Sie sind auf Seite 1von 8

ताराशतनामतो बृहनीलतागत

{॥ ताराशतनामतो बृहनीलतागत ॥}

ीदे युवाच ।

सव संसिू चतं दे व नानां शतं महे वर ।

यनैः शतैमहादे व मिय ना कािशत ॥ २०-१॥

पिठवा परमेशान हठा िसयित साधकः ।

नानां शतं महादे व कथयव समासतः ॥ २०-२॥

ीभैरव उवाच ।

णु दे िव वयािम भतानां िहतकारक ।

यावा साधकाः सव जीवमुतमुपागताः ॥ २०-३॥

कृताथते िह िवतीण याित दे वीपुरे वय ।

नानां शतं वयािम जपा स(अ)वदायक ॥ २०-४॥

नानां सहं संयय नानां शतं पठे  सुधीः ।

कलौ नात महे शािन कलौ नाया गितभवे ॥ २०-५॥

णु सािव वरारोहे शतं नानां पुरातन ।

सविसिकरं पुंसां साधकानां सुखद ॥ २०-६॥

Stotram Digitalized By Sanskritdocuments.org


तािरणी तारसंयोगा महातारविपणी ।

तारकाणह च तारानदविपणी ॥ २०-७॥

महानीला महे शानी महानीलसरवती ।

उतारा सती सावी भवानी भवमोिचनी ॥ २०-८॥

महाशखरता भीमा शाकरी शकरिया ।

महादानरता चडी चडासुरिवनािशनी ॥ २०-९॥

चवू पवदना चाचमहोवला ।

एकजटा कुरगाी वरदाभयदाियनी ॥ २०-१०॥

महाकाली महादे वी गुकाली वरदा ।

महाकालरता सावी महै वयदाियनी ॥ २०-११॥

मुतदा वगदा सौया सौयपा सुरािरहा ।

शठिवा महानादा कमला बगलामुखी ॥ २०-१२॥

महामुतदा काली कालरािविपणी ।

सरवती सिरेठा वगगा वगवािसनी ॥ २०-१३॥

िहमालयसुता कया कयापिवलािसनी ।

Stotram Digitalized By Sanskritdocuments.org


शवोपिरसमासीना मुडमालािवभूिषता ॥ २०-१४॥

िदगबरा पितरता िवपरीतरतातुरा ।

रजवला रजःीता वयभूकुसुमिया ॥ २०-१५॥

वयभूकुसुमाणा वयभूकुसुमोसुका ।

िशवाणा िशवरता िशवदाी िशवासना ॥ २०-१६॥

अहासा घोरपा िनयानदविपणी ।

मेघवण िकशोरी च युवतीतनकुकुमा ॥ २०-१७॥

खव खवजनीता मिणभूिषतमडना ।

िकिकणीशदसंयुता नृयती रतलोचना ॥ २०-१८॥

कृशागी कृसरीता शरासनगतोसुका ।

कपालखपरधरा पचाशमुडमािलका ॥ २०-१९॥

हयकयदा तुटः पुटचैव वरागना ।

शाितः ाितमनो बुिः सवबीजविपणी ॥ २०-२०॥

उापतािरणी तीण िनतीणगुणवृदका ।

रमेशी रमणी रया रामानदविपणी ॥ २०-२१॥

Stotram Digitalized By Sanskritdocuments.org


रजनीकरसपूण रतोपलिवलोचना ।

इित ते किथतं िदयं शतं नानां महे विर ॥ २०-२२॥

पठे  भतभावेन तािरयातारणम ।

सवसुरमहानादतूयमानमनुम ॥ २०-२३॥

षमासा महदै वय लभते परमेविर ।

भूिमकामेन जतयं वसराां लभे िये ॥ २०-२४॥

धनाथ ानुयादथ मोाथ मोमानुया ।

दाराथ ानुया दारा सवगम(पुरो?चो)िदता ॥ २०-२५॥

अटयां च शतावृया पठे  यिद मानवः ।

सयं िसयित दे वेिश संशयो नात कचन ॥ २०-२६॥

इित सयं पुनः सयं सयं सयं महे विर ।

अमा परतरं नात तोमये न संशयः ॥ २०-२७॥

नानां शतं पठे  मं संजय भतभावतः ।

यहं पठे  दे िव यदीछे  शुभमामनः ॥ २०-२८॥

इदान कथिययािम िवोप वरानने ।

Stotram Digitalized By Sanskritdocuments.org


येन िवानमाेण िवजयी भुिव जायते ॥ २०-२९॥

योिनबीजिरावृया मयराौ वरानने ।

अिभमय जलं नधं अटोरशतेन च ॥ २०-३०॥

तजलं तु िपबे दे िव षमासं जपते यिद ।

सविवामयो भूवा मोदते पृिथवीतले ॥ २०-३१॥

शतपां महादे व णु हे नगनिदिन ।

वैणवः शैवमाग वा शातो वा गाणपोऽिप वा ॥ २०-३२॥

तथािप शतेरािधयं णु भैरवसुदिर ।

सचदानदपाच सकला परमेवरा ॥ २०-३३॥

शतरासी ततो नादो नादा िबदुततः पर ।

अथ िबामनः कालपिबदुकलामनः ॥ २०-३४॥

जायते च जगसव सथावरचरामक ।

ोतयः स च मतयो िनयतयः स एव िह ॥ २०-३५॥

सााकायच दे वेिश आगमैविवधैः िशवे ।

ोतयः ुितवायेयो मतयो मननािदिभः ॥ २०-३६॥

Stotram Digitalized By Sanskritdocuments.org


उपपििभरेवायं यातयो गुदे शतः ।

तदा स एव सवमा यो भवित णा ॥ २०-३७॥

तम दे वेिश ये णुव परमेविर ।

भावैबहुिवधैदिव भावतािप नीयते ॥ २०-३८॥

भतेयो नानाघासेयो गिव चैको यथा रसः ।

सदुधायसंयोगे नानावं लभते िये ॥ २०-३९॥

तृणेन जायते दे िव रसतमा परो रसः ।

तमा दिध ततो हयं तमादिप रसोदयः ॥ २०-४०॥

स एव कारणं त तकाय स च लयते ।

यते च महादे (व?िव)न काय न च कारण ॥ २०-४१॥

तथैवायं स एवामा नानािवहयोिनषु ।

जायते च ततो जातः कालभेदो िह भायते ॥ २०-४२॥

स जातः स मृतो बः स मुतः स सुखी पुमा ।

स वृः स च िवांच न ी पुमा नपुंसकः ॥ २०-४३॥

नानायाससमायोगादामना जायते िशवे ।

Stotram Digitalized By Sanskritdocuments.org


एक एव स एवामा सवपः सनातनः ॥ २०-४४॥

अयतच स च यतः कृया ायते ुव ।

तमा कृितयोगेन िवना न ायते विच ॥ २०-४५॥

िवना घटवयोगेन न यो यथा घटः ।

इतरा िभमानोऽिप स भेदमुपगछित ॥ २०-४६॥

मां िवना पुषे भेदो न च याित कथचन ।

न योगैन च ानैन ुया न गुमैः ॥ २०-४७॥

न नानैतपणैविप नच दानैः कदाचन ।

कृया ायते ामा कृया लुयते पुमा ॥ २०-४८॥

कृयािधठतं सव कृया विचतं जग ।

कृया भेदमानोित कृयाभेदमानुया ॥ २०-४९॥

नरतु कृितनव न पुमा परमेवरः ।

इित ते किथतं तवं सवसारमनोरम ॥ २०-५०॥

इित ीबृहनीलते भैरवभैरवीसंवादे ताराशतनाम

तवसारिनपणं वशः पटलः ॥ २०॥

Stotram Digitalized By Sanskritdocuments.org


Proofread byDPD

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Tara Shatanama Stotram Lyrics in Devanagari PDF


% File name : tArAshatanAmastotrambRRihannIla.itx
% Category : aShTottarashatanAma
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : muktabodha.org
% Proofread by : DPD
% Description-comments : Brihannilatantra
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator
muktabodha.org
% Latest update : March 8, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

Das könnte Ihnen auch gefallen