Sie sind auf Seite 1von 5

vākyapadīyam

brahmakāṇḍam

anādinidhanaṃ brahma śabdatattvaṃ yadakṣaram

vivartate'rthabhāvena prakriyā jagato yataḥ 1.1

ekameva yadāmnātaṃ bhinnaśaktivyapāśrayāt

apṛthaktve'pi śaktibhyaḥ pṛthaktveneva vartate 1.2

adhyāhitakalāṃ yasya kālaśaktimupāśritāḥ

janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ 1.3

ekasya sarvabījasya yasya ceyamanekadhā

bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ 1.4

prāptyupāyo'nukāraśca tasya vedo maharṣibhiḥ

eko'py anekavartmeva samāmnātaḥ pṛthak pṛthak 1.5

bhedānāṃ bahumārgatvaṃ karmaṇyekatra cāṇgatā

śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛṣyate 1.6

smṛtayo bahurūpāsca dṛṣṭādṛṣṭaprayojanāḥ

tamevāśritya liṅgebhyo vedavidbhiḥ prakalpitāḥ 1.7

tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ

ekatvināṃ dvaitināṃ ca pravādā bahudhāgatā 1.8

satyā visuddhistatroktā vidyaivekapadāgamā

yuktā praṇavarūpeṇa sarvavādāvirodhinā 1.9

vidhātustasya lokānām aṅgopāṅganibandhanāḥ

vidyābhedāḥ pratāyante jnānasaṃskārahetavaḥ 1.10

āsannaṃ brahmaṇastasya tapasāmuttamaṃ tapaḥ

prathamaṃ chandasāmaṅgamāhurvyākaraṇaṃ budhāḥ 1.11


prāptarūpavibhāgāyā yo vācaḥ paramo rasaḥ

yattatpuṇyatamaṃ jyotis tasya mārgo'yamānjasasḥ 1.12

arthapravṛttitattvānāṃ śabdā eva nibandhanam

tattvāvabodajaḥ śabdānaṃ nāsti vyākaraṇādṛte 1.13

taddvāramapavargasya vāṅmalānāṃ cikitsitam

pavitraṃ sarvavidyānāmadhividyaṃ prakāsate 1.14

yathārthajātayaḥ sarvāḥ sabākṛtinibandhanāḥ

tathaiva loke vidyānāmesā vidyā parāyanam 1.15

idamādyaṃ padasthānaṃ siddhisopānaparvaṇām

iyaṃ sā mokṣamāṇānāmajihmā rājapaddhatiḥ 1.16

atrātītaviparyāsaḥ kevalāmanupasyati

chandasyas chandasāṃ yonimātmā chandomayīṃ tanum 1.17

pratyasthamitabhedāyā yadvāco rūpamuttamam

yadasminneva tamasi jyotiḥ suddhaṃ vivartate 1.18

vaikṛtaṃ samatikrāntā mūrtivyāpāradarśanam

vyatītyālokatamasī prakāśaṃ yamupāsate 1.19

yatra vāco nimettāni cihnānīvākṣarasmṛteḥ

śabdapūrveṇa yogena bhāsante pratibimbavat 1.20

atharvaṇāmaṅgirasāṃ sāṃnāmṛgyajuṣasya ca

yasminnuccāvacā varṇāḥ pṛthaksthitaparigrahāḥ 1.21

yadekaṃ prakriyābhedairbahudhā pravibhajyate

tadvyākaraṇamāgamya paraṃ brahmādhigamyate 1.22

nityāḥ śabdārthasaṃbandhāstatrāmnātā maharṣibhiḥ

sūtrāṇāṃ sānutantrāṇāṃ bhāṣyāṇāṃ ca praṇetṛbhiḥ 1.23


apoddhārapadārthāḥ ye ye cārthāḥ sthitalakṣaṇāḥ

anvākhyeyāśca ye śabdā ye cāpi pratipādakāḥ 1.24

kāryakāraṇabhāvena yogyabhāvena ca sthitāḥ

dharme ye pratyaye cāṅgaṃ saṃbandhāḥ sādhvasādhuṣu 1.25

te liṅgaiśca svaśabdaiśca śāstre'sminnupavarṇitāḥ

smṛtyarthamanugamyante kecideva yathāgamam 1.26

śiṣṭebhya āgamātsiddhāḥ sādhavo dharmasādhanam

arthapratyāyanābhede viparītās tvasādhavaḥ 1.27

nityatve kṛtakatve vā teṣāmādir na vidyate

prāṇināmiva sā caiṣā vyavasthānityatocyate 1.28

nānarthikāmimāṃ kaścid vyavasthāṃ kartumarhati

tasmānnibadhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ 1.29

na cāgamādṛte dharmastarkeṇa vyavatiṣṭhate

ṛṣīṇāmapi yajjñānaṃ tadapyāgamapūrvakam 1.30

dharmasya cāvyavacchinnāḥ panthāno ye vyavasthitāḥ

na tāṃllokaprasiddhatvātkaścittarkeṇa bādhate 1.31

avasthādeśakālānāṃ bhedādbhinnāsu śaktiṣu

bhāvānāmanumānena prasiddhiratidurlabhā 1.32

nirjñātaśakterdravyasyatāṃ tānarthakriyāṃ prati

viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate 1.33

yatnenānumito'pyarthaḥ kuśalairanumātṛbhiḥ

abhiyuktatarairanyairanyathaivopapādyate 1.34

pareṣāmasamākhyeyamabhyāsādeva jāyate

maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam 1.35


pratyakṣamanumānaṃ ca vyatikramya vyavasthitāḥ

pitṛrakṣaḥpiśācānāṃ karmajā eva siddhayaḥ 1.36

āvirbhūtaprakāśānāmanupaplutacetasām

atītānāgatajñānaṃ pratyakṣān na viśiṣyate 1.37

atīndriyānasaṃvedyān paśyantyārṣeṇa cakṣuṣā

ye bhāvān vacanaṃ teṣāṃ nānumānena bādhate 1.38

yo yasya svamiva jñānaṃ darśanaṃ nātiśaṅkate

sthitaṃ pratyakṣapakṣe taṃ kathamanyo nivartayet 1.39

idaṃ puṇyamidaṃ pāpamityetasminpadadvaye

ācaṇḍālamanuṣyāṇāmalpaṃ śāstraprayojanam 1.40

caitanyamiva yaścāyamavicchedena vartate

āgamastamupāsīno hetuvādairna bādhyate 1.41

hastasparśādivāndhena viṣame pathi dhāvatā

anumānapradhānena vinipāto na durlabhaḥ 1.42

tasmādakṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām

āśrityārabhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ 1.43

dvāv upādānaśabdeṣu śabdau śabdavido viduḥ

eko nimittaṃ śabdānāmaparo'rthe prayujyate 1.44

avibhakto vibhaktebhyo jāyate'rthasya vācakaḥ

śabdastatrārtharūpātmā saṃbandham upagacchati 1.45

ātmabhedaṃ tayoḥ kecidastītyāhuḥ purāṇagāḥ

buddhibhedādabhinnasya bhedameke pracakṣate 1.46

araṇisthaṃ yathā jyotiḥ prakāśāntarakāraṇam

tadvacchabdo'pi buddhisthaḥ śrutīnāṃ kāraṇaṃ pṛthak 1.47


vitarkitaḥ purā buddhyā kva cid arthe niveśitaḥ

karaṇebhyo vivṛttena dhvaninā so'nugṛhyate 1.48

nādasya kramajātatvānna pūrvo na paraśca saḥ

akramaḥ kramarūpeṇa bhedavāniva jāyate 1.49

pratibimbaṃ yathānyatra sthitaṃ toyakriyāvaśāt

tatpravṛttimivānveti sa dharmaḥ sphoṭanādayoḥ 1.50

Das könnte Ihnen auch gefallen