Sie sind auf Seite 1von 5

śrı̄h

.
śrı̄mate nigamāntamahādeśikāya namah .
śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄ Á
vedāntācāryavaryo me sannidhattām . sadā hr . di Á Á

śrı̄veṅkat.eśakavi viracitam
Á Á śrı̄deśikagadyam Á Á

This document∗ has been prepared by


Sunder Kidambi
with the blessings of

śrı̄ raṅgarāmānujamahādeśikan
His Holiness śrı̄mad ān
.d. avan of śrı̄raṅgam


This was typeset using LATEX and the skt font.
śrı̄h
.
śrı̄mate rāmānujāya namah
.
Á Á śrı̄deśikagadyam Á Á
jayatyakhila durvādi timiraugha divākarah. Á
śrita tāpapraśamanah
. trayyantārya sudhākarah
. ÁÁ
jaya jaya mahādeśika
viśvālaṅkāra viśvāmitra pavitragotra kalaśodadhi kaustubha
vibudha vairi varūthinı̄ vitrāsi veṅkat.eśa vimala ghan
. .tāvatāra
anantasadr
. śānanta gun
. ākara
ananta guru nandana
śobhana carita
sulocanottama totārambālocana candra
bahumukhatos.ita pun
.d. arı̄kāks.a
pun
.d. arı̄kāks.asūri pun
. ya phalabhūta
vatsakula tilaka varadācārya vı̄ks.ita
brahmavitpravara anantārya vihita brahmopadeśa
vādiham
. savalāhaka mātula rāmānujācārya sakāśa labdha sakala
vedavedāṅga tarka mı̄mām. sā śabda vedānta śāstra jāta
vim
. śatyabde viśruta nānāvidha vidya
svapādāmbujadhyāna suprasannatara hayamukha mukha vinisr
. ta
lālā sudhā pāna labdha sārvajñya
jñānabhakti vairāgya vātsalya sauśı̄lya audārya cāturya
mādhurya sthairya dhairya kārun . ya ks.amādi aneka kalyān
. a gun
.a
bhūs.an
.a
śubhakula prasūta tulyagun
. a laks.an
. a preyası̄ saha carita sakala
saddharma
hayavadana devanāyaka acyuta gopāla raghuvı̄ra ran . apuṅgava
varada narahari yathoktakāri dı̄paprakāśa dehalı̄śa veṅkat.eśa
¯
śrı̄deśikagadyam

raṅgeśa kiṅgraheśa paks.ı̄śa hetı̄śa yatı̄śa ramā ks.amā godā stotra


sudhā rañjita sahr. daya vibudhajana hr . daya
paradevatā pāramārthya vedi vasis..t ha parāśara vyāsa
prācetasa harita prabhr
. ti parama .rs. i samadhika vaibhava
sāṅkhya saugata cārvāka śāṅkara yādava bhāskara kan
. āda
kaumārila mata tamonivāran . a divākara
pās.ān
.d. adrumas.an
.d. akhan
.d. ana can
.d. apavana
śrı̄veṅkat.ācala vāran. ācala gopanagara ahı̄ndranagara śrı̄mus. n .a
citrakūt.a śrı̄raṅga śrı̄vanādri kurukāpurı̄ prabhr
. tyas
..t ottaraśata
divyasthāna sevā santos.a bharita padavinyāsa pavitrı̄kr . ta
pr. thivı̄man .d. ala
yatipati yāmunārya nāthamuni phan . iti paris.kāra
pāñcarātraraks.ā rahasyaraks.ā niks.eparaks.ā saccaritraraks.ā
gı̄tārthasaṅgraharaks.ā śatadūs.an
. ı̄ sarvārtha siddhi tatvat.ı̄kā
tātparyacandrikā nyāyapariśuddhi nyāyasiddhāñjana
adhikaran . adarpan . a adhikaran. asārāval i saṅkalpasūryodaya
yādavābhyudayādyaneka divyaprabandha nirmān¯
. a sāmarthya
sandarśana santus..ta śrı̄raṅganātha divyājñālabdha
vedāntācārya pada
tadvallabhā kr
. pā sam
. prāpta sarvatantra svatantratā biruda
sandarśana mātra nirasta samasta durvādisaṅgha
trim
. śadvāram
. śrāvita śārı̄raka mı̄mām
. sā bhās.ya
chātrajana nibaddha jaitradhvaja prasādhita daśadiśā saudha
eka yāminı̄ yāma nirmita pādukā sahasra śravan . a sañjāta
vismaya raṅgeśaya viśrān
. ita kavitārkikasim
. ha samākhyā
vikhyāta vaidagdhya
sam . sāra dāvānalasantapta jana sañjı̄vana sarasāmr . ta
parı̄vāharūpa sārasāra rahasyatrayasāra abhaya pradānasāra
guruparam . parāsāra sāra saṅks.epa sārasaṅgraha upakāra
saṅgraha virodhaparihāra pradhāna śataka paramapadasopāna
tatvapadavı̄ rahasya padavı̄ tatvanavanı̄ta rahasya navanı̄ta
tatvamātr . kā rahasya mātr . kā tatva sandeśa rahasya
sandeśa ham . sa sandeśa rahasya sandeśa vivaran . a rahasya
śikhāman . i tatvatraya culakam . rahasyatraya culakam . munivāha-
na

www.prapatti.com 2 Sunder Kidambi


śrı̄deśikagadyam

bhoga añjali vaibhava sam


. pradāya pariśuddhi hastigirimāhātmya
paramata bhaṅga tatvaratnāvalı̄ tatvaratnāvalı̄ pratipādya
¯
saṅgraha rahasya ratnāvalı̄ rahasya ratnāval¯ı̄ hr
¯ ¯ . daya rañjita
ramāsahāya nityabahumata
pāñcarātra prati pādita abhigamana upādāna ijyā svādhyāya
yogarūpa pañcakāla parāyan .a
samyak pradarśita s.ad
. aṅga as..t āṅga yoga
parāṅkuśa parakāla bhaktisāra kulaśekhara vis. n
. ucitta
munivāhanādi munivararacita divya prabandhatātparya rañjita
paritos.ita budha jana
triratnagādhā śrı̄ vais. n
. ava dinacari arthapañcaka saṅgraha śrı̄
cihnamālā gı̄tārthasaṅgrahagādhā śaran . āgati saṅgrahagādhā
dvādaśanāmagādhā mūlamantragādhā dvaya gāthā caramaśloka
saṅgrahagādhā parihāragādhā navaratnamālā
prabandhasārādyaneka divyaprabandha nirmān . a sāmarthya
santus..ta varaprasāda labdha varagun . a bhūs.ita
varadācārya satputra
sāparādha laks. man
. ārya durvarn
. a suvarn
. a karan
.a
prakat.ita aghat.itaghat.anāsāmarthya
brahmatantra svatantrayogi prabhākarayogi varadācārya
rāmānujācārya prabhr
. ti sacchis.yopadis..ta trayyanta yugal a
sārasārādi sadrahasya jāta ¯

sudarśana sūri viracita śruta prakāśikā pariraks.an


. a pariśodhita
pratipādana paribr d
.. ha yatipati viracita
yādavācalavāsi nārayan
. a caran
. āmbuja sevā samaya
santus..tamānasa
svanirmitātiśayitānanta divyaprabandha pravartana
sarabhasanı̄ta śata sam. vatsara
sarasijasadr
. śa caran
. ayugal a
¯
sitāntarı̄ya śobhamāna kat.itat.a
divyāṅgulı̄yaka vyākhyāmudrā mudrita divya pustaka bhūs.an
.a
bhūs.ita karadvaya
vimalopavı̄ta sūttarı̄ya tulası̄ nal ināks.amālā virājita
viśālavaks.ah ¯
. sthala
www.prapatti.com 3 Sunder Kidambi
śrı̄deśikagadyam

lasadūrdhvapun
.d. raman
.d. ita pūrn
. endu samavadana
dinakara sannibha divyamaṅgala vigrahojvala
¯
sitāntarı̄ya sūttarı̄ya divyamakut.a cūd . āvatam
. sa makarakun
.d. ala
graiveyaka hāra keyūra kat.aka dāmodarabandhana kāñcı̄gun .a
nūpurādi aparimeya bhūs.an . abhūs.ita
śrı̄raṅganātha padakamala nirantarānubhava niratiśayānanda
paripūrn . a manoratha
viśuddha vidyābhūs.an
. a vibudhajana nātha
veṅkat.anātha
mama nātha
namaste
namaste
namaste

namah
. padmāks.apautrāya namo nantārya sūnave Á
namo varadanāthārya pitrevedāntā sūraye Á Á
nirmitam . veṅkat.eśena vedāntācārya vaibhavam Á
saṅkı̄rtayet pratidinam . vedāntācārya bhaktimān Á Á

śrı̄mate bhagavate tūppul nigamāntamahādeśikāya namah


. ÁÁ
Á Á iti śrı̄deśikagadyam samāptam Á Á

www.prapatti.com 4 Sunder Kidambi

Das könnte Ihnen auch gefallen