Sie sind auf Seite 1von 3

Aa[-

Aa[-º TIº elaº piblak skUla


esaº eº 1 (2015 – 16)
idnaaÐ
idnaaÐk 14À
14À9À2015 kxaa - YaYzI
saMskRt
haooraWyama
aWyama\
yama\ pUNaa-aa-=\k 90
90
inado-Saa: ³1´ Aismana\ p`Snap~o ca%vaar: KNDa: saint.
KND: ‘k’ Apizt – AvabaaoQanama\ — 10
KND: ‘K’ rcanaa%makM –kaya-ma\ — 15
KND: ‘ga’ Anaup`yau@t –vyaakrNama\ — 30
KND: ‘Ga’ pizt – AvabaaoQanama\ — 35
³2´ savao- p`Snaa: Ainavaayaa-: saint.
³3´ p`Snaanaama\ ]<araiNa KNDanausaarM k`maoNaOva laoKnaIyaaina.
³4´ p`SnasaM#yaa AvaSyaM laoKnaIyaa.

KND:
KND: ‘k’ Apizt – AvabaaoQanama\
anama\ — 10
k• AQaaoilaiKtma\ AnaucCodM piz%vaa p`Snaanaama\ ]<araiNa ilaKt–
rama: Bad`: baala: Aist.sa: p`at: pHcavaadnao ]itYzit.p`at: sa: iptraO namait.sa:
]Ya: panaM kraoit. sa: tda vyaayaamama\ Ba`maNama\ ca kraoit. tda sa: snaanama\ kraoit. sa:
dugQama\ ipbait flama\ ca ca Kadit.sa: ivaValayama\ gacCit.t~ sa: iSaxakana\ namait.sa:
ivaValayao Qyaanaona pzit.sa: t~ saMskRtma\ Aip pzit.sa: ASanaantro sva ima~O: sah
Baaojanama\ kraoit.yada sa: ivaValayaat\ gaRhma\ AagacCit tsya maata tsyaO imaYzannama\
yacCit.sa: ivaEaamaM kraoit.tda k`IDaxao~o padkndukona k`IDit.gaRho sa: gaRhkaya-ma\
kraoit.tda sa: Baaojanama\ kraoit inaSaayaama\ ca puna: pzit.tda tsya janak: Aip p`sanna:
Bavait. ra~aO dSavaadnao sa: Sayanama\ kraoit.
1• ekpdona ]<art — 1×4=4
³1´rama: p`at: kda ]itYzitÆ ³YaD\vaadnao À pHcavaadnao ´
³2´sa: p``at: kaO namait Æ ³maatraO À iptraO ´
³3´maata tsyaO ikM yacCit Æ ³flama\ À imaYzannama\ ´
³4´sa: dSavaadnao ikM kraoit Æ ³pznama\ À Sayanama\´
2•pUNa-vaa@yaona ]<art— 2×2=4
³1´tsya janak: kda p`sanna: Bavait Æ
³2´sa: ASanaantro ikM kraoit Æ

3• yaqaainado-Sama\ ]<art—
³1´ ‘p`sanna:’ ivapya-ya: ica%vaa ilaKt . ³ hiYa-t: À iKnna: ´ 2

VI 1 of 3
KND: ‘K’ rcanaa%makM
rcanaa%makM kaya-
kaya-ma\mama\ — 15
K 1• maHjaUYaayaaM p`d<aSabdanaaM sahayatyaa ica~M dRYT\vaa pHca vaa@yaaina ilaKt. 2×5=10

K 2• inamnailaiKt maoM sao iknhI pa^Mca SabdaoM ko Aqa- ilaKoM– 1×5= 5


caTka ¸mayaUr: ¸ ipk: ¸vaayauyaanama\ ¸ Aama`ma\ ¸ BallaUk: ¸kcCp: ¸ASva: ¸ maUYak:.

KND: ‘ga’ Anau


Anaup`yau@tvyaakrNama\
tvyaakrNama\ — 30
ga1• ³A´AQaaoiliKt SabdaoM ko vaNa-ivacCod va vaNa- saMyaaojana kIijae – 2×5= 10
³1´ vadama: — …………………………
³2´ pustkalaya: — ………………………
³3´ puYpaiNa — ……………………………
³4´ p\ + [ + ba\ + Aa + ma\ +[ =
³5´ p\ + Aa + z\ + A +Sa\ +Aa+ la\ +Aa =
ga2• saM#yaama\ Avalaao@ya samauicat saM#yaavaaicaSabdO: ir@tsqaanapUit-: ku$t — 1×5= 5
³k´ mama kxaayaaM ……… Ca~a: saint.³30´
³K´ toYau ……… Ca~a: ik`koTk`IDaM kuva-int. ³11´
³ga´ ……… ca padkndukona k`IDint. ³9´
³Ga´ Anyao ……… Ca~a: ca Toibala–ToinasaM k`IDint. ³10´
³=\´ ……… Ca~a: tana\ pSyaint. ³15´
ga 3• AQaaoilaiKtoYau roKaMikt sqaUla vaa@yaoYau ilaMgaivaBai@t pu$YavacanaanausaaroNa Sauwma\ ku$t– 1×5= 5
³k´ Ba`mar: gauHjaisa:.
jaisa: ³K´ baalaka: kndukona k`IDit.
³ga´ lata namaint. ³Ga´ maihlaa: pcait.
pcait
³D,´ sa: pustkma\ pzt:.
ga 4• AQaaoilaiKt Sabd$paoM kI ivaBai@tyaaÐ ]icat SabdaoM Wara Baire— 1×5= 5
k`ma maUlaSabd ivaBai@t ekvacana iWvacana bahuvacana
1• fla catuqaI- flaaya ……… ………
2• lata pMcamaI ……… ……… lataBya:
3• baala saPtmaI ……… baalayaao: baalaoYau

ga 5• AQaaoilaiKt Qaatu$paoM ko ir@t–sqaanaaoM kI pUit- ]icat SabdaoM Wara kIijae– 1×5= 5


VI 2 of 3
k`ma maUlaQaatu lakar pu$Ya ekvacana iWvacana bahuvacana
1• pz\ laT\ p`qama ……… pzt: ………
2• hsa\ laT\ ]<ama hsaaima ……… ………
3• cala\ laT\ maQyama calaisa ……… calaqa
KND: ‘Ga’ pizt – AvabaaoQanama\
anama\ — 35 1×15 =
Ga1• AQaaoilaiKt vaa@yaaMSaaoM ka ihndI BaaYaa maoM Anauvaad kIijae – 15
Aavaama\ sahaodraO sva:.Aavaama\ nat-kaO sva:.ASvaaO Qaavat:.puYpo ivaksat:.ima~aiNa
prsprma\ hsaint vadint ca.Aama`aiNa maQauraiNa saint.taina AaBaUYaNaaina saint.kRYaka:
isaHcaint.to ica~kara: saint.eYaa Ajaa carit.eYa: mayaUr: naR%yait.eYa: hMsa: trit.vayama\
AQyaapkM namaama:.Ahma\ piqak: Aisma.Ahma\ Baaojanama\ pcaaima.
Ga2• inamnailaiKt k<aa- SabdaoM ko saaqa kaoYzk maoM sao ]icat ik`yaapd CaÐTkr KalaI sqaanaaoM maoM Baire 1×5 = 5
³k´ saa knyaa ……….³k`ndisa / k`ndaima / k`ndit´
³K´ sa: hMsa:……….³trisa / trit / traima´
³ga´ eYa: gaja: ……….³Qaavait / Qaavaisa / Qaavaaima´
³Ga´ eto ku@kura: ……….³BaYaint / BaYaava: / BaYaama:´
³=\´ eta: caTka: ……….³kUjait / kUjaint / kUjaqa´
Ga3• kaoYzk maoM sao sahI Sabd ka p`yaaoga krto hue ir@t–sqaanaaoM kao Baire– 1×5 = 5
³k´ ……… puYpma\ Aist. ³tt\ / sa: / saa´
³K´ AaBaUYaNaaina …… saint. ³saundra: / saundraiNa / saundrma\´
³ga´ ……… baalakaO hsat: . ³ett\ / etaO / eto´
³Ga´ ……… maihlaa: gacCint. ³eto / eta:/ etaina´
³=\´……… knyao vadt:. ³eto / eta:/ etaina´

Ga4• inamna ir@t–sqaanaaoM maoM laT\ lakar ka p`yaaoga krko ]icat ik`yaapd Baire– 1×5 = 5
³k´ Ca~a: ……… .³pz\´
³K´ mayaUraO saundrM ……… .³naRt\´
³ga´ %vama\ sada ……… .³hsa\´
³Ga´ Aavaama\ SanaO:–SanaO: ……… .³cala\´
³=\´ %vama\ p`at: ……… .³Ba`ma\\´

Ga5• inamna maoM sao iknhIM paÐca vaa@yaaoM ka saMskRtBaaYaa maoM Anauvaad kIijae– 1×5 = 5
³k´vah ivaValaya jaata hO . ³=\´ yah saMskRt kxaa hO.
³K´ vah snaana krta hOM. ³ca´ maOM daOD,ta hUÐ.
³ga´ vao saba fla Kato hOM. ³C´ maCilayaaÐ tOrtI hOM.
³Ga´ Ca~ pustk pZ,to hOM. ³ja´ lata dUQa pItI hO.

VI 3 of 3

Das könnte Ihnen auch gefallen