Sie sind auf Seite 1von 84

Sanskrit (Devanagari) Alphabet

Study Book

Volume II Conjunct Consonants

Editor : Medhā Michika, AVG, Anaikatti

Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in


Sanskrit Alphabet
(Devanāgarī)
Study Book

Volume 2

Conjunct consonants
&
Exercises on mantras and ślokas

Medhā Michika


ŽƉLJƌŝŐŚƚΞϮϬϭϱďLJDĞĚŚĈDŝĐŚŝŬĂ
ůůƌŝŐŚƚƐƌĞƐĞƌǀĞĚ͘

dŚĞĐŽŶƚĞŶƚƐŽĨƚŚŝƐǁŽƌŬŵĂLJŶŽƚŝŶĂŶLJƐŚĂƉĞŽƌĨŽƌŵďĞƌĞƉƌŽĚƵĐĞĚ
ǁŝƚŚŽƵƚƉĞƌŵŝƐƐŝŽŶĨƌŽŵDĞĚŚĈDŝĐŚŝŬĂ͘

ůůƉƌŽĨŝƚĨƌŽŵƚŚĞƐĂůĞƐŽĨƚŚŝƐŬŐŽĞƐƚŽǁĂƌĚƐƚŚĞĂĐƚŝǀŝƚŝĞƐŝŶŝƚŝĂƚĞĚ
ďLJ_ƌţWƻũLJĂ^ǀĂŵţĂLJĈŶĂŶĚĂ^ĂƌĂƐǀĂƚţ͘


ůĞĐƚƌŽŶŝĐǀĞƌƐŝŽŶŽĨƚŚŝƐŬŝƐĂǀĂŝůĂďůĞĂƚ͗
ƌƐŚĂǀŝŶĂƐŚ&ŽƵŶĚĂƚŝŽŶ
ǁǁǁ͘ĂƌƐŚĂĂǀŝŶĂƐŚ͘ŝŶ

WƌŝŶƚĞĚǀĞƌƐŝŽŶŽĨƚŚŝƐŬŝƐĂǀĂŝůĂďůĞĂƚ͗
ƌƐŚĂsŝĚLJĂ'ƵƌƵŬƵůĂŵ͕ŽŝŵďĂƚŽƌĞ͕dE͕/ŶĚŝĂ
ǁǁǁ͘ĂƌƐŚĂǀŝĚLJĂ͘ŝŶ
^ǁĂŵŝĂLJĂŶĂŶĚĂƐŚƌĂŵ͕ZŝƐŚŝŬĞƐŚ͕h<͕/ŶĚŝĂ
ǁǁǁ͘ĚĂLJĂŶĂŶĚĂ͘ŽƌŐ
ƌƐŚĂsŝĚLJĂ'ƵƌƵŬƵůĂŵ͕^ĂLJůŽƌƐďƵƌŐ͕W͕h^
ǁǁǁ͘ĂƌƐŚĂǀŝĚLJĂ͘ŽƌŐ
ƌĞĂƚĞ^ƉĂĐĞ
ǁǁǁ͘ĐƌĞĂƚĞƐƉĂĐĞ͘ĐŽŵ;^ĞĂƌĐŚďLJ͞ŵĞĚŚĂŵŝĐŚŝŬĂ͟Ϳ
ŵĂnjŽŶŽĨLJŽƵƌĐŽƵŶƚƌLJ
ǁǁǁ͘ĂŵĂnjŽŶ͘ĐŽŵĞƚĐ͘;^ĞĂƌĐŚďLJ͞ŵĞĚŚĂŵŝĐŚŝŬĂ͟Ϳ


- Table of contents -

Prayer ----- studied / / ---- 1

= Chapter 1. Conjunct consonants =


Conjunct consonants chart ----- studied / / ---- 2

= Chapter 2. Exercises on mantras and ślokas =



ौ  । (śrīgurubhyo nama() ----- studied / / ---- 45
ौ./012  । (śrīga3apataye nama()--- studied / / ---- 46
 56781। (nama( śivāya) ----- studied / / ---- 47
<  =81.81।(om namo narāya3āya) -- studied / / ---- 48
?=2 =8… (hare rāma…) ----- studied / / ---- 49
B5C ूE8 … (svasti prajābhya(…) ----- studied / / ---- 51
 (kāle varLatu…)
F8G2 7H I0… ----- studied / / ---- 56
 0ऽ… (na tatra…) ----- studied / / ---- 58
F812… (kāyena…) ----- studied / / ---- 61
 (sarve bhavantu…)
N7O P7Q… ----- studied / / ---- 65
ौ=8 =8 … (śrīrāma rāma…) ----- studied / / ---- 67
 8S=… (śuklāmbara…)
6R ----- studied / / ---- 69
N=B50… (sarasvati…) ----- studied / / ---- 71
ौ5 0TU50… (śrutismVti…) ----- studied / / ---- 73
6X=Y 6X=8… (śaZkara[ śaZkarā…) ----- studied / / ---- 75

\]= … (īśvaro guru…) ----- studied / / ---- 77




om

  ।
 

     

ू  !   "#$% ! ॥

śuklāmbaradhara viu śaśivara caturbhujam |


prasannavadana dhyāyet sarvavighnopaśāntaye ||


'  ()  
! *+ $  ।
,
- *
.   /  !  ॥

sarasvati namastubhya varade kāmarūpii |


vidyārambha kariyāmi siddhirbhavatu me sadā ||

  %0  %0  %0 ॥
om śānti śānti śānti ||

ϭ
Conjunct consonants starting with the respective letters and corresponding page numbers

Consonants
Semi
st nd rd th th Sibilants
1 of the 2 of the 3 of the 4 of the 5 of the class vowels
class class class class / Nasals

Gutturals $, ब, ', ( , ., /0, म 3, य 6, 7 9, :, ॑, <


( !") (page. 4) (page. 6) (page. 7) (page. 8) (page. 9) (page. 44)

Palatals A C, D E, F G, ँ0, ौ, J
(>!?@!") (page. 10) (page. 11) (page. 12) (page. 35)

P, 0 N , QN, >N, RN, V, W, X, Y


Cerebrals
(page. 13) S N, KN, TN, U N (page. 37)
(KLM NO!")
(page. 30)

], ^, _, `, d, e, f, ि, h i, j k, lऽ, m, n, o, q r, s, t, u, v,
Dentals
ऽ, b, c (page. 17) (page. 20) O, p (page. 34) w, x, ॐ, z
([\!")
(page. 14) (page. 21) (page. 39)

Labials ~, ू €, , ॄ ƒ, ॅ …, †, ‡, ˆ, ॆ @
(|}!") (page. 24) (page. 25) (page. 27) (page. 28) (page. 35)

Ϯ
Chapter 1.
Conjunct consonants

Legend: m. = masculine; f. = feminine; n. = neuter; ind. = indeclinable; a. = adjective

k + ta = kta k + ta = kta

bhakta bhakta mukti mukti


;ŵ͘ĚĞǀŽƚĞĞͿ ;Ĩ͘ĨƌĞĞĚŽŵͿ

ϯ
k + ra = kra k + ra = kra

kriyā kriyā krodha krodha


;Ĩ͘ĂĐƚŝŽŶͿ ;ŵ͘ĂŶŐĞƌͿ

k + la = kla k + la = kla

śukla śukla kleśa kleśa


;Ă͘ǁŚŝƚĞͿ ;ŵ͘ĂĨĨůŝĐƚŝŽŶͿ

ϰ
k + a = ka k + a = ka

sākī sākī kemam kemam


;ŵ͘ǁŝƚŶĞƐƐͿ ;Ŷ͘ǁĞůůͲďĞŝŶŐͿ

kh + ya = khya kh + ya = khya

khyāti khyāti mukhya mukhya


;Ĩ͘ĨĂŵĞͿ ;Ă͘ŵĂŝŶͿ

ϱ
g + na = gna g + na = gna

agni agni magna magna


;ŵ͘ĨŝƌĞͿ ;Ă͘ĚƌĂǁŶͿ

g + ya = gya g + ya = gya

bhāgyam bhāgyam vairāgyam


;Ŷ͘ĨŽƌƚƵŶĞͿ ;Ŷ͘ĚŝƐƉĂƐƐŝŽŶͿ

ϲ
g + ra = gra g + ra = gra

grāmam grāmam agre agre


;Ŷ͘ǀŝůůĂŐĞͿ ;ŝŶĚ͘ŝŶĨƌŽŶƚͿ

gh + na = ghna gh + na = ghna

vighna vighna tamoghna tamoghna


;ŵ͘ŽďƐƚĂĐůĞͿ ;ŵ͘ƚŚĞŽŶĞƚŚĂƚĚĞƐƚƌŽLJƐĚĂƌŬŶĞƐƐͿ
 

ϳ
gh + ra = ghra gh + ra = ghra

ghrā!am ghrā!am śīghra śīghra


;Ŷ͘ŶŽƐĞͿ ;Ă͘ƋƵŝĐŬͿ


" + ka = "ka " + ka = "ka

śa"kā śa"kā a"kura a"kura


;Ĩ͘ĚŽƵďƚͿ ;ŵ͘ƐƉƌŽƵƚͿ
 

ϴ
" + ga = "ga " + ga = "ga

ga"gā ga"gā a"gī a"gī


;Ĩ͘ƚŚĞ'ĂŶŐĞƐͿ ;ŵ͘ƚŚĞŽŶĞǁŚŽŚĂƐůŝŵďƐͿ

c + cha = ccha c + cha = ccha

icchā icchā icchu icchu


;Ĩ͘ĚĞƐŝƌĞͿ ;ŵ͘ŽŶĞǁŚŽĚĞƐŝƌĞƐͿ

ϵ
j + ña = jña j + ña = jña

jñānam jñānam jñeya jñeya


;Ŷ͘ŬŶŽǁůĞĚŐĞͿ ;Ă͘ŽďũĞĐƚƚŽďĞŬŶŽǁŶͿ

j + ya = jya j + ya = jya

jye$ha jye$ha jyoti jyoti


;Ă͘ĞůĚĞƐƚ͕ŵŽƐƚĞdžĐĞůůĞŶƚͿ ;Ŷ͘ďƌŝŐŚƚŶĞƐƐͿ

ϭϬ
ñ + ca = ñca ñ + ca = ñca

pañca pañca sañcita sañcita


;Ă͘ĨŝǀĞͿ ;Ă͘ĂĐĐƵŵƵůĂƚĞĚͿ

ñ + ja = ñja ñ + ja = ñja

sañjaya sañjaya patañjali


;ŵ͘ŶĂŵĞŽĨĂŶĂƌƌĂƚŽƌŽĨŚĂŐĂǀĂĚŐţƚĈͿ ;ŵ͘ŶĂŵĞŽĨĂƐĂŐĞͿ





ϭϭ
! + $ha = !$ha ! + $ha = !$ha

ka!$ha ka!$ha ka!$hekāla


;ŵ͘ƚŚƌŽĂƚͿ ;Ŷ͘ŶĂŵĞŽĨÇŝǀĂͿ








! + ya = !ya ! + ya = !ya

pu!yam pu!yam hira!yam


;Ŷ͘ƌĞƐƵůƚŽĨƌŝŐŚƚĞŽƵƐĂĐƚŝŽŶͿ ;Ŷ͘ŐŽůĚͿ


ϭϮ
t + ta = tta t + ta = tta

sampatti sampatti v%tta v%tta


;Ĩ͘ƐƵŝƚĂďůĞƐƚĂƚĞͿ ;Ă͘ŚĂƉƉĞŶĞĚͿ

t + t + va = ttva t + t + va = ttva

tattvam tattvam sattvam sattvam


;Ŷ͘ƚƌƵƚŚͿ ;Ŷ͘ƋƵĂůŝƚLJŽĨŐŽŽĚŶĞƐƐͿ

ϭϯ
t + ma = tma t + ma = tma

ātmā ātmā vartma vartma


;ŵ͘ŽŶĞƐĞůĨͿ ;Ŷ͘ǁĂLJͿ

t + ya = tya t + ya = tya

tyāga tyāga m%tyu m%tyu


;ŵ͘ƌĞŶƵŶĐŝĂƚŝŽŶͿ ;ŵ͘ĚĞĂƚŚͿ

ϭϰ
t + ra = tra t + ra = tra

atra atra gāyatrī gāyatrī


;ŝŶĚ͘ŚĞƌĞͿ ;Ĩ͘ŐĈLJĂƚƌţͿ

t + va = tva t + va = tva

ekatvam ekatvam tvak tvak


;Ŷ͘ŽŶĞŶĞƐƐͿ ;Ĩ͘ƐŬŝŶͿ

ϭϱ
t + sa = tsa t + sa = tsa

utsarga utsarga vatsa vatsa


;ŵ͘ŐĞŶĞƌĂůƌƵůĞͿ ;ŵ͘ĐĂůĨ͕LJŽƵŶŐďŽLJͿ

d + dha = ddha d + dha = ddha

śraddhā śraddhā buddhi buddhi


;Ĩ͘ƚƌƵƐƚͿ ;Ĩ͘ŝŶƚĞůůĞĐƚͿ

ϭϲ
d + ma = dma d + ma = dma

padmam padmam chadma chadma


;Ŷ͘ůŽƚƵƐͿ ;Ŷ͘ĚŝƐŐƵŝƐĞͿ

d + ya = dya d + ya = dya

vidyā vidyā dyotaka dyotaka


;Ĩ͘ŬŶŽǁůĞĚŐĞͿ ;Ă͘ƐŚŝŶŝŶŐͿ

ϭϳ
d + ra = dra d + ra = dra

mudrā mudrā dro!a dro!a


;Ĩ͘ŐĞƐƚƵƌĞͿ ;ŵ͘ŶĂŵĞŽĨƚŚĞƚĞĂĐŚĞƌŝŶDĂŚĈďŚĈƌĂƚĂͿ

d + va = dva d + va = dva

vidvān vidvān advaita advaita


;ŵ͘ǁŝƐĞƉĞƌƐŽŶͿ ;Ă͘ŶŽŶͲĚƵĂůͿ

ϭϴ
dh + ya = dhya dh + ya = dhya

dhyānam dhyānam adhyātmam


;Ŷ͘ŵĞĚŝƚĂƚŝŽŶͿ ;ŝŶĚ͘ĐĞŶƚƌĞĚŽŶƐĞůĨͿ









dh + va = dhva dh + va = dhva

adhvā adhvā dhvani dhvani


;ŵ͘ƌŽĂĚͿ ;ŵ͘ƐŽƵŶĚͿ


ϭϵ
n + ta = nta n + ta = nta

anta anta śānti śānti


;Ă͘ůĂƐƚ͕ĞŶĚͿ ;Ĩ͘ƉĞĂĐĞͿ

n + t + ra = ntra n + t + ra = ntra

mantra mantra nimantra!am


;ŵ͘ŵĂŶƚƌĂͿ ;Ŷ͘ŝŶǀŝƚĂƚŝŽŶͿ

ϮϬ
n + da = nda n + da = nda

chanda chanda indu indu


;Ŷ͘ƚŚĞsĞĚĂͿ ;ŵ͘ŵŽŽŶͿ

n + d + ra = ndra n + d + ra = ndra

indra indra indriyam indriyam


;ŵ͘ŶĂŵĞŽĨŐŽĚͿ ;Ŷ͘ƐĞŶƐĞŽƌŐĂŶͿ

Ϯϭ
n + na = nna n + na = nna

bhinna bhinna prasanna prasanna


;Ă͘ƐĞƉĂƌĂƚĞĚͿ ;Ă͘ƉƵƌĞͿ

n + ya = nya n + ya = nya

nyāsa nyāsa nyūna nyūna


;ŵ͘ƌĞŶƵŶĐŝĂƚŝŽŶͿ ;Ă͘ĚĞĨŝĐŝĞŶƚͿ

ϮϮ
n + va = nva n + va = nva

anvaya anvaya anvita


;ŵ͘ŐŽŝŶŐĂůŽŶŐǁŝƚŚͿ ;Ă͘ƉŽƐƐĞƐƐĞĚŽĨͿ

p + ta = pta p + ta = pta

samāpta samāpta jñapti jñapti


;Ă͘ĐŽŵƉůĞƚĞĚͿ ;Ĩ͘ŬŶŽǁůĞĚŐĞͿ

Ϯϯ
p + ra = pra p + ra = pra

prāpti prāpti prema prema


;Ĩ͘ŐĂŝŶͿ ;Ŷ͘ůŽǀĞͿ

b + da = bda b + da = bda

abdi abdi śabda śabda


;ŵ͘ĐůŽƵĚͿ ;ŵ͘ƐŽƵŶĚͿ

Ϯϰ
b + dha = bdha b + dha = bdha

prārabdha prārabdha upalabdhi


;Ă͘ďĞŐƵŶͿ ;Ĩ͘ŽďƚĂŝŶŝŶŐͿ

b + ra = bra b + ra = bra

brahma brahma brāhma!a brāhma!a


;Ŷ͘ďƌĂŚŵĂŶͿ ;ŵ͘ŽŶĞǁŚŽƐƚƵĚŝĞƐƚŚĞsĞĚĂͿ

Ϯϱ
bh + ya = bhya bh + ya = bhya

abhyasta abhyasta abhyupagama


;Ă͘ƌĞƉĞĂƚĞĚͿ ;ŵ͘ĂĐĐĞƉƚĂŶĐĞͿ










bh + ra = bhra bh + ra = bhra

bhrama bhrama śubhra śubhra bhrū


;ŵ͘ĞƌƌŽƌͿ ;Ă͘ďƌŝůůŝĂŶƚͿ      ;Ĩ͘ĞLJĞďƌŽǁͿ


Ϯϲ
m + na = mna m + na = mna

āmnāya āmnāya nimna nimna


;ŵ͘ƚŚĞsĞĚĂƐͿ    ;Ă͘ďĞůŽǁͿ

m + pa = mpa m + pa = mpa

anukampā anukampā limpa


;Ĩ͘ĐŽŵƉĂƐƐŝŽŶͿ ;ŵ͘ĂŶŽŝŶƚŝŶŐͿ

Ϯϳ
m + ba = mba m + ba = mba

ambaram ambaram bimba


;Ŷ͘ŐĂƌŵĞŶƚͿ ;ŵ͘ŝŵĂŐĞͿ

m + bha = mbha m + bha = mbha

stambha stambha ārambha


;ŵ͘ƉŝůůĂƌ͕ƚƌƵŶŬŽĨĂƚƌĞĞͿ ;ŵ͘ĐŽŵŵĞŶĐĞŵĞŶƚͿ

Ϯϴ
m + ra = mra m + ra = mra

dhūmra dhūmra samrā$ samrā$


;Ă͘ƐŵŽŬĞͲĐŽůŽƵƌĞĚͿ ;ŵ͘ŬŝŶŐͿ

r + ka = rka r + ka = rka

arka arka tarka tarka


;ŵ͘ƐŬLJͿ ;ŵ͘ůŽŐŝĐͿ
 

Ϯϵ
r + ja = rja r + ja = rja

arjuna arjuna parjanya


;ŵ͘ŶĂŵĞŽĨƚŚĞƚŚŝƌĚWĈ‫ۭ܋‬ĂǀĂͿ ;ŵ͘ƌĂŝŶĐůŽƵĚͿ







r + ta = rta r + ta = rta

kartā kartā vartī vartī


;ŵ͘ŽŶĞǁŚŽĚŽĞƐͿ ;ŵ͘ŽŶĞǁŚŽĞdžŝƐƚƐͿ
 

ϯϬ
r + t + s + n + ya = rtsnya

r + t + s + n + ya = rtsnya

kārtsnyam kārtsnyam
;Ŷ͘ĞŶƚŝƌĞƚLJͿ 

r + tha = rtha r + tha = rtha

artha artha arthī arthī


;ŵ͘ŵĞĂŶŝŶŐͿ ;ŵ͘ƐĞĞŬĞƌͿ
 

ϯϭ
r + ma = rma r + ma = rma

karma karma dhārmika dhārmika


;Ŷ͘ĂĐƚŝŽŶͿ ;Ă͘ƌŝŐŚƚĞŽƵƐͿ








r + va = rva r + va = rva

sarva sarva nirveda nirveda


;Ă͘ĂůůͿ ;ŵ͘ĚŝƐƉĂƐƐŝŽŶͿ
 

ϯϮ
r + a = ra r + a = ra

āra āra mahari mahari


;Ă͘ďĞůŽŶŐŝŶŐƚŽƐĂŐĞƐͿ ;ŵ͘ŐƌĞĂƚƐĂŐĞͿ


l + pa = lpa l + pa = lpa

alpa alpa kalpita kalpita


;Ă͘ůŝƚƚůĞͿ ;Ă͘ƐƵƉĞƌŝŵƉŽƐĞĚͿ

ϯϯ
v + ya = vya v + ya = vya

vyūha vyūha vyoma vyoma


;ŵ͘ŵŝůŝƚĂƌLJĂƌƌĂLJͿ ;Ŷ͘ƐŬLJͿ

ś + ca = śca ś + ca = śca

kaścit kaścit niścaya niścaya


;ŝŶĚ͘ƐŽŵĞŽŶĞ͕ƐŽŵĞƚŚŝŶŐͿ ;Ă͘ĂƐĐĞƌƚĂŝŶŵĞŶƚͿ
 

ϯϰ
ś + ya = śya ś + ya = śya

śyāma śyāma d%śya d%śya


;Ă͘ďůĂĐŬͿ ;Ă͘ŽŶĞǁŚŝĐŚŝƐƐĞĞŶͿ










ś + ra = śra ś + ra = śra

śrī śrī śruti śruti


;Ĩ͘ǁĞĂůƚŚͿ ;Ĩ͘ƚŚĞsĞĚĂͿ

ϯϱ
ś + va = śva ś + va = śva

īśvara īśvara śveta śveta


;ŵ͘ƚŚĞůŽƌĚͿ ;Ă͘ǁŚŝƚĞͿ 

 + $a = $a  + $a = $a

i$a i$a s%$i s%$i


;Ă͘ĚĞƐŝƌĞĚͿ ;Ĩ͘ĐƌĞĂƚŝŽŶͿ
 

ϯϲ
 + $ha = $ha  + $ha = $ha

su$hu su$hu ni$ā ni$ā


;ŝŶĚ͘ǁĞůůͿ ;Ĩ͘ĨŝƌŵŶĞƐƐͿ










 + !a = !a  + !a = !a

k%!a k%!a vi!u vi!u


;ŵ͘ŶĂŵĞŽĨƚŚĞůŽƌĚͿ     ;ŵ͘ŶĂŵĞŽĨƚŚĞůŽƌĚͿ

ϯϳ


 + ya = ya  + ya = ya

manuya manuya śiya


;ŵ͘ŚƵŵĂŶďĞŝŶŐͿ ;ŵ͘ƐƚƵĚĞŶƚͿ









s + ka = ska s + ka = ska

sa'sk%ta sa'sk%ta sa'skartā


;Ă͘ƌĞĨŝŶĞĚͿ ;ŵ͘ŽŶĞǁŚŽƌĞĨŝŶĞƐͿ
 

ϯϴ
s + ta = sta s + ta = sta

stuti stuti hastī hastī


;Ĩ͘ƉƌĂŝƐĞͿ ;ŵ͘ĞůĞƉŚĂŶƚͿ







s + t + ra = stra s + t + ra = stra

śāstram śāstram strī strī


;Ŷ͘ƐĐƌŝƉƚƵƌĞͿ ;Ĩ͘ǁŽŵĂŶͿ
 

ϯϵ
s + tha = stha s + tha = stha

sthiti sthiti sthūla sthūla


;Ĩ͘ƐƵƐƚĞŶĂŶĐĞͿ ;Ă͘ŐƌŽƐƐͿ









s + pa = spa s + pa = spa

spa$a spa$a sp%hā sp%hā


;Ă͘ĐůĞĂƌͿ ;Ĩ͘ĚĞƐŝƌĞͿ


ϰϬ
s + ma = sma s + ma = sma

bhasma bhasma sm%ti sm%ti


;Ŷ͘ĂƐŚĞƐͿ ;Ĩ͘ƌĞŵĞŵďƌĂŶĐĞͿ






s + ya = sya s + ya = sya

rahasya rahasya syūta syūta


;Ă͘ƐĞĐƌĞƚͿ ;Ă͘ƐƚŝƚĐŚĞĚͿ

ϰϭ
s + ra = sra s + ra = sra

sahasram sahasram srota srota


;Ŷ͘ƚŚŽƵƐĂŶĚͿ ;Ŷ͘ƐƚƌĞĂŵͿ

s + va = sva s + va = sva

svāmī svāmī svīya svīya


;ŵ͘ŵĂƐƚĞƌͿ ;Ă͘ŽŶĞ͛ƐŽǁŶͿ

ϰϮ
h + ma = hma h + ma = hma

brahma brahma jihmam jihmam


;Ŷ͘ďƌĂŚŵĂŶͿ ;Ŷ͘ĨĂůƐĞŚŽŽĚͿ










h + ya = hya h + ya = hya

bāhya bāhya guhya guhya hya hya


;Ă͘ŽƵƚƐŝĚĞͿ ;Ă͘ƐĞĐƌĞƚͿ     ;ŝŶĚ͘LJĞƐƚĞƌĚĂLJͿ

ϰϯ
h + ra = hra h + ra = hra

hrasva hrasva hrī hrī hrada hrada


;Ă͘ƐŚŽƌƚͿ ;Ĩ͘ƐŚLJŶĞƐƐͿ  ;ŵ͘ůĂŬĞͿ









h + va = hva h + va = hva

jihvā jihvā prahva!am prahva!am


;Ĩ͘ƚŽŶŐƵĞͿ ;Ŷ͘ďŽǁŝŶŐŝŶƌĞǀĞƌĞŶĐĞͿ


ϰϰ
Chapter 2.
Exercises on mantras and ślokas

śrīgurubhyo nama|

śrīgurubhyo nama|

ϰϱ
śrīga!apataye nama|

śrīga!apataye nama|

śrīga!apataye nama|

ϰϲ
nama śivāya | nama śivāya |

nama śivāya | nama śivāya |

ϰϳ
om namo nārāya!āya |

om namo nārāya!āya |

ϰϴ
hare rāma hare rāma

hare rāma hare rāma

rāma rāma hare hare

rāma rāma hare hare

ϰϵ
hare k%!a hare k%!a

hare k%!a hare k%!a

k%!a k%!a hare hare

k%!a k%!a hare hare

ϱϬ
' ( ू)0 ' ( ू)0
svasti prajābhya svasti prajābhya

' ( ू)0 ' ( ू)0

$
$1 % $
$1 %
paripālayantā paripālayantā

$
$1 % $
$1 %

ϱϭ
23! 45 23! 45
nyāyyena mārgea nyāyyena mārgea

23! 45 23! 45

67 680। 67 680।


mahī mahīśā | mahī mahīśā |

67 680। 67 680।

ϱϮ
4#ॄ:!)0 4#ॄ:!)0
gobrāhmaebhya gobrāhmaebhya

4#ॄ:!)0 4#ॄ:!)0

 (  ; ।  (  ; ।
śubhamastu nitya | śubhamastu nitya |

 (  ; ।  (  ; ।

ϱϯ
1#*0 (0 1#*0 (0
lokā samastā lokā samastā

1#*0 (0 1#*0 (0


 <#  <#
%॥  
%॥
sukhino bhavantu|| sukhino bhavantu||


 <#  <#
%॥  
%॥

ϱϰ
' ( ू)0 $
$1 %
svasti prajābhya paripālayantā

23! 45 67 680।


nyāyyena mārgea mahī mahīśā |

4#ॄ:!)0  (  ; ।
gobrāhmaebhya śubhamastu nitya |


1#*0 (0  <# 
%॥
lokā samastā sukhino bhavantu||

ϱϱ
*1! =  $2
 0
kāle varatu parjanya

*1! =  $2


 0

$> ?8 @ 18।


pthivī sasyaśālinī |

$> ?8 @ 18।


! #A B#
60

deśo 'ya kobharahita

! #A B#
60

ॄ:0 %    0॥
brāhmaā santu nirbhayā ||

ॄ:0 %    0॥
ϱϲ
*1! =  $2
 0
kāle varatu parjanya

$> ?8 @ 18।


pthivī sasyaśālinī |

! #A B#
60

deśo 'ya kobharahita

ॄ:0 %    0॥
brāhmaā santu nirbhayā ||

ϱϳ
 ऽ  D E    F
*
na tatra sūryo bhāti na candratāraka

 ऽ  D E    F
*
na tatra sūryo bhāti na candratāraka

 ऽ  D E    F
*

  % *#A  G0।
!  ,#
nemā vidyuto bhānti kuto 'yamagni |

  % *#A  G0।
!  ,#
nemā vidyuto bhānti kuto 'yamagni |

  % *#A  G0।
!  ,#

ϱϴ

! %  
tameva bhāntam anubhāti sarva


! %  
tameva bhāntam anubhāti sarva


! %  

@      ॥
tasya bhāsā sarvamida vibhāti ||

@      ॥
tasya bhāsā sarvamida vibhāti ||

@      ॥

ϱϵ
 ऽ  D E    F
*
na tatra sūryo bhāti na candratāraka

  % *#A  G0।
!  ,#
nemā vidyuto bhānti kuto 'yamagni |


! %  
tameva bhāntam anubhāti sarva

@      ॥
tasya bhāsā sarvamida vibhāti ||

ϲϬ
* !  ! F H 
kāyena vācā manasendriyairvā

* !  ! F H 


kāyena vācā manasendriyairvā

* !  ! F H 


IJK  ू*> !0 '।
buddhyātmanā vā prakte svabhāvāt|


IJK  ू*> ! '।
buddhyātmanā vā prakte svabhāvāt|


IJK  ू*> ! '।

ϲϭ

*
#  , *1 $
L H
karomi yadyat sakala parasmai


*
#  , *1 $
L H
karomi yadyat sakala parasmai


*
#  , *1 $
L H


  !  $   ॥
nārāyaāyeti samarpayāmi||


  !  $   ॥
nārāyaāyeti samarpayāmi||


  !  $   ॥

ϲϮ
* !  ! F H 
kāyena vācā manasendriyairvā


IJK  ू*> !0 '।
buddhyātmanā vā prakte svabhāvāt|


*
#  , *1 $
L H
karomi yadyat sakala parasmai


  !  $   ॥
nārāyaāyeti samarpayāmi||

ϲϯ
5 %   <0

sarve bhavantu sukhina

5 %   <0



sarve bhavantu sukhina

5 %   <0




5 %  
 0।
sarve santu nirāmayā |

5 %  
 0।
sarve santu nirāmayā |

5 %  
 0।

ϲϰ
5 ि  $ँ % 
sarve bhadrāi paśyantu

5 ि  $ँ % 
sarve bhadrāi paśyantu

5 ि  $ँ % 

 ॥
 * O  P0<4 !
mā kaścid dukhabhāg bhavet ||

 ॥
 * O  P0<4 !
mā kaścid dukhabhāg bhavet ||

 ॥
 * O  P0<4 !

ϲϱ
5 %   <0

sarve bhavantu sukhina

5 %  
 0।
sarve santu nirāmayā |

5 ि  $ँ % 
sarve bhadrāi paśyantu

 ॥
 * O  P0<4 !
mā kaścid dukhabhāg bhavet ||

ϲϲ
ौ8


!  ौ8


! 
śrīrāma rāma rāmeti śrīrāma rāma rāmeti

ौ8


! 
śrīrāma rāma rāmeti śrīrāma rāma rāmeti

!
! #
!।
!
! #
!।
rame rāme mano rame | rame rāme mano rame |

!
! #
!।
rame rāme mano rame | rame rāme mano rame |

 6ॐ ST
6ॐ ST 
sahasranāma tattulya sahasranāma tattulya


6ॐ ST
sahasranāma tattulya sahasranāma tattulya

!
 
॥

 
॥ !
rāmanāma varānane || rāmanāma varānane ||

 
॥
rāmanāma varānane || rāmanāma varānane ||

ϲϳ
ौ8


! 
!
! #
!।
śrīrāma rāma rāmeti rame rāme mano rame |

śrīrāma rāma rāmeti rame rāme mano rame |


 
॥
6ॐ ST !
sahasranāma tattulya rāmanāma varānane ||

sahasranāma tattulya rāmanāma varānane ||

ौ8


! 
!
! #
!।


 
॥
6ॐ ST !

ϲϴ
 

  
  

 
śuklāmbaradhara viu śuklāmbaradhara viu

 

 

śuklāmbaradhara viu śuklāmbaradhara viu


 । 
     ।
 
śaśivara caturbhujam | śaśivara caturbhujam |

 ।
   
śaśivara caturbhujam | śaśivara caturbhujam |


ू  ! ू  ! 
prasannavadana dhyāyet prasannavadana dhyāyet

ू  ! 
prasannavadana dhyāyet prasannavadana dhyāyet

  "#$% ॥
!   "#$% ॥
!
sarvavighnopaśāntaye || sarvavighnopaśāntaye ||

  "#$% ॥
!
sarvavighnopaśāntaye || sarvavighnopaśāntaye ||

ϲϵ
 ।
 

     

śuklāmbaradhara viu śaśivara caturbhujam |

śuklāmbaradhara viu śaśivara caturbhujam |

  "#$% ॥
ू  !  !
prasannavadana dhyāyet sarvavighnopaśāntaye ||

prasannavadana dhyāyet sarvavighnopaśāntaye ||

 ।
 

     


  "#$% ॥
ू  !  !

ϳϬ
 
'  ()

'  () 
sarasvati namastubhya sarasvati namastubhya



'  ()
sarasvati namastubhya sarasvati namastubhya


! *+ $ । 
! *+ $ ।
varade kāmarūpii| varade kāmarūpii|


! *+ $ ।
varade kāmarūpii| varade kāmarūpii|

,
- *
.  ,
- *
. 
vidyārambha kariyāmi vidyārambha kariyāmi

,
- *
. 
vidyārambha kariyāmi vidyārambha kariyāmi

 /   ! ॥  /   ! ॥


siddhirbhavatu me sadā || siddhirbhavatu me sadā ||

 /   ! ॥
siddhirbhavatu me sadā || siddhirbhavatu me sadā ||

ϳϭ
 
! *+ $ ।

'  ()
sarasvati namastubhya varade kāmarūpii|

sarasvati namastubhya varade kāmarūpii|

,
- *
.   /   ! ॥
vidyārambha kariyāmi siddhirbhavatu me sadā ||

vidyārambha kariyāmi siddhirbhavatu me sadā ||

 
! *+ $ ।

'  ()

,
- *
.   /   ! ॥

ϳϮ
ौ  L> $

   L> $

ौ  
śruti-sm ti-purāānām śruti-sm ti-purāānām

ौ  L> $

 
śruti-sm ti-purāānām śruti-sm ti-purāānām


U1 *V1 ।U1 *V1 ।
ālaya karuālayam | ālaya karuālayam |

U1 *V1 ।
ālaya karuālayam | ālaya karuālayam |

  4W   4W


namāmi bhagavatpāda namāmi bhagavatpāda

  4W
namāmi bhagavatpāda namāmi bhagavatpāda

X
1#*X
॥ X
1#*X
॥
śa!kara lokaśa!karam|| śa!kara lokaśa!karam||

X
1#*X
॥
śa!kara lokaśa!karam|| śa!kara lokaśa!karam||

ϳϯ
ौ  L> $
1
 *V1 ।
śruti-sm ti-purāānām ālaya karuālayam |

śruti-sm ti-purāānām ālaya karuālayam |

  4W X
1#*X
॥
namāmi bhagavatpāda śa!kara lokaśa!karam||

namāmi bhagavatpāda śa!kara lokaśa!karam||

ौ  L> $
1
 *V1 ।

  4W X
1#*X
॥

ϳϰ
X
X
  X
X
 
śa!kara śa!karācārya śa!kara śa!karācārya

X
X
 
śa!kara śa!karācārya śa!kara śa!karācārya

*!  I
 । *!  I
 ।
keśava bādarāyaam | keśava bādarāyaam |

*!  I
 ।
keśava bādarāyaam | keśava bādarāyaam |

ऽD .*> Y Z! ऽD .*> Y Z!


sūtrabhāyak tau vande sūtrabhāyak tau vande

ऽD .*> Y Z!


sūtrabhāyak tau vande sūtrabhāyak tau vande

 $0॥
4%Y $0   $0॥
4%Y $0 
bhagavantau puna" puna" || bhagavantau puna" puna" ||

 $0॥
4%Y $0 
bhagavantau puna" puna" || bhagavantau puna" puna" ||

ϳϱ
X
X
  *!  I
 ।
śa!kara śa!karācārya keśava bādarāyaam |

śa!kara śa!karācārya keśava bādarāyaam |

 $0॥
ऽD .*> Y Z! 4%Y $0 
sūtrabhāyak tau vande bhagavantau puna" puna" ||

sūtrabhāyak tau vande bhagavantau puna" puna" ||

X
X
  *!  I
 ।

 $0॥
ऽD .*> Y Z! 4%Y $0 

ϳϲ

[\
# 4V
K! 
 [\
# 4V
K!

īśvaro gururātmeti īśvaro gururātmeti


[\
# 4V
K!

īśvaro gururātmeti īśvaro gururātmeti

 D  !  4 !।  D  !  4 !।


mūrtibhedavibhāgine | mūrtibhedavibhāgine |

 D  !  4 !।
mūrtibhedavibhāgine | mūrtibhedavibhāgine |

]#  ]^!6 ]#  ]^!6


vyomavad vyāptadehāya vyomavad vyāptadehāya

]#  ]^!6
vyomavad vyāptadehāya vyomavad vyāptadehāya

D  ! 0॥  B
 B D  ! 0॥
dakiāmūrtaye nama" || dakiāmūrtaye nama" ||

D  ! 0॥
 B
dakiāmūrtaye nama" || dakiāmūrtaye nama" ||

ϳϳ
   D  !  4 !।
[\
# 4V
K!
īśvaro gururātmeti mūrtibhedavibhāgine |

īśvaro gururātmeti mūrtibhedavibhāgine |

]#  ]^!6  B


D  ! 0॥
vyomavad vyāptadehāya dakiāmūrtaye nama" ||

vyomavad vyāptadehāya dakiāmūrtaye nama" ||

   D  !  4 !।
[\
# 4V
K!

]#  ]^!6  B


D  ! 0॥

ϳϴ
Visit www.arshaavinash.in

Website for free E-books on Vedanta and Sanskrit

All the E-books available on the website can be downloaded FREE!

PUJYA SWAMI DAYANANDA SARASWATI- A BRIEF BIOGRAPHY BY N.


AVINASHILINGAM. It is available in English, Tamil, Hindi and Portuguese.

SWAMI PARAMARTHANANDA’S TRANSCRIBED CLASS NOTES: Gita (3329


pages), Isavasya Upanisad, Kenopanisad, Mundaka Upanisad, Mandukya
Upanisad with karika, Aitareya Upanisad, Prasna Upanisad, Brihadarnyaka
Upanisad (1190 pages), Brahma Sutra (1486 pages), Tattva Bodha, Atma
Bodha, Vivekachudamani (2038 pages), Panchadasi, Jayanteya Gita,
Naishkarmya Siddhi, Dakshinamurthy Stotram, Gayatri Mantram, Jiva Yatra,
Manisha Panchakam, Upadesha Saara, Saddarsanam, Drg Drsya Viveka,
Dhanyastakam, etc.

BRNI MEDHA MICHIKA’S BOOKS ON SANSKRIT GRAMMAR: Dhatukosah,


Astadhyayi, Enjoyable Sanskrit Grammar- Basic Structure of the language,
Phonetics & Sandhi, Derivatives (Pancavrattayah), Study Guide to Panini
Sutras, etc.

There are many more books and articles on Yoga, Upasana, Holy chants,
Indian culture and Spirituality.

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: +91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in

Das könnte Ihnen auch gefallen