Sie sind auf Seite 1von 25

rya amoghapahdaya nma mahynastram

|| om namo bhagavate rya amoghapahdaya||

eva may rutam-ekasmin samaye bhagavn potalake parvate viharati sma|


ryvalokitevarasya bhavane anekalatamlacampakoktimuktaka nnvkasamalakte|
mahatbhikusaghena srddhamadaabhirbhikusahasrai| navanavatibhica
bodhisattvakoiniyutaatasahasrai| anekaica uddhvsikairdevaputra
koiniyutaatasahasrai parivta puraskta varamahevarabrahmakyikn devaputrn
adhiktya dharma deayati sma|

academia

atha khalu ryvalokitevaro bodhisattvo mahsattva utthysandek samuttarsaga


ktv dakia jnumaala pthivy pratihpya yena bhagavn tenjali ktv
praamya prahasitavadano bhtv bhagavantametadavocat|

asti mama bhagavan amoghaparjannma hdaya yanmay prvvamekanavatime kalpe


vilokity lokadhtau lokendrarjo nma tathgatasya sakdudghtam| yena
bhagavannvara devamahevara devaputrapramukhni vahni uddhvsikyika
devaputrapramukhnyanekadevaputraatasahasri samdpitnyanuttary
samyaksambodhau asamohajnavyhapramukhni ca may daasamdhiatasahasri
pratilabdhni | yasmica puna rbhagavan pthiv pradee idamamoghapahdaya pracaret|
veditavya bhagavan stasmin pthivpradee varamahevarabrahmakyikapramukhni
dvdaadevaputraatasahasri rakvaraaguptaye sthsyanti| caityasammato bhagavan
pthivpradeo bhaviyati| yatredam amoghapahdaya pracariyati | aneka buddhakoi
niyutaatasahasrvaropitakualamlste bhagavan sattv bhaviyanti| ya idamadyam
amoghapahdaya royanti| ya kacidabhagavan kilviakr syt| sarvvappspada
ppadharmmasamcra rypavdaka sadharmapratikepaka| avciparyaa
sarvabuddhabodhisattva rya rvakapratyeka buddha pratikepaka| sa cedviprasra
gacchet| pabhy samvarampadyate|

yasyaiva tvadbhagavan ekopavho jpena ihaiva janmani tatkarma viudhyati| parikaya


gacchati vntibhavati| ekhikena jvarea dvhikena trhikena v cturthikena v eva sapthi
kena v jvarea| akilena v kara lena v nslena v| datohalena v jivhlena
v| tlulena va hdayalena va udaralena v prvalena v kailena v
agapratyagalena v aragrahalena v atisrea v hastapdaveda nay v iroruj va
valhakacitra kuhariyarccik kirmalohaligalagrahabhagaalavisphoaka apasmra
kkhorddakhyai rvktpaktyaiv vandhana vandhanatana tarjjan bhtkhyanairv|
sakepato bhagavan kyapayv cittapay v dusvapnadarana v
tatkarmaparikaya gacchati| paryavadna gacchati| prgeva uddhasattvn
raddhdhimuktikn yadi bhagavan catasra pariadacatvro var ym y sthenpiya
idamadiyama amoghapahdaya royanti| udgrahyanti dhrayiyanti vcayiyanti
likhiyanti likhpayiyanti paryavpsyanti anye sattvn rvayiyanti
antastiryagyonigatn v sattvn karpasthitv karajpa dyanti| imnica
mantrapadni cintayiyanti| apratikepata asaprabhavata| aviragamata akaraata
nikleata samacintkepaka virahitapacaskandhasvabhvena | anena yogena
buddhnusmti karttavy| te daabhyo digbhyo buddhasahasra samukha darana
kariyanti| atyayadean ca kariyanti| peyla | yvatpustakalikhita v ktv ghe
sthpayiyanti| ki bahun bhagavannanyonyaraddhay v royanti| svmibhayena v
parnuttar v| uccagdhanahetun v royanti| jtavyamiti bhagavan paite
nryvalokitevarasynubhvena te karapue abdo nicarati|

tadyathpi nma bhagavan kacidevapuracandana v kapra v kasturika v kya


paribhya ily v piv tmna lepayet| na tasya candanasya kapurakasya kasturiky
v| eva bhavatyanmka paribhito v gandhenti kramiymiti| api ca gandha eva sa
eva meva bhagavanida madoyamamoghapannma hdaya ya kacidudgrsdya ullpya|
peyla| yvatmyabdenptheye npi pjayeta| te bhagavana khakn sattvn sa
eva kualamla heturbhaviyati| yatra yatropapatsyante tatra tatra virahitca bhaviyanti|
lasamdhiprajpuyasambhragandhena lasaugandhikameva karoti| ya kacit bhagavan
kulaputro v kuladuhit v bhikurv bhiku v upako v upik v| tadanyo v
kacidamoghapahdayamuddisyauklamymupavsa kuryt| saptavrn
amoghapahdayamanlapata varttayet| tasya bhagavan da eva dharmma
viatiranuasa pratikkitavy| katame viati ? yaduta rogcsya kyenopapatsyante|
utpancsya rog karmmavaena ghra prasama ysyanti|
snigdhamanojaslaklagtra ca bhaviyati| vahujanapriyaca bhaviyati| guptendriry'rtha
pratilambhaca bhaviyati| utpannca'rthemyo pratilapsyate|

agnin dahyante nodakena hryante| rj na aknoti manas ppahartum| karmntacsya


spht bhavanti| naninodakabhaya bhaviyati| na vtavibhaya bhaviyati| saptavrna
amoghapahdayena bhasmodaka v parijapya digavidigrddha ca ketrasya vandho
dtavya| sarvopadrav upaamisyati| na ojohr ojopaharantu aknuvanti| sarvasattvn
priyo bhaviyati| mana paca bhaviyati|atru bhaya csya na bhaviyati| utpannacsya
atru bhaya ghra praama ysyati| na csya manuyabhaya bhaviyati| na
kkhorddhabhaya na csya kinbhaya na csya tvr kleopakle bhaviyanti| ngnin
na astreaviea kla kariyanti| devatcsya satata samita rakvaraaguptaye
sthsyanti| yatra yatropapatsyante tatra tatrvirahitaca bhaviyati maitrkarmuditopeky
| ime viatiranuas pratikkitavya|
aparnaau dharmn pratilapsyante| katamnaau ? maraaklasamaye ryvalokitevaro
bhikurpea sammukhadarana dsyanti||1|| sasukhenakla kariyati||2|| na
bhrntadirbhaviyati||3|| na hastavikepa kariyati||4|| na pdavikepa kariyati||5||
noccraannaprasrva na crha kla kariyati||6|| sukhapratihita smtirbhaviyati||7||
ndhomukhakla kariyati||8|| maraakle akayapratibhna csya bhaviyati| yatra csya
buddhaketre praidhistatropapattirbhaviyati| avirahitaca kalynamitr bhaviyanti| dine dine
trikla trii vrn parivarttayitavya|

madyamsaplugu ktocchiha viayardhinjyate varjjayitavya| aya


cmoghapahdayo (nma) dharmaparyya sarvasatvn ca valvala jtv
rvayitavyam| cryamuirna karttavy| yasmdvigato malamtsaryobypagato bodhisattv
bhavanti| satvnmrthakaraena buddhabodhi prpyate bodhirityucyate prajsattva
ityupya|| etau dvaudharmm sattvrthe naiva prpyate| sacetme bhagavan anujn yt| ida
hdaya tathgatasya purata krtta yeya catas paradm arthyabodhisattva
mahsattvametadavocata| bhatva uddhasattvya yasyedni kla manyase|

anumodita tathgatena pacime kle pacime samaye bodhisattvaynikn


pitkryakariyanti| atha khalu ryvalokitevaro bodhisattvo mahsattvo 'nibhianayano bhtv
bhagavanta metadabocata| u me bhagavan sarvabodhisattva namasktamida
vimokamukhamaala bahujanahitya bahujanasukhya loknukampyai mahato
janakyasyrthya hitya sukhya|| nmastryadhvnugatapratihitebhya
sarvabuddhabodhisattvebhyo nama pratyekabuddhryarvaka
saghebhyo'ttngatapratyutpannebhyo nama samyaggatn| nama
samyakapratipannn| nama radvatputrya mahdnapataye| nama
rymaitreyapramukhebhyo mahbodhisattvasaghebhya
namo'ttngatapratyutpannebhyastathgatebhyo 'rhatsamyakasambuddhebhyo| nama
suvaravaraprabhya tathagatya | nama sihavikrtarjya tathgatya| namo vipavine
tathgatya| nama ikhine tathgatya arhate samyak sambuddhya| namo vivabhuve
tathgatya| nama krakucchandya tathgatya| nama kanakamunaye tathagatya| nama
kyapya tathgaty| nama kyamunaye tathagatryrhate
samyaksambuddhya||tadyath||

om mune mune mahmunaye svh| om same same mahsame raka raka m


sarvasattvnca sarvappaprasamane svh|| || || nama suparikrttita nma dheyya
tathgaty| nama samantvabhsavijitasagrmariye tathgatya| nama
indraketudhvajariye tathgatya arhate samyaksambuddhya| namo vikrntagmine
tathgatyrhate samyaksambuddhya| namo buddhya namo dharmya nama saghya|
namo attngata pratyutpannebhyo buddhebhyo bhagavadbhya|| tadyath||

smtivarddhani gativarddhani dhtivarddhani prajvarddhani pratibhnavarddhani


dhynavarddhani samaryavarddhani sarvabodhipakadharmmavarddhani
sakalaburddhadharmaparipye svh|| || namo ratnatrayya namo ryvalokitevarya
bodhisattvya mahsattvya mahkrikya| ebhyo namasktv
idamryvalokitevaramukhogramamoghaparjannma hdaya tathgata
samukhabhita mahat parata madhye ahamidnimvarttayiye sidhyantu me
mantrapad sarvvakryi| sarvabhayebhyo mama sarvasattvnca rak bhavatu||
tadyath||

om cara 2 ciri 2 cur 2 mara 2 miri 2 mur 2 mahkrika| sara 2 siri 2 sur 2 cur 2 ciri 2 viri
2 piri 2 miri 2 mahpadhasta| kala 2 kili 2 kulu 2 mahuddhasatv| buddhaya 2 bodha 2 bodhi
2 bodhaya 2 kaa 2 kii 2 kuu 2 paramauddhasattva| kara 2 kiri 2 kur 2 mahsthmaprpta||
cala 2 sacala 2 vicala 2 eaa 2 bhara 2 bhiri 2 bhur 2 tara 2 tiri 2 tur 2 ehi mahkrika|
mahpaupativeadhara| dhara 2 dhiri 2 dhar 2 tara 2 sara 2 cara 2 para 2 vara 2 mara 2 lara
2 hara 2 hh hh hh||

om kra brahmea dhara| dhara 2 dhiri 2 dhur 2 tara 2 sara 2 cara 2 para 2 vara 2 hara har
rasmisahasrapratimaiarr| jvela 2 tapa 2 bhsa 2 bhrama 2 bhagavana somditya
yamavarakuverabrahmendravyuagnidhanada i devagaebhyarcitacaraa| sur 2 cur 2
mur 2 dhur 2 sanatkumra-rudravsava-viu-dhanada-vyuagni i nyakavinyaka|
bahuvividhaveadhara| dhara 2 dhiri 2 dhur 2 tara 2 thara 2 dhara 2 para 2 lara 2 hara 2 yara
2 sara 2 vara 2 varadyaka samantvalokita lokevara tribhuvanevarasarvvagua samalakta
avalokitevara| muhu 2 mur 2 muya 2 muca 2 raka 2 m sarvasatvnca
sarvabhayaibhya sarvopadravebhya sarvopasagebhya sarvagrahebhya sarvavydhibhya|
sarvaviebhya sarvajvarebhya|

eva vandha vandhana tana tarjjana rja taskargnydaka viaastraparimocaka|| kaa 2


kii 2 kuu 2 cara 2 ciri 2 cur 2 indriyabalabodhyagacaturryasaprakaka|| tama 2 dama 2
sama 2 masa 2 dhama 2 mahakrika mahtamondhakravidhamana apramit
paripraka|| mala 2 mili 2 mulu 2 | a a a a| ha ha ha ha| i i i i| u u u u| hi hi hi hi|
dhu dhu dhu dhu| eneya carmaktaparikara| ehe hi mahkrika| vara mahevara
mahbhta gaasabhajaka| kara 2 kiri 2 kur 2 para 2 hara 2 hiri 2 vara 2 sara 2 kara 2 kaa
2 kii 2 kuu 2 maa 2| mahuddhasattva viayanivsina mahkrika vetayajopavitaratna
makua mldhara| sarvajairasi kta jamakua mahdbhuta kamallakta
karataladhynasamdhivimoka aprakampya bahusattva santatiparivraka| mahkrik
sarvakarmbaraaviodhaka| sarvajajnaparipraka| sarvavydhiparimocaka| sarvasattvn
paripraka| sarvasattvasam svsanakarya namo stute svh|| amoghya svh|
amoghapya svh| ajitya svh| aparjitya svh| amitbhya svh| amitbhasutya
svh| mrasainyapramarddanya svh| abhayapradya svh| yamya svh| vijayya
svh| jaya vijayya svh| idacamekarma kara namo stute svh| om raa raa om pha
svh| o jaya hu pha svha| o jupi svh| o jaya svh| o hr
trailokyavijaymoghapapratihata hr ha h pha svh| o vasumati svh| o rolka
svh| o bahule bahule svh| o rolika hr hr h pha svh || ||

saraparavadiraklakdyai sarvajvareu straka vandhayitavya sarvavydhiu


ghtatailamudaka v parijapya dtavya| kkhordacchedana rak strea astrea
udaralena lavaodaka via nana mttikay udakena v cakurogena vetastraka
kare vandhayitavya| danta le karavradantakha| smvandhe
pacaraigakastrakamekaviativrn parijapya catuu khadirakleu vaddhv caturddia
nikhtavya sim vandho bhavati | sarvarak strakena udakena bhasmakena v
sarvagraheu| pacaraigaka straka sarvajvareu vetastraka sarppakhaltalohaligala
graheu| madhupippalyuta cakuroge| gandhodaka palodaka madhyayudaka v
sarvakalikalaha vivdebhya khyneu udaka parijapya mukhapraklayitavya|
paraviayarjyarrakeu prakalaa sthpayitv cinscivastraprvtena mahat pj
ktv bcayitavya| mahnti bhavati| tena codakena sektavya sarvasattvn rak kt
bhavati|

sarvetyupadravopasarg pramyanti| mudrity candanatilaka hdaye ekaviativrn


parijapya kartavya sarvnantaryi kaya ynti| satata jpena gharak| padma homena
sarvasattvarak| candanahomena sarvabhtagraharak jaya vijay| aparjitnkul|
gandhankl dhra abhayapi| indriyapi| gandha priyagu tagaracakr
mahcakrviukrnt somarj snand ceti| ea yath sabhavata| aottaraatavrn
parijapya mai ktv irasi bhau v dhrayitavya| bln galenr vilagne svaya
para saubhgyakara| mae lakmprasaman putrada ca| etena maivaddhena
sarvarak kt bhavati| vignina kramati|

viaktatpadyate| utpann api na p janayiyanti| ghra prasamayiyanti|


vtamedhanistabhana vri karaviralatay sarvakarmakaram||
ryvallokitevarahdaya paramasiddhamasasdhita mete tni karmmi kurute| atha
sdhayitumicchan dvidhi| pae'lea kairvarakairbuddhapratimmlikhya ryyvalokivaro
jamakutadhr eeya carmaktaparikara paupativeadhara sarvlakravibhita ktv
poadhikena citrakarea citrpayitavya| tatasdhakena tasygrata gomayena maala
ktv vetapupvakra au gandhodakaprakumbh sthpayitavy|
avupahracatu ahirpakarani| vali mnsa ca rdhirabarjjita agardhpa
dahat vidyaamasahasra jpayitavy| ahortroitena rtroitena v| triklabhojina
triklasnpayit civastraprvtto bhtv jap dtavya| ata pratimy'rpata tmna ca
likhita payati| taddav ca prahyati yvat svapnane v ryvalokitevaro gacchati|
sarves pariprayati| mana il rajata v parijapya kjayitv tatoantarhito bhavati|
ke krmati| asamohavyha nma samdhi prati labhate| yadicchati tatkaroti eva
sdhaka iti|| ||

idamavocat bhagavnttaman ryvalokitevaro bodhisattvo mahsattva rteca bhikavarte


ca bodhisatvste uddhvsakyikca devaputr sadevamnusura gandharvacaloko
bhagavato bhitamabhyanandanniti|| ||

||rymoghapahdaya nma mahyna stra samptas||

ye dharmm hetuprabhav hetuste tathgata|

hyavadatteca yo nirodha eva vd mahramaa||

eva may rutam-ekasmin samaye bhagavn potalake parvate viharati sma|


ryvalokitevarasya bhavane anekalatamlacampakoktimuktaka nnvkasamalakte|
mahatbhikusaghena srddhamadaabhirbhikusahasrai| navanavatibhica
bodhisattvakoiniyutaatasahasrai| anekaica uddhvsikairdevaputra
koiniyutaatasahasrai parivta puraskta varamahevarabrahmakyikn devaputrn
adhiktya dharma deayati sma|

[0399a06] Demikianlah yang telah kudengar.

[0399a06] Pada suatu waktu,Bhagavn sedang di kediaman rya avalokitevara, di gunung


Potalaka yang diselimuti oleh berbagai pohon la , pohon tamla , bunga campaka , bunga
aoka, bunga atimuktaka dan juga diselimuti dengan pohon vka yang tidak terhingga
jumlahnya.

Disana telah hadir delapan ribu bhiku agung ,sembilan puluh sembilan ratus ribu koti niyuta
bodhisattva, ratusan ribu devaputra dari ranah uddhvsa yang duduk di sisi kedua sisi
Bhagavn, para devaputr pengikut vara, Mahevara dan Brahma yang sedang meminta
Bhagavn untuk menguraikan ajaran.
atha khalu ryvalokitevaro bodhisattvo mahsattva utthysandek samuttarsaga
ktv dakia jnumaala pthivy pratihpya yena bhagavn tenjali ktv
praamya prahasitavadano bhtv bhagavantametadavocat|

asti mama bhagavan amoghaparjannma hdaya yanmay prvvamekanavatime kalpe


vilokity lokadhtau lokendrarjo nma tathgatasya sakdudghtam| yena
bhagavannvara devamahevara devaputrapramukhni vahni uddhvsikyika
devaputrapramukhnya.nekadevaputraatasahasri samdpitnyanuttary
samyaksambodhau asamohajnavyhapramukhni ca may daa.samdhi.atasahasri
pratilabdhni | yasmica puna rbhagavan pthiv pradee idamamoghapahdaya pracaret|
veditavya bhagavan stasmin pthivpradee varamahevarabrahmakyikapramukhni
dvdaadevaputraatasahasri rakvaraaguptaye sthsyanti| caityasammato bhagavan
pthivpradeo bhaviyati| yatredam amoghapahdaya pracariyati | aneka buddhakoi
niyutaatasahasrvaropitakualamlste bhagavan sattv bhaviyanti| ya idamadyam
amoghapahdaya royanti| ya kacidabhagavan kilviakr syt| sarvvappspada
ppadharmmasamcra rypavdaka sadharmapratikepaka| avciparyaa
sarvabuddhabodhisattva rya rvakapratyeka buddha pratikepaka| sa cedviprasra
gacchet| pabhy samvarampadyate|
dasasamadhi

Pada saat itu rya Avalokitevara bodhisattva mahsattva yang juga hadir dalam persamuan
ini, segera bangkit dari tempat duduknya, merapikan jubah luar dengan menunjukkan sisi bahu
sebelah kanan, berlutut dengan kaki kanan menyentuh tanah dengan kedua tangan
dirangkupkan, menghadap ke arah Bhagavn dengan wajah yang penuh dengan suka cita dan
tersenyum , kemudian berkata kepada Bhagavn.

Bhagavn, ada esensi [hdaya] bernama Amoghaparja, pada saat saya telah beraspirasi
membangkitkan kesadaran pengugahan di masa sembilan puluh satu kalpa yang lampau .
Dalam kalpa ini , ada ranah eksistensi [lokadhtu] yang bernama Vilokita dan Tathgata yang
bergelar Lokendrarja. Tathgata ini menguraikan esensi [hdaya] bernama Amoghaparja
pada saat saya berada disisi beliau karena memiliki welas kasih kepada saya.

Bhagavn, saya tidak pernah melupakan daya kekuatan esensi ini dimana Tathgata ini
menguraikannya dihadapan ratusan ribu devaputr pengikut vara, Mahevara , Brahma dan
juga devaputra dari ranah uddhvsa sehingga mereka mencapai kesempurnaan penggugahan
yang tidak tertandingi [anuttara samyaksambodhi] melalui esensi [hdaya] ini.

Bhagavn, saya mencapai asamohajnavyha yang setara dengan mengakses sepuluh ribu
metoda samdhi setelah saya mendengarkan Tathgata menguraikan esensi [hdaya] ini .
Bhagavn, dimanapun esensi [hdaya] yang bernama Amoghaparja ini diakses maka
tempat itu menjadi lokasi atau objek pemujian [caitya] dan dilindungi oleh dua belas ribu
devaputr dari ranah uddhvsa , pengikut vara, Mahevara beserta Brahma .

Bhagavn, dimanapun esensi [hdaya] yang bernama Amoghaparja ini dikumandangkan


maka semua makhluk hidup yang mendengarkan esensi [hdaya] ini akan memperoleh
berbagai akar kualitas kebajikan [kualamla] dari ratusan ribu koti niyuta Buddha.

Bhagavn, jika seseorang yang telah mendengarkan esensi [hdaya] Amoghaparja ini tetapi
telah melakukan semua aktivitas dan berdiam dalam kualitas yang tidak bermanfaat
[sarvvappspadah ] , melatih diri dengan doktrin yang keliru [ppadharmmasamcrah],
memfitnah para ry [rypavdakah] menolak doktrin realitas [sadharmapratikepaka]
ataupun akan jatuh ke dalam neraka avci [avciparyaa] karena memfitnah ataupun melukai
semua Buddha, bodhisattva, rvaka dan Pratyeka Buddha [sarvabuddhabodhisattva rya
rvakapratyeka buddha pratikepaka] , kemudian dia bertekad untuk meninggalkan semua
aktivitas [dari pikiran , perbuatan dan ucapan] yang tidak bermanfaat ini baik dalam kehidupan
sekarang maupun selanjutnya serta menjalankan Upavasatha dan menghafalkan esensi [hdaya]
Amoghaparja ini dalam satu hari dan satu malam penuh maka semua halangan dari hasil
aktivitas [dari pikiran , perbuatan dan ucapan] yang ringan akan terelimininasi dan halangan
dari hasil aktivitas [dari pikiran , perbuatan dan ucapan] yang berat akan menjadi lebih ringan .

Semua halangan dari hasil aktivitas [dari pikiran , perbuatan dan ucapan] yang timbul sebagai
gejala penyakit psikis dan fisik , baik itu demam dalam satu hari , dua hari , tiga hari , empat
hari bahkan sampai tujuh hari secara berurutan , ataupun akan mengalami sakit pada bagian
mata , telinga , hidung , gigi , bibir , lidah , langit langit mulut , sakit pada bagian jantung ,
perut , kantung kemih , tulang rusuk , panggul , sendi , penyumbatan pembuluh darah,
pencernaan , diare , sakit pada bagian tangan dan kaki , kepala , penyakit yang berhubungan
dengan urart syaraf dan kulit, kusta , keloid , radang di bawah kulit , fistula , infeksi kulit , ayan ,
gangguan penyakit yang disebabkan oleh makhluk halus , gangguan yang disebabkan oleh
mantra diluar ajaran dan sebagainya.

Semua halangan dari hasil aktivitas [dari pikiran , perbuatan dan ucapan] yang menyebabkan
seseorang melakukan semua aktivitas [dari pikiran , perbuatan dan ucapan] yang tidak
bermanfaat, dan yang menyebabkan seseorang terus menerus melakukan aktivitas [dari pikiran
, perbuatan dan ucapan] yang tidak manfaat, yang menyebabkan seseorang akan dibunuh ,
dipenjara , di aniaya, diancam ,dicerca , difitnah dan sebagainya.

Bhagavn, sekarang saya tegaskan bahwa jika seseorang telah melakukan aktivitas [dari pikiran
, perbuatan dan ucapan] yang tidak bermanfaat ataupun pada malam hari sering mengalami
mimpi buruk ataupun telah memiliki semua halangan dari aktivitas [dari pikiran , perbuatan
dan ucapan] yang telah disebut diatas. Kekuatan dari esensi [hdaya] Amoghaparja ini
mampu mengeliminasi semua aspek diatas dan juga mampu memberikan kedamaian bagi
semua makhluk hidup melalui keyakinan dan pelatihan diri yang benar

Bhagavn, jika ada empat persamuan [bhiksu, bhiksuni, upasaka dan upasika] ataupun
individual biasa yang mendengarkan uraian esensi [hdaya] Amoghaparja ini dengan baik ,
kemudian menghafalnya dan mengingatnya dengan baik, menyalin kembali dan menyebabkan
esensi [hdaya] ini tersalin kembali , berusaha melatih diri dan memahaminya dengan baik
,menguraikannya kembali kepada orang lain dan bahkan menghafalkan esensi [hdaya] ini di
setiap telinga dari mahluk hidup yang terlahir dalam ranah binatang .

[0400b15] nmastryadhvnugatapratihitebhya sarvabuddhabodhisattvebhyom nama


pratyekabuddhryarvaka saghebhyo'ttngatapratyutpannebhyo nama samyaggatn|

[0400b17] nama samyakapratipannn|

[0400b18] nama radvatputrya mahdnapataye|

[0400b19]nama rymaitreyapramukhebhyo mahbodhisattvasaghebhya


namo'ttngatapratyutpannebhyastathgatebhyo 'rhatsamyakasambuddhebhyo|

[0400b20] nama suvaravaraprabhya tathgatya |

nama sihavikrtarjya tathgatya|

namo vipavine tathgatya| nama ikhine tathgatya arhate samyak sambuddhya|

namo vivabhuve tathgatya| nama krakucchandya tathgatya| nama kanakamunaye


tathagatya| nama kyapya tathgaty| nama kyamunaye tathagatryrhate
samyaksambuddhya||

sekarang saya tegaskan bahwa abuse

amoghapasa dharani

arya amoghapasa hrdaya nama dharani


asti mama bhagavan amoghaparjannma hdaya. yanmay prvvamekanavatime kalpe vilokity lokadhtau
lokendrarjo nma tathgatasya sakdudghtam.

| yena bhagavannvara devamahevara devaputrapramukhni vahni uddhvsikyika


devaputrapramukhnyanekadevaputraatasahasri samdpitnyanuttary samyaksambodhau
asamohajnavyhapramukhni ca may daasamdhiatasahasri pratilabdhni | yasmica puna rbhagavan
pthiv pradee idamamoghapahdaya pracaret| veditavya bhagavan stasmin pthivpradee
varamahevarabrahmakyikapramukhni dvdaadevaputraatasahasri rakvaraaguptaye sthsyanti|
caityasammato bhagavan pthivpradeo bhaviyati| yatredam amoghapahdaya pracariyati | aneka buddhakoi
niyutaatasahasrvaropitakualamlste bhagavan sattv bhaviyanti| ya idamadyam amoghapahdaya
royanti| ya kacidabhagavan kilviakr syt| sarvvappspada ppadharmmasamcra rypavdaka
sadharmapratikepaka| avciparyaa sarvabuddhabodhisattva rya rvakapratyeka buddha pratikepaka| sa
cedviprasra gacchet| pabhy samvarampadyate|

Kegunaan khusus dari Dharani ini adalah untuk memurnikan karma buruk yang timbul sebagai
akibat menganiaya para Bhikshu Sangha Yang Agung, Pratyeka Buddha, Bodhisattva, dan
Buddha, dimana perbuatan ini akan menyebabkan seseorang terjatuh ke Neraka Avici.

Pemurnian itu akan menjadi manjur bila seseorang setelah mengakui kesalahan-kesalahannya
mengikuti Uposadha Vrata dari Amoghapasa dan menjalankan kedelapan Sila serta melafalkan
dharani ini berkali-kali. Mereka yang membaca dharani ini tujuh kali dengan benar pada tanggal
8 penanggalan candrasengkala akan dianugerahi oleh dua puluh kualitas bajik berikut ini:

1. Ia akan terbebas dari segala jenis penyakit.

2. Bahkan meskipun penyakit itu disebabkan oleh karma, maka ia akan lenyap dengan segera.

3. Ia akan menjadi terkenal dan disukai semua orang.

4. Tubuhnya akan menjadi rahasiah.

5. Ia akan memperoleh banyak harta kekayaan.

6. Harta kekayaannya tidak akan diambil oleh pencuri.

7. Tidak dapat dirusak oleh api.

8. Tidak dapat dirusak oleh air.

9. Tidak dapat disita oleh raja atau pemerintah.

10. Segenap tindak tanduknya akan menjadi sempurna.

11. Bebas dari lima ketakutan pada air dengan teriakan terus-menerus diri sendiri.
12. Melenyapkan segenap gangguan.

13. Kepribadiannya tak akan tercela.

14. Terbebas dari ketakutan terhadap dakini.

15. Kesusahan tak akan bertambah.

16. Tidak mati oleh karena senjata, api, atau air.

17. Para dewa akan melindunginya.

18. Ia akan memiliki cinta kasih dan belas kasih.

19. Kegembiraan.

20. Ketenagan hati dimanapun dia akan dilahirkan.

Disamping itu, dia juga akan menerima delapan kualitas berikut ini:

1. Saat meninggal akan diterima oleh Yang Arya Avalokiteshvara dalam wujud seorang
bhikshu.

2. Akan meninggalkan dengan tenang.

3. Tangan dan kakinya tidak akan gemetaran, ia tak akan memiliki pandangan salah.

4. Tubuhnya tak akan menghasilkan kekotoran dan air kencing.

5. Tiada gangguan dari udara.

6. Ia akan diberkahi dengan kesadaran dan kewaspadaan.

7. Ingatannya tak akan melemah.

8. Tak akan meninggal dengan wajah menghadap ke bawah.

9. Tidak akan meninggal karena kemalangan berat.

10. Akan terlahir di manapun ia ingin untuk dilahirkan dan,

11. Akan selalu berhubungan dengan para kalyana mitra.

Seseorang hendaknya melafalkan tiga kali dan menghindarkan diri dari makanan-makanan
yang tidak baik seperti daging, minuman keras, bawang merah serta bawang putih. Seseorang
hendaknya melakukan yang terbaik untuk menyebar luaskan Dharani ini seluas mungkin.
Seseorang hendaknya membebaskan diri dari kekikiran dan iri hati. Ia akan menjadi seorang
Bodhisattva apabila melimpahkan jasa pahala dari pelafalan Dharani ini demi semua makhluk.

O, Bhagava! Izinkanlah Aku mewariskan DharaniNya di hadapan Sang Tathagata serta


kumpulan Sangha yang terdiri dari Bhikshu, Bhikshuni, Upasaka, Upasika, demi kebaikan
semua makhluk. Lalu Sang

Buddha berkata demikian, "Wahai, Makhluk Suci! Inilah waktumu untuk menyebarkan
Amoghapasa Dharani. Aku sangat menghargai tindakan ini. Silakan lafalkan. Ini akan
menyenangkan semua Bodhisattva dari

ketiga kurun waktu.

Lalu Bodhisattva Avalokiteshvara mengembangkan belas kasih-Nya bagi semua makhluk dan
melafalkan Amoghapasa Hrdaya Dharani sebagai berikut:

Om amogha-padma-pasa krodhakarsaya praveshaya maha-pashupati-yama- varuna kuvera


brahma-vesa-dhara padma-kula-samayan hum hum.

Mantra Agung yang hanya dengan melihat saja langsung menghapus seratus ribu kalpa dari
karma buruk, maka ucapkanlah

Om Hanu Phasa Bhara Heye Svaha

Am

rya amoghapahdaya nma mahynastram


amoghapasa

|| om namo bhagavate rya amoghapahdaya||

eva may rutam-ekasmin samaye bhagavn potalake parvate viharati sma|


ryvalokitevarasya bhavane anekalatamlacampakoktimuktaka
nnvkasamalakte| mahatbhikusaghena
srddhamadaabhirbhikusahasrai| navanavatibhica
bodhisattvakoiniyutaatasahasrai| anekaica uddhvsikairdevaputra
koiniyutaatasahasrai parivta puraskta varamahevarabrahmakyikn
devaputrn adhiktya dharma deayati sma|

atha khalu ryvalokitevaro bodhisattvo mahsattva utthysandek


samuttarsaga ktv dakia jnumaala pthivy pratihpya yena
bhagavn tenjali ktv praamya prahasitavadano bhtv bhagavantametadavocat|

asti mama bhagavan amoghaparjannma hdaya


yanmay prvvamekanavatime kalpe vilokity
lokadhtau lokendrarjo nma tathgatasya
sakdudghtam| yena bhagavannvara
devamahevara devaputrapramukhni vahni
uddhvsikyika
devaputrapramukhnyanekadevaputraatasahasri
samdpitnyanuttary samyaksambodhau
asamohajnavyhapramukhni ca may
daasamdhiatasahasri pratilabdhni | yasmica
puna rbhagavan pthiv pradee
idamamoghapahdaya pracaret| veditavya
bhagavan stasmin pthivpradee
varamahevarabrahmakyikapramukhni
dvdaadevaputraatasahasri rakvaraaguptaye
sthsyanti| caityasammato bhagavan pthivpradeo
bhaviyati| yatredam amoghapahdaya
pracariyati | aneka buddhakoi
niyutaatasahasrvaropitakualamlste bhagavan
sattv bhaviyanti| ya idamadyam
amoghapahdaya royanti| ya kacidabhagavan
kilviakr syt| sarvvappspada
ppadharmmasamcra rypavdaka
sadharmapratikepaka| avciparyaa
sarvabuddhabodhisattva rya rvakapratyeka
buddha pratikepaka| sa cedviprasra gacchet|
pabhy samvarampadyate|

yasyaiva tvadbhagavan ekopavho jpena ihaiva janmani tatkarma viudhyati|


parikaya gacchati vntibhavati| ekhikena jvarea dvhikena trhikena v
cturthikena v eva sapthi kena v jvarea| akilena v kara lena v
nslena v| datohalena v jivhlena v| tlulena va hdayalena va
udaralena v prvalena v kailena v agapratyagalena v
aragrahalena v atisrea v hastapdaveda nay v iroruj va valhakacitra
kuhariyarccik kirmalohaligalagrahabhagaalavisphoaka apasmra
kkhorddakhyai rvktpaktyaiv vandhana vandhanatana tarjjan
bhtkhyanairv| sakepato bhagavan kyapayv cittapay v
dusvapnadarana v tatkarmaparikaya gacchati| paryavadna gacchati| prgeva
uddhasattvn raddhdhimuktikn yadi bhagavan catasra pariadacatvro
var ym y sthenpiya idamadiyama amoghapahdaya royanti|
udgrahyanti dhrayiyanti vcayiyanti likhiyanti likhpayiyanti paryavpsyanti
anye sattvn rvayiyanti antastiryagyonigatn v sattvn
karpasthitv karajpa dyanti| imnica mantrapadni cintayiyanti|
apratikepata asaprabhavata| aviragamata akaraata nikleata
samacintkepaka virahitapacaskandhasvabhvena | anena yogena
buddhnusmti karttavy| te daabhyo digbhyo buddhasahasra samukha
darana kariyanti| atyayadean ca kariyanti| peyla | yvatpustakalikhita v
ktv ghe sthpayiyanti| ki bahun bhagavannanyonyaraddhay v royanti|
svmibhayena v parnuttar v| uccagdhanahetun v royanti| jtavyamiti
bhagavan paite nryvalokitevarasynubhvena te karapue abdo nicarati|

tadyathpi nma bhagavan kacidevapuracandana v kapra v kasturika v kya


paribhya ily v piv tmna lepayet| na tasya candanasya kapurakasya kasturiky
v| eva bhavatyanmka paribhito v gandhenti kramiymiti| api ca gandha eva sa
eva meva bhagavanida madoyamamoghapannma hdaya ya kacidudgrsdya ullpya|
peyla| yvatmyabdenptheye npi pjayeta| te bhagavana khakn sattvn sa
eva kualamla heturbhaviyati| yatra yatropapatsyante tatra tatra virahitca bhaviyanti|
lasamdhiprajpuyasambhragandhena lasaugandhikameva karoti| ya kacit bhagavan
kulaputro v kuladuhit v bhikurv bhiku v upako v upik v| tadanyo v
kacidamoghapahdayamuddisyauklamymupavsa kuryt| saptavrn
amoghapahdayamanlapata varttayet| tasya bhagavan da eva dharmma
viatiranuasa pratikkitavy| katame viati ? yaduta rogcsya kyenopapatsyante|
utpancsya rog karmmavaena ghra prasama ysyanti|
snigdhamanojaslaklagtra ca bhaviyati| vahujanapriyaca bhaviyati| guptendriry'rtha
pratilambhaca bhaviyati| utpannca'rthemyo pratilapsyate|

agnin dahyante nodakena hryante| rj na aknoti


manas ppahartum| karmntacsya spht bhavanti|
naninodakabhaya bhaviyati| na vtavibhaya
bhaviyati| saptavrna amoghapahdayena
bhasmodaka v parijapya digavidigrddha ca
ketrasya vandho dtavya| sarvopadrav
upaamisyati| na ojohr ojopaharantu aknuvanti|
sarvasattvn priyo bhaviyati| mana paca
bhaviyati|atru bhaya csya na bhaviyati|
utpannacsya atru bhaya ghra praama
ysyati| na csya manuyabhaya bhaviyati| na
kkhorddhabhaya na csya kinbhaya na csya
tvr kleopakle bhaviyanti| ngnin na
astreaviea kla kariyanti| devatcsya satata
samita rakvaraaguptaye sthsyanti| yatra
yatropapatsyante tatra tatrvirahitaca bhaviyati
maitrkarmuditopeky | ime viatiranuas
pratikkitavya|

Dhvajagrakeyura

aparnaau dharmn pratilapsyante| katamnaau ? maraaklasamaye ryvalokitevaro


bhikurpea sammukhadarana dsyanti||1|| sasukhenakla kariyati||2|| na
bhrntadirbhaviyati||3|| na hastavikepa kariyati||4|| na pdavikepa kariyati||5||
noccraannaprasrva na crha kla kariyati||6|| sukhapratihita smtirbhaviyati||7||
ndhomukhakla kariyati||8|| maraakle akayapratibhna csya bhaviyati| yatra csya
buddhaketre praidhistatropapattirbhaviyati| avirahitaca kalynamitr bhaviyanti| dine dine
trikla trii vrn parivarttayitavya|

madyamsaplugu ktocchiha viayardhinjyate varjjayitavya| aya


cmoghapahdayo (nma) dharmaparyya sarvasatvn ca valvala jtv
rvayitavyam| cryamuirna karttavy| yasmdvigato malamtsaryobypagato bodhisattv
bhavanti| satvnmrthakaraena buddhabodhi prpyate bodhirityucyate prajsattva
ityupya|| etau dvaudharmm sattvrthe naiva prpyate| sacetme bhagavan anujn yt| ida
hdaya tathgatasya purata krtta yeya catas paradm arthyabodhisattva
mahsattvametadavocata| bhatva uddhasattvya yasyedni kla manyase|

anumodita tathgatena pacime kle pacime samaye bodhisattvaynikn


pitkryakariyanti| atha khalu ryvalokitevaro bodhisattvo mahsattvo 'nibhianayano bhtv
bhagavanta metadabocata| u me bhagavan sarvabodhisattva namasktamida
vimokamukhamaala bahujanahitya bahujanasukhya loknukampyai mahato
janakyasyrthya hitya sukhya||

nmastryadhvnugatapratihitebhya sarvabuddhabodhisattvebhyo nama


pratyekabuddhryarvaka saghebhyo'ttngatapratyutpannebhyo nama samyaggatn|
nama samyakapratipannn| nama radvatputrya mahdnapataye| nama
rymaitreyapramukhebhyo mahbodhisattvasaghebhya
namo'ttngatapratyutpannebhyastathgatebhyo 'rhatsamyakasambuddhebhyo| nama
suvaravaraprabhya tathagatya | nama sihavikrtarjya tathgatya| namo vipavine
tathgatya| nama ikhine tathgatya arhate samyak sambuddhya| namo vivabhuve
tathgatya| nama krakucchandya tathgatya| nama kanakamunaye tathagatya| nama
kyapya tathgaty| nama kyamunaye tathagatryrhate
samyaksambuddhya||tadyath||

om mune mune mahmunaye svh| om same same mahsame raka raka m


sarvasattvnca sarvappaprasamane svh|| || || nama suparikrttita nma dheyya
tathgaty| nama samantvabhsavijitasagrmariye tathgatya| nama
indraketudhvajariye tathgatya arhate samyaksambuddhya| namo vikrntagmine
tathgatyrhate samyaksambuddhya| namo buddhya namo dharmya nama saghya|
namo attngata pratyutpannebhyo buddhebhyo bhagavadbhya|| tadyath||
smtivarddhani gativarddhani dhtivarddhani prajvarddhani pratibhnavarddhani
dhynavarddhani samaryavarddhani sarvabodhipakadharmmavarddhani
sakalaburddhadharmaparipye svh|| || namo ratnatrayya namo ryvalokitevarya
bodhisattvya mahsattvya mahkrikya| ebhyo namasktv
idamryvalokitevaramukhogramamoghaparjannma hdaya tathgata
samukhabhita mahat parata madhye ahamidnimvarttayiye sidhyantu me
mantrapad sarvvakryi| sarvabhayebhyo mama sarvasattvnca rak bhavatu||
tadyath||

om cara 2 ciri 2 cur 2 mara 2 miri 2 mur 2 mahkrika| sara 2 siri 2 sur 2 cur 2 ciri 2 viri
2 piri 2 miri 2 mahpadhasta| kala 2 kili 2 kulu 2 mahuddhasatv| buddhaya 2 bodha 2 bodhi
2 bodhaya 2 kaa 2 kii 2 kuu 2 paramauddhasattva| kara 2 kiri 2 kur 2 mahsthmaprpta||
cala 2 sacala 2 vicala 2 eaa 2 bhara 2 bhiri 2 bhur 2 tara 2 tiri 2 tur 2 ehi mahkrika|
mahpaupativeadhara| dhara 2 dhiri 2 dhar 2 tara 2 sara 2 cara 2 para 2 vara 2 mara 2 lara
2 hara 2 hh hh hh||

om kra brahmea dhara| dhara 2 dhiri 2 dhur 2 tara 2 sara 2 cara 2 para 2 vara 2 hara har
rasmisahasrapratimaiarr| jvela 2 tapa 2 bhsa 2 bhrama 2 bhagavana somditya
yamavarakuverabrahmendravyuagnidhanada i devagaebhyarcitacaraa| sur 2 cur 2
mur 2 dhur 2 sanatkumra-rudravsava-viu-dhanada-vyuagni i nyakavinyaka|
bahuvividhaveadhara| dhara 2 dhiri 2 dhur 2 tara 2 thara 2 dhara 2 para 2 lara 2 hara 2 yara
2 sara 2 vara 2 varadyaka samantvalokita lokevara tribhuvanevarasarvvagua samalakta
avalokitevara| muhu 2 mur 2 muya 2 muca 2 raka 2 m sarvasatvnca
sarvabhayaibhya sarvopadravebhya sarvopasagebhya sarvagrahebhya sarvavydhibhya|
sarvaviebhya sarvajvarebhya|

eva vandha vandhana tana tarjjana rja taskargnydaka viaastraparimocaka|| kaa 2


kii 2 kuu 2 cara 2 ciri 2 cur 2 indriyabalabodhyagacaturryasaprakaka|| tama 2 dama 2
sama 2 masa 2 dhama 2 mahakrika mahtamondhakravidhamana apramit
paripraka|| mala 2 mili 2 mulu 2 | a a a a| ha ha ha ha| i i i i| u u u u| hi hi hi hi|
dhu dhu dhu dhu| eneya carmaktaparikara| ehe hi mahkrika| vara mahevara
mahbhta gaasabhajaka| kara 2 kiri 2 kur 2 para 2 hara 2 hiri 2 vara 2 sara 2 kara 2 kaa
2 kii 2 kuu 2 maa 2| mahuddhasattva viayanivsina mahkrika vetayajopavitaratna
makua mldhara| sarvajairasi kta jamakua mahdbhuta kamallakta
karataladhynasamdhivimoka aprakampya bahusattva santatiparivraka| mahkrik
sarvakarmbaraaviodhaka| sarvajajnaparipraka| sarvavydhiparimocaka| sarvasattvn
paripraka| sarvasattvasam svsanakarya namo stute svh|| amoghya svh|
amoghapya svh| ajitya svh| aparjitya svh| amitbhya svh| amitbhasutya
svh| mrasainyapramarddanya svh| abhayapradya svh| yamya svh| vijayya
svh| jaya vijayya svh| idacamekarma kara namo stute svh| om raa raa om pha
svh| o jaya hu pha svha| o jupi svh| o jaya svh| o hr
trailokyavijaymoghapapratihata hr ha h pha svh| o vasumati svh| o rolka
svh| o bahule bahule svh| o rolika hr hr h pha svh || ||

saraparavadiraklakdyai sarvajvareu straka vandhayitavya sarvavydhiu


ghtatailamudaka v parijapya dtavya| kkhordacchedana rak strea astrea
udaralena lavaodaka via nana mttikay udakena v cakurogena vetastraka
kare vandhayitavya| danta le karavradantakha| smvandhe
pacaraigakastrakamekaviativrn parijapya catuu khadirakleu vaddhv caturddia
nikhtavya sim vandho bhavati | sarvarak strakena udakena bhasmakena v
sarvagraheu| pacaraigaka straka sarvajvareu vetastraka sarppakhaltalohaligala
graheu| madhupippalyuta cakuroge| gandhodaka palodaka madhyayudaka v
sarvakalikalaha vivdebhya khyneu udaka parijapya mukhapraklayitavya|
paraviayarjyarrakeu prakalaa sthpayitv cinscivastraprvtena mahat pj
ktv bcayitavya| mahnti bhavati| tena codakena sektavya sarvasattvn rak kt
bhavati|

sarvetyupadravopasarg pramyanti| mudrity candanatilaka hdaye ekaviativrn


parijapya kartavya sarvnantaryi kaya ynti| satata jpena gharak| padma homena
sarvasattvarak| candanahomena sarvabhtagraharak jaya vijay| aparjitnkul|
gandhankl dhra abhayapi| indriyapi| gandha priyagu tagaracakr
mahcakrviukrnt somarj snand ceti| ea yath sabhavata| aottaraatavrn
parijapya mai ktv irasi bhau v dhrayitavya| bln galenr vilagne svaya
para saubhgyakara| mae lakmprasaman putrada ca| etena maivaddhena
sarvarak kt bhavati| vignina kramati|

viaktatpadyate| utpann api na p janayiyanti| ghra prasamayiyanti|


vtamedhanistabhana vri karaviralatay sarvakarmakaram||
ryvallokitevarahdaya paramasiddhamasasdhita mete tni karmmi kurute| atha
sdhayitumicchan dvidhi| pae'lea kairvarakairbuddhapratimmlikhya ryyvalokivaro
jamakutadhr eeya carmaktaparikara paupativeadhara sarvlakravibhita ktv
poadhikena citrakarea citrpayitavya| tatasdhakena tasygrata gomayena maala
ktv vetapupvakra au gandhodakaprakumbh sthpayitavy|
avupahracatu ahirpakarani| vali mnsa ca rdhirabarjjita agardhpa
dahat vidyaamasahasra jpayitavy| ahortroitena rtroitena v| triklabhojina
triklasnpayit civastraprvtto bhtv jap dtavya| ata pratimy'rpata tmna ca
likhita payati| taddav ca prahyati yvat svapnane v ryvalokitevaro gacchati|
sarves pariprayati| mana il rajata v parijapya kjayitv tatoantarhito bhavati|
ke krmati| asamohavyha nma samdhi prati labhate| yadicchati tatkaroti eva
sdhaka iti|| ||

idamavocat bhagavnttaman ryvalokitevaro bodhisattvo mahsattva rteca bhikavarte


ca bodhisatvste uddhvsakyikca devaputr sadevamnusura gandharvacaloko
bhagavato bhitamabhyanandanniti|| ||

||rymoghapahdaya nma mahyna stra samptas||

ye dharmm hetuprabhav hetuste tathgata|

hyavadatteca yo nirodha eva vd mahramaa||

adae daapati davartani daa-kuale daa-


sudhri | sudhrapati buddha-payane sarvadhrai |
vartani savartani sagha-parkite sagha-nirghtani |
dharma-parkite sarva-sattva ruta kaualynugate |
siha-vikrite anuvarte vartani vartli svh ||
dharani of samantabradha
eh ..do u call yr parent or not ?
how the situation in yr home?
tadyatha om namo nama stri
how many contract now dear
d n y t n nng m nng m su d b n yn sh r h
lu m h yn b yn yn y sn m sn m m du su m nn tu su m nng su m
d l r h p su m yn wi yn

sh su m b lu m yn lu t r h su m su r h p yn su m d t yn du su
m lu r su m sh d su m mi du su m d l

m r h d t yn du yn su m sng h wi sh m su m y ji nng y su yn lu wi
sh du yn l yn ji x x lu mi du

r h lu mi du r h wi r y wi r y n yn b lu r h sh q du r h nng y yn
nng y hn j lu yn de s zh

r h nng sn b yn n su nng yn lu y yn lu y d l m r h yn lu r h du lu
du lu r y r y hng hng du m du

m su r h yn h yn

rya amoghapahdaya nma mahynastram

|| om namo bhagavate rya amoghapahdaya||

eva may rutam-ekasmin samaye bhagavn potalake parvate viharati sma|


ryvalokitevarasya bhavane anekalatamlacampakoktimuktaka nnvkasamalakte|
mahatbhikusaghena srddhamadaabhirbhikusahasrai| navanavatibhica
bodhisattvakoiniyutaatasahasrai| anekaica uddhvsikairdevaputra
koiniyutaatasahasrai parivta puraskta varamahevarabrahmakyikn devaputrn
adhiktya dharma deayati sma|

atha khalu ryvalokitevaro bodhisattvo mahsattva utthysandek samuttarsaga


ktv dakia jnumaala pthivy pratihpya yena bhagavn tenjali ktv
praamya prahasitavadano bhtv bhagavantametadavocat|

asti mama bhagavan amoghaparjannma hdaya yanmay prvvamekanavatime kalpe


vilokity lokadhtau lokendrarjo nma tathgatasya sakdudghtam| yena
bhagavannvara devamahevara devaputrapramukhni vahni uddhvsikyika
devaputrapramukhnyanekadevaputraatasahasri samdpitnyanuttary
samyaksambodhau asamohajnavyhapramukhni ca may daasamdhiatasahasri
pratilabdhni | yasmica puna rbhagavan pthiv pradee idamamoghapahdaya pracaret|
veditavya bhagavan stasmin pthivpradee varamahevarabrahmakyikapramukhni
dvdaadevaputraatasahasri rakvaraaguptaye sthsyanti| caityasammato bhagavan
pthivpradeo bhaviyati| yatredam amoghapahdaya pracariyati | aneka buddhakoi
niyutaatasahasrvaropitakualamlste bhagavan sattv bhaviyanti| ya idamadyam
amoghapahdaya royanti| ya kacidabhagavan kilviakr syt| sarvvappspada
ppadharmmasamcra rypavdaka sadharmapratikepaka| avciparyaa
sarvabuddhabodhisattva rya rvakapratyeka buddha pratikepaka| sa cedviprasra
gacchet| pabhy samvarampadyate|

yasyaiva tvadbhagavan ekopavho jpena ihaiva janmani tatkarma viudhyati| parikaya


gacchati vntibhavati| ekhikena jvarea dvhikena trhikena v cturthikena v eva sapthi
kena v jvarea| akilena v kara lena v nslena v| datohalena v jivhlena
v| tlulena va hdayalena va udaralena v prvalena v kailena v
agapratyagalena v aragrahalena v atisrea v hastapdaveda nay v iroruj va
valhakacitra kuhariyarccik kirmalohaligalagrahabhagaalavisphoaka apasmra
kkhorddakhyai rvktpaktyaiv vandhana vandhanatana tarjjan bhtkhyanairv|
sakepato bhagavan kyapayv cittapay v dusvapnadarana v
tatkarmaparikaya gacchati| paryavadna gacchati| prgeva uddhasattvn
raddhdhimuktikn yadi bhagavan catasra pariadacatvro var ym y sthenpiya
idamadiyama amoghapahdaya royanti| udgrahyanti dhrayiyanti vcayiyanti
likhiyanti likhpayiyanti paryavpsyanti anye sattvn rvayiyanti
antastiryagyonigatn v sattvn karpasthitv karajpa dyanti| imnica
mantrapadni cintayiyanti| apratikepata asaprabhavata| aviragamata akaraata
nikleata samacintkepaka virahitapacaskandhasvabhvena | anena yogena
buddhnusmti karttavy| te daabhyo digbhyo buddhasahasra samukha darana
kariyanti| atyayadean ca kariyanti| peyla | yvatpustakalikhita v ktv ghe
sthpayiyanti| ki bahun bhagavannanyonyaraddhay v royanti| svmibhayena v
parnuttar v| uccagdhanahetun v royanti| jtavyamiti bhagavan paite
nryvalokitevarasynubhvena te karapue abdo nicarati|

tadyathpi nma bhagavan kacidevapuracandana v kapra v kasturika v kya


paribhya ily v piv tmna lepayet| na tasya candanasya kapurakasya kasturiky
v| eva bhavatyanmka paribhito v gandhenti kramiymiti| api ca gandha eva sa
eva meva bhagavanida madoyamamoghapannma hdaya ya kacidudgrsdya ullpya|
peyla| yvatmyabdenptheye npi pjayeta| te bhagavana khakn sattvn sa
eva kualamla heturbhaviyati| yatra yatropapatsyante tatra tatra virahitca bhaviyanti|
lasamdhiprajpuyasambhragandhena lasaugandhikameva karoti| ya kacit bhagavan
kulaputro v kuladuhit v bhikurv bhiku v upako v upik v| tadanyo v
kacidamoghapahdayamuddisyauklamymupavsa kuryt| saptavrn
amoghapahdayamanlapata varttayet| tasya bhagavan da eva dharmma
viatiranuasa pratikkitavy| katame viati ? yaduta rogcsya kyenopapatsyante|
utpancsya rog karmmavaena ghra prasama ysyanti|
snigdhamanojaslaklagtra ca bhaviyati| vahujanapriyaca bhaviyati| guptendriry'rtha
pratilambhaca bhaviyati| utpannca'rthemyo pratilapsyate|

agnin dahyante nodakena hryante| rj na aknoti manas ppahartum| karmntacsya


spht bhavanti| naninodakabhaya bhaviyati| na vtavibhaya bhaviyati| saptavrna
amoghapahdayena bhasmodaka v parijapya digavidigrddha ca ketrasya vandho
dtavya| sarvopadrav upaamisyati| na ojohr ojopaharantu aknuvanti| sarvasattvn
priyo bhaviyati| mana paca bhaviyati|atru bhaya csya na bhaviyati| utpannacsya
atru bhaya ghra praama ysyati| na csya manuyabhaya bhaviyati| na
kkhorddhabhaya na csya kinbhaya na csya tvr kleopakle bhaviyanti| ngnin
na astreaviea kla kariyanti| devatcsya satata samita rakvaraaguptaye
sthsyanti| yatra yatropapatsyante tatra tatrvirahitaca bhaviyati maitrkarmuditopeky
| ime viatiranuas pratikkitavya|

aparnaau dharmn pratilapsyante| katamnaau ? maraaklasamaye ryvalokitevaro


bhikurpea sammukhadarana dsyanti||1|| sasukhenakla kariyati||2|| na
bhrntadirbhaviyati||3|| na hastavikepa kariyati||4|| na pdavikepa kariyati||5||
noccraannaprasrva na crha kla kariyati||6|| sukhapratihita smtirbhaviyati||7||
ndhomukhakla kariyati||8|| maraakle akayapratibhna csya bhaviyati| yatra csya
buddhaketre praidhistatropapattirbhaviyati| avirahitaca kalynamitr bhaviyanti| dine dine
trikla trii vrn parivarttayitavya|

madyamsaplugu ktocchiha viayardhinjyate varjjayitavya| aya


cmoghapahdayo (nma) dharmaparyya sarvasatvn ca valvala jtv
rvayitavyam| cryamuirna karttavy| yasmdvigato malamtsaryobypagato bodhisattv
bhavanti| satvnmrthakaraena buddhabodhi prpyate bodhirityucyate prajsattva
ityupya|| etau dvaudharmm sattvrthe naiva prpyate| sacetme bhagavan anujn yt| ida
hdaya tathgatasya purata krtta yeya catas paradm arthyabodhisattva
mahsattvametadavocata| bhatva uddhasattvya yasyedni kla manyase|

anumodita tathgatena pacime kle pacime samaye bodhisattvaynikn


pitkryakariyanti| atha khalu ryvalokitevaro bodhisattvo mahsattvo 'nibhianayano bhtv
bhagavanta metadabocata| u me bhagavan sarvabodhisattva namasktamida
vimokamukhamaala bahujanahitya bahujanasukhya loknukampyai mahato
janakyasyrthya hitya sukhya|| nmastryadhvnugatapratihitebhya
sarvabuddhabodhisattvebhyo nama pratyekabuddhryarvaka
saghebhyo'ttngatapratyutpannebhyo nama samyaggatn| nama
samyakapratipannn| nama radvatputrya mahdnapataye| nama
rymaitreyapramukhebhyo mahbodhisattvasaghebhya
namo'ttngatapratyutpannebhyastathgatebhyo 'rhatsamyakasambuddhebhyo| nama
suvaravaraprabhya tathagatya | nama sihavikrtarjya tathgatya| namo vipavine
tathgatya| nama ikhine tathgatya arhate samyak sambuddhya| namo vivabhuve
tathgatya| nama krakucchandya tathgatya| nama kanakamunaye tathagatya| nama
kyapya tathgaty| nama kyamunaye tathagatryrhate
samyaksambuddhya||tadyath||

om mune mune mahmunaye svh| om same same mahsame raka raka m


sarvasattvnca sarvappaprasamane svh|| || || nama suparikrttita nma dheyya
tathgaty| nama samantvabhsavijitasagrmariye tathgatya| nama
indraketudhvajariye tathgatya arhate samyaksambuddhya| namo vikrntagmine
tathgatyrhate samyaksambuddhya| namo buddhya namo dharmya nama saghya|
namo attngata pratyutpannebhyo buddhebhyo bhagavadbhya|| tadyath||

smtivarddhani gativarddhani dhtivarddhani prajvarddhani pratibhnavarddhani


dhynavarddhani samaryavarddhani sarvabodhipakadharmmavarddhani
sakalaburddhadharmaparipye svh|| || namo ratnatrayya namo ryvalokitevarya
bodhisattvya mahsattvya mahkrikya| ebhyo namasktv
idamryvalokitevaramukhogramamoghaparjannma hdaya tathgata
samukhabhita mahat parata madhye ahamidnimvarttayiye sidhyantu me
mantrapad sarvvakryi| sarvabhayebhyo mama sarvasattvnca rak bhavatu||
tadyath||

om cara 2 ciri 2 cur 2 mara 2 miri 2 mur 2 mahkrika| sara 2 siri 2 sur 2 cur 2 ciri 2 viri
2 piri 2 miri 2 mahpadhasta| kala 2 kili 2 kulu 2 mahuddhasatv| buddhaya 2 bodha 2 bodhi
2 bodhaya 2 kaa 2 kii 2 kuu 2 paramauddhasattva| kara 2 kiri 2 kur 2 mahsthmaprpta||
cala 2 sacala 2 vicala 2 eaa 2 bhara 2 bhiri 2 bhur 2 tara 2 tiri 2 tur 2 ehi mahkrika|
mahpaupativeadhara| dhara 2 dhiri 2 dhar 2 tara 2 sara 2 cara 2 para 2 vara 2 mara 2 lara
2 hara 2 hh hh hh||

om kra brahmea dhara| dhara 2 dhiri 2 dhur 2 tara 2 sara 2 cara 2 para 2 vara 2 hara har
rasmisahasrapratimaiarr| jvela 2 tapa 2 bhsa 2 bhrama 2 bhagavana somditya
yamavarakuverabrahmendravyuagnidhanada i devagaebhyarcitacaraa| sur 2 cur 2
mur 2 dhur 2 sanatkumra-rudravsava-viu-dhanada-vyuagni i nyakavinyaka|
bahuvividhaveadhara| dhara 2 dhiri 2 dhur 2 tara 2 thara 2 dhara 2 para 2 lara 2 hara 2 yara
2 sara 2 vara 2 varadyaka samantvalokita lokevara tribhuvanevarasarvvagua samalakta
avalokitevara| muhu 2 mur 2 muya 2 muca 2 raka 2 m sarvasatvnca
sarvabhayaibhya sarvopadravebhya sarvopasagebhya sarvagrahebhya sarvavydhibhya|
sarvaviebhya sarvajvarebhya|

eva vandha vandhana tana tarjjana rja taskargnydaka viaastraparimocaka|| kaa 2


kii 2 kuu 2 cara 2 ciri 2 cur 2 indriyabalabodhyagacaturryasaprakaka|| tama 2 dama 2
sama 2 masa 2 dhama 2 mahakrika mahtamondhakravidhamana apramit
paripraka|| mala 2 mili 2 mulu 2 | a a a a| ha ha ha ha| i i i i| u u u u| hi hi hi hi|
dhu dhu dhu dhu| eneya carmaktaparikara| ehe hi mahkrika| vara mahevara
mahbhta gaasabhajaka| kara 2 kiri 2 kur 2 para 2 hara 2 hiri 2 vara 2 sara 2 kara 2 kaa
2 kii 2 kuu 2 maa 2| mahuddhasattva viayanivsina mahkrika vetayajopavitaratna
makua mldhara| sarvajairasi kta jamakua mahdbhuta kamallakta
karataladhynasamdhivimoka aprakampya bahusattva santatiparivraka| mahkrik
sarvakarmbaraaviodhaka| sarvajajnaparipraka| sarvavydhiparimocaka| sarvasattvn
paripraka| sarvasattvasam svsanakarya namo stute svh|| amoghya svh|
amoghapya svh| ajitya svh| aparjitya svh| amitbhya svh| amitbhasutya
svh| mrasainyapramarddanya svh| abhayapradya svh| yamya svh| vijayya
svh| jaya vijayya svh| idacamekarma kara namo stute svh| om raa raa om pha
svh| o jaya hu pha svha| o jupi svh| o jaya svh| o hr
trailokyavijaymoghapapratihata hr ha h pha svh| o vasumati svh| o rolka
svh| o bahule bahule svh| o rolika hr hr h pha svh || ||

saraparavadiraklakdyai sarvajvareu straka vandhayitavya sarvavydhiu


ghtatailamudaka v parijapya dtavya| kkhordacchedana rak strea astrea
udaralena lavaodaka via nana mttikay udakena v cakurogena vetastraka
kare vandhayitavya| danta le karavradantakha| smvandhe
pacaraigakastrakamekaviativrn parijapya catuu khadirakleu vaddhv caturddia
nikhtavya sim vandho bhavati | sarvarak strakena udakena bhasmakena v
sarvagraheu| pacaraigaka straka sarvajvareu vetastraka sarppakhaltalohaligala
graheu| madhupippalyuta cakuroge| gandhodaka palodaka madhyayudaka v
sarvakalikalaha vivdebhya khyneu udaka parijapya mukhapraklayitavya|
paraviayarjyarrakeu prakalaa sthpayitv cinscivastraprvtena mahat pj
ktv bcayitavya| mahnti bhavati| tena codakena sektavya sarvasattvn rak kt
bhavati|
sarvetyupadravopasarg pramyanti| mudrity candanatilaka hdaye ekaviativrn
parijapya kartavya sarvnantaryi kaya ynti| satata jpena gharak| padma homena
sarvasattvarak| candanahomena sarvabhtagraharak jaya vijay| aparjitnkul|
gandhankl dhra abhayapi| indriyapi| gandha priyagu tagaracakr
mahcakrviukrnt somarj snand ceti| ea yath sabhavata| aottaraatavrn
parijapya mai ktv irasi bhau v dhrayitavya| bln galenr vilagne svaya
para saubhgyakara| mae lakmprasaman putrada ca| etena maivaddhena
sarvarak kt bhavati| vignina kramati|

viaktatpadyate| utpann api na p janayiyanti| ghra prasamayiyanti|


vtamedhanistabhana vri karaviralatay sarvakarmakaram||
ryvallokitevarahdaya paramasiddhamasasdhita mete tni karmmi kurute| atha
sdhayitumicchan dvidhi| pae'lea kairvarakairbuddhapratimmlikhya ryyvalokivaro
jamakutadhr eeya carmaktaparikara paupativeadhara sarvlakravibhita ktv
poadhikena citrakarea citrpayitavya| tatasdhakena tasygrata gomayena maala
ktv vetapupvakra au gandhodakaprakumbh sthpayitavy|
avupahracatu ahirpakarani| vali mnsa ca rdhirabarjjita agardhpa
dahat vidyaamasahasra jpayitavy| ahortroitena rtroitena v| triklabhojina
triklasnpayit civastraprvtto bhtv jap dtavya| ata pratimy'rpata tmna ca
likhita payati| taddav ca prahyati yvat svapnane v ryvalokitevaro gacchati|
sarves pariprayati| mana il rajata v parijapya kjayitv tatoantarhito bhavati|
ke krmati| asamohavyha nma samdhi prati labhate| yadicchati tatkaroti eva
sdhaka iti|| ||

idamavocat bhagavnttaman ryvalokitevaro bodhisattvo mahsattva rteca bhikavarte


ca bodhisatvste uddhvsakyikca devaputr sadevamnusura gandharvacaloko
bhagavato bhitamabhyanandanniti|| ||

||rymoghapahdaya nma mahyna stra samptas||

ye dharmm hetuprabhav hetuste tathgata|

hyavadatteca yo nirodha eva vd mahramaa||

Das könnte Ihnen auch gefallen