Sie sind auf Seite 1von 5

Baglamukhi Mool Mantra

“Aum Hreem Baglamukhi sarv dushtanaam vaacham mukham padam stambhya


Jivhaam keelya, buddhim vinaashya hreem aum swaaha”

8.Bagalagayatri Mantra
हहहहह हहहहहहहह हहहहहहह हहहहहहहहहहहह हहहहह हहहहह हहहह
हहहहहहहहहहह
Hleem Bagalamukhi Vidmahe Dushtastambhani Dhimahi Tanno Devi Prachodayatह

॥॥॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥ ॥॥॥॥॥॥॥


॥ ॥॥॥॥॥ ॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥॥ ॥॥॥॥ ॥॥॥॥
॥॥॥॥॥॥॥ ॥॥॥॥॥ ॥॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥ ॥॥॥॥॥ ॥॥॥॥॥ ॥ ॥॥॥॥॥॥॥
||triśtup cchanda mantra||
om hrīṁ bagalāmukhī sarvaduṣṭānāṁ vācaṁ mukhaṁ
sthambhaya jihva kīlaya kīlaṁ buddhi nāśāya hrīṁ om svāhā|

the manes ends with the word Svadha.

Bhu refers to this terrestrial plane or the earth (Agni is the Lord of the Bhu loka); Bhuva refers to the solar system (Surya is
the Lord of the Bhuva loka) and Svah refers to the universe beyond (Indra is the Lord of the heavens). Thus, in this earthly
plane it is necessary to worship agni for a good life and energy.

Agni mantra

Traditional Bija akshara and mantra

॥॥
raṁ

॥॥ ॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥
raṁ jātavedase svāhā

Other bija and mantra (Mantra mahodadhi)

॥॥॥॥॥
hruṁ

॥ ॥॥॥ ॥॥ ॥॥॥॥॥॥॥॥॥ ॥॥॥


om huṁ raṁ caitanyāyai namaḥ

Savitur gayatri
॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥ ॥॥॥॥॥॥ ॥॥॥॥॥॥
॥॥॥॥ ॥॥ ॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥
tat saviturvareṇyaṁ bhargo devasya dhīmahi|
dhiyo yo naḥ pracodayāt||3|62|10

Agni gayatri
॥॥॥॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥
॥॥॥॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥
agniṁ dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam |
asya yajñasya sukratum || ॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥
agnimīḻe purohitaṁ yajñasya devaṁ ṛtvījam|
hotāraṁ ratnadhātamam
हहहहहहहहह हहहहहहहह हहहहहहह हहहह हहहहहहहहह
Garuḍa Mṛtyu Rakṣa

The Garuḍa Purāṇa lists some garuḍa-mṛtyu-rakṣa mantra in the following śloka.

॥ ॥॥॥॥॥॥॥॥॥ ॥ ॥॥॥॥॥॥ ॥॥॥॥


॥॥॥ ॥ ॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥॥॥
om amṛteśvara om bhairavāya namaḥ |
evaṁ om juṁ haṁsaḥ sūryāya namaḥ || 1|18|19 ||
Step-1: The first step to strengthen the Lagna with the first mantra. This is common for everyone
and firmly establishes the oṁkāra on the ascendant.

॥ ॥॥॥॥॥॥॥॥॥ ॥ ॥॥॥॥॥॥ ॥॥॥॥


om amṛteśvara om bhairavāya namaḥ
MantraAdvanced

Step-2: Once this is done then all evils are under check and the second mantra is to be used to protect the soul. The second mantra is a combination of the Kahola ṛṣi
Mṛtyuṅjaya bīja mantra ‘om juṁ saḥ’ and the mantra for chara ātmakāraka. The mantra takes the form ‘om juṁ haṁsaḥ sūryāya namaḥ’ for one who is born with Sun
as chara ātmakāraka.

॥॥॥ ॥॥॥॥॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥ ॥ ॥॥॥॥ ॥॥


॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥
evaṁ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca |
caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet || 1|18|20 ||

For other planets as chara ātmakāraka another seven deities have been mentioned in the Garuḍa Purāṇa. The eight specifically mentioned for eight chara ātmakāraka
are – Sūrya, Śiva, Kṛṣṇa, Gaṇa (Gaṇeśa), Brahma, Caṇḍīkā, Sarasvatī and Lakṣmī. The mantras are listed below. It is important that the correct mantra should be
chosen for the planet which is chara ātmakāraka. These mantra remove every poison in the system and restore health.

Sun as Ātmakāraka
॥ ॥॥॥ ॥॥॥॥ Mars as Ātmakāraka
॥॥॥॥॥॥॥ ॥॥॥॥ ॥ ॥॥॥ ॥॥॥॥ ॥॥॥॥ ॥॥॥॥
om juṁ haṁsaḥ sūryāya om juṁ haṁsaḥ gaṇāya namaḥ|
namaḥ|
Rāhu as Ātmakāraka
Jupiter as Ātmakāraka ॥ ॥॥॥ ॥॥॥॥
॥ ॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥॥॥॥ ॥॥॥॥
॥॥॥॥॥ ॥॥॥॥ om juṁ haṁsaḥ caṇḍikāyai
om juṁ haṁsaḥ śivāya namaḥ|
namaḥ|
Moon as Ātmakāraka
Mercury as Ātmakāraka ॥ ॥॥॥ ॥॥॥॥
॥ ॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥॥॥॥ ॥॥॥॥
॥॥॥॥॥॥॥ ॥॥॥॥ om juṁ haṁsaḥ sarasvatyai
om juṁ haṁsaḥ kṛṣṇāya namaḥ|
namaḥ|
Venus as Ātmakāraka
Saturn as Ātmakāraka ॥ ॥॥॥ ॥॥॥॥
॥ ॥॥॥ ॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥ ॥॥॥॥
॥॥॥॥॥॥॥॥ ॥॥॥॥ om juṁ haṁsaḥ mahālakṣmyai
om juṁ haṁsaḥ brahmaṇe namaḥ|
namaḥ|
Every part of this creation is a Guru, a teacher and the soul is constantly learning new lessons and refining the knowledge of older lessons in its
constant interaction with the other souls or the super soul. The Rig veda teaches that the penultimate objective of every jivātma (living being – having a
soul) is the param padam of Visnu. The Iṣṭa devatā will finally be a Visnu avatāra although various deities could be guiding the native during this
search for the ultimate truth depending on the influences in the twelfth (moksa) and ninth house (dharma) from kārakamsa.

Visnu means ‘sarva vyāpakeshvara devatā’ or He Who is everywhere, in every being – big & small, animate & inanimate, in every form or manner. He
permeates every part of the creation and the creation is a part of Him. This is the essence of the ākāsha tatva that is present everywhere and has a
tendency to bind or keep things (parts) together. This is of satva guna and is not differentiated. It is this ākāsha tatva that is present in all signs and
makes them work together in harmony. It keeps the parts of the body together. It is the cause and controller of the buddhi. Parasara explains that a
predominance of this tatva is present in people born in hamsa mahāpurusa yoga (Jupiter) and causes them to worship Visnu. Thus, the Iṣṭa devatā &
dharma devatā is Visnu.

The Iṣṭa devatā mantra given below are based on my present level of understanding of the Bhagavatam and others should consult their Diksha Guru
for their mantra. The Dharma mantras should be learnt from bonafide Diksha Guru’s. I am qualified to give the Gayatri mantra only and not the Yuga
mantras. The latter are the foundation (four legs of Dharma). These mantra are known as (a) Mahāmantra for kali yuga Rasi (b) Gopāla mantra for
dvapara yuga rasi (c) Rāma tāraka mantra for treta yuga rasi, and (d) Narāyana mantra for satya yuga rasi.

Table 5: Visnu avatāra (Parāsara) for Iṣṭa devatā

Graha Avatāra Mantra


Sun Rāma om namo bhagavate rāmacandrāya
om namo bhagavate rāmabhadrāya
Bīja: śrīṁ om śrīṁ namo bhagavate mahārājāya
Moon Kṛṣṇa om namo bhagavate vāsudevāya
om namo bhagavate jagannāthāya
Bīja: klīṁ om klīṁ namo bhagavate jagannāthāya
Mars Narasiṁha om namo bhagavate nṛisiṁhāya
Bīja: kṣroṁ om kṣroṁ namo bhagavate nṛisiṁhāya
Mercury Buddha om namo bhagavate balabhadrāya
Bīja: hlīṁ om hlīṁ namo bhagavate balabhadrāya
Jupiter Vāmana om namo bhagavate śrīvāmanāya
Trikuṭa bīja om bhūrbhuva svaḥ trivikramāya nāmaḥ
Venus Paraśurāma om namo bhagavate ṛṣikeśāya
Bīja: hrīṁ om hrīṁ namo bhagavate ṛṣikeśāya
Saturn Kūrma om namo bhagavate akūpārāya
Bīja: krīṁ om krīṁ namo bhagavate akūpārāya
Rāhu Varāha om namo bhagavate śrivarāhāya
Bīja: bhū om bhūr-namo bhagavate śrisūkarāya
Ketu Matsya om namo bhagavate mahāmatsyāya
Bīja: slīṁ om slīṁ namo bhagavate mahāmatsyāya
Jaimini adds that if Ketu the moksa kāraka is in the ninth or twelfth houses from kārakamsa, then the native aspires for final emancipation. Further, if
these signs are Pisces or Cancer (the natural moksa trines), the indications of spirituality are a strong influence.

Thus, the ninth house from the AK is the most vital deity who guides him in achieving the objectives of his nature – this is the dharma devatā. Yet, the
real achievement is to lose the “self” identity of the soul so that in can merge in the consciousness of godhead. This is self-undoing and is seen from
the twelfth house. From the Kārakamsa, the deity seen in the twelfth house becomes the Iṣṭa devatā as it guides the soul towards the high spiritual.
This deity should be favorable; else, the entire voyage of this life could become meaningless.

Footnotes
4. Jaimini’s Upadesha Sutra shloka: 2-1-69
5. Jaimini uses the terms “kriyā” and ” cāpa” to refer to the signs, which by the katapayādi varga are Pisces and Cancer. Some translators have
preferred “Aries” and “Sagittarius” as the direct translation of the terms instead. (Stanza 2-1-7

Avatārāvān Nṛsiṁha Mantra

This is the powerful 99 syllable mantra of the das avatāra with Śrī Narasiṁha deva as the
principal deity (Iṣṭa devatā). Please note that Mars represents Narasiṁha devatā and is not
compatible with Mercury (Budha avatāra) and Venus (Paraśurāma avatāra – destroyer of kṣatriya
while Mars is the protector of kṣatriya).
Atri ṛṣi | Atijagatī chandas | Avatārāvān Narasiṁha devatā | kṣrauṁ bīja | auṁ śaktī
॥ ॥॥॥॥॥॥॥ ॥॥॥ ॥॥॥॥॥ ॥॥॥॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥-॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥-॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥-॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥-॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥-॥॥॥॥॥
॥ ॥॥॥॥॥॥॥
॥ ॥॥॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥
॥ ॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥
॥॥ ॥॥ ॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥
॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥ ॥॥॥ ॥॥ ॥॥॥॥॥॥॥
om kṣrauṁ namo bhagavate narasiṁhāya
om kṣrauṁ matsya-rūpāya
om kṣrauṁ kūrma-rūpāya
om kṣrauṁ varāha-rūpāya
om kṣrauṁ nṛsiṁha-rūpāya
om kṣrauṁ vāmana-rūpāya
om kṣrauṁ
om kṣrauṁ
om kṣrauṁ rāmāya
om kṣrauṁ kṛṣṇāya
om kṣrauṁ kalkine
jaya jaya śālagrāma nivāsine divyasiṁhāya
om hrūm brūm chaitanyayai namaḥ===============AGNI MANTRA FOR LEO LAGNA

Das könnte Ihnen auch gefallen