Sie sind auf Seite 1von 7

ववद दान्तदररन स्य आचदाररप रम्परदा

ससंख दा आचदाररन दाम कदालल भदाष्यनदाम मतम म

01. रङ्करल 788-820 AD रदाररीरकमरीमदासंसदाभदाष्यम म नननवररषव दाददतम म

02. भदास्करल 850 AD भदास्करभदाष्यम म भवददाभवदल

03. न ल
रदामदान ज 1140 AD शरीभदाष्यम म नवनरषदाददतम म

04. मधल 1238 AD पपरप्रर ज्ञभदाष्यम म ददतम म

05. ननमदाकर ल 1250 AD ववददान्तपदानरजदातभदाष्यम म ददतदाददतम म

06. शरीकण्ठल 1270 AD रदवभदाष्यम म रदवनवनरषदाददतम म

07. शरीपनतल 1400 AD शरीकरभदाष्यम म रनक्तिनवनरषदाददतम म


(वरीररदवनवनरषदाददतम)म

08. वल्लभल 1479-1544 AD अरभन दाष्यम म न दाददतम म


रद

09. नवज्ञदाननभक लन 1600 AD नवज्ञदानभदाष्यम म अनवभदागदाददतम म

10. बलदवव ल 1725 AD गगोनवन्दभदाष्यम म अनचन्त्यभवददाभवदल

वदष्ण वददाररन नकपरम्परदा


न तरदा प्रदाचरीन-वदष्णवददाररननकससंप्रददारल चतरन दार नवभक्तिल।
मख
न सं शरील सरीचकव मधदाचदारर चत म
रदामदान ज न ख
रन ल।
न दानमनसं रुदगो ननमदानदतसं चत लन सनल।।
1
शरीनवष्ण स

ससंप्र ददारल आचदाररल मतम म

शरीससंप्र ददारल(लकरीससंप्रददारल) न
रदामदानजदाचदारर
ल नवनरषदाददतववददान्तदररनम म

ब्रह्मससंप्र ददारल मधदाचदाररल ददतववददान्तदररनम म

रुदससंप्र ददारल न दामरी/वल्लभदाचदाररल


नवष्णस न दाददतम म
रद

सनकससंप्र ददारल(हसंसससंप्रददारल) ननमदाकदारचदाररल ददतदाददतववददान्तदररनम म


1.पद्मपरदारम।म
ददत ससंप्र ददारव ग रुन परम्परदा

रन ब्रह्मदा-दूवदारस ल-सनकल-प्रदाज्ञतरीर लर -परतरीर लर -अच तन प्रज्ञल-आनन्दतरीर लर " इनत ग रुन परम्परदा स्मररत ।व
न ख
"नदारदाररल-चत म
******

ददत दररन परम्परदारदासं ग्रन-तत्कतरपर नरचरल

नदाम कदालल नवरनचतग्रनदाल नवरवष ल

01. 1238-1317 I.ब्रह्मसपत्र मनरकर त चतदारल मदातदानपतररौ नदारदारर-ववदवतरी च।


शरीमधदाचदाररल ग्रनदाल कनदारटकस-उडननपसमरीपव पदाजककवत्र व
(आनन्दतरीर रल) म
1.सपत्रभदाष्यम 2.अर भन दाष्यम म जन्म।

3.अनवदाखदानम म
4.नदारनववररम म वदासदवन व इनत पपवदारशमस्य नदाम,

II. दरगोपननषददाष्यम म आनन्दतरीर र इनत सनदासदाशमस्य नदाम।


III.भगवदरीतदाभदाष्यम ,म न अचतन प्रज्ञल।
अस्य गरुल
गरीतदातदात्पररन नररर ल ववदस्य अर रत्ररम, म महदाभदारतशगोकस्य
IV.दर प्रकररग्रनदाल न
दरनवरदारदारल, नवष्णसहस्रनदामल रतमरदारल
प्रमदारलकरम, म करदालकरम, म इनत मधदाचदारर्येर ननरूनपतम।म
उपदानरखण्डनम, म मधदाचदारदाररदासं ग्रनरदानरल(37)
मदारदावदादखण्डनम, म 'सवरमपल ग्रनल' इनत प्रनसदल।

नमथदातदानमदानखण्डनम ,म
तत्त्वससंखदानम, म तत्त्वगोदगोतल,

कमरननरररल, नवष्णतत्त्वनवननरर
रल,
तत्त्वनवववकल चवनत।
V.ववद नव तहदासप रन दारसमदकर नतल

1.ऋकपक्तिभदाष्यम(40)
2.महदाभदारततदात्पररननरररल,
3.भदागवततदात्पररननरररल
VI.इतरग्रनदाल
तन्त्रसदारससंग्रहल,नतनरननरररल,
रनतप्ररवकलल,सददाचदारस्मरनतल,

02. जरतरीर लर न
1365-1388 नदारसरदा(अन न
वदाखदानस्य टरीकदा) मधदाचदारदाररदासं भदाष्यग्रनदानदासं वदाखदातदा।
प्रमदारपदनतल, वदाददावनलल चवनत
सतन्त्रकर नतल।

03. वदासतरीर लर 1478-1539 नदारदामरतम, म तकर तदाण्डवम, म न


नवजररीन्द्रितरीर रस्य गरुल।
तदात्पररचनन्द्रिकदावदाखदा नदारदामरतग्रनददारदा ददत-अददतससंप्रददाररगोल
नवनदारवदादप्रवतरकल।

04. नवजररीन्द्रितरीर लर 1539-1595 आमगोदल(नदारदामरतवदाखदा) अप्पय्यदरीनकतसमकदालरीनल।


अनरकररमदालदा, भवदनवददानवलदासल, चतरन नरकरतग्रनरत्नप्ररवतदा।
परतत्त्वप्रकदानरकदा,
नदारदाधदरीनपकदा, उपससंहदारनवजरल,
न रस
शत र दारल

05. वदानदरदाजतरीर लर 1480-1600 रनन क्तिमनल्लकदा,


शनन ततत्त्वप्रकदानरकदा,हनरभनक्तिलतदा
चवनत सतन्त्रग्रनदाल।
तत्त्वप्रकदानरकदावदाखदा,

नदासरदावदाखदा

06. नवददाररीरतरीर लर न
1619-1631 वदाकदार रचनन्द्रिकदा(नदासरदावदाखदा)

07. रदाघववन्द्रि तरीर लर न


1623-1771 पनरमलल(नदासरदावदाखदा)
प्रमदारनवचदारल
I.प्रमदारसं नदनवरम म

1.कव वलप्रमदारम (ररदार र दानम )म
ज्ञ
कव वलप्रमदारसं चतनन वररम-म ईश्वर-लकरी-रगोनग-अरगोनगभवदनव ।


2. अन प्रन मदारम -नत्रनवरसं न दानदागमदाल चवन त
ररदा -प्रतकदान म
a.ननदर्दोषदारर्येनन्द्रिरसनन्निकष रल प्रतकम म
b.ननररषदा रनन क्तिरनमदानम
न म

c.ननररषल रबल आगमल

I. भवद वदादल
1.नवष्ण-न जरीव-जडतत्त्ववष न परस्परसं पदारमदानर रकभवदननरूपरमवव भवदवदादल/ददतवदादल।
2.नवलकरपददार रसरूपमवव भवदल, भवद एव सतल।
3.पञ्चनवरल भवद वदादल- न प्रमवरम।म
जरीववश्वररगोल भवदल- इदमवव ददतववददान्तस्य मख
जरीवजरीवरगोल भवदल,
जडजरीवरगोल भवदल,
जडवश्वररगोल भवदल,
जडजडरगोल भवदल चवनत।
"पञ्चभवद दा इमव ननतदाल सवदारव सदास न ननतरल, भवद ल ससंस दारदावसदारदासं मगोकदावसदारदासं च सतल"।

II.प्रपञ्चसततम म
1.जरीवस्य कमरफलभगोगदार लरीकसरनषल लरीलदारूपदा नवष्णगोल इततल मदाधनसददान्तव जगतल पदारमदानर रकसततसं प्रगोक्तिम।म
2.प्रपञ्चल पदारमदानर रकतरदा सतल, नवष्णगोल वरव सवरददा वतरत।व
3.प्रपञ्चप्रनवलरव अनप आतनन्तकनदारल न कथतव नकन्त न प्रपञ्चस्य सपकदावसदा(कदाररदावसदा) प्रदानप्तिरवव।
III.नवष्ण तन त्त्वम म
1.आगमदानदासं परमतदात्परर नवष्णगोल पदारमव एव।

न सं नह नवष्णगोल सवर्दोत्तमतव एव महदातदात्परर सवदारगमदानदाम"-नवष्ण
("रक्ति तन त्त्वनवननरररल)
2.नवष्णरन व
व परब्रह्मपदवदाचल, जगतल नननमत्तकदाररम, म सरनषनसनतलरकतदार, सतन्त्रतत्त्वम, म सवदारनरकल,

अनखलदगोषवनजरतल,अनन्तकलदारगरगरल चवनत।

3.नवष्णगोल सङ्कलवरदादवव अनदादनवददाबनल, तस्मदात नवष्ण व बनमगोकरगोल कदाररम।म
रन व
म एव मगोचकल अङरीकतरवल"-नदारसरदा)
("तदवव बनस्य ईश्वरदाररीनतदात स न

4.नवष्ण सं न नवनदा अनस्य सदातनदाभदावदात ,म तस्य दव नवष्णगोल प्रसदादवन मदारदाबनननवरनत्तल।



("अपरस्य सदातनदाभदावदात प्रसन्नि एवदासरौ सकरीरदासं मदारदासं वदावतररनत”)
व परतत्त्वम, म लकरील(रमदादववरी) प्रकर नतल।
5.नवष्णरन व
नवष्णलन जगतल नननमत्तकदाररम, म लकरील उपदाददानकदाररम।म
6.ननतदारगोनगनरी अप्रदाकर तनदवदवहसम्पन्निदा इरसं लकरील नवष्णगोरररीनदा।
7.नवष्णलन , लकरील च ननतमक्ति
न तवन सरीकदारल।
न रौ परमल प्रकर नतस्तरदा"-भदागवततदात्पररननरररल)
("ददाववव ननतमक्ति
न दा, अज्ञदानदानददगोषनवरनहतदा लकरील अरदानप नवष्णगोल सरूपसं पपरर न ववनत्त इनत तस्य पदारमम म
8.ननतमक्ति
अनचन्त्यसरूपवतसं च ज्ञवरम।म

9.लकरील सरमवव नचत्प्रकर नतल सतरी जडप्रकर तवल ननरदानमकदा , नवष्णगोल सङ्कलदानसदारसं शरी-भप-रगदार चवनत रूपत्ररसं ररतदा
सरनषनसनतलरहवतलन भवनत।
10.नवष्णलन जरीव-जडपददारर्येष न अन्तरदारनमरूपवर वतरत।व

11.सवरत्रदानगततदात म
वदापकल नवष्णलन वदापगोऽनप भवनत।

IV.जरीवगरल
तदारतमनवनरषल जरीवभवदल नत्रनवरल- 1.सदानत्त्वकल 2.रदाजसल 3.तदामसल
1.सदानत्त्वकल जरीवल- दववतदाल, मनन रल,नपतरदवव तदाल,गनवदारल एतव सरूपतल एव नवष्णभन क्तिदाल कदालकमवर वदकनण्ठसं प्रदापवनन्त।


2.रदाजसल जरीवल- मनष्यदाल भप-सगर-नरकदानदष न अनवरतसं ररदाकमर सञ्चरनन्त। नवष्णनन वषरकसं ननररष सं ज्ञदानसं नदानस्त।
ननतससंसदानररल एतव कददानचदवव नवष्णभन क्तिदाल नवष्णस
न दारज
न सं प्रदापरन लन ।

3.तदामसल जरीवल-कनलददतल,मनष्यदारमदाल तदामसदाल जरीवदाल भवनन्त।
एतव नवष्णनन दषल तमगोरगोग्रदाल सवरज्ञसतन्त्रमदातदानसं भदावरनन्त।
4.सवर्येषदासं जरीवदानदासं प्रदाकर तबनल, रदागदानददगोषससंसगरल, नवषरभगोगश्च अनस्त।
5.सवर्ये जरीवदाल असतन्त्रदाल, अज्ञदाल, आवरतसरूपज्ञदाननवरवषदाल च भवनन्त।
6.अनवकतम, म अररू
न पतम, म असवरकतरत न , पदारतनसं चवनत जरीवलकरम।म
र ,सं तच्छतसं
न दावनप जरीवस्य ईश्वरदकतसं न नसध्यनत।
7.मक्ति

V.बननवचदारल
जरीवस्य सप्ति आवररनवरवषदाल।
न दाच्छदानदकदा-परमदाच्छदानदकदा-नलङरररीरसं " चवनत।
"अनवददा-कदाम-प्रदारब्धकमर- सग र
1.बनमगोकगोद ईश्वरवच्छरदा भवतल।कव वलजरीवरीरकमरवरदात म बनगो न भवनत, नदानप मगोकल।अनवदरदा जरीवल आतदानसं
2


सतन्त्रसं मतदा सरूपदानन्दसं नदानभवनत , अरमवव बनल।

VI.मगोकनवचदारल
जरीवस्य सरूपदानन्ददानवभदारवल एव मगोकल।मगोकल सदाध्यल।
म न न भप न नतल।
3
सरूपवरदावसदानम आनन्ददान भवल , न दजसखदान
मगोकस्य अवसदाचतषन रम।म
"कमरक र-उतदानन्त-मदागर- भगोगल" चवनत।
1."कमरक रल-
4
भकदा नबमदापरगोकतदासं प्रदाप्तिस्य कमरकरल
न न एव प्रदारब्धस्य नदारल परन्त न प्रदारब्धसं कमर न ज्ञदानननसं बदारतव।
अनभवव
न ज्ञदानननभल सजनव
अननषपण्रसं न भल प्रदरीरतव।

इषपण्न रसं सरसं रकनन्तल।


2.उतदानन्तल- सदारकल ब्रह्मनदाडदा चरमरररीरदात म उतदान्तगो भवनत|प्रदारब्धकमरसमदाप्तिवल शरीहनरल मख
न प्रदारवन सह जरीवसं
न नदाडदा प्र दनत|दववतदानदासं त न परदववतदारदासं लरकमवर उतदानन्तल।
सषन मदा

3.मदागरल - मनष्यगोत्तमदाल चरमरररीरसं नहतदा अनचरर दानदमदागर्येर उदच्छनन्त।

2.जन्म-नसनत-लर-ननरमन-ज्ञदान-अज्ञदान-बन-मगोकल चवन त भगवतल अषगोद कदारदारन र।



न नहतदाऽनरदारूपसं सरूपवर ववनसनतल(भदागवतम 2.10.6)
3.मनक्तिल


4.तदनरगमव उत्तरपपवदारघरगोरशवषनवनदारवगो तद्व्यपदवरदात-(ब्रह्म.सप 4.1.13)
4.भगोगल- परमदातदररन मदात्रसं न मगोकल नकन्त न सरूपदानन्दभगोगल एव परमम नन क्तिल।
न सं चवन त।सदार ज
न दानदासं चत नन वरर ल भगोगल।अरसं भगोगल सदालगोक-सदामरीप-सदारूप-सदार ज
म क्ति न मवव परमम नन क्तिल।

A.सदालगोकम -म मक्ति न
न दानदासं सरगोग्रतदानसदारसं न
भगवतललगोकवदासल,अमन्ददानन्ददानभवश्च।अरवदा नभन्निलगोकवदानसनल अनप
न न
सदालगोकमनन क्तिल प्रदापवनन्त।
5
आनन्ददानभवरतदाल
B.सदामरीपम -म उपदासनदानदनदा परमदातनल समरीपसं नसतदा नवनरषभगोगदानभवरतदाल

6
ऋषरल सदामरीपसं भजन्तव ।
C.सदारूपम -म रङ-चकदानदनभल आररन दल सनहतदाल परमदातनल सदारूपसं प्रदापवनन्त।

न म -म शरीहरवल दवहदावरवदल उत्पन्निदाल नवनरषदाल दववतदाल, परमदातनल दवहव एव आसरीनदाल सगोनचतदानन्ददानभवव
D.सदार ज न रतदाल
न मनन क्तिसं भजन्तव।
सदारज

सवरकमरददाहल, न पनरदावर न न्म,
नत्तल, न पनजर

र भवददानभवल,
जरीववश्वररगोल पदारमदानरक न व भवनत।
ददासगोऽहसं भदावल च सदारज
1.नबमदापरगोकदररनमवव जरीवन्मनन क्तिल।
न मवव परममनन क्तिल,वदकनण्ठव नसध्यनत।
2.ईश्वरसदारज
4.वदकनण्ठम मअप्रदाकर तलगोकल/प्रकर षतत्त्वरदानरल इनत उचतव।वदकनण्ठसं सदाकदारलगोकल,मक्ति
न दातनदामवव वदासल, भगवत्प्रसदाददादवव

वदकनण्ठप्रदानप्तिल।

VII.मगोकगोपदारनवचदारल।
मगोकसदारनसगोपदानसं ररदा नवषरवदरदाग्रसं-सत्कमदारचररसं-ब्रह्मनवचदारल भगवदनक्तिल चवनत मनन क्तिसदारनसगोपदानदानन भवनन्त।
7

इहदामत्रन फलभगोगनवरदाग-रमदानदसम्पनत्त-रदासदाध्यरन-पञ्चभवद -उपदासनदा- गरुन भनक्ति-शवर-मनन-ध्यदान-हनरभनक्तिल।


पञ्च भवद दाल
1.जरीववश्वररगोल भवदल
2.जरीवजरीवरगोल भवदल
3.जडजरीवरगोल भवदल
4.जडवश्वररगोल भवदल
5.जडजडरगोल भवदल
भकदा नबमसदाकदात्कदारवर जरीवस्य सप्ति आवररदानन ननवतरन्त।व


5.कव नचदत्रदव मचन्तव नगोतदामनन्त कददाचन|(ब्र.सप भदा 4.4.19)

6.तत्रदानप कमरगोगवन ज्ञदानदानरकदात समरीपगदाल
7.शवर-मनन-नननदध्यदासनदानन|

Das könnte Ihnen auch gefallen