Sie sind auf Seite 1von 25

Sacred Text -1 - Annapurna Upanishad

अन्नपूणार्
उपिनषद
(Annapurnā Upanishad)

www.swargarohan.org
Sacred Text -2 - Annapurna Upanishad

UPANISHADS: AN INTRODUCTION

The word 'Upanishad' in Sanskrit language means upa (near), ni (down) and shad (to
sit), which can be summed up as 'to sit down near' (and receive instructions). The teacher
and student or a spiritual master and his disciples setting were not always prevalent in strict
sense. In some cases, it was husband answering questions about immortality to his wife or
a teenage boy was being taught by Yama (God of Death). The teachers, in some cases were
women sages and the seekers of inspiration were kings. Besides dialogues, Upanishads also
contain narrations, similes, metaphors, illustrations and symbolism.
In the quietude of caves and monasteries or ashrams situated on the banks of holy
Ganges, this mystic knowledge was exchanged for centuries. It can be said that Upanishads
are collection of writings representing oral transmission of such knowledge.
Most of the Upanishads are either commentary on or are an extension of four Vedas
and in most cases constitute Vedanta (the end or an ultimate part of Veda). The
characteristics of the Upanishads are their universality and the total absence of any
dogmatism. Upanishads elaborate upon highest metaphysical state, beyond which is the
realm of Silence.
Upanishads are considered as the backbone of Hinduism. The thoughts expressed
inside Upanishadic cluster forms the core of Indian philosophy. One can find doctrines of
Karma (action), Yoga (union), Punarjanma (rebirth), moksha (liberation), atma (soul) and
brahman (super soul), inside these scriptures. Upanishads also gives valuable insight into
Hindu belief system behind the creation of universe and the reasons behind its sustenance.
According to Historians, Upanishads were composed between year 800-400 B.C.
Experts differ on total number of Upanishads, but most agree on 108. Major among them
are Chhandogya & Kena (Sam Veda); Aitareya & Kaushitaki (Rig Veda); Katha, Taittiriya,
Brihadaranyaka, Svetasvatara, Isa & Prasna (Yajur Veda); Mundaka & Mandukya (Atharva
Veda). From various elaboration found inside Upanishadic verses, it can be said that, sages
like Yagnavalkya, Uddalaka, Aitareya, Pippalada, Sanat Kumar, Shwetaketu, Shandilya,
Manu and even Maharshi Narada disseminated Upanishadic knowledge and thus, can be said
to be their authors.
Upanishads are acknowledged as pinnacle of human wisdom. None other scripture
of that time can claim to contain such sublime and noble thoughts as found inside
Upanishads. Written almost at the time of the dawn of civilization, Upanishads continues to
evoke tremendous interest even today, among literates of both, East as well as West.

☼ ☼ ☼ ☼ ☼

www.swargarohan.org
Sacred Text -3 - Annapurna Upanishad

॥ अथ अन्नपूणार् उपिनषत ् ॥

सवार्प वसंिस ॄ माऽ तयो वलम ् ।


ऽैपदं ौीरामत वं ःवमाऽिमित भावये ॥

ॐ भिं कणिभः शृणुयाम दे वाः । भिं पँयेमा िभयर्जऽाः ॥


ःथरै र गैःतु ु वाँसःतनूिभः यशेम दे विहतं यदायुः ॥
ःव ःत न इन्िो वृ ौवाः । ःव ःत नः पूषा व वेदाः ॥
ःव ःत नःताआय अ र नेिमः । ःव ःत नो बृहःपितदर् धातु ॥
ॐ शा न्तः । शा न्तः । शा न्तः ॥

॥ अथ ूथमोऽध्यायः ॥

ह रः ॐ िनदाघो नाम योगीन्ि ऋभुं ॄ वदां वरम ् ।


ूण य द डव मावु
ू थाय स पुनमुिर् नः ॥१॥
आ मत वमनुॄूह येवं पू छ सादरम ् ।
कयोपासनया ॄ न्नी शं ूा वानिस ॥२॥
तां मे ॄूिह महा व ां मो साॆा यदाियनीम ् ।
िनदाघ वं कृ ताथ ऽिस शृणु व ां सनातनीम ् ॥३॥
यःया व ानमाऽेण जीवन्मु ो भ वंयिस ।
मूलशृ गाटमध्यःथा बन्दनादकलाौया
ु ॥४॥
िन यानन्दा िनराधारा व याता वलस कचा ।
व पेशी महालआमीः कामःतारो नितःतथा ॥५॥
भगव यन्नपूणित ममािभल षतं ततः ।
अन्नं दे िह ततः ःवाहा मन्ऽसारे ित वौुता ॥६॥
स वंशित वणार् मा योिगनीगणसे वता ॥७॥
ऐं ॑ं स ौीं लीमोन्नमो भगव यन्नपूण
ममािभल षतमन्नं दे िह ःवाहा ।
इित पऽोपिद ोऽ ःम तदािदिनयमः ःथतः ।
कृ तवान्ःवाौमाचारो मन्ऽानु ानमन्वहम ् ॥८॥
एवं गते बहिदने
ु ूादरासीन्ममामतः
ु ।
अन्नपूणार् वशाला ी ःमयमानमुखा बुजा ॥९॥
तां ं वा द डव मौ
ू न वा ूाञ्जिलरा ःथतः ।
अहो व स कृ ताथ ऽिस वरं वरय मा िचरम ् ॥१०॥
एवमु ो वशालाआया मयो ं मुिनपु गव ।

www.swargarohan.org
Sacred Text -4 - Annapurna Upanishad

आ मत वं मनिस मे ूादभर्
ु वतु पावर्ित ॥११॥
तथैवा ःथित मामु वा तऽैवान्तरधीयत ।
तदा मे मित पन्ना जग ै िच यदशर्नात ् ॥१२॥
ॅमः पञ्च वधो भाित तदे वेह समु यते ।
जीवे रौ िभन्न पा वित ूाथिमको ॅमः ॥१२॥
आ मिन ं कतृग
र् ुणं वाःतवं वा ि तीयकः ।
शर रऽयसंयु जीवः स गी तृतीयकः ॥१३॥
जग कारण पःय वका र वं चतुथक
र् ः ।
कारणा न्नजगतः स य वं पञ्चमो ॅमः ।
पञ्चॅमिनवृ तदा ःफुरित चेतिस ॥१५॥
ब बूित ब बदशर्नेन भेदॅमो िनवृ ः ।
ःफिटकलोिहतदशर्नेन पारमािथर्ककतृर् वॅमो िनवृ ः ।
घटमठाकाशदशर्नेन स गीितॅमो िनवृ ः ।
र जुसपर्दशर्नेन कारणा न्नजगतः स य वॅमो िनवृ ः ।
कनक चकदशर्नेन वका र वॅमो िनवृ ः ।
तदाूभृित म च ं ॄ ाकारमभू ःवयम ् ।
िनदाघ वमपी थं िह त व ानमवा नुिह ॥१६॥
िनदाघः ूणतो भू वा ऋभुं पू छ सादरम ् ।
ॄूिह मे ौ धानाय ॄ व ामनु माम ् ॥१७॥
तथे याह ऋभुः ूीतःत व ां वदािम ते ।
महाकतार् महाभो ा महा यागी भवानघ ।
ःवःव पानुसन्धानमेवं कृ वा सुखी भव ॥१८॥
िन योिदतं वमलमा मनत पं ॄ ा ःम नेतरकलाकलनं िह िकंिचत ् ।
इ येव भावय िनरञ्जनतामुपेतो िनवार्णमेिह सकलामलशान्तवृ ः ॥१९॥
यिददं ँयते िकंिच न्नाःतीित भावय ।
यथा गन्धवर्नगरं यथा वा र म ःथले ॥२०॥
य ु नो ँयते िकंिच न्नु िकंिचिदव ःथतम ् ।
मनःष े न्ियातीतं तन्मयो भव वै मुने ॥२१॥
अ वनािश िचदाकाशं सवार् मकमख डतम ् ।
नीरन्ीं भू रवाशेषं तदःमीित वभावय ॥२२॥
यदा सं ीयते िच मभावा यन्तभावनात ् ।
िच सामान्य ःव पःय स ासामान्यता तदा ॥२३॥
नूनं चै यांशरिहता िच दा मिन लीयते ।
असिपवद
ू य छा स ासामान्यता तदा ॥२४॥
रे षा िह परमा सदे हादे हयोः समा ।

www.swargarohan.org
Sacred Text -5 - Annapurna Upanishad

मु योः संभव येव तुयार्तीतपदािभधा ॥२५॥


यु थतःय भव येषा समािधःथःय चानघ ।
ःय केवलम ःय न भव येव बोधजा ।
अनानन्द समानन्द मु धमु ध मुख ुितः ॥२६॥
िचरकाल प र ीण मननािद प रॅमः ।
पदमासा ते पु यं ू यैवैकया तथा ॥२७॥
इमं गुणसमाहारमना म वेन पँयतः ।
अन्तःशीतलया यासौ समािध रित क यते ॥२८॥
अवासनं ःथरं ूो ं मनोध्यानं तदे व च ।
तदे व केवलीभानं शान्ततैव च त सदा ॥२९॥
तनुवासनम यु चैः पदायो तमु यते ।
अवासगं मनोऽकतृप
र् दं तःमादवा यते ॥३०॥
घनवासनमेत ु चेतःकतृर् वभावनम ् ।
सवर्दःखूदं
ु तःमा ासनां तनुतां नयेत ् ॥३१॥
चेतसा संप र य य सवर्भावा मभावनाम ् ।
सवर्माकाशतामेित िन यमन्तमुख
र् ःथतेः ॥३२॥
यथा वपणगा लोका वहरन्तोऽ यस समाः ।
असंबन्धा था ःय मामोऽ प व पनोपमः ॥३३॥
अन्तमुख
र् तया िन यं सु ो बु ो ोजन्पठन ् ।
पुरं जनपदं माममर यिमव पँयित ॥३४॥
अन्तःशीतलतायां तु ल धायां शीतलं जगत ् ।
अन्तःतृंणोपत ानां दावदाहमयं जगत ् ॥३५॥
भव य खलजन्तूनां यदन्तःत िहः ःथतम ् ॥३६॥
यः वा मरितरे वान्तः कुवर्न्कम न्ियैः िबयाः ।
न वशो हषर्शोका यां स समािहत उ यते ॥३७॥
आ मव सवर्भूतािन परि या ण लो वत ् ।
ःवभावादे व न भया ः पँयित स पँयित ॥३८॥
अ ैव मृितरायातु क पान्तिनचयेन वा ।
नासौ कल कमा नोित हे म प कगतं यथा ॥३९॥
कोऽहं कथिमदं िकं वा कथं मरणजन्मनी ।
वचारयान्तरे वे थं मह फलमेंयिस ॥४०॥
वचारे ण प र ातःवभावःय सतःतव ।
मनः ःव पमु सृ य शममेंयित व वरम ् ॥४१॥
व वर वं गतं चेतःतव संसारवृ षु ।
न िनम जित त ॄ न्गोंपदे ंवव वारणः ॥४२॥

www.swargarohan.org
Sacred Text -6 - Annapurna Upanishad

कृ पणं तु मनो ॄ न्गोंपदे ऽ प िनम जित ।


काय गोंपदतोयेऽ प वशीण मशको यथा ॥४३॥
याव ावन्मुिनौे ःवयं संत यतेऽ खलम ् ।
ताव ाव परालोकः परमा मैव िशंयते ॥४४॥
याव सव न सं य ं तावदा मा न ल यते ।
सवर्वःतुप र यागे शेष आ मेित क यते ॥४५॥
आ मावलोकनाथ तु तःमा सव प र यजेत ् ।
सव सं य य दरेू ण य छ ं तन्मयो भव ॥४६॥
सव िकंिचिददं ँयं ँयते य जग तम ् ।
िच न्नंपन्दांशमाऽं तन्नान्य कंचन शा तम ् ॥४७॥
समािहता िन यतृ ा यथाभूताथर्दिशर्नी ।
ॄ न्समािधश दे न परा ू ो यते बुधैः ॥४८॥
अ ु धा िनरहं कारा न् े ंवननुपाितनी ।
ूो ा समािधश दे न मेरोः ःथरतरा ःथितः ॥४९॥
िन ता वगताभी ा हे योपदे यव जर्ता ।
ॄ न्समािधश दे न प रपूणार् मनोगितः ॥५०॥
केवलं िच ूकाशांशक पता ःथरतां गता ।
तुयार् सा ूा यते मर्ह वद व मैः ॥५१॥
अदरगतसा
ू ँया सुषु ःयोपलआयते ।
मनोहं कार वलये सवर्भावान्तर ःथता ॥५२॥
समुदेित परानन्दा या तनुः पारमे र ।
मनसैव मन ँछ वा सा ःवयं ल यते गितः ॥५३॥
तदनु वषयवासना वनाश- ःतदनु शुभः परमः ःफुटूकाशः ।
तदनु च समतावशा ःव पे प रणमनं महतामिचन् य पम ् ॥५४॥
अ खलिमदमनन्तमनन्तमा मत वं ढप रणािमिन चेतिस ःथतोऽन्तः ।
बिह पशिमते चराचरा मा ःवयमनुभूयत एव दे वदे वः ॥५५॥
अस ं िनमर्लं िच ं यु ं संसायर् वःफुटम ् ।
स ं तु द घर्तपसा मु म यितब वत ् ॥५६॥
अन्तःसंस िनमुर् ो जीवो मधुरवृ मान ् ।
बिहः कुवर्न्नकुवर्न्वा कतार् भो ा न िह विचत ् ॥५७॥

॥ इित ूथमोऽध्यायः ॥

www.swargarohan.org
Sacred Text -7 - Annapurna Upanishad

॥ अथ ि तीयोऽध्यायः ॥

िनदाघ उवाच
स गः क श इ यु ः क बन्धाय दे िहनाम ् ।
क मो ाय किथतः कथं वेष िचिक ःयते ॥१॥
दे हदे िह वभागैकप र यागेन भावना ।
दे हमाऽे िह व ासः स गो बन्धाय क यते ॥२॥
सवर्मा मेदमऽाहं िकं वाञ्छािम यजािम िकम ् ।
इ यस ग ःथितं व जीवन्मु तनु ःथताम ् ॥३॥
नाहम ःम न चान्यो ःत न चायं न च नेतरः ।
सोऽस ग इित संूो ो ॄ ाःमी येव सवर्दा ॥४॥
नािभनन्दित नैंक य न कमर्ःवनुष जते ।
सुसमो यः प र यागी सोऽसंस इित ःमृतः ॥५॥
सवर्कमर्फलाद नां मनसैव न कमर्णा ।
िनपुणो यः प र यागी सोऽसंस इित ःमृतः ॥६॥
असंक पेन सकला े ा नाना वजृंिभताः ।
िचिक सता भवन्तीह ौेयः संपादय न्त िह ॥७॥
न स िमह चे ासु न िचन्तासु न वःतुषु ।
न गमागमचे ासु न कालकलनासु च ॥८॥
केवलं िचित वौ य िकंिच चै यावलं य प ।
सवर्ऽ नीरसिमह ित या मरसं मनः ॥९॥
यवहारिमदं सव मा करोतु करोतु वा ।
अकुवर्न्वा प कुवर्न्वा जीवः ःवा मरितिबयः ॥१०॥
अथवा तम प य वा चै यांशं शान्तिच नः ।
जीव ःत ित संशान्तो वलन्म ण रवा मिन ॥११॥
िच े चै यदशाह ने या ःथितः ीणचेतसाम ् ।
सो यते शान्तकलना जाम येव सुषु ता ॥१२॥
एषा िनदाघ सौषु ःथितर यासयोगतः ।
ूौढा सती तुर येित किथता त वको वदै ः ॥१३॥
अःयां तुर यावःथायां ःथितं ूा या वनािशनीम ् ।
आनन्दै कान्तशील वादनानन्दपदं गतः ॥१४॥
अनानन्दमहानन्दकालातीतःततोऽ प िह ।
मु इ यु यते योगी तुयार्तीतपदं गतः ॥१५॥
प रगिलत समःत जन्मपाशः सकल वलीन तमोमयािभमानः ।
परमरसमयीं परा मस ां जलगतसैन्धवख डवन्महा मा ॥१६॥

www.swargarohan.org
Sacred Text -8 - Annapurna Upanishad

जडाजड शोमर्ध्ये य वं पारमािथर्कम ् ।


अनुभूितमयं तःमा सारं ॄ ेित क यते ॥१७॥
ँयसंविलतो बन्धःतन्मु ौ मु यते ।
ि यदशर्नसंबन्धे यानुभूितरनामया ॥१८॥
तामव य ित वं सौषु ीं भजते ःथितम ् ।
सैव तुयर् वमा नोित तःयां ं ःथरां कु ॥१९॥
आ मा ःथूलो न चैवाणुनर् ू य ो न चेतरः ।
न चेतनो न च जडो न चैवासन्न सन्मयः ॥२०॥
नाहं नान्यो न चैवैको न चानेकोऽ योऽ ययः ।
यद दं ँयतां ूा ं मनः सव न्ियाःपदम ् ॥२१॥
ँयदशर्नसंबन्धे य सुखं पारमािथर्कम ् ।
तदतीतं पदं यःमा न्न िकंिचिदवैव तत ् ॥२२॥
न मो ो नभसः पृ े न पाताले न भूतले ।
सवार्शासं ये चेतः यो मो इतींयते ॥२३॥
मो ो मेऽ ः वित िचन्तान्तजार्ता चेद ु थतं मनः ।
मननो थे मनःयैष बन्धः सांसा रको ढः ॥२४॥
आ मन्यतीते सवर्ःमा सवर् पेऽथ वा तते ।
को बन्धः क वा मो ो िनमूल
र् ं मननं कु ॥२५॥
अध्या मरितराशान्तः पूणप
र् ावनमानसः ।
ूा ानु म वौा न्तनर् िकंिचिदह वाञ्छित ॥२६॥
सवार्िध ानसन्माऽे िन वर्क पे िचदा मिन ।
यो जीवित गतःनेहः स जीवन्मु उ यते ॥२७॥
नापे ते भ वंय च वतर्माने न ित ित ।
न संःमर यतीतं च सवर्मेव करोित च ॥२८॥
अनुबन्धपरे जन्तावसंसगर्मनाः सदा ।
भ े भ समाचरः शठे शठ इव ःथतः ॥२९॥
बालो बालेषु वृ े षु वृ ो धीरे षु धैयव
र् ान ् ।
युवा यौवनवृ ेषु दःु खतेषु सुदःखधीः
ु ॥३०॥
धीरधी िदतानन्दः पेशलः पु यक तर्नः ।
ूा ः ूसन्नमधुरो दै न्यादपगताशयः ॥३१॥
अ यासेन प रःपन्दे ूाणानां यमागते ।
मनः ूशममायाित िनवार्णमविशंयते ॥३२॥
यतो वाचो िनवतर्न्ते वक पकलना न्वताः ।
वक पसं या जन्तोः पदं तदविशंयते ॥३३॥
अना न्तावभासा मा परमा मैव व ते ।

www.swargarohan.org
Sacred Text -9 - Annapurna Upanishad

इ येत न्न यं ःफारं स य ानं वदबु


ु धर् ाः ॥३४॥
यथाभूताथर् दिशर् व मेताव वनऽये
ु ।
यदा मैव जग सवर्िमित िन य पूणत
र् ा ॥३५॥
सवर्मा मैव कौ ौ भावाभावौ व वा ःथतौ ।
व बन्धमो कलने ॄ व
ै ेदं वजृ भते ॥३६॥
सवर्मेकं परं योम को मो ः कःय बन्धता ।
ॄ ेदं बृंिहताकारं बृह हदव
ृ ःथतम ् ॥३७॥
दरादःतिमति
ू वं भवा मैव वमा मना ।
स यगालोिकते पे का पाषाणवाससाम ् ॥३८॥
मनाग प न भेदोऽ ःत वािस संक पनोन्मुखः ।
आदावन्ते च संशान्तःव पम वनािश यत ् ॥३९॥
वःतूनामा मन त
ै न्मयो भव सवर्दा ।
ै ता ै तसमु े दैजरर् ामरण वॅमैः ॥४०॥
ःफुर या मिभरा मैव िच ैर धीव वीिचिभः ।
आप करञ्जपरशुं पराया िनवृत
र् ेः पदम ् ॥४१॥
शु मा मानमािल य िन यमन्तःथया िधया ।
यः ःथतःतं क आ मेह भोगो बाधियतुं मः ॥४२॥
कृ तःफार वचारःय मनोभोगादयोऽरयः ।
मनाग प न िभन्द न्त शैलं मन्दािनला इव ॥४३॥
नाना वम ःत कलनासु न वःतुतोऽन्तनार्ना वधासु सरसीव जलािदवान्यत ् ।
इ येकिन यमयः पु षो वमु इ यु यते समवलोिकतस यगथर्ः ॥४४॥

॥ इित ि तीयोऽध्यायः ॥

www.swargarohan.org
Sacred Text - 10 - Annapurna Upanishad

॥ अथ तृतीयोऽध्यायः ॥

वदे हमु े ः िकं पं त ान्को वा महामुिनः ।


कं योगं समुपःथाय ूा वान्परमं पदम ् ॥१॥
सुमेरोवर्सुधापीठे मा ड यो नाम वै मुिनः ।
कौ डन्या वमाःथाय जीवन्मु ो भव यसौ ॥२॥
जीवन्मु दशां ूा य कदािच ॄ व मः ।
सव न्िया ण संहतु मन बे महामुिनः ॥३॥
ब प ासन ःत न्नध न्मीिलतलोचनः ।
बा ाना यान्तरां व
ै ःपशार्न्प रहरञ्छनैः ॥४॥
ततः ःवमनसः ःथैय मनसा वगतैनसा ।
अहो नु चञ्चलिमदं ू या तम प ःफुटम ् ॥५॥
पटा टमुपायाित घटा छकटमु कटम ् ।
िच मथषु चरित पादपे ंवव मकर्टः ॥६॥
पञ्च ारा ण मनसा च ुराद न्यमून्यलम ् ।
बु न्ियािभधानािन तान्येवालोकया यहम ् ॥७॥
हन्ते न्ियगणा यूयं यजताकुलतां शनैः ।
िचदा मा भगवान्सवर्सा वेन ःथतोऽः यहम ् ॥८॥
तेना मना बहु ेन िन ार्ता ुरादयः ।
प रिनवार्िम शान्तोऽ ःम िदं या ःम वगत वरः ॥९॥
ःवा मन्येवावित ेऽहं तुयर् पपदे ऽिनशम ् ।
अन्तरे व शशामाःय बमेण ूाणसन्तितः ॥१०॥
वालाजालप रःपन्दो द धेन्धन इवानलः ।
तिदतोऽःतं गत इव ःतं गत इवोिदतः ॥११॥
समः समरसाभास ःत ािम ःव छतां गतः ।
ूबु ोऽ प सुषुि ःथः सुषुि ःथः ूबु वान ् ॥१२॥
तुयम
र् ाल य कायान्त ःत ािम ःत भत ःथितः ।
सबा ा यन्तरान्भावान्ःथूलान्सूआमतरान प ॥१३॥
ऽैलो यसंभवांः य वा संक पैक विनिमर्तान ् ।
सह ूणवपयर्न्तद घर्िनःःवनतन्तुना ॥१४॥
जहा व न्ियतन्माऽजालं खग इवानलः ।
ततोऽ गसं वदं ःव छां ूितभासमुपागताम ् ॥१५॥
स ोजातिशशु ानं ूा वान्मुिनपु गवः ।
जहौ िच ं चै यदशां ःपन्दश िमवािनलः ॥१६॥
िच सामान्यमथासा स ामाऽा मकं ततः ।

www.swargarohan.org
Sacred Text - 11 - Annapurna Upanishad

सुषु पदमाल य तःथौ िग र रवाचलः ॥१७॥


सुषु ःथैयम
र् ासा तुयर् पमुपाययौ ।
िनरानन्दोऽ प सानन्दः स चास च बभूव सः ॥१८॥
ततःतु संबभूवासौ यि राम यगोचरः ।
य छून्यवािदनां शून्यं ॄ ॄ वदां च यत ् ॥१९॥
व ानमाऽं व ान वदां यदमला मकम ् ।
पु षः सां य ीनामी रो योगवािदनाम ् ॥२०॥
िशवः शैवागमःथानां कालः कालैकवािदनाम ् ।
य सवर्शा िस ान्तं य सवर् दयानुगम ् ॥२१॥
य सव सवर्गं वःतु य वं तदसौ ःथतः ।
यदनु मिनंपन्दं द पकं तेजसाम प ॥२२॥
ःवानुभू यैकमानं च य वं तदसौ ःथतः ।
यदे कं चा यनेकं च साञ्जनं च िनरञ्जनम ् ।
य सव चा यसव च य वं तदसु ःथतः ॥२३॥
अजममरमना मा मेकं पदममलं सकलं च िनंकलं च ।
ःथत इित स तदा नभःःव पाद प वमल ःथितर रः णेन ॥२४॥

॥ इित तृतीयोऽध्यायः ॥

www.swargarohan.org
Sacred Text - 12 - Annapurna Upanishad

॥ अथ चतुथ ऽध्यायः ॥

जीवन्मु ःय िकं लआम ाकाशगमनािदकम ् ।


तथा चेन्मुिनशादर् ल
ू तऽ नैव ूलआयते ॥१॥
अना म वदमु ोऽ प नभो वहरणािदकम ् ।
ि यमन्ऽिबयाकालश या नो येव स ि जः ॥२॥
ना म ःयैष वषय आ म ो ा ममाऽ क् ।
आ मना मिन संत ृ ो ना व ामनुधावित ॥३॥
ये ये भावाः ःथता लोके तान व ामया न्वदःु ।
य ाव ो महायोगी कथं तेषु िनम जित ॥४॥
यःतु मूढोऽ पबु वार् िस जालािन वाञ्छित ।
िस साधनैय गैःतािन साधयित बमात ् ॥५॥
ि यमन्ऽिबयाकालयु यः साधुिस दाः ।
परमा मपदूा ौ नोपकुवर् न्त का न ॥६॥
यःये छा व ते कािच सा िस ं साधय यहो ।
िन र छोः प रपूणः
र् य ने छा संभवित विचत ् ॥७॥
सव छाजालसं ान्तावा मलाभो भवेन्मुने ।
स कथं िस जालािन नूनं वाञ्छन् यिच कः ॥८॥
अप शीत चावक सुतीआणेऽपीन्दम
ु डले ।
अ यधः ूसर य नौ जीवन्मु ो न वःमयी ॥९॥
अिध ाने परे त वे क पता र जुसपर्वत ् ।
क पता यर्जालेषु ना युदेित कुतूहलम ् ॥१०॥
ये िह व ात व ेया वीतरागा महािधयः ।
व छन्नमन्थयः सव ते ःवतन्ऽाःतनौ ःथतः ॥११॥
सुखदःखदशाधीरं
ु सा यान्न ूो र न्त यम ् ।
िन ासा इव शैलेन्िं िच ं तःय मृतं वदःु ॥१२॥
आप कापर् यमु साहो मदो मान् ं महो सवः ।
यं नय न्त न वै यं तःय न ं मनो वदःु ॥१३॥
ि वधिच नाशोऽ ःत स पोऽ प एव च ।
जीवन्मु ौ स पः ःयाद पो दे हमु गः ॥१४॥
िच स ेह दःखाय
ु िच नाशः सुखाय च ।
िच स ं यं नी वा िच ं नाशमुपानयेत ् ॥१५॥
मनःतां मूढतां व यदा नँयित सानघ ।
िच नाशािभधानं िह त ःव पिमती रतम ् ॥१६॥
मै यािदिभगुण
र् ैयुर् ं भव यु मवासनम ् ।

www.swargarohan.org
Sacred Text - 13 - Annapurna Upanishad

भूयो जन्म विनमुर् ं जीवन्मु ःय तन्मनः ॥१७॥


स पोऽसौ मनोनाशो जीवन्मु ःय व ते ।
िनदाघाऽ पनाशःतु वतर्ते दे हमु के ॥१८॥
वदे हमु एवासौ व ते िनंकला मकः ।
सममा यगुणाधारम प स वं ूलीयते ॥१९॥
वदे हमु ौ वमले पदे परमपावने ।
वदे हमु वषये त ःमन्स व या मके ॥२०॥
िच नाशे व पा ये न िकंिचिदह व ते ।
न गुणा नागुणाःतऽ न ौीनार्ौीनर् लोकता ॥२१॥
न चोदयो नाःतमयो न हषार्मषर्सं वदः ।
न तेजो न तमः िकंिचन्न सन्ध्यािदनराऽयः ।
न स ाप न चास ा न च मध्यं िह त पदम ् ॥२२॥
ये िह पारं गता बु े ः संसाराड बरःय च ।
तेषां तदाःपदं ःफारं पवनानािमवा बरम ् ॥२३॥
संशान्त दःखमजडा
ु मकमेक सु मानन्दमन्थरमपेतरजःतमो यत ् ।
आकाशकोशतनवोऽतनवो महान्तःत ःमन्पदे गिलतिच लवा भव न्त ॥२४॥
हे िनदाघ महाूा िनवार्सनमना भव ।
बला चेतः समाधाय िन वर्क पमना भव ॥२५॥
य जग ासकं भानं िन यं भाित ःवतः ःफुरत ् ।
स एव जगतः सा ी सवार् मा वमलाकृ ितः ॥२६॥
ूित ा सवर्भूतानां ू ानघनल णः ।
ति ा वषयं ॄ स य ानसुखा नम ् ॥२७॥
एकं ॄ ाहमःमीित कृ तकृ यो भवेन्मुिनः ॥२८॥
सवार्िध ानम न् ं परं ॄ सनातनम ् ।
स चदानन्द पं तदवा नसगोचरम ् ॥२९॥
न तऽ चन्िाकर्वपुः ूकाशते न वा न्त वातः सकला दे वताः ।
स एव दे वः कृ तभावभूतः ःवयं वशु ो वरजः ूकाशते ॥३०॥
िभ ते दयम न्थ ँछ न्ते सवर्संशयाः ।
ीयन्ते चाःय कमार् ण त ःमन् े परावरे ॥३१॥
ौ सुपण शर रे ऽ ःमञ्जीवेशा यौ सह ःथतौ ।
तयोज वः फलं भु े कमर्णो न महे रः ॥३२॥
केवलं सा पेण वना भोगो महे रः ।
ूकाशते ःवयं भेदः क पतो मायया तयोः ।
िच चदाकारतो िभन्ना न िभन्ना िच वहािनतः ॥३३॥
तकर्त ूमाणा च िचदे क व यव ःथतेः ।

www.swargarohan.org
Sacred Text - 14 - Annapurna Upanishad

िचदे क वप र ाने न शोचित न मु ित ॥३४॥


अिध ानं समःतःय जगतः स यिच नम ् ।
अहमःमीित िन य वीतशोको भवेन्मुिनः ॥३५॥
ःवशर रे ःवयं योितःव पं सवर्सा णम ् ।
ीणदोषाः ूपँय न्त नेतरे माययावृताः ॥३६॥
तमेव धीरो व ाय ू ां कुव त ॄा णः ।
नानुध्याया हञ्छ
ू दान्वाचो व लापनं िह तत ् ॥३७॥
बालेनैव िह ित ासे न्न वर् ॄ वेदनम ् ।
ॄ व ां च बा यं च िन वर् मुिनरा मवान ् ॥३८॥
अन्तल नसमार भः शुभाशुभमहा कुरम ् ।
संसिृ तोततेब जं शर रं व भौितकम ् ॥३९॥
भावाभावदशाकोशं दःखर
ु समु कम ् ।
बीजमःय शर रःय िच माशावशानुगम ् ॥४०॥
े बीजे िच वृ ःय वृ ोतितधा रणः ।
एकं ूाणप रःपन्दो ि तीयो ढभावना ॥४१॥
यदा ूःपन्दन्ते ूाणो नाड संःपशर्नो तः ।
तदा संवेदनमयं िच माशु ूजायते ॥४२॥
सा िह सवर्गता सं व ूाणःपन्दे न बोध्यते ।
सं व संरोधनं ौेयः ूाणािदःपन्दनं वरम ् ॥४३॥
योिगन शान् यथ कुवर् न्त ूाणरोधनम ् ।
ूाणायामैःतथा ध्यानैः ूयोगैयुर् क पतैः ॥४४॥
िच ोपशा न्तफलदं परमं व कारणम ् ।
सुखदं सं वदः ःवाः यं ूाणसंरोधनं वदःु ॥४५॥
ढभावनया य पूवार्पर वचारणम ् ।
यदादानं पदाथर्ःय वासना सा ूक ितर्ता ॥४६॥
यदा न भा यते िकंिच े योपादे य प यत ् ।
ःथीयते सकलं य वा तदा िच ं न जायते ॥४७॥
अवासन वा सततं यदा न मनुते मनः ।
अमनःता तदोदे ित परमोपशमूदा ॥४८॥
यदा न भा यते भावः विच जगित वःतुिन ।
तदा द बरे शून्ये कथं िच ं ूजायते ॥४९॥
यदभावनमाःथाय यदभावःय भावनम ् ।
य था वःतुदिशर् वं तदिच वमु यते ॥५०॥
सवर्मन्तः पर य य शीतलाशयवितर् यत ् ।
वृ ःथम प त च मसिपमु
ू दा तम ् ॥५१॥

www.swargarohan.org
Sacred Text - 15 - Annapurna Upanishad

ॅ बीजोपमा येषां पुनजर्ननव जर्ता ।


वासनारसनाह ना जीवन्मु ा िह ते ःमृताः ॥५२॥
स व पप रूा िच ाःते ानपारगाः ।
अिच ा इित क यन्ते दे हान्ते योम पणः ॥५३॥
संवे संप र यागा ूाणःपन्दनवासने ।
समूलं नँयतः ूं मूल छे दािदव िमः
ु ॥५४॥
पूवर् म ं वा यदःयाः ूितभासते ।
सं वदःत ूय ेन माजर्नीयं वजानता ॥५५॥
तदमाजर्नमाऽं िह महासंसारतां गतम ् ।
त ूमाजर्नमाऽं तु मो इ यिभधीयते ॥५६॥
अजडो गिलतानन्दः य संवेदनो भव ॥५७॥
सं व ःतुदशाल बः सा यःयेह न व ते ।
सोऽसं वदजडः ूो ः कुवर्न्कायर्शतान्य प ॥५८॥
संवे ेन दाकाशे मनाग प न िल यते ।
यःयासावजडा सं व जीवन्मु ः स क यते ॥५९॥
यदा न भा यते िकंिच न्नवार्सनतया मिन ।
बालमूकािद व ानिमव च ःथीयते ःथरम ् ॥६०॥
तदा जा य विनमुर् मसंवेदनमाततम ् ।
आिौतं भवित ूा ो यःमा यो
ू न िल यते ॥६१॥
समःता वासनाः य वा िन वर्क पसमािधतः ।
तन्मय वादना न्ते तद यन्त वर्लीयते ॥६२॥
ित न्ग छन्ःपृश ञ्जयन्न प त लेपव जर्तः ।
अजडो गिलतानन्दः य संवेदनः सुखी ॥६३॥
एतां मव य क चे ायुतोऽ प सन ् ।
तरे ःखा
ु बुधेः पारमपारगुणसागरः ॥६४॥
वशेषं संप र य य सन्माऽं यदलेपकम ् ।
एक पं महा पं स ायाःत पदं वदःु ॥६५॥
कालस ा कलास ा वःतुस ेयिम य प ।
वभागकलनां य वा सन्माऽैकपरो भव ॥६६॥
स ासामान्यमेवैकं भावयन्केवलं वभुः ।
प रपूणःर् परान न्द ित ापू रतिद भरः ॥६७॥
स ासामान्यपयर्न्ते य कलनयो झतम ् ।
पदमा मना न्तं तःय बीजं न व ते ॥६८॥
तऽ संलीयते सं व न्न वर्क पं च ित ित ।
भूयो न वतर्ते दःखे
ु तऽ ल धपदः पुमान ् ॥६९॥

www.swargarohan.org
Sacred Text - 16 - Annapurna Upanishad

त े तुः सवर्भूतानां तःय हे तुनर् व ते ।


स सारः सवर्साराणां तःमा सारो न व ते ॥७०॥
त ःमं पर्णे ःफारे समःता वःतु यः ।
इमाःताः ूित ब ब न्त सरसीव तटिमाः
ु ॥७१॥
तदमलमरजं तदा मत वं तदवगतावुपशा न्तमेित चेतः ।
अवगत वगतैकत ःव पो भवभयमु पदोऽिस स यगेव ॥७२॥
एतेषां दःखबीजानां
ु ूो ं य न्मयो रम ् ।
तःय तःय ूयोगेण शीयं त ूा यते पदम ् ॥७३॥
स ासामान्यकोिटःथे िािग येव पदे यिद ।
पौ षेण ूय ेन बला सं य य वासनाम ् ॥७४॥
ःथितं बध्नािस त व णम य या मकाम ् ।
णेऽ ःमन्नेव त साधु पदमासादयःयलम ् ॥७५॥
स ासामान्य पे वा करो ष ःथितमादरात ् ।
त कंिचदिधकेनेह य ेना नो ष त पदम ् ॥७६॥
सं व वे कृ तध्यानो िनदाघ यिद ित िस ।
त ेनािधकेनो चैरासादयिस त पदम ् ॥७७॥
वासनासंप र यागे यिद य ं करो ष भोः ।
यावि लीनं न मनो न ताव ासना यः ॥७८॥
न ीणा वासना याव च ं तावन्न शा यित ।
यावन्न त व व ानं ताव च शमः कुतः ॥७९॥
यावन्न िच ोपशमो न ताव ववेदनम ् ।
यावन्न वासनानाशःताव वागमः कुतः ।
यावन्न त वसंूाि नर् ताव ासन यः ॥८०॥
त व ानं मनोनाशो वासना य एव च ।
िमथः कारणतां ग वा दःसाधािन
ु ःथतान्यतः ॥८१॥
भोगे छां दरतः
ू य वा ऽयमेत समाचर ॥८२॥
वासना य व ानमनोनाशा महामते ।
समकालं िचरा यःता भव न्त फलदा मताः ॥८३॥
ऽिभरे िभः सम यःतै र् दयमन्थयो ढाः ।
िनःशेषमेव ऽु य न्त बस छे दा णा
ु इव ॥८४॥
वासनासंप र यागसमं ूाणिनरोधनम ् ।
वदःत
ु व वदःतःमा द येवं समाहरे त ् ॥८५॥
वासनासंप र यागा च ं ग छ यिच ताम ् ।
ूाणःपन्दिनरोधा च यथे छिस तथा कु ॥८६॥
ूाणायाम ढाध्यासैयुर् या च गु द या ।

www.swargarohan.org
Sacred Text - 17 - Annapurna Upanishad

आसनाशनयोगेन ूाणःपन्दो िन ध्यते ॥८७॥


िनःस ग यवहार वा वभावनवजर्नात ् ।
शर रनाशदिशर् वा ासना न ूवतर्ते ॥८८॥
यः ूाणपवनःपन्द ःपन्दः स एव िह ।
ूाणःपन्दजये य ः कतर् यो धीमतो चकैः ॥८९॥
न श यते मनो जेतुं वना यु मिन न्दताम ् ।
शु ां सं वदमािौ यवीतरागः ःथरो भव ॥९०॥
संवे व जर्तमनु ममा मेकं सं वद पदं वकलनं कलयन्महा मन ् ।
ेव ित कलनारिहतः िबयां तु कुवर्न्नकतृप
र् दमे य शमोिदतौीः ॥९१॥
मनाग प वचारे ण चेतसः ःवःय िनमहः ।
पु षेण कृ तो येन तेना ं जन्मनः फलम ् ॥९२॥

॥ इित चतुथ ऽध्यायः ॥

www.swargarohan.org
Sacred Text - 18 - Annapurna Upanishad

॥ अथ पञ्चमोऽध्यायः ॥

ग छत ःत तो वा प जामतः ःवपतोऽ प वा ।
न वचारपरं चेतो यःयासौ मृत उ यते ॥१॥
स य ानसमालोकः पुमा~ ेयसमः ःवयम ् ।
न बभेित न चाद े वैवँयं न च द नताम ् ॥२॥
अप वऽमप यं च वषसंसगर्द ू षतम ् ।
भु ं जरयित ानी लन्नं न ं च मृ वत ् ॥३॥
सञ् ग यागं वदम
ु ं स ग यागादजन्मता ।
स गं यज वं भावानां जीवन्मु ो भवानघ ॥४॥
भावाभावे पदाथार्नां हषार्मषर् वकारदा ।
मिलना वासना यैषा साऽस ग इित क यते ॥५॥
जीवन्मु शर राणाम पुनजर्न्मका रणी ।
मु ा हषर् वषादा यां शु ा भवित वासना ॥६॥
दःखै
ु नर् लािनमायािस िद ंयिस नो सुखैः ।
आशावैवँयमु सृ य िनदाघाऽस गतां ोज ॥७॥
िद काला नव छन्न म ोभयकोिटकम ् ।
िचन्माऽम यं शान्तमेकं ॄ ा ःम नेतरत ् ॥८॥
इित म वाहिम यन्तमुर् ामु वपुः पुमान ् ।
एक पः ूशान्ता मा मौनी ःवा मसुखो भव ॥९॥
ना ःत िच ं न चा व ा न मनो न च जीवकः ।
ॄ व
ै ैकमना न्तम धव ू वजृ भते ॥१०॥
दे हे यावदहं भावो ँयेऽ ःमन्यावदा मता ।
यावन्ममेदिम याःथा ताव च ािद वॅमः ॥११॥
अन्तमुख
र् तया सव िच ौ ऽजग ण
ृ म् ।
जु न्तोऽन्तिनर्वतर्न्ते मुने िच ािद वॅमाः ॥१२॥
िचदा मा ःम िनरं शोऽ ःम परापर वव जर्तः ।
पं ःमर न्नजं ःफारं मा ःमृ या संिमतो भव ॥१३॥
अध्या मशा मन्ऽेण तृंणा वष वषूिचका ।
ीयते भा वतेनान्तः शरदा िमिहका यथा ॥१४॥
प र ाय प र यागो वासानानं य उ मः ।
स ासामान्य प वा कैव यपदं वदःु ॥१५॥
यन्ना ःत वासना लीना त सुषु ं न िस ये ।
िनब जा वासना यऽ त ुय िस दं ःमृतम ् ॥१६॥
वासनायाःतथा व े रृ ण यािधि षाम प ।

www.swargarohan.org
Sacred Text - 19 - Annapurna Upanishad

ःनेहवैर वषाण च शेषः ःव पोऽ प बाधते ॥१७॥


िनदर् धवासनाबीजः स ासामान्य पवान ् ।
सदे हो वा वदे हो वा न भूयो दःखभा
ु भवेत ् ॥१८॥
एतावदे वा व ा वं नेदं ॄ ेित िन यः ।
एष एव यःतःया ॄ ेदिमित िन यः ॥१९॥
ॄ िच ॄ भुवनं ॄ भूतपर परा ।
ॄ ाहं ॄ िच छऽुॄर् िच न्मऽबान्धवाः ॥२०॥
ॄ व
ै सवर्िम येव भा वते ॄ वै पुमान ् ।
सवर्ऽाव ःथतं शान्तं िच ॄ े यनुभूयते ॥२१॥
असंःकृ ताध्वगालोके मनःयन्यऽ सं ःथते ।
या ूतीितरनागसका त च ॄ ा ःम सवर्गम ् ॥२२॥
ूशान्तसवर्संक पं वगता खलकौतुकम ् ।
वगताशेषसंरंभं िचदा मानं समाौय ॥२३॥
एवं पूणिर् धयो धीराः समा नीरागचेतसः ।
न नन्द न्त न िनन्द न्त जी वतं मरणं तथा ॥२४॥
ूाणोऽयमिनशं ॄ ःपन्दश ः सदागितः ।
सबा ा यन्तरे दे हेूाणोऽसावूध्वर्गः ःथतः ॥२५॥
अपानोऽ यिनशं ॄ ःपन्दश ः सदागितः ।
सबा ा यन्तरे दे हे अपानोऽयमवा ःथतः ॥२६॥
जामतः ःवपत व
ै ूाणायामोऽयमु मः ।
ूवतर्ते िभ ःय तं ताव ले यसे शृणु ॥२७॥
ादशा गुलपयर्न्तं बा माबमतां ततः ।
ूाणा गनामा संःपश यः स पूरक उ यते ॥२८॥
अपान न्िमा दे हमा याययित सुोत ।
ूाणः सूय ऽ नरथ वा पच यन ऽदं वपुः ॥२९॥
ूाण यसमीपःथमपानोदयकोिटगम ् ।
अपानूाणयोरै यं िचदा मानं समाौय ॥३०॥
अपानोऽःतंगतो यऽ ूाणो ना युिदतः णम ् ।
कलाकल करिहतं त च वं समाौय ॥३१॥
नापानोऽःतंगतो यऽ ूाण ाःतमुपागतः ।
नासामगमनावत त च वमुपाौय ॥३२॥
आभासमाऽमेवेदं न सनास जग ऽयम ् ।
इ यन्यकलना यागं स य ानं वदबु
ु धर् ाः ॥३३॥
आभासमाऽकं ॄ ं दशर्कल कतम ् ।
ततःतद प सं य य िनराभासो भवो म ॥३४॥

www.swargarohan.org
Sacred Text - 20 - Annapurna Upanishad

भयूदमक याणं धैयस


र् वर्ःवहा रणम ् ।
मनः पशाचमु सायर् योऽिस सोऽिस ःथरो भव ॥३५॥
िच योमेव िकलाःतीह परापर वव जर्तम ् ।
सवर्ऽासंभव चै यं य क पान्तेऽविशंयते ॥३६॥
वाञ्छा णे तु या तु ःतऽ वाञ्छै व कारणम ् ।
तु ः वतु पयर्न्ता तःमा ाञ्छां प र यज ॥३७॥
आशा यातु िनराशा वमभावं यातु भावना ।
अमनः वं मनो यातु तवास गेन जीवतः ॥३८॥
वासनारिहतैरन्त र न्ियैराहर न्बया ।
न वकारमवा नो ष खव ोभशतैर प ॥३९॥
िच ोन्मेषिनमेषा यां संसारूलयोदयौ ।
वासनाूाणसंरोधमनुन्मेषं मनः कु ॥४०॥
ूाणोन्मेषिनमेषा यां संसत
ृ ेः ूलयोदयौ ।
तम यासूयोगा यामुन्मेषरिहतं कु ॥४१॥
मौ य न्मेषिनमेषा यां कमर्णां ूलयोदयौ ।
ति लीनं कु बला ु शा ाथर्संगमैः ॥४२॥
असं व ःपन्दमाऽेण याित िच मिच ताम ् ।
ूाणानां वा िनरोधेन तदे व परमं पदम ् ॥४३॥
ँयदशर्नसंबन्धे य सुखं पारमािथर्कम ् ।
तदन्तैकान्तसं व या ॄ ं यावलोकय ॥४४॥
यऽ ना युिदतं िच ं त ै सुखमकृ ऽमम ् ।
याितशयिनमुर् ं नोदे ित न च शा यित ॥४५॥
यःय िच ं न िच ा यं िच ं िच वमेव िह ।
तदे व तुयार्वःथायं तुयार्तीतं भव यतः ॥४६॥
संन्यःतसवर्संक पः समः शान्तमना मुिनः ।
संन्यासयोगयु ा मा ानवान्मो वान्भव ॥४७॥
सवर्संक पसंशान्तं ूशान्तघनवासनम ् ।
न िकंिच ावनाकारं य ॄ परं वदःु ॥४८॥
स य ानावरोधेन िन यमेकसमािधना ।
सां य एवावबु ा ये ते सां या योिगनः परे ॥४९॥
ूाणा िनलसंशान्तौ यु या ये पदमागताः ।
अनामयमना न्तं ते ःमृता योगयोिगनः ॥५०॥
उपादे यं तु सवषां शातं पदमकृ ऽमम ् ।
एकाथार् यसनं ूाणरोध ेतः प र यः ॥५१॥
एक ःमन्नेव संिस े संिस ध्य न्त परःपरम ् ।

www.swargarohan.org
Sacred Text - 21 - Annapurna Upanishad

अ वनाभा वनी िन यं जन्तूनां ूाणचेतसी ॥५२॥


आधाराधेयव चैते एकभावे वनँयतः ।
कु तः ःव वनाशेन काय मो ा यमु मम ् ॥५३॥
सवर्मेत या य वा यिद ित िस िन लः ।
तदाहं कार वलये वमेव परमं पदम ् ॥५४॥
महािचदे कैवेहा ःत महास ेित यो यते ।
िनंकलंका समा शु ा िनरहं कार पणी ॥५५॥
सकृ ि भाता वमला िन योदयवती समा ।
सा ॄ परमा मेित नामिभः प रगीयते ॥५६॥
सैवाहिमित िन य िनदाघ कृ तकृ यवान ् ।
न भूतं न भ वंय च िचन्तयािम कदाचन ॥५७॥
माल य ित ािम वतर्मानािमहा मना ।
इदम मया ल धिमदं ूा ःयािम सुन्दरम ् ॥५८॥
न ःतौिम न च िनन्दािम आ मनोऽन्यन्निह विचत ् ।
न तुंयािम शुभूा ौ न ख ा यशुभागमे ॥५९॥
ूशान्तचापलं वीतशोकमःतसमीिहतम ् ।
मनो मम मुने शान्तं तेन जीवा यनामयः ॥६०॥
अयं बन्धुः पर ायं ममायमयमन्यकः ।
इित ॄ न्न जानािम संःपश न ददा यहम ् ॥६१॥
वासनामाऽ सं यागा जरामरण व जर्तम ् ।
सवासनं मनो ानं े यं िनवार्सनं मनः ॥६२॥
िच े य े लयं याित ै तमेत च सवर्तः ।
िशंयते परमं शान्तमेकमग छमनामयम ् ॥६३॥
अनन्तमजम य मजरं शान्तम युतम ् ।
अि तीयमना न्तं यदा मुपल भनम ् ॥६४॥
एकमा न्तरिहतं िचन्माऽममलं ततम ् ।
खाद यिततरां सूआमं त ॄ ा ःम न संशयः ॥६५॥
िद काला नव छन्नं ःव छं िन योिदतं ततम ् ।
सवार्थम
र् यमेकाथ िचन्माऽममलं भव ॥६६॥
सवर्मेकिमदं शान्तमािदमध्यान्तव जर्तम ् ।
भावाभावमजं सवर्िमित म वा सुखी भव ॥६७॥
न ब ोऽ ःम न मु ोऽ ःम ॄ व
ै ा ःम िनरामयम ् ।
ै तभाव वमु ोऽ ःम स चदानन्दल णः ॥६८॥
एवं भावय य ेन जीवन्मु ो भ वंयिस ।
पदाथर्वन्ृ दे दे हािदिधया सं य य दरतः
ू ॥६९॥

www.swargarohan.org
Sacred Text - 22 - Annapurna Upanishad

आशीतलान्तःकरणो िन यमा मपरो भव ।


इदं र यिमदं नेित बीजं ते दःखसं
ु ततेः ॥७०॥
त ःमन्सा या नना द धे दःखःयावसरः
ु कुतः ।
शा स जनसंपकः ू ामादौ ववधर्येत ् ॥७१॥
ऋतं स यं परं ॄ सवर्संसारभेषजम ् ।
अ यथर्ममलं िन यमािदमध्यान्तव जर्तम ् ॥७२॥
तथा ःथूलमनाकाशम संःपृँयमचा ुषम ् ।
न रसं न च गन्धा यमूमेयमनूपमम ् ॥७३॥
आ मानं स चदानन्दमनन्तं ॄ सुोत ।
अहमःमी यिभध्याये ध्येयातीतं वमु ये ॥७४॥
समािधः सं वद ु प ः परजीवैकतं ूित ।
िन यः सवर्गतो ा मा कूटःथो दोषव जर्तः ॥७५॥
एकः स न्भ ते ॅान् या मायया न ःव पतः ।
तःमाद ै त एवा ःत न ूपञ्चो न संसिृ तः ॥७६॥
यथाकाशो घटाकाशो महाकाश इती रतः ।
तथा ॅान्तेि र् धा ूो ो ा मा जीवे रा मना ॥७७॥
यदा मनिस चैतन्यं भाित सवर्ऽगं सदा ।
योिगनोऽऽ यवधानेन तदा संप ते ःवयम ् ॥७८॥
यदा सवार् ण भूतािन ःवा मन्येव िह पँयित ।
सवर्भूतेषु चा मानं ॄ संप ते सदा ॥७९॥
यदा सवार् ण भूतािन समािधःथो न पँयित ।
एक भूतः परे णासौ तदा भवित केवलः ॥८०॥
शा स जन संपकर् वैरा या यास पणी ।
ूथमा भूिमकैषो ा मुमु ु वूदाियनी ॥८१॥
वचारणा ि तीया ःया त
ृ ीया सा गभावना ।
वला पनी चतुथ ःया ासना वलया मका ॥८२॥
शु सं वन्मनानन्द पा भवित पञ्चमी ।
अधर्सु ूबु ाभो जीवन्मु ोऽऽ ित ित ॥८३॥
असंवेदन पा च ष ी भवित भूिमका ।
आनन्दै कघनाकारा सुषु स शी ःथितः ॥८४॥
तुयार्वःथोपशान्ता सा मु रे व िह केवला ।
समता ःव छता सौ या स मी भूिमका भवेत ् ॥८५॥
तुयार्तीता तु यावःथा परा िनवार्ण पणी ।
स मी सा परा ूौढा वषयो नैव जीवताम ् ॥८६॥
पूवार्वःथाऽयं तऽ जामिद येव सं ःथतम ् ।

www.swargarohan.org
Sacred Text - 23 - Annapurna Upanishad

चतुथ ःव न इ यु ा ःव नाभं यऽ वै जगत ् ॥८७॥


आनन्दै कघनाकारा सुषु ा या तु पञ्चमी ।
असंवेदन पा तु ष ी तुयप
र् दािभधा ॥८८॥
तुयार्तीतपदावःथा स मी भूिमको मा ।
मनोवचोिभरमा ा ःवूकाशसदा मका ॥८९॥
अन्तः ू या ितवशा चै यं चेन्न वभा वतम ् ।
मु एव न सन्दे हो महासमतया तया ॥९०॥
न िॆये न च जीवािम नाहं सन्ना यसन्मयः ।
अहं न िकंिच चिदित म वा धीरो न शोचित ॥९१॥
अलेपकोऽहमजरो नीरागः शान्तवासनः ।
िनरं शोऽ ःम िचदाकाशिमित म वा न शोचित ॥९२॥
अहं म या वरिहतः शु ो बु ोऽजरोऽमरः ।
शान्तः शमसमाभास इित म वा न शोचित ॥९३॥
तृणामेंव बरे भानौ नरनागामरे षु च ।
य ित तदे वाहिमित म वा न शोचित ॥९४॥
भावनां सवर्भावे यः समु सृ य समु थतः ।
अविश ं परं ॄ केवलोऽःमीित भावय ॥९५॥
वाचामतीत वषयो वषयाशादशो झतः ।
परानन्दरसा ु धो रमते ःवा मना मिन ॥९६॥
सवर्कमर्प र यागी िन यतृ ो िनराौयः ।
न पु येन न पापेन नेतरे ण च िल यते ॥९७॥
ःफिटकः ूित ब बेन यथा नायाित रञ्जनम ् ।
त ः कमर्फलेनान्तःतथा नायाित रञ्जनम ् ॥९८॥
वहरञ्जनतावृन्दे दे वक तर्न पूजनैः ।
खेदा ादौ न जानाित ूित ब बगतै रव ॥९९॥
िनःःतोऽो िन वर्कार पू यपूजा वव जर्तः ।
संयु वयु सवार्चारनयबमैः ॥१००॥
तनुं यजतु वा तीथ पचःय गृहेऽथ वा ।
ानसंप समये मु ोऽसौ वगताशयः ॥१०१॥
संक प वं िह बन्धःय कारणं त प र यज ।
मो ो भवेदसंक पा द यासं िधया कु ॥१०२॥
सावधानो भव वं च मा माहकसंगमे ।
अजॐमेव संक पदशाः प रहरञ्शनैः ॥१०३॥
मा भव मा भावा मा माहका मा च मा भव ।
भावनाम खलां य वा य छ ं तन्मयो भव ॥१०४॥

www.swargarohan.org
Sacred Text - 24 - Annapurna Upanishad

िकंिच चेिोचते तु यं त ोऽिस भव ःथतौ ।


न िकंिचिोचते चे े तन्मु ोऽिस भव ःथतौ ॥१०५॥
अःमा पदाथर्िनचया ाव ःथावरज गमात ् ।
तृणादे दहपयर्न्तान्मा िकंिच ऽ रोचताम ् ॥१०६॥
अहं भावानहं भावौ य वा सदसती तथा ।
यदस ं समं ःव छं ःथतं त ुयम
र् ु यते ॥१०७॥
या ःव छा समता शान्ता जीवन्मु यव ःथितः ।
साआयवःथा यव तौ सा तुयार् कलनो यते ॥१०८॥
नैत जामन्न च ःव नः संक पानामसंभवात ् ।
सुषु भावो नाऽ येतदभावा जडता ःथतेः ॥१०९॥
शान्तस य ूबु ानां यथा ःथतिमदं जगत ् ।
वलीनं तुयिर् म याहरबु
ु ानां ःथतं ःथरम ् ॥११०॥
अहं कारकला यागे समतायाः समु मे ।
वशरारौ कृ ते िच े तुयार्वःथोपित ते ॥१११॥
िस ान्तोऽध्या मशा ाणां सवार्प व एव िह ।
ना व ाःतीह नो माया शान्तं ॄ ेदम लमम ् ॥११२॥
शान्त एव िचदाकाशे ःव छे शमसमा मिन ।
सममश खिचते ॄ ेित किलतािभधे ॥११३॥
सवर्मेव पर य य महामौनी भवानघ ।
िनवार्णवा न्नमर्ननः ीणिच ः ूशान्तधीः ॥११४॥
आ मन्येवाःव शान्ता मा मूकान्धबिधरोपमः ।
िन यमन्तमुख
र् ः ःव छः ःवा मनान्तः ूपूणध
र् ीः ॥११५॥
जाम येव सुषु ःथः कु कमार् ण वै ि ज ।
अन्तः सवर्प र यागी बिहः कु यथागतम ् ॥११६॥
िच स ा परं दःखं
ु िच यागः परं सुखम ् ।
अत ं िचदाकाशे नय यमवेदनात ् ॥११७॥
ं वा र यमर यं वा ःथेयं पाषाणव सदा ।
एतावता मय ेन जता भवित संसिृ तः ॥११८॥
वेदान्ते परमं गु ं पुराक पूचोिदतम ् ।
नाूशान्ताय दात यं न चािशंयाय वै पुनः ॥११९॥
अन्नपूण पिनषदं योऽधीते गुवन
र् ुमहात ् ।
स जीवन्मु तां ूा य ॄ व
ै भवित ःवयम ् ॥१२०॥

॥ इित पञ्चमोऽध्यायः ॥

www.swargarohan.org
Sacred Text - 25 - Annapurna Upanishad

॥ शांतीपाठ ॥

ॐ भिं कणिभः शृणुयाम दे वाः । भिं पँयेमा िभयर्जऽाः ॥


ःथरै र गैःतु ु वाँसःतनूिभः यशेम दे विहतं यदायुः ॥
ःव ःत न इन्िो वृ ौवाः । ःव ःत नः पूषा व वेदाः ॥
ःव ःत नःताआय अ र नेिमः । ःव ःत नो बृहःपितदर् धातु ॥
ॐ शा न्तः । शा न्तः । शा न्तः ॥

॥ इित अन्नपूण पिनषत ् ॥

☼ ☼ ☼ ☼ ☼

www.swargarohan.org

Das könnte Ihnen auch gefallen