Sie sind auf Seite 1von 20

िप ुरस ुरीवेदपादोम (् tripurasundarīvedapādastotram) – by Adi Shankara

Brief Introduction: This stotra composed by Adi Shnkara is in praise of Goddess Tripurasundari. One
of the meaning of Tripura is Sadashiva having Brahma, Hari and Hara as his three bodies.
Tripurasundari is his beautiful consort. Each stotra has a phrase from the Vedas aptly blending with the
meaning of the stotra (hence it is called Vedapada Stotra). The portion from Vedas are shown in blue
color in this compilation.

The compilation is based on the Kannada book – “Devi Stotrani – part 2” compiled by Vidwan G.
Ganapayya Holla, published by Vedanta Bharati, Mysore. In his book, Vidwan Ganapayya thanks Sri
Anantakrishna & Sri Kalaseshwara Bhatt (both of them faculty of Veda at Sri Chamarajendra Sanskrit
College, Bangalore) and Sri Ganesh Bhatt Hobli for providing the correct reference to the Veda Mantras
(along with its pūrṇa pāṭha). We are thankful to all the above scholars, but for them we wouldn’t have
got the reference to the Veda Mantras or the Swaras therein.

वेदपादवं वे देाः ियिचकीषया।


यथामित मितं देवो॑ दिः चो॒दयात॥् १॥
vedapādastavaṁ vakṣye devyāḥ priyacikīrṣayā |
yathāmati matiṁ devastanno̍ dantiḥ praco̱dayā̎t || 1||
(Ganapathi Atharvaseersham – Ganesha Gayatri)

अिकिरकमः ा कृ पावशात।्


स ुयः  ुतावां त॑ षम ुखः चो॒दयात॥् २॥
akiñcitkarakarmabhyaḥ pratyāhṛtya kṛpāvaśāt |
subrahmaṇyaḥ stutāvasyāṁ tanna̍ḥ ṣaṇmukhaḥ praco̱dayā̎t || 2||
(Mahanarayana Upanishad – Shanmukha Gayatri)

अकारािदकारावणावयवशािलनी।
वीणाप ुकहाऽात णो॑
् दे॒वी सर॑ ती॒॥ ३॥
akārādikṣakārāntavarṇāvayavaśālinī |
vīṇāpustakahastā'vyāt praṇo̍ de̱vī sara̍svatī̱ || 3||
(Tai.Sam. 1-8-22-3)

या वणपदवााथगपिपणी।
वािच नतयत ु िं मे॒ धां दे॒वी सर॑ ती॥ ४॥
yā varṇapadavākyārthagadyapadyasvarūpiṇī |
vāci nartayatu kṣipraṁ me̱dhāṁ de̱vī sara̍svatī || 4||

1
(Mahanarayana Upanishad – Trisuparna)

उपामाना िवेःै सास ु च ितसृिप।


सः सीद मे मातः सं॒ ािव॑ े स॒ र॑ती॥ ५॥
upāsyamānā viprendraiḥ sandhyāsu ca tisṛṣvapi |
sadyaḥ prasīda me mātaḥ sa̱ṁdhyāvi̍dye sa̱rasva̍tī || 5||
(Mahanarayana Upanishad – 52-34)

मािनालोपाऽहं भावात एतों


् पूयत े िकं मयेित।
मा ते भीितह मते ाशानामे॒ षा ने॒ ी राध॑सा सू॒ नृता॑नाम॥् ६॥
mandānindālolupā'haṁ svabhāvāt etatstotraṁ pūryate kiṁ mayeti |
mā te bhītirhe mate tvādṛśānāme̱ṣā ne̱trī rādha̍sā sū̱nṛtā̍nām || 6||
(Rig. 7-76-7)

तरभृकुटी कोिट भा तजयते जराम।्


स ुधामयाय शुाय िसू॑नां॒ पत॑य े॒ नमः॥ ७॥
taraṅgabhṛkuṭī koṭi bhaṅgyā tarjayate jarām |
sudhāmayāya śubhrāya sindhū̍nāṁ̱ pata̍ye̱ namaḥ || 7||
(Tai. Sam. 4-6-2-17)

त मे मिणीपः ककारामभूिषतः।


अ ु मे लिलतावासः ि॒दा अ॑भय॒रः॥ ८॥
tasya madhye maṇidvīpaḥ kalpakārāmabhūṣitaḥ |
astu me lalitāvāsaḥ svasti̱dā a̍bhayaṅka̱raḥ || 8||
(Mahanarayana Upanishad – 52-34)

कद मरी िनयाणीपारणोदैः।


िरेफैवणन ीयाय वना॑नां॒ पत॑य े॒ नम॑॥ ९॥
kadamba mañjarī niryadvāruṇīpāraṇonmadaiḥ |
dvirephairvarṇanīyāya vanā̍nāṁ̱ pata̍ye̱ nama̍ḥ || 9||
(Tai. Sam. 4-6-2-17)

त वावली लीला गगनोिगोप ुरम।्

2
मातः कौतूहलं दात स॒
् हाय॒ नग॑रं ॒ तव॑॥ १०॥
tatra vaprāvalī līlā gaganollaṅghigopuram |
mātaḥ kautūhalaṁ dadyāt sa̱hārya̱ṁ naga̍raṁ̱ tava̍ || 10||
(Arunopanishad)

मकरझरीमििल कु लस लाम।्


महापाटव वे य॒ शसा॑ स॒रीवृ॑ताम॥् ११॥
makarandajharīmajjanmilinda kulasaṅkulām |
mahāpadmāṭavīṁ vande ya̱śasā̍ sampa̱rīvṛ̍tām || 11||
(Arunopanishad)

त ैव िचामिणधोरणोऽिचिभिविनिमत ं रोिपतरम।्
भजे भवानी भवनावतंसम आ॒
् िद॒व॑ण॒ तम॑सः॒ पर॑ ात॥् १२॥
tatraiva cintāmaṇidhoraṇo'rcibhirvinirmitaṁ ropitaratnaśṛṅgam |
bhaje bhavānī bhavanāvataṁsam ā̱di̱tyava̍rṇaṁ̱ tama̍saḥ̱ para̍stāt || 12||
(Purushasuktam)

म ुिनिभः ालाभाय यं िद सेते।


त पयािम ब ुा तद॒ रे॑ पर॒म े ो॑मन॥् १३॥
munibhiḥ svātmalābhāya yaccakraṁ hṛdi sevyate |
tatra paśyāmi budhyā tada̱kṣare̍ para̱me vyo̍man || 13||
(Mahanarayana Upanishad)

पमयो म यो िबमगः।


तव कामेिश वासोऽयम आ॒
् य ु॑  ं क॒ रोत ु॑ माम॥् १४॥
pañcabrahmamayo mañcastatra yo bindumadhyagaḥ |
tava kāmeśi vāso'yam ā̱yuṣma̍ntaṁ ka̱rotu̍ mām || 14||
(Srisuktam)

नाना र ग ुालीकाििकीिलतोदरम।्
िवमृशािम िवतानं तेऽित॑॒ मित॑लोमशम॥् १५॥
nānā ratna gulucchālīkāntikimmīlitodaram |
vimṛśāmi vitānaṁ te'ti̍ślakṣṇa̱mati̍lomaśam || 15||
(Tai. Brah. 3-4-19)

3
पयतोपिर दशनीयं सबाण चापा शपाशपािणम।्
अशेषभूषारमणीय मीडे िलोचनं नीलकठं शाम॥् १६॥
paryaṅkatalpopari darśanīyaṁ sabāṇa cāpāṅkuśapāśapāṇim |
aśeṣabhūṣāramaṇīya mīḍe trilocanaṁ nīlakaṇṭhaṁ praśāntam || 16||
(Atharvaveda 1-7, Kaivalyopanishad)

जटाणं चकलाललामम ुेल लावयकलािभरामम।्


कामेरं कामशरासनां समसािं तम॑स॒ पर॑ ात॥् १७॥
jaṭāruṇaṁ candrakalālalāmamudvela lāvaṇyakalābhirāmam |
kāmeśvaraṁ kāmaśarāsanāṅkaṁ samastasākṣiṁ tama̍sa̱ḥ para̍stāt || 17||
(Tai. Aryanakam. 4-1)

त कामेशवामाे खेलीमिलकु लाम।्


सिदानलहर महालीम ुपाहे॥ १८॥
tatra kāmeśavāmāṅke khelantīmalikuntalām |
saccidānandalaharīṁ mahālakṣmīmupāsmahe || 18||
(Not known)

चा गोरोचना पजािलत घननीम।्


नमािम ामहं लोकमा॒तरं ॑ प॒ मािल॑ नीम॥् १९॥
cāru gorocanā paṅkajambālita ghanastanīm |
namāmi tvāmahaṁ lokamā̱tara̍ṁ padma̱māli̍nīm || 19||
(Srisuktam)

िशवे नमिजरकु रास ुर तोिलका मौिलमरीिचवीिचिभः।


इदं तव ालनजातसौभगं चर॑ ण ं नो लो॒के स ुिध॑तां दधात ु॥ २०॥
śive namannirjarakuñjarāsura pratolikā maulimarīcivīcibhiḥ |
idaṁ tava kṣālanajātasaubhagaṁ cara̍ṇaṁ no lo̱ke sudhi̍tāṁ dadhātu || 20||
(Tai.Brahmanam)

कादौ कारणेशानिप ीन ु


् ं देिव ी ुणानादधानाम।्
सेव े िनं ेयसे भूयसे ाम अजामे
् कां लोिहतशुकृ ाम॥् २१॥
kalpasyādau kāraṇeśānapi trīn sraṣṭuṁ devi trīnguṇānādadhānām |

4
seve nityaṁ śreyase bhūyase tvām ajāmekāṁ lohi̍taśuklakṛ̱ṣṇām || 21||
(Shwetashwatara Upanishad 4-5)

के शोू त ैरुतामोदपूररै ाशाबृ ं सामापूरयीम।्


ामान सादायूराायी सृजते िवमेतत॥् २२॥
keśodbhūtairadbhutāmodapūrairāśābṛndaṁ sāndramāpūrayantīm |
tvāmānamya tvatprasādātsvayambhūrasmānmāyī sṛjate viśvametat || 22||
(Shwetashwatara Upanishad 4-9)

अधीलौवनोामदपा िदाकैरपय  मयूखान।्


देिव ाा ां प ुरा कै टभािरिव॒  ं िब॑भित॒ भ ुव॑न॒ नािभ॑॥ २३॥
ardhonmīladyauvanoddāmadarpāṁ divyākalpairarpayantīṁ mayūkhān |
devi dhyātvā tvāṁ purā kaiṭabhārirvi̱śvaṁ bi̍bharti̱ bhuva̍nasya̱ nābhi̍ḥ || 23||
(Mahanarayana Upanishad)

कारीमरीप ुरीितं िधु वीम ते पाटिला।


मूित ाा शात भूितमाय इो॒
् राजा॒ जग॑तो॒ य ईशे॥ २४॥
kahlāraśrīmañjarīpuñjarītiṁ dhikkurvantīmamba te pāṭalimnā |
mūrtiṁ dhyātvā śāśvatīṁ bhūtimāyann indro̱ rājā̱ jaga̍to̱ ya īśe̎ || 24||
(Tai.Aranyaka. – 11-7)

देवतारमौघजपीफलभूतया।
जापकव देे िवया िवतेऽमृतम॥् २५॥
devatāntaramantraughajapaśrīphalabhūtayā |
jāpakastava devyante vidyayā vindate'mṛtam || 25||
(Kena Upanishad 2-4)

प
ं ु ोिकलकलाणकोमलालापशािलिन।
भािण कु  मे मात॒िर॒तािन॒ परा॑स ुव॥ २६॥
puṁskokilakalakvāṇakomalālāpaśālini |
bhadrāṇi kuru me mātardu̱ri̱tāni̱ parā̍suva || 26||
(Tai. Brahmana. 2-4-6-3)

अेवािसि चे े म ुम ुा वे य ुिं म ुसवषणन।्

5
सः साात स
् ुर िपां ाभिानयोगादवैिह॥ २७॥
antevāsinnasti cette mumukṣā vakṣye yuktiṁ muktasarvaiṣaṇassan |
sadbhyaḥ sākṣāt sundarīṁ jñaptirūpāṁ śraddhābhaktijñānayogādavaihi || 27||
(Kaivalya Upanishad – 1-2)

षोढाासािद देव
ै सेिवता चमगा।
कामेशमिहषी भूयः षोड॒ शी शम ॑ यत ु॥ २८॥
ṣoḍhānyāsādi devaiśca sevitā cakramadhyagā |
kāmeśamahiṣī bhūyaḥ ṣoḍa̱śī śarma̍ yacchatu || 28||
(Tai. Aranyakam. 4-1)

शाो दाो देिशके ं ण तादेशाारकं मतम।्


जानीते चेद धः समानं नातः परं वेिदतं िह िकित॥् २९॥
śānto dānto deśikendraṁ praṇamya tasyādeśāttārakaṁ mantratattvam |
jānīte cedamba dhanyaḥ samānaṁ nātaḥ paraṁ veditavyaṁ hi kiñcit || 29||
(Shwetashwatara Upanishad. 1-12)

मेव कारणं काय िया ानं मेव च।


ाम न िवना िकित ॒
् िय स॑व ॒ िति॑ तम॥् ३०॥
tvameva kāraṇaṁ kāryaṁ kriyā jñānaṁ tvameva ca |
tvāmamba na vinā kiñcit tva̱yi sa̍rvaṁ pra̱tiṣṭhi̍tam || 30||
(Mahanarayana Upanishad – Mrittika Suktam)

परागमीस ुते तवाि सरोजयोर दधािम मूा।


अल तं वेदवधूिशरोिभः यतो जातो भ ुवनािन िवा॥ ३१॥
parāgamadrīndrasute tavāṅghri sarojayoramba dadhāmi mūrdhnā |
alaṅkṛtaṁ vedavadhūśirobhiḥ yato jāto bhuvanāni viśvā || 31||
(Shwetashwatara Upanishad. 4-4)

ान दै् ान ह


् ुकामां महषन िशानान
् पात
् ुकामां करा ैः।
अािभां साय ुध ैभासमानां ॒गा दे॒वी शर॑ णम॒ हं प॑॥
े ३२॥
duṣṭān daityān hantukāmāṁ maharṣīn śiṣṭānanyān pātukāmāṁ karābjaiḥ |
aṣṭābhistvāṁ sāyudhairbhāsamānāṁ du̱rgāṁ de̱vī śara̍ṇama̱haṁ prapa̍dye || 32||
(Mahanarayana Upanishad. 2 - Durgasuktam)

6
देिव सवानवा ामना ये ियाः।
कु वि िनलाेषाम॑धा इव धे॒ नव॑॥ ३३॥
devi sarvānavadyāṅgīṁ tvāmanādṛtya ye kriyāḥ |
kurvanti niṣphalāsteṣāmadu̍gdhā iva dhe̱nava̍ḥ || 33||
(Tai. Sam. 2-4)

नाहं मे दैवतं मामादाादिके कु जााः।


ये ातारो भिसंश ुिचाः परा॑मतृ ा॒त पिर॑
् म ुि॒ सव॥ ३४॥
nāhaṁ manye daivataṁ mānyamanyattvatpādābjādambike kumbhajādyāḥ |
ye dhyātāro bhaktisaṁśuddhacittāḥ parā̍mṛtā̱t pari̍mucyanti̱ sarve̎ || 34||
(Mahanarayana Upanishad – 12. Sanyasasuktam)

कु वाणोऽिप रारां व नामािन शांभिव।


जपेित मायामितमृ॒  ं ु त॑रा॒ हम॥् ३५॥
kurvāṇo'pi durārambhāṁ stava nāmāni śāṁbhavi |
prajapanneti māyāntamatimṛ̱tyuṁ ta̍rāmya̱ham || 35||
(Mahanarayana Upanishad)

कािण ं कु हासकाशैरा ं नाशयी णेन।


हााकं ायतां दाम ु॑ित मह॒ त े सौभ॑गाय॥ ३६॥
kalyāṇi tvaṁ kundahāsaprakāśairantardhvāntaṁ nāśayantī kṣaṇena |
hantāsmākaṁ dhyāyatāṁ tvatpadābjamucca̍tiṣṭha maha̱te saubha̍gāya || 36||
(Tai. Sam. 4-7)

िततीषया भवाोधेहय
 ीवादयः प ुरा।
अमा भवूजां स ुिव॑ासो िवतेिन॒ र॥
े ३७॥
titīrṣayā bhavāmbhodherhayagrīvādayaḥ purā |
apramattā bhavatpūjāṁ suvi̍dvāso viteni̱re || 37||
(Tai. Sam. 4-6)

मं या ये राचारा ये च सागगािमनः।


भवाः कृ पया सव स ुव॑य
 ॒ ु यज॑मानाः॥ ३८॥

7
madvaṁśyā ye durācārā ye ca sanmārgagāminaḥ |
bhavatyāḥ kṛpayā sarve suva̍ryantu̱ yaja̍mānāḥ || 38||
(Tai. Sam. 4-6)

ीचां शात ैयदा पौं चापं प ुबाणाधानाम।्


बूकाभां भावयािम िनेां ताम॒ िव॑ णा॒ तप॑सा ल॒ ीम॥् ३९॥
śrīcakrasthāṁ śāśvataiśvaryadātrīṁ pauṇḍraṁ cāpaṁ puṣpabāṇāndadhānām |
bandhūkābhāṁ bhāvayāmi trinetrāṁ tāma̱gniva̍rṇāṁ̱ tapa̍sā jvala̱ntīm || 39||
(Mahanarayana Upanishad. 2 - Durgasuktam)

भवािन तव पादािनणजनपिविताः
भवामयशा ै ाम आ॒
् पो या॑चािम भेष॒जम॥् ४०॥
bhavāni tava pādābjanirṇejanapavitritāḥ
bhavāmayapraśāntyai tvām ā̱po yā̍cāmi bheṣa̱jam || 40||
(Rig. Aranyaka. 4-87 – Namo Vaache)

िचदानस ुधाोधेवान लवोऽियः


कारणेशिै िभाकं ति॒ म ुप॑जीवित॥ ४१॥
cidānandasudhāmbhodhestavānanda lavo'stiyaḥ
kāraṇeśaistribhissākaṁ tadviśva̱mupa̍jīvati || 41||
(Mahanarayana Upanishad – Narayana Suktam)

नो वा याग ैनव पूतािदकृ  ैन वा ज ैन महिपोिभः।


नो वा योग ैः े शकृ िः स ुमेधा िनचाेमां शािममेित॥ ४२॥
no vā yāgairnaiva pūrtādikṛtyairno vā japyairno mahadbhistapobhiḥ |
no vā yogaiḥ kleśakṛdbhiḥ sumedhā nicāyyemāṁ śāntimatyantameti || 42||
(Shwetashwatara Upanishad. 4-11)

ातः पािह महािवे माे त ु मृडिये।


सायं पािह जगे प ुन॑न ः पािह िव॒ त॑॥ ४३॥
prātaḥ pāhi mahāvidye madhyāhne tu mṛḍapriye |
sāyaṁ pāhi jagadvandye puna̍rnaḥ pāhi vi̱śvata̍ḥ || 43||
(Tai. Sam. 1-5)

8
बूकाभ ैभान ुिभभासयी िवं श ुपीनना।
लावयाेः स ुिर ं सादादायु॑ ॒ जा॒ र॒ियम॒ ास ु॑ धेिह॥ ४४॥
bandhūkābhairbhānubhirbhāsayantī viśvaṁ śaśvattuṅgapīnastanā |
lāvaṇyābdheḥ sundari tvaṁ prasādādāyu̍ḥ pra̱jā̱ ra̱yima̱smāsu̍ dhehi || 44||
(Tai. Brahmana. 2-5)

कणाकणय मे तं या िचििरतीयत।े


िवदािम म ुम ुूणां सा॒ काा॑ सा प॒ राग॑ितः॥ ४५॥
karṇākarṇaya me tattvaṁ yā cicchaktiritīryate |
trirvadāmi mumukṣūṇāṁ sā̱ kāṣṭhā̍ sā pa̱rāga̍tiḥ || 45||
(Kathopanishad. 3-11)

वादेवीित ां वद के िचीगरीेवमे अुशि।


शातः गैतपां शंसित॒
ं ॑ के िच॑ि॒ िवदो॑ जनाः (मना॒नाः)॥ ४६॥
vāgdevīti tvāṁ vadantyamba kecillakṣmīrgaurītyevamanye apyuśanti |
śaśvanmātaḥ pratyagadvaitarūpāṁ śaṁsaṁ̍ti̱ keci̍nni̱vido̍ janāḥ (manā̱nāḥ) || 46||
(Rig. 6-67-10)

लिलतेित स ुधापूरमाध ुरीचोरमिके ।


तव नामाि येन िज॒ ामे॒ मधमु॑ मा॥ ४७॥
laliteti sudhāpūramādhurīcoramambike |
tava nāmāsti yattena ji̱hvāme̱ madhu̍mattamā || 47||
(Tai.Upanishad. Shikshavalli. 4)

ये साः साधन ै ै ुिभः शुूषािभदिशकं ीणयि।


सिवाञ शुसाराणां
् तेषामेवतै ां िवां वदेत॥ ४८॥
ye sampannāḥ sādhanaistaiścatturbhiḥ śuśrūṣābhirdeśikaṁ prīṇayanti |
samyagvidvāñ śuddhasattvāntarāṇāṁ teṣāmevaitāṁ brahmavidyāṁ vadeta || 48||
(Mundakopanishad. 3-2-10)

अिभचारािदिभः कृ ां यः ेरयित मुमे।


तव ारसा तार मृत ु॥ ४९॥
abhicārādibhiḥ kṛtyāṁ yaḥ prerayati mayyume |

9
tava huṅkārasantrastā pratyakkartāra mṛcchatu || 49||
(Not Known)

जगिवि मािमकामपहराशु जराम।्


सीद मे दया ध ुिन शिम नृ िध॥ ५०॥
jagatpavitri māmikāmapaharāśu durjarām |
prasīda me dayā dhuni praśastimamba naskṛdhi || 50||
(Rig. Sam. 2-41-16)

कदाणमाया पं िचय िच मे।


म ु पापीयस िनां मा गृ॑ध॒ क॑िनम॥् ५१॥
kadambāruṇamambāyā rūpaṁ cintaya citta me |
muñca pāpīyasīṁ niṣṭhāṁ mā gṛ̍dha̱ḥ kasya̍sviddhanam̎ || 51||
(Ishavasyopanishad. 1)

भडभडन लीलायां रचन पिलः।


अ शव तं हा॑नो॒ िष॑त े॒ जन॑॥ ५२॥
bhaṇḍabhaṇḍana līlāyāṁ raktacandana paṅkilaḥ |
aṅkuśastava taṁ hanyādyaśca̍no̱ dviṣa̍te̱ jana̍ḥ || 52||
(Tai. Sam. 4-1)

रे रे िच ं वृथा शोकिसौ मवपायं


 ु िवम ु ै।
देाः पादौ पूजयैकारेण तेपदं
॑ स॒ हेण
॑ ॒ वीो॑म॥् ५३॥
re re citta tvaṁ vṛthā śokasindhau majjasyantarvarcyupāyaṁ vimuktyai |
devyāḥ pādau pūjayaikākṣareṇa tatte̍padaṁ sa̱ṅgrahe̍ṇa bra̱vīmyo̍m || 53||
(Kathopanishad. 2-15)

चाला तपोाकला मडल शािलने।


ऐवाय नमो मातबा॒ां॒ तव॒ ध॑न॥
े ५४॥
cañcadbālā tapajyotsnākalā maṇḍala śāline |
aikṣavāya namo mātarbā̱hubhyāṁ̱ tava̱ dhanva̍ne || 54||
(Tai. Sam. Rudram. 4-5-2-24)

तामेवाां िवाम ुपासे मूतव द ःै ूयमानां भवानीम।्

10
ह ाेन यां म ुिकामो म॒ ा धी॒रो ह॒ ष  शोकौ जहाित॥ ५५॥
tāmevādyāṁ brahmavidyāmupāse mūrtairvedaiḥ stūyamānāṁ bhavānīm |
hanta svātmattvena yāṁ muktikāmo ma̱tvā dhī̱ro ha̱rṣa śokau jahāti || 55||
(Kathopanishad. 2-12)

शरणं करवाय चरणं तव स ुिर।


शपे ाकाां मे नाः पा॒ अय॑नाय॥ ५६॥
śaraṇaṁ karavāṇyamba caraṇaṁ tava sundari |
śape tvatpādukābhyāṁ me nānyaḥ panthā̱ aya̍nāya || 56||
(Tai.Sam. Purushasuktam. 17)

र ैामरैदप ण
 ा ैे शान सवदोपचारयः।
योिगोऽाः शयािणमाा यूय ं पात ििभः सदा नः॥ ५७॥
ratnacchatraiścāmarairdarpaṇādyaiścakreśānīṁ sarvadopacārayantyaḥ |
yoginyo'nyāḥ śaktayaścāṇimādyā yūyaṁ pāta svastibhiḥ sadā naḥ || 57||
(Rig. Sam. 7-1-20)

दिरं मां िवजानीिह सवािस यतः िशवे।


रीकृ ाशु िरतमथा॑ नो वधयार॒ियम॥् ५८॥
daridraṁ māṁ vijānīhi sarvajñāsi yataḥ śive |
dūrīkṛtyāśu duritamathā̍ no vardhayāra̱yim || 58||
(Tai. Sam. 1-5-5-6)

महेिर महामकू टय कलेवरे।


कािदिवार ेण उ॒ श॑ा हवामहे॥ ५९॥
maheśvari mahāmantrakūṭatraya kalevare |
kādividyākṣara śreṇīṁ u̱śanta̍stvā havāmahe || 59||
(Tai. Sam. 2-6)

मूलाधारामर िभा ीन मू


् ि िनयत स
् ुधााम।्
पयां ये च तृिं लभे ते॒ षां शािः शा॒ती॑नते रेषाम॥् ६०॥
mūlādhārādūrdhvamantaścarantīṁ bhittvā granthīn mūrdhni niryat sudhārdrām |
paśyantastvāṁ ye ca tṛptiṁ labhante te̱ṣāṁ śāntiḥ śā̱śvatī̍netareṣām || 60||
(Kathopanishad. 5-13)

11
मं ु ि ये मातः ानासचेतसे।
तान सायकै रेिभः अविषो जिह॥ ६१॥
mahyaṁ druhyanti ye mātaḥ tvaddhyānāsaktacetase |
tānamba sāyakairebhiḥ avabrahmadviṣo jahi || 61||
(Rig. Sam. 8-64-1)

ानाम शाैषणानां िानां िपातेन पूतः।


पापीयानामृतः वधिू भः शो॒काित॒ गो मोद॑ त े ॒ ग लो॑के॥ ६२॥
tvadbhaktānāmamba śāntaiṣaṇānāṁ brahmiṣṭhānāṁ dṛṣṭipātena pūtaḥ |
pāpīyānapyāmṛtaḥ svarvadhūbhiḥ śo̱kāti̱go moda̍te sva̱rgalo̍ke || 62||
(Kathopanishad. 1-18)

स ु िवा जगिन सं
् सारमहेतवः।
भजेऽहं ां यया िवान िव॒
् या॒ऽमृत॑म ुते॥ ६३॥
santu vidyā jagatyasmin saṁsārabhramahetavaḥ |
bhaje'haṁ tvāṁ yayā vidvān vi̱dyayā̱'mṛta̍m aśnute || 63||
(Ishavasyopanishad. 11)

िवु ैिवुमाभं िवशालोणीिशेखलािकिणीकम।्


चोंस ं िचयं व ु िकििि मेतििह॑ त॒ ं ग ुहा॑याम॥् ६४॥
vidvanmukhyairvidrumābhaṁ viśālaśroṇīśiñjanmekhalākiṅkiṇīkam |
candrottaṁsaṁ cinmayaṁ vastu kiñcidviddhi tvametannihi̍taṁ̱ guhā̍yām || 64||
(Mahanarayanopanishad. 12 - Sanyasasuktam)

न िवरािम िचूितिम ुकोदडशािलनीम।्


म ुनयः सनकेाा॒मा॑ पर॒मां ग॑ितम॥् ६५॥
na vismarāmi cinmūrtimikṣukodaṇḍaśālinīm |
munayaḥ sanakapreṣṭhāstā̱māhu̍ḥ para̱māṁ ga̍tim || 65||
(Kathopanishad. 6-10)

च ुःेेमकायधारां हं सोापूर कोराम।्


यामािोदते देवदेवः सा नो॑ दे॒वी स॒ हवा॒
ु शम ॑ यत ु॥ ६६॥

12
cakṣuḥpreṅkhatpremakāruṇyadhārāṁ haṁsajyotsnāpūra hṛṣyaccakorām |
yāmāśliṣyanmodate devadevaḥ sā no̍ de̱vī su̱havā̱ śarma̍ yacchatu || 66||
(Tai. Sam. 3-3)

म ु वकतां िच पामरं चािप दैवतम।्


गृहाण पदमाया एतदा॒ल॑न ं परम॥् ६७॥
muñca vañcakatāṁ citta pāmaraṁ cāpi daivatam |
gṛhāṇa padamambāyā etadā̱lamba̍naṁ param || 67||
(Kathopanishad. 2-17)

का मे भीितः का ितः िकं रापं कामेशाो ुपय संाम।्


तातीताम ुतान दा दे॒वीम॒ हं िन॑ ितं व॑मानः॥ ६८॥
kā me bhītiḥ kā kṣatiḥ kiṁ durāpaṁ kāmeśāṅkottuṅgaparyaṅka saṁsthām |
tattvātītāmacyutānanda dātrīṁ de̱vīma̱haṁ nirṛ̍tiṁ vanda̍mānaḥ || 68||
(Tai. Sam. 4-2)

िचामिणमयों स काि क ुिकतानने।


लिलते ां सकृ ा न िबभेित कु त॑न॥ ६९॥
cintāmaṇimayottaṁ sa kānti kañcukitānane |
lalite tvāṁ sakṛnnatvā na bibheti kuta̍ścana || 69||
(Tai. Upanishad. Brahmanada Valli)

तायो ुितकु चे लावयोािसतेणे।


तवायैव कामाा माान ाप॒
् रा॑तयः॥ ७०॥
tāruṇyottuṅgitakuce lāvaṇyollāsitekṣaṇe |
tavājñayaiva kāmādyā māsmān prāpa̱nnarā̍tayaḥ || 70||
(Tai. Brahmana. 2-4)

आकणाकृकामासातं तापम मे।


आचामत ु कटाे प॒ज
 ो॑ वृ॒ ि॒मा इ॑व॥ ७१॥
ākarṇākṛṣṭakāmāstrasañjātaṁ tāpamamba me |
ācāmatu kaṭākṣaste pa̱rjanyo̍ vṛ̱ṣṭi̱mā i̍va || 71||
(Rig. Pavamana. 9-2-9)

13
कु व गवणापचारानपारा दां तथािप।
मे धे देिव िवावलं मा॒तवे॑ ॑ प॒ ंु िब॑भता ृ॒ ेन॑ म॥् ७२॥
kurve garveṇāpacārānapārānyadyapyamba tvatpadābjaṁ tathāpi |
manye dhanye devi vidyāvalambaṁ mā̱te̍va̍ pu̱traṁ bi̍bhṛ̱tā sve̍nam || 72||
(Tai. Sam. 4-2)

यथो पािितनाि ाव च स ुिर।


कृ पया कु  कािण तथा मे िराय ुषी॥ ७३॥
yatho pāstikṣatirnāsti syāttava cakrasya sundari |
kṛpayā kuru kalyāṇi tathā me svastirāyuṣī || 73||
(Yaj. Skanda Upanishad. 9)

चं सेव े तारकं सविस ै ीमातः िसयािणमााः।


िना म ुा शया देो यि॑न दे् ॒ वा अिध॒ िवे॑ िनषे॒ः॥ ७४॥
cakraṁ seve tārakaṁ sarvasiddhyai śrīmanmātaḥ siddhayaścāṇimādyāḥ |
nityā mudrā śaktayaścāṅga devyo yasmi̍n de̱vā adhi̱viśve̍ niṣe̱duḥ || 74||
(Mahanarayana Upanishad. 2)

स ुकु मारे स ुखाकारे स ुने े सूममे।


स ुसा भव िशवे स॒ मृ॒ु डी॒का सर॑ ती॥ ७५॥
sukumāre sukhākāre sunetre sūkṣmamadhyame |
suprasannā bhava śive su̱mṛ̱ḍī̱kā sara̍svatī || 75||
(Tai. Aranyakam. 1-1)

िव ुीकल कय मूित ू ा पजं धारयीम।्


ायन िह
् ां जायते सावभौमो िवा॒ आशा॒ पृत॑नाः सं॒ जय॒ य॑॥् ७६॥
vidyudvallīkandalīṁ kalpayantīṁ mūrtiṁ sphūrtyā paṅkajaṁ dhārayantīm |
dhyāyan hi tvāṁ jāyate sārvabhaumo viśvā̱ āśā̱ḥ pṛta̍nāḥ saṁ̱jaya̱ñjayann̍ || 76||
(Tai. Brahmana. 2-4)

अिवाय परांशिमाभूतां महेरीम।्


अहो पति िनरयेष ु ये के चा॒हनो॒ जना॥ ७७॥
avijñāya parāṁśaktimātmabhūtāṁ maheśvarīm |

14
aho patanti nirayeṣu ye ke cā̎tma̱hano̱ janā̎ḥ || 77||
(Ishavasyopanishad. 3)

िसराभ ैः स ुरैरंश ुवृःै लाालां मय जगि।


हेरा ां दा लते यः त ै॒ िवश॑ ॒ यमे॒ वा न॑मे॒ ॥ ७८॥
sindūrābhaiḥ sundarairaṁśuvṛndaiḥ lākṣālakṣmyāṁ majjayantīṁ jaganti |
herambāmba tvāṁ hṛdā lambate yaḥ tasmai̱ viśa̍ḥ sva̱yame̱vā na̍mante̱ || 78||
(Rig. 4-50-8)

तव तं िवमृशतां गैत लणम।्


िचदानघनादे॒ ह नाना॑ि िक॒ न॥ ७९॥
tava tattvaṁ vimṛśatāṁ pratyagadvaita lakṣaṇam |
cidānandaghanādanyanne̱ha nānā̍sti ki̱ñcana || 79||
(Kathopanishad. 4-11)

कठाु डिलन नीा सहारं िशवे तव।


न प ुनजायते गभ स ुमेधा अ॑मतृ ो॒ऽितः॥ ८०॥
kaṇṭhātkuṇḍalinīṁ nītvā sahasrāraṁ śive tava |
na punarjāyate garbhe sumedhā a̍mṛto̱'kṣitaḥ || 80||
(Tai. Upanishad. Shikshavalli. 10)

ाकान ुसान ासवातािश।


पूणाह ितमिन न् कम िलते॒ नरे॥ ८१॥
tvatpādukānusandhāna prāptasarvātmatādṛśi |
pūrṇāhaṅkṛtimatyasmin na karma̎ lipyate̱ nare̎ || 81||
(Ishavasyopanishad. 2)

तवान ुह िनिभ दयिरिजे।


ाेन जगा ततो॒ न िवजगु॑ ुते॥ ८२॥
tavānugraha nirbhinna hṛdayagranthiradrije |
svātmatvena jaganmatvā tato̱ na viju̍gupsate || 82||
(Ishavasyopanishad. 6)

कदा वस ुदलोपेत े िकोण नवकािते।

15
आवाहयािम चे ां सूयाभां ियमैरीम॥् ८३॥
kadā vasudalopete trikoṇa navakānvite |
āvāhayāmi cakre tvāṁ sūryābhāṁ śriyamaiśvarīm || 83||
(Sri Suktam. Phalashruti – Khila)

ीिमेकं तावकं वाचकाण यिाे देिव जागित िकित।्


को वाऽयं ाामकामिलोां सवऽ ै दे॒वा ब॒ िलमाव॑हि॥ ८४॥
hrīmityekaṁ tāvakaṁ vācakārṇaṁ yajjihvāgre devi jāgarti kiñcit |
ko vā'yaṁ syātkāmakāmastrilokyāṁ sarve'̎smai de̱vā ba̱limāva̍hanti || 84||
(Tai. Upanishad)

नाकीणां िकरीणां नृपाणामाकष चेतसा िचनीयम।्


ािणं कु  माभं िशवे यं ि॒ि॒ न ित॑
् म ुािम॒ पाशम॥् ८५॥
nākastrīṇāṁ kinnarīṇāṁ nṛpāṇāmapyākarṣī cetasā cintanīyam |
tvatpāṇisthaṁ kuṅkumābhaṁ śive yaṁ dvi̱ṣmastasmi̱n prati̍ muñcāmi̱ pāśam̎ || 85||
(Tai. Sam. 3-1-4-12)

नून ं िसंहासनेयावाां िशरसा वहन।्


भयेन पवमानोऽयं सवा िदशोऽन ुधावित॥ ८६॥
nūnaṁ siṁhāsaneśvaryāstavājñāṁ śirasā vahan |
bhayena pavamāno'yaṁ sarvā diśo'nudhāvati || 86||
(Not Known)

िकालाां िे खां िहं सरभूिषताम।्


यो जप ते िवां सोऽ॑रः पर॒मः ॒ राट ्॥ ८७॥
trikālāḍhyāṁ trihṛllekhāṁ dvihaṁsasvarabhūṣitām |
yo japatyamba te vidyāṁ so'kṣa̍raḥ para̱maḥ sva̱rāṭ || 87||
(Mahanarayanopanishad. Narayanasuktam)

दािराौ देिव मोऽिप शाचा याचे नाहम दम।्


तादाितं पूरयैतष सा॒ ना॑ स॒ घे
ु व॑ धे॒ न ुः॥ ८८॥
dāridryābdhau devi magno'pi śaśvadvācā yāce nāhamamba tvadanyam |
tasmādasmadvāñchitaṁ pūrayaitaduṣa sā̱ naktā̍ su̱dughe̍va dhe̱nuḥ || 88||
(Rig. 1-186-4)

16
यो वा यामनाकृ िचः  ुोपाे देिव ते चिवाम।्
काणानामालयः कालयोगात तं
् तं लोकं जयते तां कामान॥् ८९॥
yo vā yadyatkāmanākṛṣṭacittaḥ stutvopāste devi te cakravidyām |
kalyāṇānāmālayaḥ kālayogāt taṁ taṁ lokaṁ jayate tāṁśca kāmān || 89||
(Mundakopanishad. 3-1-10)

साधकततं कु याद
ै ं ीचदेहयोः।
तथा देानोरैमेताव॒ न ुशा॑सनम॥् ९०॥
sādhakassatataṁ kuryādaikyaṁ śrīcakradehayoḥ |
tathā devyātmanoraikyametāvadya̱nuśā̍sanam || 90||
(Kathopanishad. 2-3-15)

हाोजोसामराां ीवाणीां पायोवमानाम।्


ीसााि ां सदा लोकयेय ं सदा सिः सेमानां िनगूढाम॥् ९१॥
hastāmbhojaprollasaccāmarābhyāṁ śrīvāṇībhyāṁ pārśvayorvījyamānām |
śrīsāmrājñi tvāṁ sadā lokayeyaṁ sadā sadbhiḥ sevyamānāṁ nigūḍhām || 91||
(Kaivalyopanishad. 1)

इािनाििवििहेत ुः ोतं ु वाचां ििरेव मे।


ू पं िह ान ुभू ैकवे ं न च ुषा गृते नािप वाचा॥ ९२॥
iṣṭāniṣṭaprāptivicchittihetuḥ stotuṁ vācāṁ kḷptirityeva manye |
tvadrūpaṁ hi svānubhūtyaikavedyaṁ na cakṣuṣā gṛhyate nāpi vācā || 92||
(Mundakopanishad. 3-1-8)

हररैः चत ुवग दं मं सिबकम।्


देा जपत िवेा अा वाचो िवम ुथ॥ ९३॥
harasvaraiḥ caturvargapradaṁ mantraṁ sabindukam |
devyā japata viprendrā anyā vāco vimuñcatha || 93||
(Mundakopanishad. 2-2-5)

ये राकाचिबासनां पीयूषािं कय मयूख ैः।


मूित भा ायते रोजे न त रोगो न जरा न मृ ुः॥ ९४॥

17
yaste rākācandrabimbāsanasthāṁ pīyūṣābdhiṁ kalpayantīṁ mayūkhaiḥ |
mūrtiṁ bhaktyā dhyāyate hṛtsaroje na tasya rogo na jarā na mṛtyuḥ || 94||
(Shwetashwatara Upanishad. 2-12)

त ुं मातयऽिलं मूि धे मौिलेया भूभ ुजं नमि।


यः ौित ाम िचिवाचा तं धीरा॑सः क॒ वय॒ उ॑यि॥ ९५॥
tubhyaṁ mātaryo'ñjaliṁ mūrdhni dhatte mauliśreṇyā bhūbhujastaṁ namanti |
yaḥ stauti tvāmamba cidvallivācā taṁ dhīrā̍saḥ ka̱vaya̱ unna̍yanti || 95||
(Tai. Brahmana. 3-6-1-3)

वैिरौघःै िवुे वृःै गा कालीभ ैरवीशि सैः।


येिश ं वतस े ूयमाना न त॑ सू॒ य भा॑ित न॒ च॑ तारकम॥् ९६॥
vairiñcaughaiḥ viṣṇurudrendra vṛndaiḥ durgā kālībhairavīśakti saṅghaiḥ |
yantreśi tvaṁ vartase stūyamānā na ta̍tra sū̱ryo bhā̍ti na̱ candra̍tārakam || 96||
(Kathopanishad. 5-15)

भू ै भवािन ां वे स ुराः शतमखादयः।


ामान समृाः ुराये धामा॑िन िद॒ ािन॑॥ ९७॥
bhūtyai bhavāni tvāṁ vande surāḥ śatamakhādayaḥ |
tvāmānamya samṛddhāḥ syurāye dhāmā̍ni di̱vyāni̍ || 97||
(Shwetashwatara Upanishad. 2-5)

प ुवु ताटां ातरािद पाटलाम।्


यामः र त॑द॒ वे ा अ॑स॒शे॥ ९८॥
puṣpavatphullatāṭaṅkāṁ prātarāditya pāṭalām |
yastvāmantaḥ smaratyamba tasya̍de̱vā a̍sa̱nvaśe̎ || 98||
(Tai. Aranyakam. 3-13 – Purushasuktam)

वये िवु म साशां िवायां िवशद भाम।्


ाम भावयेद ् भू ै स॒ वणा
ु ॑ हेम॒मािलनी॑म॥् ९९॥
vaśye vidruma saṅkāśāṁ vidyāyāṁ viśada prabhām |
tvāmamba bhāvayed bhūtyai su̱varṇāṁ̍ hema̱mālinī̍m || 99||
(Srisukam. 14)

18
वामाामीिशत ुदमानां भूषावृिै ररेखावतंसाम।्
यां पयन सततं
् न ैव तृः तै ॑ च देिव॒ वष॑ड॒ ु त ुम॥् १००॥
vāmāṅgasthāmīśiturdīpyamānāṁ bhūṣāvṛndairindurekhāvataṁsām |
yastvāṁ paśyan satataṁ naiva tṛptaḥ tasmai̍ ca devi̱ vaṣa̍ḍastu̱ tubhyam̎ || 100||
(Tai. Sam. 4-1-4-1)

नवनीपवनीवासलालसोममानसे।
ार देवते मातः ियं ॑ वा॒सय॑ मे कु ॒ ले॥१०१॥
navanīpavanīvāsalālasottamamānase |
śṛṅgāra devate mātaḥ śriya̍ṁ vā̱saya̍ me ku̱le || 101||
(Sri Suktam. 12)

भाऽभा वािप पावसानुा  ुा च ैतया ौित याम।्


त िं सादेन मातः स॒ ा॑॒ ु यज॑मान॒ कामा॥ १०२॥
bhaktyā'bhaktyā vāpi padyāvasānaśrutyā stutyā caitayā stauti yastvām |
tasya kṣipraṁ tvatprasādena mātaḥ sa̱tyāssa̍ntu̱ yaja̍mānasya̱ kāmā̎ḥ || 102||
(Tai. Sam. 4-2)

बािलशेन मया ोमिप वाशािलनोः।


आनमािददं पोिरमा व॑ध
 ु वा॒िर॑ ॥ १०३॥
bāliśena mayā proktamapi vātsalyaśālinoḥ |
ānandamādidaṁ patyorimā va̍rdhantu vā̱ṅgira̍ḥ || 103||
(Tai. Sam. 4-7-1-1. Chamakam)

माध ुरी सौरभावास चापसायकधािरणीम।्


देव ायन पठे
् दते त सव
् कामाथिसये॥ १०४॥
mādhurī saurabhāvāsa cāpasāyakadhāriṇīm |
devīṁ dhyāyan paṭhedetat sarvakāmārthasiddhaye || 104||
(Not known)

ोमेतजपतव िप ुरस ुिर।


अन ुी भया ूरं मृ ुधावित प॑मः॥ १०५॥
stotrametatprajapatastava tripurasundari |

19
anudvīkṣya bhayāddūraṁ mṛtyurdhāvati pañca̍maḥ || 105||
(Tai. Aranyakam. 2-8)

यः पठित  ुितमेतां िवावं तम धनवम।्


कु  देिव यशं वचं
॑ मन॒ े
ु ष॑ ु॥ १०६॥
yaḥ paṭhati stutimetāṁ vidyāvantaṁ tamamba dhanavantam |
kuru devi yaśasvantaṁ varca̍svantaṁ manu̱ṣye̍ṣu || 106||
(Tai. Sam. 3-3)

ये वि  ुितिममां तव देनसूयकाः।


तेो देिह ियं िवाम ुच॒ उनू बलम॥् १०७॥
ye śṛṇvanti stutimimāṁ tava devyanasūyakāḥ |
tebhyo dehi śriyaṁ vidyāmudvarca̱ uttanū balam̎ || 107||
(Tai. Sam. 4-1)

ामेवाहं ौिम िनं णतािम ीिवेशां वि सियािम।


अाे या िवमाता िवराजो  ुडरीकं िवरजं िवशुम॥् १०८॥
tvāmevāhaṁ staumi nityaṁ praṇatāmi śrīvidyeśāṁ vacmi sañcintayāmi |
adhyāste yā viśvamātā virājo hṛtpuṇḍarīkaṁ virajaṁ viśuddham || 108||
(Kaivalya Upanishad. 1-5)

शरेण रिचतं वोमं यः पठे गित भिमारः।


त िसिरत ुला भवेवु ा स ुरी च सततं सीदित॥ १०९॥
śaṅkareṇa racitaṁ stavottamaṁ yaḥ paṭhejjagati bhaktimānnaraḥ |
tasya siddhiratulā bhaveddhruvā sundarī ca satataṁ prasīdati || 109||

य ैव य ैव मनो मदीयं त ैव त ैव तव पम।्


य ैव य ैव िशरो मदीयं त ैव त ैव पदयं ते॥ ११०॥
yatraiva yatraiva mano madīyaṁ tatraiva tatraiva tava svarūpam |
yatraiva yatraiva śiro madīyaṁ tatraiva tatraiva padadvayaṁ te || 110||

॥ॐ तत ाप
् ण
 म ु॥
||om tatsat brahmārpaṇamastu||

20

Das könnte Ihnen auch gefallen