Sie sind auf Seite 1von 20

Devi Mahatmyam Durga Saptasati Chapter 5

dEvyaa doota saMvaadO naama pancamO dhyaayaH ||

asya Sree uttaracaritrasya rudra RuShiH |


Sree mahaasarasvatee dEvataa | anuShTupCandhaH |
bheemaa SaktiH | bhraamaree beejam |
sooryastatvam | saamavEdaH svaroopam |
Sree mahaasarasvatipreetyarthE |
uttaracaritrapaaThE viniyOgaH ||

dhyaanaM ghaNTaaSoolahalaani SaMkha musalE cakraM


dhanuH saayakaM hastaabjairdhadateeM
ghanaantavilasacCeetaaMSutulyaprabhaaM gauree dEha
samudbhavaaM trijagataam aadhaarabhootaaM mahaa
poorvaamatra sarasvatee manubhajE
SumbhaadidaityaardineeM||
||RuShiruvaaca|| || 1 ||

puraa SumbhaniSumbhaabhyaamasuraabhyaaM SacheepatEH


trailOkyaM yagnyya bhaagaaSca hRutaa madabalaaSrayaat ||2||

taavEva sooryataam tadvadadhikaaraM tathaindavaM


koubEramatha yaamyaM chakraaMtE varuNasya ca taavEva
pavanarddhiM ca cakraturvahni karmaca tatO dEvaa
vinirdhootaa bhraShTaraajyaaH paraajitaaH ||3||

hRutaadhikaaraastridaSaastaabhyaaM sarvE niraakRutaa|


mahaasuraabhyaaM taaM dEveeM saMsmarantyaparaajitaaM ||4||

tayaasmaakaM varO dattO yadhaapatsu smRutaakhilaaH|


bhavataaM naaSayiShyaami tatkShaNaatparamaapadaH ||5||
itikRutvaa matiM dEvaa himavantaM nagESvaraM|
jagmustatra tatO dEveeM viShNumaayaaM pratuShTuvuH ||6||

dEvaa oocuH namO dEvyai mahaadEvyai Sivaayai satataM


namaH|
namaH prakRutyai bhadraayai niyataaH praNataaH smataaM ||6||

roudraaya namO nityaayai gouryai dhaatryai namO namaH


jyOtsnaayai cEnduroopiNyai sukhaayai satataM namaH ||8||

kaLyaaNyai praNataa vRuddhyai siddhyai kurmO namO namaH|

nairRutyai bhoobhRutaaM lakShmai SarvaaNyai tE namO namaH


||9||
durgaayai durgapaaraayai saaraayai sarvakaariNyai khyaatyai
tathaiva kRuShNaayai dhoomraayai satataM namaH ||10||

atisaumyatiroudraayai nataastasyai namO namaH namO


jagatpratiShThaayai dEvyai kRutyai namO namaH ||11||

yaadEvee sarvabhootEShoo viShNumaayEti Sabdhitaa|


namastasyai, namastasyai,namastasyai namOnamaH ||12

yaadEvee sarvabhootEShoo cEtanEtyabhidheeyatE|


namastasyai, namastasyai,namastasyai namOnamaH ||13||

yaadEvee sarvabhootEShoo buddhiroopENa saMsthitaa|


namastasyai, namastasyai,namastasyai namOnamaH ||14||
yaadEvee sarvabhootEShoo nidraaroopENa saMsthitaa|
namastasyai, namastasyai,namastasyai namOnamaH ||15||

yaadEvee sarvabhootEShoo kShudhaaroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||16||

yaadEvee sarvabhootEShoo CaayaaroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||17||

yaadEvee sarvabhootEShoo SaktiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||18||

yaadEvee sarvabhootEShoo tRuShNaaroopENa saMsthitaa Page


namastasyai, namastasyai,namastasyai namOnamaH ||19||

yaadEvee sarvabhootEShoo kShaantiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||20||
yaadEvee sarvabhootEShoo jaatiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||21||

yaadEvee sarvabhootEShoo lajjaaroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||22||

yaadEvee sarvabhootEShoo SaantiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||23||

yaadEvee sarvabhootEShoo SraddhaaroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||24||

yaadEvee sarvabhootEShoo kaantiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||25||
yaadEvee sarvabhootEShoo lakShmeeroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||26||

yaadEvee sarvabhootEShoo vRuttiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||27||

yaadEvee sarvabhootEShoo smRutiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||28||

yaadEvee sarvabhootEShoo dayaaroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||29||

yaadEvee sarvabhootEShoo tuShTiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||30||
yaadEvee sarvabhootEShoo maatRuroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||31||

yaadEvee sarvabhootEShoo bhraantiroopENa saMsthitaa


namastasyai, namastasyai,namastasyai namOnamaH ||32||

indriyaaNaamadhiShThaatree bhootaanaaM caakhilEShu yaa|


bhootEShu satataM tasyai vyaapti dEvyai namO namaH ||33||

citiroopENa yaa kRutsnamEta dvyaapya sthitaa jagat


namastasyai, namastasyai,namastasyai namOnamaH ||34||

stutaasuraiH poorvamabheeShTa saMSrayaattathaa surEndrENa


dinEShusEvitaa|
Subhaani bhadraaNya bhihantu caapadaH ||35||
yaa saamprataM cOddhatadaityataapitai
rasmaabhireeSaacasurairnamaSyatE|
yaaca smataa tat^kShaNa mEva hanti naH sarvaa
padObhaktivinamramoortibhiH ||36||

RuShiruvaaca||

EvaM stavaabhi yuktaanaaM dEvaanaaM tatra paarvatee|


snaatumabhyaayayau tOyE jaahnavyaa nRupanandana ||37||

saabraveettaan suraan subhroorbhavadbhiH stooyatEtra kaa


SareerakOSataScaasyaaH samudbhootaa braveecCivaa ||38||

stOtraM mamaitatkriyatE Sumbhadaitya niraakRutaiH dEvaiH


samEtaiH samarE niSumbhEna paraajitaiH ||39||
SareerakOSaadyattasyaaH paarvatyaa niHsRutaambikaa|
kauSikeeti samastEShu tatO lOkEShu geeyatE ||40||

tasyaaMvinirgataayaaM tu kRuShNaabhootsaapi paarvatee|


kaaLikEti samaakhyaataa himaacalakRutaaSrayaa ||41||

tatOmbikaaM paraM roopaM bibhraaNaaM sumanOharam |


dadarSa caNdO muNdaSca bhRutyau SumbhaniSumbhayOH ​||42||

taabhyaaM Sumbhaaya caakhyaataa saateeva sumanOharaa|


kaapyaastE stree mahaaraaja bhaasa yantee himaacalam ||43||

naiva taadRuk kvacidroopaM dRuShTaM kEnaciduttamam|


gnyaayataaM kaapyasau dEvee gRuhyataaM caasurESvara ||44||
stree ratna maticaarvaMjgee dyOtayanteediSastviShaa|
saatutiShTati daityEndra taaM bhavaan draShTu marhati ||45||

yaani ratnaani maNayO gajaaSvaadeeni vai prabhO| trai lOkyEtu


samastaani saamprataM bhaantitE gRuhE ||46||

airaavataH samaaneetO gajaratnaM punardaraat| paarijaata


taruScaayaM tathaivOccaiH Sravaa hayaH ||47||

vimaanaM haMsasaMyuktamEtattiShThati tEngaNE| ratnabhoota


mihaaneetaM yadaaseedvEdhasOdbhutaM ||48||

nidhirESha mahaa padmaH samaaneetO dhanESvaraat|


kinjalkineeM dadau caabdhirmaalaamamlaanapajkajaaM ||49||
CatraM tEvaaruNaM gEhE kaancanasraavi tiShThati|
tathaayaM syandanavarO yaH puraaseetprajaapatEH ||50||

mRutyOrutkraantidaa naama SaktireeSa tvayaa hRutaa|


paaSaH salila raajasya bhraatustava parigrahE ||51||

niSumbhasyaabdhijaataaSca samastaa ratna jaatayaH|


vahniScaapi dadau tubhya magniSaucE ca vaasasee ||52||

EvaM daityEndra ratnaani samastaanyaahRutaani tE strree ratna


mEShaa kalyaaNee tvayaa kasmaanna gRuhyatE ||53||

RuShiruvaaca|

niSamyEti vacaH SumbhaH sa tadaa caNDamuNDayOH|


prEShayaamaasa sugreevaM dootaM dEvyaa mahaasuraM ||54||
iti cEti ca vaktavyaa saa gatvaa vacanaanmama|
yathaa caabhyEti sampreetyaa tathaa kaaryaM tvayaa laghu ​||55||

satatra gatvaa yatraastE SailOddOSEtiSObhanE|


saadEvee taaM tataH praaha SlakShNaM madhurayaa giraa ||56||

doota uvaaca||

dEvi daityESvaraH SumbhastrelOkyE paramESvaraH|


dootOhaM prEShi tastEna tvatsakaaSamihaagataH ||57||

avyaahataagnyaH sarvaasu yaH sadaa dEvayOniShu|


nirjitaakhila daityaariH sa yadaaha SRuNuShva tat ||58||

mamatrailOkya makhilaM mamadEvaa vaSaanugaaH|


yagnyabhaagaanahaM sarvaanupaaSnaami pRuthak pRuthak ​||59||
trailOkyEvararatnaani mama vaSyaanyaSEShataH|
tathaiva gajaratnaM ca hRutaM dEvEndravaahanaM ||60||

kSheerOdamathanOdbhoota maSvaratnaM mamaamaraiH|


uccaiHSravasasaMgnyaM tatpraNipatya samarpitaM ||61||

yaanicaanyaani dEvEShu gandharvEShooragEShu ca |


ratnabhootaani bhootaani taani mayyEva SObhanE ||62||

stree ratnabhootaaM taaM dEveeM lOkE manyaa mahE vayaM|


saa tvamasmaanupaagacCa yatO ratnabhujO vayaM ||63||

maaMvaa mamaanujaM vaapi niSumbhamuruvikramam|


bhajatvaM cancalaapaajgi ratna bhootaasi vai yataH ||64||
paramaiSvarya matulaM praapsyasE matparigrahaat|
Etadbhudthyaa samaalOcya matparigrahataaM vraja ||65||

RuShiruvaaca||

ityuktaa saa tadaa dEvee gambheeraantaHsmitaa jagau|

durgaa bhagavatee bhadraa yayEdaM dhaaryatE jagat ||66||

dEvyuvaaca||

satya muktaM tvayaa naatra mithyaakincittvayOditam|


trailOkyaadhipatiH SumbhO niSumbhaScaapi taadRuSaH ||67||

kiM tvatra yatpratignyaataM mithyaa tatkriyatE katham|


Srooyataamalpabhuddhitvaat tpratignyaa yaa kRutaa puraa ||68||
yOmaam jayati sajgraamE yO mE darpaM vyapOhati|
yOmE pratibalO lOkE sa mE bhartaa bhaviShyati ||69||

tadaagacCatu SumbhOtra niSumbhO vaa mahaasuraH|


maaM jitvaa kiM cirENaatra paaNiMgRuhNaatumElaghu ||70||

doota uvaaca||

avaliptaasi maivaM tvaM dEvi broohi mamaagrataH|


trailOkyEkaH pumaaMstiShTEd agrE SumbhaniSumbhayOH ​||71||

anyEShaamapi daityaanaaM sarvE dEvaa na vai yudhi|


kiM tiShThanti summukhE dEvi punaH stree tvamEkikaa ||72||
indraadyaaH sakalaa dEvaastasthuryEShaaM na saMyugE|
SumbhaadeenaaM kathaM tEShaaM stree prayaasyasi
sammukham ||73||

saatvaM gacCa mayaivOktaa paarSvaM SumbhaniSumbhayOH|


kESaakarShaNa nirdhoota gauravaa maa gamiShyasi||74||

dEvyuvaaca|

EvamEtad balee SumbhO niSumbhaScaativeeryavaan|


kiM karOmi pratignyaa mE yadanaalOcitaapuraa ||75||

satvaM gacCa mayOktaM tE yadEtattsarva maadRutaH|


tadaacakShvaa surEndraaya sa ca yuktaM karOtu yat ||76||
|| iti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi
mahatmyE dEvyaa doota saMvaadO naama pancamO dhyaayaH
samaaptam ||
aahuti kleeM jayaMtee saaMgaayai saayudhaayai saSaktikaayai
saparivaaraayai savaahanaayai dhoomraakShyai
viShNumaayaadi chaturviMSad dEvataabhyO mahaahutiM
samarpayaami namaH svaahaa ||

Das könnte Ihnen auch gefallen