vibhvya pacd raktotpala tasyopari sryya-
praamya kurukullaka mtara siddhidyinm / maala tasyopari raktatkra etat sarvva pariamya
upadeo likhyate 'sy sarvvasiddhipradyaka / kurukullbharik raktavar caturbhuj dakiabhuje arbhaya-
kurukullyogayukto bhvayed upadeakam // hast vme dhanur utpaladhar vajraparyyakasthit rakta-
htsryyaraktotpalakijalkasthitahrkranirgatapkuo- kacukottary tmna bhvayet / adhasi kmadeva
tpalarparir aubhir nsvmapuena nirgatya sdhyasya dakiapue sapatnka cintayet / pact mantra japet bhvannvita -
o kurukulle [hr] svh /

// kurukullsdhanam // 179.

prathama tvan bhvandau pacagandhnulipte pthiv-


178. pradee hacet vrat samhita upaviya mduviare tata
pact hdi rephapariata sryyamaala jvlml-
hccandramaale hrkraja hrkrkrntamadhya raktotpala karlina tasya nbhau raktahrkra cintayet / tato
dhytv tatpariatm ryyakurukull raktavar raktapadma- hrkrn nistya marcijlair daadivasthitasattvadht-
candrsan raktaprabhmaal raktavicitravasanottary n avabhsya rkurukullrPevasthpya punar gatya tasminn eva
amitbhamuku caturbhuj mlabhujbhy karkarakto- pravi marcijval vibhvayet / tata pacd ke
tpalakalikaravirjitakusumabacpadhar vmena purato dvir aavarkr jvalatpigalorddhvamrddhaj pacakapla-
irodhar avrh muamallaktahr arddhaparyyaka-
^357 nyasth addarkarlavadan lalajjihv cakrkuala-
kahikkeyramekhalnpuraktabha vyghracarmmanivasan
sakandavikacaraktotpaladhar dakiena varad mahgra- caladraktavarttulacpropitatrinetr amitbhanthamuku
rasojjval dv jnasattvenaikktya svaarrruakira- caturbhuj karapritaraktotpalakalikarapritarakta-
kukn devsuragaruakinnaramahoragayakanarnarata- kusumadhanurddhar eadvibhujbhy raktpupakkuaraktotpala-
sahasrdigan praatavigrahn atibhaktn paravan daasu dhri vicintayet / tasy eva pjrtha svahtsryya-
diku payan o kurukulle hr svh iti mantra japet
lakam rabhya yvat paryyanta bhagavat skt [na] kuryyt / ^359
atha kacit vakarttukma ktalakajpo yathoktayoga
vidhya bhaktipraata sursurdimadhyavarttisvadeharamyaku- maalasthahrkrodbhavapacopacrapjbhi pupadhpadpa-
k sdhym agrata sasthpya svahdi oaadalaraktotpalam gandhanaivedydibhi pjayet / pjayitv paramakruiko
taddhdi ca vicintya prvvavat ryyavajrnagoktakramea yog bhaktinamra kydin kydivanday(n)
bhramarkuabhvanay tannmkara svahdi mantrea gha- vandate / tato yadakri may ppa kritam anumodita ca
m kramya / tathaiva area hdi viddhv mahrgamrcchit ca tad bhagavaty pratyake deayati / tad anu sasrasgarapatita-
kodaena pdayor utpalapena ca gale baddhv samkya sattvadhtddharaarpa bodhicitta bibhartti / tata caturbrahmavihra
svapdayor niptya - purua ced akuena hdi vindhet, striya bhvayet / tad anu nyatbhvan / tatra cittamtram adhi-
cet dharmmodye o kurukulle amuka amuk v karaya tihed anena mantrea, - o nyatjnavajrasvabhvtmako-
hr svheti mantra japet / ke tu sdhye tam eva mantra 'ham / iti cittdhihnam / tad anu kadee rephapariata
vaamnayeti vidarbhya japet / atajpena smnyena nara- sryyamaala jvlkarlina vibhvayet / tasyopari
nrgao rjamtya ca vao bhavati, ayutena prajloka, kahukrapariata vivavajra prakra pajarabandhana ca
vajramay bhmi vibhvayet iti rakcakram / tato madhye
^358 ekrkti divya dharmmodayajna uklavara vibhvayet /
tanmadhye raktahrkrodbhavaraktadalapatrakamala tasyopari
lakea rj, saptalakea sursurakany ca, koy garuai- kijalke rephapariata ravi tadupari punar api sryya-
rvatdayo divyapaava smnyapaava ca, sdaranirantara- maala caturativyajanarpa raktavara tayor madhye
drghaklam anantajpena tribhuvanam api vakuryyd iti / raktahrkrapariataraktotpalakalikarai svacittapravia
vibhvayet / pact candrasryyaarair ekbhta dravam ivtmna
// ryyarmatkurukullsdhanam // prvvavat kurukullrpa vibhvayet / vibhvya svahdi rephea
// iti uiynavinirgatakurukullsdhanam //
^360
^362
sryyamaala tannbhau hrkra punar api bhvayet / tad udbhava-
ramibhir kymitbhantham nya guhyetarapjbhi 180.
sampjya cbhieka ycayet / tatreya ycan, abhiicatu
mmamitantha iti / tatas tenmitanthena pacmta- kurukull namasktya bln buddhivddhaye /
prn svahdayt sphuritn pacakalan vibhvayet / gurupdaprasdena kathyate bhvankrama //
tatas tai pacmtapariprakalaair abhisnpayitv svahdi prathama mantri sarvvasattvn tmna ca sarvvadukhebhyo
kalan praveayet / tatra praveya yog irasi amit- vimoktukmena prabhtasandhym utthya mukhapraklandika
bhantha bhvayed iti trisandhya vibhvya mantra japet / tata ktv mano 'nukle sthne sukhsane copaviya sarvvacint-
mantra o kurukulle hr svh / raktacandanena vieato parmukhena tritattvamantrea sthntmayogarak ktv svahdaye
jpa / o hu iti mukhdhihna kryyam / ubhraakamaala bhvayet / tadupari nijabja sphuradra-
atha mantr strpuruau vakarttukma uklapratipada- mika tai ramibhir dharmmadhtau bhagavatm kya purata sasthpya
m rabhya trisandhyam ayutam eka pratidina bhagavatmrttim avalambya nnvidhavicitrasugandhipjbhi sampjya vandandika
raktavastra paridhya prvtya gtra ca tad anu svahdi vidhya kampayitv puya parimya pradhna vidadhta /
ravisthasvahdavasthitaraktahrkrapariataraktam aadalakamala pact o nyatjnavajrasvabhvtmako 'habhityanena
yonipariyyantagatanla vibhvayet / taddalehata bhramarn mantrea nyat vibhvya tritattvendhihya punar tmna-
anta svarapariatnatihapuakruddharaktnanukramapari- m ke citralikhitam iva prabhsvararpa cintayet / tada-
pahitn svansikpavanapreritnuya savyetaransik- nantara svahdaye ubhracandramaala tadupari hrkrabja-
vivarea nistya sdhyasya dakiansikvivarea janitendvara tadupari amtkamaalamrddhvasthitabj-
pravin sarabhasamlnaviratay''dyasvarn dhihita sphuraasaharaa ktv tritattvamantretmna bhagavat-
m akastrotpalmtaku savyvasavyapibhy dadhn
^361 trinetr padmadhkpramukhai sarvvatathgatai vdioaadev-
bhir abhiikts amitbhavirjitannpupopaobhitaja-
kicid raktn patrayutn vicayet iti payed yog / muku grdirasopet kicit savyapipallavasthka-
pacd karapritaraktotpalakalikarea damuiyuto stramlokamn krmbhodhivetavarbjasthm amtko-
mantr kijalka prativedhayet / tatas te bhramar svasamayena
codit vmansikvivarea nistya ekaika svara ^363
ghtv yogino dakiansvivarea pravi iti svahdi
svaparajnenaikbhva kuryyt / pact utpalena gale baddhv pari sattvaparyyaksanasth kakaakeyrakualanpuramukt-
yonimakuena tu pit arajlair vicintya vaamnayet / hradivyavastrdivibhit nlnantabaddhake pya-
altacakrrh sdhymnayet mantrarpea sdhaka varavsukiktahr raktatakakaktakarograkual drvv-
sadnando upenmantra sopadea suniraya / ymakarkkoakaktayakopavt uklapadmangendraktahr
o kurukulle hr amuk me vaam naya svh / mlavaramahpadmaktanpur ptaakhaplaktakaka
samasta caitadaharnnia kuryyt / tata s vihvalbht dhmbhravatkulikaktakeyr ubhravar sravadamtavigrah
sat gacchati mantracodit / karurdracitt bhvayet / tadanantara svahdaye vidhu-
muktake vivastr v cnagavivatur / maalopari prvvabja sphuradramika vibhvya tadramibhi
t prpya sveayogena pjayed buddhamaalam // sarvvasattvn bhagavatrpa nipdynya o ja hu va ho
vipul siddhir na kenpi vihanyate / ity anena mantrea krodakam iva ekalolktya svaarre
praveya prvvrccitabhagavat ca tritattvena uklaraktakena
santosya dhktya irakahahdi mudrayet / tad anu hdbja- mnu ca labhate / n caryya siddham etat / acintyo bhavavn
sphritaramibhi sukhvatsahdilokadhtusthn amita- buddha buddhadharmm apy acinty, acinty buddhasiddhaya,
nthapramukhn sarvvatathgatn vdioaadevsamanvi- acintyo hi maimantrauadhn prabhva iti / prvvavat
tn pacatathgattmakapacmtakarprakukumakastrisugandha- kumrkarttitastrea ktapoadhatantravyea(ya) citrakarea
pariPritaghtakalan nybhieka ghyt / ca pua vidhya triklam agrktya sugandhipupair abhyarcya
gthphaprvvakam / tatreya gth - shakro mantro japtavyo maitracittena / stynasiddhauddhatya-
bodhivajrea buddhn yath datto mahmaha / vicikitslayasaayayuktasynyacittasya mandasya vthaivetyha
mampi tranrthya khavajrdya dadhi me // sarvvaviditavacant / ete styndayacittasyu nigrahya
yatnata parivarjjany / dakaratrmantra ca japtavyo 'nena
^364 kurukullyogena sarvvavighnopantaye sattvn vaya
trkurukullayor abhedt /
abhieka mahvajra traidhtukanamasktam / prajvidhi /
ghmi sarvvabuddhn triguhylayasambhavam // ghbhidhnapatri a yaimadhu tath /
yath hi jtamtrea snpit sarvvatathgat / brhm [ca] mgadh caiva sakaudr bhakayet kt //
tathha sanpayiymi uddha divyena vri // asyyam upadea - saptkaramantrea saptavrnabhimantrya
abhiicantu mmamitanthapramukh sarvvatathgat bhaiajyam amtamaya nipdya tmna bhagavatrpam lambya
vdioaadevsamanvit / o sarvvatathgatbhieka-
samayariye hu ity anena te 'py abhiicya mukue ^366
pravi amitbha ca irasi sthito nyakatvena - abhi-
ekagrahaam / tad anu svanbhau kamalasthendau rddhvasthitam agni- padigat bhagavatm avatryybhyarcya kalye bhakayet /
bjrha sntamindubindundacaturthsvarayuta alikali- ayanakle ca poalik ktv mukhe prakipya supyt /
sphuranta sudhmaya ubhra dpt pradpam iva devpyamna etena mahprjo bhavati / o kurukulle svheti -
sukhadvrea nicryya sarvvamaimantrauadhn prabhva jhaiti prajtantravidhi /
ghtv nbhidvrea nde praveayet / puna punar yog ghta tagaramla ca cakrkita tathaiva ca /
svarpasamtiyukta kumrkarttitastrea navagua ktv darghtapralepena ppena ca hared viam //
ekapacatsphaikagulikay 'kastra vidhya patrajvena(?) viatantram /
v madhyamguhbhy trisandhya catusandhya v cira vibhvya prvvoditacihnabjaraktavarapariat bhagavat karurdra-
jnkaraayogata tam eva mantrkara japet / dhacittena cittaparyyant vibhvya svahdi raktacandropari akoacakrastha
nimagnamnasa prvvasevktlaka pratidinyutajpena o kurukulle svheti saptabjasphuradramibhir bhagavat
srddhamsadvayena kavir bhavati, viana kurute / mandapuyo 'pi jnasattvarpm nya sukhadvrea prvvoktamantrea prvvavat
trisaptalakajpena trisaptbhimantrit kahin hasta v praveya ekalolktya sarvva tritattvdika ktv hdb-
trisaptbhimantrita yasya haste mastake [v] dyate sa mrkho 'pi jaramibhir k sdhym akastrapena baddhv''nya pda-
tale niptya muktake vihval mtm iva dv tenaivka-
^365 strapena ktkuena mahsukhadvrea avadhtrandhrea
sdhyasya bhadvera vijnam kya raktacandanena pravlena
san kavir bhavati / paradanabhibhavanyo vd ca bhavati v adviatigukastrenmikguhaghtena sarakta-
majursamaprabha / arutny api sarvvastri cintayati / cittena saptkaramantra japet / prvvavat raktahrkra puna
ida v mantra gurpadeato japtavya prajvddhaye - o kurukulle kamalakijalkakarike draavyam /
hr vada vada vgvdini svh / saptkaramantro 'karalaka- vayavidhi /
japena homktavidhnayuktatrimadhurktauklapupti-
sahasrahomena ngakanym api karayati, aprrthitadivya- ^367
tatas tu [vi]likhet mantra homakuapramata /
punar api pramad vakarttukmenokabhy aoka- ntika varttula kryya hastamtra tu strayet //
vkatale gatv raktmbara paridhya ekgracittena atvo-
tkahitayo bhtv kurukullyoga vidhya madanaphala ^369
bhakayitv kmrcik(?)rasena tilaka [paridhya]
vaynuraktacittena mantra japtavyam / tatrya mantra - o arddhahasta khaned bhmau vetaraga tu dpayet /
hr amuk me vaam naya svh / saptkaramantrea v prvayos tu samlikhya cakrkra samantata //
svhntena v nma pravidarbhya mantra japet / devatn pauika tu dvihastaka ekahasta tata khanet /
vaa karoti ki puna kudramnavn / mahklo 'pi va- caturasra sama tena lekhya ca ptagaurikai //
kto hrty mahyakiy anena kurukullmantreeti - abhicraka trikoa tu viatyaulavistaram /
vayavidhi / khanitv viayarddha ca jvlmlkula likhet /
jr calik caiva snehamall svaukrakam / arddhacandra samlekhya vaykaraayos tath /
mtcodarak ca vaya kurvvanti bhakae // homakua samuddia dio bhga vinirddiet //
mtasya netra hdaya ca lola uttarbhimukho bhtv mantr ntikam rabhet /
lalamsa ca tathaiva nsikm / pauika tu sad prvve abhicra tu dakie //
saghya piv ca vipacya taile pacime tu sad prokta karoccandikam /
puye ca ke vaaka janasya // abhicra sad ka pacaragena vayayo //
vayatantravidhi / tilataulakrae ghtena madhun saha /
o kurukulle sarvvadun nya nya klaya klaya pacmtena(ta) yuktena ntika pauika matam //
bhajaya bhajaya marddaya marddaya dhvasaya dhvasaya apasraya apa- samidhni ca sarvvi kravkasugandhayo /
sraya abhitama me kuru nti me kuru pui me kuru sarvva- bhakya nnvidhi dadyt bali v srvvabhautikam //
ntika aratkle tu hemante pauika tath /
^338 grme 'bhicrakarmmi kuryyt sarvvi sdhaka //
pradoe ntika prokta pratye pauika tath /
sattvn van me kuru svh o hr r hu ha h madhyhne arddhartre v prakuryyd abhicrakam //
h anena mantrea vyvagnimaalopari maalasthapadma- na hi momakarmmaa sakhy ye caiva vadanti ca /
bhjene bhaktdikam amtamaya pradasada dv tryakaredhi- te cryy mahnt buddhasanasammat //
hya bhagavatyai sarvvabhtebhyo dyate / o murityanena sarvva-
pjdika visarjjayet / etena mahvighnantir bhavati / ^370
balividhi /
atha homakuavidhi vakye - rgacetasastvanye [ca] dveia paradak /
ntike ntacittena puike puicetas / garvvit mohayukts te varjjit buddhasane //
vaye cotkahacittena udvignena tu mrea // iti homakuavidhi /
ntike maalkra vyvkra tu pauike / anya ca kladao yas tu kmena gurpadeata kla
vaye crddhacandrkhya khadhtur iva mrea // jtv tmna eangarpa dhytv sitavara svahdaa-
hastyma bhavecchntau dvihastau pauike tata / dalakamalopari prajmadalasthaprajbja mahsukhmta
yath vaye tath''kau mrae viatyaulam // pibanta cakurbhy nicryya sdhya iracakurmukhahastaguhya-
hastrddha ca bhavecchntau hastamtra tu pauike / pdaparyyanta plavanta ekgradhacittena dhytavyam / noced v
dvipaca mrae 'guha homa pauramsy tu pauikam / poadhayukt anmik prvvoktamaalabjasth susdhv-
abhicra caturdday abhy vayakarmmai // ktya bjayuktena ghadha spet / lagua dattv tarjjanikay
iti / apare - v jvasthay vastrecchdya nocedanhatena prvvoktasthneu
spet / prvvapoadha dtavya nocet aimaalastha plavanta svahdydyasvarea candramaala tata sapara bjamadho vahni-
dhytavyam / suraghoaakanamadhun pna dtavyam / aga- vibhita caturthasvarabhedita tato bjn nistya marci-
nysa hastena sad karttvyam / tritattvena daa mokitavya jlai daadiksthithn sarvvalokadhtn avabhsya rkuru-
etenottihen na sandeha / puna phandrea gale baddhv daa kullrpevasthpya punar gatya tasminn eva bje pravin
cacupita kha nyamna khagendrea kha pravia nirvia marcijln vibhvayet / tata pacd kadee purata
bhavet / apakarat satrakccandrdadho dhyta jalvila- dvir aavarkr jvalitapigorddhvamrddhaj pacakaplairo-
kaplikam iva nrtya(nt)nnirvvia bhavati nnyath / da dhar trkysan vajraparyyakania uklaprabhmaalnvit
govindam iva daa suptamanantabhogopari krmbhodhipaya - adbhuj savyvasavyaprathamakarbhy trailokyavijayamudr-
snta nirvia nnyath / dhar dvityavmadakiakarbhym abhayasitakundakalik-
dhar pariiabhujadvayenkastrakamaaludhar sagrarasa
^371 bibhrat kanakavalayapritabhulatik navayauvanagarvit
sitavstraparidhn uklakacukottary sarvvbharaabhit
asattta ca nta stobhana kurute param / pacatathgatamuku hdi sitotpalavaraake candramaale
ukla viahara jeya pta stambhakara puna // tadbja vinyasya vibhvya ca evam ahakra kuryyt aham eva
[sakrmaa ca raktena] kena clana matam /
caturbhuja yathyoga caturbjasamanvitam / ^373
stambhanoccana nysa stobhana kurute dhruvam //
parastambhameru prayoktavya kin tu stobhana clana karttavya- kurukull bhariketi / tata svahdi disvarasambhtacandra-
mnnvita praidha yo ruaddhi svahastbhy mukhki- maalastham aama bja tasyodbhavapacopacrapjnvito
karansik sa grpadeato hasoccraena via hanti / nnvidhadev pjbhrajlavisarai pjayed iti pj,
muy visam kya sakrmayen na sandeha / svavirecakayogata- pjayitv paramakruiko yog bhaktinamra kyavk-
s tattva vyoabhakad via nayati / samudrajasauvra pna- cittena vandayed iti vandan, vandayitv ca ppadean-
yogc ca via hanti / cakrkita vetaphaina punar narai- puynumodandika kurute / yat kta may ppaka karma
r niaka dhriyate (pha) - kritam anumodita tad adya bhagavaty pratyakato deita
guho siho candro sujo eka yes spua / sarvvam iti / tad anu bodhicitta bibhartti / bhavasgare patitn
ruhella kla ki karai so bpua // sattvn tem uddharaa karttu cittavajra reha karomy aha iti
bodhicittotpda / tata pact caturbrahmavihrn tn
// uklakurukullsdhana samaptam // bhvayet / tad anu sarvvabhvn vicryya prktkyapari-
tygya svabhvauddhamantram mukhkurvvan nyat trailikya-
^372 tmik vibhvya mantrenena svacittam adhitihet - o
nyatjnavajrasvabhvtmako 'ham / pact prvvhitaprai-
181. dhnabalt sattvrtham abhivkamo mantr divyakya-
m utpdayet / mantranysakremea divyakyascan / tadanv-
nama kurukullyai / kadee 'ama bja tena nipanna puarka vikasita
alilulitavikmbhojasakanetr- tasyoparyy aama bjam arddhendubindubhitam adha ahasvarabhedita
m abhinavavanalakmhrisarvvgaobhm / tatpariata vivavajra tena vajramay bhmi vajravitna
sphuavalayacpasphrjjadikuk vajraprkra ca cintayet / tato madhye ekrkti divya
praamata kurukull kmasarppahantrm // dharmmodayajna ukla vibhvayet / tanmadhye uklam aama bja-
prathama tvat bhvandau pacagandhopalipte vijane pthiv- madho vahnivibhita mrddhani caturthasvarabhedita savisarga
pradee hacet vrat mduviare copaviya tata pact
hdi raktarephea sryyamaala jvlmlkarlina tata ^374
savye prapraveena saraviaigatair bandhanam /
tasyodbhavaukladalakamla tasyopari kijalke saptama bja savye vme ca ktv prabandha kuryyd jpa sad mantr //
tasyodbhava sryydyasvarasambhta candrasryya atyanu- sphaikamuktphalenkastrakeottaraatena gulik
vyajanair vyajita candramdartmaka dvtriallakanavibh- strair granthayet / pranirgamakle na clayed gulikm -
ita aneyor mmadhye uklatadbjapariatauklotpalakaliky prvee japen mantra yadcchet siddhim tmna /
svacitta pravia cinatayet / pact candrsanaravnducittai- o ka kurukulle hr namo vaua svh - devy
r ekbhta dravam ivtmna vibhvya tata prvvamuktakurukull- hdayamantra / o vete hu pha ira, o vetajaini,
rpam tmna vibhvayet / tato vibhvya svahdi rephea svh ikh, o ratnmitbhapadma[sambha]vyeti kavacam
sryya vibhvya tannbhau bja punar api bhvayet / tadudbhava- o (caku)samantacakuviodhane svh netram, o bhayanani
ramibhir kymitbhantham nya guhyetarbhi pjbhi
ta sampjya cbhieka ycayet / tatrei ycan, abhi- ^376
icantu mm abhitbhantha iti / tatas tenmitbhanthena
pacmtaprn svahdayt sphritn kalan csani trsa trsa trsaya trsaya sarvangayakabhtn
vibhvayet / tatas tai pacmtaprakalaai sasnpayed bhaga- bhti tai vaitai vete vetajaini hu hu pha pha
vantam iti / tatas tn kalan svahdi pravin cintayet / svh astram / muktphalkastrea mantrajpa / pacmta
tato vinyasya mrdhny amitbhantha cintayed iti / tata- bakya odhayitv matrita o hu iti tryakarea /
s trisamdhya bhvan vibhvya nysa ktv mantra japet / nysa- tritattvais tadadhihnam, adhihnt mantrasiddhir iti /
mantrasyoddhra - ahasya ttyabjamarddhendubindubhtitamadha svahdi disvara dhytv kaplatrayopari padmabha
pacasvarabhedita stnd rddhva viarabhgaparyyanta nyaset, ukla- tanmadhye pacabjni tato bjn nistya pullramalaya
mdyasvarasambhtamarddhenduvibhita nyaset kahe, rakta ttyasya gatv punar jlandhara yvat tato jlandharagatn tath-
ttya bjam arddhenduvibhita adho vanhivibhita caturtha- gatn bodhayet / tn sarvnekbhtn druta candramaala-
svarabhedita nyaet nbhyadhobastiparyyanta, pta prathamasya rpa payed amtam, ghaikrandhramrgea sravad amta skandha-
dvitya bjam arddhenduvibhita nyaset pdadvayaparyyanta, harita dhtvyatanni prayet / prayitv tatptre ca tihati /
pthivyaptejovyurka ca pacama ki ja kha ga sa ja hu tatra ghaikopari hukramadhye mukhavilambita tatropari
va ho kha ra irasi ca hdaye mrddhni nbhau ca kahe ktv okra payet / tata svahtpadmabhe jnmta svaccham,
tato yakrapariata vyumaala dhvajka dhanvbha nlam,
^375 tatropari rephegnimaala trikokra jvlkitam,
dpyamnutejas tasyopari nbhybja uklam aapatrasayukta
nysa harati via klakdisambhavam / athto mla- sakarika sanla mehragataparyyanta citayet / tanmadhye
mantrasyoddhra - dau varevara dattv tata pacamasya hrkra jvlmalkula sudpta tatpariat kurukull
pacamam, saptamasya pacama cnte tadbindudvayabhitam, tata bhagavat jnmtena santarpayet / pacatathgatair adhihit
prathamasya prathama bja pacamasvarabheditam, ahasya dvitya t vibhvayet / etaj jnmtavari dhytv sarvvavra
bja pacamasvarabheditam, puna prathamasya prathama bja pacama- vibhibhtn yojayet mantravit sad /
svarabheditam, ahasya ttya bja [puna ahasya ttya bja]
tat pratha[maikdae]na vibhitam, saptamasya caturtha bja ^377
adho vahnivibhita mrddhni caturthasvarabhedita ktv ante
savisargakam - atha mantr viam apahantukma uklapratipadam rabhya
namacnte punar ddatv vauaanta tu yojayet / trisandhyym ayutam ekaikam eva pratidina bhagavatmrtti-
svh caiva puna cnte eva sarvvatra krayet // m avalambya uklavastra paridhya prvtya ca gtra tad anu
etai pacadaabhir bjair mantram akarasakhyay / svahdi candrauklahrkrapariatam aadalakamala yoni-
japel laka homayeddaakena kusumdik // paryyantagatanla vibhvayet / tad dalev aa bhramarn aa-
svarapariatn hatuapuakaraktnanukramapahitn
svansikpavane preritn uya svansiksavyetarea 182.
nistya sdhyasya viturasya dakiansiksavyetarea
pravin sarabhasamlnaviratay nirvviktya a- sakepea trodbhavakurukullrpam tmna vicintya
dyasvarn kicit ukln patrayutn vicayet / iti dharmmodaye sdhya dv svahdayasthajnaramin tam abhiicya
vicintya viturasya dakianspuavivarea nist pariuddha sampujalika vabhtam raktavara dhyyd iti
iti cintayan yog pacd akamlbhighta kamaalu- vayavidhi /
jalbhiecana ktv virttam utthpayati / atha bhagavaty kurukully sdhana vakye / prathama tva-
klatraya vibhv syt trkyacmai svayam / n mantr sukhsanopavia padigat kurukull buddhabodhi-
altacakrarpea mantrarpea sdhaka / sattv ca purato 'valambya manomay pj vidhya praipatya
sadnando japed yog sopadea sunirayam // triaraagamandika kuryyd anena -
anantdikulikntn ngn nyaset sarvveu sthneu - ratnatraya me araa sarvva pratidimy agham /
akar pur nysa svar ca vieata / anumode jagatpuya buddhabodhau dadhe mana //
tatpacd anantakulikau keavandhanasthitau // utpdaymi varabodhicitta
hembhastakaka karabhktodyama ira / nimantraymi bahu sarvvasattvn /
maibandhe mahpadmastaptacmkaraprabhah // i cariye varabodhicaryy
buddho bhaveya jagato hitya //
^378 ity din bodhicitta utpdayet /
tadanantara o svabhvaudd sarvvadharmm svabhvauddho 'ha
yajopavtakriyay sthita karkkoaka sita / iti vratrayam uccry svabhvauddham adhimucya nyat vibhvya
vsukirmekhaly tu raktapadmmaladyuti // svahdydyasvarasambhave candramaale tkra ramimlina
kundabandhkasakau padmaakhau ca pdayo / vicintya tadudbhavaramisamhair ddaadiglokadhtn avabhsya sarvva-
daurbharaair ugrair bhito mantravit sad // sattvn vaktya tasmin bje kurukulltmadeha praveen-
kurukullrpasaita garuopari samsna sdhayet tmna kurukullrpa payet raktvar padmasryysanavajra-
sacarcara evam anennukramea / paryyakania suprabhmaal abhuj savyvasavyaprathama-
sdhako bhvittm syt trkyacmai svayam /
tatrastha ca japen mantr trisandhya susamhita // ^380
anenaiva ca mantrea dadhyannamarkapatraka ktv bhojayan
mantr hared viasgarn / prakumbha dakivarttaakha v bhujbhy trailokyavijayamudrdhar dvityadakiavmakarbhy
ekaviativrn parijapya udaka pyayet viturn / akuaraktotpaladhar pariiakaradvayena karaprita-
ukla dhyna lale bindurpa nirvvikaroti / pta dhanuar sagrarasavibhram kanakavalayapritabhu-
dhyna stambhana karoti / rakta dhyna ngarpa viastobha latik navayauvanoddhat raktavastraparidhn raktakacu-
kurute / rakta dhyna viasakrmaa kurute / harita dhyna kottary sarvvbharaabhit pacatathgatamukum / hdi
pratyujjvana kurute / iti dhynaviea kathita / raktotpalavaraake candramaale bandhkajavkusumasannibha
tkra vinyasya eva vibhvyhakra kuryyt aham eva
// rmanmyjlamahyogatantrt oaashasrik- kurukullbhariketi / tato nnvidhadevatbhih pjbhra-
dkakurukullsdhana samptam / jlavisardibhi pjita sastuta dv vyumaalrha
hdi akuena viddhv sdhanyasya hdaye upaviya sopa-
/ ktir iyam cryyarkapdnm // m uccrayet / raktotpalakaliknibhena area sdhya puna
punar vvibandhayet / tatrya mantra - o kurukulle hr amuka
^379 vaamnaya ho svh / tata sdhya vihvalbhta
pdayor nipatita dv preayet / eva trisandhya bhvayato tpalapkuadhri cintayet / tacchirakahahdayeu
nitya akram api vaamnayati / prvvasev 'sya abhinavapae o hukrn payet / tata svahtsryyastharaktotpala-
kedyapagate poadhikena citrakarea pracchanne pradee pao kariksryye raktahrkra dv tadramibhi sarvvatathgatn
lekhayitavya / eva nipanne pae pratitihite ubhe ahani sacodynya prrthya pacmtaprakalaai abhiicyate /
tasygrata sitacandanena maalakam upalipya ghtapradpa abhiicyamny mukue bhagavn amitbha utpdyate /
prajvlya pacopacrair bhagavat ca sampjya ayuta japet / tatah svahdbjdaau devr nicryya svasvabodhicittdi-
tatrya mantra - o kurukulle hr svh / tata sarvvakarmma- dravyai sampjya tasminn eva bje saharet /
samartho bhavati / akkharavaramantavivajjiyao
na u so vinda a vitta /
// abhujakrukullbhariky sdhana samptam // eso paramamahsuhao
na u phoia a u khitta //
^381 ity anena styt / tato 'mtsvdavidhin pacmta-
pradpa nipdya sitahukrajavajramay jihv ktv
183. tryakaredhihya tena kurukullrpam tmna prayet /
dhynakhinno mantr mantra japet / tathiva hrkra saveya
hevajratantrasambandh trailokyavaakrim / sthit o kurukulle hr svh ity akaramantraml
kurukullm aha natv vakye tatsdhana sphutam // dpamlm iva jvalant manasbhilikhya drutavilambitdi-
iha tantre bhvandhikto mantr prpta ayand utthya doarahito raktacandankamlay japet / koijpena
hdaye rakraparinatasryyamaale raktahrkra dv
tatkiraair vakyamakurukullbhagavat agrato dv paco- ^383
pacrameghai sampjya tasy purato ratnatraya me araa-
m itydighth tri pahet / tatas tridukhadukhitn adgaticakrapatitn sattvn vakaroti / sandhyntare tu
sattvn manas'valambya taddukhoddharanalaka mahkaru jhaiti nipanna kurukullrpam tmna vicintya pjstu-
bhvayet / tato dharmmapugalayor grhyagrhakasvabhvayor abhva- tydika kuryyt / rutavysthndisarvvakriy kurvvo
svabhvm advayavijaptilaka nyat vibhvya tanmantredhi- bhagavaty ahakreaiva kuryyt / tato yathayanapraidhanno
tihet - o nyatjnavajrasvabhvtmako 'ham iti / tata- kuryyd iti /
s tadevdvayacittam ke sryyamaala dv tanmadhye rakta- upadea ctra guruparamparyto likhyate / svahdbja
hrkrapariataraktotpalakariksryye tad eva bja tata sravad amrtadrava hdayd utthya mastaka vmavarttena saveya
sphuraasaharaa ktv tatraiva praveya tatsarvva pariamya dakiakaravivarea nikramya dakinakare dhanurguasthaara-
rkurukullrpam tmna paet, raktadalakamalamadhye pukhavivarea tatkalikkariky praveya tadramin tn
avahtsryyopari arddhaparyake tavena sthit sryyaprabh- vikya sphuraena vibhagatasattvahdayeu praveya tatka-
maal digvidiku aaamnaparivt raktavar malni sacodynya punas tatraiva praveya kalik ktv
dvir abd rddhapigalake irasi pacabuddhamay paca- art karavivarena mastaka dakivarttktya bhrmadhye sthitv
kapladhri sadyomuamllaktahr darkarla- avadhtmrgena kahahdayanbhiparyyantamahsukhloka-
vadan lalajjihv raktavarttulavmropitatrinetr krodha- sthn yathopadea praviet / tata prajopymalasamdhi-
graras tryasthimayacakrkualakahikrucakamekhal- sambhtasatsukhprnam iva svadeha trailokya ca payet /
keyranpuraktabha mlabhujbhy karapritarakto- tatkaam im gth ca smaret -
i a anta a majjhu nahi na u bhava a u nivva /
^382 ehu so paramamahsuhao a u para a u appa //
eva [puna] punar yvat sattvn vaktya tan mahbodhau
tpalakalikarayuktaraktakusumacpadhar eabhujbhy rakto- skd eva niyojanakamo bhaved iti / eva sdhyasya sdhyy
v kurukullrpabhvitys tadbja tathaiva sdhakaart pariman triaranagamanabodhicittotpdana ktv catu-
rbrahmavihran bhvayet / parahitacint maitr padadukhana-
^384 kriy karu parasukhatui mudit paradoope[km upe]k
bhvayet / tata nyatmantram uccret o nyatjna-
sdhyakarasthaarakalikya tadramivibuddhay tath dakia- vajrasvabhvtmako 'ham / atha prvvoktahrkrea sphuraa-
karena praveya tathaiva gatv tathaiva sthitv tathaiva praviya saharaa ktv dikramea sitavar kurukullm tmna
tatsthna gatv tathiva tihet rkurukullrpea ca bhvayet / svahdaye sitavaradalapadma lna tadupari
hrhkra madantapatranihitam itydy uktam / tato 'vaya s sryyamaala tatraiva hrkrasambhav dev vicitrarp
sdhyasdhakapravaahday sarvvakryyakaraotsuk bhavatti / sitavar caturbhuj vme cpadhar dakienkaraprita-
vidhysdita puya kurukullkhyasdhanam / ar vme sitotpal dakienbhayahast padmsanasthit
tena sarvvajan santu vayabodhiniyojane // divyavastraobhit vetapaukottary vikaadar trinetr
rddhapigalake amitbhamukuin sryysane sryyaprabh
// rhevajratantrakramea svdhihnakurukullsdhana samptam / nnbharaabhit nlnantabaddhake raktatakakakual
/ ktir iya sahajavilsasya // ptaakhaplakahik viva[vara]kulikakeyr harita-

^386
184.
karkkoakayajopavt sitavsukimekhal mladhavalamah-
prvvoktavidhnena kintu svahdndau hrkrabja- padmahrabha sitanandapanandongarjena ktapda-
nipann raktavar dakiena arodyatahast vmena rakto- npurm / atha punar aakurukullng ktjalyo bhtv
tpaladhanur dhri dhyyt / tata karapritadhanrakto- pdatale nivasanti/ eva samayasattva nipdya jnasattvena
tpalakaliknibhaarea sdhya purato vicintya hdi sahaikktya bhvayan pjayed iti / prvdidiku akobhya-
vindhayet / prvvoktamudray hdkahamrddhasu vinyasya tato vairocanaratnasambhavmoghasiddhaya / agnikodiu locan-
jpa - o kurukulle hr devadatta vaam naya svh // mmakpartr /
et ca bhvan ktv pjayet kramayogata /
// sakiptakurukullsdhana samptam // pj ktv dhktya jpamantram anusmaret /
yasy ca jpamtrena trailokya vaam nayet //
^385 o kurukulle hr svh / etajjpamtrea trailokya-
vijay bhavati / sitavarena nirvikaraa sphaikena
185. labhate praj hemena vay pukarena vinanam /
atha purakobhamantra kathayiymi yena sidhyanti
nama uklakurukullyai / trida / o kurukulle amuka ca a ta pa ya a hr pha
svh / aasiddhinma mantram idam / aau park-
kurukull namasymi sitavar caturbhujm / pradyik aaivaryyat bhvayet / tridaair api pjyate /
iukrmmukahastbhy sitotpalbhayapradm // athparadhyna vakye -
padmsanasthit divy [raktakamaulikm] / guhyt guhyatara jpa kathita siddhihetun /
darkarlatrinetr pigorddhvakeamrddhajm // mastakatlukaheu hdaye stanayugmake //
atha sukhsanopavia svahdaye candramaala tadupari kay vake pdadvaye nyaset mantram / yo 'rthasiddhaye kobhayet
hrkra dv sitavarasphaiko 'ya ubhrajyotramivisphu- bhuvanangn karayec ccsuradevat api brahmarudrdi-
ritn tadramykaubhrabuddhabodhisattvn purata pjayitv devn api ki puna kudramnun / uccrito hi mantr
iras praamya tadagrata ppadeanpuynumodan tata
^387
// hevajrakramakurukullsdhana samptam //
anuccrito 'ya japet, uccro 'nuccravarjjita ayutasahasra
japet / eva jpamtrea trailokyavyp yog gacchet ^389
bhuvanacaturddaam / svecchdarana dadti / kathita mantra-
sdhane - 187.
lakaikena devarj praj[loko ']yutena tu /
paupakdaya koy saptalakea csur // nama kurukullyai /
atasahasrea mantrea vajragarbhbhisambodhipada labhate /
atropdeo 'yam - prta pronmladarkkadyutimatimasajyorirakalak-
ta kurukullrpa kariye hy agra m udbhsvadrgavajrasphuradurukirasagipigorddhvakem /
ahasi ba hante dehyagra / ym ekgra vicintya tridaapuravadhdorlatbandhanni
guruve diha kari mahu prpyante t nammo jagadasamavakrabhauajyasiddhim //
bha sabarap visah kare hahu // adhysna mane gahanagiriguhgahvarakrodhasandhyau
trailokyo[ttam] vidy sitakurukully / vke v'tha svagehe kvacid api vigatopadrave v pradee /
sdhana viadantasya sarvvakarmmakara ubham // rhevajrakramea tribhavapariatajnanisyandamrtti
dhyyd raktotpalstradyutidalitajagaddvandvanirvva-
// sitakurukullsdhana samptam / mym //
/ ktir iya siddhaabarapdnm // dau sattveu maitr hitatanayagatasneharp vicintya
glnaikpatyabodht tad anu karuay bhvayan sarvva-
^388 sattvn /
payas tat saukhyasampadbharamatimudita satparrthaikamrtti
186. dhyyt tatsarvvasattvevahitamatimlnanym upekm //
etat sarvva sampya svahdayakalitasphrjjadarkkastharakta-
prathama svahdi raktavara candramaala vibhvya raktavara hrkruyuts tair gurusugatasutai srddham kya buddhn /
hrkra payet / tata ppadeandika nivedayet / yat kicij janmajanmasuktam anumata krita v tadeu
pact nyat bhvayet / nyaty sthito yog rephea mlna karmma prakya kualam api tathaivnumodya ca tem //
sryya purato vibhvya tadupari hukra nlavara vibhvayet sarvva klavyatta tad anu bhagavatah sadgurorjayaiva
matimn / tatpariata vivavajra tatpariat vajramay jtv dhyyt tadagra sahajam anupama dharmmarpa jinnm /
bhmi vajraprkra vajrapajarabandhana ca / o raka raka
hu hu hu pha pha pha svh / pact yog raktavara padma ^390
tadupari candramaala tadupari raktavarahrkrapariata
raktotpalam, tadupari puna candramaalam, tatpariata tatsrvvajya tad eva tribhuvanam akhila tattadbhgamrtty
kurukullm tmna vicintayet arddhaparyyakena nyasth sarvvs pram paramapariata majutattva tad eva //
ca vyghracarmmvtakai pacamudrvibhit rddhvake nirmmagras tatra yog pradhighaanay dharmmakyasvabhvo
pigalakac amitbhanthaobhitaikh dhanurba- jta sambhogarprajanitakiraasphram ekrkacakram /
tathotpalkuahastm / atra sthnaniyamo nsti, npi hukras tatra nladyutirathajanaye vivavajra tadtma-
bhojane niyama / atra mantrajpas tu kriyma yath na prkra pajara ca prabalavaramahmravrair bhedyam //
kact pratyeti tath karttavya / o kurukulle hr svh / pacd raktravindapraayintaraau bhsamna kabha
lakaikena vao rj prajloko 'yutena tu / hrkrodbhtaraktotpalam upari tato visphurat sryyabimbam /
paupakydaya koy saptalakea csur // tasminnugro 'tivivabhramadaruamahrocirbhsuro hr
dev syd ugramravyatikaradahanoddmatvrnalar // cdhihya hdbjanipannaraktakuvalaye akrajacandramaale
prcnrkaprak niratiayamahyauvanavyaktgarvv
bhsvatpigorddhvake stanajaghanabhar mdugra- ^392
srm /
vmsaktrubhatrinayanakiraaspadarkarl t vibhvya tatsarvvapariat bhagavat raktavar raktacandra-
prasphrjjadvaktragarbhabhramadururasankoiruddmaroci // padmsan raktmbar raktakiravat caturbhuj savye
vivgnisphradptadyutismmaraavsaktavmghrikoi- abhayaprad anyena sampritaar vmena ekena ratna-
vinyasyorddhva sphurant aditaracaraa vmajnorupnte / cpadhar aparea raktotpaladhar amitbhamuku kuru-
vistradvpidehacchadakalitagururoibhrlasgi kullparvvatodaranivsin grarasojjval navayauvan
niryyadraktmbudhrmurasi narairacakramal vanant // kurukull bhvayet yvat khedo na bhavati, khede tu mantra
unnlonnidramukhasphuradaruavilotpaladvaitaklpta- japet / tatrya mantra - o kurukulle hr svh / sdhya
kratkodaakaprakaitacikaakarasandhnaprm / vakarttukmas tu raktookatale sindrea trikoamaalaka
kyogrkuena tribhuvanam akhila playantva dhtr ktv tatra raktakusumair dev sampjya svaya tu raktmbara sdhya
raktbja vmapau nirupamasahaja rgarjya tad eva // pdena kramya nagna ?hvala muktake hdi raktotpala-
kalikay vidhyann iva japen mantra / tatraiva mantra - o
^391 kurukulle hr amuka me vakuru svh /

svacchandenduprakariyam upahasata pacamaulau kapln // iti kurukullsdhanam //


pacga pacamudrbharaapariata pacabuddhakramea /
bibhr rgavajra irasi bhagavat tanmaya sdhakenda-
stanmantra klvajpo japati yadi suraurvvandanyastadaghri // 189.
etat sdhanam uttama bhagavato llanerjay
yat ktv karubhidhnakavin puya samsditam / o kurukulle svh / ryyatry hdaye apratihata-
tenstmatinikalakavimalaprajodayasphrit akti tribhuvanavaakarmmai prathita prvvoktasamdhistho 'kara-
svacchandaprasaraprabhsvaramahsaukhyapratiha jagat // laka japet / pact pupadhpavilepanagandhacratmbldi
yasynenbhimantrya dyete sa vao bhavati / sugandhidhpena
// kurukully sdhana rhevajratantroddhta samptam /
/ ktir iya keva karubhidhnasya / eva lok 12 // ^393

svam tmna dhpayet, sarvvajanapriyo bhavati / bandhka-


188. kusumni homayet, yasya nmn sa vao bhavati / khna
pna cbhimantrya yasya dyate sa vao bhavati / mah-
o kurukullyai nama / puruavakarae vetasarapo hotavya / pact sutithi-
nakatrdin ca bhagavaty pjdikaktv kukuma-
yasy smaraamtrea sadevsuramnu / gorocankarprdai bhrjje vastre v oaram utpalapatrkra
dhrava kikarat ynti kurukull nammi tm // cakram abhilikhya cakramadhye mantrasahita sdhyasdhyn nma
dau mantr ktamukhaaucdika sukhsanastha svahdya- likhanyam / patreu ku ru ku lle akaracatuayayantrita
krajaccandrasthitahrkraramisamntakurukulldev hdbja- sdhyasya kevala nma likhanyam / bahirkrea trigu-
janirytapjvieai sampjya vandan ppadean puynu- kta cakra raktastrea saveya madanamayaputtaliky hdaya-
modan tatpariman triaraagamana bodhicittotpdana madhye nikipya khadirgrea tpayet, pdki kurute /
caturbrahmavihrbhvan ca ktv nyat vibhvya mantrea puruasya striyo v vakarae tmrascy yonau pdayo-
r viddhv tpayet, vabhavaty atra na saaya / mahaty pratimukha trinayan ukl nlruadakiavmamukh
raddhay ima mantrarja bhagavaty pj ktv japtavyam / cakrkuadhanurddharadakiakar sitavajraarapatarjjandhara-
evam anena kramea sarvvasiddhir bhavati / vmakar sakrodhadik sarvvagrahavidhvasin divylakra-
vastravat vairocananyak dhytv mudr bandhayet / dakia-
// iti karmmaprasaraprayoga // hastamuitarjjan hdi sasthpya vmahastamuim utthpayet /
jpa - o sittapatrparjite sarvvagrahn trsaya
^394 trsaya hana hana hru hru hu pha svh /

190. // ity ryyasitpatrparjitsdhanam //

ga ra va ya pa a ca a kurukulle sarvvadun naya


naya klaya klaya bhajaya bhajaya marddaya marddaya dhvasaya 193.
dhvasaya apasraya apasraya nti me kuru pui me kuru
abhimata me kuru sarvvasattvn vaya me kuru hr svh / prvvoktavidhnena nyatbhvannantara aadalakamalo-
o hr r hu ho ha h / pari sryyasthahukrajavajra vakrdhihitavaraake dhytv
tatpariat vajracarccik trinetrm ekamukhm arddhaparyyaka-
// kurukulll balividhi // tav mtaksanasth kg darotkaabhairav
narairomlvibhitakahadamasthybharaavibhit
pacamudrdhrim akobhyamukuin vyghracarmmanivasan
191. muktake abhuj dakie vajrakhagacakradhri
vme kaplamaikamaladhar raktavar karmmnurpata
nama uavijayyai / ukldivarayukt ca dhytv svahccakrakarntajnacakra

prvvoktavidhnena candre sitabhrkraj ukl trimukh ^396


trinetr navayauvan nnlakradhar aabhuj bhagavat
cintayet ptakadakietaravadan dakiacaturbhujai pura sasthpya pjdika nirvvarttya praveayet tato mantra
vivavajrapadmasthabuddhabavaradamudrdhar vmacaturbhujai cpa- japet - o vajracarccike hu svh /
tarjjanpbhayahastaprakumbh caityaguhgarbhasthit // iti vajracarcciksdhanam //
vairocanamukuin nipdya svabjam padmastha hdi dhyyt /
tad anu vikhlalakahanbhicaraeu yathkrama hu tr
hr a a iti packari payet / tato mantra 194.
japet, o bhr svah /
namo mahpratisaryai /
// uavijaysdhana
prvvoktavidhnena nyatbhvannantaram akrajendu-
^395 madale ptaprakraja ktavividharamiparrtha pariamya
bhagavat mahpratisar jhaity tmna nipdayet, pt
192. caturmmukh trinetr aabhuj prathamamukha pta dakia
sita pacima nla vama rakta dakuabhuja khagacakra-
prvvoktavidhnena hdi candramaale sitaokraj trilaaradhar vmabhujai paraucpapavajradhar viva-
sittapatrparjit bhagavat trimukh abhuj padmacandrsane lalitkepasasthit raktaprabhmaal
sarvvbharaabhit vicitravastravasan paukottary sarvvasiddhi me prayaccha sarvvakarmmasu ca me citta reya kuru hu
nnratnamukum / eva vicintya tata kyavkcittacandreu hahahahaho bhagavan sarvvatathgatavajra m me muca vajrbhava
o hu sitaptanlatryakari cintayet / tata mahsamayasattva - atkaramantra / utthnaklasamaye
stnntare candrasthaprakra vicintya nnvidhadevatbhi- pjdika ktv kampayet /
r tmna pjita dv tvad bhvayet yvat khedo na
japet / khedo sati svahccandre mukthropama mantra // iti mahpratisary sdhana samptam //
payan japet / o maidhari vajrii mahpratisare hu hu
pha pha svh /
196.
// mahpratisarsdhanam //
mantr sarvvajane 'pi janmamaraavydhivyathvihvale
^397 kruya muditm upekaamati ktvopadedata /
mysvapnasama samagramakhilai nya vikalpair jagat
195. vijnaikavapur vibhvya purato mantr tatas tena ca //
ubhrkraakabinbaluhit ptkti prakti
prathama yog samhitacitto bhtv hdi pakrapariata kurvv nijaramibhi pratidia vivasyasadvcchitam /
vivapadma tatropari akrapariata candramaala tatra pta
prakra vinyasya tadvinirgataramibhi gurubuddhabodhisatvvn ^399
sacodynygrato vicitrsanopavin vandanpjan-
ppadeanpuyanumodantriaraagamanabodhicittotpda- dhytv vivasarojagarbhavilasaccandrsanasthyin
puyapariamankampan kuryyt / tato maitrkaru- ptptasitsitruamukha netratraylaktam //
muditopekbhvan / o nyatjnavajrasvabhvtmako mailratnamaya vicitravasana raktaprabhmaala
'ham ity uccryya nya vibhvya tata svacitte jhaiti candra llkiptapayodharayugsaktottaryukam /
ptaprakra [ca] vibhvya tatparimena pratisar supt khaga cakraaratrilaparaurpavajra dhanu-
ratnamukuin ptauklaptaraktacaturmmukh trinetrm aabhuj r bibhr bhujapallavai pratisar bhyt svaya sdhaka //
dakiabhujai khagacakratrilaaradhri vmabhujai pa- o hu iti ckarai paumatir dehe girisvantake
paraucpavajradhri padmacandrsane lalitkepasthit dv candragata sita vidhiyuta pta ca nltmakam /
nnratnbharaavibhit vibhvya tasy irakaha- saccandre kucayugmamadhyamilitaprakrajanmrcci
hdayopahdayeu candrasthauklaraktaptakn o pra nipannai pariprita nijavapurdhyyt sa devgaai //
hukrn vinyasya etan mantroccretmna devrpam adhiti- eva ca sphurae 'pi sahatividhau sactakhedo yad
het / tata svahdayn nirgataramibhir akobhydn sacody- muktdmanibha tad sthiramati ramipratnojjvalam /
nya abhieka ghtv mukue adhipatim akobhya cintayet / hccandropari mantrarjamasama dhyyan japed da
nitya sdaramajas bahutra kla viuddhaya //
^398 tatrya mantrarja - o maidhari vajrii mahprati-
sare hu hu pha pha svh /
tata svahdayt pjdev sasphryya pjayitv atkara-
mantram varttya ca tvad bhvayet yvat khedo na jyate / // pratisarsdhanam //
khinne citte sati mantra japet - o maidhari vajrai
mahpratisare hu hu pha pha svh / tato 'pi mantra - ^400
o vajrasattva samayam anuplaya vajrasattvatvenopatiha dho me
bhava sutoyo me bhava supoyo me bhava anurakto me bhava 197.
pustakavat jbj amitbhamuku arddhaparyyakasthit
prvvoktavidhnena vivapadmacandre haritamkraj mah- nnlakravat sryyasanaprabh ceti /
myr haritavar trimukh aabhuj pratimukha trinetr
kaukladakietaravadan dakiatrihasteu yathkrama // ity ryyamahsitavtsdhanam //
mayrapicchabavaradamudr tath vmatrihasteu ratnaccha-
cpotsagasthakala vicitrbhara graras nava-
yauvan candrsane candraprabhvat arddhaparyyakinmamogha- 201.
siddhimaku bhvayed tmnam / tato 'sy irakaha-
hdayanbhisthacandreu yathkrama o m hu ity akara- athmnyntarea pacamahdevatyo nirddiyante / tatra
catuaya vibhvya sphuraasaharaa kurvvta / tato mantra mahapratisar pt trimukh pratimukha trinayan daa-
japet - o mahmyr vidyrj hu hu pha pha bhuj kasitadakietaravadan dakiapacabhujeu yath-
svh / krama khagavajrabavaradahdayayihastasthacchatri tath

// ity ryyamahmyrsdhanam // ^402

^403
198.
^404
prvvoktavidhnena vivapadmacandre bukrodbhav mah-
shasrapramarddanm tmna dhyyt uklm ekamukh a- cakri, vmaadbhujeu khadvgkuadhanuparaupa-
bhuj dakiatribhujeu khagabavaradamudr, vmatribhujeu httarjjanya, prathamamukha ka apari mukhni pacavarni
dhanupaparaava, vicitrlakradhar rpayauvana- vivapadmasryysan ceti / o hu hu hu svheti
gravat vairocanakirayukt padmacandrsanaprabhm / jpamantra /
atraiva bhavati dhri - namo ratnatrayya, nama caa-
// ity ryyamahshasrapramarddansdhanam // vajrapaye mahyakasenpataye, namo bhagavati mah-
vajragndhri anekaatasahasraprajvalitadptatejyai ugra-
^401 bhmabhaynakyai yoginyai bhmabhaginyai dvdaa-
bhujyai vikrakeyai anekarpavividhaveadhriyai,
199. ehy ehi bhagavati mahvajragandhri tray ratnn
satyena kaa kaa baladevdika ye cnye samaye na
mahmantrnusri caturbhujaikamukh k dakia- tihanti tnvarttayiymi, ghra gha gha gha o
bhujadvaye vajravaradavat vmabhujadvaye paraupavat hukra- ala ala ala ala hulu hulu mulu mulu culu culu
bj akobhyakirin sryysanaprabh ceti / dhama dhama raka raka rakpaya rakpaya praya praya
via via bhagavati mahvajragandri siddhacaa-
// ity ryyamahmantrnusrisdhanam // vajrapirjpayati hr ha hu svh / asy
karmmaprasaro 'nekavidhi /

200. // iti vajragandhrsdhanam //

mahsitavat caturbhujaikamukh rakt dakiabhujadvaye ^405


akastravaradavat vmabhujadvaye vajrkuahtpradeastha-
206. sphurasaharaayogena sdaranirantarbhysenvalambya tasy
jpamantra - o maidhari vajrii mahpratisare hu hu
nama ryyapratisaryai / pha pha svh /
tasy mahpratisary prvvasy dii tathaiva prvva-
prathama tvan mantr mukhaaucdika ktv mano 'nukle yogam adhiktya vivapadmamadhye hukrea vajracihnapariamena
sthne sukhsane upaviya o hu raka raka hu pha mahshasrapramarddan kavar pigalorddhvake nara-
svheti sthntmayogena rakam adhitihet / tata svahdi kapllakt bhrbhkuidarkarlavadan sphuratsryya-
akraja candramaala tasyopari dv mahpratisarpramukhn maalsan lalitkepea mahbhtamahyaknkrama-
sagaaparivrn pjayet / pupadhpadpagandhabalinaivedy- m kaakakeyramait hranpurabhit, tasy dakia-
dni aukayitv ppa pratideayet, triratnaaraa gacchet,
bodhicittam utpdayet, kualamla praimya kampayet, ^307
tata caturbrahmavihrn bhvayet - taddukhoddara karu
sukhapratithn maitr sthirasukhatvena mudit tathatarpatvo- prathamabhuje varadavajra dvitye akua ttye ara caturthe
pek / tata sarvvadharmmn manas 'valambya nirvvikalpaka khaga vmaprathamabhuje tarjjanpa dvitye paraau ttye
vicintya o nyatjanavajrasvabhvtmako 'ham / tato dhanu caturthe padmopari oaaratnam, tasy mlamukha ka
hukrea vivavajramay bhmi adhitithet / tataiva ca dakie veta pta vme harita sarvva trinetram, nn^
vajrea vajrapajara vajraprkra vajravitna ca vicintya ratndyalaktaarr mahbala%kram raudrave vaavkopa-
tanmadhye sukrapariata sumeruparvvata mahmoksapurabhavana obhit saptamtrdidevatsantrsanakar revatydigrah
nnkusumbhikram, tasyopari hukrea vivavajra santrsitaman vsukydyaangasantrsanakar vta-
pakrapariata vivapadma karikkearnvitam, tasyopari pittalemdisaodhanakar raudratamo 'ndhakrameghasphuanakar
candramaalamadhye pakrarami sasphryya tai pacajntmaka sarvvpamtyunivraakar / tasy jpamantra - o amta-
kya sarvvatathgatai sahaikktya dravbhtabja- vare varapravaraviuddhe hu hu pha pha svh /
parimena vakyamavarkti mahpratisar gauravar tato mahpratisary dakiadigbhavane vivapadmopari
dviraavarkti caitylaktamrddh candrsanasth sryya- candramaalamadhye mkrabjaparimena jhaiti mah-
maallh vajraparyyakin trinetr aabhuj cala- myr ptavar sryyamaallh sattvaparyyakin
trimukh trinetr aabhuj ratnamukuin sarvvbharaabhit
^306 tasy dakiaprathamabhuje varada dvitye ratnaghaadhar ttye
mayrapiccha ttye ghaopari vivavajra caturthe ratnadhvajam,
tkualaobhit hranpurabhit kanakakeyramaita- tato mlmukha pta dakie ka vme raktam, aoka-
mekhal sarvvlakradhri, tasy bhagavaty prathamamukha vkopaobhit tatprvasthit, sasaptaviasachdanakar
gauravara dakia ka phe pta vme raktam, dakiaprathamabhje saraudrakapildirkasvidhvasanakar samastangdn
cakra dvitye trila ttye dhanu caturthe parau, santrsanakar devangayakagandharvair namaskaray sasapta-
bodhivkopaobhit nnpupaphaldyalakt brahmviu- vianakatrdinavagrahdibhi sevany sasthvarajragama-
mahevaranandikevardibhi sastut, devangayakagandharvvai-
r dakiaprve satkaray, indrayamavaruavairavasuragarua- ^408
kinnaramahoragdibhi devai stut, rgadveamohavsannu-
sandhipacchedanakar, paramantramudrviakkhorddacraprayoga- viavimocany sadevadaitysurasammohanakar / tasy
viddheabhicrak ca duacittn vidhvasanakar, bhagavaty jpamantra - o amtavilokini garbhasarakai
sarvvabuddhabodhisattvryyagaavarapjbhirtn pariplanakar, karai hu hu pha pha svha /
mahynodgrahaalikhanapahanavcanasvdhyayanaravaadhra- tasy pratisary pacimadii vivpdmopari candra-
bhiyuktn parirakaakar / evabht bhagavat maalamadhye makrabjaparimaj mahmantrnusri
bhvayet uklavar dvdaabhuj trimukh trinetr sphuratsryya- cchinna japet /
maallh ratnamukuin sarvvlakraobhit nava-
yauvanopet hranpurakuallakr iravkepa- ^410
obhitm, tasy prathamabhujbhy dharmmacakramudr dvitya-
bhujbhy samdhimrdr ttye varada caturthe abhaya pacame jvare gare tath gore sagrme ca tathaiva ca /
vajra ahe ara ttye tarjjanpa caturthe dhanu pacame kin[sa]bhtocchumadatrupratite //
ratnaccha ahe padmkitakalaa, mlamukha ukla dakie aanividyunmeghn prvvate vanamrgayo /
ka vme raktam, nnkusumbhikr saloka- tasmn mantra smaern nitya sarvvaaknisdanam //
paldidevai sapjany sacaturmahrjikadevasaghai tatraiva krama -
sastut samalvidydharair arccit / tasy jpamantra - o sarvvasattvahitrthya sarvvasattvahitodayam /
vimale vipule jayavare amte viraje hu hu pha pha svh / yena kenacidadhyeyamyuo vddhihetuta //
tato mahpratisary uttarasy dii vivapadmopari pacarakvidhna ca likhyate svastyayana may /
candramaalamadhye trbjaparimaj mahsitavat sattvn ca hitrthya varttayan maala ubham //
haritavar sryyamaallh trimukh trinetr abhuj ucibhmy ubhe ramye gomayenopalepite /
tathgatamukuin sarvvbharalakt divyavastropacchdan, vitnavitate caiva nnvastrapralambite /
samntlliptagandhena candanena vieata /
^409 via(ka)maguli ktv maala varttayet tata //
vetena raktacrena ntikarmma praasyate /
tasy prathamabhuje abhaya dvitye vajra ttye vma^ padmasyadala kuryyt karikkearnvitam //
prathamabhuje tarjjanpa dvitye dhanu ttye ratnadhvajam, kalan paca sasthpya sragdmavastraobhitam /
mlamukha harita dakie ukla vme raktam, campakavkopa- chatrapatksayuktapallvaena tu chditam //
obhit sakmadevdipramukhai sampjya stut sahrtydi- pustaka dharmmadhtu ca paa cgrvalambitam /
yakayakividhvasanakar kkolkagdhrayenakapotdi- pupa dhpa ca gandha ca balinaivedyahaukitam //
vidrvaakar sabhtapretapicavetlarkasdisamohana- drvvkundasamyukta uklapupa vieata /
kar / asy jpamantra - o bhara bhara sambhara sambhara digvidiku ca devn pjayec ca yathvidhi //
indriyabalaviodhani hu hu pha pha svah / guabhakta uklapupa pyasa ca vieata /
eva yathnirddia maala vibhvya tasy ramisamha- gandharvv bali dattv prvvastne tu sthpayet //
vyptt svasvabjt ramn nicryya t ca ramaya
samastatraidhtukam abhivypya tatraivkare praveayet / puna- ^411
r gaganakuhare sphrayitv jnacakram kya sastutya sacryya
svasamayacakre praveayet / tato dvayam ekalolbhta vibhvya tilakasurpra matsyamsapalakai /
tasmt ramibhi sarvvatathgatn kya sampjya prrthaye- kumbhn bali dadyt dakie dii sthpayet //
d abhiekam, sicyamnam tmna [ca] payet / pjstutya- pyasa dadhi kra ca sarjjana ca vieata /
mtsvdaprvvaka bhvayet vicakaa - cakuormohavajr pacimy dii sthpya ngn ca mahbalim //
mahpratisar, rotrayor dveavajr mahshasrapramarddan, ghre mamugakulasthn jmbusdhum eva ca /
mtsaryyavajr mahmyr, vaktre rgavajr mahmantrnu- uttarasy dii sthpya yak tu bali dadet //
sri, sphare ryvajr mahsitvat / eva rpavedan- n diam rabhya yvad v pathagocare /
sajsaskravinaskandhadhtvyatanasvabhv eva devat- uklarakta ca harita sragdma ca pralambitam //
viuddhito jtavy vieata / tatraiva samay bhtv mantra madhyaveta sragdma nnpupavieata /
japed anena vidhin / yny eva mantrkary uccryyante tni krarudhiraarv sarjjaragandham eva ca //
devatyogena sdhyanmavidarbhitena ntamnasena avi- tattadvastu[vi]e argha dattv yathrthata /
phalphala yathprpta laumodakaakuli // nihat sarvvarog ca svasti bhavati marvvad /
piakdi yathokta ca khaakravieata / pha svdhyyayogena nirvvighno bhavati nicitam //
dakie bali sasthpya aacihnena obhitam //
tath ca - // pacarakvidhnam //
dharmmabhaka crya karmmvajr tathaiva ca /
snna ktv ucirvastra sana ca ucirmatam //
prvvbhimukha tihet phayet maulina sad / 207.
piaptikabhik uci la praasyate //
cryygulim kacit phayet pariuddhita / namo vajrakhalyai /
ekavrdikrabhyaikavidi pravarttayet //
prvvoktavidhnena hdi candramaale haritahukrajna-
^412 nipann vajrakhal trimukh abhuj nlaukla-
dakietaramukh trinetr vajrakhalaaravaddakiakaratray
nyndhikavidhau phe samyaksiddhir na jyate / tarjjanpacpavadvamakaratray haritaymavar addha-
dhairyyavryyea sampanna karusattvrthamudyamt // sitamukh sarvvlakr duasattvanisdanm tmna dhytv
tena svastyayana kuryyt prvvabuddhena bhitam / mudr bandhayet / hastadvayena pthak pthak vajramui ktv
uklabhjanabhaktn mia ca vivarjjayet // kanyas tarjjan ca khalkrea bandhayet / o
sarvva nirmia ktv sarvvastre tu sammatam / vajrakhale hu pha svh iti jpamantra /
uttarbhimukhcryya tatra karmma samrabhet //
bhvayet prvvam uddia devatlambana prati / // vajrakhalsdhanam //
stutipjsamyukto ghavdanatatpara //
namo 'stu buddhya anantagocare ^414
namo 'stu te satyaprakake mune /
satye pratihya prajya mocake 208.
sarvve ca km saphal bhavantu //
namas te puruavra namas te tu tathgat / prvvoktavidhnena nyatbhvannantara vivakamala-
namas te devat sarvv dharmmadhto namo 'stu te // sryyasthaharitaymahukraj harit trimukh aabhuj
drvvkundasamyukta sdhyanmavidarbhitam / prathamamukham addhsarasa dakia kapila kapilalocana ca
arccayed devatmrdhni dharmmadhtu tathaiva ca // vma rakta bhkudarkarla dakieu catukareu abhaya-
sakduccryya mantrea sakd yogena arccayet / vajrakhalaaradhar vmacatukarai rudhiraprakaplatarjjan-
ayutena tu karmmea yurvarddhati sarvvavit // pacpadhar lalitkepsanasth vicintya o vajrakhale
yena kenacid adhyeya (tasy) maala ca pravarttayet / hu pha svheti mantra japet /
rjya rra tath yma goham udynam eva ca //
amanuyvatrarogamaakadurbhika nayati / // iti mnyntarea vajrakhalsdhanam //
tena karmmea rakante ukadry api svayam //

^413 209.

acintyakarmmadukhni yadartha karttum icchati / dau tvan mantr sukhsanopavia ny sarvvadharmm


tato rakvidhnena rak bhavati nicitam // ity evam uccrya evam dyebhya ny dharmm prabhavant-
vtaj pittj rog lemaj sanniptaj / ty eva disampattim utpdya ratnatrayaaradigamana kuryyt /
tato yvanta sattv sattvasagrahea saght, te sarvve may pariamya sagrmatri dev ptavar manoram catu-
sarvvajajne pratihpayitavy iti / tato hdaye vivadala- rvaktrabhuj kruddh pratylh lambodar ubh raktavarttula-
kamala tadupari sryyabandhacchedan duasattvanisdan ym trinetr sunlmbaradhri asicakrasavyahast vmbhy
trimukh trinetr dvibhujaikapigalalocan vme bhku- tarjjanpaktavajrkitavetamaladhar vmglia-
mukh raktadarkarl prathame addhasitnan aabhuj tril prathama ptnan vme raktetarasit rddhvavikta-
prathamadakiakarebhayadad dvitye vajra ttye vajra- dhmbh raktapigorddhvajabaddh kaplapacaobhan padma-
khal caturthe ara vmakare rudhirapritakapla dvitye sryyamadhyasth tmna bhvayet sthiram / eva samayasattva
nipdya sryyasthahdbjaramin jnasattvam nya sampjya
^415 ja hu va ho ebhir akarair kya praveya baddhv vaa nayet /
tatas tathgatn ycayet - abhiicantu m sarvva-
tarjjanik ttye pa caturthe dhanu, sphurant buddhameghn tathgat / tato 'kobhydibhi tathgatai svahdayt
sulalitsanasth mrjjracarmmottary bhvayet (o) visphritapacmtaparipritakanakakalaahastair abhiicya-
vajrakhalm / kaena prpyate bodhi ki punar any siddhaya / mnam tmna bhvayet / tatreya abhiekagth -
o vajrakhale hu pha svh / abhieka mahvajra traidhtukanamasktam /
dadmi sarvvabuddhn triguhylayasambhavam //
// vajrakhalsdhanopyik sampt // o sarvvatathgatbhiekasamayairye hu svh /
tata pariiapnya pariamya mukue akobhyo jyate /
namtram varttayen nitya satyavd daypara /
210. o bhagavati dhvajgrakeyre parasainyavidhvasanakari
svasainyapariplani rmukhi kha kha khhi khhi para-
namo dhvajgrakeyryai / sainya anantamukhena anantabhujena prahara prahara hu hu pha
pha svh - hdayamantra / o sarvvagrahanakatradhymkarai
natv dhvajgrakeyr sarvvpyabhaypahm /
tasy sdhanasasiddhir likhyate raddhay may // ^417
dau tvan mantr mukhaaucdika ktv mano 'nukle
pradee sukhsanopavia svh - upahdayamantara / mlmantras tu dhray draavya /
sanmaitrydimanauddho danapramitpara / utthnakle -
bhvayen mravidhvasakri tri rae // kto va sarvvasattvrtha siddhir datt yathnug /
o vajrrkavimale svheti mantram uccryya svahdi gacchadhva buddhaviaya punar gamanya mu //
akrkrapariatacandrasryyasampuopari dhvakrapta- ity anena mantrea visarjjayitv viharet /
ramibhir kadee buddhabodhisattvn dv manomayapup- // iti dhvajgrakeyrsdhana samptam /
dibhi sampjya triaraagth pahet / tadanantara o svabhva-
uddh sarvvadharmm svabhvauddho 'ham iti mantram uccryya muhrtta / ktir iya paitamadhyamakarucorddharmmkaramate //
nyat bhvayet / tata o nyatjnavajrasvabhvtma-
ko 'ham ity hakram utupdya sattvdyuddharaaya pratibimba-
sannibha candrasryyasampuopari dhvakraptaramibhir ananta- 211.
sattvn buddhabodhisattvarpelaktya taddhdi praviya punar -
nama ryyoavijayyai /
^416
prathama tvan mantr mukhaaucdika ktv sukhsanopa-
gatya ramisamha bje pravianta bhvayet / tat sarvva via caturbrahmavihrn bhvayet / tadanantara svahdyakra-
pariata candramaala dhytv tadupari sitabhrukra dv
tadvinirgataramisamhair jagad avabhsya purata sarvvabuddhabodhi- praamya padma jaganntha dhynsaktajagatpriyam /
sattvn vicintya pjppadeandika kuryyt / tata punar api urdhana vakye svasmaraya sdhanam //
svahdndau pakraja vivadalakamala dhytv tadupari kvacid dee vihre v bhdhardau manorame /
candrabimbamadhyaasitabhurkra dv tatparinat ua- sukumrsansno yog citte vicintayet //
vijay caityaguhntasth sitavar trimukh trinetr aa- sattvan akara tatra sabhrukra sphuratprabham /
bhuj sarvvlakrabhit vivadalakamalacandrasth baddha- buddhn tasyvabhsane pjayet tryadhvavirttina //
vajraparyyak prathamasitavadan dakie ptamukh vme sampjya puratas te ppa kydikarmmajam /
nlamukh darpuvaabdhauh dakiacaturbhujeu vivavajra- ktdibhedasajta deayed upadeavit //
raktravindastha-amitbhajinaaravaradahast vmacaturbhujeu anumodya ubha sarvva tatrasta viodhayet /
triratnaaraa ghacchet saprapaca yathkramam //
^418 upadea dhktya yvad bodhisdhanam /
lambya kpay sattvn bodhicitta vibhvayet /
dhanutarjjanpa-abhayabhadraghaahast vairocanamukuin tatrkrodbhavmbhojasthite tumaale //
divyavasanaparidhnottary sitaprabhmlin payet / dev tadbjasambht trimukh ca trilocanm /
tasy dakie lokevaro vme padmadhr dakie cmara- navayauvanasampann grdirasspadm //
hasta, vme vajrpi kuvalayadalayma vme kuvalayastha- sarvvabuddhagukr sarvvlakrabhitm /
vajradhr dakie cmarahasta / etau niaau cintanyau / prabhlruddhasarvv aradgaganasannibhm //
tata prvvadakiapacimottareu acalaakrjanladaa- jmbnadaprabhkr ntasavynanojjvalm /
mahbal / sarvve nl dvibhuj ekamukh trinetr pralaymbhodharodbhsibhmatvratarnanm //
pratylh vyghracarmmmbar rddhvake aangbhara
vivadalakamalasryykrnt vme tarjjanpahast ^420
dakie khaga-akuavajradaahast bhavany / upari
uddhvsakyikau devaputrau cintanyau prakumbhabhtmrta vivahdayasasaktakulia savyapin /
pravarmau / dvityenmbujsna buddham anyena mrgam //
eva saparivr bhvat dhytv nysa kuryyt / o vandda caturthena vmenpi yathkramam /
irasi, kahe, hukra hdaye, tr lale, hr tarjjannihita pa cpa cpi tathbhayam //
nbhau, a a pdayo / tato mudr bandhayet sampujali dadhna prnakumbha ca dhyyt caityaguhalaym /
ktv tarjjanyau sakocya / jyehguhbhy sdhukra dattv sabja cintayet padma taddhdistham anuttaram //
okratrayasahit dhram ekavram varttya pact vin tasyauklaprabhjlacodanlita nabha /
mudray varttayet / o bhru svh - hdayamantra /o buddhamegair mahvyhair bodhisattvai samantata //
amtyur dade svh - upahdaymantra / o amite mahkptmakste 'pi mantrea tryadhvavarttina /
amitodbhave amitacakrnte amitgtre amitagmini cintany prayatnena sad sekapradyina //
amityur dade gaganakrttikari sarvvakleakayakarye caityntargatamokra trmkra prabhsvaram /
svh - iti mlmantra / hu hr a a ity etad bjajta yathkramam //
ikhlalakahastha hnnbhicaraasthitam /
// ryyoavijaysdhana samptam // candramaalamadhyastha dhyyt yog mahevaram //
aradinduprabhkrau sphuradgabhastimlinau //
^419 padmavajradharau tasy prvayo savyavmayo /
kekara purato 'tyagra akkirja ca dakie //
212. nladaa tu phastha vme mahvala nyaset /
kpkuasadvajradaasambhtapaya //
sadvidyudvajrasamptapralaymbhodanisvan / prvvavac chnyatparyyanta vibhvya jhaiti jambhalarpa-
grmrkanayanlokaduaprahar am // m tmna dhytv svahdaye candramaalamadhye vakrabja-
nirjt vasudhr bhagavat dhyyt kanakavar
^421 sakallakravat dhnyamajardharm akobhyadhrim / purato
bhagavat rvasundhar dakiato vasuriya pacimata rvasu-
vivahdayasasaktakulia savyapin / mukh vmato vasumatiriyam / etcdykarabj svan-
dvityenmbujasna buddhan anyena mrgaam // yiksamnarpcintany / eva vibhvya mantra-
varadna caturthena vamenpi yathkramam / m vartayet - o vasudhrii svah, o vasu svh,
tarjjannihita pa cpa cpi tathbhayam // o vasuriye svah, o vasumukhi svh, o vasu-
dadhn prakumbha ca dhyyt caityaguhlaym / matiriye svh / pratyaha gomayena dvihastaprama catu-
sabja citayet padma taddhdistham anuttaram // rasra maalaka ktv trisandhya sugandhikusumair abhyarcya sahasra-
tasya uklaprabhjlacodanlita nabha /
buddhameghair mahvyhair bodhisattvai samantata // ^422
mahkptmakste 'pi mantrea tryadhvavarttina /
cintany prayatnena sad sekapradyina // catuaya japat amst manoratha pariprayati / yath-
caityngargatamokra trmkra prabhsvaram / labdhakusumn catur lakam huti ktv mahat rr bhavati /
hu hr a a ity etad bjajta yathkramam //
ikhlalakahastha hnnbhicaraasthitam / // iti vasudhrsdhanam //
candramaalamadhyastha dhyyt yog mahevaram //
aradinduprabhakrau savye cmaradhriau //
padmavajradharau tasy prvayo savyavmayo / 214.
kekara purato 'yugra akkirja ca dakie //
nladaa tu phastha vme mahbala nyaset / atha vasudhr bhvayitum icchati, tad sarvvam eva
kpkuasadvajradaasambhtapaya // prvvavat kin tu ahasya ttyaka bja arddhendubindu-
sadvidyudvajrasamptapralymbhodanisvan / bhita tenaiva nipann vasudhr ptavar dhnya-
grmrkanayanlokaduaprnahar am // majarnnratnavaramaghaavmahast dakiena varad
sarvvlakrabhit sakhjanaparivt bhvayet aham eva
^421 vasudhreti / hastadvayena mui baddhv madhyamttyaparvvabhagn
vasudhrmudreyam / tato jpa kuryyt - o rvasunidhna-
savye tarjjanikapair avasavyakarodyat / ketre svh / paagat bhagavat avatryya mahat pj
jvlmlkul dhyey vivapadmrkamaale // ktv bhvayet svapec ca / tata siddh bhavati bhagavat /
ittham aharnia mantr bhvayed yas tu yogavit /
sa prpnoty acird bodhi jvaraynapravarttanm // // vasudhrsdhanam /

// ity uavijaysdhanam //
215.

213. prvoktavidhnena ptavakraparinat dvibhujaikamukh


pt navayauvanbharaavastravibhit dhnyamajarnn-
vasudhrayai nama / ratnavaraghaavmahast dakiena varad anekasakhjanapari-
vt vivapadmacandrsanasth ratnasambhavamukuin svabja- vat / samdhervyutthya ke yaravalapariatni
dhanustrikoavarttulacaturasri harinnlaraktavetni catu-
^423 rmmahbhtamaalni uparyyupari payet / tadupari sukra-
sambhava sumeru caturasra ca catratnamaya aagopaobhita
hday jhaiti nipdya mudr bandhayet / hastadvayena mui vicintya tadupari o medin vajrbhava vajrabandha hu, o
ktv madhyam ttyaparvvabhagn vasudhrmudr / tata vajraprkra hu va hu, o vajrapajara hu pa hu, o vajravitna
o vasudhr ratnanidhnaketre svh iti mantra japet / hu kha hu, o vajraarajla tr a tr, o vajrajvalnlrkka

// vasudhrsdhanam // ^425

hu hu hu - etair mmantrair vajrabhmydiaka vidhya tadabhyantare


216. caturasrdisarvvalakaasayukta kgra vicintya tanmadhye
raktapakrajam aadalapadma tadvaraake liklipariatacandra-
vasudhry paasya pratimy v agratacandanena catu- sryyasampuamadhye raktavajrntargata raktavakra praktiprabhsvara
rasra maalaka ktv tatra bhagavat manas' 'ropya pjayitv payet / etat sarvvaparimentmana bhagavat vajra-
candranliptapi vasudhrdhrapustakastrvabaddha- vrh dimakusumaprakhy dvibhuj dakiena vajra-
kusumaml purata sthpitodakabhjanena nikipya sarvva- tarjjanikkar vmena karoakakhavgadhar eknan
sattveu mahmaitrcittamlmbybhimatasiddhyai hdayam dhya trinetr muktake amudrmudrit digambar pacajn-
vasudhrdhra pahet / paha ca svhnvitamantr tmik sahajnandasvabhv pratylhapadkrntabhairavakla-
svhabdam uccrayan sitapupadrvvsahitkatataul- rtrik srdramuamllaktagtr sravadrudhira pibant
nyudakabhjane dadyt amsa yvat / phvasne ca bhvayet /
ucipradee tadudaka visarjjayed iti / tath prvvdicaturddaleu yathkrama vmavarttena kin-
lmkhaarohrpi kaymaraktagaur; et
// vasudhrdhrayupadea // ekavaktr caturbhuj vme kaplakhavgakaplahast
dakie amarukartrik trinetr muktake ngn lhsana-
^424 sasthit pacamudrvibhit bhvayet / vidigdaleu
catvri bodhicittdiprni kaplni vicintayet /
217. tad anu bhagavathdbjavinirgataramibhir jakea jna-
cakram nya hukrea svasamayacakrajale jalam iva praveya
prtar utthya yog mukhaaucdika ktv samayagulik vakrea bandhana hokrea teaa kuryyt / tata bhruhukha-
mukhe prakipya girigahvardimanorame sthne vivavajr- akreyatanni bodhayet / adevatuddhai-
sansna likli vratrayam uccryya aha vajravrh
bhtv tadkra jagat sarvva kariymti ktanicaya ^426
svahdabjasryye raktavakra payet / tadyaraktaramibhi
pralaynaladusahairakanihabhuvanavarttin vajravrh vakya- r mmantrapadair bhagavat kavacayet / o va nbhau, h y
mabhujyudh gurubuddhabodhisattvnyke purata hdi, hr mo vaktre, he hr mrddhni, hu hu ikhy , pha
sasthpya hdramivinirgatapjbhi sampjya ca tadagrata pha sarvvgev astram / tato bhagavtkyavkcittapatheu o
ppadeanpuynumodanpuyaparimantriaraagamana- hu ity arpayet / dhynt khinno mantra japet / tatra
bodhicittotpddika ktv caturbrahmavihrn vibhvya mantra - o vajravairocanye hu hu pha svh / trisandhya
tata o nyatjnavajrasvabhvtmako 'ham iti mantrrtha- baliprvvaka bhagavat bhvayet / bhvayan bhagavatrpea
m mukhkurvvan muhrttam apratiharpena tihet prvvapraidhna- sarvvad vihared iti /
svabhvauddho 'ham iti / tadanantara pjyapjpjakn
// vajravrhsdhana samptam // sarvvadharmm ca nynimittpraihitkrea svapna-
pratyayavat pratytmavedyam adhimucan hnmantrakirajlai-
// ktir iya mahpaitvadhtarmadadvaya-
vajrapdnm iti // ^428

r nirbhsktya o nyatjnavajrasvabhvtmako 'ham ity a-


218. hakra kuryyt /
tata svacitta raktapakrarpea parinipanna tat pari-
namo vajravrhyai / amya raktapadmopari akrajataraimaale sitahu-
krea sryyasthahrkrdhihitruapacascikavajra dhytv
kumatidahanadak dhvastadaurvvcyapak sphuraasaharaaprvvaka tatpariat oaavarkr ara-
viahatajanarerhelayopttamokm / dindudhaval raktavarttulatrinetr addarkarlavadan nn-
praamasukhasamddh vajravrhidev kusumavirjitamuktakerddhvabaddhavirjit kavajrval-
likhati nicayamasy kokadatto hi natv // dvayamadhyktakaplamlbaddhatriikh cakrkualakah-
tatrrddhaymvaey rajany vidhinotthita kvacit rucakamekhallakt vilasattripatkojjvalasavyakarapallava-
mandau mano 'nukle sthne saccandandyupalipte nn- sthitaprvvoktavajrea ajnapuruasya bhaynuvidhyin ava-
pupaprakaropaobhite skt avsane v yathsukham upaviya savyena adha ekas[ci]kordhvakapacas[ci]kasitadanu-
maitrydibhvanprvvaka svahdi akrajasryyamaale gataukasrdrairovivavajrakanakakalaamlavinirgataraa-
tskmaghaiknvitavivapatakavirjitabhudasasakta-
^427 khavga caturmmrsgprapadmabhjana dhrayant karadrudhira-
srdrntragrathitapacacchiromlpralambin raktapadmopari
sitahrkrajaramijlai prakktya vajravrh- sryyasthjnapurue lhapadasth vivastr pracaasryya-
pramukhaguruyoginbodhisattvatathgatn yathsthne pura prabh sphuradromamlin pratibimbasam grdirasopet
savkya hdbjanirgata-praca-cak-prabhvat-mah- nnnirmmair daadiku jagadarthapar sryyasthhrkrdhi-
n-vramat-kharvvar-lakevar-drumacchy-citta- hitasryyasthavajrahday vajravrhm tmna dhyyt /
cakrbhi, airavat-mahbhairav-vyuveg-surbhak- tato hdbjaramijlai sarvvasattvn tadrppann nipdya
ymdev-subhadr-hayakar-khagnan-vkcakrbhi; tmani praveyham eva bhagavat vajravrhty ahakra
cakraveg-khaaroh-auin-cakravarmmi-suvr-mah- kuryyt /
bl-cakravarttin-mahvryy-kyacakrbhi; nla-
raktasitavarbhi akobhymitbhavairocanairodharbhi; ^429
candrsanatrinetrapacamudrdhrbhi; vajrapadmacakrakaplaml-
vabaddhatriikhlaktairobhi; karttrikaplakhavgnvita- tad anu svandau vivapadmruasryyamaale sita-
pjvyagrakarapallavbhi; arghdipurasara pjayitv vandan- hrkra dv tanmantramlm akastrkr sit cakra-
ppadean-akaraasavarapuynumodantriaraagamanabodhi- bhramaayogena vadanavivarae nicryya buddhaguagaamaimantrau
cittotpdamrgrayaa-tmabhvaniryytan-adhyeay- adhicandratrlipisrakaldiprabhvam dya nbhivivare
can vidhivad vidhya puya parimya nyatjnaprati- praviant svapare sarvvjnadahantmik dhyyt /
pattaye irasi sampujali ktv gthpaprvvaka tato hdbjaramisacoditagaganasth jnadev purato
tathgatn adhyeayet / tatreya gth - o sarvvatath- dv prvvoktadevgaair arghydipurasara pjayitv phetkra-
gat asit sarvvasattvn sarvvasiddhaya sapadyant mantraphaprvvaka jvlmudr baddhv lale vmvarttena
asrvvatathgatcdhitihantu o svabhvauddh sarvvadharm bhrmayan tm vhayet / tatra ekalolbhvnmantr-
hakra kuryyt / tatrya mantra - o yogauddh sarvvadharmm
yogauddho 'ham / tatas taddhdbjasacoditan gaganasthn trisandhya catusandhya japet yog / suupsu prvvavidhin
akobhyditathgatn nya tai pacmtabhtapacatath- supyt / eva japabhvantmako vidhivat labdhnujo
gattmakakalaai tannirmmitanntryyaakhamdagapaavav- aalokadharmmanirmmukta rddha samayasavarastha kpvn
veugtadhvanibhi devsurai ca jojotkrapayaai kukuma- kalyamitrrdhanatatparo yog saptalakajapena sarvva-
karprakasrsugandhikusumapravaribhi - strakalkalpey abhijo bhavati / medhv ro
yath hi jtamte snpit sarvvatathgat / virada paradanabhibhavanyo vd ca bhavati / jvaragara-
tath snpayiymi uddha tu divyena vri // viakinydibhir anupadruto bhavati / yad bhakayati tadamta
gth pahantbhir tmnam abhiicya o sarvvatathgat- bhavati / siddhe sati mantrajpe 'smin etanmantrbhi-
bhiekasamayariye hu ity anendhihya t vivapadma- mantrit kahin yasyaiva haste dyate sa mrkho 'pi kavi-
sryyasthkobhydhihitairask cintayet / tatas tannirmmita- r bhavati / tasya gandhamtrea pannagdaya sannihit na
pracadidevbhi tannirmmitannvidhapjbhi tmna- bhavanti / abhir upadravair upadrutnm anyem api sarvvopakra-
m abhipjya vakyamakramemtsvda ktv yvad iccha samartho bhavati / ki bahunoktena maypi jaadhiy stre
aktakleena vikiptacetas asya mantrasya lakadvyajpena
^430 ida prajlokasdhana ktam / ye puna sthiracetasa ananta-
roktagurair yukt te sutar siddhi syd iti /
dhytv sphuraasaharaaprvvaka drutdidoarahita mantra
japet / tatrya mantra - hr / yad utthtukma tad ^432
mantraml nbhisthahrkre antarbhvya pjpurasara prai-
dhna vidhya puya parimya atkara ca tridhoccryya 219.
devyahakramudvahan sarvvadharmm ca tadrppannn payan yath-
sukha vihared iti / sattvn vaktya caturryyasatye 'vatraya vayavidhi-
tatrya atkaramantra - (o ) o vajrasattva r ucyate / tata prvvoktakramea nipann bhagavat eva rakta-
samayam anuplaya vajrasattvatvenopatiha dho me bhava sutosyo bjacihnaparimato raktavar vibhvya sampjya stuti
me bhava supoyo me bhava anurakto me bhava sarvvasiddhi me prayaccha kuryyt akobhyavajretydigthbhi / tritattvaniryytdho-
sarvvakarmmasu ca me citta reya kuru hu hahahaha ho bhagavan mukhakaroatrayopari raktakrajavajrapadmabhe daa-
sarvvatathgatavajra ma me muca vajrbhava mahsamayasattva samayn oaasvarakakrdicatustriadvyajanair adhihit-
(hu) iti / nadho yarapariatavyvagnimaalbhy jvlnalatpana
sandhyntare 'pi jhaiti devykram abhimukhktya pjdi- ktv samayanyastabjaramicoditatathgatasamhn nya
purasara yvad iccha vibhvya prgvan mantra japtv prvvavat tatrntarbhvya dyasvarajtacandropari hukrajacandrastha
sarvva kuryyt / arddhartrasandhyy tu prvvavat sarvva ktv tadadhihitasitapacascikavajrasphuritaramijlair vajradhara-
ayanakle irasthne gurubuddhabodhisattvn dv sampjya m api candravajrasya ca pravet utptakatvicikitsdi-
agaptapramayena sihaayyy supyt / tata topagate tadupari okra dhytv tatkraais tath-
prabhtasandhyy devprabodhita san prvvavat sarvva kuryy- gatn amtarppannn nnlokadhtusthmtam api tatra
d iti / yad v anena kramea kvacit pradee avaparyyakena praveya praavaya ca pravet / yathvannipannam amta dv
sukhasanopavia kpay 'valambya sarvvasatvvn ppade- vratraya tritattvair adhihya vidhivad amtsvda ktv yva-
anm rabhya yvad bodhicittotpdaprvvaka krapari- diccha vibhvya svnmkarapariata sdhya purovarttina
aty svajihvy padmadalkry hrkra jvaladbhsura dv tanmantramalnirgataramibhi tam nya tatrntarbhvya
yvadiccha vibhvya sthirktya atrddhagulikmalakastrea tasya cittam akrapariata raktacandramaalkra dhytv
tanmantramalnirgat dev raktavar vmakarea hrkra-
^431 padhar dakiakarea raktotpalakaliknibhavajrkuadhar
na japa na vrata tasya nopavso vidhyate /
^433 akleato bhavet siddhir devi satya vadmy aham //
mantra tava mahmye sarvvatrailokyasdhike /
sdhyapurovarttin dv o hr amukasya cittam- pravakymi mahyoge divyairakarapaktibhi //
karaya hu ja iti tm ajpayati yog / tata s dev o namo bhagavati vajravrhi ryyparjite
vidhivat praviya pena saveykuena codayant yath- traiokiyamtre mahvidye sarvabhtabhayvahe mahvajre vajr-
vad nya svacitte praveayet/ dev tu mantramlntargat
draavy / tatas ta muktaikha vihvala gala (?) ^435
rantukmecchay ekntaparavabhta ktakarapujalika
sdhakbhimukha ki karomti [brte] / sane ajite aparjite vayakari abhrabhrmai via-
odhani krodhani karlini santrsani mrai sugra-
// vajravrhsdhana samptam // bhedani parjaye vijaye jambhani stambhani mohani vajra-
vrhi mahyogini kmevari khage tadyath protage protage
hana hana prn kikii kikii khekhii khekhii
220. dhuna dhuna vajrahaste oaya oaya khavgakaplarii
mahpiitamssani manuyntraprvte srdranarairo-
digambar muktake vajravrh nbhidee kartti- mlgrathitadhrii sumbhanisumbhe hana hana prn
kapladhri ntyant cinty / vaya bhagavatti / sarvvappasattvn sarvvapan msacchedani krodhamrtte
darkarlini mahmudre rherukadevasya agramahii
// vajravrahy vayavidhi // sahasraire sahasrabahvae atasahasrnane jvalitatejase
jvlmukhi pigalalocane vajraarre vajrsane mili
^434 mili timili timili he he hu hu kha kha dhu dhu dhuru
dhuru muru muru advaite mahyogini pahitasiddhe dre dhra dre
221. dha dha gra gra he he ha ha bhme hasa hasa vre h h ho ho
hu hu trailikyavinani atasahasrakoitathgataparivrite
o namo bhavagavyai ryyavajravrhyai / hu pha siharpe kha gajarpe ga trailokyodare mahsamudra-
mekhale grasa grasa pha vrdvaite hu hu h h mah-
athto bhagavatn guhyevar sarvvadevatn mah-
dhiyn - ^436
mahnta ca mahguhya mahmy mahevarm /
trailokya saharatye trailokya sjate puna // paumohani yogevari tva kini sarvvalokn vandani
guhyaknm iya mt mahmyeti virut / sadya pratyayakarii hu pha bhtatrsani mahvre parama-
trailokyatrsan vidy prapadyeya mahevar // siddhe mahvidyevari hu hu pha svh /
yay vijtamtray vidyay sdhakevara /
sadevagandharvagan sayaksuramnun // // jvlmukhsdhanaprayoga //
vidydharapic ca raksoragakinnarn /
vaamnayati bhtni jalajasthalajni ca //
mahcaryyakar vidy indrajlakar tath / 222.
mohana stambhana caiva vidveoccandikam //
vaykaraajambha cnekavidhakuthalam / e bhagavat mahmy pahitasiddh / asy sdhana
pahit kurute vidy vc siddhi ca sdhake // bhavati / somagrahe sryyagrahe v grahamapayan ekaviati-
vrn pravarttayet / tata siddho bhavati / yvad varttayati tvat ^438
strsahasrair anugamyate / sakduccritenkrayati mrayati
kruddhacetas uccanavidveaastambhana ca kurute / icchvat pacamudropet caturbhuj dakie vajravajrkuadhar vme
kusuma sakt parijapyke kipet brahmdn karayati / kaplakhavgatarjjanpadhar ekamukh trinetr bhku-
mangra sakjjapta ghe grme nagare v kipet, dha karlavadan vajragho subha bhadudar lalajjihv
darayati, mayrapicchaka sakjjapta ke bhrmayet, puna- bhvayet / o vajravrhi veaya sarvvadun hr
r upaamayati / arkar sakjjapt cturddia kipet, catu- svh upahdayam, o hu hr h - hdaya laka
ragabala darayati / mayrapicchaka viparta bhrmayet, praty- japet samhito bhtv / sidhyati ntra saaya /
nayaka kta bhavatti / o a hr hu h ha / anena mantrea mahmsacra
ktv dhpa dadyt pagrata / sidhyati dinaikaviaty
// mahmyjvlmukhvajravrhprayogasadhanam // yvannnyath / o hr ha h ha ha ha h h he
he phetkra dadyn niy bali sarvvamrapraamanrtham /
^437 nibali pacopacre dtavya / yasya kasyacin na
kathanyam / vajrayoginyo 'dhitihanti tanntra saaya /
223. rvajravrhkalpa sarvrthasdhaka /

adhun mahmyy manny ucyante / prvvdi- // vajravrhsdhanam //


digbhge maalasya sdhaknugraha nma mana
uttaredvaitakara pacime krodhnana dakie ghorndhakra
gneyy mahpralaya naity mahmelpakayogabahula 225.
vyacye sihanadamahphetkra aine sarojabja nma
manam / eu ca yathyoga dagdhrddhadagdhgakhaitgrddha- pakrapariata raktapadma tasyopari yakrapariata vyu-
khaitgavibhakra bhayakara labhinnorddhvrddhaav maala ka dhanvkra dhvajka rephapariata rakta trikoa-
phalakakeliciraudumbaravavatthangakearapdap m agnimaala vajrlka vabhava abmaala veta varttula ghaka
yathkramea mahiamrjjrabhallukavyghrvagdhrakarapica- lakraja pthivmaala caturasra harita sukrasambhava sumeru
mukh maharddhik yak samantata ca manake gla-
gdhrolkavyas ca vetlabhtdaya iti / ^439

// mahmydevy manam // caturasra caturdvra aagopaobhita tanmadhye pakrapariat


padma tasyopari husambhava vivavajra tadvaraake likli-
yoga tanmadhye vakrapariata vajram / etatpariat vajra-
224. vrh rakt trinetr muktake nagn khaamaitamekhal
atrddhasrdranarairomalpralambit vmabhuje vajra-
namo vajravrhyai / vrh rakt trinetr muktake nagn khaamaitamekhal
o hr dhtaya sarvvadun hu pha svh / bali atrddhasrdranarairomlpralambit vmabhuje kapla
dattv dhyna kuryyt / nbhimadhye rabhava trikoam agni- duamrdyasgdhara dakie
maala tanmadhye caturddalapadma raktavara tadupari hrkra tarjjayant dia sarvvaduatarjjanavavajrikm /
kalpgnivad devpyamna tatpariatam tmna vajravrh kalpavahnimahtej sravant rudhirapriym //
raktavar caturddaleu pacmtabhtapadmabhjana dhytv rddhapdasthit bhvayet / padmasya prvvdipatre
pretsanasth lhapad nagn rddhvake kaplamuku kin tu tath lm khaaroh tu rpim /
vidikpatre tath bhvy karocatkra obhan //
mantra ctra - o sarvvabuddhakinye vajravaranye hu hu dadynnirddhake - o kha kha khhi khhi sarvvayakarkasa-
pha pha svh / bhtapretapiconmdpasmrakakinydaya ima bali
ghantu samaya rakantu samayasiddhi prayacchantu yathaiva yathea
// r oiynavajraphavinirgatardhvapdavajra- bhujatha pibatha mtikramatha mama sarvvkrasatsukhaviuddhaye
vrhsdhana samptam // sahyak bhavantu hu hu pha pha svh - balimantra / o
vajravairocanye hu pha svh - hdayamantra dakaram /
^440 o sarvvabuddhakinye vajravaranye hu hu pha pha svh /
upahdayam ekaviatyakaram / o sarvvavajrakmini sarvvabhakya
prathama tvad yog mandau manorame sthne odhaya guhyavajrii hu svh - sarvvabhakyaodhanamantra /
svahdndau okrakiraair gurubuddhabodhisattvn anya purato-
'valambya pjppadeandika ktv khasama traidhtuka ^442
vicintya huvajrktabhmau manakamadhye dharmmo-
dayntargatapadmavaraake candrasthavisomasampuasthavakravajra athav upadea svacitta sthirkarttukma svanbhi-
tadbjasamudbhav bhagavat vajravrh pralaynalasannibh kamalopari somapuntasthasarapaskmavakravinirgatamla-
ekavaktr dvibhuj dakie - tantvkraraimi dhyyt, traidhtuka prabhsvara mah-
tarjjayant dia sarvvaduatarjjanavajrikm / sukhkra payed iti /
vme kapla vivapatkvirjitabahudasakta-
khavgadhar bhairavaklartrykrnt pratylhena tav // sakiptavajravrhsdhana samptam //
digvs muktake khaamaitamekhal darkarlavadan
trinetr viktnan vivavajradhar mrdhni vajramlkapla-
obhit muasragdmadehobhayaobh sarvvlakrabhitg 227.
sarvvabuddhbhiekabhuj vairocanakulodbhav sarvvasiddhipradayik
sphuratsahravigrahm - namo vajravrhyai
pjstutyamtsvda ktv yog samhita / nabhonibha jaganmatv sambodhi ca tath mana /
sdara bhvayan nitya laghu buddhatvam pnute // sthpaymi jagad bodhau vajravrhiktmaka //
bhvan ktv nysa kuryyt bali ca dadyt yogavit / mano'nukle mandau svahdi candre okra-
O va vajravrh nbhau, h y ymin hdi, hr mo kiraair nabhasi gurubuddhabodhisatvvn dv ppadeandika
kuryyt / tato nirlambanyat bhvayet / hu vajr-
^441 bhtabhmydau manakamadhye dharmmadhtumayadharmmodaynta-
rgatapadmavaraake candrastharavisomasampuasthavakravajrasambhav
mohan vaktre, hre hr saclan irasi, hu hu santrsan bhagavat bhvayet vajravrh pralaynalasannibh
ikhym, pha pha caik sarvvgevastram - dvibhujaikavaktr dakie tarjjyant duatarjjanavajrik vme
nbhau hdi tath vakre ira ikhstarm eva ca / kapalakhavgadhar bhairavaklaratrykrnt pratylhena
ktvgragrathy khalu madhyasc satav digambar muktake khaamaitamekhal dar-
aguhavajro dha saprapya / karlavadan trinetr vivavajradhar vajramlkapalamrddhaja
sasthpyatmadho laladee muasragdmadehaobo sarvvlakraobhit sarvvabuddhbhi-
varttyvarttena ca vibhrmayet // ek vairocanakulobh sarvvasiddhipradyik sphura-
krantapdorddhvadis tu mrdhn phekrandata daadi- tsahravigrahm /
glokadhtusth vrayogin karayet - o yogauddh
sarvvadharmm yogauddho 'ha o acai ho ja hu va ho ^443
vajrakinya samayas tva dyaho / vajrjaly rddhvavikacabali
pjstutyamtsvda ktv yogaparyaa / hrrddhahrasayukta vajrastrai alaktam //
sdara bhvayan nitya laghu buddhatvam pnuyt / tasmin cakre gataprn pacadaa vibhvayet /
bhvankhinno mantra japet - o vajravairocanye yoginkakubhoddet sana pacadaa matam //
svh / atropadea svanbhikamalopari somasampunta- sanopari candra ca candrasyopari bhskaram /
rgatamlatantvkrarami dhyyt / tata traidhtuka prabh- anayor madhyagata bja mlasvardika nyaset //
svaratay tat citta sukhantamdyam anutpanna payed iti / darasamatjnau candrasryau prakrttitau /
akrasambhav karttri pratyavekaam ucyate //
// sakiptavajravrhsdhana samptam //
^445

228. em aikyam anuhna nipatti uddhadharmmat /


pacajntmaka deha yoginn prakrttitam //
namo nairtmyyai / candrrkbhy ca karttyr abalbhta yath jalam /
ombherukapdair devcakrasya bhvan kathit / mirbhya puna pact jey nairtmyayogin //
sacintya sakala tattva hevajrt yogintantrt // kavar mahghor pacamudrvibhit/
nabhasi bharaka dv gurukulievara prabhum / savye karttrir mahbhm 'vasavye padmabhjanam /
pjayet vandayet dhmnakobhyapratirpakam // avasavye vajrakhavga vyghracarmmvt kaau //
svabja hdaye dhytv pjmegha prakalpayet / a i u ca kathitni tu nairtmydnm, Q
abhir mtbhir nitya pacmtaprayogata // iti ca proktni pukkasydnm, e ai o
gauryydy paca yoginya pacmtadhar mat / bjnti gauryydnm, au a bje punar api kathite
abar canl omb rasrdrliganair yut // adhorddhvavsiny / cittavataratnemitbhmoghsiddhibhi
agha ca deayonnitya puya caivnumodayet / tn mudrayet nairtmydn prajpue vyavasthitm /
triratnaaraa yyd bodhau citta bibhartti ca // cittavataratnea-amityustathgatai /
vidiksthn pukkasydn mudrayed anulomata //
^444 dveamohapiunais tu rgavajrea mudraam /
yoginn catas dvrasthn sadaiva tu //
prathama dhyyn maitr tadanu karu vibhvayet / kyavmudraa kuryyt adhorddhveu samhita /
punar api mudit dhyyd upek sarvvaeata // mudryate lakaeneti mudraa tena bhayate //
tadanu jinamantra pahet - o nyatjnavajrasvabhv- indre vajr yame gaur vruy vriyogin /
tmako 'ham / svapara vibhvya nya praidhnam anusmared yog / kaubare vajrak ca madhye nairtmyayogin //
rephea sryya purato vibhvya aiane pukkas khyt pvake abar tath /
tasmin ravau hubhavavivavajram / cal rkasy vyavye ombin tath //
tenaiva vajrea vibhvayec ca
prkratatpajarabandhana ca // ^446
svadhtau cintayed dhmn prajm ekrarpim /
tasmin vibhvayet pthv caturasr hartikm // prvvadvre punar gaur dakie caurik tath /
pthvmaalamadhyasth abmaala vibhvayet / vetl pacime dvre uttare ghasmar tath //
apsu teja punar dhyyd agnau ca marunmaalam // adhare bhcar khyt rddhve ca khecar smt /
marunmaalamadhyastha tmna cintayet tata / paramnand sarvv yatha nairtmyayogin //
mirbhya bhavec cakram ekkrea ctman // svabja hdaye dhytv ramn nicrayet tata /
catukoa caturdvra aastambhopaobhitam / kya tena sambudhn pjayed aamtbhi //
bhagavanta sarvvatathgat abhiekapada m dadantu // ^448
pacd amtabhtai kumbhair abhiicyate buddha /
secayen sarvvasambuddhai citteamukuo bhavet // purakobhamantra --- akacaatapayasa svh / srvvabhautika-
prathama bhvayet k dvitye rakt vibhvayet / balimantra --- Om akro mukha sarvvadharmmm dyam anutpanna-
ttye bhvayet pt caturthe harit tath // tvt o hu pha svh /
pacame nlavarbh ahe suukladehikm / nairtmyayoginy[caiva] savara kathymi te /
aag bhvayet yog pact varavivarjitm // mahmudr sthit nbhau mahsukhakar ubh /
rpaskandhe bhaved vajr gaur vedanay smt / tkatvd agnirpea ruit s tu mtbhi //
sajy vriyogin saskre vajrakin // disvarasvabhv s dhti budhai prakalpit /
vijnaskandharpea sthit nairtmyayogin / vypya tihati traidhtu na jt s pthagjanai //
maale s sthit bhm bhayasypi bhayakar //
pthiv pukkas khyt abdhtu abar mat /
tejacadlin jey vyuromb prakrttit //
rpe gaur sad khyt abde caur prakrttit /
vetl gandhaviaye rame ca ghasmar tath //

^447

spare ca bhcar khyt khecar dharmmadhtuta /


sad hy asraviuddhy vai sidhyanti tattvayogina //
cakuormohavajr ca karayordveavajrik /
ghre mtsaryyak khyt vaktre ca rgavajrik /
spare ryvajr ca mano vairtmyayogin //
kavacamebhir mahuddhy indriy viuddhaye /
navamryya dhta mua karttrik devacchedan //
kaplakleamuena skandhasyopari canam /
gurvvcryyeadevasya namanrth cakrik dht //
durbhasyravaya guror vajradharasya ca /
kuala ravaayor dhryya mantra japta ca kahik //
rucaka prvadha tyakta mudr bhajitu ca mekhalm /
pacabuddhasya strea arra mudrita sad //
mantra / o a i u Q e ai
o au a a svh / mtrviuddhi kathaymi ---
akobhya cakrirpemitbha kualtmaka /
ratnea kahamaly haste vairocana smta //
mekhaly sthito 'mogha pacaite uddhamtrik /
doaparihito dhryy yoginbhi sad dht //
adhytmarpa kathaymi ---
strrpea vaa loke krodharpea trsanam /
liklisamapatty bhyadvandva nievitam //

Das könnte Ihnen auch gefallen