Sie sind auf Seite 1von 69

http://srimadhvyasa.wordpress.com/https://sites.google.

com/site/srimadhvyasa/ [

Tracking:
Sr Date Remarks By
1 24/05/2014 Typing Started on H K Srinivasa Rao
2 12/11/2014 Typing Ended on H K Srinivasa Rao
3 Ist Proof Reading & Correction Sri Ranganath Gangoor &
H K Srinivasa Rao

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 1

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

|| ಶ್ರೀ ಹಯವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜಯತ ೀ||

Blessed by Lord and with His divine grace, we are pleased to publish this
Magnanimous Work of Sri Acharya Madhwa. It is a humble effort to make
available this Great work to Sadhakas who are interested in the noble path
of propagating Acharya Madhwa’s Philosophy.

With great humility, we solicit the readers to bring to our notice any
inadvertant typographical mistakes that could have crept in, despite great
care. We would be pleased to incorporate such corrections in the next
versions. Users can contact us, for editable version, to facilitate any value
additions.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR


VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.
26615951, 9901971176, 8095551774, Email : srkarc@gmail.com

ಕೃತಜ್ಞತ ಗಳು
ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ
ಜನಿಸಲು, ಪ ರೀಮಮ ರ್ತಿಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ
ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ
ಪೂಜಯ ಮಾತಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ ಲಲ್ಲತಮಮ
ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ ನ ನಪನಲ್ಲಿ ಈ
"ಸವಿಮ ಲ ಯಜ್ಞ"
‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-
ಆಚಾಯಿದ ೀವೀಭವ’’

ಸಂಸೃತದಲ್ಲಿರುವ ಅನುನಾಸ್ತಕದ ಸಪಷ್ಟವಾದ ವ ೈವಿಧ್ಯತ ಯು, ಕನನಡ ಭಾಷ ಯಲ್ಲಿಯ


ಇರುವಾಗ, ಅದರ ಜ್ಞಾನದ ಗಂಧ್ವ ೀ ಇಲಿದವರಂತ , ಕನನಡಿಗರು ಇದನುನ ಕಡ ಗಣಿಸ್ತರುವುದು
ಏಕ್ ೀ ರ್ತಳಿಯದಾಗಿದ . ಸರಿಯಾದ ಉಚಾಾರಣ ಗಾಗಿ, ಸರಿಯಾದ ಅನುಸಾವರಗಳು ಅವಶಯಕ.
ಆದದರಿಂದ, ಶರಮವಹಿಸ್ತ, ಸರಿಯಾದ ಅನುನಾಸ್ತಕ, ಅನುಸಾವರಗಳನುನ ಬಳಸಲಾಗಿದ .
ಓದುಗರು ಇದನುನ ಗಮನಿಸ್ತ ಮನಿನಸಬ ೀಕ್ಾಗಿ ಪಾರರ್ಥಿಸಲಾಗಿದ .

ಗರಂಥ ಋಣಃ ಪರಮಾಣಲಕ್ಷಣಮ್ – ದ ವೈತವ ೀದಾಂತಸಂಶ ೀಧ್ನಪರರ್ತಷಾಠನಮ್, ಬ ಂಗಳೂರು

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 2

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

TABLE OF CONTENTS
॥ प्रमदााणलक्षणमदा॥् 10

॥प्रमदााणलक्षणटीका॥ 10

ग्रन्थारम्भस्य मदाङ्गलाचरणस्यवक्ष्यमदााणार् यप्रनिज्ञाराश्च कियव्यत्व्मदार्िय मदा ् 10

िारारणस्यैव िम्यत्वोपपाचिमदा ् 11

लक्षणलक्षणप्ररो्ि ज 11

उद्दजशाचीिां स्वरूपमदा ् 11

लक्षणनवभागाः 12

प्रमदााण्मदाान्यलक्षणमदा, ् प्रमदााणनवभागश्च 12


्ंशरनिरूपणमदा 12

ि ैरानरकै कचजशमदािज ्ंशरकारणानि 13

उचरिमदािज ्ंशरकारणानि 13

स्वमदािज कारणमदा ् 13

नवपररय लक्षणमदा ् 13


अिप्रमदााणलक्षणमदा ् 13

कज वलप्रमदााणनिरूपणमदा ् 14


ईशलक्ष्मीज्ञािरोरोनगज्ञािानचभ्यो नमदार्श्च मदाहावैलक्षण्रनिरूपणमदा 14

प्रकारातु रजण व्याख्यािमदा ् 15

रोनगज्ञाि्ामदाान्यलक्षणनवभागौ 15

ऋ्रम ोनगज्ञािनिरूपणमदा ् 15

िानत्वकािानत्वकरोनगज्ञािलक्षणमदा ् 16

अरोनगज्ञािनिरूपणमदा ् 16

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 3

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्ानचकज वलज्ञािनवभागाः 17


अिप्रमदााणनिरूपणमदा ् 17

प्रत्यक्षमदाात्रप्रामदााण्रवाचनिरा्ाः 17


प्रत्यक्षािमदाािमदाात्रप्रामदााण्रवाचनिरा्ाः 17

प्रत्यक्ष्ामदाान्यलक्षणमदा ् 17


अिमदााि्ामदाान्यलक्षणमदा ् 18


अिमदाािनवभागाः 18

आगमदा लक्षणमदा ् 18

म व्मदार् यिमदा ् 19
अर्ायपत्तजरिमदाािातु भाय

मदाीमदाां्कोक्तोपमदाािस्य प्रत्यक्षानचष्वतु भायवाः 19


िानकि कोक्तोपमदाािस्यािमदाािातु भाय
वाः 20


अिपलब्ज
ाः प्रत्यक्षाद्यतु भायवाः 20

म जऽतु भायवाः 21
्म्भवपनरशजषरोरिमदााि


िकय स्यािमदाािातु भाय
वाः 21

उक्तमदाानक्षप्य पनरहाराः 22

उपक्रमदााचीिामदािमदाम ािातु भायवाः 22


्मदााख्याचीिामदािमदाािातु भाय
वाः 23


व्यानिनिरूपणमदा 24


अिमदाािनवभागाः 24

अवरवनिरमदानिराकरणमदा ् 24

उपपनत्तचोषनिरूपणमदा ् 26

निग्रहस्थािािां नवरोधानचष्वतु भायवाः 26

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 4

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रनिज्ञाहानिाः (1) 27

् 28
प्रनिज्ञातु रमदा(2)

प्रनिज्ञानवरोधाः (3) 29

प्रनिज्ञा्न्न्या्ाः (4) 30


हजत्वतु रमदा (5) 30


अर्ायतु रमदा(6) 30


निरर् यकमदा(7) 30


अनवज्ञािार् यकमदा(8) 31


अपार् यकमदा(9) 31


अप्रािकालमदा(10) 31


न्यूिमदा 31


अनधकमदा॥12॥ 32


पिरुक्तमदा ्
॥13॥ 32


अििभाषणमदा ्
॥14॥ 32


अज्ञािमदा(15) 33

अप्रनिभा(16) 33

नवक्षजपाः(17) 33

म ा(18) 33
मदािािज्ञ


पर यिरोज्योपज ्
क्षणमदा(19) 33

निरिरम ोज्यािरोगाः(20)
म 33

अपन्द्धातु (21) 34

हजत्वाभा्ाः(22) 34

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 5

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अन्द्धाः(22-1) 34

नवरुधाः(22.2) 35

अि ैकानतु काः (22.3) 35

अिध्यवन्िाः(22.4) 35

कालात्यरापनचष्टाः(22.5) 36

प्रकरण्मदााः(22.6) 36

्त्प्रनिपक्षाः(22.7) 36

उचारहणाभा्ााः ॥23॥ 36

िकय पराहनिाः॥24॥ 37

प्रत्यक्षकरणनवभागाः 37

्ानक्षप्रामदााण्रमदा ् 37

िानकि कानभमदािाः प्रत्यक्षकरणनवभागाः 38

्ौगिानभमदािाः प्रत्यक्षकरणनवभागाः 38

िानकि क्ौगिमदािखण्डिमदा ् 38

िानकि कमदािजि स्मृनिप्रामदााण्राक्षजपाः 39

प्राभाकरमदािजि स्मृनिप्रामदााण्राक्षजपाः 39

प्राभाकरोक्ताक्षजपनिरा्ाः 39

िटस्थशङ्कापनरहारौ 40

स्मृनिप्रामदााण्रज बाधकाभावाः 40

िकायप्रामदााण्रशङ्कापनरहारौ 40

नवरोधनवभागाः 40

अपन्द्धातु ्ात्योाः स्ववाक्यनवरोधजऽतु भायवाः 40

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 6

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्ानिनिरूपणमदा ् 41

स्वन्यारनवरोध्ािजाः प्रमदााणनवरोधजप्यतु भायवाः 41

प्रनिज्ञा्न्न्या्ाचीिं प्रमदााणनवरोधानचष्वतु भायवाः 41

प्रनिधमदाय्मदा्ानिाः॥1॥ 42

उत्कषय्मदा्ानिाः॥2॥ 42

अपकषय्मदा्ानिाः॥3॥ 42

वण्र्
य मदा्ानिाः॥4॥ 43

अवण्र्
य मदा्ानिाः॥5॥ 43

नवकल्प्मदा्ानिाः॥6॥ 43

्ाध्य्मदा्ानिाः॥7॥ 44

प्रानि्मदा्ानिाः॥8॥ 44

अप्रानि्मदा्ानिाः॥9॥ 45

प्र्ङ्गमदा्ानिाः॥10॥ 45

प्रनिदृष्टातु ्मदा्ानिाः॥11॥ 45


अित्पनत्त्मदा्ानिाः॥12॥ 45

्ंशर्मदााः॥13॥ 45

प्रकरण्मदााः॥14॥ 46

म मदााः॥15॥
अहजि् 46

अर्ायपनत्त्मदााः॥16॥ 46

अनवशजष्मदााः॥17॥ 46

उपपनत्त्मदााः॥18॥ 47

उपलनब््मदााः॥19॥ 47

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 7

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

]

अिपलनब््मदााः॥20॥ 47

नित्य्मदााः॥21॥ 47

अनित्य्मदााः॥22॥ 48

कारय्मदााः॥23॥ 48

छलस्य अ्ङ्गिस्वन्यारनवरोधरोरतु भायवाः 48

छलस्य रोधजऽनप अतु भायवाः 48

प्रनिज्ञाहान्याद्याभा्ाप्रािकालरोाः अ्ङ्गिातु भायवाः 49

अर्ायतु राचीिां अ्ङ्गिातु बायवाः। 49

अनवनशष्टनिग्रहस्थािािां ्ंवाचानचष म अतु भायवाः 49

छलनवभागलक्षणोचाहरणानि 50

म नचनिरूपणमदा ्
शब्दािां मदाख्यार्ाय 50


अिमदाािनवरोधनवभागाः 50

प्रनिज्ञानवरोधाः 51

हजिनम वरोधाः 51

दृष्टातु नवरोधाः 51

्प्रनि्ाधिस्य प्रमदााणनवरोधातु भायवाः 51

बाध्प्रनि्ाधिरोाः हजिनम वरोधत्वनिरा्ाः 51

उपाधजाः ्प्रनि्ाधिोन्नारकत्वमदा ् 52


्ोपानधकस्य व्याप्यत्वान्द्धत्वमदािमदा 52

्ोपानधकस्य व्यनभचानरत्वमदािमदा ् 52

पूवोक्तमदािद्वरनिरा्ाः 52

नवश्वनमदाथ्यात्वािमदाम ाि ज प्रनिज्ञानचनवरोधाः 52

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 8

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

नवश्वं नमदाथ्यात्वप्रनिज्ञारााः प्रबलप्रमदााणनवरोधाः 53

नवश्वनमदाथ्यात्वािमदाम ाि ज स्वरूपान्नद्धाः 53

नवश्वनमदाथ्यात्वािमदाम ाि ज दृश्रत्वहजिोव्यनय भचाराः 53

नवश्वनमदाथ्यात्वािमदाम ाि ज दृष्टातु ज ्ाध्यवैकल्यमदा ् 54

नवश्वनमदाथ्यात्वािमदाम ाि ज दृष्टातु ज ्ाधिवैकल्यमदा ् 54

म ज ्प्रनि्ाधित्वमदा ्
नवश्वनमदाथ्यात्वािमदााि 54

्ानक्षप्रमदााणस्य भाव्यर्ग्रय ानहत्वमदा ् 55

्म्भानविव्यनभचारजण प्रत्यक्षजण नवश्वनमदाथ्यात्वप्रनिज्ञारा अनवरोधाशङ्का िनन्नरा्श्च 56

आश्ररान्द्ध्याचीिामदादूषणत्वमदा ् 57

अनिप्र्ङ्गस्यैव चोषत्वानचव्यवस्थापकत्वमदा ् 57

व्यानि्मदानम चिचजशान्द्ध्योरजव ्ाध्यन्नद्धप्ररो्कत्वमदा ् 57

आश्ररान्द्ध्यानचस्थलज व्यानि्मदार् यिमदा ् 58

अभावपक्षकािमदाम ािस्य आश्ररान्द्धिानिरा्ाः 59

्ाध्याप्रन्द्धजरदूषणत्व्मदार् यिमदा ् 59

पनरशजषार्ायपत्योरिमदाम ाित्व्मदार्िय मदा ्60

म रिमदाम ाित्व्मदार्िय मदा ्


अिपलब्ज 61

प्रनिज्ञानवरोधानचष म ्वायिमदाम ािचोषातु भायवाः 61

्ाध्यानवनशष्टस्य अन्द्धावतु भायवाः 62

भाट्टप्रमदााण्ामदाान्यलक्षणनिराकरणमदा ् 63

मदाीमदाां्कै कचजश्रनभमदािप्रमदााण्ामदाान्यलक्षणनिराकरणमदा ् 63

प्राभाकरानभमदािप्रमदााण्ामदाान्यलक्षणनिरा्ाः 64

स्मृनिप्रामदााण्र्मदार् यिमदा ् 64

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 9

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

ऐनिह्यप्रामदााण्र्मदार् यिमदा ् 64

ि ैरानरकानभमदािप्रमदााणलक्षणनिरा्ाः 65

्ानक्षप्रामदााण्र्मदार्िय मदा ् 65

िानकि कोक्तप्रमदााणलक्षणस्य्ानक्षण्रव्यानिाः 66

स्मृनिप्रामदााण्र्मदार्िय मदा ् 66


स्मृिरज िमदााित्वज
ि प्रमदााण्रनमदानि पक्षनिरा्ाः 66

स्वोक्तप्रमदााणलक्षणपरीक्षा 67

नवपर यरािङ्गीकिृमदाीमदाां
य ्कमदािनिरा्ाः 67


मदािािज्ञारा अ्ङ्गिातु भायवाः 68

प्रमदााणानचनिरूपणप्ररो्िानच 68

॥ प्रमदााणलक्षणमदा॥्

॥प्रमदााणलक्षणटीका॥
अशजषगरुम मदाीशजश ं िारारणमदािामदारमदा।्

्म्प्रणम्य प्रवक्ष्यानमदा प्रमदााणािां स्वलक्षणमदा॥्

म ानब्ं परुषोत्तमदामदा
प्रणम्यागण्रकल्याणगण म ।्

म ि व्याक
पूण यबोधािनप गरू म वे मदाािलक्षणमदा॥्
ग्रन्थारम्भस्य मदाङ्गलाचरणस्यवक्ष्यमदााणार् यप्रनिज्ञाराश्च कियव्यत्व्मदार् यिमदा ्

इह खलु म मदाजव
‘्ख मदाज स्याि ् दाःखं मदािागनप मदाा भूि’् इनि निनखलापनज क्षि
मदाोक्षस्यजश्वर्ाक्षात्कारमदातु रजणा्म्भवाि, ् िस्यच प्रमदााणानि म
नविािचराि ,् प्रमदााणािां च
रर्ावनद्वनचिािामदाजव म ोपपत्तजस्तत्स्वरूपं
िद्धजित्व म ामदाो
रर्ावज्ज्ञापनरिक भगवािाचारयवरयाः

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 10

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रानरनििग्रन्थानवघ्नपनर्मदााप्त्यानचप्ररो्िानवगीिनशष्टाचरणपरम्परानच य ं
प्रािजष्टचजविािनिपूवक
श्रोिृशमदा ्
ज षम ीमदािकूम लनरष्यि वक्ष्यमदााणमदाज
वाग्रज चशयरनि।

िारारणस्यैव िम्यत्वोपपाचिमदा ्
् अशजषगरुम नमदानि॥ ‘्वयज्ञ ं गरुम मदा’ ् इनि पाठज ्ावयज्ञ्य ं
िारारणस्यैव िमदास्कारज को हजिनम रत्यि उक्तमदा—
गरुम त्वस्योपपाचकमदा।् नकं च िारारणस्यैव अनि्मदार् यत्वजि जष्ट प्रचाि्म्भवाि ् िन्ननिनरनि भावजिोक्तमदा ् —
ईशजशनमदानि॥ अनप च रागानचचोषरनहिा नह लोकज वन्द्या भवनतु । िारारणश्चाशजषचोषदूर इनि ्ूचनरि ं म
अिामदारनमदानि॥ आमदारपचं चोषातु रोपलक्षणमदा।् प्रवक्ष्यानमदा इनि उद्दजशनवभाग-
परीक्षाद्यमपरोनग्ङ्ग्रहारोप्गयाः। ि नह िनद्विा प्रकृ ष्टा लक्षणोनक्ताः स्याि।्

लक्षणलक्षणप्ररो्िज

लक्ष्यमदाात्रव्यापको धमदाो लक्षणमदा।् िदनक्ताः शब्दव्यवहारार्ाय। ्ास्नानचमदााि ्गौाः इनि ज्ञािलक्षणो नह रं


नपण्डं ्ास्नानचमदातु ं पश्रनि िं गोशब्दवाच्यं प्रत्यजनि। रचा ि म अरं गौनरत्यपम चजशानचिा व्यत्प
म नत्ताः िचानप

व्यनक्तनवशजष एव, ि ्वयत्र। ित्रोपचजशाद्यभावाि।् अिस्तत्र व्यनक्तनवशजष ज व्यत्प


म न्नाः िचन्यत्रानप व्यनम त्पत्ाःम

िद्धमदाेष म व्यवहारािालोच्य, व्यनभचानरणोऽव्यापकांश्च पनरहृत्य, लक्षणभूिमदाजकं गृहीत्वा, िद्वत् म

गोशद्ब्म्बन्धं गृह्णानि। प्राचीिपक्षज कज वलव्यनिरजनकणा, अत्र अन्वरव्यनिरजनकणजनि नवशजषाः।

उद्दजशाचीिां स्वरूपमदा ्
म ङ्कीियिमदाद्दम श
िामदामदाात्रजण वस्त् म
ज ाः। ् च लक्षणाद्यमनक्त्म्भाविार्ाःय । अिनद्दश्र कस्य लक्षणानच ब्रूराि।्
म ारक्त
नवधा नवभागाः। िदनक्तरवातु रोद्दजशार्ाय। रक्त म नचतु ा परीक्षा। ्ोद्दजशनवषरा ि ्म्भवनि।

फलाभावजि िामदामदाात्रज नववाचारोगाि।् लक्षणपरीक्षा िस्य नलङ्गत्वनिश्चरार्ाय। ि

ह्य्म्भवाव्याप्त्यानचलक्षणा स्वरूपान्नद्धभागान्नद्धव्यनभचारापनरहारज नलङ्गिा निश्चीरिज। नवभागपरीक्षा


न्यूिानधक्ङ्ख्या व्यवच्छजचमदाख म
म िज नवभाग्मदार् यिार्ाय। बनद्धचोषनिवृ
नत्तपरयतु ा परीक्षारााः परीक्षा
ित्ौष्ठवन्द्ध्यर्ाय। नद्वधा चोद्दजशाचराः ्ामदाान्यिो नवशजषिश्चजनि।
प्रमदााणलक्षणस्यान्यैरवज ोक्तत्वाि ् नकमदापूवनय िमदाायणिज त्य म ।् अन्योक्तीिामदाप्रकृ ष्टिां
ज िो वा प्रवक्ष्यामदाीत्यक्तमदा

वक्ष्यनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 11

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

लक्षणनवभागाः

नद्वनवधं लक्षणमदा,् रावल्लक्ष्यभानव अरावल्लक्ष्यभानव चजनि। ित्राद्यं रर्ा, पृर्बम ध्नोचराकारो


म ट इनि।
म ाद्यमदा।् िस्यैव ्ावयनत्रकव्यवहारोपरोनगत्वानचनि
नद्विीरं रर्ा, भोगारििं शरीरनमदानि। ित्राद्यमदाजव व्यत्प
् स्वलक्षणनमदानि॥ िचजव नह स्वरूपभूि ं लक्षणं रि रावल्लक्ष्यभावीनि।
भावजिोक्तमदा — ्

प्रमदााण्मदाान्यलक्षणमदा, ् प्रमदााणनवभागश्च

प्रमदााणािानमदात्यद्दजम श ज न्द्धज प्रमदााण्ामदाान्यलक्षणमदााह—

रर्ार्ं प्रमदााणमदा।्
प्रमदााणनमदानि लक्ष्यनिचेशाः। रर्ार् यनमदानि लक्षणोनक्ताः। म रत्रानप
एवमदात्त ज्ञािव्यमदा।् रर्ार्ं

रर्ावनस्थिार्नय वषरीकानर। अर् यनवषरीकानरत्वमदाात्रस्य ्ंशरनवपरयर्ाधारण्रानद्वशजषणोपाचािमदा।्


अर् यनवषरीकानरत्वजि ैव प्रमदाजरानचव्यचम ा्ाः। अरयि इत्यर्ो म िज।
ज्ञजरमदाच्य अिो ि
गम्यनवषरीकानरगिावनिव्यानिाः।
िनद्वभागमदााह—

िनिनवधमदा।्
प्रमदााणािामदाािन्त्यजऽनप ्ाक्षात्पारम्परेण रर्ाथ्ययज्ञापिार्ोऽरं नवभागाः। एिचजव चशयरि ् द्वज नवधज
उनद्दशनि—

कज वलमदािप्रम मदााणं च।

्ाक्षाद्यर्ावनस्थिार्नय वषरीकानर कज वलमदा।् परम्पररा िादृशमदािप्रमदााणनमदानि।


कज वलप्रमदााणलक्षणमदा।्

प्राधान्यानभप्रारजण प्रर्मदामदानम द्दष्टं कज वलं लक्षरनि—

रर्ार् यज्ञािं कज वलमदा।्

्ञ्ज्ञानिरुक्त्य ैव लक्षणन्द्धौ शृङ्गग्रानहकरा िज्ज्ञापिार्ं पृर्गारम्भाः। रर्ार्ेनि ्ंशरानचव्यचम ा्ाः।

्ंशरनिरूपणमदा ्

अिवधारणज्ञािं ्ंशराः। ् नद्वनवधाः। अनिनचिष्टकोनटको निनचिष्टकोनटकश्चजनि। ित्र


कोटीिामदानिबाहुल्याचनिनचिष्टकोनटरिध्यव्ारापरिामदाा। रर्ा, ‘नकं ्ंज्ञकोऽरं वृक्षाः’ इनि। नद्विीरोऽनप

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 12

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्मदाािािजककोनटरन्यिरकोनटप्रधािश्चजनि द्वजधा। ित्राद्यो रर्ा, ‘नकमदारं ब्राह्मणस्तनचिरोवा’, इनि।


ऊहापरिामदाा नद्विीरो रर्ा, ‘प्रारजणारं ब्राह्मण’ इनि।

ि ैरानरकै कचजशमदािज ्ंशरकारणानि

प्रत्यजकं निश्चारकाभाव्हकृ ि्मदाािा्मदाािधमदायनवप्रनिपत्यपम लब्ध्यिपलनब््म जा


म पञ्चधा नभद्यि इत्यजकज।
िद्यर्ा, ्मदाािधमदाायि ् ची त्व
य ाि ् ‘स्थाणवम ाय परुषो
म वा’ इनि। अ्मदाािधमदाायि ् आकाशनवशजषगण
म त्वाि ्

‘शब्दो नित्योऽनित्यो वा’ इनि। नवप्रनिपत्तजाः ‘भौनिकािीनिरानण उि अभौनिकानि’ इनि। उपलब्जाः


‘नकं ्नचचमदाचम कमदािम ा्ि’् इनि। अिपलब्ज
म ाः ‘नकमदात्र रक्षोऽनस्त ि वा’ इनि।

उचरिमदािज ्ंशरकारणानि

उपलब्ध्यिपलब्ध्योाः ्मदाािधमदाय एवातु भवय ाि ् त्रैनवध्यनमदात्यपरज। ्मदाािज नह

्च्िोरुपलब्त्वािपलब्त्वज इनि।

स्वमदािज कारणमदा ्

अ्मदाािधमदायनवप्रनिपत्त्योरनप ्मदाािधमदाय एवातु भायवनरि ं म शक्यत्वाि एकनवध्यनमदानि ित्त्वमदा।्

नवपरयरलक्षणमदा ्

नवपरीिनिश्चरो नवपरयराः। रर्ा, शनम क्तकारानमदाचं र्िनमदानि। म


ज्ञािनमदात्यिप्रमदााणव्यचम ा्ाः।

अिमदाािाचज
रनप स्वनवषरज कज वलत्वान्नानिव्यानिाः।

अिप्रमदााणलक्षणमदा ्


अिप्रमदााणलक्षणमदााह—

ित्ाधिमदािप्रम मदााणमदा।्

िनचनि रर्ार् यज्ञािपरामदाशयाः। रर्ार्ेनि ्ंशरानच्ाधिदृष्टजनिर ्नन्नकषायनचव्यचम ा्ाः।


म त्त्यर् यमदा।्
ज्ञािग्रहणमदािप्रमदााण्ाधिनिवृ ्ाधिनमदानि कज वलप्रमदााणव्यचम ा्ाः। म
अिमदाािाचज
रनप

नलङ्ग्यानचनवषरजऽिप्रमदााणत्वाि ।् हजिनम रत्यच्यमदाािज
म प्रमदाािृप्रमदाजररोरनप प्र्ङ्गाि ् ्ाधिग्रहणमदा।् ्िोरनप
य मदायणोरयचभावाि ्कारायभावो रचितु रं चा्नि प्रनिबन्धज भवत्यजव कारं िदच्यिज ्ाधिनमदानि। रर्ा
किृक
व्यापारवाि ् कमठाराः। अि एव ि रादृनच्छक्ंवानचनलङ्गनवभ्रमदााचावनिव्यानिाः। रर्ार्नय मदात्यजवोक्तज
कज वलजऽनिव्यानिाः। ज्ञािनमदात्यजवोक्तज ित्र ्ंशराचौ च। प्रत्यक्षज अव्यानिश्च। ्ाधिनमदात्यजवोक्तज कमठाराचौ।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 13

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अिो नवनशष्टग्रहणमदा।् प्रमदाावाि ् प्रमदाािा। प्रमदाानवषराः प्रमदाजरमदा।् रर्ार् यज्ञािं प्रमदाा। प्रमदाािाःम प्रमदाजरत्वजऽनप
् र्गनम क्ताः।
नववक्षावशाि पृ

कज वलप्रमदााणनिरूपणमदा ्

कज वल प्रमदााणं नवभ्नि—

म ध।ं
कज वलं चिनवय

अरमदानप मदाहावैलक्षण्रज्ञापिार्ो नवभागाः। चिस्रो नवधााः प्राधान्यक्रमदाजणोनद्दशनि—

ईशलक्ष्मीरोग्ररोनगभजचिज ।

ज्ञानििामदाजवं भजचिज निनमदात्तजि ज्ञािस्यानप चािनम वयध्यमदा।् ज्ञािपचं वा ्ंरोज्यमदा।्

ईशलक्ष्मीज्ञािरोरोनगज्ञािानचभ्यो नमदार्श्च मदाहावैलक्षण्रनिरूपणमदा ्



अिप्रमदााणस्य कज वलप्रमदााण्ाधित्वजिोक्तत्वाि ् चिनम वयधमदापीचं िज्जन्यं, िि एवानित्यं चजनि ि

मदातु व्यनमदात्याह

पूवद्वय रमदािानच नित्यमदा।्

ईशलक्ष्मीज्ञािमदा।् द्वरोरप्यिानचनित्यत्वज को नवशजषाः? रजि पृर्ग्ग्रहणनमदात्यि आह—

स्वािन्त्र्यपारिन्त्र्याभ्यां िनद्वशजषाः।
अिानचनित्यत्व्ाम्यजऽनप स्व्त्ताचौ स्विन्त्रमदाीशज्ञािं, िचधीिं लक्ष्मीज्ञािनमदानि
मदाहानवशजषात्पृर्ग्ग्रहणमदापम पद्यिज। अिजि स्विन्त्रज्ञािमदााद्यं, ईशैकाधीिं नद्विीरनमदानि द्वरोलयक्षणं ्ूनचिं
भवनि। आद्यज स्विन्त्रनमदानि लक्ष्म्यानचज्ञािनिवृनत्ताः। ज्ञािनमदािीशव्यचम ा्ाः। नद्विीरज ईशाधीिनमदानि
ईशज्ञािनिवृनत्ताः। एकज नि ब्रह्मानचज्ञािनिवृनत्ताः। ज्ञािनमदानि लक्ष्मीव्यावृनत्ताः। िरोनवयशषज ातु रमदााह—

पूवं स्पपरगिानखलनवशजषनवषरमदा।्

लक्ष्मीज्ञािस्याप्यनिमदाहत्वजि ैित्म्भवाि कर्मदाीशज्ञािस्य नवशजषाः? इत्यि आह—

नद्विीरमदाीशजऽन्यजभ्योऽनधकमदा।्

लक्ष्मीज्ञािमदाीशनवषरज ब्रह्मानचज्ञािजभ्य एवानधकनवषरमदा।् नकं चािाः इत्यि आह—

अ्ावयनत्रकमदा।्
ि त्वीशज ्वयनवशजषनवषरमदा।् अिस्तरोरनस्त नवशजषाः। रर्जश ज अ्ावयनत्रकं िर्ा नकमदान्यत्रानप? िजत्याह—

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 14

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अन्यत्र ्वय नवषरमदा।्

नकमदाीशलक्ष्मीज्ञािरोरन्यत्र िनहि ्ाम्यमदाजव? िजत्याह—

स्पष्टत्वज भजचाः।

द्वरमदापीशाचन्यत्र ्वयनवषरं स्पष्टं च। ित्रजशज्ञािं निरनिशरस्पष्टमदा।् ि िर्ा लक्ष्मीज्ञािनमदात्यस्त्यजव


नवशजषाः।

प्रकारातु रजण व्याख्यािमदा ्

अर् वा पूवनय मदात्यिजि कार्त्स्न्येि जशनवषरत्वं लक्षणातु रमदाीशज्ञािस्य ्ूनचिमदा।् ित्र कार्त्स्न्येिनज ि
लक्ष्म्यानचज्ञािव्यचम ा्ाः। कृ त्स्न ्गनद्वषरं लक्ष्मीज्ञािमदानप भविीिीशग्रहणमदा।्
ईशजऽन्यजभ्योऽनधकमदा्ावयनत्रकनमदानि लक्ष्मीज्ञािस्य लक्षणातु रमदा।् ईशग्रहणं स्वरूपकर्िार् यमदा।्
अ्ावयनत्रकत्वा्म्भवनिवृत्त्यर्ं च। अन्यजभ्योऽनधकनमदानि ब्रह्मानचज्ञािव्यचम ा्ाः। अ्ावयनत्रकनमदानि
ईशज्ञािनिरा्ाः। ईशजऽ्ावयनत्रकमदान्यत्र ्वयनवषरनमदानि िल्लक्षणातु रमदा, ् ईशाचन्यत्रग्रहणं
व्या ािपनरहारार् यमदा।् ईशजऽ्ावयनत्रकनमदानि ईशज्ञािनिवृनत्ताः। अन्यत्र

्वयनवषरनमदात्यस्मचानचज्ञािव्यचम ा्ाः। म
ऋ्ज्ञािजऽनिव्यानिपनरहारारािालोचिज
ऽपीनि ग्राह्यमदा।्
िस्याऽलोचिजऽन्यत्र ्वयनवषरत्वं वक्ष्यनि। स्पष्टत्व इत्यिजिानप निरनिशरस्पष्टं ईशज्ञािं, ईशज्ञािमदाजव

रिोऽनधकस्पष्टं िि लक्ष्मीज्ञािमदा ्
इत्यिरोलय
क्षणातु रं ्ूनचिं भवनि।

रोनगज्ञाि्ामदाान्यलक्षणनवभागौ

रोगप्रभावलब्ानिशरं रोनगज्ञािमदा।् िनिनवधमदा ऋ्


् िम ानत्वकअिानत्वकरोनगज्ञािभजचिज ।


ऋ्रोनगज्ञािनिरूपणमदा ्


ित्र पूववय दृ्ज्ञािं म
िािप्रमदााण्न्यमदानित्यं चजत्याह—

रोनगज्ञािमदाृ्िू ामदािानचनित्यमदा।्

कज षां रोनगिां? ऋ्ूिां इनि रोज्यमदा।् रोनगज्ञाि इनि पाठज ज्ञािनमदानि शजषाः। अ्ावयनत्रकत्वाि ्
रोगनवभागाः। िल्लक्षणमदााह—

ईशज ्ीवजभ्योऽनधकमदा।्

ऋ्व्यनिनरक्त्ीवज्ञािजभ्य एव। ईश इनि स्वरूपकर्िमदा।् ्ीवजभ्योऽनधकनमदात्यस्मचानचज्ञािनिरा्ाः।
अवधारणजि जशलक्ष्मीज्ञािनिवृनत्ताः। लक्षणातु रं चाह—

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 15

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अन्यत्रालोचि ज ्वयनवषरमदा।्

अन्यत्र ईशानचनि शजषाः। अन्यत्र ग्रहणमदा्म्भवनिवृत्त्यर् यमदा।् आलोचि इिीशलक्ष्मीज्ञािनिरा्ाः।


्वयग्रहणमदास्माचानचज्ञािनिरा्ार् यमदा।् ऋ्ज्ञािं
म रद्यिानचनित्यं िनहि कर्ं िि ् रोनगज्ञािमदा ?् रोग्ं नह
रोनगज्ञािनमदात्यि आह—

क्रमदाजण वध यमदाािमदा।्

रोगप्रभावजि वृनद्ध्द्भावाि रोनगज्ञाित्वं म मदा।् क्रमदाजण वध यमदााित्वज मदाक्त
रक्त म ावनप नकं वध यि इनि? िजत्याह—

म ाः।
आमदाक्तज
आङ् मदारायचारामदा।् अनभवृद्धिचीवि प् िम ाः नकं ह्रा्ो भवनि? िजत्याह

ििोऽव्यरमदा।्

िानत्वकािानत्वकरोनगज्ञािलक्षणमदा ्

िानत्वकािानत्वकरोनगज्ञािलक्षणं रगम पचाह—

ििोऽवायक ् क्रमदाजण ह्रन्िमदा।्



ऋ्भ्योऽन्यज म ं भवनि। िजचं लक्षणं
षां रोनगिां ज्ञािं ईशाचन्यत्र क्रमदाजण नकनञ्चम जात्रह्रा्रक्त
म मदान्योन्यमदाृ्ज्ञािाच्च
रक्त म अव्यावृत्ताःज इत्यि आह—

्ानच च िानत्त्वकज भ्योऽन्यत्र।

ि ैिावचजव लक्षणमदा।् नकं ि?म िानत्वकरोनगज्ञािमदािानच अिानत्वकरोनगज्ञािं ्ानचत्यनप गृह्यिज। एिजि


अिानचत्वज ्नि ईशाचन्यत्र आलोचिजऽनप ह्रन्िं िानत्वकोरनगज्ञािमदा ,् ्ानचत्वज ्नि
ईशाचन्यत्रनकनञ्चम जात्रह्रा्रक्त म क्षणमदा ् ्ूनचिं भवनि। ित्राद्यजऽिानचत्वजि
म मदािानत्वकरोनगज्ञािनमदात्यभरोलय

अिानत्वकरोनगज्ञािनिवृनत्ताः। ईशाचन्यत्रजनि ईशानवषरज अिानचत्वज ्त्यालोचिजनप


ह्रन्िलक्ष्म्यानचज्ञािनिरा्ार् यमदाालोचिजऽपीनि। ह्रन्िनमदात्यिजि ैव ईशज्ञािनिरा्ाः। नद्विीरज
म त्त्यर् यमदा।् नकनञ्चम जात्रहा्रक्त
्ानचत्वग्रहणमदाृ्चानत्वकज्ञािनिवृ म नमदात्यरोनगज्ञाि निरा्ाः। ईशाचन्यत्रजनि

ित्म्भवार् यमदा।् ह्रन्ित्वानचग्रहणजि जवजशानच ज्ञािजऽप्र्ङ्गाः।

अरोनगज्ञािनिरूपणमदा ्

अरोनगज्ञािं नकमदाीश्वरानचज्ञािवचिानचनित्यमदाजव ्नचनिर्नन्नकषायनचिानभव्यज्यिज उि्ानच नविानश


चजनि। ित्राह —

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 16

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [


अरोनगज्ञािमदात्पनत्तनविाशवि।्

िस्य लक्षणमदााह—

अल्पमदा।्

ईशाचन्यत्राल्पनवषरमदा।्

्ानचकज वलज्ञािनवभागाः

्वं चोत्पनत्तमदाि ् कज वलं नत्रनवधमदा।् प्रत्यक्ष्मदािमदााि्मदाागमदा्नमदानि।


म प्रत्यक्षाचीिामदावातु रभजचिज
पिम नभद्य
य ि इनि।

अिप्रमदााणनिरूपणमदा ्


अिप्रमदााणनवभागमदााह—

अिप्रम मदााणं नत्रनवधमदा।्

निस्रो नवधा उनद्दशनि। न्यूिानधक्ङ्ख्यान्यिमदाातु भायवाभावज्ञापिार्ोऽरं नवभागाः।

म ािमदाागमदा इनि।
प्रत्यक्षमदािमदा
प्रारजणा्न्नाव्यवनहिवियमदाािकनिपरार् यग्राहकं प्रत्यक्षमदा ,् अिा्न्नािी-

िािागिव्यवनहिार् यगोचरमदािमदाािमदा ,् स्वािन्त्रजण अशजषार् यनवषर आगमदा इनि अर् यग्रहणक्रमदाजणोद्दजशाः।

प्रत्यक्षमदाात्रप्रामदााण्रवाचनिरा्ाः

प्रत्यक्षमदाजकमदाजवनज ि चावायकाः। म
िस्यजष्टानिष्ट्ाधिज्ञािाभावाज्जीविमदाजवािपपन्नमदा ।् ि नह प्रत्यक्षं
िज्ज्ञािोपाराः।

प्रत्यक्षािमदाािमदाात्रप्रामदााण्रवाचनिरा्ाः


प्रत्यक्षािमदाािज एवजनि कणाचर ्ौगिाश्च। िजषां नकमदाागमदाो ि बोधकाः। बोधकोऽनप वा ि रर्ार् याः।

रर्ार्ोऽनप वान्यत्र अतु भूिय ाः। पक्षत्ररमदाप्यिभवनवरुद्धनमदानि। अर्ं प्रनि नस्थिमदाक्षं प्रत्यक्षमदा।्
म म
ि ैव अर् यप्रमदाापकमदािमदाािमदा
प्रमदााणातु राि्ारणज ।् ्म्यगिीनिरार्ायवगमदाक आगमदा इनि ्ंज्ञानिरुक्त्य ैव
लक्षणन्द्धौ प्रत्यक्षज िस्यैव स्फमटीकरणार्ं अिमदाािाचौ
म श्रङ्गम ग्रानहकरा िज्ज्ञापिार्ं च पिम लयक्षणारम्भाः।

प्रत्यक्ष्ामदाान्यलक्षणमदा ्

ित्र प्रत्यक्षलक्षणमदााह—

निचोषार्ेनिर्नन्नकष याः प्रत्यक्षमदा।्

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 17

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

निचोषत्वमदार्ेनिररोनवयशषज णमदा।् अर् यग्रहणजिाकाशाचीिां चक्षरम ानच्नन्नकष यव्यमचा्ाः। अत्र


म ार्ायिानमदानिर्नन्नकष य-
ित्तनचनिरनवषरोऽर् य उच्यिज। िनन्नचोषत्वग्रहणजि अनि्ामदाीप्यानचचोषरक्त

निरा्ाः। इनिरग्रहणजि अर्ायिामदाजव अन्योन्य्नन्नकष यनिरा्ाः। िनन्नचोषत्वग्रहणमदा ्


य नन्नकष यव्यावृत्त्यर् यमदा।् ्नन्नकष य इिीनिरानचमदाात्रव्यचम ा्ाः।
मदािोऽिनधनष्ठित्वानचचोषवनचनिराणामदार््
्वेण प्रमदााणातु रव्यचम ा्ाः।

अिमदााि्ामदाान्यलक्षणमदा ्


अिमदाािलक्षणमदााह—

म ािमदा।्
निचोषोपपनत्तरिमदा
म िज। ्ाहचरयबलजिार् यगमदाकं नलङ्गमदा।् निचोषग्रहणमदािमदाािाऽभा्व्य
उपपनत्तनरनि नलङ्गमदाच्य म चम ा्ार् यमदा।्

व्याप्त्याद्यिमदाािलक्षणा म
रनहिोऽिमदाािवचवभा्मदाािोऽि म
मदाािाभा्ाः। उपपनत्तग्रहय णं
प्रत्यक्षानचव्यावृत्त्यर् यमदा।् उपपनत्तश्च रर्ार्िय ो ज्ञािैवार्ं बोधरनि। अन्यर्ानिप्र्ङ्गाि।्

अिमदाािनवभागाः

नत्रनवधमदािमदाािमदा ।् कज वलान्वनर कज वलव्यनिरजनक अन्वरव्यनिरजकीनि कज नचि।् ्ाध्यधमदायवाि धमदामी
् पक्षाः।
्ाध्य्मदाािधमदायवाि ् धमदामी ्पक्षाः। ्ाध्यित्मदाािधमदायरनहिो धमदामी नवपक्षाः। ्ाध्यत्वाकारमदातु रजण ्
एव धमदायाः ्ाध्य्मदाािधमदायाः। पक्षव्यापकं , ्पक्षवृनत्त, अनवद्यमदाािनवपक्षं कज वलान्वनर। िच ् नद्वनवधमदा।्
्पक्षव्यापकं िचजकचजशवृत्तीनि। िद्यर्ा, धमदाायधमदाौ कस्यनचि ् प्रत्यक्षौ प्रमदाजरत्वाि,् गण
म त्वानचनि।

पक्षव्यापकमदानवद्यमदााि्पक्षं नवपक्षाद्व्यावृत्त ं कज वलव्यनिरजनक। िद्यर्ा, ईश्वराः ्वयज्ञाः ्वयकयित्व


ृ य ानचनि॥
पक्षव्यापकं ्पक्षवृनत्त नवपक्षाि ् व्यावृत्तमदान्वरव्यनिरजनक पूववय ि ् ्पक्षिचजकचजशवृनत्तभजचाि ् नद्वनवधमदा।्
िद्यर्ा, ्ीवो नित्याः िाशकारणशून्यत्वाि,् चजिित्वानचनि। ्वयत्र निचोषत्वािवृम त्तिज य बानधिाचौ प्र्ङ्गाः।
ित्पिम नद्विनवधमदा।् दृष्टं ्ामदाान्यिो दृष्टं चजनि। प्रत्यक्षरोग्रार्ायिमदाापकं
म दृष्टमदा।् रर्ा, धूमदाोऽग्जाः।

प्रत्यक्षारोग्रार्ायिमदाापकं ्ामदाान्यिो दृष्टमदा।् रर्ा, रूपानचज्ञािं चक्षरम ाचजाः।
पिम निनवधमदा।् कारणािमदाािं
म म
कारायिमदाािं म
्ामदाान्यािमदाािनमदानि। म
कारणं कारयस्यािमदाािमदााद्यमदा ।् रर्ा,
नवनशष्टमदाज ोन्ननिाः वृष्टाःज । कारं म
कारणस्यािमदाािं नद्विीरमदा।् रर्ा, धूमदाोऽग्जाः।

अकारयकारणमदाकारणकारयस्यािमदाािं िृिीरमदा।् रर्ा र्ो रूपस्यजनि॥

आगमदा लक्षणमदा ्

आगमदा लक्षणमदाा —

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 18

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

निचोषाः शब्द आगमदााः।



अज्ञािनवपरयर्ंशरप्रमदााचनवप्रलम्भानचपरुषचोषपू
वकय त्वाभावो निचोषत्वमदा।् शब्दो वाक्यात्मा।
नवभक्त्यतु ा वणायाः पचमदा।् आकाङ्क्षारोग्रिा्नन्ननधमदानतु पचानि वाक्यमदा।् श्रोिरम ाकाङ्क्षिम ार् यनभधारकत्वं
पूवपय च्ञ्जािाकाङ्क्षापूरकत्वं वा आकाङ्क्षावत्त्वमदा।् िजि नवरक्तं प्रनि वानणज्योपचजशस्य, गौरश्वाः परुषो

हस्तीत्याचजश्चावाक्यत्वं भवनि। ्नन्ननहिार्ायनभधारकत्वं अनवलम्बजिोच्चनरित्वं वा ्नन्ननहित्वमदा।् िजि

चोलजष म वियमदाािं िृनषिं प्रनि ‘्नतु ्रम ्नरनि शीिलानि ्लानि’ इत्यपचज
म शस्य नवलम्बजिोच्चनरिपचािां

च वाक्यत्वनिरा्ाः। अन्योन्यान्वररोग्रिावचर्ायनभधारकत्वं रोग्रिावत्त्वमदा।् िर्ा च ‘अनग्िा न्ञ्चजच ्’


इत्याचजवायक्यत्वनिरा्ाः। ‘निचोष’ इत्यागमदााभा्निवृनत्ताः। ‘शब्द’ इनि प्रत्यक्षानचव्यचम ा्ाः। आगमदाश्च
्म्यग्ज्ञाि एव बोधकाः, अन्यर्ानिप्र्ङ्गाि।्
् नद्वनवधाः। नित्योऽनित्यश्च। नित्यो वजचाः। अनित्याः परम ाणानचाः। वणायिां च ्वयत्र नित्यत्वजऽनप
् गिा एवजनि॥
प्रबन्धनवशजषस्य नित्यत्वानित्यत्वाभ्यामदारं नवभागाः। वणायश्च भजचकाभावाि ्वय
म व्मदार् यिमदा ्
अर्ायपत्तजरिमदाािातु भाय

िि म कर्ं नत्रण्रजव प्रमदााणानि? अर्ायपत्त्यपमदाािरोरनप


म पृर्क ् प्रमदााणत्वाि इत्यि
् आह —

म अिमदा
अर्ायपत्त्यपमदाज म ानवशजषाः।

म पनत्ताः। ्ा नद्वनवधा, श्रिम ार्ायपनत्ताः दृष्टार्ायपनत्तश्चजनि। ित्राद्या रर्ा, ‘्ीवंश्च ैत्रो


अिपपद्यमदाािप्रनमदानिरर्ाय
गृहज िानस्त’ इनि श्रिम विो ्ीविो गृहाभावप्रनमदानिाः। नद्विीरा रर्ा, ्ीविो गृहाभावं

दृष्टविस्तत्प्रनमदानिनरनि। िरा बनहभायवप्रमदाा भविीनि ्ा अिमदाािज अतु भवय नि। ‘नवमदािो बनहरनस्त

्ीविवत्त्वज ्नि गृहऽज ्त्त्वाि रर्ाहमदा ’् इनि प्ररोग्म्भवाि।्

मदाीमदाां्कोक्तोपमदाािस्य प्रत्यक्षानचष्वतु भायवाः

्ादृश्रप्रमदाा्ाधिमदापम मदाािमदा।् िनिनवधमदा।् गृह्यमदााणजस्मरयमदााणप्रनिरोनगक्ादृश्रप्रमदाा्ाधिमदा।् रर्ा,


गां दृष्ट्वा विङ्गिस्य गृह्यमदााणगवरज स्मरयमदााणगो्ादृश्रप्रमदााणं ‘गो्दृशोऽरं गवराः’ इनि।
गृह्यमदााणप्रनिरोनगकस्मरयमदााण गि्ादृश्रप्रमदाा्ाधिं स्मरयमदााणप्रनिरोनगकगृह्यमदााणगि्ादृश्रज्ञािमदा।्
म र विं गिस्य गवरज गो्ादृश्रज्ञािं स्मरयमदााणज गनव गृह्यमदााणगवरप्रनिरोनगक
रर्ा, गामदािभू
्ादृश्रप्रमदाा्ाधिमदा।् ‘गो्दृशोऽरं गवराः, िस्माि ् गवर्दृशोऽ्ौ गौाः’ इनि। निचोषवाक्यं

्ादृश्रप्रमदाा्ाधिमदा ् रर्ा, ‘रर्ा गौाः गवरस्था इनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 19

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

िचजििरं क्रमदाजण प्रत्यक्षाद्यतु भूिय मदा।् नवमदािो गौाः गवर्दृशाः गवरगि्ादृश्रप्रनिरोनगत्वाि ् रो


रद्गि्ादृश्रप्रनिरोगी ् ित्दृशाः रर्ा रमदाो रमदाातु रजण’ इनि प्ररोग्म्भवाि।्


िानकि कोक्तोपमदाािस्यािमदाािातु भाय
वाः

अकृ ि्मदार्ंज्ञास्मरण्हारं ित्मदानभव्याहृिवाक्यार्प्रय त्यनभज्ञाप्रत्यक्षं उपमदाािमदा।्


्ंज्ञा्ंनज्ञ्म्बन्धप्रनमदानिस्तत्फलनमदात्यन्यज। ित्रानिचजशवाक्यार् यनिनवधाः। ्ाधम्यं वैधम्यं धमदायमदाात्रं चजनि।
िद्भजचाि ् ित्प्रनि्न्धािात्मकमदापम मदाािमदानप नत्रधा नभद्यिज। ित्र ्ाधम्योपमदाािं रर्ा, ‘रर्ागौगयवरस्तर्ा’
इनि श्रिम ानिचजशवाक्यस्य िागनरकस्य विं गिस्य गो्दृशं गवरमदावलोक-
म न्नगवरपचस्मरणविाः ‘अरमदा्ौ गो्दृशाः र आिजिोपनचष्ट’ इनि प्रनि्न्धािं, िजि िस्य
रिोऽव्यत्प

य प्रमदा। वैधम्योपमदाािं रर्ा, ‘गवानचवि नद्वशफो
गवरपचार्त्व ि भवत्यश्वाः’ इत्यनिचजशवाक्यं श्रिम विाः अश्वं
पश्रिाः अश्वपचं स्मरिाः ‘अरमदा्ौ गवानचनव्दृशाः’ इनि प्रनि्न्धािमदा,् िस्य िजिाश्वपचार्त्व
य प्रनमदानिाः।
धमदायमदाात्रोपमदाािं रर्ा, ‘ची ग्रय ीवत्वाऽनचमदााि ् पशरुम ष्ट्र’ इत्यनिचजशवाक्यं श्रिम विाः क्रमदाजलकं पश्रि
उष्ट्रपचस्मृनिमदािाः ‘अरमदा्ौ िद्वमदााय’ इनि प्रनि्न्धािमदा,् िजिोष्ट्रपचव्यत्प
म नत्तनरनि।

िचजिि ् त्ररमदाप्यिम मदााि


म एवातु भूिय मदा।् नवमदािो गवरशब्दवाच्याः अगोत्वज ्नि गो्दृशत्वाि ् व्यनिरजकजण
टवनचनि प्ररोग्म्भवाि।् अिो ि म
नवभागािपपनत्ताः। म
अत्रोपमदाािद्वरस्यअतु भायवािनक्ताः

अनिस्फमटप्रनिभा्त्वाि,् आगमदाातु भूिय त्वज नववाचाभावाच्चजनि।


प्ररोगप्रकारवैनचत्र्याि ् कर्मदािमदााित्वनमदात्यिउक्तमदा
म ् — अिमदाानवशज
म ष इनि॥ रर्ाखल्वन्वनरिो
व्यनिरजनकणश्च प्ररोगप्रकारवैनचत्र्यजऽनप म
िािमदाािाद्बनहभाय
वाः, म षत्वाि ्
अिमदाािनवशज
अप जनक्षि्ाधम्य य्द्भावाच्च, िर्ाऽत्रापीनि। एिजिोपमदाािस्यार् यनवशजषनिष्ठिरा पार् यक्यशङ्कानप परास्ता।

िादृश्म्प्रनिपन्नािमदााि वचजव िदपपत्तजाः। अिजि ैव म ज गयनिश्चोक्ता
‘ि च कज वलिके ण’ इत्यानचपृर्गक्त
भवनि॥

अिपलब्जाः प्रत्यक्षाद्यतु भायवाः

िर्ानप अभावाख्यं पृर्क्प्रमदााणमदास्तीत्यि आह—

म ा प्रत्यक्षं च।
अभावोऽिमदा

अभावनवषरं प्रमदााणमदाभावाः। िि ् नत्रनवधमदा।् प्रत्यक्षार् यप्रनिरोनगका भावनवषरं प्रमदााणं रर्ा ‘िास्त्यत्र



टाः’ इनि। आिमदाानिकार् यप्रनिरोनगकाभावनवषरं प्रमदााणं रर्ा, रूपज्ञािरनहिस्य ‘िानस्त चक्षाःम ’ इनि।
आगनमदाकार् यप्रनिरोनगकाभावनवषरं प्रमदााणं रर्ा ‘वैधी नहं्ा ि पाप ्ाधिमदा’् इनि। ित्र प्रर्मदां

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 20

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

]

प्रत्यक्षािमदाािरोरतु भ वय नि। म ।
नद्विीरमदािमदाािज नवमदािाः चक्षूरनहिाः रूपाज्ञत्वाि ् टवनचनि
प्ररोग्म्भवाि।् िृिीरमदाागमदाज। अिो रक्त
म ो नवभाग इनि। अत्राभावद्वरस्यातु भायवािनक्तस्तत्र

वानचिामदानववाचाि।् उभरत्रातु भायवाि रोगनवभागाः।


् म वज्ञापिार क्रमदाोल्लङ्घिमदा।्
प्रारजणािमदाािजऽतु भाय
कर्मदाजकप्रमदााणस्योभरत्रातु भायवाः इत्यि आह —

परामदाशायपरामदाशयनवशजषाि।्

रचा ‘अत्र टोऽनस्त ि वा’ इनि परामदाशयपवू क म


य ं रोग्रािपलनब्रूपं म
टाभावप्रमदााणं प्रवियि ज िचाऽिमदाािज।

‘ टो अत्र िानस्त रोग्रत्वज ्त्यिपलभ्यमदााित्वाि ् ग्वि’् इनि प्ररोग्म्भवाि।् रचा

पिम रजवमदापरामदाृश्र झनडनि ‘िानस्त टाः’ इनि प्रवियि ज िचा प्रत्यक्ष इनि ि नवरोधाः। अरं च बनहरजव
नवभागो ि ि म ्ख म ानचस्वरूपज निश्चररूपत्वजि परामदाशायभावाि।्
म ाद्यभावप्रमदााणज। ्ानक्षणाः ्ख


्म्भवपनरशजषरोरिमदाािजऽतु भाय
वाः

्म्भवपनरशजषावनप पृर्क्प्रमदााणज नवद्यजि।ज अिाः कर्ं नत्रत्वमदा॥् इत्यि आह—

म ा।
्म्भवपनरशजषाविमदा

अल्पप्रमदाा्ाधिं बहुलज्ञािं ्म्भवाः। रर्ा ‘शिमदास्य अनस्त’ इनि ज्ञािज पञ्चाशज्ज्ञािमदा।्


म ो निषजधमदाख
प्र्क्तव्यावृनत्तप्रिीनिाः पनरनशष्यमदााणप्रमदाा्ाधिं पनरशजषाः। ् नद्वनवधाः। नवनधमदाख म श्च।
् त्रप्रमदाा। नद्विीरो रर्ा ‘िारं च ैत्र’ इत्यक्तज
म ऽन्यनस्मि मदाै
ित्राद्यो रर्ा ‘च ैत्रमदाैत्ररोररं च ैत्राः’ इत्यक्तज म िनस्मि ्

मदाैत्रप्रमदाा इनि॥ म
्म्भवपनरशजषरोरिमदाािजऽतु भाय
वाः। ‘नवप्रनिपन्नाः पञ्चाशब्द्द्वाि ् शिवत्वाि ्
्म्प्रनिपन्नवि, ् नवमदािो मदाैत्राः च ैत्रमदाैत्ररोरन्यिरत्वज ्त्यच ैत्रत्वाि ् व्यनिरजकजण च ैत्रवि’् इनि
प्ररोग्म्भवाि।् िस्मादपपन्नं प्रमदााणािामदा नत्रत्वनमदानि।
् वानचनववाचभावाभावज्ञापिार्ोऽरं नवभागाः।


िकय स्यािमदाािातु भाय
वाः

िि म िकय ाः प्रमदााणं ि वा। प्रमदााणनमदानि ब्रूमदााः। कर्ं िनहि नत्रत्वमदा?् इत्यिस्तत्स्वरूपं नववृण्वन्नाह —

म ा।
आत्मान्योन्याश्ररचक्रकािवस्थाकल्पिागौरवश्रिम दृष्टहािाचरो दूषणािमदा

आनचपचजिाश्रिम कल्पिमदादृष्टकल्पिं च ्ङ्गृह्यिज। एित्प्र्ञ्जिनमदाहोपलक्ष्यिज।


व्याप्याङ्गीकारजऽनिष्टव्यापकप्र्ञ्जिं िकय ाः। नद्वनवधमदानिष्टमदा।् प्रामदाानणकहािमदाप्रामदाानणककल्पिं च। िि ्
पिम ाः पञ्चनवधमदा।् आत्माश्ररान्योन्याश्रर चक्रकािवस्थानिष्टभजचाि।् ्वयस्यानिष्टत्वजऽनप
गोबलीवचयन्यारजि पृर्गनम क्ताः। ित्राद्यचिष्टम रमदाप्रामदाानणककल्पिात्मकमदा।् ि नह कृ त्राप्यात्माश्ररानचकं

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 21

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रमदााणन्द्धमदा।् पञ्चमदामदाभम रात्मकमदा।् ित्राप्याद्यं नद्वनवधमदा।् श्रिम दृष्टहािभजचाि।् नद्विीरमदानप िर्ा


अश्रिम ादृष्टकल्पिभजचाि।् िचजव कल्प्यािजकत्वज कल्पिागौरवमदा।् एित्प्र्ञ्जिात्मकस्तक्रोऽनप कञ्चधा

नभद्यिज। िस्य पञ्चाङ्गानि। प्र्ञ्जकस्य प्र्ञ्जिीरजि व्यानिाः, प्रनििकै रप्रनि ािाः, प्र्ञ्जिीरस्य नवपरयर ज
परयव्ािं, प्र्ञ्जिीरस्यानिष्टत्वं, प्रनिपक्षा्ाधकत्वं चजनि। िस्यैवोत्पनत्तज्ञप्त्यर्ं िदत्पनत्तज्ञप्त्य-
प जक्षारामदाात्माश्ररत्वप्र्ङ्गाः। रदत्पत्त्याद्यधीिं रदत्पत्त्यानच, िदत्पत्त्याद्यर्ं िदत्पत्त्याद्यप जक्षारा-
मदान्योन्याश्ररत्वप्र्ङ्गाः। रदत्पत्त्याद्यधीिं रदत्पत्त्यानच िदत्पत्त्याद्यर्ं िदत्पत्त्याद्यपजक्षारां चक्रकप्र्ङ्गाः।
उत्पत्त्याचावन्योत्पत्त्याद्यप जक्षारा अपरयव्ािजऽिवस्थाप्र्ङ्गाः। अत्र ‘रद्यजवमदाभ्यपम गमदााः िचात्माश्ररानच
प्र्ङ्गाः। रत्रैवमदाभ्यपम गमदााः ित्र ित्प्र्ङ्गाः, रर्ामदात्रम । रनच िात्माश्ररानचाः िनहि ि ैिचनप’ इनि
प्रवृनत्तप्रकाराः। ्ामदाान्यि एव व्यानिवायच्या। श्रिम हािं रर्ा ‘रचीश्वरो ि ्वयज्ञाः िनहि ि ्गत्किाय स्याि’्

इनि। दृष्टहािं रर्ा ‘रनच पवयिोऽिनग्मदााि ् िनहि निधूमदााः


य स्वाि’् इनि। अश्रिम कल्पिं रर्ा ‘रचीश्वरो

्ीवानभन्नाः िनहि दाःखी स्याि’् इनि। अदृष्टकल्पिं रर्ा ‘रनच पीनिमदाचम कमदातु रधक्ष्यि ् िनहि मदाामदानप
चहजचनवशजषाि’् इनि। रत्रापाद्यापाचकारोि य ्ाक्षात्ामदाािानधकरण्रं ित्र म
िर् ैवािपपत्तौ
प्रकारातु रजणक
ै ानधकरणिामदाापाद्य व्यानिरनभधािव्या। रर्ा ‘रनच चजवचत्ताः ्वयज्ञस्तनहि रज्ञचत्तोऽनप िर्ा
स्याि’् इत्यत्र ‘रत्र रो धमदाो वियि ज ् िचनवनशष्टजऽनप वियि’ज इत्यानच। ्ोऽरं िकोऽिमदााि
म एवातु भूिय ोऽिो

ि प्रमदााणनत्रत्वभङ्गाः।

उक्तमदाानक्षप्य पनरहाराः

स्याचजिि।् ि िकोऽिमदाािमदा
म ।् िके नह प्रमदाानणकहािानच आपाद्यिज। ि च ित्ाध्यं भवनि,
अपन्द्धातु ाि ् प्रमदााणनवरोधाच्च, आरोनपिनलङ्गत्वजिान्द्धजश्चनज ि। अि उक्तमदा—
् दूषणजनि॥ नद्वनवधं


ह्यिमदाािमदा ।् स्वपक्ष्ाधिं परपक्षदूषणं च । ित्राद्यं रर्ा ‘पवयिोऽनग्मदााि ्धूमदावत्वाि’् इनि। नद्विीरमदानप

द्वजधा प्रवियि ज ‘िारं निरनग्काः अनिधूमदात्वाि ’् इनि वा ‘निरनग्कत्वाङ्गीकारज निधूमदात्वाभ्य
य पम गमदााः’

इत्यनिष्टप्र्ङ्गरूप जण वा ित्र दूषणािमदाािज म
िकय स्यातु भायवाः। प्र्ङ्गरूपािमदाािज च ि ्ाध्यवचापाद्यस्य
प्रमदााणनवरोधाद्यन्नद्धश्च दूषणनमदानि वक्ष्यिीनि ि कनश्चनद्वरोध इनि। एिचर् य एव रोगनवभागाः।

उपक्रमदााचीिामदािमदाािातु भाय
वाः

िर्ाऽनप वाक्यिात्परयज्ञापकान्यपम क्रमदााचीनि पृर्क ् प्रमदााणानि ्तु ीत्यि आह—

उपक्रमदाोप्ंहारिचैकरूप्याभ्या्ापूविय ाफलार् यवाचाश्च

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 22

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

म त्यस्यािकष
चोऽिमदाज म यणार् य। प्रकरणानचरुपक्रमदााः। िचतु उप्ंहाराः। िरोरुपक्रमदाोप्ंहाररोरजकार्त्व
य ं
िचैकरूप्यमदा।् एकप्रकारा्कृ दनक्तरभ्या्ाः। प्राचरेम ण प्रमदााणातु राप्राििाऽपूविय ा।फलवत्त्वं फलमदा।्

स्तनम िनि यन्दा परकृ निाः पराकल्पोऽर्


म म
यवाचाः। एिजषां वाक्यिात्परेऽिमदाात्वान्नोक्तनवरोधाः। म
रद्यजिऽज िमदाािजऽ-
तु भूिय ास्तनहि कर्ं िजषां ‘उपक्रमदाोप्ंहारावभ्या्ोऽपूविय ा फलमदा।् अर् यवाचोपपत्ती च नलङ्गं िात्परयनिणयर’ज
इनि उपपनत्तिाः पृर्गनम क्तनरत्यि आह —

उपपनत्तनवशजषााः।

रर्ा खलु पाण्डवािां कौरवातु भायवऽज नप कौरवजभ्याः पृर्गनम क्ताः कौरव नवशजषत्वजि ्ाक्षाचजकत्वाभावजि
कौरवपचजि िचनिनरक्तग्रहणात्तर्ा प्रकृ िजऽपीनि।
िन्वजवं पृर्गनम क्तमदान्यर्ाव्याख्यारैषामदािमदाािातु भाय
म वाङ्गीकारज को हजिाःम ? इत्यि आह—

ि एव ्ोपपत्तरो नलङ्गानि।
म िज िर्ा उपक्रमदााचीिामदानप। अिो
उक्ता इनि शजषाः। रर्ा ‘उपक्रमदाोप्ंहारौ’ इत्यत्रोपपत्तजाः नलङ्गत्वमदाच्य
म मदा।्
म मदाक्त
रक्त
नकं च रर्ोपपनत्तनलयङ्गमदा ् व्यानिबलजिार् यधीहजिाःम िर्ोपक्रमदााचरोऽनप ‘रत्र रि ् उपक्रम्यिज ित्रापवाचाभावज
िि ् िात्परयगोचराः’ इत्यानचव्यानिबलजि ैवार् यबोधकााः। अिाः कर्ं िािमदाािज
म ऽतु भायवाः? इत्याह — ि

एवजनि॥ एिजिागमदाातु भायवोऽनप परास्ताः। िह्यागमदावि ् व्यानिमदािपक्ष्य


ज बोधका एिज अिभूम रतु ज।
िजषामदाागमदाार् यनवषरत्व ज्ञािपार्ो रोगनवभागाः।

्मदााख्याचीिामदािमदाािातु भाय
वाः

िर्ानप ्मदााख्याचीनि पृर्क्प्रमदााणानि ्तु ीत्यि आह —

्मदााख्यावाक्यप्रकरणस्थािानि च ।
म त्यस्यािकष
अिमदाज म यणार् यश्चकाराः। निणमी िस्थलज ्मदाािोनक्ताः ्मदााख्या। ्ा नद्वनवधा। अर् यिाः
म मदा।् करानचनद्ववक्षरैकार्ायवनच्छन्नं वाक्य्ािं प्रकरणमदा।् िादृशं प्रकरण्ािं
शब्दिोऽपीनि। वाक्यमदाक्त
स्थािमदा।् एिजषामदािमदाािज
म ऽतु भायवदक्तमदापम पन्नमदा।् ्मदााख्यारा वाक्याचजरवत्रजऽनप िचानचत्वजि ग्रहणं
म त्य कृ िमदा।् उपक्रमदााचीिां
‘श्रनम िनलयङ्गमदा ््मदााख्या च वाक्यं प्रकरणं िर्ा’ इनि अनववनक्षिक्रमदां वाक्यमदाि्ृ
िात्परयनलङ्गत्वं, एिजषामदार् य एवजनि नवशजषज्ञापिार्ो रोगनवभागाः। उपक्रमदााचीिां स्वार्े आगमदात्वजऽनप

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 23

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

िात्परय एव नलङ्गत्वाि ् िोक्तनवरोधाः। िनहि श्रनम िनलयङ्गनमदानि ्मदााख्याचीिां नलङ्गाि ् पृर्गनम क्ताः कर्नमदात्यि
आह —

नलङ्गनवशजषााः।
म व ज पूवोक्ता रनम क्तरि्न्धज
पूववय त्पनरहाराः। अत्राप्यिमदाािातु भाय म रनज ि।

व्यानिनिरूपणमदा ्

रदक्तं निचोषं प्रनमदािं म


नलङ्गमदािमदाािनमदानि म मदा।्
िचरक्त िानरकज लद्वीपवान्िो धूमदाचशयि जऽनप

वनिप्रमदाािचरानचत्यि आह—

व्यानिरुपपनत्त मदाूलमदा।्

व्यानिनरनि नवषरजण नवषनरणाः प्रत्यरस्योपलक्षणमदा।् ि कज वलं प्रनमदािं



नलङ्गमदाात्रमदािनमदानि्िकमदाङ्गीनक्ररिज य मदाजव। ि च िादृशं
। नकं िामदा? निचोषत्वातु गयिव्यानिप्रनमदानिपूवक

िािनमदानि्िकमदा ।् अनविाभावो व्यानिाः। ्ा नद्वनवधा अन्वरव्यानिव्य यनिरजकव्यानिश्चजनि। ित्र ्ाध्यजि

्ाधिस्य व्यानिरन्वरव्यानिाः। रर्ा ‘रो धूमदावाि्ावनग्मदााि’ ् इनि। ्ाधिाभावजि ्ाध्याभावस्य


व्यानिव्य यनिरजकव्यानिाः। रर्ा, ‘रोऽनग्मदाान्न भवनि ् धूमदावान्न भवनि’ इनि। भूरो भूरो नह धूमदा ं पश्रि ्
ित्रानग्ं पश्रनि, अग्न्यभावं पश्रंश्च धूमदााभावमदा।् ििो निनश्चिोनि धूमदााग्न्योाः ्ाहचरायचस्त्यनविाभाव

इनि। गृहीिव्यानिश्च पवयि ज धूमदा ं पश्रंस्तामदािस्मरनि ‘रत्नन्नधौ रो दृष्टाः ् िस्य स्मारकाः’ इनि
न्याराि।् स्मृिव्यानिश्च व्यािं धूमदा ं पवयि ज प्रत्यनभ्ािानि। िजिाग्न्यिनमदानिनरनि
म म ं लक्षणमदानमदानि।
रक्त

अिमदाािनवभागाः


नद्वनवधमदािमदाािमदा ।् स्वार्ं परार्ं चजनि। परोपचजशािप जक्षं स्वार् यमदा।् िचपक्ष
ज ं परार् यमदा।् व्यानिमदानल्लङ्गबोधकं
वाक्यं परोपचजशाः।

अवरवनिरमदानिराकरणमदा ्

िस्यावातु रवाक्यान्यवरवााः िज च न्ज्ञा्ा्ंशरशक्यप्रानि


प्ररो्ि्ंशरव्यचम ा्प्रनिज्ञाहजिचू ाहरणोपिरनिगमदािािीनि चशजनि ्रन्नय्य
ै ानरकााः। प्रनिज्ञाचराः

पञ्च ैवजनि िवीिााः। प्रनिज्ञाहजिचू ाहरणानि उचाहरणोपिरनिगमदािानि त्रर एवजनि मदाीमदाां्कााः।


उचाहरणोपिरौ द्वावजवनज ि बौद्धााः। ित्र िृिीरपक्षव्यनिनरक्तनिरमदापक्षास्तावन्नोपपन्ना इत्याह —


्ा प्रनिज्ञाहजिदृष्टातु रूपा।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 24

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [


ज पपनत्तप्रनिपाचकं
्त्य वाक्यमदापम लक्ष्यिज। दृष्टातु जनि ित्प्रनिपाचक मदाचम ाहरणमदा।् प्रनिपाचिार पक्षवचिं
प्रनिज्ञा। रर्ा ‘पवयिोऽनग्मदााि’ ् इनि। ्ाधित्वानभव्यञ्जनवभक्त्यतु ं नलङ्गवचिं हजिाःम । रर्ा

‘धूमदावत्वात्त्वाि’् इनि। व्यानिचशयिपरस्सरं


म ्म्यग्दृष्टातु ानभधािमदाचम ाहरणमदा।् व्यानिग्रहणस्थलं दृष्टातु ाः।
् नद्वनवधाः। ्ाधरम्यदृष्टातु ोवैधम्य यदृष्टातु श्चजत्यक
ज ज। अन्वरव्यानिग्रहणस्थलं ्ाधम्य यदृष्टातु ाः।
व्यनिरजकव्यानिग्रहणस्थलं वैधम्य यदृष्टातु ाः। अि एवोचाहरणमदाप्यजवं नद्वनवधमदा।् ित्र ्ाधम्योचाहरणं रर्ा
‘रो धूमदावाि्ावनग्मदााि ् रर्ा मदाहाि्’ इनि। वैधम्योचाहरणं रर्ा ‘रोऽनग्मदाान्न भवनि ् धूमदावान्न
म ाः।
भवनि रर्ा ह्रचाः’ इनि। एिैनिनभरजवावरैरुपपत्तजबोधनरि ं म शक्यत्वान्न िादृशावरवत्वानचनिरमदाो रक्त
अर् वा दृष्टातु पचजि िद्वचिमदाात्रोपलक्षणजि जचं पक्षातु रमदा।् उपलक्षणं च ैिि।् उचाहरणोपिरनिगमदाि ैाः
उचाहरणोपिराभ्यां वा शक्यिज बोधनरिमदाम ।् दृष्टातु ोपमदाािजि नलङ्गस्य पक्षज उप्ंहाराः उपिराः।
म ण नद्वनवध इनि। ‘िर्ा चारं धूमदावाि ् पवयिाः’ इनि ्ाधम्योपिराः। ‘ि िर्ारं
्ोऽप्यचम ारहणाि्ारज
य पवयिाः’ इनि वैधम्योपिराः। हजिपम रस्सरं
निधूमदााः म पक्षज ्ाध्योप्ंहारो निगमदािमदा।् रर्ा ‘िस्माि ्
पवयिोऽनग्मदाािजव’ इनि। नकं च न्ज्ञा्ाचराः शब्दा एव ि भवनतु । कमिो वाक्यावरवााः। कमिस्तरां
म ां गिार्त्व
िनन्नरमदााः। उपिरनिगमदािरोाः प्रनिज्ञाहजिभ्य य ाच्चजनि।

त्र्यवरवानचनिरमदाोऽप्यिपपन्न इनि भावजिाह—


हजिगभाय प्रनिज्ञा कज वलाऽनप।
उपपनत्तज्ञानपकज नि शजषाः। ‘धूमदावाि ् पवयिोऽनग्मदााि’ ् इनि हजिगम भाय प्रनिज्ञा अवरवातु रं
म िज। िावम जात्रजणोपपत्तजबोधज ्ािजऽप्यवरवातु रं
नवहारोपपनत्तज्ञानपका भविीनि ि कोऽनप निरमदापक्षो रज्य
वचि आनधक्यप्र्ङ्गाि।् ि च ैवं त्र्यवरवाभ्यपम गमदाज व्या ािाः। रस्यैिाविा ि बोधस्तं प्रनि

िचनभधािस्यजष्टत्वाि।् नवनचत्रबद्धरो
म म ि इत्याह —
म इनि। इिोऽनप ि निरमदापक्षो रज्य
नह परुषा


न्द्धौ प्रनिज्ञारां हजिमदाात्रं च।
म ाः कनश्चच ् ब्रूि ज ‘िानग्मदााि ् पवयिाः’ इनि। अन्यस्त म ‘अनग्मदााि’ ् इनि। एवं
पवयिाचनग्मदाािर इनि निरक्त
नववाचजि ैव प्रनिज्ञान्द्धौ कमिोऽनग्मदााि?् इनि पृष्टो रचा ‘धूमदावत्त्वाि’् इनि ब्रूरात्तचानप
म इनि। इिोऽनप ि रक्त
भवत्यजवोपपनत्तज्ञािनमदानि िावरवनिरमदाो रक्त म इत्याह —

म याः।
दृष्टातु ाः ्प्रनिज्ञो हजिगभ

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 25

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अत्र दृष्टातु इनि िद्वचिोपलक्षणमदा।् ‘धूमदाावम जहाि्वि ् पवयिोऽनग्मदााि’ ् इनि हजिगम भेण ्प्रनिज्ञजि
दृष्टातु वचिमदाात्रजण उपपनत्तज्ञाि्म्भवाि।् म णवै ावरवकल्पिा
श्रोत्राकाङ्क्षाि्ारज म ा
रक्त ि िम

िनन्नरनिनरनि।

उपपनत्तचोषनिरूपणमदा ्
म मदा।् को चोष उपपत्तजाः ्म्भवनि? नद्वनवध उपपनत्तचोषाः। ्ाक्ष्याि वाचनिकश्चज
म त्यक्त
निचोषोपपनत्तरिमदाज ् नि।
रस्तत्रोपपत्तजरवज ्ाधिदूषणक्षमदात्वापाचकाः ् ्ाक्षादपपनत्तचोषाः। िं नवभज्य चशयरनि—

उपपनत्तचोषौ नवरोधा्ङ्गिी।

उपपनत्तचोषो नद्वनवधाः। नवरोधोऽ्ङ्गनिश्चजनि। अन्वररोग्रिानवरहो नवरोधाः। आकाङ्क्षाभावोऽ्ङ्गनिाः।


म ज वचिस्यानप िर्ात्वानचनि। वचिस्यैवा्ाधत्व
इमदाौ चार् यवचिरोरनप ्म्भविाः। अर्ाय ्ाधत्व म ापाचको

वाचनिक चोषाः। िं नवभज्य चशयरनि—

न्यूिानधकज वाचनिकज ।

नद्वनवधो वाचनिकचोषाः। न्यूिानधकं चजनि। अप जनक्षि्म्पूनियन्यिू य मदा।् अप जनक्षिानधकमदानधकमदा।् न्यूिानधकज


च परार् यप्ररोग एव ्म्भविाः। वचिद्वारजणवै ोपपत्तजरनप दूनषिज स्यािानमदानि।

निग्रहस्थािािां नवरोधानचष्वतु भायवाः

ि कज वलमदापम पनत्तचोषाणामदाजव नवरोधानचनभाः ्ङ्ग्रहाः। नकं िामदा? परनिरूनपिाशजषनिग्रहस्थािान्यनप


नवरोधानचष्वजवातु भयवतु ीत्याह—

्ंवाचारनम क्तरिम ा निग्रहााः।


निग्रहााः निग्रहस्थािानि। कर्ारामदाखनण्डिाहङ्कारजण परजण परस्याहङ्कारखण्डिं परा्रो

निग्रहस्तनन्ननमदात्तं ित्त्वाप्रनिपनत्तनलङ्गमदा ् वा निग्रहस्थािमदा।् ्ा नद्वनवधा अप्रनिपनत्तनवयप्रनिपनत्तश्चजनि।


परोक्तस्ववक्तव्यारोरज्ञािमदा ् अप्रनिपनत्ताः। िरोरजव नवपरीिज्ञािमदा ् नवप्रनिपनत्ताः। िानि च
प्रनिज्ञाहानिाः(1) ्
प्रनिज्ञातु रमदा(2) प्रनिज्ञानवरोधाः(3) प्रनिज्ञा्न्न्या्ाः(4) ्
हजत्वतु रमदा(5)

अर्ायतु रमदा(6) ्
निरर् यकमदा(7) ्
य मदा(8)
अनवज्ञािार्क ्
अपार् यकमदा(9) ्
अप्रािकालमदा(10)

न्यूिमदा(11)अनधकमदा ्
(12)प ्
िम रुक्तमदा(13) म
अििभाषणमदा ्
(14) ्
अज्ञािमदा(15) अप्रनिभा(16)

नवक्षजपाः(17) मदािािज्ञा(18) म
परयिरोज्योप क्ष ्
ज णमदा(19) म
निरिरोज्याि म
रोगाः(20) अपन्द्धातु ाः(21)
हजत्वाभा्ााः(22) उचाहरणाभा्ााः(23) िकय पराहनिाः(24) चजनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 26

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

एिानि च कर्ाबाह्यानि कर्ारामदापस्मारोम जाचानचचशापन्नानि झनटनि ्ंवरणजि निरोनहिोद्भाविाव्रानण



पराःस्फू नियका िानधकृ िोऽद्भानविानि ि निग्रहस्थािानि। िात्कानलकाित्वज्ञािनलङ्गत्वजऽनप

प्रनिरोग्रप जक्षरा िचभावाि इनि।

प्रनिज्ञाहानिाः (1)

ित्र रजि रि ् रर्ा ्ाध्यत्वानचिा निनचिष्ट ं िस्य िर्ा निवायहाचशयििज पिस्त्यागाः


म प्रनिज्ञाहनिाः। नद्वधा
च ैषा। ्ाधिहानिदूयषणहानिश्चजनि। ित्राद्या द्वाचशनवधा।
पक्षज िावि ् ्ाध्य्ाधिधनमदायिनद्वशजषणहानिभजचाि ् षट ्-प्रकारा। एवं दृष्टातु जऽपीनि। नद्विीरानप नद्वनवधा।
म नवधा। अ्नद्वषरा ्नद्वषरा चजनि। ्वाय चजर ं नद्वधा प्रवियि ज
स्वरूपिो नवशजषिश्चजनि। ्वाय पिनद्वि
कण्ठिोऽर्िय श्चजनि। ‘दष्टं चजम जाभूि’् इनि कण्ठिाः । ‘अन्यर्ास्त’म इत्यर् यिाः। ित्रा्नद्वषरा पक्षज
्ाध्यहानिरयर्ा ‘पवयिोऽनग्मदााि ् प्रमदाजरत्वाि’् इत्यत्राि ैकानतु कत्वोद्भाविज मदाास्त्वनग्मदाानिनि,
निरनग्कोऽनस्त्वनि वा। ्ाधिहानिरयर्ा, िनस्मन्नजव हजिौ िर्ा दूनषिज मदााऽस्त्व्ौ हजिनम रनि,
धूमदावत्वमदानस्त्वनि वा। धनमदायहानिरयर्ा, ह्रचपवयिावनग्मदातु ानवत्यत्र भागज बाधानभचािज मदाास्त म िनहि ह्रचाः पक्ष
इनि, पवयि एवानस्त्वनि वा। ्ाध्यनवशजषणहानिरयर्ा, ‘पवयि उष्णानग्मदााि’ ् इत्यत्र व्यर् यनवशजषणिरा
म मदाास्त म िनहि िर्जनि, अनग्मदाानित्यजवानस्त्वनि वा। ्ाधिनवशजषणहानिरयर्ा, ्रम नभधूमदावत्त्वानचत्यत्र
प्रत्यक्तज

िर् ैव दूनषिज मदाास्त म िह्येवनमदानि, धूमदावत्त्वानचत्यजवानस्त्वनि वा। धनमदायनवशजषणहानिरयर्ा, अरं


पवयिोऽनग्मदाानित्यत्र िर् ैव दूनषिज िनहि िर्ा मदाानस्त्वनि, पवयि इत्यजवानस्त्वनि वा। दृष्टातु ज ्ाध्यहानिरयर्ा,
पवयिोऽनग्मदााि ् प्रमदाजरत्वाि ् मदाहाि्वनचत्यत्राि ैकानतु कत्वोद्भाविज मदाास्त म िनहि मदाहाि्ोऽनग्मदाानिनि,

निरनग्कोऽनस्त्वनि वा। ्ाधिहानिरयर्ा, ित्रैव प्ररोगज िर् ैव प्रत्यक्तज मदााऽस्त म प्रमदाजरत्वाि,्
् क्त
म ज ्ाध्यवैकल्याि प्रत्य
मदाहाि्ोऽनग्मदाानिनि, धूमदावत्त्वानचनि वा॥ धनमदायहानिरयर्ा, ह्रचवनचत्यक्त म ज मदाास्त म ्
म ानग्मदााि ् रिा
दृष्टातु इनि, मदाहाि्ोऽनस्त्वनि वा। ्ाध्यनवशजषणहानिरयर्ा ‘रो धूमदावाि्ावष्ण
मदाहाि्ाः’, इत्यत्र नवशजषणवैरथ्येऽनभनहिज मदााऽस्त म िर्जनि, ्ोऽनग्मदाानित्यजवानस्त्वनि वा।
्ाधिनवशजषणहानिरयर्ा ‘राः ्रम नभधूमदावाि्ावनग्मदााि ् रर्ा मदाहाि्ाः’ इत्यत्र िर् ैव प्रत्यक्तज
म मदाास्त म

िहमी त्थनमदानि, रो धूमदावानित्यजवानस्त्वनि वा। धनमदायनवशजषणहानिरयर्ा, ‘राः ्रम नभधूमदावाि्ावनग्मदााि ्


िम जहाि्वि’् इत्यत्र िर् ैव प्रत्यक्तज
म मदाास्त्वजवनमदानि, मदाहाि्वनचत्यजवानस्त्वनि वा।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 27

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

]
् रत्वाि’् इत्यत्रान्द्धजरुद्भाविज निरिरोज्याि
दूषणहानिाः स्वरूपिो रर्ा ‘पवयिोऽनग्मदााि प्रमदाज म म ि प्रत्यक्त
रोगज म ज

‘िनहि मदाा भूत्ति’् इनि ‘अि ैकानतु किा भवि’म इनि वा। नवशजषिो रर्ा ‘ह्रचपवयिावनग्मदातु ौ धूमदावित्वाि’्
् क्तज
म ाविज पूववय ि प्रत्य
इत्यत्र स्वरूपान्द्ध्यद्भ म ‘िनहि मदाास्त’म इनि ‘भागान्द्धो भवि’म इनि वा।

्नद्वषरा ि म ‘पवयिोऽनग्मदााि ् धूमदावत्त्वाि’् इत्यत्र अि ैकानतु कत्वोद्भाविज ‘िनहि मदाास्त म पवयिोऽनग्मदााि’ ्



इत्याद्यमचाहियव्या। ्ा च परयिरोज्याप जक्षण्हचानरणीनि। िि म रद्दोषभरादक्तं त्य्नि ् एव
म ाि।् अ्द्धािावनप िि एव
निग्रहस्थािमदास्त म नकं हान्यजनि चजन्न। ्द्धािौ िस्या एव निग्रहहजित्व
पनरहृित्वाि।् म
हानिमदािद्भाव्यप्राचीिचोषस्थापिाि म श्च।
पत्तज ि चास्यास्ताचथ्यं, स्वरमदानप
नवप्रनिपनत्त्ूचकत्वाि।् ि च ैवं स्ववचिनवरोध एव । हानिमदािद्भाव्य
म म
नवरोधोद्भाविािपपत्तज
नरनि॥(1)॥

प्रनिज्ञातु रमदा(2)

चोषपनरन्हीष यरा निनचिष्ट्ाध्यभागजऽनधकप्रक्षजपाः प्रनिज्ञातु रमदा।् प्रनिज्ञा उचाहरणज प्ररोज्यभागाः निगमदािं


म नज ि। चोष्च्द्भावाभ्यां पिम नद्विनवधमदा।् िि ्
चजनि ्ाध्यभागाः। नद्वनवधं चजच-ं चोषपनरहारहजिाःम िचहजिश्च
प्रनिज्ञारां चिनम वयधमदा।् पक्षिनद्वशजषण्ाध्यिनद्वशजषणप्रक्षजपभजचाि।् पक्षप्रक्षजपोऽनप द्वजधा। स्वरूपिाः
पक्षातु रिश्चजनि। एवं ्ाध्यप्रक्षजपोऽनप। ित्र ्द्दोषपनरहारार् यमदााद्यं, रर्ा ‘अनित्याः कृ िकत्वाि’् इत्यत्र
म ज ‘शब्दोऽनित्याः’ इनि। नद्विीरं रर्ा ‘शब्दोऽनित्याः ऐनिरकत्वाि’् इत्यत्र
न्यूििरा प्रत्यक्त

्ामदाान्यजिाि ैकानतु कत्वज अनभनहिज ‘िचनप पक्ष’ इनि। िृिीरं रर्ा, ित्रैव ध्वनिनभाः न्द्ध्ाधित्वोद्भाविज
‘वणायत्मकाः शब्दाः पक्ष’ इनि। चिर्म ं रर्ा ‘शब्दाः कृ िकत्वाि’् इत्यत्र न्यूििरा प्रत्यक्त
म ज ‘शब्दोऽनित्याः’

इनि। पञ्चमदां रर्ा ‘पवयिोऽनग्मदााि ् ्रम नभ मदानलि धूमदावत्त्वाि’् इत्यत्र नवशजषणा ्ामदाथ्ये अनभनहिज

‘्ानग्कृ ष्णागरुमदााि’इनि। य ं कारयत्वाि’् इत्यत्र न्द्ध्ाधित्वोक्तौ
षष्ठं रर्ा ‘नक्षत्यानचकं कारणपूवक

उपाचािानचबनद्धमदात्कारणपू
वकय नमदानि।

उचाहरणज प्ररोज्यभागज प्ररोज्यस्वरूपिचतु रिनद्वशजषणधनमदायिनद्वशजषणप्रक्षजपभजचिज पञ्चनवधमदा।् ित्राद्यं


रार्ा ‘रो धूमदावाि ् रर्ा मदाहाि्ाः’ इत्यत्र न्यूििरा प्रत्यक्त
म ज ‘्ोऽनग्मदााि’ ् इनि। नद्विीरं रर्ा ‘रि ्

्रम नभमदानलिधूमदावि ् िि ् अनग्मदाि ् रर्ा ्म्प्रनिपन्नमदा’् इत्यक्तज म ज ‘िि ्


म प्ररोज्यभागज न्यूििरा प्रत्यक्त

्ानग्कृ ष्णागरुमदाि’् इनि। िृिीरं रर्ा ‘रि ् कारं िि ् कारणपूवक म


य ं रर्ा टाः’ इत्यत्र न्यूििरा प्रत्यक्तज
‘िि ् उपाचािानच बनद्धमदात्कारणपू
म वकय मदा’् इनि। चिर्म याः रर्ा रो धूमदावाि्ावनग्मदााि’ ् इत्यजवोक्तज प्रानगव
म त्वाि ् परमदााणरू
म ‘रर्ा मदाहाि्ाः’ इनि । पञ्चमदां रर्ा ‘शब्दो नित्याः नित्यगण
प्रत्यक्तज म पवि’ ् इत्यत्र

्ाध्यवैकल्यजऽनभनहिज ‘अपानर् यवपरमदााणमरूपं दृष्टातु ाः’ इनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 28

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

निगमदािजऽनप प्रनिज्ञारानमदावोचाहियव्यमदा।् हजि-म प्रक्षजपोऽत्रानधकाः। ् रर्ा ‘पवयिोऽनग्मदााि’ ् इत्यजवोक्तज


म ज , िस्माि ् धूमदावत्वात्पवयिोऽनग्मदााि’ ् इनि। अ्द्दोषपनरहारहजिरम र्
न्यूििरा प्रत्यक्त य ा ‘पवयिोऽनग्मदााि’ ्

य ा ‘शब्दोऽनित्य ऐनिरकत्वाि’् इत्यत्र


म ानग्िानमदात्यानच। ्द्दोषपनरहारहजिरम र्
इत्यत्र बाधोक्तावष्ण
्ामदाान्यजिाि ैकानतु कत्वोद्भाविज ‘्वयगिाः शब्दाः पक्षाः’ इत्यानच। अ्द्दोषपनरहारहजिरम र्य ा ‘शब्दोऽनित्याः
कृ िकत्वाि’् इत्यत्र ्ामदाान्यजिा ि ैकानतु कत्वोद्भाविज ‘िचनप पक्षाः’ इत्यानच। ि च चोषापनरहारज
अर्ायतु रिा। प्रकृ िोपरोग्द्भावानभमदाािजि प्रनिज्ञातु रस्यैव न्द्धत्वाि।् ि चजर ं हानिरजव।
पूवायङ्गीकृ िस्यात्यागाि।् नवशजषणाभावस्य प्रागिङ्गीकृ ित्वानचनि॥2॥

प्रनिज्ञानवरोधाः (3)

एकवाक्यज अवातु रवाक्यािां पचािां च नमदार्ो व्या ािाः प्रनिज्ञानवरोधाः। ् च बहुप्रकाराः। ित्र प्रनिज्ञारां
धनमदायपचरोरयर्ा ‘श्रोिृत्व ज ्नि बनधराः’ इनि। ्ाध्यपचरोरयर्ा ‘नवमदािो बनधरत्वज ्नि श्रोिा’ इनि।
धनमदाय्ाध्यपचरोश्चिनम वयधाः। ित्र धमदायनवधािाद्यर्ा ‘मदाूको वक्ता’ इनि। िनन्नषजधाद्यर्ा ‘प्रमदाजर ं ि
प्रमदााण्ाप जक्षमदा’् इनि। धनमदाय नवधािाच ् रर्ा ‘अिीिमदानस्त’ इनि। िनन्नषजधाध्यर्ा ‘वियमदाािं िानस्त’ इनि।
हजिपम चरोरयर्ा ‘मदाूकत्वज ्नि वक्तृत्वाि’् इनि। उचाहरणज ्ाधिपचरोहेिपम चवि।् ्ाध्यपचरोाः
प्रनिज्ञारानमदाव। परस्परं ि म प्रनिज्ञा हजिनम वरोधवि।् दृष्टातु धनमदायनण ्ाध्यधनमदायवि।् ्ाध्यधनमदायपचरोाः

प्रनिज्ञारानमदाव चिनम वयधाः। उपिरपचरोहेिपम चवि।् निगमदािज प्रनिज्ञावि।् ं िज


हजत्वश नवरोधाः
प्रनिज्ञाहजिनम वरोधाि।्
म व्यनिनरक्तं अव्यनिनरक्तत्वाि’् इनि। प्रनिज्ञोचाहरणरोरयर्ा ‘नवप्रनिपन्नो वक्ता
प्रनिज्ञाहजत्वोरयर्ा ‘द्रव्यं गण
मदाूकवि’् इनि। प्रनिज्ञोपिररोाः प्रनिज्ञाहजिनम वरोधवि।् प्रनिज्ञानिगमदािरोरयर्ा ‘पवयिो अनग्मदााि ्
िस्मानन्नरनग्काः’ इनि। हजिचू ाहरणरोरयर्ा ‘वक्तृत्वाम जूकवि’् इनि। हजिपू िरोरयर्ा ‘धूमदावत्वाि िर्ा
् चारं

निधूमदााः’ इनि। हजिनम िगमदािरोाः प्रनिज्ञाहजिनम वरोधवि।् उचाहरणोपिररोहेिचू ाहरणनवरोधवि।्
उचाहरणनिगमदािरोाः प्रनिज्ञोचाहरणनवरोधवि।् उपिरनिगमदािरोरनप प्रनिज्ञाहजिनम वरोधवि।्
एवमदान्यत्रानप नवरोधो द्रष्टव्याः। ि च नवरुद्धहजत्वाभा््ङ्कराः। ित्र ्ाध्यनवपरयरव्यानिचशयििज नवरोधाः।
अत्र म
पिाः अनस्त िास्तीनिवि ् उनक्तमदाात्रजणनज ि भजचाि।् अि एव
प्रर्मदामदापम लब्जचोषातु र्म्भवजप्यिज चजवोद्भाव्यनमदानि॥3॥

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 29

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रनिज्ञा्न्न्या्ाः (4)
म मदा?् इनि वा
स्वोक्तापलापाः प्रनिज्ञा्न्न्या्ाः। हानिवचवातु रभजचनभन्नाः। चिधम ाय च प्रवियि।ज कज िजचमदाक्त
् वा त्वरजमदाक्त
परमदािमदाजिम जरोक्तमदा इनि ् वा परोक्तं मदारािूनचिमदा इनि
म मदा इनि ् वजनि॥4॥


हजत्वतु रमदा (5)

चोषपनरन्हीष यरा निनचिष्ट्ाधकांश ज अनधकप्रक्षजपो हजत्वतु रमदा।् हजिाःम उचाहरणज प्ररो्कभागाः उपिर इनि
्ाधकांशाः। िच ् नद्वनवधमदा-् ्ाधिदूषणनिष्टभजचाि।् ्वं स्वरूपिो नवशजषिश्चजनि द्वजधा। ित्राद्यं रर्ा,
हजत्वाद्यप्ररोगज न्यूित्वोद्भाविज िदपाचािमदा।् नद्विीरमदानप चोषप्रिीकाराप्रिीकाराभ्यां चोष्च्द्भावाभ्यां च
द्वजधा। ित्र ्ाधिज हजिौ ्द्दोषपनरहारहजिरम र्य ा ‘शब्दोऽनित्याः ऐनिरकत्वाि’् इत्यत्राि ैकानतु कत्वजि दूनषिज
्ामदाान्यवत्वज ्िीनि। उचाहरणज प्ररो्कभागज रर्ा ‘ऐनिरकाः ्ोऽनित्याः’ इत्यत्र न्यूित्वज अनभनहिज
पूववय ि ् नवशजषणमदा।् उपिरज रर्ा ‘िर्ा चारमदाैनिरकाः’ इत्यक्तज
म पूववय ि ् नवशजषणमदा।् दूषणज हजिौ रर्ा

‘िारं ्ाध्य्ाधकाः ्पक्षज ्त्त्वाि’् इत्यत्र व्यनभचारजण प्रत्यक्तज


म ‘नवपक्षवृनत्तत्वज ्नि’ इत्यानच।

्द्दोषाप्रिीकारो रर्ा ‘शब्दोऽनित्य ऐनिरकत्वाि’् इत्यत्र अि ैकानतु कत्वोद्भाविज ‘प्रमदाजरत्वज ्नि’


इत्यानच। अ्द्दोषप्रिीकारो रर्ा ‘पवयिोऽनग्मदााि ् धूमदावत्वाि’् इत्यत्र मदाहाि् ज व्यनभचार इत्यक्त
म ज

‘िचन्यत्वज ्नि’ इत्यानच। अ्द्दोषाप्रिीकारो रर्ा ित्रैव ‘प्रमदाजरत्वज ्नि’ इत्यानच। अत्र

हजत्वाभा्ानच्म्भवजऽनप िस्य ्ाध्यत्वाि न्द्धं हजत्वतु रमदाजवोद्भाव्यनमदानि॥5॥

अर्ायतु रमदा(6)
म ानन्विोनक्तरर्ायतु रमदा।् िच्चिनम वयधमदा।् स्वपरोभरािभरमदािरीनिभज
म क्त
प्रकृ िािपर म चाि।् ित्र स्वमदािजि
म ाः’ इनि। परमदािजि रर्ा ‘द्रव्यं’
ि ैरानरकस्य मदाीमदाां्कं प्रनि रर्ा ‘शब्दोऽनित्याः च चाकाशनवशजषगण

इत्यानच। उभरमदािजि रर्ा ‘श्रोत्रग्राह्योऽ्ौ’ इत्यानच। अिभरमदािज
ि रर्ा ‘गन्धानचनभाः ्मदाािाश्ररोऽ्ौ’
इत्यानच। अत्र न्यूिानच्म्भवजऽनप िस्योक्तग्राह्यत्वाचस्य चोच्यमदाािग्राह्यत्वजि प्रर्मदाप्राित्वाि ्
इचमदाजवोद्भाव्यनमदानि॥6॥

निरर् यकमदा(7)

अबोधकशब्दप्ररोगो य मदा।्
निरर्क िच्च बहुप्रकारमदा।् कचटिपजत्यानचमदाािृकापाठमदाात्रमदा।्
नलङ्गनवभनक्तवणयनवपराय्ाः कृ त्तनद्धि ्मदाा्ाख्यािनवपराय्ाः भाषातु र्ङ्करश्चजत्यानच। कर्नञ्चि ्
ज्ञापकत्वाि ् कर्मदाजिनन्नग्रहस्थािनमदानि चजम जवै मदा।् िनह कर्नञ्चज्ज्ञापकत्वं शब्दधमदायाः प्रकरणानचि ैव ित्र

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 30

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

ज्ञािोचराि।् भाषातु र्ङ्करोऽनप ्मदा्मदारत्वाभावज निग्रहस्थािमदा।् अन्यर्ा ज्ञाि्ङ्गह


ू िार्ं स्वभाषरा
प्रत्यवनिष्ठमदाािं प्रनि िचिनभज्ञस्योत्तराभावप्र्ङ्गानचनि॥7॥

अनवज्ञािार् यकमदा(8)
म ज ऽनप
नत्रवारमदाक्त पनरषत्प्रनिवानचभ्यामदानवज्ञािार् यबोधकपचप्ररोगोऽनवज्ञािार् यकं । िच्चिनम वयधमदा।्
स्विन्त्रमदाात्रन्द्धमदा, ् रूनिमदािप जक्ष्य कज वलरोगजि प्रवृत्तमदा, ् निणायरकाभावजि ्ंशराक्रातु मदा,् अनिद्रमिोच्चानरिं

चजनि। आद्यं रर्ा ‘कपालपरोडाशानच’ मदाीमदाां्कािामदा।् नद्विीरं रर्ा ‘कश्रपििरा धृनिहजिरम रं
म ाः’ इत्यानच। िृिीरं रर्ा ‘श्वजिो धावनि’ इत्यानच। ित्राद्यं
नत्रणरिििरा्ि्मदााििामदाधजररक्त
परस्परन्द्धातु ानभज्ञिाशौण्डीरायनभमदाािजि उपाचीरजिानप। उत्तरं ि म य ाि ्
िोपाचजरमदाजव। ज्ञापिार्त्व
शब्दस्य। अिवधािानचशङ्कानिरा्ार पिम वयचिं प्रानिकै रपक्ष्य
ज िज। नत्रनरनि निरमदाश्च। ििाः परमदाज्ञािस्य
म निश्चराि।् ि नह प्रानिकाप जक्षरोच्यमदाािज िजषामदािवधािं ्म्भवनि। िानप पनरषचनवदषी,
वचिचोषहजित्व
रजिाचोषमदानप ि ्ािीरानचनि॥8॥

अपार् यकमदा(9)

य मदा।् िि ् त्रनवधमदा।् ्वयर्ाऽप्य्म्भवचन्वरं रर्ा ‘चशा


अिनन्विार् यवाचकपचानचप्ररोगोऽपार्क

चानडमदाानि षडपूपााः कमण्डमदा्ान्िमदा’् इत्यानच। व्यवनहिान्वरं रर्ा ‘ओचिं स्नािो ग्रामदां ्रन्
गत्वािानि’ इत्यानच। ्म्भवत्वायन्वरपक्षनिरा् ज ्त्य्म्भवचन्वरं चजनि॥9॥

अप्रािकालमदा(10)

नववनक्षिक्रमदानवपराय्ोऽप्रािकालमदा।् अरं वाच्ल्परोाः क्रमदााः। ्भ्यानच्ङ्ग्रहपरस्सरं


म कर्ानिरमदाबन्धज
कृ िज वानचिा प्रमदााणमदानभधाराभा्ोद्धाराः कियव्याः। प्रनिवानचिानप वानच्ाधिमदािूद्य दूषनरत्वा स्वपक्षज
म ा कर्ानिरमदाबन्धिनमदाच्छनि
प्रमदााणमदानभधाराभा्ोद्धाराः कियव्य इनि। ित्र रनच वाची ्ाधिमदाक्त्व
म ज िचा वाचांशनवपराय्ाः। प्रनिवाची च रचा
िचारम्भनवपराय्ाः। रचाऽऽभा्ोद्भाराितु रं ्ाधिं प्ररङ्क्त
स्वपक्षज ्ाधिमदानभधार परपक्षं दूषरनि िचा वाचनवपराय्ाः। धूमदावत्वाि ् पवयिोऽनग्मदााि ्
इत्याद्यवरवनवपराय्ाः। अनग्मदााि ् पवयि इत्याद्यवरवांशनवपराय्ाः। नविण्डारां ि म प्रनिवानचिाः

स्वपक्ष्ाधिाभावाि वाचानवपराय
्ाभावा इनि॥10॥

न्यूिमदा ्

अवश्रोपाचजरािामदान्यिमदाािपाचािं न्यूिमदा।् िचनप बहुप्रकारमदा।् कर्ा्मदारबन्धमदाकृ त्वा ्ाधिप्ररोगज
आरम्भन्यूिमदा।् ्ाधिमदाप्ररज्य
म ाभा्ोद्धारज ित्प्ररज्य
म चाभा्ािद्धारज म च वाचांशन्यूिमदा।्
म अिकूम लिकायिक्तौ

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 31

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रनिवानचिानप वानच्ाधिमदादूषनरत्वा स्वपक्ष्ाधिानभधािज, दूषनरत्वा वा िचिनभधािज वाचन्यूिमदा।्


प्रनिज्ञाद्यवरवाभावज अवरवन्यूिमदा।् म शन्यूिमदा।्
धमदाायद्यिक्तावरवरवां इचं च

ित्तनत्द्धातु रीत्योद्भाविीरमदा।् ि च ैवमदापन्द्धातु एव। ि नह न्द्धैतु नवरुद्धकरणमदापन्द्धातु ाः। िर्ात्वज


्वयनिग्रहस्तािािामदानप िर्ात्वप्रािजाः। नकं िामदा? िचभ्यपम गमदाो वस्तिम त्वाि्ारज
म ण वजनि॥11।

अनधकमदा॥12॥
म ापिम रुक्तकृ िकारयप्ररोगोऽनधकमदा।्
अनन्विोपरक्त िि ् पञ्चनवधमदा।्
म चिज । प्रनिज्ञानिगमदािरोरानधक्यं एकार् यत्वज पिम रुक्तं, अन्यार् यत्वज
हजिचू ाहरणोपिरदूषणािवाचानधकभज
प्रकृ ि्ङ्गिावर्ायतु रं , अ्ङ्गिावपार् यकमदा।् नद्वनवधं च ैिि ् नवशजषिाः ्ामदाान्यिश्च। ित्राऽद्यं रर्ा
‘धूमदावत्वाचालोकनवशजषवत्वानचनि, धूमदावत्वाचजाः’ इनि वा। नद्विीरं रर्ा ‘रर्ा मदाहाि्ाः पाकस्थािनमदानि,
रर्ा मदाहाि्ानधाः’ इनि वा। िृिीरं रर्ा ‘िर्ा चारं धूमदावािालोकनवशजषवानिनि, धूमदाानचमदााि’ ् इनि वा।
चिर्म ं रर्ा ‘अि ैकानतु को हजिाःम कालािीिश्चजनि, अि ैकानतु कानचाः’ इनि वा। पञ्चमदां ि म अदूष्यभागस्य

स्ववचिजिािवाचाः आनचशब्दजि वजनि॥12॥

पिम रुक्तमदा॥13॥

प्रिीिार् यस्य पिम ाः स्ववचिजि प्ररो्िजि नविा अनभधािं पिम रुक्तमदा।् िि ् नत्रनवधमदा।् अर् यिाः
शब्दिोऽप्याक्षजपिश्चजनि। ित्राद्यं रर्ा ‘पवयिोऽनग्मदााि ् नगनरवयनिमदााि’ ् इनि। नद्विीरं रर्ा ‘पवयिोऽनग्मदााि ्
पवयिोऽनग्मदााि’ ् इनि। िृिीरं रर्ा ‘्ीवंश्च ैत्रो गृहज िानस्त इत्यक्त्वा
म ‘बनहरनस्त’ इनि॥13॥


अििभाषणमदा ्
॥14॥

वानचिोक्तस्य प्रानिकै नवयज्ञािार् यस्य वानचिा पनरषचा वा म द्य


पिरिू

चत्तस्योच्चारणरोग्रस्यस्वाज्ञािमदािानवष्कमवयिा कर्ामदानवनच्छन्दिा रि ् म
अप्रत्यच्चारणमदा ् िि ्

अििभाषणमदा ।् िि ्पञ्चनवधमदा।् रत्तनचत्याद्यिवाचाः
म दूष्यक म
ै चजशािवाचाः म
अन्यर्ािवाचाः कज वलं दूषणोनक्ताः
िूष्णीम्भावज दूषणाद्यप्रिीिजाः, दूषणमदाात्रानभधािज निराश्ररदूषणस्यादूषकत्वाि,् म
अन्यर्ािवाचज
व्यनधकरणत्वाि,् दूष्यक म
ै चजशािवाचज नवनशष्टादूषणाि, ् रत्तनचत्याद्यिवाचज
म म षाि।् ि च
अििवाचानवशज
दूषणस्वरूपरोग्रिरा दूष्यनवशजषन्नद्धाः। ्नन्दग्धत्वानचिा ्वयस्यानप दूष्यत्वाि।् रोग्रमदाजवारं ब्रवीिीनि
निरमदााभावाि।् ि च पञ्चमदामदाज्ञािमदाप्रनिभा वा। ज्ञािार् यस्य स्फमरदत्तरस्यानप ्भाक्षोभानचिा

िूष्णम्भावोपपत्तजाः। िर्ा चाििभाषणमदाज
व निणमी ि,ं िान्यनचनि॥14॥

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 32

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

]

अज्ञािमदा(15)

वानचिा नत्ररनभनहिस्यानप पनरषचा नवज्ञािार् यस्य वाक्यस्यार्ायप्रनिपनत्तरज्ञािमदा।् िच्चाज्ञािमदा आनवष्करणज


् ि
ज्ञािव्यमदा।् रर्ा ‘िास्यार्ोज्ञारिज मदारा’ इनि। अिानवष्करणज ि म अििभाषणमदाज
म व॥15॥

अप्रनिभा(16)

वानचिोक्तस्य प्रत्यत्तराप्रनिपनत्तरप्रनिभा। म
्ा चािूद्य िूष्णीम्भाव एव। अििवाचज म
त्वििभाषणत्वाि।्

श्लोकपाठाचावर्ायतु रप्र्ङ्गाि इनि॥16॥

नवक्षजपाः(17)

कज िनचि।् व्या्जि कर्ानवच्छजचो नवक्षजपाः। रर्ा ‘अद्य मदाज मदाहि ् प्ररो्िमदानस्त। नस्मिवन्िज
वक्ष्यानमदा’इि॥(17)

मदािािज्ञा(18)

अनिष्टभ्रमदाजणष्टज ापाचिं मदािािज्ञा। रर्ा कज िनचि ् स्वस्यचोरत्वमदाभ्यपम त्य म
ज ‘त्वं चोराः परुषत्वाि ’् इत्यक्तज

‘िनहि िवानपचोरत्वप्र्ङ्ग’ इनि ि ह्यिजिात्मिश्चोरत्वं पनरहृिमदा।् िाप्यरं प्र्ङ्गाः इष्टापनत्तरूपत्वाि ्


इनि॥18॥

परयिरोज्योप ्
जक्षणमदा(19)

अवश्रोद्भाव्यिरा प्रानिनिग्रहस्थािािामदािद्भाविं म
परयिरोज्योप जक्षणमदा।् ि चजचमदाप्रनिभवै । स्फमरिोऽनप

चोषस्याल्पत्वानचिोपजक्षण्म्भवा। प्रानिकै रुद्भाव्यमदाजिि।् वानचि ैव वा ‘अस्य व्यामदाोहारजचं मदारोक्तं िािजि


ज्ञािमदा’् इनि॥19॥

निरिरोज्याि म
रोगाः(20)

अिनन्नग्रहप्रािौ िनन्नग्रहोद्भाविं म
निरिरोज्याि म
रोगाः। िच्चिनम वयधमदा।् छलं ्ानिाः
हान्याद्याभा्ोऽप्रािकालज ग्रहणं चजनि। छल्ािी वक्ष्यजि।ज हान्याद्याभा्ो
नद्वनवधाः।्वयधाहान्याध्यभावप्रािौ िदद्भाविमदा ् अन्यप्रािावन्योद्भाविञ्चजनि। ित्राद्यजऽनप नद्वनवधाः।
्ादृश्रानचिा भ्रान्त्या, व्यामदाोहिार वजनि। नद्विीरो भ्रान्त्यैव। भ्रान्त्या रर्ा, अिजकनवकल्पस्फमरणजि
नवकल्परिोऽनिष्टनवकल्पत्यागज प्रनिज्ञाहानिनरत्यानच। नद्विीरो रर्ा प्रनिज्ञाहान्याचौ प्रनिज्ञातु रानच
इत्यानच। ित्तदद्भाविाव्रमदाप्राप्य अनिक्रम्य वा िनन्नग्रहस्थािोद्भाविं अप्रािकालज ग्रहणमदा।्

अिक्तोच्यमदाािोक्तग्राह्यभज ्
चाि नत्रनवधा म रं उद्भावरिो निग्रहस्थािमदा ्
ह्यद्भाविकालाः । ित्रोच्यमदाािग्राह्यमदात्त
इत्यानच॥20॥

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 33

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अपन्द्धातु (21)

रनत्कनञ्चच्छािन्द्धातु मदाभ्यपम त्य


ज िनद्वरुद्धाङ्गीकारोऽपन्द्धातु ाः। प्रामदाानणकिरा अङ्गीकृ िोऽर्ाःय
न्द्धातु ाः। ् चिनम वयधाः। ्वयिन्त्रप्रनििन्त्रानधकरणाभ्यपम गमदान्द्धातु भजचाि।् ्वयशािनवरुद्धोऽर् य
्वयिन्त्रन्द्धातु ाः। रर्ा प्रत्यक्षं प्रमदााणनमदानि। स्वशािमदाात्रन्द्धोर् याः प्रनििन्त्रन्द्धातु ाः। रर्ा

ि ैरानरकािामदाीश्वरप्रामदााण्रमदा।एकस्य म
न्द्धावािषङ्गीकोरोऽर् याः ्ोऽनधकरणन्द्धातु ाः। रर्ा ईश्वरस्य
य न्द्धौ ्ावयज्ञ्यमदा।् शािातु रज परीनक्षिाः स्वशािज चानिनषद्धोऽभ्यपम गमदान्द्धातु ाः। रर्ा मदाि्
स्वकिृत्व
इनिरत्वमदा।् अपन्द्धातु ोऽप्यिश्चिनम वयधाः। रर्ा इचािीनमदाव ्वयत्र दृष्टान्नानधकनमदाष्यिज इनि
प्रनििन्त्रन्द्धातु मदाभ्यपम गिविो मदाीमदाां्कस्य ्गयप्रलराभ्यपम गमदा इत्यानच। ि चारं प्रमदााणनवरोधाः।
उभरोस्तचाचारोक्तौ प्रामदााण्र्म्मिजाः। ित्रैव प्रमदााणनवरोधप्र्राि।् मदाूलप्रमदााणज च ्न्दजहानचनि॥21॥

हजत्वाभा्ाः(22)

हजिोरुक्तरूप जष म पक्षव्यापकत्वानचष म कै नश्चद्यमक्तााः कज िनचच ् रनहिा हजत्वाभा्ााः। िज


चान्द्धनवरुद्धाि ैकानतु कािवध्यवन्िकालात्यरापनचष्ट प्रकरण्मदा्त्प्रनिपक्षााः

अन्द्धाः(22-1)

ित्र व्यािस्य पक्षधमदायत्वप्रिीनिाः न्नद्धाः, िद्रनहिोऽन्द्धाः। ् चिनम वयधाः।


व्यािपक्षिद्धमदायत्विै त्प्रिीनिरानहत्यभजचाि।् ित्र व्याप्यत्वान्द्धो द्वजधा। स्वरूपिो वैरथ्येि चजनि। ित्राद्यो
् िि
रर्ा ‘रि ्ि ् क्षनणकं
् रर्ा टाः’ इनि। व्यर् यनवशजषणान्द्धो रर्ा ‘शब्दोऽनित्याः ्ामदाान्यवत्वज ्नि
कृ िकत्वाि’् इनि॥ व्यर् यनवशजष्यान्द्धो रर्ा ‘कृ िकत्वज ्नि ्ामदाान्यवत्वाि’् इनि। आश्ररान्द्धो द्वजधा।
धनमदायणाः ्ाध्यत्वस्य चाभावाि।्

ित्राद्यो रर्ा ‘प्रधािं नित्यं अकारयत्वाि’् इनि। आश्ररैकचजशान्द्धो रर्ा ‘प्रधािपरुषौ


म नित्यौ
अकारयत्वाि’् इनि। नद्विीरो रर्ा ‘परमदााणवो नित्यााः अकारयत्वाि’् इनि। पक्षधमदायत्वान्द्धाः पञ्चनवधाः।
ित्र स्वरूपान्द्धो रर्ा ‘शब्दोऽनित्यश्चाक्षषम त्वाि’् इनि। व्यनधकरणान्द्धो रर्ा ‘ टस्य कृ िकत्वाि’्
इनि। नवशजषणान्द्धो रर्ा ‘चाक्षषम त्वज ्नि ्ामदाान्यवत्वाि’् इनि। नवशजष्यान्द्धो रर्ा ‘्ामदाान्यवत्वज
्नि चाक्षषम त्वाि’् इनि। भागान्द्धो रर्ा ‘प्ररत्नाितु रीरकत्वाि’् इनि।
्नन्दघ्धव्याप्यत्वान्द्धो रर्ा ‘् श्रामदाो नमदात्राििरत्वाि’।् ्ोपानधकत्वजि व्याप्यत्व्न्दजहाि।्
्नन्दग्धाश्ररान्द्धो रर्ा । म
‘भनवष्यद्दजवचत्तपत्रो ब्राह्मणाः म
ब्राह्मणपत्रत्वाि ’् इनि।

्नन्दग्धाश्ररैकचजशान्द्धो रर्ा ‘चजवचत्ताः िद्भनवष्यत्पत्रश्च म
वजचरोग्रौ ब्राह्मणपत्रत्वाि ’् ्नन्दग्धान्द्धो

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 34

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

रर्ा, धूमदाबाष्पानववजकज ‘पवयिोऽनग्मदााि ् धूमदावत्वाि’् इनि। ्नन्दग्धनवशजषणान्द्धो रर्ा ‘नवमदािो


म ाः ्वयचा ित्वज्ञािरनहित्वज ्नि परुषत्वाि
रागानचरक्त म ’् इनि। इनि। ्नन्दग्धनवशजष्यान्द्धो रर्ा परुषत्वज

्नि ्वयचा ित्वज्ञािरनहित्वाि ् इनि’ । ्नन्दग्धभागान्द्धो रर्ा एकत्र धूमदानिश्चरज अन्यत्रानिश्चरज


‘पवयिावनग्मदातु ौ धूमदावत्वाि’् इनि। नवशजषणवैरथ्यायचौ ्न्दजहो ि ्म्भवनि॥22.1॥

नवरुधाः(22.2)

पक्षनवपक्षरोरजव वियमदाािो हजिनम वयरुद्धाः। ् नद्वनवधाः। नवद्यमदााि्पक्षोऽनवद्यमदााि्पक्षश्चजनि। प्रत्यजकं


चिनम वयधाः। ित्र ्निपक्षज पक्षनवपक्षव्यापको रर्ा ‘नित्याः शब्दाः कारयत्वाि’् इनि। पक्षव्यापको
नवपक्ष ैकचजशवृनत्तरयर्ा ‘्ामदाान्यवत्वज ्नि अस्मचानचबाह्य ैकज निरग्राह्यत्वाि’् इनि।
पक्षनवपक्ष ैकचजशवृनत्तरयर्ा ‘प्ररत्नाितु रीरकत्वाि’् इनि। पक्ष ैकचजशवृनत्तनवपक्षव्यापको रर्ा ‘पृनर्वी
नित्या कृ िकत्वाि’् इनि।
म ाः प्रमदाजरत्वाि’् इनि। नद्विीरो रर्ा ‘प्रत्यक्षत्वाि’्
अ्नि ्पक्षज प्रर्मदाो रर्ा ‘शब्द आकाशनवशजषगण
इनि। िृिीरो रर्ा ‘प्ररत्नाितु रीरकत्वाि’् इनि। चिर्म ो रर्ा ‘अपचात्मकत्वाि’् इनि॥22.2॥

अि ैकानतु काः (22.3)

पक्षत्ररवृनत्तरि ैकानतु काः। ्ोऽनप बहुनवधाः। ित्र पक्षत्ररव्यापको रर्ा- ‘शब्दोऽनित्याः प्रमदाजरत्वाि’्
इनि। पक्षव्यापकाः ्पक्षनवपक्षक
ै चजशवृनत्तरयर्ा ‘प्रत्यक्षत्वाि’् इनि। पक्ष्पक्षव्यापको
नवपक्ष ैकचजशवृनत्तरयर्ा ‘अरं गौनवयषानणत्वाि’् इनि पक्षनवपक्षव्यापकाः ्पक्ष ैकचजशवृनत्तरयर्ा ‘िारं
गौनवयषानणत्वाि’् इनि।पक्षत्ररैकचजशवृनत्तरयर्ा ‘पृनर्वी नित्या प्रत्यक्षत्वाि’् इनि।
य ाि’् इनि। पक्षनवपक्ष ैकचजशवृनत्ताः
पक्ष्पक्ष ैकचजशवृनत्तनवयपक्षव्यापको रर्ा ‘आत्ममदाि्ी द्रव्यज अमदाूित्व
य ाि’् इनि। पक्षनवपक्षक
्पक्षव्यापको रर्ा ‘आत्ममदाि्ी ि द्रव्यज अमदाूित्व ै चजशवृनत्ताः ्पक्षव्यापको रर्ा
य ाि’् इनि। ्पक्षनवपक्षव्यापकाः पक्षक
‘आत्ममदाि्ी ि द्रव्यज अमदाूित्व ै चजशवृनत्तरयर्ा ‘आकाशात्ममदािांन्
म रनहित्वाि’् इनि॥22.3॥
द्रव्यानण क्षनणकनवशजषगण

अिध्यवन्िाः(22.4)

्ाध्या्ाधकाः पक्ष एव वियमदाािो हजिरम िध्यवन्िाः। ् चािजकप्रकाराः। ित्रानवद्यमदााि्पक्षनवपक्षाः


पक्षव्यापको रर्ा ‘्वयमदानित्यं प्रमदाजरत्टाि’् इनि। पक्षक
ै चजशवृनत्तरयर्ा ‘कारयत्वाि’् इनि।
नवद्यमदााि्पक्षनवपक्षाः पक्षव्यापको रर्ा ‘शब्दो नित्याः म त्वाि’्
आकाशनवशजषगण इनि।

िचजकचजशवृनत्तरयर्ा ‘्वं द्रव्यमदानित्यमदा नक्ररावत्वाि ’् इनि। नवद्यमदाािनवपक्षोऽनवद्यमदााि्पक्षाः पक्षव्यापको

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 35

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

रर्ा ‘्वं कारयमदानित्यं उत्पनत्तमदात्वाि’् इनि। पक्षक


ै चजशवृनत्तरयर्ा ‘्ावरवत्वाि’् इनि। एिज
चान्द्ध्याचराः उभरान्यिर्म्मत्या द्वजधा भवनतु । नवरुद्धानचत्ररस्यान्द्ध्ाङ्करेऽनप

उभरव्यवहारनवषरत्वाचनवरोधाः॥22.4॥

कालात्यरापनचष्टाः(22.5)

प्रमदााणबानधिनवषराः कालात्यरापनचष्टाः। ्ोऽप्यिजकनवधाः। ित्र पत्य यक्षबानधिो रर्ा ‘अनग्रिष्णाः
य ाि’् इनि। प्रत्यक्षबानधिैकचजशो रर्ा ‘्लािलौशी पचार्त्व
पचार्त्व य ाि’् इनि। अिमदाािबानधिो
म रर्ा

‘चजवचत्तश्चक्षूरनहिाः परुषत्वाि ’् इनि। अिमदाािबानधिै
म कचजशो रर्ा ‘चजवचत्तश्चक्षनम वयषाणरनहिाः परुषत्वाि
म ’्
इनि। आगमदाबानधिो रर्ा ‘्रम ा ब्राह्मणजि प जरा द्रवद्रव्यत्वाि’् इनि। आगमदाबानधिैकचजशो रर्ा
‘्रम ा्ोमदाौ ब्राह्मणजि प जरौ द्रवद्रव्यत्वाि’् इनि॥22.5॥

प्रकरण्मदााः(22.6)

स्वपक्षन्द्धावनप नत्ररूपो हजिाःम प्रकरण्मदााः। रर्ा ‘नवमदािं नमदाथ्या दृश्रत्वाि’् इनि। ‘्त्यत्वजऽप्यस्य
प्ररोक्तं म शक्यत्वाि।् उभरत्र त्रैरूप्यंच वानचप्रनिवानचिोरानभमदाानिकनमदानि िा्म्भवाः॥22.6॥

्त्प्रनिपक्षाः(22.7)

म ाः शङ्कत्वाि’्
्मदाबलिरानभमदािप्रमदााणनवरुद्धाः ्त्प्रनिपक्षाः। ित्र प्रत्यक्षनवरुद्धो रर्ा ‘नवमदािाः शङ्काः शक्ल

इत्यत्र प्रत्यक्षाि ‘पीिाः नकं ि स्याि’् इनि। अिमदाािनवरुद्धो
म रर्ा ‘आकाशं नित्यं अमदाूिद्रय व्यत्वाि’् इत्यत्र
म ाश्ररत्वाि’् इत्यिमदाािाि
‘आकाशमदानित्यं अस्मचानचबाह्यजनिरग्राह्यगण म ् अनित्यमदानप नकं ि स्याि ् इनि।

आगमदानवरुद्धो रर्ा ‘प्रधािं ि स्विन्त्रं ्डत्वाि’् इत्यत्र कानपलागमदााि ् ‘स्विन्त्रमदानप नकं ि स्याि’्
इनि॥22.7॥

इनि हजत्वभा्ाः॥22॥

उचारहणाभा्ााः ॥23॥

उचाहरणरूप जष म कै नश्चद्यमक्तााः कै नश्चद्रनहिा उचाहरणाभा्ााः। िज चािजकप्रकारााः। ित्र ्ाधम्योचाहरणज


िावि ् ्ाध्यवैकल्यमदा ् रर्ा, मदािोऽनित्यं मदाूित्व
य ाि ् ‘रम जूिं िचनित्यं रर्ा परमदााणाःम ’ इनि।
्ाधिवैकल्यमदा ् रर्ा ‘रर्ा कमदाय’ इनि। उभरवैकल्यमदा ् रर्ा ‘रर्ाकाशमदा’् इनि। आश्ररहीिमदा ् रर्ा
‘रर्ा शशनवषाणमदा’् इनि। अव्याप्त्यनभधािमदा ् रर्ा ‘मदाूित्व
य ाि ् टवि’् इनि। नवपरीिव्याप्त्यनभधािमदा ्
रर्ा ‘रचनित्यं िम जूिमदाय ् रर्ा टाः’ इनि। वैधम्योचाहरणज ्ाध्याव्यावृनत्तरयर्ा ‘रचनित्यं ि भवनि िि ्
मदाूिं ि भवनि रर्ा कमदाय’ इनि। ्ाधिाव्यावृनत्तरयर्ा ‘रर्ा परमदााणाःम ’ इनि। उभराव्यावृनत्तरयर्ा ‘रर्ा

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 36

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

टाः’ इनि। आश्ररहीित्वमदा ् पूववय ि।् अव्याप्त्यनभधािमदा ् रर्ा ‘मदाूित्व


य ाि ् आकाशवि’् इनि।

नवपरीिव्याप्त्यनभधािमदा रर्ा ‘रम जूिं ि भवनि िचनित्यं ि भवनि रर्ाकाशमदा’् इनि।

्नन्दग्ध्ाध्यो रर्ा ‘अरं मदाहाराज्यं कनरष्यनि ्ोमदावंशोद्भूित्वाि ् रा्पत्रातु रवि


म ’् इनि।
्नन्दग्ध्ाधिो रर्ा ‘अरं ि ्वयज्ञाः रागानचमदात्वाि ् रथ्यापरुषवि
म ’् इनि। ्नन्दग्धोभरोरर्ा

‘चजवचत्तपत्राः स्वगं गनमदाष्यनि धमदायवत्वाि ् चजविातु रवि’् इनि। ्नन्दग्धाश्ररो रर्ा ‘रर्ा

भनवष्यद्दजवचत्तपत्राः’ इनि। एिजष्ववज प्ररोगजष म ्नन्दग्ध्ाध्याव्यावृत्तो रर्ा ‘रर्ा ्मदास्तशािानभज्ञाः’

इनि। ्नन्दग्धोभराव्यावृत्तो रर्ा ‘रर्ा रथ्यापरुषाः’ इनि। ्नन्दग्धाश्रराः पूववय नचनि॥23॥

िकय पराहनिाः॥24॥

िकय पराहनिश्च प्रागनम चिाऽत्माश्ररानचप्र्ङ्गदष्टत्वनमदानि॥24॥


अिकूम लिकायभावज िम उपानधव्यनभचारशङ्क्या व्याप्त्यत्वान्नद्धभवय नि।
ज तु भवय नतु । िर्ानप िद्रूप जणोद्भाव्यत्वाि ् पृर्गपाचािनमदानि। एिजष म
रद्यप्यचम ाहरणाभा्ाचरोहजत्वाभा्ष्व
रानि निग्रहस्थािानि नवरोधानचष्वजवातु भूिय ानि। वस्तचम ोषाणां प्रनिज्ञाहान्याचीिां कर्मदापम पनत्तवचिचोषजष म
नवरोधानचष्वतु भायवाः? इत्यि ्
उक्तमदा— म िम ा
्ंवाचािनक्तर इनि ॥ शनक्तवैकल्याि ्

नवप्रनिपन्नप्रमदाजरङ्गीकाराः ्ंवाचाः। वक्तव्यज प्रािज शनक्तवैकल्याचजव िूष्णीम्भावोऽिनक्तनरनि॥
इनि निग्रहस्थािानि

प्रत्यक्षकरणनवभागाः

रचक्तं त्रीण्रजव प्रमदााणािीनि म मदा।्


िचरक्त ्ानक्षणाः पृर्क ् प्रमदााणत्वाि ्
् हावलोकिन्यारजि िनद्वभागमदााह—
इत्यिस्तस्यप्रत्यक्षातु भायवज्ञापिार् यमदा न्ं

प्रत्यक्षं ्िनवधमदा।्

्ािनवध्यंकर्मदा?् इत्यि आह —

्ानक्षषनडनिरभजचिज ।

्ानक्षप्रामदााण्रमदा ्

नद्वनवधनमदानिरमदा।् प्रमदाािृस्वरूपं िचनिनरक्तञ्चजनि। ित्र स्वरूप जनिरमदा ् ्ाक्षीत्यच्यिज


म । ् च ज्ञािरूपाः।

िस्यआत्मस्वरूपत्वं म ाचरोबनहश्चाकाशकालाचरोऽनप
िद्धमदाायश्च्ख नवषरााः। म ाचीिां
्ख
नभन्नजनिरनवषरत्वज कचानचचपरोक्षभ्रमदानवषरिापािाि।् अिन्यर्ात्वनिरमदााः ्ानक्षण एव नह धमदायाः ि

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 37

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

त्वन्यस्य। ि च कालाचजर्ानक्षनवषरत्वमदा।् रूपाद्यभावजि चक्षरम ाद्यनवषरत्वाि।् मदाि्ो


बनहरस्वािन्त्र्याभ्यपम गमदााि।् म नहिव्यािीिामदानप
अिि्ं प्रिीिजाः म
िािमदाािाि ् िज्ज्ञािमदा।्

्ानिबनधराणामदाप्यपम लम्भजि िागमदानवषरिापीनि।


अस्वरूपं च षनिधमदा।् श्रोत्रत्वक्चक्षनम ् यह्वाघ्राणमदािोभजचाि।् एवनमदानिराणां भजचिज ित्नन्नकषायऽत्मकं
प्रत्यक्षमदानप ्िनवधनमदानि॥ इचं च ि ्ावयनत्रकनमदानि। चिनम वयध ं नह प्रत्यक्षमदा ्
ईशलक्ष्मीरोग्ररोनगप्रत्यक्षभजचिज । ित्रजशलक्ष्मीप्रत्यक्षं ्वयचा स्वरूपजनिर्नन्नकषायत्मकमदाजवा।
म ज ाः उभरनवधजनिर्नन्नकषायत्मकमदा।् ित्र
स्वािन्त्र्यपारिन्त्र्याभ्यां िनद्वशजषाः। रोनगिामदारोनगिां च आमदाक्त
म भावव्यवनहिार् यमदानप नवषरीकरोनि। अरोनगिां ि म चजशकालाद्यव्यवनहिमदाजवनज ि।
रोनगिां चजशकालवस्तस्व
नद्वनवधं चिै ि।् अिीिवियमदााििावनच्छन्ननवषरमदा।् रर्ा ‘्ोऽरं टाः’ इनि

ं ार्हकृ िमदा।् वियमदाािनवषरं च। रर्ा ‘अरं टाः’ इत्यानचज्ञािहजिनम रनि।


म स्क
प्रत्यनभज्ञाहजि्

िानकि कानभमदािाः प्रत्यक्षकरणनवभागाः

निनवयकल्पक्नवकल्पकभजचाि ् नद्वनवधं प्रत्यक्षनमदात्यजकज। रि ् द्रव्यगण


म ानचस्वरूपमदाात्रावगानह ि ि म

िनद्वशजषणनवशजष्यभावनवषरं िि ्निनवयकल्पकमदा।् रर्ा ‘रनत्कनञ्चचजिि’् इनि, ज्ञाि्ाधिमदा,् प्रार्नमदाकमदा।्


म कमदाय्ानि नवनशष्टार् यनवषरं ्नवकल्पकमदा।् रर्ा ‘शक्ल
्ञ्ज्ञागण ्
म ो ब्राह्मणो गच्छनि’ इनि। नद्विीरमदा इनि।

्ौगिानभमदािाः प्रत्यक्षकरणनवभागाः

निनवयकल्पकमदाजव प्रत्यक्षनमदात्यपरज।

िानकि क्ौगिमदािखण्डिमदा ्
म मदा।् गण
िचजिचरक्त म ाचजद्रव्य
य ण ज ात्यतु भजचस्य निनवयशषज भजचस्यचाभावजि नवनशष्टबोधस्यैव ्ानक्षन्द्धत्वाि।्

एिजि ैिचनप निरस्तमदा।् रचाहुाः ‘्नन्नकष याः षोिा नभद्यिज। ्ंरोगाः ्ंरक्त
म ्मदावाराः ्ंरक्त
म ्मदावजि्मदावाराः

्मदावाराः ्मदावजि्मदावाराः नवशजषणनवशजष्यभावश्चजनि। ित्र चक्षाःम स्पशयिाभ्यां ्ंरोगजि टानचज्ञािं,


मदाि्ा आत्मज्ञािमदा।् िैाः ्ंरक्त
म ्मदावारजि स्वनवषरद्रव्य्मदावजिगण
म कमदाय्ामदाान्यज्ञािं, घ्राणजि गन्धज्ञािं,

र्िजि र्ज्ञािमदा।् िैरवज ्ंरक्त म कमदाय्मदावजि्ामदाान्यज्ञािमदा।् श्रोत्रजण ्मदावारजि


म ्मदावजि्मदावारजि गण

शब्दज्ञािमदा।् िजि ैव ्मदावजि्मदावारजि शब्द्मदावजि्ामदाान्यज्ञािमदा।् ित्तनचनिरैनवयशषज णनवशजष्यभावजि


स्वस्वनवषरवृनत्त्मदावाराभावज्ञािमदा।् ्ोप्यक्त
म पञ्चनवध्म्बन्ध्म्बद्धनवशजषणनवशजष्यभावत्वजि पञ्चनवधाः।

रर्ा ‘ टज रूप्मदावाराः’ इत्यानच। रर्ा च ‘इह भूिलज टाभावाः’ इत्यानच। ि नह द्रव्याि ्


म ानचकमदान्यि।् एि ित्म्बन्धाः ्मदावाराः ्म्भवनि।
गण

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 38

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

िानकि कमदािजि स्मृनिप्रामदााण्राक्षजपाः


् वा। आद्यज कज वलस्य उत्पनत्तमदािोऽिप्रमदााण्न्यत्वं
िि म स्मृनिाः कज वलप्रमदााणमदा ि म वाच्यमदा।् अिाः िद्धजिोाः
्ंस्कारस्य प्रामदााण्रमदाङ्गीकारयमदा।् ििश्च िोक्तनवभागो रक्त
म ाः। िनह्ंस्कारो रादृनच्छक्ंवाची।

रजिाप्रमदााणमदानप कज वलस्य हजिाःम स्याि।् चक्षरम ानच्ाम्याि।् म ज ऽतु भवय नि।


िचा्ावक्त
अनिनिर्नन्नकष यरूपत्वाि।् अज्ञािस्यैव करणत्वाि ् म
िािमदाािागमदारोाः। नद्विीरकज वल-

प्रमदााणलक्षणस्यानिव्यानिाः। स्मृिरज नप रर्ार् यज्ञाित्वाि इत्यि आह—

मदााि्प्रत्यक्ष्ा स्मृनिाः।
भवत्यजव स्मृनिाः कज वलप्रमदााणमदा।् ि च ैवं ्ंस्कारस्यपृर्क्प्रामदााण्राभ्यपम गमदाप्र्ङ्गाः। स्मृिमदा
ज ायि्प्रत्यक्ष-

त्वाभ्यपम गमदााि।् नद्वनवधमदा ् नह ज्ञािं मदािो ्िरनि। ित्तनचनिरानधष्ठािृत्विज ित्तनचनिरनवषरमदा,्


स्वािन्त्र्यजणस्मरणं चजनि। ्ंस्कारस्त म प्रत्या्नत्तमदाात्रमदा।् ि िाविाप्रत्यक्ष्न्यत्वाभावाः

प्रत्यनक्षज्ञावचजवनज ि। ि च वाच्यमदािीिजि मदाि्ाः ्नन्नकषायरोगजि अप्रत्यक्ष ्न्यत्वं


स्मृिनज रनि।अिीिानचनवषररोनगप्रमदाारामदानप िर्ात्वापािानचनि।

प्राभाकरमदािजि स्मृनिप्रामदााण्राक्षजपाः

स्मृनिाः कज वलप्रमदााणमदाजव ि भवनि। गृहीिमदाात्रग्रानहत्वाि।् म


अिवाचवि ।् अिाः कर्ं
प्रत्यक्षप्रमदााण्न्यत्वमदा?् इत्यि आह—

स्मृत्यिवम ाचरोिायप्रामदााण्रमदा।्

प्राभाकरोक्ताक्षजपनिरा्ाः


ि नह गृहीिग्रानहत्वजि स्मृिरज िवाचस्य चाप्रामदााण्रं वाच्यमदा।् िर्ा ्नि प्रत्यक्षानचन्द्धार्ायिवाचकस्य

‘अनग्नहिमदास्य भजष्मदा’् इत्याचजरप्रामदााण्रप्र्ङ्गाि।् अिो गृहीिग्रानहत्वजऽनप स्मृिरज िवाचवि


म ् प्रामदााण्रमदाजव

रर्ार् यत्वाि इनि।
अन्यस्त्वाह- ि स्मृनिाः प्रामदााणमदा ् अरर्ार् यत्वाि।् ि नह रचा रादृशोऽर्ाःय स्मरयि ज िचाऽ्ौ िादृशाः
पूवायवस्थारा निवृत्तत्वाि।् अिो िािप्रमदााण्न्यत्वनमदानि।
म ित्राह—

रर्ार् यत्वािभम वाि।्


म ि।ज ि नह रचा रादृशोऽर्ो नवषरीनक्ररिज िचािस्य िादृशत्वज प्रमदााणस्य
स्मृििज ायप्रामदााण्रनमदात्यिविय

रार्ाथ्ययमदा।् िर्ा ्नि अिीिानचनवषरािमदाािाचज


म य ापािाि।् नकं िामदा? रद्दजशकालिरा रोऽर्ो
ाः अरर्ार्त्व

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 39

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

रादृशो नवषरी नक्ररिज िस्य िद्दजशकालरोस्तादृशत्वज। िादृशं च रार्ाथ्यं स्मृिाःज ्ानक्षन्द्धमदा।् ‘ित्र िचा
अ्ौ िादृशाः’ इनि स्मृनिरर्ं नवषरीकरोनि। ि नह ‘ित्र िचा्ौ ि िादृशाः’ इनि।

िटस्थशङ्कापनरहारौ

ि च वाच्यमदा ् ि निवृत्तपूववय स्थिरा स्मृनिरर्ं नवषरीकिमदामय ीष्टज। िर्ाििभवाि


म ।् अििभू
म िनवषरत्वज

अनिप्र्ङ्गाि ् इनि। अििभूम ििै ावम जात्रनवषरत्वस्य ्ानक्षन्द्धत्वजिानिप्र्ङ्गारोगाि।् िनचचमदाक्त ्


म मदा—

रर्ार् यत्वािभवानचनि।

स्मृनिप्रामदााण्रज बाधकाभावाः

नकञ्च स्मृनिप्रामदााण्राङ्गीकारज अनिष्टाभावाि िचङ्गीकारो म इत्याह—
रक्त

अहािश्च
ज ।

हानिपचमदानिष्टमदाात्रोपलक्षणमदा।्

िकायप्रामदााण्रशङ्कापनरहारौ

एिजि ैव ‘िको ि प्रमदााणमदा, ् नकतु म प्रमदााणािामदािग्राहकाः।


म म
प्रामदााणनवषरनवपरयरशङ्काव्यवच्छजचस्तचिग्रहाः’
इत्यजिचपास्तमदा।् िस्याप्यिमदाािवि
म ्
रर्ार् म
य ािभवाि
त्व ्
अहािज
श्च इनि।

नवरोधनवभागाः
म ।् िद्प्प्रचशयिार्ं नवरोधज िावनद्वषरं नववजचरनि।
नवरोधानचष म ्वयनिग्रहस्थािािामदातु भायव इत्यक्तमदा

नवरोधो मदाािस्ववाक्याभ्यामदा।्

नद्वनवध इनि शजषाः। नवरोधो नद्वनवधाः। ्मदारबन्धानचरूपवत्यां कर्ारां ्वयरूप्ाधारणोऽ्ाधारणश्चजनि।


ित्र अ्ाधारणाः प्रमदााणजि स्ववाक्यजि चजनि नद्वनवधो भवनि।

अपन्द्धातु ्ात्योाः स्ववाक्यनवरोधजऽतु भायवाः

स्ववाक्यनवरोधं नवभज्य चशयरनि।

स्ववाक्यनवरोधोऽपन्द्धातु ्ानिरूपजण।
नद्वनवध इनि शजषाः। पूवायचारयवचिस्यानप स्वाभ्यपम गित्वजि स्ववाक्यत्वाि ् अपन्द्धातु ाः स्ववाक्यनवरोधो
भवनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 40

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्ानिनिरूपणमदा ्

स्वव्याहनि्ायनिाः। एकवाक्यनवषरत्वान्नापन्द्धातु जऽनिप्र्ङ्गाः। नत्रनवधा स्वव्याहनिाः


एकवाक्यगिपचाचजरन्योन्यप्रनिस्पनध यत्वं स्वनक्ररानवरोधाः िद्वाक्यन्यारजि िद्वाक्यनवरोधश्चजनि।
ित्र ्मदारबन्धाचौ प्रमदााणनवरोधानचप्रपञ्चाः स्वरमदाजव उचाहियव्य इनि ्ूचरि ् आद्य्ानिं िावि ्
प्रनिज्ञारामदाचम ाहरनि—

्ानिाः ‘ि मदाजर ज मदाािापजक्षा’ इत्यानचका।


ज ं नह ज्ञजर ं मदाजरमदाच्य
मदााि्ापक्ष ज त्व प्रनिज्ञा ‘मदाज मदाािा वन्ध्या’ इनिवि ् व्याहिा
म िज। िस्य प्रमदााणनिरपक्ष

भवनि। आनचपचजि ्मदारबन्धाचावनप इरमदाजवोचाहियव्यनज ि ्ूचरनि।


नद्विीर्ािजरपीचमदाजवोचाहरणमदा।् ्ानिनरनि॥ मदाजर ं मदाािािपजक्षमदा ् इनि वनचनि। िज्ज्ञापिार प्रमदााणं
चानभधत्तज। अिो ‘मदाूकोऽहमदा’् इनिवि स्वनक्ररानवरोध
् इनि।

िृिीरारा अप्यजिचजवोचाहरणमदा॥् ्ानिनरनि॥ ित्कर्मदा इत्यि


् आह —

मदाजर ज मदाािापजक्षाऽस्तीनि च।

िजि ैव न्यारजि न्द्धत्वाि।् रर्ा ‘मदाजर ज मदाािाप जक्ष िानस्त’ इत्यजिम जजर ं मदाािाप जक्षमदा।् अन्यर्ा
ित्प्रनिज्ञावैरथ्यायि।् िन्न्यारजि ैव ‘नवप्रनिपन्नमदाजरऽज नप मदाािाप जक्षाऽनस्त’ इत्यस्य अर् यस्य ्ाधनरि ं म
् व प्रनिज्ञा िृिीर्ात्यचम ाहरणं भवनि।
शक्यत्वाि इरमदाज

स्वन्यारनवरोध्ािजाः प्रमदााणनवरोधजप्यतु भायवाः

ि कज वलनमदारं ्ानिाः स्ववाक्यनवरोधातु गयिा। नकतु ?म मदाािनवरोधजऽनप इत्याह—

मदाािनवरोधश्च।
‘नवप्रनिपन्नं प्रमदाजर ं प्रमदााण्ापजक्षं प्रमदाजरत्वाि ् मदाजर ज मदाािापजक्षा िास्तीत्यजिम जजरवि’् इत्यिमदााि्म्भवाि
म ्

ृ ा रो्िीरमदा।्
प्रमदााणनवरोधज चजर ं ्ानिरतु भवय िीनि पूववय त्त्य

प्रनिज्ञा्न्न्या्ाचीिं प्रमदााणनवरोधानचष्वतु भायवाः



िचिजि प्रनिज्ञा्न्न्या्नवरोधापन्द्धातु ािां निरिरोज्याि म
रोगज च ्ािजाः नवरोध एवातु भायवाः ्ूनचिो
भवनि। ्न्न्या्स्य मदाािन्द्धापलापरूपत्वाि।् प्रनिज्ञानवरोधस्य
एकवाक्यगिपचाऽऽनचनवरोधरूपत्वाि।् अपन्द्धातु स्य ्ाक्षाि ् ग्रहणाि।् परोक्त्ािजाः

प्रनिषजधाऽऽत्मकिृिीर्ानिरूपत्वानचनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 41

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

न्द्धमदानप दूषणा्मदार् यमदामत्तरमदा ् ्ानिाः। अ्ामदाथ्यं च नद्वनवधमदा।्ाधारणमदा्ाधारणञ्च


् ित्र ्ाधारणं
स्वव्याहनिाः।

अ्ाधारणं ि म रक्त ्
म ाङ्गहीित्वं अनवशरवृनत्तत्वञ्चजनि । द्वरं च क्वनचि अङ्गाङ्गीभावज
ि।
िाश्च प्रनिधमदाोत्कषायपकषवय ण्रायवण्रयनवकल्प्ाध्यप्राप्त्यप्रानिप्र्ङ्गप्रनि-
म शरप्रकरणहजत्वर्ायपत्त्यानवशजषोपपत्त्यपम लब्ध्यिपलनब्-नित्यानित्यकारय
दृष्टातु ाित्पनत्त्ं म ्मदाााः॥
्वयत्र प्र्ाचाः प्रनिभाक्षरो वा अव्राः। आरोप्यमदााणचोषभ्रानतु ाः फलमदा॥्

प्रनिधमदाय्मदा्ानिाः॥1॥
म ाङ्कज ि प्रनिप्रमदााणजि प्रनिपक्षिरा प्रत्यवस्थािं प्रनिधमदाय्मदााः। ् च ्ाधम्येण प्रत्यवस्थािं
ित्रािभ्यपम जिरक्त

्ाधम्य य्मदााः, वैधम्येण प्रत्यवस्थािं वैधम्य य्मदााः। रर्ा ‘रनच मदाहाि््ाधम्यायि ्ह्रचवैधम्यायि ्द्वाभ्यां वा
् िोऽनग्मदााि िनहि
धूमदावत्वाि पवय ् ह्रच्ाधम्यायि द्रव्यत्वाि
् ्
निरनग्मदााि ् ि स्याि अनवशज
नकं ् षाि’् इनि। िर्ा
‘मदाहाि्वैधम्यायि ्पवयित्वाि ्अिनग्काः नकं ि स्याि’् । एवं द्वाभ्यां प्रत्यक्षानचिा च प्रत्यवस्थािोचाहरणं
द्रष्टव्यमदा।्
म ाङ्गहीिप्पप्रनिप्रमदााणोपलम्भो द्वारमदा।् ्त्प्रनिपक्षत्वमदाारोप्यमदा।् व्याप्त्याद्यभावाि ् रक्त
अत्र रक्त म ाङ्गहानिाः।

ज ारां ‘िजचं ्ाधकं ्त्प्रनिपक्षत्वाि’् इनि ्ात्यत्तरमदानप


िचिपक्ष म ि दूषणं पचार् यत्वाि ् इनि व्या ाि

इनि॥1॥

उत्कष य्मदा्ानिाः॥2॥

वानच्ाधि्ामदाथ्येि ्ाध्यस्यैव व्यानिं नविा कस्यनचचनिष्टधमदायस्य दृष्टातु ाि ् पक्षज उत्कषाःय उत्कष य्मदााः।
रर्ा ‘रनच धूमदावत्वाि ् मदाहाि्वि ् अनग्मदााि ् पवयिाः िनहि िि एव स्थाल्यानचमदाािनप स्याि,्
अनवशजषानचनि।
म ािबी्मदा।् नवशजषनवरुद्धत्वमदाारोप्यमदा।् व्याप्त्यभावाि ् रक्त
अत्र ्ाधि्ाहचरयचशयिमदात्थ म ाङ्गहानि।

िचिङ्गीकारज ‘िजचं ्ाधकं नवशजषनवरुद्धत्वाि ् नित्यत्व्ाधककृ िकत्वाि’् इनि प्रनिषजधहजिावनप


नित्यत्व्ाधककृ िकत्ववि ् िि एव हजिोधूमदावत्वस्यामदाू
य म शय्ाम्याि ् व्या ाि
िवय नृ त्तत्वं च स्यानचत्यत्क
इनि॥2॥

अपकष य्मदा्ानिाः॥3॥

दृष्टातु ज ्ाध्यस्य ्ाधिस्य वा व्यापकं नकनञ्चि ् धमदायमदाारोप्यव्यापकनिवृत्त्या व्याप्यनिवृनत्तनरनि पक्षज


िनन्नवृत्त्या ्ाध्य्ाधिरोरन्यिरापकषाःय अपकष य्मदााः। रर्ा मदाहाि् ज अनग्मदात्वस्य धूमदावत्वस्य वा

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 42

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

व्यापकं स्थाल्यानचमदात्वं पवयिाि ् व्यावियमदाािं िि ् व्यावियरनि। व्यापकानभमदाि व्यावृत्यपलम्भाः


अत्रोत्थािबी्मदा।् ्ाध्यापकषे बानधिनवषरत्वं ्त्प्रनिपक्षत्वं वा आरोप्यमदा।्ाधिापकषे


् अन्द्धत्वमदा।्

व्याप्त्यभावाि ् रक्त
म ाङ्गत्यागाः। िचिभ्यपम गमदाज ‘िजचं ्ाधकं बानधित्वाि ् अिष्णत्व्ाधकपचार्
म य ववि’्
त्व
य ज अ्ाधकत्वं बानधिनवषरत्वं वा ्वयधनमदायनिष्टत्वजि व्यािं दृष्टनमदानि
इनि प्रनिषजधहजिावनप पचार्त्व

धूमदावत्वाि व्याविय ्
य ाम्याि व्याहनिनरनि॥3॥
मदाािमदा्ाधकत्वाद्यनप व्यावियरिीत्यपकष्

वण्रय्मदा्ानिाः॥4॥

पक्षमदाात्रनववनक्षिरूपवद्धजिमदाम त्विचभावरोाः ्पक्षस्यानप ्ाध्यत्वाऽऽपाचिं वण्रय्मदााः। अन्द्धार्त्व


य ं

आरब््ाध्यज्ञापिशनक्तमदात्वं व्यानि ग्राहकप्रमदााणशून्यत्वं ्ंशर्मदाािनवषरत्वं स्वरूपनवशजषश्चजत्यिज ानि


हजिोाः पक्षमदााणनववनक्षिरूपानण। ित्रान्द्धार्ं पवयि इव मदाहाि् ज धूमदावत्वं वियि ज ि वा। आद्यज
मदाहाि्ोऽनप ्ाध्यवत्वजि ्ाध्याः स्याि।् अन्यर्ा ्ाध्यवैकल्यापािाि।् नद्विीरज िद्रूपहजिमदाम त्या ्ाध्याः
स्याि।् अन्यर्ा ्ाधिवैकल्यापािाि।् एवं रूपातु रजष्वनप द्रष्टव्यमदा।्
अत्र पक्षमदाात्रनववनक्षिरूपवद्धजिमदाम त्वाचशयिमदात्थ
म ािहजिाःम ्ाध्य्ाधिवैकल्यज आरोप्यज॥ ‘िारं दृष्टातु ाः

्ाधिाङ्गं ्ाध्यानचनवकलत्वाि ् ्म्मिवि’् इत्यत्रानप रर्ोक्त्ाध्यत्वस्य वक्तं म शक्यत्वाि ् व्या ािाः।


म पाणां
पक्षवृनत्तहजिरू ्पक्षवनियन्यनप ्ञ्चरणाि ् अनवषरवृनत्तत्वञ्च। म ाङ्गानधकत्वं
अरक्त वा
म ािामदाजवा न्द्धार्त्व
्पक्षवृनत्तहजिोररक्त य ाचीिामदाङ्गीकारानचनि॥4॥

अवण्रय्मदा्ानिाः॥5॥

्पक्षमदाात्रनववनक्षिरूपवद्धजिमदाम त्विचभावरोाः पक्षस्य अ्ाध्यत्वापाचिमदावण्रय्मदााः। य ं


न्द्धार्त्व
प्रवृत्त्ाध्यज्ञापिशनक्तमदात्वाभावाः, व्यानिग्राहकप्रमदााणवत्वंनिश्चर्मदाािनवषरत्वं रूपभजचश्च इत्यजिानि
हजिोाः ्पक्षमदाात्रनववनक्षिरूपानण। ित्र न्द्धार्ं धूमदावत्वं मदाहाि् इव ववयि ज वियि ज ि वा? आद्यज ्ाध्यस्य
न्द्धत्वाि ् पक्षज ि ्ाध्याः स्याि।् नद्विीरजऽनप हजिोाः स्वरूपान्द्धत्वजि अ्ाध्याः स्याि ् इनि। एवं

रूपातु रजष्वनप द्रष्टव्यमदा।् अत्र ्पक्षमदाात्रनववनक्षिरूपवद्धजिमदाम त्तरा पक्षस्य अन्नद्धाः कारणमदा।्


स्वरूपान्द्ध्यानच आरोप्यमदा।् वण्रय्मदावचजव दृष्टत्वमदाूलनमदानि॥5॥

नवकल्प्मदा्ानिाः॥6॥

्ाधिस्य धमदाायतु रजण धमदाायतु रस्य ्ाध्यधमदाेण धमदाायऽतु रस्य धमदाायतु रजण वा व्यनभचारजण ्ाधिस्यानप
्ाध्यव्यनभचाराऽऽपाचिं नवकल्प्मदााः। ित्र ्ाधिस्य धमदाायतु रजण व्यनभचारनिनवधाः। पक्षदृष्टातु रोाः
पक्षरोदृयष्टातु रोश्चजनि। ित्र आद्यो रर्ा ‘मदाहाि् ज धूमदावत्वमदापवयित्वजि ्ह वियमदाािमदानप रर्ा पक्षज िजि ्ह

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 43

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

ि वियि,ज िर्ा अत्र अनग्मदात्वजि ्ह वियमदाािमदानप पक्षज ि िर्ा विेि’् इनि। नद्विीरो रर्ा ‘रर्ा
नगनरनशखररोरुच्चिीचत्वाभ्यां धूमदावत्त्वस्य व्यनभचारस्तर्ाऽनग्मदात्वजिानप स्याि’् इनि। िृिीरो रर्ा ‘रर्ा

मदाहाि्रोरल्पत्वमदाहत्त्वाभ्यां धूमदावत्त्वं व्यनभचरनि िर्ा अनग्मदात्त्वजिानप व्यनभचरजि’् इनि। धमदाायतु रस्य


्ाध्यधमदाेण रर्ा ‘रर्ा द्रव्यत्वमदानग्मदात्त्वव्यनभचानर िर्ा धूमदावत्त्वमदानप स्याि’् इनि। धमदाायतु रस्य
धमदाायतु रजण रर्ा ‘रर्ा रूपं र्व्यनभचानर िर्ा धूमदावत्त्वमदानग्मदात्त्वव्यनभचानर स्यानचनि।
अत्र म ािहजिाःम ।
क्वनचद्व्यनभचारचशयिमदात्थ अि ैकानतु कत्वमदाारोप्यमदा।् अन्यत्र व्यनभचारजणात्र
व्यनभचाराऽऽपाचिज व्याप्त्यभावाि ् रक्त
म ाङ्गहानिाः। िचिङ्गीकारज ‘िजचं ्ाधकं अि ैकानतु कत्वाि’् इनि

प्रनिषजधहोिोरनप िर्ात्वाऽऽपािजि व्या ािाः’ इनि॥6॥

्ाध्य्मदा्ानिाः॥7॥

पक्षाचीिां न्द्धािामदानप िजि ैव हजििम ा ्ाध्यत्वापाचिं ्ाद्य्मदााः। रर्ा पवयिानचन्द्ध्यर् यमदानप धूमदावत्वमदाजव
प्ररोक्तव्यमदा।् अन्यर्ा क्रोडीकृ िधम्यायनचनवषरस्य नलङ्गस्य ित्राप्ररो्कत्वज ्ाध्यजऽनप िर्ात्वाऽऽपािाि।्
दृष्टातु जऽनप ्ाध्यन्द्ध्यर् यमदारमदाजव हजिाःम प्ररोक्तव्याः। अन्यर्ा पक्षजऽनप अप्ररो्कत्वाऽऽपािाि।्
अन्यत्मदाािमदा।् िर्ा च िनत्द्ध्यर्ं रावि ि् प्ररज्य
म िज िावचाश्ररान्द्ध्याचीनि॥

अत्र नवनशष्ट्ाधकत्वानभमदााि उत्तािहजिाःम । आश्ररान्द्ध्यानचकमदाारोप्यमदा।् एवं प्रनिषजधहजिावनप वक्तं म


शक्यत्वाि ् व्या ािाः। म ाङ्गानधकत्वञ्च
अरक्त िजि ैव हजििम ा म त्वाि।्
न्द्धजररक्त न्द्धत्वमदाात्रजण
्ाध्यन्नद्धचशयिानचनि॥7॥

प्रानि्मदा्ानिाः॥8॥

्ाधिस्य ्ाध्यप्रानिपक्षनिरा्िज प्रानिपक्षमदावशजष्य िद्दषणं


ू प्रानि्मदााः। रर्ा धूमदावत्वज्ञािमदा ्
् नि वक्तव्यमदा।् ्िा च प्रानिाः इनि
अनग्मदात्वज्ञािं प्राप्य उत्पाचरनि अप्राप्य वा। नद्विीरजऽनिप्र्ङ्गाि प्राप्यज
प्रागजव अनग्मदात्वज्ञाि्द्भावाि ्व्यर् यमदािमदाािमदा
म ।् एवं धूमदावत्वज्ञािं अनग्मदात्वं ज्ञापरनि प्राप्य अप्राप्य वा।
नद्विीरज अनिप्र्ङ्गाि ् प्राप्य इनि वक्तव्यमदा।् नलङ्गज्ञािस्य ्ाध्यप्रानिश्च नवषरनवषनरभाव एव ्म्भवनि।
् यमदािमदाािनमदानि।
िर्ा च धूमदात्वज्ञािज वनिमदात्वस्यानप स्फमरणाि व्यर् म

अप्रािावनिप्र्ङ्गाः अत्रोत्थािबी्मदा।् ्ाध्याि ् पूवं न्द्धजाः ्ाधिनवशजषणस्याभावाि।्


नवशजषणान्नद्धरारोप्या। प्रनिषजधहजिावनप ‘प्रनिषजध ं प्राप्य अप्राप्य वा’ इत्याचजाः ्ाम्याि ् व्या ािाः।
म त्वाि,् कारणप्रानि्द्भावाि, ् नवषरनवषनरभवस्य
म ाङ्गानधकत्वं च कारयप्रािजररक्त
अरक्त म त्वाि,्
चारक्त

्ाध्यव्यािनलङ्गनवषरकत्वस्य च ्त्त्वाि इनि॥8॥

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 44

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

अप्रानि्मदा्ानिाः॥9॥

प्रानिपक्षनिरा्िज अप्रानिपक्षं शजषनरत्वा िद्प्द्दषणमदा


ू ् अप्रानि्मदााः। रर्ा, पूववय ि ् प्रानिपक्षस्य दष्टत्वाि ्

अप्राप्य इनि वक्तव्यमदा।् ि च िि र


् क्त
म मदा।् ि नह अप्राप्यानग्ाः काष्ठं चहनि। ि नह अप्राप्य चीपाः प्रकाश्रं
म ािपपनत्तचशय
प्रकाशरनि। प्रािावक्त म म ािहजिाःम । ्ाध्यप्रािजहेिनम वशजषणत्वजि नवशजषणन्नद्धरारोप्या।
िमदात्थ

पूववय ि दष्टत्वमदाू ्
लमदा इनि॥9॥

प्र्ङ्गमदा्ानिाः॥10॥

न्द्धस्यानप पक्षाचजाः उत्पाचकज्ञापकािवस्थाप्र्ञ्जिं प्र्ङ्ग्मदााः। रर्ा, पवयिस्यानप नकमदा ् उत्पाचकमदा?्


िस्यानप अन्यि ् इत्यिवस्था। कस्यनचि ् कारणाभावज अन्यस्यानप ित्प्र्ङ्गाि।् िर्ा प्रमदााणजऽनप नकं
प्रमदााणं? ित्राप्यन्यनचत्यिवस्था कस्यनचि ् प्रमदााणातु रं नविा न्द्धावन्यत्रानप िर्ात्वापािानचनि।
कारणानचनिरमदाानभमदाािोऽत्र द्वारमदा।् िकय पराहनिरारोप्या। ्ात्यत्तरज
म ऽप्यजवं वक्तं म शक्यत्वाि ् व्या ािाः
् क्त
अवस्थाङ्गमदाूलक्षिजरभावाि र म ाङ्गहानिश्चजनि॥10॥

प्रनिदृष्टातु ्मदा्ानिाः॥11॥
् िो निरनग्रजव’ इनि।
हजि ं म नविा प्रनिदृष्टातु मदाात्रजण बाधप्रनिरोधोद्भाविं प्रनिदृष्टातु ्मदााः। रर्ा ‘ह्रचवि पवय
‘निरनग्कोऽनप नकं ि स्याि’् इनि वा। अत्र हजिरम िङ्गं ्ाध्यानिचजश ज इत्यनभमदााि उत्थािबी्मदा।् बाधानच
आरोप्यमदा।् बाधाद्यङ्गस्य अनधकबलाचजरिभ्यपम गमदााि ् रक्त म ानहत्याि।् अत्र
म ाङ्गत्यागाः। ्ाधिस्य हजि्

िचिपन्या्ाि।् िस्यािङ्गत्वज ‘प्रनिदृष्टातु ो ि दूषकाः रा्भानचवि इनि
् व्या ाि इनि॥11॥


अित्पनत्त्मदा्ानिाः॥12॥
म त्तजाः हजिवम त्त्य
पक्षाचीिां प्रागत्प म
ृ भावजि अन्द्ध्याद्यमद्भाविं अित्पनत्त्मदााः। रर्ा पवयिस्योत्पत्तजाः प्रागनप
पक्षत्वाि ् अित्पन्नज
म िनस्मि ् अवृत्ताःज धूमदावत्वस्याश्ररभागान्नद्धाः इत्यानच। अत्र अित्पन्नस्य

म ािकारणमदा।् अन्द्ध्यानच आरोप्यमदा।्
स्वकारय्ामदाथ्यायनभमदाािमदात्थ
्ात्यत्तरज ्
म ऽप्यजवं वक्तं शक्यत्वाि व्या म
ािाः। अित्पन्नस्य म ाङ्गानधक्याचीनि चजनि॥12॥
अङ्गत्वाचजररक्त

्ंशर्मदााः॥13॥

्त्यनप निणयरकारणज ्ंशरकारणमदाात्रजण ्ंशरापाचिं ्ंशर्मदााः। रर्ा ‘रनच धूमदावत्वाि ्


अनग्मदात्वनिश्चराः िनहि ह्रचमदाहाि््ाधम्येण द्रव्यत्वजि ित्ंशराः स्याि’् इत्यानच। अत्र
्मदाािधमदाायनचमदाात्रचशयि ं िद्रनहिस्यैव निश्चारकत्वानभमदाािश्चोत्थािहजिाःम । ्त्प्रनिपक्षत्वमदाारोप्यमदा।्
निणयरकारणरानहत्यस्य ्ंशराङ्गत्वािङ्गीकाराि,् ्ंशरकारणरानहत्यस्य म स्यैव
अरक्त

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 45

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

निणयराङ्गिाङ्गीकाराि ् रक्त
म ाङ्गहानिाः अरक्त
म ाङ्गानचख्यञ्च। अन्यर्ा दूषकादूषक्ाधम्यायनचिा ्ािावनप

्ंशर प्र्ङ्ग्ाम्याि व्या ाि इनि॥13॥

प्रकरण्मदााः॥14॥

अङ्गीकृ िािनधकबलत्वजि बाधचोचिं प्रकरण्मदााः। रर्ा ‘द्रव्यत्वाि ् पवयिो िानग्मदाािजव’ इनि। अत्र
प्रनिप्रमदााणोपलम्भ उत्थािहजिाःम । बाध आरोप्याः। बाधकत्वजऽनचकबलवत्वस्याङ्गत्वाि ् रक्त
म ाङ्गहानिाः।

बाधकस्य अनधकबलत्वािङ्गीकारज स्थापिरैव ्ािजबायधकप्रािजव्यायहनिनरनि॥14॥


म मदााः॥15॥
अहजि्

हजिोाः ्ाध्याि ्पूवायपर्हभावनिरा्िज अहजित्व म मदााः। रर्ा दूमदावत्त्वज्ञािं अनग्मदात्त्वज्ञािाि ्


म चोचिं अहजि्

य ानव उिाितु रभानव उि िजि ्मदाभावीनि। िाद्याः। ्ाध्याभावज िस्य


अनग्त्वाद्वा नकं पूवभ
्ाधित्वारोगाि।् ि नद्विीराः। ्ाधिाभावज ्ाध्यस्य ित्त्वारोगाि।् ि िृिीराः। अनवशजषण

्ाध्य्ाधिभावरोगानचनि।
प्रििकय प्रिीनिरत्रोत्थािहजिाःम । अन्योन्याश्ररत्वामदाारोप्यमदा।् प्रनिषजधोऽनप नकं प्रनिषजध्याि ्
य ावीत्याचजवक्त
पूवभ य ानविा पश्चाद्भानव्म जचशयिाि ् ज्ञिौ च रर्ारर्ं
य ं म शक्यत्वाि ् व्या ािाः। कृ िौ पूवभ
य ाव्यानचिा
पूवभ पश्चाद्भाव्याचजाः न्नद्धचशयिाि ् िकय स्य व्यानिहीित्वजि म ाङ्गहानिश्च।
रक्त
ज णाि ् ्हभावज च न्द्ध्यन्नद्धभ्यां
्ाधित्वानचव्यवहारस्य बनम द्धस्थ्ाध्यानचिोपपत्तजाः। व्यापारजष्वन्यािपक्ष
नवशजषानचनि॥15॥

अर्ायपनत्त्मदााः॥16॥

व्यानिं नविा वाद्यमनक्तमदाात्रजण ‘अर्ायि ् इचमदाानक्षिं’ इत्यनभमदाािजिोक्तनवपरीिारोपणजि चोषानभधािं

अर्ायपनत्त्मदााः। रर्ा ‘पवयिोऽनग्मदााि’ ् इत्यक्तज


म अर्ायि ् आपद्यिज ‘अन्यि ् अिनग्मदाि’् इनि। िर्ा च
म ािबी्मदा।्
्ाध्यनवकलो दृष्टातु इत्यानच। अत्र ‘नवशजषनवनधाः शजषनिषजध ं गमदारनि’ इत्यनभमदाािमदात्थ
्ाध्यनवकलत्वानच आरोप्यमदा।् व्यािजरभावाि ् रक्त
म ाङ्गहानिाः। िचिपक्ष म
ज णज ‘धूमदावत्वं अ्ाधकं ’ इत्यक्तज
् ्ाधकं ’ इनि॥ िर्ा च दृष्टातु ाभावाः इनि व्या ािाः इनि॥16॥
अर्ायचापद्यिज ‘अन्यि ्वं

अनवशजष्मदााः॥17॥

्ाधिप्रनिबन्द्या िनचिरधमदाेण िद्विां ्वयपचार्ायिामदानवशजषापाचिं अनवशजष्मदााः। रिा ‘रनच धूमदावत्त्वाि ्


पवयिमदाहाि्रोरनग्मदात्त्वानवशजषाः िनहि द्रव्यत्वाि ् ्वयद्रव्याणां अनित्यत्वं स्यानचनि। कस्यनचद्धमदायस्य
नकनञ्चच्ाधकत्व चशयिमदात्रोत्थािबी्मदा।् िकय पराहनिाः आरोप्या। व्यानिहीित्वाि ् िकय स्य

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 46

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

य ाि ्
म ाङ्गहानिनरनि। अन्यर्ा ‘अस्य ्म्प्रनिपन्नस्य च िकय पराहित्वजि अ्ाधकत्वनवशजष पचार्त्व
रक्त
्वयस्यानित्यत्वानवशजषाः स्याि’् इनि व्या ाि इनि॥17॥

उपपनत्त्मदााः॥18॥

मदात्पक्षजऽनप नकनञ्चि ् प्रमदााणं भनवष्यिीनि िदपपाचिमदापम पनत्त ्मदााः। रर्ा ‘धूमदावत्त्वं रर्ा अनस्त त्वत्पक्षज
प्रमदााणं िर्ा मदात्पक्षजऽनप नकनञ्चि ् भनवष्यनि पक्षत्वाि’् इनि। अत्र ्ामदाान्यिाः प्रमदााण्म्भाविा
उत्थािबी्मदा।् बाधाः प्रनिरोधो वा आरोप्याः। िस्यानप कनश्चि ् चोषो भनवष्यिीनि वक्तं म शक्यत्वाि ्
म ाङ्गहानिश्च। उपन्यस्तं प्रत्यिपन्यस्तस्य
व्या ािाः। रक्त म प्राबल्याचजबायधाद्यङ्गस्य अनिश्चरानचनि॥18॥

उपलनब््मदााः॥19॥

वानचवाक्यस्यावधारणज िात्परयमदाारोप्य नवकल्प्य िद्दषणमदा


ू पम लनब््मदााः। रर्ा ‘पवयिोऽनग्मदााि’ ् इत्यक्तज
म नकं

पवयि एवानग्मदााि?् उि पवयिोऽनग्मदाािजव? इनि। िाद्याः। मदाहाि्ाचजरप्यनग्मदात्वाि।् ि नद्विीराः।


कचानचचिनग्मदात्वाि ् इत्यानच। वाक्यस्यावधारणज िात्परायवश्रम्भावानभमदाािोऽत्रोत्थाि बी्मदा।् बाधानच
आरोप्यमदा।् ्ात्यत्तरज
म ऽनप अस्य ्ाम्याि ् व्या ािाः। अरक्त
म ाङ्गानधकत्वं च अन्यरोगारोगव्यवच्छजचस्य

अरोगानचनि॥19॥

अिपलनब््मदााः॥20॥

उपलब्ध्यानचनवषनरधमदाायणां स्वात्मनि िचिद्रूपिां नवकल्प्य उभरर्ा व्या ािापाचिमदा ् अिपलनब््मदााः।


रर्ा ‘उपलब्त्वाि ् इचमदानस्त’ इत्यक्तज


म ्ा उपलनब्ाः स्वनस्मि ् उपलनब्िरा वियि ज ि वा। आद्यज

िोपलनब्ाः प्रमदाजरवदपलब्त्वाि।् नद्विीरजऽनप िर्ा। प्रमदाजरवि ् स्वात्मनि िर्ा अवृत्ताःज । िर्ा च


उपलनब्त्वमदान्द्धमदा।् एवं ‘अिपलब्ज
म म अिपलनब्ाः
नरचं िानस्त’ इत्यक्तज म म
स्वात्मनि अिपलनब्िरा वियि ज

चजि ् प्रमदाजरवच्िी स्याि।् अवृत्तौ टवि ् िािपलनब्ाः।


म म
अिपलब्ध्यभावाि ् अिपलब्त्वान्नद्धाः

इत्यानच।
अत्र नवषनरधमदाोपलनब्ाः उत्थिबीि्मदा।् अन्द्ध्याद्यारोप्यमदा।् ‘अन्द्धो हजिाःम ’ इत्यत्रानप अन्नद्धाः
स्वात्मनि िर्ा वियि ज ि वजनि ्ािावनप ्म्भवाि ् व्या ािाः। अरक्त
म ाङ्गानधकत्वञ्च स्वात्मनि
म त्वाि।् नवषरज िर्ावृत्त्या ित्वोपपत्तजनरनि॥॥20॥
िर्ावृत्तरज रक्त

नित्य्मदााः॥21॥

नववनक्षिस्य कस्यनचद्धमदायस्य िचिद्रूपिां नवकल्प्य िद्दषणज


ू ि धनमदायणाः िनद्वनशष्टत्वभङ्गो नित्य्मदााः। रिा
म अनित्यत्वं नित्यमदानित्यं वा। आद्यज शब्दोऽनप िर्ा स्याि।् ि नह धमदाो नित्याः
‘शब्दोऽनित्याः’ इत्यक्तज

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 47

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

]
म िज। नद्विीरज रचाऽनित्यत्वाभावस्तचा शब्दस्य नित्यत्वनमदानि ्ारूप्यजण। वैरूप्यजण
धमदामी चानित्य इनि रज्य
ि म अनित्यत्वं शब्दाि ् नभन्नमदानभन्नं वा। आद्यज अिवस्था। नद्विीरज अन्यिरमदाात्रावशजष ज

आश्ररान्द्ध्याचीत्यानच। अत्र म ािबी्मदा।्


धमदायधनमदायभावचशयिमदात्थ िकय पराहनिरारोप्या।

धमदायधनमदायभावनिरा् ज ्ािजरप्यित्थािाि ्
व्या ् क्त
ािाः। िकय स्य व्याप्त्यभावाि र म ाङ्गहानिश्चजनि॥21॥

अनित्य्मदााः॥22॥

वानच्ाधिप्रनिबन्द्या धमदाायतु रजण ्वयस्य ्ाध्य-धमदायवत्वापाचिमदानित्य्मदााः। रर्ा ‘रनच मदाहाि्वि ्


धूमदावत्वाि ् पवयिोऽनग्मदााि ् िनहि ्त्त्वाि ् ्वयमदाप्यनग्मदाि ् स्याि’् इनि। अनवशजष्मदाारां ि म
्वायनवशजषमदाात्रापाचिमदा।् अन्यि ् ्मदाािमदा।् व्याप्त्यभावाि ् रक्ताङ्गहानिाः।
म िचिभ्यपम गमदाज ‘रनच अ्ाधक

प्रनिबन्दीग्रस्तत्वाि इचमदा्ाधकं ्
िनहि पचाियत्वाि स्रवमदाप्य्ाधकं स्याि’् इनि व्या ाि इनि॥22॥

कारय्मदााः॥23॥
म ाव्य
पक्षाचीिामदान्यिमदास्यान्नद्धमदाद्भ ित्ाधकत्वजि स्वरमदाजवोत्प्रजनक्षिस्य दूषणजि वानच्ाधिभङ्गाः
कारय्मदााः। रर्ा ‘पवयिोऽनग्मदााि’ ् इत्यक्तज
म पवयिस्यैवाभावाचाश्ररन्नद्धाः। ‘रनच प्रिीरमदााित्वाि ्

्ोऽस्तीत्यच्यिज िन्न। शनम क्तर्िाचौ व्यनभचाराि’् इनि। व्यवहियव्यद्वैिमदात्र हजिरुम त्थािस्य।
ित्तचङ्गन्नद्धरारोप्या। अस्य ्ािावनप म त्वजि
िल्य व्या ािाः। उत्प्रजनक्षिचोषजण
वाद्यमक्तस्या्ाधकत्वोक्तज रनवषरवृनत्तत्वञ्चजनि॥23॥

छलस्य अ्ङ्गिस्वन्यारनवरोधरोरतु भायवाः



अर् निरिरोज्याि म शस्य छलस्यानप उक्तातु भायवमदााह—
रोगां

छलमदा्ङ्गिमदा।्

ू ि परोक्तभङ्गाः छलमदा ् परोक्तदूषणस्यैव ्ङ्गित्वजि अिक्तारोनपिदूषणं


परोक्तस्यार्ायतु रं पनरकल्प्य िद्दषणज म

छलं अ्ङ्गिज अतु भवय नि।

छलस्य रोधजऽनप अतु भायवाः

ि कज वलमदा्ङ्गिं छलमदा।् नकं िनहि? इत्यि आह—

अन्यच्च

अ्ङ्गिाि ् अन्योऽर् यचोषो नवरोधाः। ित्राप्यतु भवय नि छलमदा।् छलवाक्यस्याप्यर्ायतु रं पनरकल्प्य


दूषण्म्भवजि स्ववचिन्यारजि स्वनवरोधजऽतु भायवाि।्

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 48

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रनिज्ञाहान्याद्याभा्ाप्रािकालरोाः अ्ङ्गिातु भायवाः



निरिरोज्याि म
रोगां
शातु रद्वरस्याप्य्ङ्गिातु भायवमदााह—

अन्यच्च

उक्ताि ् छलाि ् ्ािजश्च अन्यि म


निरिरोज्याि म
रोगां
शिरं च अ्ङ्गिमदाजव। प्रािस्यैव
हान्याचजरुद्भाविप्रािकाल एव ग्रहणस्य च ्ङ्गत्वाि।्

अर्ायतु राचीिां अ्ङ्गिातु बायवाः।

निग्रहस्थािातु रस्यानप अ्ङ्गिातु भायवमदााह—

अन्यच्च

उक्ताि ्अन्यचनप निग्रहस्थािं नकनञ्चि ्अ्ङ्गिमदाजव। रर्ा अर्ायतु रमदा।् प्रकृ िोपरोनगि एव ्ङ्गित्वाि।्
परबोधिार्ं प्रवृत्तस्य िचङ्गपचप्ररोग एव ्ङ्गि इनि निरर् यकमदानप। अि एव अनवज्ञािार् यमदा।् अपार् यकस्य

स्फमटस्तत्रातु भायवाः। अप्रािकालज ि म अवरवनवपराय्ानच निग्रहस्थािमदाजव ि भवनि अर्ायनवरोधाि ्


छन्दोभङ्दानधवि।् अर् यनवरोनध अ्ङ्गिमदाजव। नववनक्षि क्रमदाािल्लङ्गिज
म नह ्ङ्गनिाः स्याि।् अन्यर्ािभाषणं

म व ्ङ्गित्वाि।् प्रािदूषणोद्भाविस्यैव ्ङ्गित्वजि परयिरोज्योप
च, उक्तािवाचस्यै म जक्षणमदानप अ्ङ्गनिरजवनज ि।

अनवनशष्टनिग्रहस्थािािां ्ंवाचानचष म अतु भायवाः


म ाचन्यच्च रर्ा्म्भवमदाक्त
एवमदाक्त म ातु भूिय ं द्रष्टव्यनमदात्याह —

अन्यच्च
रर्ा, प्रनिज्ञाहानिाः ्ंवाचज, अतु भवय नि। अर् यिो हानिर्ङ्गिावनप। प्रकृ िचोषपनरहारज प्रािज

‘अन्यर्ाऽस्त’म इत्यस्य ्ङ्गत्यचशयिाि।् एवं प्रनिज्ञातु रमदानप। अनवनशष्टदूषणाभ्यपम गमदााि ्


िद्दषणपनरहारस्यै
ू व ्ङ्गित्वाि।् हजत्वतु रमदाप्यिजिोक्तमदा।् न्यूिानधकज न्यूिानधकरोाः। ित्र
म ।् एवं आभा्ािद्धाराः
अवरवन्यूिमदादूषणनमदात्यक्तमदा म अिकूम लिकायिनक्तश्च।
म अबभम नम त्िोक्तज रजव चोषत्वाि।्
िकय स्य पृर्क्प्रमदााणत्वाि।् पिम रुक्तमदानधकमदा।् उक्ताि अन्यि
् ्
अिि म
भाषणं न्यूिमदा।् िृष्णीम्भावाः अिक्तौ।

अज्ञािं अप्रनिभा नवक्षजपश्च, रनत्कनञ्चदक्तावनप प्रकृ िोपरोगानभमदाािाद्यभावाि।् ि ह्यिनक्तरप्यात्यनतु की।


नकं ि?म प्रकृ िोपरोगानभमदाानचिा अिनक्ताः।


म म
मदािािज्ञारााः प्ररो्िनवशजषाि ् पृर्गतु भायवं वक्ष्यिीनि।
िचािजि नत्रनवधो नवरोधाः इत्याचजगिय ार् यिा। म
अिमदाािनवरोधनववज
काभावज

हजत्वाभा्ाचजरुक्तातु भायवाप्रिीिजनरनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 49

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

छलनवभागलक्षणोचाहरणानि

छलं नत्रनवधमदा ् - वाक्छलं ्ामदाान्यछलं उपचारछलञ्चजनि॥ ित्र मदाख्यार् यनववक्षरा प्रत्यक्त


म स्य
म ार्ायतु रकल्पिरा
मदाख्य िद्दषणं
ू वाक्छलमदा।् अनभप्रारातु रकल्पिरा िद्दषणं
ू ्ामदाान्यछलमदा।्
म ार्ायनभप्रारजण
अमदाख्य म स्य
प्ररक्त म ार् यकल्पिरा
मदाख्य दूषणमदापम चारछलमदा।् ित्र
वाक्छलाचजर्ङ्गिाद्यतु भायवस्फमरणारोपलक्षणिरा वाक्छलमदाचम ाहरनि—

म पृनर्वीनववक्षरा गवािरिमदाशक्यनमदानिवि।् change


‘गृनचचनववक्षरा गामदाािरजत्यक्तज
म मदाजव नह ब्राह्मणज
म ‘रक्त
एकवारप्र्ूिा गौाः गृनष्टाः। नद्विीरं रिा ‘अिूचािोऽरं ब्राह्मणाः’ इत्यक्तज
अिूचाित्वमदा’् इनि ्म्भाविानभप्रारजण परजणानभनहिज ब्राह्मणत्वस्य हजित्व
म ानभप्रारकल्पिरा ‘ि ैवं, व्रात्यज

व्यनभचाराि’् इनि प्रनिषजचाः। िृिीरं रर्ा ‘न्ंहो चजवचत्ताः’ इत्यक्तज


म ‘ि ैवं, ्टाद्यभावाि’् इनि। अत्र

‘गवािरिं ि नवधजर ं अशक्यत्वाि’् इत्यानच छलवाक्यज ‘गावािरिमदा’् इत्यजिचरक्त


म ं अिनन्वित्वाि’्

इत्याचजश्छलस्य प्रवृत्तनज वयरोधत्वं ज्ञािव्यमदा।्


म ार्ायनचनिरूपणमदा ्
शब्दािां मदाख्य
म ाः। बहुलप्ररोगमदाात्रन्द्धा रूनिाः प्रवृनत्तनिनमदात्तनववक्षरा
रूढ्या रोगजि वा प्रनिपाद्योऽर्ो मदाख्य
प्रवृनत्तरोगाः। अखण्डवृनत्ताः रूनिाः अवरववृनत्तरोग इनि वा। गौण्रा लक्षणरा वा वृत्त्या
शब्दबोद्योऽर्ाःय म ाः।
अमदाख्य मदाक्य म रक्त
म ार् यगण म ार्ायतु रवृनत्तगौणी॥ म ार् य्म्बनन्धन्यर्ायतु रज
मदाख्य
वृनत्तलयक्षणजनि।

अिमदाािनवरोधनवभागाः

हजत्वाभा्ाचजाः क्वातु भायवाः? इत्यिस्तं वक्तममदािमदाािनवरोध


म नवभागमदााह—

नत्रनवधो नवरोधाः।

अिमदाािस्य ्ाधारणोऽ्ाधारणश्च ्म्भवानवि इनि शजषाः। कर्ं त्रैनवध्यमदा?् इत्यि आह—

प्रनिज्ञा हजिदृम ष्टातु भजचिज । change


अत्र प्रनिज्ञापचजि पक्षोऽप्यपम लक्ष्यिज। हजिपम चजि नलङ्गञ्च। िर्ा दृष्टातु पचजिोचाहरणमदा।्
नवरोधस्योभरदूषणत्वाि।् प्रनिज्ञानचभजचिज ्ाधिांशािां त्रैनवध्याि ् िनद्वरोधनिनवधाः। नवरोधपचं ्ंरोज्य
वा रोज्यमदा।् ित्र प्रनिज्ञानवरोधाः ्ाधारणाः अन्याव्ाधारणौ।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 50

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रनिज्ञानवरोधाः

प्रनिज्ञानवरोधं लक्षरनि—

प्रमदााणनवरुद्धार् यप्रनिज्ञाप्रनिज्ञानवरोधाः।

अत्र प्रमदााणनवरोध एव हजत्वाभा्ािामदातु भायवाि िस्य ग्रहणं, ि स्ववाक्यनवरोधस्य।

हजिनम वरोधाः

हजिनम वरोधं चशयरनि—


हजिस्वरूपान्नद्धरव्यानिश्चज म
नि हजिनवरोधाः।
म ब्दजि नलङ्गमदाच्य
अत्रप्रर्मदाहजिश ् वानचिा नववनक्षिं ित्र िस्याप्रनमदानिाः स्वरूपान्नद्धाः।
म िज। रि रत्र

दृष्टातु नवरोधाः

दृष्टातु नवरोधं चशयरनि —

म मदाो दृष्टातु नवरोधाः।


्ाध्यस्य ्ाधिस्य वाऽििग
उभरोवेनि ग्राह्यमदा।् अििगमदाो
म म
अिगत्यप्रनमदानिाः। ्ाधम्य य दृष्टातु स्यारं नवरोधाः। ्ाध्यस्य ्ाधिस्य
उभरोवाय व्यावृत्त्यप्रनमदानिवैधम्य यदृष्टातु नवरोधोऽनप द्रष्टव्याः। अिजि पक्ष्ाधिदृष्टातु लक्षणरानहत्यं
प्रनिज्ञाहजत्वानचनवरोधलक्षणं ्ूनचिं भवनि। िल्लक्षणनवभागानच ्ङ्ग्रहजणवै ज्ञापनरिनम मदारमदानम क्ताः।

्प्रनि्ाधिस्य प्रमदााणनवरोधातु भायवाः


बाध एव प्रमदााणनवरोध इनि मदान्वाि आह। ्प्रनि्ाधिोऽप्यन्योऽिमदाािनवरोधोऽनस्त। अिाः कर्मदाजवं
त्रैनवध्यमदा?् इनि। ित्राह—

प्रनिज्ञारााः ्मदाबलनवरोध एव ्प्रनि्ाधिाः।

नद्वनवधो नह प्रनिज्ञारााः प्रमदााणनवरोधाः प्रबलप्रमदााणजि ्मदाबलजि चजनि। आद्यो बाधकत्वजि। नद्विीराः


प्रनिबन्धकत्वजि। ित्र रोऽरं प्रनिज्ञारााः ्मदाबलजि प्रमदााणजि नवरोधाः ् ्प्रनि्ाधि्ञ्ज्ञो भवनि। अिो
म मदाक्त
रक्त म नमदानि।

बाध्प्रनि्ाधिरोाः हजिनम वरोधत्वनिरा्ाः

एवकारजणास्य हजिनम वरोधत्वं व्यवनच्छिनत्त। प्रनिज्ञामदाात्र एवास्य स्फमरणाि।्


म ।्
राप्त्यानचहजत्वङ्गस्यािजिाखनण्डित्वाच्च। एिजि प्रबलप्रमदााणनवरोधस्यानप हजिनम वरोधत्वं प्रत्यक्तमदा

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 51

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

उपाधजाः ्प्रनि्ाधिोन्नारकत्वमदा ्

उपानधनवरोधोऽप्यन्योऽस्तीत्याह—

् एवोपानधचोषोऽनप।

िोपानधाः स्वरमदाजव चोषाः। नकं ि म चोषोन्नारक एव। ् चोपानधिा उन्नजरो चोषाः उपानधचोषाः प्रनिज्ञारााः
्मदाबलनवरोध एवातु भवय िीनि िोक्तनवरोधाः। प्रकृ ि्ाध्यव्यापकाः प्रकृ ि्ाधिाव्यापकाः उपानधाः। ् नह
पक्षाि ् व्यावियमदाािाः ्ाध्यं व्यावियरि ्प्रनिपक्षोन्नारको भवनि॥ उपाध्यभावस्य ्ाध्याभावज नलङ्गत्वाि।्
उपाधजनहि पक्षाि ् व्यावृनत्ताः स्वव्यावृत्त्या ्ाध्यव्यावियि ज शनक्तश्चाप जनक्षिा। ित्र ्ाध्यव्यापक इत्यजवोक्तज
्ाधिव्यापकस्य ्ाधिस्यजव पक्षज वियमदााित्वाि ् ्ाध्यव्यापकोऽप्यपम ानधि य पक्षाि ् ्ाध्यं व्यावियरनज चनि
्ाधिाव्यापकत्वं ग्राह्यमदा।्
िावजत्यवज ोच्यमदाािज ्ाध्याव्यापकस्य पक्षाि ् व्यावृत्तावनप ्ाध्यव्यावियि्ामदाथ्यायभावाि ् वैरथ्यं स्यानचनि

्ाध्यव्यापकत्वमदानप ग्राह्यमदा।् िर्ा च ्ाधिाव्यापकत्वाि ् पक्षाि ् व्यावृत्त उपानधाः ्ाध्यव्यापकत्वाि ्


व्यापकनिवृत्त्या व्याप्यनिवृनत्तनरनि ्ाध्यं व्यावियरिीनि।

्ोपानधकस्य व्याप्यत्वान्द्धत्वमदािमदा ्

उपानधगिव्याप्यत्वोप्ीविाि ्ोपानधको म ायप्यत्वान्द्धो भविीत्यजकज।
हजिव्य

्ोपानधकस्य व्यनभचानरत्वमदािमदा ्
् वियमदाािो हजिाःम व्यनभचारी स्यानचत्यपरज।
्ाध्यरनहिस्य पक्षस्यैव नवपक्षत्वाि ित्र

पूवोक्तमदािद्वरनिरा्ाः

िि एवकारज म
ण व्यवनच्छद्यिज। रिा उपानधव्यावृत्त्या पक्षज ्ाद्याभावाः न्द्धाः िचैव परािमदाािं दष्टं स्यानचनि

पश्चाद्भानविा चोषजण नपष्टं नपष्टं स्यानचनि॥ ्ाध्याभावानविाभाव्यभावत्वस्य अवश्राभ्यपम गमदािीरत्वाि ्


प्रर्मदाप्रािपनरत्यागजि चोषातु रान्वजषणज गौरवं च स्याि।् नवषमदाव्यािौ व्याप्यत्वान्द्ध्यिपपनत्तश्चज
म नि।
म प्रनिज्ञानचनवरोधाः
नवश्वनमदाथ्यात्वािमदाािज

प्रनिज्ञानवरोधाचजरुचाहरणमदााह—

म ाि ज द्रष्टव्यााः।
्वय एिज दृश्रत्वािमदा

‘नववाचपचं नमदाथ्या दृश्रत्वाि,् रि ् दृश्रं िि ् नमदाथ्या रर्ा शनम क्तर्िं िर्ा चजचं दृश्रं िस्मानम जथ्या’
म प्रनिज्ञानवरोधाचीिामदाचम ाहरणं ज्ञािव्यनमदानि।
इत्यजिचिमदाािं

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 52

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

नवश्वं नमदाथ्यात्वप्रनिज्ञारााः प्रबलप्रमदााणनवरोधाः

ित्कर्मदा?् इत्यिाः प्रनिज्ञारााः प्रबलप्रमदााणनवरोधं िावदपपाचरनि—

प्रत्यक्षागमदाानचनभ् यगिाः ्त्यत्वाि।्

्ि ् टाः इत्यानचप्रत्यक्षजण , नवश्वं ्त्यनमदात्याद्यागमदाजि, नववाचपचं ्त्यं अर्नय क्रराकानरत्वाि ्


इत्याद्यिमदाािज ्
म ि च ्गिाः ्त्यत्वावधारणाि ्गनम जथ्या इनि प्रनिज्ञा प्रबलप्रमदााणनवरुद्धा भवनि।
म स्वरूपान्नद्धाः
नवश्वनमदाथ्यात्वािमदाािज

हजिोाः स्वरूपान्नद्धमदापम पाचरनि—

ित्पक्षज दृश्रत्वस्य च नमदाथ्यात्वाि।्

‘रि ् दृश्रं िर् ् नमदाथ्या’ इनि व्यानिमदाङ्गीकमवयिा दृश्रत्वस्यानप नमदाथ्यात्वमदाङ्गीकियव्यमदा।् अन्यर्ा


दृश्रत्वस्य व्यनभचारापािाि।् अिो दृश्रत्वहजिोनमदायथ्यात्वाि दृश्रत्वहज
् िवम ायनचिाः स्वरूपान्द्ध एव।

ि नमदाथ्यजत्य्दच्यिज। रजि हजिोाः स्वरूपान्नद्धाः स्याि।् नकं िामदा? अनिवयचिीरमदाजव। अिाः


अनिवयचिीरदृश्रत्वस्य भावान्न स्वरूपान्नद्धनरत्यि आह —

अनिवयचिीरस्य प्रनिवानचिोऽन्द्धत्वाि।्
म ाङ्गीकारजऽनप प्रनिवानचिाः स्वरूपा न्नद्धभवय त्यजव। प्रनिवानचिा ्गनि
अनिवयचिीरस्य दृश्रत्वस्य हजित्व
अनिवायच्यदृश्रत्वस्यािङ्गीकृ ित्वानचनि। रर्ा अनग्मदात्वज ्ाध्यज मदानलित्वामदानलित्वानचनवशजषािपहार
धूमदामदाात्रं हजिाःम िर्ा अिवधानरिानिवयचिीरत्वानचनवशजष ं दृश्रत्वमदाात्रं ्िगनम जथ्यात्वज हजिाःम नकं ि स्याि?्
इत्यि आह — अनिवयचिीरस्यजनि॥ शक्तिज वक्तं म धूमदामदाात्रमदानग्मदात्वज हजिनम रनि। मदानलिधूमदााचौ
य ाः। ि च ैवं प्रकृ िज। अनिवयचिीरदृश्रत्वस्य प्रनिवानचिोऽन्द्धत्वाि।् ि नह
वानचप्रनिवानचिोधूमदात्व्म्मिज
गगििनलिान्द्दौ िनलित्व्ामदाान्यं ित्राङ्गीकिं म शक्यि इनि।
म दृश्रत्वहजिोव्य यनभचाराः
नवश्वनमदाथ्यात्वािमदाािज

दृश्रत्वहजिोरव्यानिमदापम पाचरनि—

आत्मिोऽनप दृश्रत्वाि।्

्त्यत्वजिाङ्गीकृ िस्यात्मिो नवपक्षत्वाि ् ित्र च दृश्रत्वहजिोवयिमदाय ाित्वाि ् व्यानिहीिोप्य्ौ भवनि। एिजि



व्यनिरजकदृष्टातु ाि ्ाधिाव्यावृ
नत्तश्चोपपानचिा भवनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 53

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

म दृष्टातु ज ्ाध्यवैकल्यमदा ्
नवश्वनमदाथ्यात्वािमदाािज

शनम क्तर्िानचदृष्टातु ज ्ाध्याििगमदामदा


म पम पाचरनि—

शनम क्तर्िाचजरनिवयचिीरत्वाभावाि।्

नमदाथ्यापचजि अनिवयचिीरत्वमदानभमदािं वानचिाः। िच्च दृष्टातु ज शनम क्त र्िाचौ ि नवद्यिज। ‘अ्चजव र्िं
प्रत्यभाि’् इनि बाधकप्रत्यरजि अ्त्वावधारणाि।् अिाः शनम क्तर्िानचदृष्टातु ाः ्ाध्यनवकलो भवनि।
म दृष्टातु ज ्ाधिवैकल्यमदा ्
नवश्वनमदाथ्यात्वािमदाािज

ित्र ्ाधिाििम गमदां


म चोपपाचरनि—

अनिवयचिीरदृश्रत्वाभावाि।्

अनिवयचिीरं नह दृश्रत्वं ्ाधिमदानभमदािमदा।् ि िि ् शनम क्तर्िाचौ वियि इनि दृष्टातु ाः ्ाधिनवकलो


भवनि। अनिवयचिीरिरा अनभमदािस्य शनम क्तर्िाचेदृश्य रत्वाभावानचनि वा। शक्त्य
म ाचजरवज दृनग्वषरत्वजि

‘र्िानचकं दृष्टमदा’् इनि भ्रमदामदाात्रमदा।् िम जिजऽनप अनिवयचिीरस्य दृश्रत्वाभावानचनि वा। िैरनप


शनम क्तर्िाचजाः ि ऐनिरकदृनग्वषरत्वं अङ्गीकृ िमदा।् प्रिीनि्मदार एवोचराभ्यपम गमदााि।्
इनिरस्यानधष्ठािग्रहण एव व्यापारोररीकरणाि।् शक्त्याद्यवनच्छन्नाऽत्मानवद्याकनल्पिमदाारोनपिरैव
अवभा्ि इनि ित्प्रनक्ररा।
म ्प्रनि्ाधित्वमदा ्
नवश्वनमदाथ्यात्वािमदाािज

‘्गि ्प्राक ् दृष्टातु नवरोधानभधािाितु रं प्रनिज्ञारााः ्मदाबलप्रमदाणनवरोधस्य ्प्रनि्ाधि्ञ्जा नवनहिा।


अिस्तजि ैव क्रमदाजण िमदापम पाचरनि—

मदाािन्द्धत्वानचनि ्प्रनि्ाधित्वाच्च।

‘्गि ््त्यं मदाािन्द्धत्वाि ्ब्रह्मवि’् इत्यनप वक्तं म शक्यत्वाि ् ्गनम जथ्यजनि प्रनिज्ञा ्त्प्रनिपक्षा भवनि।
चशब्दजि अमदाािन्द्धत्वमदापम ानधं ्ूचरनि। िनद्ध नमदाथ्यात्वव्यापकं शनम क्त र्िाचौ दृष्टमदा।् दृश्रत्वाव्यापकं
च, चगनि दृश्रत्वज नवद्यमदाािजऽप्यभावाि।् अिो ्गिो व्यावियमदाािं अमदाािन्द्धत्वं नमदाथ्यात्वत्वमदानप
व्यावियरिीनि।
म मदा।् अिमदाािज
रदक्तं ‘्गनम जथ्या’ इनि प्रनिज्ञा प्रत्यक्षनवरुद्धजनि। िचरक्त म ि ह्यजष्यत्कालीिबाध्यत्वं

्ाध्यिज। ि च िचभावं गोचरनरि ं म प्रत्यक्षमदाीष्टज रजि िनद्वरोधोऽिमदाािस्य


म स्याि।् वियमदाािमदाात्रग्रानहत्वाि ्

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 54

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

प्रत्यक्षस्य। ि नह नभन्ननवषररोबायध्यबाधकभावोऽनस्त। ि नह भवनि आमदा टश्रामदािाप्रत्यक्षजण


पाकरक्तिाप्रमदााणस्य बाध इत्याशङ्क्य पनरहरनि।

्गत्त्यत्वग्रानह प्रत्यक्षस्यवियमदाािमदाात्रग्रानहत्वज अिमदाािागमदाप्रामदााण्र ग्रानहणोऽनप प्रत्यक्षत्वनवशजषाि ्
ज नि भजचानचवाक्यािामदाजव प्रामदााण्रं स्याि।्
उत्तरक्षणज प्रामदााण्रं ि ्त्स्य

म ािागमदाप्रामदााण्रनहणोऽनप
Change 388 ्गत्त्यत्वग्रानहप्रत्यक्षस्यवियमदाािमदाात्र गानहत्वज अिमदा
प्रत्यक्षत्वानवशजषादत्तरक्षणज प्रामदााण्रं ि ् जत्स्यिीनि भजचानचवाक्यािमदाजव प्रामदााण्रं स्याि।्

रो ्गत्त्यत्वग्रानहप्रत्यक्षस्य वियमदाािमदाात्रग्रानहत्वं अङ्गीकमरायि ् ् द्रष्टव्याः ्गनम जथ्यात्वग्रानहणाः



अिमदाािस्य ‘िजह िािानस्त नकञ्चि’ इत्याद्यागमदास्य च प्रामदााण्रं कज ि गृह्यिज? इनि। ि िावि ् स्वजि।

स्वप्रामदााण्रनवषरत्वाििभवाि।् म
िाप्यिमदाािाद्यतु रज
ण अिवस्थापािाि।् प्रत्यक्षजण चजि ् िनहि

िस्यािमदाािागमदाप्रामदााण्र ग्रानहण प्रत्यक्षस्यानप प्रत्यक्षत्वानवशजषाि ् वियमदाािमदाात्रग्रानहत्वं स्याि।् िर्ा च

ि िजिोत्तरक्षणज अिमदाािानचप्रामदााण्रन्नद्धाः। म
्गनम जथ्यात्वािमदाािाचज
ाः उत्तरक्षणज प्रामदााण्रान्द्धौ च ‘द्वा
्पम णाय’ इत्यानचभजचवाक्यािां ‘नवश्वं ्त्यं’ इत्यानचनवश्व्त्यत्ववाक्यािां मदाािन्द्धत्वाद्यिमदाािािां

चोत्तरक्षणज प्रामदााण्रं स्याि।् परस्परानवरुद्धरो अन्यिरनिषजधस्य


अन्यिरनवनधिातु रीरकत्वनिरमदाानचनि। ि चोत्तरक्षणज म
अिमदाािानचप्रामदााण्रग्राहकं प्रत्यक्षातु रं
भनवष्यिीनि वाच्यमदा।् उक्तरीत्या ित्र प्रामदााण्राभावास्य वक्तं म शक्यत्वाि।्

्ानक्षप्रमदााणस्य भाव्यर् यग्रानहत्वमदा ्

िि म ि ्वयप्रत्यक्षं वियमदाािमदाात्रग्राहीत्यच्यिज
म । नकं ि?म ्ानक्षव्यनिनरक्तमदाजव। ्ाक्षी ि म एष्यचनप गृह्णानि।

अिस्तजि उत्तरक्षणजऽनप अिमदाािागमदाप्रामदााण्रं ज नि इत्याशङ्क्य पनरहरनि —
्त्स्य

िस्य ्ानक्षन्द्धत्वं चजज्जगत्त्यत्वमदानप ्ानक्षन्द्धमदा।्



रनच अिमदाािानचप्रामदााण्रस्य म िज हतु िनहि ्गत्त्यत्वमदानप प्रत्यक्षन्द्धनमदानि ब्रूमदााः।
्ानक्षन्द्धत्वमदाच्य
िर्ा च ्ानक्षणो वियमदाािमदाात्रग्रानहत्वाभावाि ् िजि एष्यत्कालीि्गद्बाधाभावन्नद्ध्म्भवाि ् प्रत्यक्ष

नवरोधोऽिमदाािस्य दवायर एवजनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 55

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्म्भानविव्यनभचारजण प्रत्यक्षजण नवश्वनमदाथ्यात्वप्रनिज्ञारा अनवरोधाशङ्का िनन्नरा्श्च



ज ािमदाािस्य
अन्यस्त्वाह- ि प्रत्यजक्षण नवरोधाः। प्रत्यक्षस्य ित्र ित्र शनम क्तर्िाचौ व्यनभचारो दृश्रिज।

ििश्च ि ित्प्रमदााण्रज नवश्वा्ाः ्म्भवनि। अनवश्वस्तप्रामदााण्रजि च कर्मदािमदाािस्य नवरोधाःस्याि?् इनि।
ित्राह —

म ानिचोषत्वाध्यव्ारज च ्मदााः।
व्यनभचारश्चजद्भचज ागमदाार्ायिमदा

प्रत्यक्षस्य व्यनभचारचशयिाि ् अनवश्व्िीरत्वं वचि ् वाची प्रष्टव्याः ‘िजह िािानस्त नकञ्चि’ इत्यागमदास्य

अशजषभजचाभावोऽर् याः दृश्रत्वािमदाािं म
निचोषं, मदाािन्द्धत्वाद्यिमदाािं ्चोषं इत्यध्यव्ाराः कज ि प्रमदााणजि?
इनि। ि िावि ् स्वजि ैव अििभवाि
म ।् िाप्यागमदााद्यतु रजण। अिवस्थापािाि।् प्रत्यक्षजण चजि, ् िनहि
प्रत्यक्षस्य ित्र ित्र व्यनभचारचशयिाि ् इचमदानप प्रत्यक्षमदानवश्व्िीरं। िर्ा च ि िजिागमदाार्ायध्यव्ाराः

न्द्ध्यिीनि। अिमदाारा अनिचोषत्वाध्यव्ार इनि च रोज्यमदा।् रद्यप्यत्र पूवोक्तमदाजवानिष्टं शक्यिज वक्तममदा ्

िर्ानप िि ् नशष्यरै वज शक्यिज ज्ञािनम मदानि दूषणातु रमदाजवोक्तमदा।् अभजचागमदास्य



अभजचार् यत्वाध्यव्ारािपपनत्तरज
वानिष्टा।

आनधकं चाह —

अि उत्तरनचव्ऽज भजचवाक्यस्य भजचोऽर् याः स्याि।्



‘िजहिािा’ इनि वाक्यस्याभजचोऽर् य इत्यध्यव्ारािपपत्तौ भजचोऽर् याः स्याि।् परस्परनवरुद्धरोाः
अन्यिरनिषजधस्य अन्यिरनवनधिातु रीरकत्वनिरमदाानचनि। प्रत्यक्षस्य
म ।् िर्ा नह, रनच
वियमदाािमदाात्रग्रानहत्वाभ्यपम गमदाजऽप्यरं चोषाः ्मदााि इनि ्ूचनरि ं म उत्तरनचव् इत्यक्तमदा
प्रत्यक्षं वियमदाािमदाात्रग्रानह िनहि ‘िजह िािा’ इनि वाक्यस्य अभजचोऽर् य इत्यध्यव्ारहजिोाः प्रत्यक्षस्यानप

िर्ात्वापत्त्या उत्तरनचव्ऽज नप िचर्त्व ् न्द्धं कृ त्वा आह — अर् इनि॥


य ाध्यव्ारो ि स्याि इनि

दृश्रत्वािमदाािनिचोषत्वाध्यव्ारारोगज अनिष्टमदााह—

म ारााः ्चोषत्वं,
निचोषािमदा
निचोषत्वजिाभ्यपम गिािमदाारााः
म ज
प्रत्यजक्षण क्वनचि ् व्यनभचारचशयििज अनवश्व्िीरजि

निचोषत्वाध्यव्ारािपपत्तौ ्चोषत्वं स्याि।् अभावाभावज भावनिरमदााि।् मदाािन्द्धत्वाद्यिमदाािं


्चोषनमदात्यध्यव्ारािपपत्तौ चोषमदााह —

म ारा निचोषत्वं ।
्चोषािमदा

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 56

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [


्चोषािमदाारााः ्चोषत्वजिाभ्यपम गिारा अिमदाारााः।
म ि कज वलं प्रत्यक्षस्यानवश्व्िीरत्वाङ्गीकृ िौ
आगमदाार्ायव्यवस्था। नकं ि म ्वयव्यवस्थािां प्रत्यक्षमदाूलत्वजि ि काऽनप व्यवस्था न्द्ध्यिीनि

्वयव्यवहारोच्छजचाः स्यानचत्याह—

इत्यव्यवस्था।

उक्तप्रकार्ूचिार् य इनि शब्दाः।

आश्ररान्द्ध्याचीिामदादूषणत्वमदा ्

रदक्तं म रूपान्नद्धरव्यानिनरनि
हजिस्व हजिनम वरोध इनि म मदा।्
िचरक्त

आश्ररान्नद्ध्ाध्यान्नद्धव्यनधकरणान्द्धीिामदानप हजिनम वरोनधत्वाि इत्यि आह—

आश्रर्ाध्यव्यनधकरणान्द्धरो ि दूषणं।

अश्ररन्नद्धव्यनधकरणान्द्दी चनशयि।ज ििाः प्राक ् ्ाध्यधमदायस्याप्रन्नद्धाः ्ाध्यान्नद्धाः। रर्ा ‘इरं भूाः


शशनवषाणोनल्लनखिा भूत्वाि’् इनि।

अनिप्र्ङ्गस्यैव चोषत्वानचव्यवस्थापकत्वमदा ्

कमिो ि दूषणनमदात्याह—

अनिप्र्ङ्गाभावाि।्

आश्ररान्द्ध्याचीिामदादूषणत्वाङ्गीकारज अनिष्ठप्र्ङ्गाभावाि ् ि दूषणमदा।् अनिप्र्ङ्गाभावजऽनप कर्मदादूषणमदा ्


? इत्याह—

अनिप्र्ङ्गजि नह चोषत्वाचोषत्वज कल्प्यज।


रस्य चोषत्वािङ्गीकारज अनिष्टप्र्ङ्गाः िस्यचोषत्वमदा।् रर्ा स्वरूपान्द्धजाः अचोषत्वज ह्रचाचजरनग्मदात्वप्र्ङ्गज ि
चोषत्वमदा।् रस्य च अचोषत्वािङ्गीकारज अनिष्टप्र्ङ्गाः िस्य अचोषत्वमदा।् रर्ा व्यािजाः अचोषत्वािङ्गीकारज
्ाध्यान्नद्धप्र्ङ्गजि अचोषत्वमदा।् एवं चोषत्वाचजरनिप्र्ङ्गाधीित्वाि ्अत्र च िचभावाि ्ि चोषत्वमदा।् अत्र
म िज। अनिप्र्ङ्गशब्दजि भावाभावावपम लक्ष्य अन्वरव्यनिरजकोनक्तवाय।
अचोषत्वोनक्ताः दृष्टातु िरा उपरज्य
म शान्द्ध्योरजव ्ाध्यन्नद्धप्ररो्कत्वमदा ्
व्यानि्मदानचिचज

इिोनप िाश्ररान्द्ध्याचजचोषत्वनमदात्याह—

व्यानिरजव नह प्ररोन्का ।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 57

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्ाध्यन्द्धौ नह ्ाधिस्य व्यानिरजव प्ररोन्का। ि िम ्चाश्ररत्वं ्ाध्यप्रन्नद्धाः


्ाध्य्ाधिरोरजकानधकरणत्वं वा। व्यनिरजकाभावाि।् ि नह ्त्यां व्यािौ

चोषातु रा्ङ्कीणायश्ररान्द्ध्यानचिा ्ाध्यन्नद्धदृयष्ठनज ि। उपलक्षणमदाजिि।् नववनक्षिस्थलज न्नद्धश्चजनि


ज्ञािव्यमदा।् हजिस्व म ।् एकारस्त म ्चाश्ररत्वानचव्यावियकाः। व्यानिमदात्ाधिं नह
म रूपान्नद्धनरनि ह्यक्तमदा

नववनक्षिस्थलज नवद्यमदाािं नववनक्षिस्थलज ्ाध्यं प्ररो्रनि।

आश्ररान्द्ध्यानचस्थलज व्यानि्मदार् यिमदा ्

नमदामदािो रनच व्यानिरजव प्ररोन्का? इत्यि आह—

अ्त्यनप व्यानिरस्त्यजव।
प्ररोन्का च व्यानिाः अ्त्यप्याश्ररज ्ाध्य्ाधिरोरस्त्यजव। ‘वन्ध्या ्िम ो ि वक्ता अचजिित्वाि’्
इत्याचौ चशयिाि।् अिो िाश्ररान्नधदूयषणनमदानि।
िर्ा अ्त्यनप ्ाध्य्ाधिरोरजकानधकरणत्वज प्ररोन्का व्यानििरस्त्यजव। चिोचरानचिा
िाि।् अिो ि व्यनर्करणान्नद्धरनप दूषणमदानि।
्मदाद्रम वृद्ध्याद्यिमदाािचशय

अ्ाचाश्ररस्य हजिोव्यायप्त्यिङ्गीकारज बाधकं चाह—

अ्चाश्ररस्य ्ाधकत्वं ित्य


ज नप व्यानिं नविा कर्ं निवारयिज?
‘अ्चाश्ररस्य ्ाधकत्वं ि’ इनि ब्रवम स्त
ं त्र प्रामदााणमदााचष्टज ि वा। ि नद्विीराः। प्रमदााणं नविा
अर् यन्द्धजरभावाि।् आद्यज ि िावि ्प्रत्यक्षमदाागमदाो वा ित्रानस्त। अिोऽिमदाािमदाज
म व वाच्यमदा।् िि ्नकमदा्ि ्
व वाच्यमदा।् िि ् नकमदा्ि ् िचाश्ररं हजि ं म वा पक्षीकृ त्य
िचाश्ररं हजि ं म वा पक्षीकृ त्य प्रवियि?ज अिोऽिमदाािमदाज

प्रवियि?ज उभरमदाप्य्चाश्ररं स्याि।् ्िाः अ्द्धमदायत्वािङ्गीकाराि।् ित्र प्रष्टव्यं, िस्य व्यानिरनस्त ि वा?

इनि। िाद्याः ्वयत्रानप ित्प्र्ङ्गाि।् नद्विीरज ‘अ्चाश्ररस्य ्ाधकत्वं ि’ इनि निवारणं ि स्याि।्
अव्यािस्य ्ाधिबाधिािङ्गत्वानचनि।
म ाः कर्मदा्चाश्ररो हजिाःम ्ाधकाः स्याि?् इत्यि आह
िन्व्िो निध यमदायकत्वजि ्ाध्य्ाधिाश्ररत्वािपपत्तज
— अ्चाश्ररस्यजनि॥ अत्र व्यानिनरनि िद्विोाः ्ाध्य्ाधिरोराश्ररत्वमदापम लक्ष्यिज। प्रागनपहेि्
म मदाच्च
म रज

अत्रा्नद्वषरव्यवहारातु रािपपनत्तं ्मदानम च्चिोनि। अन्यत्मदाािमदा।्
इिोऽनप ि निध यमदायकत्वजि अ्िाः ्ाध्य्ाधिाश्ररत्वाभावोवाच्य इत्याह —

अ्चाश्ररनमदात्यानच नवशजषणत्व्म्भवज कर्मदाव्यानिाः ।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 58

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

‘अ्चाश्ररं ्ाधिं ि ्ाधकं ’ इनि वचिा अ्िाः ्ाधिव्यावियकिरा िनद्वशजषणत्वं अङ्गीकृ िमदाजव।
अन्यर्ा िर्ा वक्तममदाजवाशक्यत्वाि।् एवं च अ्िो नवशजषणत्वलक्षणधमदाय्म्भवज कर्ं

्ाध्य्ाधिधमदाायश्ररत्वा्म्भवाः? नवशजष हजत्वभावानचनि। एं अ्चाश्ररत्वं आश्ररन्नद्धनरनि मदािं


निराकृ िमदा।्

अभावपक्षकािमदाािस्य आश्ररान्द्धिानिरा्ाः

रज पिरभावस्य ्
निध यमदायकत्वाि िचाश्ररत्वं आश्ररान्नद्धदूषणं ब्रवम िज िनन्नरा्ाराह —

ि चात्यतु ाभावोऽनप ्वयधमदायरनहिाः।

नकमदािम प्रागभावानचाः प्रामदाानणकप्रनिरोनगक इनि शजषाः। कमिो ि ? इत्यि आह —

प्रमदाजरत्वाद्यिभम वाि।्
म रतु ज नह प्रमदाजरत्वानभधजरत्वाचराः अत्यतु ाभावजऽनपधमदाायाः कर्मदान्यर्ा िस्य ्वयधमदायरानहत्यानच
अिभू
्ािीराि?् कर्ं च नशष्यं प्रत्यपनचशज
म ि?् अिपनचष्टश्च
म कर्मदा्ौ ्ािीराि?् इनि।

्ाध्याप्रन्द्धजरदूषणत्व्मदार् यिमदा ्

हजत्वतु रजण अप्रन्द्ध्ाध्यस्य हजिोाः ्ाधकत्वं ्ाधरनि—

पनरशजषार्ायपनत्तप्रामदााण्राभ्यपम गमदााच्च।

पनरशजषस्य अर्ायपत्तजश्च प्रामदााण्रं िावि ् ्वैरङ्गीकृ िमदा।् ित्ाध्यं अप्रन्द्धमदानप दृश्रिज। अिो ि कमत्रानप
्ाध्याप्रन्द्धजदूषय णत्वमदा।् इिोऽनप िाप्रन्द्ध्ाध्यस्य अ्ाधकत्वनमदात्याह—


नवमदािं ्किृकनमदात्यत्र ्वयज्ञत्वस्य पक्षधमदायिाबलजि न्द्ध्यङ्गीकाराि।्
य ं कारयत्वाि ् टवि’् इत्यिमदाािज
ू रानचकं ्किृक
‘भूभध म ि परैाः ईश्वरज ्वयज्ञत्वन्नद्धरङ्गीनक्ररिज। रद्यनप

कारयत्ववं य त्वमदाात्रजण
्किृक व्यािं ू रानचपक्षधमदायिाबलजि
भूभध ्वयज्ञमदाजव किायरं गमदारनि।
उपाचािानचनवषरज्ञािवि ् एव किृत्व
य ाि।् ि च ्वयज्ञत्वं प्रन्द्धमदा।् अिस्तद्वि ् ि कमत्रानप

अप्रन्द्ध्ाध्यस्य दूषणत्वनमदानि। अिजि ैव व्यनधकरणत्वजऽनप ्ाधकत्वं चोपपानचिं भवनि।


ू रानचनिष्ठजि कारयत्विज हजििम ा ईश्वरज ्वयज्ञत्वन्द्ध्यङ्गीकाराि ् ि कमत्रानप ्ाध्य्ाधिरोव्य यनधकरणत्वं
भूभध
दूषणनमदानि। एिजि ैव अवरवनिरमदाश्च परास्ताः। ि नह पक्षधमदायिाबलजि ्वयज्ञत्वन्द्धाववरवनिरमदाोऽनस्त।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 59

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [


पनरशजषार्ायपत्योरिमदााित्व्मदार् यिमदा ्

िन्वप्रन्द्ध्ाध्यरोाः पनरशजषार्ायपत्त्योाः प्रामदााण्राभ्यपम गमदाजऽनप नकमदाारािमदाप्रन्द्ध्ाध्यस्यािमदाािश्च


्ाधकत्वज? इत्यि आह —

म ािनमदात्यनवशजषाः।
पनरशजषोऽर्ायपनत्तरिमदा
अप्रन्द्ध्ाध्यस्य पनरशजषाचजाः ्ाधकत्वज म
अिमदाािस्यै
व िदक्तं स्याि।्

पनरशजषानचरिमदाािनमदात्यिनिनभन्नार् यत्वाि।् ित्कमिाः? इत्यि आह —

उपपनत्त मदाात्रत्वाि।्

इहोपपनत्तरन्यर्ािपपनत्तज्ञाय म ऽनप कमिोऽिमदााित्वं
िव्या। पनरशजषार्ायपत्त्योाः अन्यर्ािपपनत्तत्वज म ? इत्यि
आह —

उपपत्तजश्च व्याप्त्यपजक्षा ्वयिाऽङ्गीकारेत्याग्रहमदाात्रजण भजचाः।



अन्यर्ािपपनत्तनहि कज िनचि ् नविा कस्यनचच्म्भवाः। अ्म्भवश्च ि िावचित्पनत्ताः।
म बनहभायवानचिाऽनप
गृहाभावाचजर्न्यत्वाि।् अिोऽिवस्थािमदाजवा्म्भव इनि वाच्यमदा।् िस्य च व्याप्त्यप जक्षा ्वयर्ा
अङ्गीकाराय। कज िनचनद्विा कस्यनचचिवस्थािं नह िरोव्यायनिं नविा ज रा
िोपद्यिज। व्याप्त्यपक्ष

अर्ायवगमदाकमदािमदाािनमदानि चोक्तमदा।्

एवमदानप पनरशजषाचजरिमदााित्वािङ्गीकारज म
धूमदाोऽप्यन्यर्ािपपत्त्या अनग्ं गमदारि ् िािमदाािं
म स्याि।् अिो

दचयशिय ाभ्या्नवशजषनव्ृनम्भिाग्रहमदाात्रजण अिमदाािाि ् पत्त्याचजभचे ो वानचनभरङ्गीनक्ररिज इनि।
अर्ाय

प्र्ङ्गाि उपमदाािस्याप्यि म
मदााित्वं म ं ्ाधनरिमदाम ाह —
प्रागक्त

उपमदाािस्यानप ।
अनपपचजि ‘आग्रहमदाात्रजण भजचाः’ इत्यिकृम ष्यिज। कमिाः? इत्यि आह —

व्यानिरूपत्वाि।्

ज मदार् यगमदाकं ह्यिमदाािमदा
व्यानि्ापक्ष ।् उपमदाािस्यानप व्यानि्ाप जक्षत्वाि ् िािमदाािाि
म ् भजधाः । कर्मदापम मदाािज

व्यानिाः? इत्यिस्तामदापम पाचरनि—

ि नह स्व्दृशजिा्दृशं क्वनचद्दृष्टं।
‘रो रद्गि्ादृश्रप्रनिरोगी ् िजि ्दृशाः’ इनि नह व्यानिरुपमदाािज नववनक्षिा। ‘ि नह रि ्रजि ्दृशं िि ्
िजि अ्दृशं क्वानप दृष्टमदा’् रजि जरं व्यानिरिपपन्ना
म स्यानचनि मदाीमदाां्कोपमदाािस्य व्यानिरुपपानचिा भवनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 60

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

ि ैरानरकोपमदाािजऽनप ि नह रोऽगोत्वज ्नि गो्दृशाः अ्ौ गवरशब्दवाच्याि ्अन्यो दृष्ट’ इत्यानचरूप जण


व्यानिरुपपाचिीरा।


अिपलब्जरि म
मदााित्व्मदार् यिमदा ्
म वमदापम ाचरनि—
अभावप्रमदााणस्यानप अिमदाािजऽतु भाय

रोग्रािपम लब्जश्च नलङ्गत्वमदा।्


म । ्ानप अर्े नलङ्गमदाजव। ि ि म पृर्क्प्रमदााणमदा।् कमिाः? ि
भावािपलनब्रभावप्रमदााणमदाङ्गीनक्ररिज
म । नकं ि?म उपलनब्रोग्रस्यािपलनब्ाः।
ह्यिपलनब्मदाात्रमदाभावगमदाकमदाङ्गीनक्ररिज म िर्ानप कमिोऽिमदााित्वं

इत्यि आह—

अनवशजषाि।्

अिपलनब्मदाभावप्रमदााणमदाङ्गीकम वयिा म
रोग्रस्यािपलनब्नरनि कस्मादच्यिज? म
अिपलनब्मदाात्रस्य
अभावव्यनभचारानचनि चजि।् िि ् नकं रोग्रािपलनब्रभावाव्यनभचानरणी?
म बािमदानि चजि ् िनहि
ज अर्ं गमदारिीत्यङ्गीकृ िं स्याि।् िर्ा च प्रन्द्धािमदाािचनवशज
व्यानि्ापक्ष म म वनज ि। नकं
षाचिमदाािमदाज

चािपलब्ज ् पलब्ध्यतु राप
रभावगमदाकत्वज अभावत्वानवशजषाि अि म जक्षजत्यिवस्था स्यानचत्याह —

अनवशजषाि ।्
् स्वप्राकाश ्ानक्षन्द्धत्वाचचोषाः।
अस्मि पक्षज

ि च वाच्यमदािपलनब्रज्ञािै म षाि ् ्षम प्त्याचावनप
वार्ं बोधरिीनि। िर्ा ्त्यिपलनब्त्वानवशज म

बोधरजनचत्याह—

अनवशजषाि ।्
ि च चक्षरम ानचवदपपनत्ताः। िस्य ्म्प्ररोगानचनवशजषापजक्षत्वाि।् अिपलब्ज
म स्तचभावानचत्याह —

अनवशजषाि।्

प्रनिज्ञानवरोधानचष म ्वायिमदाािचोषातु भाय


म वाः

नत्रनवधो नवरोध इत्यानचिोक्तस्योपरोगमदााह —

म ािचोषाणामदातु भायवाः।
उक्तचोषजष्ववज ाशजषािमदा

रज प्रनिज्ञानवरोधाचराः चोषा उक्तााः िजष्ववज अशजषािमदाािचोषाणां हजत्वाभा्ाचीिामदातु भायवाः। अिो
िोक्तचोषानिरजक इनि। ित्र प्रबलप्रमदााणनवरोधाः कालािीिाः। ्मदाबलजि हजत्वतु रजण नवरोधाः ्न्दजहिो

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 61

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

]
म ।् िजि ैव हजििम ा चजि ् प्रकरण्मदााः। अन्नद्धाः स्वरूपान्नद्धाः।
व्याप्यत्वान्नद्धाः ्त्प्रनिपक्षश्चजत्यक्तमदा
व्यर् यनवशजषणान्द्ध्याचजरानधक्यज अतु भायवाः।

व्याप्यत्वान्द्धनवरुद्धाि ैकानतु कािध्यवन्िािामदाव्यािौ आद्यस्य ्ाध्य्म्बन्धाभावाि।् उत्तररोस्त म


नवपक्षवृनत्तत्वजि ्ाध्यव्यनभचाराि।् अिध्यवन्िस्यानप पक्ष एव वियमदााित्वजि व्यािजरग्रहणाि।्
व्यनिरजकव्यानिस्तत्र गृह्यिानमदानि चजन्न। ्पक्षनवपक्षाभावज ्पक्षमदाात्रभावज वा िचरोगाि।् ्पक्षनवपक्षभावज
च अन्यस्यैव प्रर्मदाप्राित्वजि ्त्यनप ्पक्षज म
िचिपलब्ौ व्याप्त्यनिश्चराि।्
्पक्ष ैकचजशवृत्यन्वरव्यनिरजनकवि ् अस्य व्यानिाः नकं ि गृह्यिज? इनि चजन्न। ्पक्ष ैकचजशऽज नप अवृत्त्या

नकमदात्र व्यानिरजव िानस्त? उि ्पक्ष ैगचजशवृनत्तवि अनस्त व्यानिाः? इनि ्न्दजहावस्कन्दिाि।्
व्यनिरजकिोऽि ैकानतु क एवािध्यवन्ि इत्यजकज। िच्ि।् ्पक्षनवपक्षरनहिज िचरोगाि।्

अन्द्धनवरुद्धरोरनप ित्त्वप्र्ङ्गाच्चजनि।
दृष्टातु नवरोध एव उचाहरणाभा्ािामदातु भायवाः। आश्ररहीित्वं पूववय ि ्अदूषणमदा।् अव्याप्त्यनभधािं न्यूि ज
नवपरीि व्याप्त्यनभधािं अ्ङ्गिौ। िकय पराहिजरन्द्ध्याचानवनि।

्ाध्यानवनशष्टस्य अन्द्धावतु भायवाः

िर्ानप ्ाध्यानवनशष्टत्वं हजिोदूयषणातु रमदास्तीत्यि आह —

्ाध्यानवनशष्टोऽन्द्धाः।
पवयिोऽनग्मदााि ् अनग्मदात्वानचनि ्ाध्यानवनशष्टो हजिरम न्द्ध एवातु भयवनि। ्ाध्यमदाजव ह्यत्र हजिाःम । ि नह
्ाध्यं न्द्धमदा।् व्याहिजरवज । ि च वाच्यं ्ाध्यानवनशष्टो हजिरम व्यािौ नकं िातु भवय नि? व्यािजरुभरधमदायत्विज
स्वजि ैव स्वस्य व्याप्त्यरोगानचनि। नववनक्षिस्थलज नलङ्गचशयिाितु रं नह व्यानिस्मृनिाः स्याि।् ित्र
्ाध्यभूिनलङ्गस्य अचशयििज ैव म
अिमदाािचोषन्द्धौ व्यानिनचतु ारा म
एवािचराि ।्
म मदा।्
आश्ररान्नद्धरदूषणनमदात्यक्त िि ् नकं ्वायनप? ि
धम्य यभावानचनिनमदात्तैव।रचभाषिाअ्त्यनपव्यानिरस्तीत्यानच।
िनहि न्द्ध्ाधकत्वं चोषातु रमदास्तीत्यि आह—

न्द्ध्ाधकोऽ्ङ्गिाः।

बभम नम त्ि्ाधिस्यैव ्ङ्गित्वानत्द्ध्ाधकोऽ्ङ्गिो भवनि।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 62

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

भाट्टप्रमदााण्ामदाान्यलक्षणनिराकरणमदा ्

एवं प्रमदााणिचाभा्स्वरूपं निरूप्य स्वोक्तलक्षणदृिीकरणार वाद्यतु रोक्तलक्षणानि निराकमवयि ् भाट्टािां


लक्षणं िावनन्नराचष्टज—

ि प्रमदाा्ाधिं प्रमदााणमदा।्
प्रमदाजरगिंज्ञाििापरपरायरप्रं ाकट्यं म ।ित्ाधिं
प्रमदाजत्यच्यिज प्रमदााणमदा।् अत्रप्रमदााग्रहणं
कमठारानचव्यावृत्त्यर् यमदा।् ्ाधिग्रहणं प्रमदाारामदानिव्यानिंप्रत्यक्षाचाव्म्भवं च व्यवनच्छिनत्त। ि
म िाः प्रामदााण्राि।् ि च भ्रमदााचावनिव्यानिाः। अर्ायि्ानरणो
चजनिर्नन्नकषायचावव्यानिाः। ज्ञािस्यैव मदाख्य म

ज्ञाििा नवशजषस्यैव प्रमदाात्वाि ् । भ्रमदाानचिा च िच्ििाि।इचनमदात्याद्याकारज


् ण ्ििजऽनपित्र
प्रमदााण्राभ्यपम गमदााि।् ज्ञािज पिज्ञाय
म ििािचरज
म ि ि स्मृिावनिव्यानिाः। ्ाधिग्रहणजि ैव प्रमदाात्रानचव्यचम ा्

इनि। िचजिल्लक्षणं िोपपद्यिज। कमिाः? इत्यि आह —

ज्ञािव्यनिनरक्तारां प्रमदाारां प्रमदााणाभावाि।्


म नमदाचं लक्षणमदा।् ि नह प्रमदाजरनिष्ठप्रमदाारां
प्रमदाजराश्ररारााः प्रमदाारा एवाभावजि अ्म्भनवत्वाचरक्त

प्रमदााणमदानस्त। ज्ञािो टाः, प्रकटो टाः इनि प्रमदाजरधमदायिरा प्रमदाा प्रत्यक्षि एवािभूम रि इत्यि उक्तमदा-्
ज्ञािव्यनिनरक्तज नि॥ ज्ञािो टाः इत्याचौ नह ज्ञािमदाजवप्रमदाजरनवशजषणिरा दृश्रिज। ि ि म ििोऽन्या प्रमदाजनि।ि

चात्मधमदायस्य ज्ञािस्य प्रमदाजरनवशजषणिाऽिपपनत्ताः। इष्टो टाः इत्याचावनप िचभावापािाि।्
नवषरनवषरीभावाि ् ित्रोपपनत्तनरनि चजि ् ्मदां प्रकृ िजनप।ि चवाच्यं ज्ञाििाऽभावज ज्ञािस्य नवषरनिरमदा
म ाः। रचाकारं रि ् नवज्ञािं िि ् िनद्वषरनमदानि नह बौद्धािामदाजव शोभि इनि। िर्ा ्नि
एव अरक्त
इच्छाचीिामदानप नवषरनिरमदााभावाप्र्ङ्गानचनि॥ करणनवषरिरा ित्रोपपनत्तनरनि चजि ् िल्य
म मदा।् अन्यर्ा

िजि ैव ज्ञािजि अत्रैव ज्ञाििा ्ारि इनि निरमदाो ि स्यानचनि।

मदाीमदाां्कै कचजश्रनभमदािप्रमदााण्ामदाान्यलक्षणनिराकरणमदा ्

अन्यस्त्वाह, प्रमदाा्ाधित्वमदाजवलक्षणमदा।् प्रमदाा च िार् यप्राकट्यमदा।नकं


् ि?म अज्ञािार् यस्य रर्ार् यज्ञािमदा।्
अिो िोक्तदूषणनमदात्यि आह—

ि चाज्ञािपनरनच्छनत्तरजव प्रमदाजत्यत्र नकनञ्चम जािमदा।्

पनरनच्छनत्तनरनि रर्ार् यज्ञािमदामच्यिज। अज्ञािजनि स्मृनि्ाधिव्यचम ा्ार् यमदा।् रर्ार् यग्रहणं


भ्रमदाानच्ाधिव्यचम ा्ार् यमदा।् अस्त म िामदा अज्ञािपनरनच्छनत्ताः प्रमदााित्ाधिं च प्रमदााणमदा।् िर्ानप ि

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 63

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

लक्षणमदाजिद्यमक्तमदा ् ज्ञािपनरनच्छत्तजरनप प्रमदाात्वजि ित्ाधिस्य च प्रमदााणत्वजि ित्राव्यािजाः। ि नह


ज्ञािपनरनच्छत्याचजाः अमदाात्वाचौ प्रमदााणमदानस्त। ज्ञािपनरनच्छत्त्याचजाः प्रमदाात्वाचौ स्मृत्याचजरनप िि ्

स्यानचत्यि आह —

रार्ाथ्यायमदावज प्रामदााण्रनमदात्यङ्गीकाराि।्
स्मृत्याचजाः प्रमदाात्वानचप्र्ङ्गो िानिष्टाः। रार्ाथ्ययमदावज प्रामदााण्रनमदात्यङ्गीकमवयनद्भाः स्मृत्यानचकस्य

प्रमदाात्वाचजरङ्गीकृ ित्वानचनि।

प्राभाकरानभमदािप्रमदााण्ामदाान्यलक्षणनिरा्ाः

प्राभाकराणां लक्षणं दूषरनि—

ि चािभम नू िरजव प्रमदााणमदा।्

स्मृनिव्यनिनरक्तं ज्ञािमदािभूम निाः। स्मृनिश्च ्ंस्कारमदाात्र्ं ज्ञािमदा।् ि च अरर्ार्ायिभवज


म अनिव्यानिाः।

‘प्रमदााणं स्मृनिश्च ि प्रत्यराः’ इत्यङ्गीकृ ित्वजि ित्स्वरूपस्यैवािभ्यपम गमदााि।् व्यवहारस्त म ग्रहणस्मरणरोरजव


म मदा।् कमिाः? इत्यि
ग्रहणरोरजव वा स्वरूपिो नवषरिश्च नववजकाग्रहमदाात्रजण भविीनि। एिचनप लक्षणमदारक्त
आह —

स्मृत्याचावव्यािजाः।

आनचपचजि वजचाद्यिप्रमदााण्ङ्ग्रहाः

स्मृनिप्रामदााण्र्मदार् यिमदा ्

स्मृत्याचजाः ्नि प्रामदााण्रज भवजचव्यानिचोषाः। िचजव कमिाः? इत्यि आह —

वजचानच प्रामदााण्रप्रन्द्धजश्च।

अत्र आनचपचजिस्मृत्यानचग्रहणमदा।् प्रन्नद्धलौनककी। ि नह ्ा निमदाूल


य ा राथ्याथ्ययहजिनम ्द्धा।
श्रौिीचास्तीत्याह—

म ािं चिष्टरमदा
‘ ्ृनिाः प्रत्यक्षमदाैनिह्यमदािमदा म ।्

म षनभाः
प्रमदााणनमदानि नवज्ञजर ं धमदाायध्यर्े बभू म ’ इनि श्रिम श्च
ज ।

ऐनिह्यप्रामदााण्र्मदार् यिमदा ्

िनन्वचं शानतु कज कमदायनण वजिालोत्थािनमदाव। राविा स्मृत्यानचप्रामदााण्रन्द्ध्यर्ं उचाहृिश्रिम ौ ऐनिह्यं चिर्म ं


प्रमदााणमदाापनििनमदात्यि आह—

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 64

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

ऐनिह्यमदाागमदाभजचाः।
म त्तोनक्तरैनिह्यमदा।्
परावृ िि ् रर्ार् यमदाागमदा एवातु भवय नि। ऐनिह्यनमदात्यशजषागमदाोपलक्षणमदा।्

स्मृनिपचञ्चाशजषकज वलप्रमदााणस्य। िर्ा च कज वलमदाजकं अिप्रमदााणं प्रत्यक्षानचभजचिज नत्रनवधनमदानि
चिष्टम रनमदात्यक्त
म ं भवनि।

ि ैरानरकानभमदािप्रमदााणलक्षणनिरा्ाः

ि ैरानरकलक्षणं निराकरोनि—

ि च ्म्यगिभम व्ाधिं प्रामदााणमदा।्


्म्यग्ग्रहणं ्ंशरनवपरयरापोहिमदा।् म
अिभव इनि कमठाराचजनि यरा्ाः। ज्ञािग्रहणज स्मृिौ

प्र्ङ्गाचिभवग्रहणमदा ।् ्ाधिग्रहणं फलाि ् भजचज्ञापिार्ं प्रमदाािृप्रमदाजरव्यवच्छजचार्ं चजनि।एिचनप लक्षणं
िोपपद्यिज। कस्माि?् इत्यि आह —

ईश्वरज्ञािाचावव्यािजाः।
ि ैरैनरकै ाः खल्वीश्वरस्यानप प्रामदााण्रमदाङ्गीकृ िमदा।् अिाः िनस्मन्नीश्वरज िज्ज्ञािज अस्मचानचज्ञािज
चाव्याित्वानचचमदालक्षणमदा।् ि हीश्वराचजाः ्म्यगिभव्ाधित्वमदानस्त।
म ईश्वरानिनरक्तप्रमदााणलक्षणं िि ्
इत्यङ्गीकारजऽनप िज्ज्ञािाचावव्यानिरपनरहारैवनज ि ज्ञापिार स्वरूप जण िज्ज्ञािग्रहणमदा।् ज्ञािं प्रमदााणमदाजव ि

भवनि। नकं ि?म ित्फलमदाजव। अिाः कर्ं ित्राव्यानिदूयषणमदा इत्यि आह —

अप्रामदााण्रज प्रमदााणाभावाच्च।

ज्ञािस्यजनि शजषाः। चशब्दजि ‘स्मृनिाः प्रत्यक्षमदाैनिह्यं’ इत्यानच प्रमदााणनवरोधं ्मदानम च्चिोनि।

्ानक्षप्रामदााण्र्मदार् यिमदा ्

्ानक्षज्ञािजऽनप अव्यानिं वक्तं म िस्य प्रामदााण्रिङ्गीकारज बाधकं िावचाह—

प्रामदााण्रज्ञाि ज च।

प्रमदााणाभावानचनि चशब्दजि अिकृम ष्यिज। िाचथ्ये ्िमदाी। ्ानक्षणोऽप्रामदााण्रज ्वयप्रमदााणािां


प्रामदााण्रमदाप्रामदाानणकं स्याि।् प्रामदााण्रज्ञािार्ं प्रमदााणातु राभावाि।् प्रामदााण्रज्ञािार् यमदानप

्म्यगिभव्ाधिमदाज ्
व नकनञ्चि अङ्गीनक्ररिज
। अिो ि िस्याप्रामदाानणकत्वापाि इत्यि आह—

ित्रप्यङ्गीकारजऽिवनस्थिजाः।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 65

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [


रनच प्रामदााण्रज्ञािार्ं ्म्यगिभव्ाधिं प्रमदााणमदाङ्गीनक्ररिज िनहि ित्प्रमदााण्रं प्रामदाानणकं ि वा? िजनि पक्षज ि
स्याि।् आद्यज नकं स्वजि ैव न्द्धं? प्रमदााणातु रजण वा? िाद्याः अन्यत्रानप ित्प्र्ङ्गाि।् नद्विीरज िस्यानप

प्रामदााण्रं प्रमदााणातु रवजद्यनमदात्यिवनस्थनिाः स्याि।िस्माि ् ्ानक्षज्ञािजि ैव ्वयप्रमदााणप्रामदााण्रं ज्ञारि

इत्यङ्गीकारयमदा।् िस्य च स्वप्रकाशत्वजि स्वप्रामदााण्रनवषरत्वाि ् िािवस्था। ‘मदाामदाहं ्ािानमदा’ इनि


आत्मिाः स्वप्रकाशत्वचशयिाि।् ्ानक्षणश्चात्मत्वानचनि।

िानकि कोक्तप्रमदााणलक्षणस्य्ानक्षण्रव्यानिाः

एवं स्वप्रकाशात्मरूप्ानक्षज्ञािस्य प्रमदााणप्रामदााण्रज्ञािार् यमदाङ्गीकारज नकं स्याि?् इत्यि आह—

स्वप्रकाशात्माङ्गीकारज ित्राव्यािजाः।
स्वप्रकाशात्मभूि्ानक्षज्ञािज प्रमदााणज अङ्गीकृ िज िस्य म
्म्यगिभवत्वज
ि ित्ाधित्वाभावाि ्
म मदाजिल्लक्षणनमदानि।
ित्राव्यािजररक्त

स्मृनिप्रामदााण्र्मदार् यिमदा ्

रर्ार् यस्मृिावव्यानिश्च प्राक ् आनचशब्दजि ्ङ्गह


ृ ीिा। ित्र स्मृनिि य प्रमदााणनमदानि ि वाच्यमदा।् ्ानधित्वाि।्
िचिङ्गीकारज बाधकं चाह—

ू ं मदारजत्यत्र प्रमदााणाभावाि।्
ज प्रामदााण्रिङ्गीकारज अिभम ि
स्मृिश्च

रनच स्मृनिि य प्रमदााणं िह्य यिभूम िमदाप्रामदाानणकं स्याि।् ‘अिभू


म ि ं मदारजच’ं इत्यत्र स्मृनिं नविा प्रमदााणाभावाि।्


स्मृिरज िमदााित्वज
ि प्रमदााण्रनमदानि पक्षनिरा्ाः

्त्यमदा, ् स्मृनिरजवािभू
म ि ज प्रमदााणमदा।् नकं िामदा?् नलङ्गत्वजि ैव। पटमिरोह्यिभवाः
म ्ंस्कारं ्िरनि। ् च

म ाः स्मृनिनमदानि। ्ंस्कार्न्य स्मृनिाः ्ंस्कारज नलङ्गमदा।् ् च पूवायिभवज


्दृशचशयिानचिा ्मदाद्बम द्ध म

भनवष्यनि। अिो िािभूम िस्याप्रामदाानणकत्वं िानप लक्षणस्याव्यानिाः स्मृिरज नप


्म्यगिम भव्ाधित्वानचत्यि आह—

नलङ्गत्वजि प्रामदााण्रज कल्पिा गौरवमदा।्

रनच स्मृिनज लयङ्गत्वजि प्रामदााण्रं कल्प्यिज िनहि कल्पिागौरवं स्याि।् ्ाक्षाि ् अर् य एव प्रामदााण्र्म्भवजऽनप
म इत्यप्रामदाानणकस्यािजकस्य कल्प्यमदााित्वानचनि।चोषातु रं चाह—
स्मृिाःज ्ंस्कारज नलङ्गत्वं िस्यािभव

दृष्टहानिश्च।

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 66

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

रनच स्मृिनज लयङ्गत्वजि प्रामदााण्रं िनहि पृर्क्प्रमदााणिरा दृष्टस्य अनप प्रत्यक्षाचजाः नलङ्गत्वजमदावज स्याि ् ित्रानप

य ािमदााि्म्भवाि
प्रत्यक्षानचिा कमदायकारकस्यार्स्य ।् अिाः प्रत्यक्षानचवि ् स्मृिरज नप ्ाक्षात्प्रामदााण्राि ्
म मदाजवनज ि रर्ावनस्थिार् यनवषरत्वमदाजव लक्षणमदापम पन्ननमदानि।
ित्राव्यािं परोक्तप्रमदााणलक्षणमदारक्त

स्वोक्तप्रमदााणलक्षणपरीक्षा
म मदा।् नद्वनवध एव नह प्रत्यराः स्मृनिरिभवश्चज
इचमदानप लक्षणं ि रक्त म म
नि। ित्रािभवाः ्वेऽनप प्रमदााणमदाजव।
स्मृनिरनप रनच प्रमदााणं िचा रर्ावनस्थिनवशजषणस्य कृ त्याभावानचत्यि आह —


स्मृनिप्रमदााणद्वैनवध्यमदाात्रकल्पि ज नमदाथ्याज्ञािाचजनि यरा्ाचिभवनवरोधाः।
म िज। िर्ा ्नि नवपरयर्ंशररोाः अपाकरणप्र्ङ्गाि।्
स्मृनिश्चप्रमदााणं चजनि प्रत्यरद्वैनवध्यमदाात्रकल्पिं रज्य
ि च िर्ानस्त्वनि वाच्यमदा।् नवपरयराचजरिभवन्द्धत्वज
म म
ि िनद्वरोधानचनि। नवपरयरानचनवषरोऽिभव एव
िानस्त। नकं ि?म व्यवहारमदाात्रनमदात्यि आह—

िचिभम वाभाव इत्यक्तज


म अिभम वाः स्मृनिश्च िास्तीत्यक्तज
म नकमदात्तरमदा
म ।्

रनच नवपरयरानचनवषरोऽिभवाः म
स्वरं प्रकाशमदाािोऽनप िास्तीत्यच्यिज िनहि पराभ्यपम गिं अिभवमदाात्रं

स्मृनिमदाात्रं च ि स्याि।् अनवशजषाि।् िर्ा च ्गचान्ध्यं स्याि ्

नवपरयरािङ्गीकिृमदाय ीमदाां्कमदािनिरा्ाः

अर् वा नवपरयराद्यिङ्गीकारज दूषणातु रमदाजिि।् रनच शनम क्तकारां ‘इचं र्िं’ इत्यानचरूपोपरयराद्यिभवो

िानस्त नकं ि?म परोवृ


म त्यिभवज
म ्नि र्िस्मृिौ िरोाः स्वरूपिो नवषरिश्चनववजकाग्रहाचजव ‘इचं र्िं’
म िज िनहि परोवृ
इत्यानचव्यवहार इत्यच्य म त्त्यिभवो
म य त्वाि ्
र्िस्मृनिश्च िास्तीनि वचामदााः। ज्ञािपूवक
व्यवहारस्य कर्ं िचभावजऽ्ौ स्याि?् इनि चजि ् हतु िनहि नवनशष्टज्ञािपूवक
य त्वाि ् नवनशष्टव्यवहारस्य
कर्मदा्ावनप िनद्विा स्याि।् स्मृत्यिभवरोरगृ
म हीिनववजकत्वजि नवनशष्टज्ञाि्ादृश्राि ् व्यवहार इनि चजि ्
िनहि अनववजकाग्रहजण अनवनशष्टज्ञाि्ादृश्राि ् िचभावस्याप्यापािाः स्याि।् िस्माि ्
् मदावज ोपपन्नं लक्षणनमदानि।
नवपरयराचजव्यायवियिीरस्य ्द्भावाि रार्ाथ्यय
िि म नवपरयराद्यिभवाभावज
म म
अिभवस्मृ म मदा।् अपन्द्धातु प्रमदााणबाधान्नद्धचोषानचनि
त्योरभावाः स्यानचत्यरक्त

चजन्न। िकय स्य दूषणािमदााित्वाि ।् िर्ानप कमिो िापन्द्धातु ानच? इत्यि आह —

् दूषय णमदा।्
स्वन्द्धैाः ्ाधिमदा परन्द्धै

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 67

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

्ाधिमदाजव स्वन्द्धातु न्द्धन्यारैाः कियव्यमदा।् ि ि म दूषणमदानप। िि ् परन्द्धन्यारैरनप भवनि। नकमदािो


रद्यजवमदा?् इत्यि आह—

अिो ि दूषणजऽपन्द्धातु ानच।



अिाः परन्द्धन्यारजि परोक्तस्य दूषणीरत्वाि दूषणाि म िापन्द्धातु ाद्यमद्भाविीरनमदानि।
मदाािज

मदािािज्ञारा अ्ङ्गिातु भायवाः

स्वपक्षचोषमदािद्धम ृत्य म त्यक


प्रनिबन्दीग्रहणंमदािािज्ञज ज ज। म
िचिपपन्नमदा ।्
प्रनिबन्दीग्रहणस्यपरोक्तव्यनभचारोद्भाविरूपत्वजि बाधकिकोद्भाविरूप जण वा परोक्तदूषणत्वाि।्
स्वपक्षास्थापिजि प्रवृत्तचज ोषत्वनमदानि चजि ् िनहि अप्रािकाल्ाङ्करायपािाि।् स्वपक्षज चोषमदािद्धम ृ त्य
परस्यजष्टापाचिनमदात्यन्यज। िचप्य्ि।् नवशजषणा्ामदाथ्यायि।िस्माि
् ् इष्टापाचिमदाजव मदाचािज्ञज
म निभावजि
म ि न्ंहावलोकिन्यारजि प्रकृ िदूषणािमदाािचोषस्य
ित्स्वरूपािवाचज म म
मदािािज्ञारा उक्तातु भायवमदााह —

इष्टापनत्ताः न्द्ध्ाधित्वाच्ङ्गिमदाजव॥

इष्टापाचिरूपामदािािज्ञा अ्ङ्गिावतु भूिय ा। परन्द्धार् य्ाधिस्वरूपत्वाि।् न्द्ध्ाधिस्य
म मदा।्
चा्ङ्गित्वमदाक्त अनिष्टापाचिस्यैव ्ङ्गित्वानचनि ि नवरोधानचभ्यो दूषणातु रमदास्तीनि।
व्याप्त्यभावाचीिामदातु भायवस्त म स्फमटत्वान्नोक्ताः।

प्रमदााणानचनिरूपणप्ररो्िानच

एवं प्रमदााणनचस्वरूपं निरूप्य िनन्नरूपणस्यप्ररो्िानचकं चशयरनि

आिन्दिीर् यमदानम ििा ब्रह्मिकोनक्तमदाागयिाः।

म ं ्ङ्क्षजपाद्ब्रह्मन्द्धरज॥
मदाािलक्षणनमदात्यक्त

लक्षणानचनिरूपणजि ्ंशोनधिैरवज खलुवजचानचनभब्रयह्मज्ञािं भवनि। िनचचं ि वाद्यतु रोक्तवचजवनज ि


् ि ्रम वराविारजणोक्तत्वानचनि भावजिोक्तमदा ् — आिन्दिीर् यमदामनििजनि॥ रस्त म
मदातु व्यमदा।परमदााििमदाज
स्वप्रभावािनभज्ञाः िं प्रत्याह ब्रह्मिकोनक्तमदाागयि इनि॥ रस्त म अिनधगिब्रह्मिकोनक्तमदाागोऽनप
म क्ष
िचिन् म
ृ रा आह — इत्यक्तनमदानि।र क्त्य म िा प्राक ् प्रचनशयिनज ि इनिशब्दजि स्मरयि।ज रद्यजवं कर्ं
म ानचरक्त

िनहि स्वल्पजि ैव ग्रन्थजि ्मदाािं? इत्यि उक्तमदा-् ्ङ्क्षजपानचनि॥श्रोिृबनम द्धमदाि्ृ


म त्य शब्द्ङ्क्षजप जणोक्तनमदानि।

अर््मदाानपिप्रकरणोऽनपभगवािाचारयाः स्वजष्टचजविां प्रणमदानि—

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 68

्गद्ग मरुमदा ॥
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ [

ै ्ानक्षणजऽक्षरमदाूि यरज।
अशजषमदाािमदाजरक

अ्जशपूरुहूिजड्य िमदाो िारारणार िज॥

् णमदाय ॥
॥ इनि श्रीमदाचािन्दिीर्यभगवत्पाचाचारय नवरनचिं प्रमदााणलक्षणमदा ्म्पू ्

िारारणस्यैव प्रणामदाज को हजिाःम ? इत्यिो रि ् उक्तं प्रमदााणानच िि ् प्रजरकत्वजि िारारणस्यैव? मदाख्य


म िाः

िचनभज्ञत्वाि ् इनि भावजिोक्तमदा ् — अशजषनज ि॥ िि म िारारणस्यशरीरमदानस्त ि वा ? आद्यज


मदारणानचप्र्ङ्गाः। नद्विीरज कर्ं िस्यजनिरशून्यस्याशजषमदाािानच्ानक्षत्वमदा ?् इत्यि उक्तमदा—
् अक्षरमदाूिरय

ज रस्य शरीरमदा।् िच्च ्नच्चचािन्दानचरूपत्वजि अक्षरमदाजवनज ि ि कनश्चद्दोष इनि।


इनि॥ अस्त्यजवश्व
् अ्जशनज ि॥
अ्ानचवन्द्यत्वाच्च िारारण एव िमदास्कारय इनि भावजिोक्तमदा —

अमदारा भ्रमदारारतु ज कमदाला वरटारिज।



रत्पाचाम्भोरुहद्वन्द्वज वन्दज िं परुषोत्तमदामदा ॥्

॥ इनि श्रीमदाचािन्दिीर्यभगवत्पाचाचारय नवरनचिस्य प्रमदााणलक्षणस्य टीका


न्यारकल्पलिा ्रिीर्यनभक्षनवरनचिा ्म्पूण य


॥ श्रीकृ ष्णाप यणमदास्त॥

॥ मदाख्यप्राणवशज ्वं ् नवष्णोवयशगाः ्चा॥

॥ प्रीणरामदाो वा्चजम वमदा चज् विामदाण्डलाखण्डमदाण्डािमदा॥्

आचारायाः श्रीमदाचाचारायाः ्तु म मदाज ्म ज ्म जनि॥गरुम भावं व्यञ्चरनतु भानि श्री ्रिीर् यवाक ् ॥कृ ष्णं वन्दज Page 69

्गद्ग मरुमदा ॥

Das könnte Ihnen auch gefallen