Sie sind auf Seite 1von 4

ययोगववेद दान्तदरर्शन ययोयोः उपदाययोपवेय भदावयोः

(ब्रह्मससूत्र ददरदा सममीक्षणमम)


दवषयप्रस्तदावयोः

ययोगववेददान्तदरर्शनययोयोः दवदरषयोः कदशश्चित्सम्बन्धयो दवलसदत।परमतदात्पयदार्शरर्थे तदादतवकदाकांरवे वदा अनययोयोः दरर्शनययोयोः सत्यदप दवरयोधवे बहवयो दवषयदायोः अदवरयोधवेननैव प्रदतपदाददतदायोः वतर्शन्तवे।
भवततु नदाम ययोगदरर्शनकां कवे षतुदश्चितदादत्वकदवषयवेषतु ववेददान्तकां दवरुध्यतमीदत परमम अनतुषदानस्तरवे व्यवहदारकदालवे वदा महदतुपकरयोत्यवेव।एवकां ययोगववेददान्तदरर्शनययोयोः दवरयोधदादवरयोधरूपयोऽयकां सम्बन्धयोः
ब्रह्मससूत्रवे तददाष्यवे श्चि प्रदतभदादत।भगवतदा बदादरदायणवेन ब्रह्मससूत्रस्य दद्वितमीयदाध्यदायवे "ययोगप्रत्यतुक्त्यदधकरणमम”(ब्रह्मससूत्रमम-२/१/२/१)इत्यनवेन ययोगस्ममृदतयोः दनरदादक्रियतवे।तत्र भदाष्यकदारयोः
रङ्करदाश्चिदायर्योऽदप “द्विनैदतनयो दह तवे सदाकांख्यदायोः ययोगदाशश्चि(२/१/२/३)” इदत ययोगदरर्शनस्य दनरदाकरणपर इव भदादत।दकन्त्वन्यत्र “उपदनषदतुपदाययोः सम्यग्दरर्शनयोपदाययो वदा ययोग” इदत
ववेददादन्तदभरवेव महतदा आदरवेण ययोगयोः समदादद्रियतवे।
एवकांप्रकदारवेण दवदरषवेऽदस्मन्नदधकरणवे ययोगववेददान्तययोयोः कवे श्चिन सदृरदासदृरदवश्चिदारदायोः सकांक्षवेपवेण समदालयोदश्चितदायोः सदन्त।व्यदाख्यदाकदारनैरदप दवरयोधदाभदासत्वकां सप्रमदाणकां दनरूप्य व्यवहदारकदालवे
तययोयोः दरर्शनययोरदवरयोधयोः प्रदशयर्शतवे।रङ्करदाश्चिदायर्थेण, व्यदाख्यदात्रदा वदाश्चिस्पदतदमशवेण श्चि पदातञ्जलययोगदरर्शनकां स्तसूयतवे यरदा "ययोगरदासवेऽदप अर ततवदरर्शनयोपदाययो ययोगयोः इदत
सम्यग्दरर्शनदाभ्यतुपदायत्ववेनवनै ययोगयोऽङमीदक्रियतवे","उपदनषदतुपदायस्य श्चि तत्वजदानस्य ययोगदापवेक्षदादस्त" इदत (ब्रह्मससूत्ररदाङ्करभदाष्यमम २/१/२/३,भदामतमी २/१/२/३1)। पतुनशश्चि
"सदाकांख्यययोगगौ दह परमपतुरुषदारर्शसदाधनत्ववेन लयोकवे प्रख्यदातगौ, दरषनैशश्चि पररगमृहमीतगौ, दलङवे न श्चि शगौतनवे योपबमृदकां हतगौ" (ब्रह्मससूत्ररदाङ्करभदाष्यमम २/१/२/३)इदत भदाष्यवश्चिनदातम ययोगदवधवेयोः
लयोकप्रदसददयोः, दरषपररगमृहमीतत्वकां श्चिदावगम्यतवे।"आश्चिदारदाच्च स्ममृदतकां जदात्वदा स्ममृतवेशश्चि शतुदतकल्पनदातम" इदत न्यदायवेन दरषपररगमृहमीतस्य ययोगस्य शतुदतप्रमदाणमसूलकत्वमदप सम्भवदत।
ससूत्रकदारभदाष्यकदारव्यदाख्यदाकदारनैरन्यत्र पररगमृहमीतदा ययोगस्ममृदतयोः ययोगप्रत्यतुक्त्यदधकरणवेन कतु तयो दनरदाकमृतदा, दनरदाकमृतदादप सवदार्वांरवेन उतवेकदाकांरवेनदवे त सकांक्षवेपवेण दवश्चिदायर्शतवे।ब्रह्मदवददायदामम
अन्तरङबदहरङसदाधनयोपदवेरयोः दवदरषकां स्रदानकां भजतवे।अन्तरङबदहरङसदाधनतथ्यकां कदादनश्चिनदादधकरणदादन सकांक्षवेपवेणनैव दववमृण्वदन्त।अतयो ययोगप्रत्यतुक्त्यदधकरणपरमीक्षणव्यदाजवेन
ययोगववेददान्तययोयोः दवरयोधदादवरयोधदवश्चिदारयो दवमरर्शपदवमीमदानमीयतवे।तदङतयदा ववेददान्तदवददायदा अन्तरङबदहरङसदाधनदानतुषदानकदालवे ययोगदरर्शनस्य परमतुपदादवेयत्वकां , ययोगदरर्शनस्ययोपदनषदतुपदायत्वकां
श्चिवेदत दवषयदायोः यरदामदत उपस्रदाप्यन्तवे।
ययोगप्रत्यतु क् त्यदधकरणस्य सकांक्ष वेप दारर्शयोः
ब्रह्मससूत्रस्य प्ररमदाध्यदायवेन ववेददान्तवदाक्यदानदामम अदद्वितमीयब्रह्मदण समन्वययोः प्रददरर्शतयोः।ववेददान्तदानदामम अदद्वितमीयब्रह्मसमन्वयवे सदत स्ममृदतन्यदायपसूवर्शकदाक्षवेपकां
समदाधदाततुमदवरयोधदाध्यदाययो नदाम दद्वितमीययोऽध्यदाययोः प्रवतर्शतवे।दद्वितमीयदाध्यदायगतप्ररमपदादवेन स्ममृदतपसूवक
र्श दाक्षवेपपररहदारयो दवधमीयतवे।तत्र दद्वितमीयदाध्यदायस्य प्ररमपदादवे दद्वितमीयमदधकरणमदस्त
ययोगप्रत्यतुक्त्यदधकरणमम।
दवषययोः-ययोगस्ममृदतयोः दहरण्यगभर्शस्ममृदतवदार्श अस्यदादधकरणस्य दवषययोः।
सकांर ययोः-ववेददान्तवदाक्यदानदामम अदद्वितमीयब्रह्मसमन्वयवे दककां ययोगरदासस्य दवरयोधयो वतर्शतवे वदा न ववेदत सकांरमीदतयोः।
पसूव र्शप क्षयोः-वनैददकमवेव अषदाङययोगदनरूपणपरकां ततवदरर्शनयोपदायकां ययोगरदासवेण दवधमीयतवे।प्रधदानकदारणवदादपरत्वदातम प्रमदाणत्ववेन लयोकवे दरषनैयोः पररगमृहमीतत्वदाच्च ययोगरदासकां
ववेददान्तवदाक्यदानदामम अदद्वितमीयब्रह्मसमन्वयकां न सहत इदत पसूवर्शपक्षसकांक्षवेपयोः।
दसददान्तयोः-ययोगरदासकां ववेददान्तदानदाकां ब्रह्मसमन्वयकां न तदात्पयर्थेण दवरुध्यदत।ववेददान्तवेषतु वनैददकमवेव जदानकां ध्यदानकां श्चि सदाकांख्यययोगरब्ददाभ्यदाकां दनरूप्यतवे।जडप्रधदानकदारणवदादवे सत्यदप
दवरयोधवे ययोगरदासस्य ववेददान्तवेन सह सकांवदादयो वरमीवदतर्श।अतयोः पदातञ्जलययोगस्ममृदतयोः ब्रह्मवदादकां न दवरुध्यदत।
सङदतयोः-ब्रह्मससूत्रप्ररमदाध्यदायवे जडप्रधदानजगत्कदारणत्ववदादवे शतुदतदवरयोधयोः प्रददरर्शतयोः।सत्यदप शतुदतदवरयोधवे स्ममृतययोः तत्र प्रमदाणदमत्यदादक्षप्य पररदह्रियत इदत आक्षवेपसङदतयोः।
फलमम-ययोगस्ममृदतदवरयोधवे सत्यदद्वितमीयब्रह्मसमन्वयदादसददरवेव पसूवर्शपक्षवे फलमम।दसददान्तवे ततु ययोगस्ममृतरवे दवरयोधवेन ववेददान्तदानदाकां ब्रह्मसमन्वय एव फलमम।
ससूत्र दारर्शयोः -एतवेन ययोगयोः प्रत्यतु क योः।
एतवेन - सदाकांख्यस्ममृदतदनरदाकरणवेन, ययोगयोः- ययोगस्ममृदतयोः दहरण्यगभर्शस्ममृदतवदार्श, प्रत्यतु क योः- दनरदाकमृ तवेदत बयोदव्यदा।

ब्रह्मससूत्र ददरदा ययोगववेद दान्तययोयोः दवरयोधदादवरयोधदवश्चिदारयोः


ययोगप्रत्यतुक्त्यदधकरणस्य "एतवेन ययोगयोः प्रत्यतुक" इदत ससूत्रवेण कमृ त्स्नस्य ययोगरदासस्य प्रदामदाण्यकां न बदाध्यतवे।दकन्ततु यवेनदाकांरवेन ततवतयोः प्रमवेयतयो वदा ववेददान्तदवरयोधयोः
ययोगरदासस्य तन्मदात्रवेणनैव तत्प्रत्यतुदकयोः।तरदाश्चि स्वतन्त्रप्रकमृ दतवदाददनयो दह ययोगरदासदवदयोः,दकन्ततु "मदायदाकां ततु प्रकमृ दतकां दवददातम मदादयनकां ततु महवेशवरमम" (शववेतदाशवतरयोपदनषतम ४/१०) इदत
शतुतवेयोः "अदवददादत्मकदा दह बमीजरदकरव्यकरब्ददनदर्थेशयदा परमवेशवरदाशयदा मदायदामयमी महदासदतु पयोः यस्यदाकां स्वरूपप्रदतबयोधरदहतदा रवेरतवे सकांसदाररणयो जमीवदायोः"(ब्रह्मससूत्ररदाङ्करभदाष्यमम
१/४/३) भदाष्यवदाक्यप्रमदाणदाच्च नदामरूपदात्मकप्रपञ्चबमीजभसूतप्रकमृ तवेनर्श सवर्शरदा स्वदातन्त्र्यकां,दकन्ततु ब्रह्मण एव दनरवदधकस्वदातन्त्र्यदमदत ववेददान्तदवदयो वददन्त।जडस्वरूपदायदा अदप
प्रकमृ तवेजर्शगदन्नदमतकदारणत्वकां मन्वतवे सदाकांख्यदायोः ययोगरदासदवदशश्चि।"तस्य भदासदा सवर्शदमदकां दवभदादत" इदत शतुतवेयोः दश्चिन्मदात्रस्वरूपस्य स्वप्रकदारदात्मन एव जगदन्नदमतत्वकां तदन्नयदामकत्वदमदत
ववेददान्तरदाददान्तयोः।ईक्षत्यदधकरणस्ममृत्यदधकरणदादददभयोः बहहदभयोः ब्रह्मससूत्रदादधकरणनैरदप(ब्रह्मससूत्रमम-१/१/५, २/१/१) सदाकांख्यदनरदाकरणव्यदाजवेन ययोगरदासदानतुमतमदप जडप्रकमृ तवेयोः
जगदन्नदमतत्वकां सयतुदक दनरदादक्रियतवे।स्वरूपतयोः आत्मभवेददाङमीकदारवेण पदातञ्जलययोगदरर्शनकां द्विनैतदसददान्तकां पतुरस्कतु वर्शच्छदाङ्करववेददान्तमतकां दवरुध्यदत।यददप "नवेतरयोऽनतुपपतवेयोः,
भवेदव्यपदवेरदाच्चदान्ययोः"(ब्रह्मससूत्रमम १/१/६/५, १/१/७/२)इत्यदाददससूत्रनैयोः जमीवस्य सवर्शजत्वसवर्शरकत्वदानतुपपतवेयोः व्यवहदारवे जमीववेरभवेदमङमीकतु वर्शदन्त ववेददादन्तनयोः।सयोऽयकां भवेददाङमीकदारयोः न
तदादतवकयोः।परकां पदातञ्जलदरर्शनवे जमीववेरभवेदयोः पदारमदादरर्शकदाकदारवेणनैव स्वमीकमृ तयोः यरदा "कवे रकमर्शदवपदाकदारयनैरपरदाममृषयोः पतुरुषदवरवेष ईशवरयोः"(ययोगससूत्रमम १/२४) इदत।
पतुरुषप्रकमृ दतदवववेकख्यदात्यदा मयोक्षदमच्छन्तयोः ययोगरदासदवदयो नदात्मनैकत्वददरर्शनयोः।ववेदयोकदाददात्मनैकत्वदवजदानदादवेव खलतु मतुदकररत्यद्विनैतववेददादन्तनयो वददन्त।दकन्ततु जमीववेरभवेदस्वरूपदाङमीकदारवेण
परमदारर्शतयो द्विनैतमवेव सदाधयन्तयोः ववेददान्तदवरुदकां मन्वतवे ययोगरदासदवदयोः,तदतुककां रदाङ्करब्रह्मससूत्रभदाष्यवे यरदा "द्विनैदतनयो दह तवे सदाकांख्यदा ययोगदाशश्चि नदात्मनैकत्वददरर्शनयोः"(२/१/२/३)।एवकांप्रकदारवेण
ययोगरदासदवदयोः व्यवहदारवे सदाकांख्यदरर्शनमवेव प्रदाधदान्यवेनदानतुसरन्तयोः प्रकमृ तवेयोः स्वदातन्त्र्यमम, अश्चिवेतनप्रकमृ तवेयोः जगदन्नदमतत्वकां, दश्चित्स्वरूपस्यदात्मनयोः तदादतवकदाकदारवेण भयोकमृत्वकां, जमीववेरभवेदकां
श्चिदाङमीकमृ तवन्तयोः।अत एव भगवतदा बदादरदायणवेन ययोगप्रत्यतुक्त्यदधकरणद्विदारदा ययोगरदासस्य ततवममीमदाकांसदायदामवेव दवरयोधयोः प्रदशयर्शतवे।न ततु तदतुकदाश्चिदारप्रदक्रियदायदादमदत बयोदव्यमम।

1 .इदद ववकयजवतद यदपप अपधकरणसय पपवरपकपरतवव ननपनयसतद तथवपप पपवनरतरपररकणव न अषटवङङ गयनगपनरपणपरद पवतञजलयनगदररनद
पसदवनतवपवरदपमपत बब धवव उदवहतमतङर।
ययोगरदासप्रदतपदाददतदानदाकां स्वतन्त्रदाश्चिवेतनप्रकमृ दतवदाददादमीनदाकां दनरदाकरणवेन तत्प्रदतपदादकस्य पदातञ्जलययोगदरर्शनस्यदादप दनरदाकरणकां स्यदादददत आरङ्क्यवेत।
तददारङ्कदापनयनपसूवर्शककां वदाश्चिस्पदतदमशयोः ययोगववेददान्तययोरुभययोयोः समन्वयकां प्रदतपदादयदत।न ह्यश्चिवेतनप्रकमृ तवेयोः जगत्कदारणत्वसदाधनदायदाकां, परमदारर्शतयोः पतुरुषस्य भयोकमृत्वप्रदतपदादनवे वदा
ययोगदरर्शनस्यदादप तदात्पयर्शमदस्त।यदद प्रधदानस्य ,तदद्विकदारदाणदाकां महदहङ्कदारदादमीनदाकां, पञ्चतन्मदात्रदाणदाञ्च दनरूपणवे एव ययोगरदासस्य तदात्पयर्वां स्यदातम , तदहर्श तददाधनवे तत्प्रदतपदादकस्य
पदातञ्जलययोगदरर्शनस्यदादप नसूनमप्रदामदाण्यकां स्यदातम।परन्ततु ययोगदरर्शनकां न प्रधदानदाददसददावपरमम।अतयोः प्रधदानदादददनरदाकरणवेन ययोगरदासगतकां प्रदामदाण्यकां न हमीयतवे।एवकां तदहर्श ययोगदरर्शनवेन
सदाकांख्यदानतुमतयो जडप्रकमृ दतकदारणवदादयोः दकमतुदवेशयवेन प्रदतपदाददत इदत दवजवेयमम।तरदा श्चि ययोगरदासकां तदात्पयर्थेण ययोगस्वरूपदनरूपणयोदवेशयवेन प्रवमृतकां सतत्सदाधन-तत्फलव्यतुत्पदादनपरमम।
तद्व्यतुत्पदादनवे दनदमतदापवेक्षदा वतर्शत।वे अतयोः ययोगस्वरूपस्य, तत्सदाधनस्य, तत्फलस्य श्चि व्यतुदत्पपदाददयषयदा पतञ्जदलनदा दनदमतमदात्रवेण प्रधदानदादययोः प्रदतपदाददतदायोः न ततु तदात्पयर्थेणदवे त
वदाश्चिस्पदतदमशस्यस्यदाकसू तमम। तदतुककां वदाश्चिस्पदतनदा "
नदानवेन ययोगरदासस्य हनैरण्यगभर्शपदातञ्जलदादवेयोः सवर्शरदा प्रदामदाण्यकां दनरदादक्रियतवे ,दकन्ततु
जगदतुपदाददानस्वतन्त्रप्रधदानतदद्विकदारमहदङ्कदारपञ्चतन्मदात्रगयोश्चिरकां प्रदामदाण्यकां नदास्तमीत्यतुच्यतवे (भदामतमी २/१/२/३)।यरदा ब्रह्मदनरूपणदाय ववेददान्तवेषतु यदा समृदषप्रदक्रियदा अदभधमीयतवे न ततु
ततदात्पयर्थेण।तरनैव ययोगरदासवेऽदप ययोगस्वरूपकां व्यतुत्पदाददयततुकां प्रधदानदादययो दनरूप्यन्तवे।एवकां "ययोगप्रत्यतुक्त्यदधकरणवेन" ससूत्रकदारबदादरदायणकमृ तस्य तदादत्वकदवरयोधस्यदाप्यदवरयोधयोः प्रददरर्शतयोः
वदाश्चिस्पदतदमशवेण।
एवमवेव रङ्करदाश्चिदायर्थेणदादप प्रदतपदाददततदादतवकदवरयोधकां दवरुध्यवेव वदाश्चिस्पदतदमशयोः क्वदश्चिततवदादवरयोधकां सकांपदादयदत।भगवतदा भदाष्यकदारवेण सदाक्षदादवेव ययोगरदासस्य ततवममीमदाकांसदा
दनरदादक्रियतवे।तदतुकमदाश्चिदायर्शरङ्करवेण-"तत्रदादप शतुदतदवरयोधवेन प्रधदानकां स्वतन्त्रमवेव कदारणकां , महददादमीदन श्चि कदायदार्शण्यलयोकववेदप्रदसददादन"(ब्रह्मससूत्ररदाङ्करभदाष्यमम २/१/२/३),“द्विनैदतनयो दह
तवे सदाकांख्यदा ययोगदाशश्चि नदात्मनैकत्वददरर्शनयोः”(ब्रह्मससूत्ररदाङ्करभदाष्यमम २/१/३) इदत।
दवषयवेऽदस्मनम प्रसङदान्तरवे वदाश्चिस्पदतदमशयोः भदाष्यकदारसम्मतकां ययोगववेददान्ततदादतवकदवरयोधमप्यदवरयोध रूपवेण व्यदाख्यदादत।यरदा “श्चिवेतनदादधदषतमश्चिवेतनकां प्रवतर्शतवे यरदा
ययोदगनदाममीशवरवदाददनदामम”(भदामतमी २/२/२) इदत।एवमवेव ययोगववेददान्तययोयोः समन्वयदमच्छतदा वदाश्चिस्पदतदमशवेण ययोगससूत्रव्यदाख्यदानवे श्चिवेतनदादधदषतवेननैव प्रधदानवेन समृदषररवदा ईशवरस्यनैव
समृदषलयकतमृर्शत्वदमदत दनरूदपतकां यरदा- “अनदादगौ ततु सगर्शसकांहदारप्रबन्धवे सगदार्शन्तरसमतुत्पन्नसदञ्जहमीषदार्शऽवदधसमयवे पसूणर्थे मयदा सत्वप्रकषर्श उपदादवेय इदत प्रदणधदानकां कमृ त्वदा भगवदानम
जगत्सञ्जहदार”(ततववनैरदारदमी-१/२४)।एवञ्च ययोगप्रत्यतुक्त्यदधकरणवेन ययोगरदासदानतुमतस्य प्रधदानकदारणवदादस्यनैव दनरदाकरणकां दक्रियतवे इदत दनष्कषर्शयोः।ययोगदरर्शनमम अषदाङययोगमतुखवेन
ववेददान्तदवददासदाधनदमत्यत्र नदादस्त कस्यदादप सकांरयलवेरयोऽदप तदतुककां भदाष्यकदारवेण यरदा "ययोगरदासवेऽदप सम्यग्दरर्शनयोपदायत्ववेन ययोगयोऽङमीदक्रियतवे" (ब्रह्मससूत्ररदाङ्करभदाष्यमम २/१/२/३)
इदत। अरवेददाननीं पदातञ्जलययोगदरर्शनप्रदसदस्य अषदाङययोगस्य ववेददान्तदरर्शनप्रदसदस्य अन्तरङबदहरङसदाधनस्य श्चि ककीदृरयोः सम्बन्ध इदत ततुलनदात्मकदृष्टदा दश्चिन्त्यतवे। "रदान्तयो ददान्त
उपरतयोः दतदतक्षतुयोः" (बमृहददारण्यकमम ४/४ ) इत्यदाददनदा दनवमृदतप्रधदानतयदा दवदहतकां रमदाददषट्कमवेव पतञ्जदलयोः प्रकदारदान्तरवेण पञ्चधदा दवभज्य दरर्शयदत यरदा-"अदहकांसदा-सत्य-
अस्तवेय-ब्रह्मश्चियर्श-अपररग्रहदा यमदायोः" (ययोगससूत्रमम २/३०) इदत। यददप ब्रह्मससूत्रवेण सदाक्षदादवेव अदहकांसदादययो न दवश्चिदायर्शन्तवे , तरदादप रमदादययो दवममृशयन्त एव।सवदार्शपवेक्षदादधकरणवेन
(ब्रह्म.ससू ३/४/६/२७)"रमदादययोः सदाक्षदात्कदारपयर्शन्तकां पदालनमीयदायोः, सदाधकस्य दवक्षवेपदनवमृदतद्विदारदा तवे जदानयोत्पतयवे हवेतवयोः" इदत अदभदहतमम।आदधकदाररकदादधकरणवेन (ब्रह्म.ससू
३/४/११) श्चि ब्रह्मश्चियर्शपदालनकां स्तसूयतवे।
यजदादमीदन दनत्यकमदार्शदण,जपयोपवदासदादयशश्चि ब्रह्मदवददायदाकां बदहरङसदाधनदादन भवदन्त।तदादन प्रवमृदतरूपदाणमीत्यतयो दनयमत्ववेन पतञ्जदलनदा दवदहतदादन यरदा
"रगौश्चिसन्तयोषतपयोःस्वदाध्यदायवेशवरप्रदणधदानदादन दनयमदायोः"(ययोगससूत्रमम २/३२ )इदत।दनयम्यतवे कतर्शव्यतयदा बतुदगौ दनशश्चिमीयतवे इदत दनयमयोः।यददप ययोगरदासयोकक्रिमवेण ब्रह्मससूत्रवेषतु दनयमदायोः
ननैव दवदहतदायोः।तरदादप बहह भतुरदधकरणनैयोः दवदहतदादन सदाधनदादन दनयमरूपदादण भवदन्त।यरदा सवदार्शपवेक्षदादधकरणवेन (ब्रह्मससूत्रमम ३/४/६) यजदादमीनदाकां दनत्यकमर्शणदाकां, दवधतुरदादधकरणवेन
(ब्रह्मससूत्रमम ३/४/९) जपयोपवदासदवेवतदारदाधनदादमीनदाकां दवदहतकमर्शणदाकां श्चि दवदयोत्पतगौ सहकदाररकदारणत्वकां प्रसदाध्यतवे।
“दत्ररुन्नतकां स्रदाप्य समकां ररमीरमम (शववेतदाशवतरयोपदनषतम २/८), रतुश्चिगौ दवेरवे प्रदतषदाप्य दस्ररमदासनमदात्मनयोः, उपदवशयदासनवे यतुञ्ज्यदातम, समकां कदायदररयोग्रमीवमम”
(भगवदमीतदा ६/११-१३) इदत शतुदतस्ममृदतदसदमवेव आसनकां दवदहतकां ययोगससूत्रकदारवेण "दस्ररसतुखमदासनमम”(ययोगससूत्रमम २/४६) इदत।आसनकां नदाम दनशश्चिलकां सतुखकरकां श्चि भववेतम।
उपदासनदाङतयदा "आसमीनयोः सम्भवदातम" (ब्रह्मससूत्रमम ४/१/६ )इत्यदासनमम उपददरदत भगवदान्बदादरदायणयोः।दनददध्यदासनकां प्रदत दनशश्चिलकां समदादहतकां श्चि मनयोः कदारणदमत्यतुच्यतवे।
आसनप्रदाणदायदामकां दवनदा ध्यवेयवस्ततुदन मनयोःसमदाधदानदासम्भवदातम आसनप्रदाणदायदामप्रत्यदाहदारततवकां रदासतयोः गतुरूपदवेरतशश्चि दवजवेयकां ब्रह्मदवदयोपदासकनै योः।ब्रह्मससूत्रभदाष्यकदारयोऽदप
आसमीनदादधकरणस्य "स्मरदन्त श्चि"(ब्रह्मससूत्रमम ४/१/६/4) इत्यदस्मन्ससूत्रवे, "रतुश्चिगौ दवेरवे प्रदतषदाप्य दस्ररमदासनमदात्मनयोः" (६/११) इदत गमीतदावश्चिनमदात्रमतुददाहृत्य ततयोऽदधककां
ययोगरदासवे प्रदसददमत्यतुक्त्वदा दवरमदत।अतयोः कदादन तदान्यदासनदादन पद- भद्रि -वमीर -स्वदस्तकदादमीदन , करकां वदा अनतुषयवे दानमीत्यदादययोः सकांरयदायोः ययोगरदासवेण एव दनवत्यर्शन्तवे।
अध्यदात्मदवददायदाकां सदाधनश्चिततुषयसदहतशवणदाददकमवेव अन्तरङसदाधनमम।एवकां ययोगरदासवेऽदप अन्तरङसदाधनदादन धदारणदाध्यदानसमदाधययो भवदन्त। ववेददान्तरदासवे उपदासनकां
दनददध्यदासनकां ध्यदानकां वदा धदारणदाध्यदानसमदादधसदाधदारणमम। बदाह्यदाभ्यन्तरदवषयवेषतु दश्चितस्य बन्धरूपदा धदारणदा एव उपदासनस्यदाददमकां सयोपदानमम।यरयोककां "दवेरबन्धदशश्चितस्य धदारणदा"
(ययोगससूत्रमम ३/१) इदत।धदारणदायदाकां दसददायदाकां समदानप्रत्ययदानदामम एकतदानतदासम्पदादनमवेव ध्यदानमम।तदतुककां “तत्र प्रत्ययनैकतदानतदा ध्यदानमम” (ययोगससूत्रमम ३/२)इदत।अस्यनैव
ध्यदानस्ययोपदासनस्य वदा श्चिरमयोत्कषर्शयोः समदादधयोः।समदाध्यवस्रदायदाकां दश्चितकां ध्यवेयस्वरूपकां भवदत।प्रत्ययदाकदारककां वमृत्यन्तरकां नयोदवेदत इत्यरर्शयोः।एतदवेव ससूदत्रतकां यरदा “तदवेवदारर्शमदात्रदनभदार्शसकां
स्वरूपरसून्यदमव समदादधयोः”(ययोगससूत्रमम ३/३) इदत।ध्यदातमृध्यवेयध्यदानदत्रपतुटमीलययोः एव समदादधरब्दवदाच्ययोः।एवञ्च ध्यदानकां दनददध्यदासनकां वदा उतरयोतरयोत्कषर्वां मनदस दनधदाय
धदारणदाध्यदानसमदादधभवेदयोः प्रदशयर्शतवे ययोगससूत्रकदारवेण ।अतयो वनैददकयोऽयमषदाङययोगयो ववेददान्तसदाधकदानदाकां प्रकमृ षयोपकदारकत्ववेन उपवेयब्रह्मदवददायदाकां पतुष्कलयोपदायभदावकां भजतवे।
ववेद दान्तददरदा अन्तरङबदहरङसदाधनदवश्चिदारयोः

सनदातनववेददान्तदरर्शनवे अन्तरङबदहरङसदाधनयोपदवेरयोः सयोपदानदारयोहणक्रिमवेण समतुपददशयतवे।वस्ततुतस्ततु ऋषमीणदाकां सदाक्षदात्कमृ तदात्मततवदानदाकां श्चि ववेददान्तयोपदवेरयो गहनयो गभमीरशश्चि।
मन्ददादधकदाररणदाकां सदाधकदानदाकां श्चि ववेददान्तयोपदवेरस्यदावबयोधयोः क्वदश्चिद ष्तु करयोः स्यदातम।अदधकदाररभवेदवेन पतुनरप्यन्तरङ-बदहरङसदाधनवेषतु क्वदश्चिददनयतक्रिमयोपदवेरयोः लक्ष्यतवे।एवकां सदत ववेददान्तदरर्शनवे
यदान्यन्तरङबदहरङसदाधनदादन दवदहतदादन तदान्यवेव पतञ्जदलमहदषर्शणदा दवलक्षणतयदा दवधमीयन्तवे यरदा-"यमदनयमदासनप्रदाणदायदामप्रत्यदाहदारधदारणदाध्यदानसमदाधययोऽषदावङदादन"(ययोगससूत्रमम
२/२९)इदत।ववेददान्तयोपददरर्शतदानदामवेव अन्तरङबदहरङसदाक्षदात्कदारसदाधनदानदाकां दनयतक्रिमयोपदवेर एव अयमषदाङययोगयोः। सदाधकयोपययोदगतयदा दनयतक्रिमवेण ववेददान्तयोपदायदादन ययोगरदासवे
भगवदान्पतञ्जदलरनतुरदादस्त।अनतुषदानक्रिममदादशत्य व्यदकस्तरवे सदाधनदानदाकां ययोऽयकां दनयतक्रिमयोपदवेर नदान्यवेषतु भदारतमीयदरर्शनससूत्रवेषतु सकांदृशयतवे।

अरवेददाननीं ववेददान्तयोपददषकां ययोगरदाससम्मतमम अन्तरङबदहरङसदाक्षदात्कदारसदाधनजदातकां सकांक्षवेपवेण दवश्चिदायर्शतवे।यददप ववेददान्तवदाक्यमवेव सदाक्षदाददह सदाक्षदात्कदारसदाधनदमदत


परमदारर्शयोः जदानस्य प्रमदाणफलत्वदातम। “तकां त्वगौपदनषदकां पतुरुषकां”(बमृहददारण्यकमम ३.९.२६), “ववेददान्तदवजदानसतुदनदशश्चितदारदार्शयोः”(मतुण्डकयोपदनषतम ३.२.६) इत्यदाददशतुतवेशश्चि।तरदादप
सकांप्रददायप्रदसदमन्यददप प्रसङसङत्यदा दश्चिन्त्यतवे।तत्रदादगौ दककां नदाम बदहरङसदाधनदमदत दजजदासदायदादमदमतुच्यतवे यतम दवप्रकमृ षकां सदतुपकदारककां बदहरङसदाधनदमदत।यरदा धनतुयोः लक्ष्यववेधनवे
बदहषमवेव सदतुपकदारकदमदत बदहरङसदाधनमम।तरदा दनत्यननैदमदतककमदार्शदण यजदादमीदन शगौतस्मदातर्शकमदार्शदण दवक्षवेपदादददयोषदनरदाकरणवेन दश्चितरतुददकां दश्चितनैकदाग्र्यकां श्चि दवधदाय
दजजदासयोत्पदतद्विदारदा सदाक्षदात्कदारवे बदहरङसदाधनदानमीत्यतुच्यन्तवे आरदादतुपकदारकत्वदातम।तदतुककां-“तमवेतमदात्मदानकां ववेददानतुवश्चिनवेन ब्रदाह्मणदा दवदवददषदन्त यजवेन ददानवेन तपसदा
अनदारकवे न”(बमृहददारण्यकमम ४.४.२२),आरुरुक्षयोमतुर्शनवेयर्योगकां कमर्श कदारणमतुच्यतवे।ययोगदारूढस्य तस्यनैव रमयोः कदारणमतुच्यतवे॥ (गमीतदा.६.३)।दनष्कदामबतुध्यदा अनतुषमीयमदानदादन
यजददानतपदाकांदस सदाक्षदात्कदारकां प्रदत बदहरङसदाधनदादन भवदन्त।तदादन उत्कटदजजदासयोदयपयर्शन्तमनतुवतर्शनमीयदादन एव।उत्कटदजजदासयोदयवे सदत त्यकबदहरङसदाधनयोऽन्तरङसदाधनदादन
अनतुदतषवेदददत ववेददान्तसकांप्रददाययोः।अर श्चि सदन्नकमृ षकां सदतुपकदारकमम अन्तरङसदाधनदमत्यतुच्यतवे।यरदा धनतुषयो मतुकयो बदाणयो लक्ष्यववेधनवेऽन्तरङकां भवदत तरदा दवववेकदाददश्चिततुषयकां,
शवणमननदनददध्यदासनकां श्चि जदानस्यदान्तरङसदाधनदमदत दस्रदतयोः।

तत्रदादप दवववेकदादद–सदाधनश्चिततुषयसकांपन्नस्यनैव ववेददान्तवदाक्यशवणदाददावदधकदार इत्यतयो दवववेकदाददश्चिततुषयकां शवणदादगौ प्रययोजकमम।सदाधकयो ववेददान्तवदाक्यदारर्शस्य


शवणमननदनददध्यदासनकदालवेऽदप दनयमवेन दवववेकदाददसदाधनश्चिततुषयमभ्यसवेत।म यदद शवणदादगौ प्रवमृतस्य पसूववर्श दासनदाबलदातम दवषयवेषतु प्रवमृदतयोः स्यदातम , तदहर्श तस्य शवणदादददसददयोः ननैव
भववेत।म अत एव शवणमननदनददध्यदासनवेषतु दसददकदामयो दवववेकदाददसदाधनश्चिततुषयकां शवणदादददभयोः सह सदाक्षदात्कदारपयर्शन्तमभ्यसवेत।म दवववेकदादद–सदाधनश्चिततुषयकां मतुमतुक्षणतु दा ननैव
यजददानवददातव्यदमदत हवेतयोयोः दनत्यदादनत्यवस्ततुदवववेकदादद-सदाधनश्चिततुषयस्य जदानकां प्रत्यन्तरङसदाधनत्वमङमीदक्रियतवे।

दवववेक दादद-सदाधनश्चिततुष यसकांप दतयोः

“रदान्तयो ददान्त उपरतयोः दतदतक्षतुयोः”(बमृहददारण्यकमम ४.४.२३) इत्यदाददनदा ववेददान्तवेषतु सदाक्षदात्कदारकां प्रत्यन्तरङसदाधनत्ववेन दवववेकदाददसदाधनश्चिततुषयकां दवधमीयतवे।
यजददानदादमीदन दनष्कदामकमदार्शदण बदहरङसदाधनदादन दश्चितरतुददद्विदारदा दवववेक -वनैरदाग्यदाददसदाधनश्चिततुषयकां भदावयदन्त।तत्र बमृहददारण्यकशतुतवेयोः पदाठक्रिममदादशत्य भदाष्यकदाररङ्करयोः
सदाधनश्चिततुषयस्य दनयतक्रिमकां दरर्शयदत यरदा- "दनत्यदादनत्यवस्ततुदवववेकयोः, इहदामत्रतु दारर्शफलभयोगदवरदागयोः,रमदमदाददसदाधनसम्पतम,मतुमतुक्षतुत्वकां"(ब्रह्मससूत्ररदाङ्करभदाष्यमम १/१/१) श्चिवेदत।तत्र
सदाधनश्चिततुषयवे उतरयोतरकां प्रदत पसूवर्शस्य कदारणत्वदमदत बयोदव्यमम।दनत्यदादनत्यवस्ततुदवववेकयोः वनैरदाग्यहवेततुयोः , वनैरदाग्यकां रमदादददसददहवेततुयोः, रमदाददनदा मतुमतुक्षतुत्वदमदत श्चि कदारणदादवेव
सदाधनश्चिततुषयसकांपतगौ कदशश्चिदद्विदरषक्रिमयोः समदाशमीयतवे।

1.दनत्यदादनत्यदादनत्यवस्ततुद वववेक योः- दवेरकदालदनदमतनैरपररदच्छन्नकां दश्चिन्मदात्रकां दनत्यकां, नदामरूपदात्मककां जगदददकां पररदच्छन्नकां सददनत्यदमदत ययोः परयोक्षदानतुभवयोः स एव
दनत्यदादनत्यदादनत्यवस्ततुदवववेकयोः।तत्रदायकां दवरवेषयो यतम अरतुददान्तयोःकरणदानदाममीदृरवे दवववेकवे सत्यदप वनैरदाग्यदाददककां नयोदवेदत।रतुददान्तयोःकरणदानदामवेव दनत्यदादनत्यदात्मपरयोक्षदानतुभवयो वनैरदाग्यहवेततुयोः।
अतयो दनष्कदामकमदार्शददनदा बदहरङसदाधनवेन दश्चितरतुददयोः दनयमवेन कदायदार्श। अनतुदषतबदहरङसदाधनस्यनैव दनत्यदादनत्यवस्ततुदवववेकदादधकदार इदत गसूढदारर्शयोः।
2.इहदामतुत्र दारर्शफ लभयोगदवरदागयोः-दयोषदृष्टदा दवषयभयोगवेषतु अनदादर इत्यरर्शयोः।आब्रह्मलयोकदातम दवपररवतर्शमदानवेषतु भयोगवेषतु अनदादररूपदा उपवेक्षवनै वनैरदाग्यमम। "तदरवेह कमर्शदजतयो लयोकयोः क्षमीयतवे
एवमवेव अमतुत्र पतुण्यदजतयो लयोकयोः क्षमीयतवे "(छदान्दयोग्यमम ८.१.९), "परमीक्ष्य लयोकदान्कमर्शदश्चितदानम ब्रदाह्मणयो दनवर्थेदमदायदातम नदास्त्यकमृ तयोः कमृ तवेन"(मतुण्डकयोपदनषतम
१.२.१२)इत्यदाददशतुदतप्रदतपदाददतयो दवरदागभदाव एव रमदमदादतुत्पत्यनतुकसूलतयदा सदाक्षदात्कदारसयोपदानदमदत जदायतवे।

3.रमदमदाददसदाधनसम्पतम-रमदादयस्तदावतम "रमदमयोपरदतदतदतक्षदासमदाधदानशददाख्यदायोः" भवदन्त।रमदमदादमीनदाकां क्रिमयोः बमृहददारण्यकस्य कदाण्वपदाठवे दनददर्शषयोः यरदा “रदान्तयो ददान्त
उपरतयोः दतदतक्षतुयोः समदादहतयो भसूत्वदा आत्मन्यवेवदात्मदानकां पशयदत”( ४.४.२३)इदत।बमृहददारण्यकस्य कदाण्वमदाध्यदन्दनयोभयपदाठदानतुगतुणतयदा रमदमदादगौ शददासमदाधदानययोरङमीकदार इदत
जवेयमम।

1. रमयोः- दवषयदयोषदृषदा दवषयवेभ्ययो मनसयोः प्रदतदनवतर्शनमम।


2. दमयोः- दवषयदयोषदृषदा दवषयवेभ्ययोः बदाह्यदवे न्द्रियदाणदाकां प्रदतदनवतर्शनमम।
3. उपरदतयोः-ऐदहकदामतुदष्मकभयोगहवेतसूनदाकां लगौदककवनैददककमर्शणदाकां, दवषयदाणदाकां श्चि पररत्यदागयोः।रमदमययोयोः पररपदाकदावस्रदा एव उपरदतररत्यदप वददन्त कवे दश्चितम।
4. दतदतक्षदा- रमीतयोष्णदाददद्विन्द्विसहनमम।
5. समदाधदानमम- लक्ष्यवे ब्रह्मदण दश्चितनैकदाग्र्यमम।सगतुणयोपदासनभदाव्यकां दश्चितनैकदाग्र्यकां सगतुणब्रह्मदण मनयोदनववेरनहवेततुयोः दकन्ततु इह दनगतुर्शणब्रह्मण्यनवरतदस्रदतमतुददशय
दश्चितनैकदाग्र्यमतुच्यतवे।
6. शददा-आदस्तक्यकां गतुरुववेददान्तवदाक्यवेषतु दवशवदासयो वदा।

अत्रवेद कां दश्चिन्त्यकां-रमदादमीनदाकां षण्णदामदप सदाधनदानदाकां परस्परसदापवेक्षत्वदातम, दमदलतदादन तदादन एककां सदाधनमम।उतरयोतरदाणदाकां दमदादमीनदाकां दनददानकां रम इत्यत तवेषतु रमस्यनैव
मतुख्यत्वकां बवेध्यमम।ययोः अदनगमृहमीतमनदा बदहदवर्शषयवेषतु आसकयोः स इदन्द्रियदादण जवेततुकां न रक्नयोदत।न कदाम्यकमदार्शदण सन्यसदत।क्षतुदत्पपदासदाददद्विन्द्विकां सयोढतु कां न क्षमतवे।ब्रह्मण्यवेव
मनयोःसमदाधदानकां न ईषवे।न गतुरुववेददान्तवदाक्यवेषतु शददा भवदत तस्य।अतयोः“रदान्तयो ददान्त उपरतयोः"इदत शतुदतयोः रमस्यनैव मतुख्यत्वकां दमदाददहवेततुत्वकां श्चि दरर्शयदत।

4. मतुम तुक्ष तुत् वमम- ब्रह्मदावदादपयोः अनरर्शदनवमृदतशश्चि मयोक्षयोः, तदस्मनम तमीव्रतरवेच्छदा एव शवणदाददप्रवमृतगौ प्रययोजकमम। सदामदान्यदाकदारकवे च्छदा न शवणप्रययोजकमम।

शवणदादवेर न्तरङसदाधनत्वदवश्चिरयोः

1.शवणमम-“आत्मदा वदा अरवे द्रिषव्ययोः शयोतव्य”(बमृहददारण्यकमम २/४/५)इदत शतुतवेयोः सदाक्षदात्कदारकां प्रदत शवणदादवेरन्तरङसदाधनत्वमवगम्यतवे।तत्र प्रत्यगदभन्नब्रह्मदण
तदात्पयर्शदनणर्शयदानतुकसूलश्चिवेतयोवमृदतदवरवेष एव शवणमम।तदात्पयर्शदनणर्शयशश्चि उपक्रिमयोपसकांहदारदादददभयोः षदडवधतदात्पयर्शदलङनै योः सम्भवतमीदत ववेददान्तमयदार्शददा।

2.मननमम-ऐक्यसदाधकयतुदकदभयोः,भवेदबदाधकयतुदकदभयोः शतुतदारर्थे प्रत्यगदभन्नब्रह्मदण एव अनतुसन्धदानमम।

3.दनददध्यदासनमम- अनदात्मप्रत्ययदानन्तररतब्रह्मदाकदारकप्रत्ययप्रवदाह एव दनददध्यदासनमम।सदाक्षदात्कदारपयर्शन्तदमदकां दनददध्यदासनमम अभ्यसनमीयमम।“अहकां ब्रह्मदादस्म” इदत


स्वप्रयत्नसदाध्यदा ब्रह्मदाकदारदा वमृदतयोः दनददध्यदासनमम। स्वप्रयत्नकां दवननैव “अहकां ब्रह्मदादस्म” इदत ववेददान्तप्रमदाणजन्यब्रह्मदाकदारदा वमृदतरवेव सदाक्षदात्कदार इत्यवेवकां दनददध्यदासनसदाक्षदात्कदारययोयोः
भवेदयोः।

दनददध्यदासनस्यनैव पररपक्वदावस्रदा ययोगरदासप्रदसदसमदादधयोः,“तवे ध्यदानययोगदानतुगतदा अपशयनम दवेवदात्मरदकमम”(शववेतदाशवतरयोपदनषतम १/३)इदत शतुतवेयोः।तरदादह


दनददध्यदासनस्यदाददमदावदास्रदा सदवकल्पकसमदादधयोः,यत्र ध्यदातमृध्यदानध्यवेयदाकदारदा दत्रपतुटमी भदासतवे।तस्यनैव ध्यदातमृध्यदानध्यवेयरूपदत्रपतुटमीभदानरदहतदा पररपदाकदावस्रदा
दनदवर्शकल्पकसमदादधररदत दवववेकयोः।तदतुककां -

तदाभ्यदाकां दनदवर्शदश्चिदकत्सवेऽरर्थे श्चिवेतसयोः स्रदादपतस्य यतम।एकतदानत्वमवेतदद दनददध्यदासनमतुच्यतवे।।


ध्यदातमृध्यदानवे पररत्यज्य क्रिमदातम ध्यवेयनैकगयोश्चिरमम ।दनवदातदमीपवदच्चतकां समदादधरदभधमीयतवे॥ (पञ्चदरमी १/५४-५५)
शवणदादमीनदाकां प्रययोजनमम- जदानप्रदतबन्धककीभसूतययोयोः सकांरयदवपयर्शयययोयोः दनरसनमवेव शवणदादमीनदाकां प्रययोजनमम। प्रमदाणगतसकांरयदनवमृदतयोः शवणवेन , प्रमवेयगतसकांरयदनवमृदतयोः मननवेन,
दवपयर्शयदनवमृदतशश्चि दनददध्यदासनवेन भवदत।
उपसकांह दारयोः
सनदातनदरर्शनपरम्परदायदाकां ययोगववेददान्तदरर्शनवे महनमीयकां स्रदानकां प्रदाप्नतुतयोः। "अरदातयो ब्रह्मदजजदासदा" इत्यदाददनदा बदादरदायणमीयववेददान्तदरर्शनकां पतुरुषकां प्रदत "प्रत्यगदभन्नब्रह्मदवश्चिदारयोः
कतर्शव्य" इत्यतुपददरदत।"अर ययोगदानतुरदासनमम" इत्यदाददनदा पदातञ्जलययोगदरर्शनकां मतुमतुक्षतुकां ययोग्यदादधकदाररणकां प्रदत सदाक्षदात्कदारयोपदायदादन अनतुरदादस्त।एवञ्च उपदवेरवेन
अनतुरदासनवेन श्चि ययोगववेददान्तदरर्शनवे पतुरुषकां स्वरूपदावस्रदानदात्मककां मयोक्षकां गमयतयोः।तत्र ववेददान्तदरर्शनवेन उपवेयदारर्शदसददयोः, ययोगवेन श्चियोपदायदसददररदत
ययोगववेददान्तययोरुपदाययोपवेयभदावयो वरमीवतर्तीदत दरवमम।

Das könnte Ihnen auch gefallen