Sie sind auf Seite 1von 104

|| श्री मक
ू पञ्चशती ||

कामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषा


कामारेरनुरागशिन्धुमशधकां कल्लोशलतां कुिवती ।
कामाक्षीशत िममतिज्जननुता कल्याणदात्री नृणाां
कारुण्याकुलमानिा भगिती कम्पातटे जम्ृ भते ॥

|| श्री गोशिन्द दामोदर मिाशमने नमः ||

कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामण्ु डे ।


गुशणशन गुहाररशण गह्य
ु े गुरुमतू े विाां नमाशम कामाशक्ष ॥

श्रीमक
ू पञ्चशती - आयाव शतकम्

शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।


शिशपनां भिनमशमत्रां शमत्रां लोष्टां च युिशतशबम्बोष्ठम् ॥

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 1


कारणपरशचद्रूपा काञ्चीपुरिीशम्न कामपीठगता ।


काचन शिहरशत करुणा काश्मीरमतबककोमलाङ्गलता ॥ 1

कञ्चन काञ्चीशनलयां करधृतकोदण्डबाणिृशणपाशम् ।


कशठनमतनभरनम्रां कै िल्यानन्दकन्दमिलम्बे ॥ 2

शचशन्ततफलपररपोषणशचन्तामशणरेि काशञ्चशनलया मे ।
शचरतरिुचररतिुलभा शचत्तां शशशशरयतु शचविुखाधारा ॥ 3

कुशटलकचां कशठनकुचां कुन्दशममतकाशन्त कुङ्कुमच्छायम् ।


कुरुते शिहृशतां काञ्च्याां कुलपिवतिािवभौमििवमिम् ॥ 4

पञ्चशरशास्त्रबोधनपरमाचायेण दृशष्टपातेन ।
काञ्चीिीशम्न कुमारी काचन मोहयशत कामजेतारम् ॥ 5

परया काञ्चीपुरया पिवतपयावयपीनकुचभरया ।


परतन्त्रा ियमनया पङ्कजिब्रह्मचाररलोचनया ॥ 6

ऐश्वयवशमन्दुमौलेरैकावम्यप्रकृशत काशञ्चमध्यगतम् ।
ऐन्दिशकशोरशेखरमैदम्पयं चकाशमत शनगमानाम् ॥ 7

शश्रतकम्पािीमानां शशशिशलतपरमशशिधैयवमशहमानम् ।
कलये पाटशलमानां कञ्चन कञ्चुशकतभिु नभूमानम् ॥ 8

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 2


आदृतकाञ्चीशनलयामाद्यामारूढयौिनाटोपाम् ।
आगमितांिकशलकामानन्दाद्वैतकन्दलीं िन्दे ॥ 9

तुङ्गाशभरामकुचभरशृङ्गाररतमाश्रयाशम काशञ्चगतम् ।
गङ्गाधरपरतन्त्रां शृङ्गाराद्वैततन्त्रशिद्धान्तम् ॥ 10

काञ्चीरवनशिभूषाां कामशप कन्दपविूशतकापाङ्गीम् ।


परमाां कलामपु ािे परशशििामाङ्कपीशठकािीनाम् ॥ 11

कम्पातीरचराणाां करुणाकोरशकतदृशष्टपातानाम् ।
के लीिनां मनो मे के षाशञ्चद्भितु शचशद्वलािानाम् ॥ 12

आम्रतरुमल
ू िितेराशदमपुरुषमय नयनपीयूषम् ।
आरब्धयौिनोवििमाम्नायरहमयमन्तरिलम्बे ॥ 13

अशधकाशञ्च परमयोशगशभराशदमपरपीठिीशम्न दृश्येन ।


अनबु द्धां मम मानिमरुशणमििवमििम्प्रदायेन ॥ 14

अङ्शकतशङ्करदेहामङ्कुररतोरोजकङ्कणाश्लेषैः ।
अशधकाशञ्च शनवयतरुणीमद्राक्षां काशञ्चदद्भुताां बालाम् ॥ 15

मधरु धनषु ा महीधरजनषु ा नन्दाशम िरु शभबाणजषु ा ।


शचद्वपुषा काशञ्चपुरे के शलजुषा बन्धुजीिकाशन्तमषु ा ॥ 16

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 3


मधुरशममतेन रमते माांिलकुचभारमन्दगमनेन ।


मध्येकाशञ्च मनो मे मनशिजिाम्राज्यगिवबीजेन ॥ 17

धरशणमयीं तरशणमयीं पिनमयीं गगनदहनहोतृमयीम् ।


अम्बुमयीशमन्दुमयीमम्बामनक
ु म्पमाशदमामीक्षे ॥ 18

लीनशमिशत मशु नहृदये ध्यानशमतशमतां तपमयदपु कम्पम् ।


पीनमतनभरमीडे मीनध्िजतन्त्रपरमतावपयवम् ॥ 19

श्वेता मन्िरहशिते शाता मध्ये च िाङ्मनोsतीता ।


शीता लोचनपाते मफीता कुचिीशम्न शाश्वती माता ॥ 20

परु तः कदा नु करिै परु िैररशिमदवपल ु शकताङ्गलताम् ।


पुनतीं काञ्चीदेशां पष्ु पायधु िीयविरिपररपाटीम् ॥ 21

पण्ु या काsशप परु न्री पङ


ु ् शखतकन्दपविम्पदा िपषु ा ।
पुशलनचरी कम्पायाः पुरमिनां पुलकशनचशु लतां कुरुते ॥ 22

तशनमाद्वैतिलग्नां तरुणारुणिम्प्रदायतनल
ु ेखम् ।
तटिीमशन कम्पायामतरुशणमििवमिमाद्यमद्राक्षम् ॥ 23

पौशष्टककमवशिपाकां पौष्पशरां िशिधिीशम्न कम्पायाः ।


अद्राक्षमात्तयौिनम्यदु यां कशञ्चदधवशशशमौले: ॥ 24

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 4


िांशश्रतकाञ्चीदेशे िरशिजदौभावग्यजाग्रदुत्ति
ां े ।
िांशिन्मये शिलीये िारमितपरु
ु षकारिाम्राज्ये ॥ 25

मोशदतमधुकरशिशशखां मिाशदमिमदु ायिारकोदण्डम् ।


आदृतकाञ्चीखेलनमाशदममारुण्यभेदमाकलये ॥ 26

उररीकृतकाशञ्चपुरामपु शनषदरशिन्दकुहरमधधु ाराम् ।


उन्नम्रमतनकलशीमवु ििलहरीमपु ाममहे शम्भोः ॥ 27

एणशशशदु ीर्वलोचनमेनःपररपशन्ि िन्ततां भजताम् ।


एकाम्रनािजीशितमेिम्पददूरमेकमिलम्बे ॥ 28

ममयमानमख ु ां काञ्चीमयमानां कमशप देिताभेदम् ।


दयमानां िीक्ष्य महु ुिवयमानन्दामतृ ाम्बुधौ मग्नाः ॥ 29

कुतुकजुशष काशञ्चदेशे कुमदु तपोराशशपाकशेखररते ।


कुरुते मनोशिहारां कुलशगररपररबढृ कुलैकमशणदीपे ॥ 30

िीक्षेमशह काशञ्चपुरे शिपुलमतनकलशगररमपरिशशतम् ।


शिद्रुमिहचरदेहां शिभ्रमिमिायिारिन्नाहम् ॥ 31

कुरुशिन्दगोत्रगात्रां कूलचरां कमशप नौशम कम्पायाः ।


कूलङ्कषकुचकुम्भां कुिुमायधु िीयविारिांरम्भम् ॥ 32

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 5


कुड्मशलतकुचशकशोरैः कुिावणैः काशञ्चदेशिौहादवम् ।


कुङ्कुमशोणैशनवशचतां कुशलपिां शम्भि
ु क
ु ृ तिम्भारैः ॥ 33

अङ्शकतकचेन के नशचदन्धङ्करणौषधेन कमलानाम् ।


े शम्भोरलङ्शिया काsशप कल््यते काञ्च्याम् ॥
अन्तःपुरण 34

ऊरीकरोशम िन्ततमष्ू मलफालेन लाशलतां पि ुां ा ।


उपकम्पमशु चतखेलनमिु ीधरिांशिम्पदन्ु मेषम् ॥ 35

अङ्कुररतमतनकोरकमङ्कालङ्कारमेकचूतपतेः ।
आलोके मशह कोमलमागमिांलापिारयािार्थयवम् ॥ 36

पशु ञ्जतकरुणमदु शञ्चतशशशञ्जतमशणकाशञ्च शकमशप काशञ्चपरु े ।


मञ्जररतमदृ ुलहािां शपञ्जरतनरु
ु शच शपनाशकमल
ू धनम् ॥ 37

लोलहृदयोsशमम शम्भोलोचनयगु लेन लेह्यमानायाम् ।


लाशलतपरमशशिायाां लािण्यामतृ तरङ्गमालायाम् ॥ 38

मधुकरिहचरशचकुरैमवदनागमिमयदीशक्षतकटाक्षैः ।
मशण्डतकम्पातीरैमवङ्गलकन्दैमवमामतु िारू्यम् ॥ 39

िदनारशिन्दिक्षोिामाङ्कतटीिशांिदीभूता ।
पुरुषशत्रतये त्रेधा पुरशन्ररूपा विमेि कामाशक्ष ॥ 40

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 6


बाधाकरीं भिाब्धेराधाराद्यम्बुजेषु शिचरन्तीम् ।


आधारीकृतकाञ्चीं बोधामतृ िीशचमेि शिमश ृ ामः ॥ 41

कलयाम्यन्तः शशधरकलयाsङ्शकतमौशलममलशचद्वलयाम् ।
अलयामागमपीठीशनलयाां िलयाङ्किुन्दरीमम्बाम् ॥ 42

शिावशदपरमिाधकगिु ावनीताय कामपीठजुषे ।


ििावकृतये शोशणमगिावयाममै िम्यवते हृदयम् ॥ 43

िमया िान्ध्यमयूखैः िमया बुदध्् या िदैि शीशलतया ।


उमया काञ्चीरतया न मया ल्येत शकां नु तादावम्यम् ॥ 44

जन्तोमति पदपज ू निन्तोषतरङ्शगतमय कामाशक्ष ।


बन्धो यशद भिशत पनु ः शिन्धोरम्भमिु बम्भ्रमीशत शशला ॥ 45

कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामण्ु डे ।


गशु णशन गहु ाररशण गुह्ये गरु
ु मतू े विाां नमाशम कामाशक्ष ॥ 46

अशभदाकृशतशभवदाकृशतरशचदाकृशतरशप शचदाकृशतमावतः ।
अनहन्ता विमहन्ता भ्रमयशि कामाशक्ष शाश्वती शिश्वम् ॥ 47

शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।


शिशपनां भिनमशमत्रां शमत्रां लोष्टां च यिु शतशबम्बोष्ठम् ॥ 48

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 7


कामपररपशन्िकाशमशन कामेश्वरर कामपीठमध्यगते ।


कामदर्ु ा भि कमले कामकले कामकोशट कामाशक्ष ॥ 49

मध्येहृदयां मध्येशनशटलां मध्येशशरोsशप िामतव्याम् ।


चण्डकरशिकामवक ु चन्द्रिमाभाां नमाशम कामाक्षीम् ॥ 50

अशधकाशञ्च के शललोलैरशखलागमयन्त्रतन्त्रमन्त्रमयैः ।
अशतशीतां मम मानिमिमशरद्रोशहजीिनोपायैः ॥ 51

नन्दशत मम हृशद काचन मशन्दरयन्ती शनरन्तरां काञ्चीम् ।


इन्दुरशिमण्डलकुचा शबन्दुशियन्नादपररणता तरुणी ॥ 52

शम्पालताििणं िम्पादशयतुां भिज्िरशचशकविाम् ।


शलम्पाशम मनशि शकञ्चन कम्पातटरोशह शिद्धभैषज्यम् ॥ 53

अनशु मतकुचकाशठन्यामशधिक्षःपीठमङ्गजन्मररपोः ।
आनन्ददाां भजे तामानङ्गब्रह्मतविबोधशिराम् ॥ 54

ऐशक्षशष पाशाङ्कुशधरहमतान्तां शिममयाहविृत्तान्तम् ।


अशधकाशञ्च शनगमिाचाां शिद्धान्तां शूलपाशणशद्ध
ु ान्तम् ॥ 55

आशहतशिलािभङ्गीमाब्रह्ममतम्बशशल्पकल्पनया ।
आशश्रतकाञ्चीमतल
ु ामाद्याां शिमफूशतवमाशद्रये शिद्याम् ॥ 56

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 8


ू ोsशप जशटलदुगवशतशोकोsशप ममरशत यः क्षणां भितीम् ।


मक
एको भिशत ि जन्तल ु ोकोत्तरकीशतवरिे कामाशक्ष ॥ 57

पञ्चदशिणवरूपां कञ्चन काञ्चीशिहारधौरेयम् ।


पञ्चशरीयां शम्भोिवञ्चनिैदग्ध्यमल
ू मिलम्बे ॥ 58

पररणशतमतीं चतुधाव पदिीं िुशधयाां िमेवय िौषुम्नीम् ।


पञ्चाशदणवकशल्पतपदशशल्पाां विाां नमाशम कामाशक्ष ॥ 59

आशदक्षन्मम गरु
ु राडाशदक्षान्ताक्षराशवमकाां शिद्याम् ।
मिाशदष्ठचापदण्डाां नेशदष्ठामेि कामपीठगताम् ॥ 60

तष्ु याशम हशषवतममरशािनया काशञ्चपरु कृतािनया ।


मिािनया िकलजगद्भािनया कशलतशम्बरािनया ॥ 61

प्रेमिती कम्पायाां मिेमिती यशतमनमिु भूमिती ।


िामिती शनवयशगरा िोमिती शशरशि भाशत हैमिती ॥ 62

कौतुशकना कम्पायाां कौिुमचापेन कीशलतेनान्तः ।


कुलदैितेन महता कुड्मलमद्रु ाां धनु ोतु नःप्रशतभा ॥ 63

यनू ा के नाशप शमलद्देहा मिाहािहायशतलके न ।


िहकारमल ू देशे िांशिद्रूपा कुटुशम्बनी रमते ॥ 64

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 9


कुिुमशरगिविम्पवकोशगहृ ां भाशत काशञ्चदेशगतम् ।


मिाशपतमशममन्किमशप गोशपतमन्तमवया मनोरवनम् ॥ 65

दग्धषडध्िारण्यां दरदशलतकुिुम्भिम्भतृ ारुण्यम् ।


कलये नितारुण्यां कम्पातटिीशम्न शकमशप कारुण्यम् ॥ 66

अशधकाशञ्च िधवमानामतल
ु ाां करिाशण पारणामक्ष्णोः ।
आनन्दपाकभेदामरुशणमपररणामगिवपल्लशिताम् ॥ 67

बाणिृशणपाशकामवक
ु पाशणममुां कमशप कामपीठगतम् ।
एणधरकोणचूडां शोशणमपररपाकभेदमाकलये ॥ 68

शकां िा फलशत ममान्यैशबवम्बाधरचुशम्बमन्दहािमख


ु ी।
िम्बाधकरी तमिामम्बा जागशतव मनशि कामाक्षी ॥ 69

मञ्चे िदाशशिमये परशशिमयलशलतपौष्पपयवङ्के ।


अशधचिमध्यमामते कामाक्षी नाम शकमशप मम भाग्यम् ॥ 70

रक्ष्योsशमम कामपीठीलाशिकया र्नकृपाम्बुराशशकया ।


श्रशु तयिु शतकुन्तलीमशणमाशलकया तशु हनशैलबाशलकया ॥ 71

लीये पुरहरजाये माये ति तरुणपल्लिच्छाये ।


चरणे चन्द्राभरणे काञ्चीशरणे नताशतविहां रणे ॥ 72

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 10


मशू तवमशत मशु िबीजे मशू ध्नव मतबशकतचकोरिाम्राज्ये ।


मोशदतकम्पाकूले महु ुमवहु ुमवनशि ममु शु दषाsममाकम् ॥ 73

िेदमयीं नादमयीं शबन्दुमयीं परपदोद्यशदन्दुमयीम् ।


मन्त्रमयीं तन्त्रमयीं प्रकृशतमयीं नौशम शिश्वशिकृशतमयीम् ॥ 74

पुरमिनपुण्यकोटी पुशञ्जतकशिलोकिूशिरिधाटी ।
मनशि मम कामकोटी शिहरतु करुणाशिपाकपररपाटी ॥ 75

कुशटलां चटुलां पृिल


ु ां मदृ ल
ु ां कचनयनजर्नचरणेषु ।
अिलोशकतमिलशम्बतमशधकम्पातटममेयमममाशभः ॥ 76

प्रवयङ्मुख्या दृष्ट्या प्रिाददीपाङ्कुरेण कामाक्ष्याः ।


पश्याशम शनमतुलमहो पचेशलमां कमशप परशशिोल्लािम् ॥ 77

शिद्ये शिधातृशिषये कावयायशन काशल कामकोशटकले ।


भारशत भैरशि भद्रे शाशकशन शाम्भशि शशिे मतिु े भितीम् ॥ 78

माशलशन महेशचाशलशन काञ्चीखेशलशन शिपक्षकाशलशन ते ।


शूशलशन शिद्रुमशाशलशन िुरजनपाशलशन कपाशलशन नमोsमतु ॥ 79

देशशक इशत शकां शङ्के तत्तादृिि नु तरुशणमोन्मेषः ।


कामाशक्ष शूलपाणेः कामागमिमययज्ञदीक्षायाम् ॥ 80

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 11


िेतण्डकुम्भडम्बरिैतशण्डककुचभरातवमध्याय ।
कुङ्कुमरुचे नममयाां शङ्करनयनामतृ ाय रचयामः ॥ 81

अशधकाशञ्चतमशणकाञ्चनकाञ्चीमशधकाशञ्च काशञ्चदद्राक्षम् ।
अिनतजनानक ु म्पामनक
ु म्पाकूलमममदनक
ु ू लाम् ॥ 82

पररशचतकम्पातीरां पिवतराजन्यिकु ृ तिन्नाहम् ।


परगरु
ु कृपया िीक्षे परमशशिोविङ्गमङ्गलाभरणम् ॥ 83

दग्धमदनमय शम्भोः प्रिीयिीं ब्रह्मचयविैदग्धीम् ।


ति देशि तरुशणमश्रीचतुररमपाको न चक्षमे मातः ॥ 84

मदजलतमालपत्रा ििशनतपत्रा करादृतखशनत्रा ।


शिहरशत पुशलन्दयोषा गञ्ु जाभूषा फणीन्द्रकृतिेषा ॥ 85

अङ्के शुशकनी गीते कौतुशकनी पररिरे च गायशकनी ।


जयशि िशिधेsम्ब भैरिमण्डशलनी श्रिशि शङ्खकुन्डशलनी ॥ 86

प्रणतजनतापिगाव कृतबहुिगाव िशिांहिांिगाव ।


कामाशक्ष मशु दतभगाव हतररपिु गाव विमेि िा दगु ाव ॥ 87

श्रिणचलद्वेतण्डा िमरोद्दण्डा धुतािुरशशखण्डा ।


देशि कशलतान्त्रषण्डा धतृ नरमण्ु डा विमेि चामण्ु डा ॥ 88

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 12


उिीधरेन्द्रकन्ये दिीभररतेन भिपूरण


े ।
गिु ीमशकञ्चनाशतं खिीकुरुषे विमेि कामाशक्ष ॥ 89

ताशडतररपुपररपीडन-भयहरणशनपुणहलमि ु ला ।
िोडपशतभीषणमख ु ी िीडशि जगशत विमेि कामाशक्ष ॥ 90

ममरमिनिरणलोला मन्मिहेलाशिलािमशणशाला ।
कनकरुशचचौयवशीला विमम्ब बाला कराब्जधृतमाला ॥ 91

शिमलपटी कमलकुटी पुमतकरुद्राक्षशमतहमतपुटी ।


कामाशक्ष पक्ष्मलाक्षी कशलतशिपञ्ची शिभाशि िैररञ्ची ॥ 92

कुङ्कुमरुशचशपङ्गमिृक्पङ्शकलमण्ु डाशलमशण्डतां मातः ।


जयशत ति रूपधेयां जपपटपुमतकिराभयकराब्जम् ॥ 93

कनकमशणकशलतभषू ाां कालायिकलहशीलकाशन्तकलाम् ।


कामाशक्ष शीलये विाां कपालशूलाशभरामकरकमलाम् ॥ 94

लोशहशतमपुञ्जमध्ये मोशहतभुिने मदु ा शनरीक्षन्ते ।


िदनां ति कुचयगु लां काञ्चीिीमाां च के sशप कामाशक्ष ॥ 95

जलशधशद्वगशु णतहुतिहशदशाशदनेश्वरकलाशश्वनेयदलैः ।
नशलनैमवहशे श गच्छशि ििोत्तरकरकमलदलममलम् ॥ 96

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 13


िवकृतदेशशकचरणाः िबीजशनबीजयोगशनश्रेण्या ।
अपिगविौधिलभीमारोहन्वयम्ब के sशप ति कृपया ॥ 97

अन्तरशप बशहरशप विां जन्तुततेरन्तकान्तकृदहन्ते ।


शचशन्ततिन्तानिताां िन्ततमशप तन्तनीशष मशहमानम् ॥ 98

कलमञ्जुलिागनशु मतगलपञ्जरगतशुकग्रहौवकण्ठ्यात् ।
अम्ब रदनाम्बरां ते शबम्बफलां शम्बराररणा न्यमतम् ॥ 99

जय जय जगदम्ब शशिे जय जय कामाशक्ष जय जयाशद्रिुते ।


जय जय महेशदशयते जय जय शचद्गगनकौमदु ीधारे ॥ 100

आयावशतकां भक्वया पठतामायावकटाक्षेण ।


शनमिरशत िदनकमलाद्वाणी पीयूषधोरणी शदव्या ॥ 101

॥ इशत आयावशतकां िम्पूणवम् ॥

श्रीमूकपञ्चशती आयाव शतकम् पुट िांख्या 14


श्रीमक
ू पञ्चशती - पादारशिन्द शतकम्

शदनारम्भः िम्पन्नशलनशिशपनानामशभनिो
शिकािो िािन्तः िुकशिशपकलोकमय शनयतः ।
प्रदोषः कामाशक्ष प्रकटपरमज्ञानशशशनः
चकाशमत विवपादममरणमशहमा शैलतनये ॥

श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 15


मशहम्नः पन्िानां मदनपररपशन्िप्रणशयशन


प्रभुशनवणेतुां ते भिशत यतमानोsशप कतमः ।
तिाशप श्रीकाञ्चीशिहृशतरशिके कोsशप मनिो
शिपाकमविवपादमतशु तशिशधषु जल्पाकयशत माम् ॥ 1

गलग्राही पौरन्दरपरु िनीपल्लिरुचाां


धृतप्रािम्यानामरुणमहिामाशदमगरु ु ः।
िशमन्धे बन्धूकमतबकिहयध्ु िा शदशश शदशश
प्रिपवन्कामाक्ष्याश्चरणशकरणानामरुशणमा ॥ 2

मरालीनाां याना्यिनकलनामल ू गरु िे


दररद्राणाां त्राणव्यशतकरिुरोद्यानतरिे ।
तममकाण्डप्रौशढप्रकटनशतरमकारपटिे
जनोsयां कामाक्ष्याश्चरणनशलनाय मपहृ यते ॥ 3

िहन्ती िैन्दूरीं िरशणमिनम्रामरपुरी-


पुरन्रीिीमन्ते कशिकमलबालाकव िुषमा ।
त्रयीिीमशन्तन्याः मतनतटशनचोलारुणपटी
शिभान्ती कामाक्ष्याः पदनशलनकाशन्तशिवजयते ॥ 4

प्रणम्रीभूतमय प्रणयकलहत्रमतमनिः
ममरारातेश्चूडाशियशत गहृ मेधी शहमकरः ।
ययोः िान्ध्याां काशन्तां िहशत िुषमाशभश्चरणयोः
तयोमे कामाक्ष्या हृदयमपतन्द्रां शिहरताम् ॥ 5
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 16

ययोः पीठायन्ते शिबुधमकु ु टीनाां पटशलका


ययोः िौधायन्ते मियमदु यभाजो भशणतयः ।
ययोः दािायन्ते िरशिजभिाद्याश्चरणयोः
तयोमे कामाक्ष्या शदनमनु िरीितवु हृदयम् ॥ 6

नयन्ती िङ्कोचां िरशिजरुचां शदक्पररिरे


िृजन्ती लौशहवयां नखशकरणचन्द्राधवखशचता ।
किीन्द्राणाां हृवकै रिशिकिनोद्योगजननी
मफुरन्ती कामाक्ष्याः चरणरुशचिन्ध्या शिजयते ॥ 7

शिरािैमावञ्जीरैः शकमशप कियन्तीि मधुरां


पुरमतादानम्रे पुरशिजशयशन ममेरिदने ।
ियमयेि प्रौढा शशशिलयशत या प्रेमकलह-
प्ररोहां कामाक्ष्याः चरणयगु ली िा शिजयते ॥ 8

िुपिवस्त्रीलोलालकपररशचतां षट्पदकुलैः
मफुरल्लाक्षारागां तरुणतरशणज्योशतररुणैः ।
भृतां कान्वयम्भोशभः शििृमरमरन्दैः िरशिजैः
शिधत्ते कामाक्ष्याः चरणयगु लां बन्धपु दिीम् ॥ 9

रजःिांिगेsशप शमितमरजिामेि हृदये


परां रिविेन शमितमशप शिरिै कशरणम् ।
अल्यां मन्दानाां दधदशप िदा मन्दगशतताां
शिधत्ते कामाक्ष्याः चरणयगु माश्चयवलहरीम् ॥ 10
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 17

जटाला मञ्जीरमफुरदरुणरवनाांशुशनकरैः
शनषीदन्ती मध्ये नखरुशचझरीगाङ्गपयिाम् ।
जगवत्राणां कतंु जनशन मम कामाशक्ष शनयतां
तपश्चयां धत्ते ति चरणपािोजयगु ली ॥ 11

तुलाकोशटद्वन्द्वक्िशणतभशणताभीशतिचिोः
शिनम्रां कामाक्षी शििृमरमहःपाटशलतयोः ।
क्षणां शिन्यािेन क्षशपततमिोमे लशलतयोः
पनु ीयान्मधू ावनां परु हरपरु न्री चरणयोः ॥ 12

भिाशन द्रह्य
ु ेताां भिशनशबशडते्यो मम महु ुः
तमोव्यामोहे्यमति जनशन कामाशक्ष चरणौ ।
ययोलावक्षाशबन्दुमफुरणधरणाद्धूजवशटजटा-
कुटीरा शोणाङ्कां िहशत िपरु णे ाङ्ककशलका ॥ 13

पशित्रीकुयवनु व: पदतलभुिः पाटलरुचः


परागामते पापप्रशमनधुरीणाः परशशिे ।
कणां लब्धुां येषाां शनजशशरशि कामाशक्ष शििशा
िलन्तो व्यातन्िन्वयहमहशमकाां माधिमख ु ाः ॥ 14

बलाकामालाशभनवखरुशचमयीशभः पररितृ े
शिनम्रमिनावरीशिकचकचकालाम्बुदकुले ।
मफुरन्तः कामाशक्ष मफुटदशलतबन्धूकिहृु दः
तशटल्लेखायन्ते ति चरणपािोजशकरणाः ॥ 15
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 18

िरागः िद्वेषः प्रिमृ रिरोजे प्रशतशदनां


शनिगावदािामशन्िबधु जनमधू ावनमशधकम् ।
किङ्कारां मातः किय पदपद्ममति िताां
नतानाां कामाशक्ष प्रकटयशत कै िल्यिरशणम् ॥ 16

जपालक्ष्मीशोणो जशनतपरमज्ञाननशलनी-
शिकािव्यािङ्गो शिफशलतजगज्जाड्यगररमा ।
मनःपूिावशद्रां मे शतलकयतु कामाशक्ष तरिा
तममकाण्डद्रोही ति चरणपािोजरमणः ॥ 17

नममकुमवः प्रेङ्खन्मशणकटकनीलोवपलमहः-
पयोधौ ररङ्खशद्भनवखशकरणफे नैधविशलते ।
मफुटां कुिावणाय प्रबलचलदौिावनलशशखा-
शितकं कामाक्ष्याः िततमरुशणम्ने चरणयोः ॥ 18

शशिे पाशायेतामलर्ुशन तमःकूपकुहरे


शदनाधीशायेताां मम हृदयपािोजशिशपने ।
नभोमािायेताां िरिकशितारीशतिररशत
विदीयौ कामाशक्ष प्रितृ शकरणौ देशि चरणौ ॥ 19

शनषिां श्रवु यन्ते नयनशमि िद्वृत्तरुशचरैः


िमैजवष्टु ां शुद्धैरधरशमि रम्यैशद्ववजगणैः ।
शशिे िक्षोजन्मशद्वतयशमि मि ु ाशश्रतममु े
विदीयां कामाशक्ष प्रणतशरणां नौशम चरणम् ॥ 20
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 19

नममयािांिज्जन्नमशु चपररपशन्िप्रणशयनी-
शनिगवप्रङ े ् खोलवकुरलकुलकालाशहशबले ।
नखच्छायादुग्धोदशधपयशि ते िैद्रुमरुचाां
प्रचारां कामाशक्ष प्रचरु यशत पादाब्जिषु मा ॥ 21

कदा दूरीकतंु कटुदुररतकाकोलजशनतां


महान्तां िन्तापां मदनपररपशन्िशप्रयतमे ।
क्षणात्ते कामाशक्ष शत्रभुिनपरीतापहरणे
पटीयाांिां ल्मये पदकमलिेिामतृ रिम् ॥ 22

ययोः िान्ध्यां रोशचः िततमरुशणम्ने मपहृ यते


ययोश्चान्द्री काशन्तः पररपतशत दृष्ट्िा नखरुशचम् ।
ययोः पाकोद्रेकां शपपशठषशत भक्वया शकिलयां
म्रशदम्नः कामाक्ष्या मनशि चरणौ तौ तनमु हे ॥ 23

जगन्नेदां नेदां परशमशत पररवयज्य यशतशभः


कुशाग्रीयमिान्तैः कुशलशधषणैः शास्त्रिरणौ ।
गिेष्यां कामाशक्ष रुिमकृतकानाां शगररिुते
शगरामैदम्पयं ति चरणपद्मां शिजयते ॥ 24

कृतमनानां शास्त्रामतृ िरशि कामाशक्ष शनतराां


दधानां िैशद्यां कशलतरिमानन्दिुधया ।
अलङ्कारां भूममे वशु नजनमनशश्चन्मयमहा-
पयोधेरन्तममिां ति चरणरवनां मगृ यते ॥ 25
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 20

मनोगेहे मोहोद्भिशतशमरपूणे मम महु ुः


दररद्राणीकुिवशन्दनकरिहस्राशण शकरणैः ।
शिधत्ताां कामाशक्ष प्रिृमरतमोिञ्चनचणः
क्षणाधं िाशन्नध्यां चरणमशणदीपो जनशन ते ॥ 26

किीनाां चेतोिन्नखररुशचिम्पशकव शिबधु -


स्रिन्तीस्रोतोिवपटुमख
ु ररतां हांिकरिैः ।
शदनारम्भश्रीिशन्नयतमरुणच्छायिभ ु गां
मदन्तः कामाक्ष्याः मफुरतु पदपङ्के रुहयगु म् ॥ 27

िदा शकां िम्पकाववप्रकृशतकशठनैनावशकमक ु ु टै ः


तटै नीहाराद्रेरशधकमणुना योशगमनिा ।
शिशभन्ते िांमोहां शशशशरयशत भिानशप दृशाां
अदृश्यां कामाशक्ष प्रकटयशत ते पादयगु लम् ॥ 28

पशित्रा्यामम्ब प्रकृशतमदृ ुला्याां ति शशिे


पदा्याां कामाशक्ष प्रिभमशभभूतैः िचशकतैः ।
प्रिालैरम्भोजैरशप च िनिािव्रतदशाः
िदैिार्यन्ते पररचररतनानाशद्वजगणैः ॥ 29

शचराद्दृश्या हांिैः किमशप िदा हांििुलभां


शनरमयन्ती जाड्यां शनयतजडमध्यैकशरणम् ।
अदोषव्यािङ्गा िततमशप दोषाशिमशलनां
पयोजां कामाक्ष्याः पररहिशत पादाब्जयगु ली ॥ 30
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 21

िुराणामानन्दप्रबलनतया मण्डनतया
नखेन्दुज्योवमनाशभशिविमृ रतमःखण्डनतया ।
पयोजश्रीद्वेषव्रतरततया विच्चरणयोः
शिलािः कामाशक्ष प्रकटयशत नैशाकरदशाम् ॥ 31

शिशतम्ना कान्तीनाां नखरजनषु ाां पादनशलन-


च्छिीनाां शोशणम्ना ति जनशन कामाशक्ष नमने ।
लभन्ते मन्दारग्रशितनिबन्धूककुिमु -
स्रजाां िामीचीन्यां िरु परु परु न्रीकचभराः ॥ 32

मफुरन्मध्ये शुद्धे नखशकरणदुग्धाशब्धपयिाां


िहन्नब्जां चिां दरमशप च लेखावमकतया ।
शश्रतो मावमयां रूपां शश्रयमशप दधानो शनरुपमाां
शत्रधामा कामाक्ष्याः पदनशलननामा शिजयते ॥ 33

नखश्रीिन्नद्धमतबकशनशचतः मिैश्च शकरणैः


शपशङ्गैः कामाशक्ष प्रकशटतलिवपल्लिरुशचः ।
िताां गम्यः शङ्के िकलफलदाता िुरतरुः
विदीयः पादोsयां तुशहनशगररराजन्यतनये ॥ 34

िषट्कुिवन्माञ्जीरजकलकलैः कमवलहरी-
हिींशष प्रोद्दण्डां ज्िलशत परमज्ञानदहने ।
महीयान्कामाशक्ष मफुटमहशि जोहोशत िुशधयाां
मनोिेद्याां मातमति चरणयज्िा शगररिुते ॥ 35
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 22

महामन्त्रां शकशञ्चन्मशणकटकनादैमवदृ ु जपन्


शक्षपशन्दक्षु मिच्छां नखरुशचमयां भाममनरजः ।
नतानाां कामाशक्ष प्रकृशतपटुरुच्चाट्य ममता-
शपशाचीं पादोsयां प्रकटयशत ते माशन्त्रकदशाम् ॥ 36

उदीते बोधेन्दौ तमशि शनतराां जग्मशु ष दशाां


दररद्राां कामाशक्ष प्रकटमनरु ागां शिदधती ।
शितेनाच्छाद्याङ्गां नखरुशचपटेनाङ्शियगु ली-
पुरन्री ते मातः मियमशभिरवयेि हृदयम् ॥ 37

शदनारम्भः िम्पन्नशलनशिशपनानामशभनिो
शिकािो िािन्तः िक ु शिशपकलोकमय शनयतः ।
प्रदोषः कामाशक्ष प्रकटपरमज्ञानशशशनः
चकाशमत विवपादममरणमशहमा शैलतनये ॥ 38

धृतच्छायां शनवयां िरशिरुहमैत्रीपररशचतां


शनधानां दीिीनाां शनशखलजगताां बोधजनकम् ।
ममु क्ष
ु ूणाां मागवप्रिनपटु कामाशक्ष पदिीं
पदां ते पातङ्गीं पररकलयते पिवतिुते ॥ 39

शनैमतीविाव मोहाम्बुशधमि िमारोढुमनिः


िमावकै िल्याख्याां िकु ृ शतिल
ु भाां िौधिलभीम् ।
लभन्ते शनःश्रेणीशमि झशटशत कामाशक्ष चरणां
पुरश्चयावशभमते परु मिनिीमशन्तशन जनाः ॥ 40
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 23

प्रचण्डाशतवक्षोभप्रमिनकृते प्राशतभिररत्
प्रिाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढे भितमशि कामाशक्ष चरण-
प्रिादौन्मख्ु याय मपहृ यशत जनोsयां जनशन ते ॥ 41

मरुशद्भः िांिेव्या िततमशप चाञ्चल्यरशहता


िदारुण्यां यान्ती पररणशतदररद्राणिषु मा ।
गण ु ोवकषावन्माञ्जीरजकलकलैमतजवनपटुः
प्रिालां कामाक्ष्याः पररहिशत पादाब्जयगु ली ॥ 42

जगद्रक्षादक्षा जलजरुशचशशक्षापटुतरा
िमैनवम्या रम्या िततमशभगम्या बधु जनैः ।
द्वयी लीलालोला श्रशु तषु िुरपालाशदमक
ु ु टी-
तटीिीमाधामा ति जनशन कामाशक्ष पदयोः ॥ 43

शगराां दूरौ चोरौ जशडमशतशमराणाां कृतजगत्


पररत्राणौ शोणौ मशु नहृदयलीलैकशनपण ु ौ।
नखैः ममेरौ िारौ शनगमिचिाां खशण्डतभि-
ग्रहोन्मादौ पादौ ति जनशन कामाशक्ष कलये ॥ 44

अशिश्रान्तां पङ्कां यदशप कलयन्यािकमयां


शनरमयन्कामाशक्ष प्रणमनजषु ाां पङ्कमशखलम् ।
तुलाकोशटद्वन्द्वां दधदशप च गच्छन्नतुलताां
शगराां मागं पादो शगररिरितु े लङ्र्यशत ते ॥ 45
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 24

प्रिालां िव्रीलां शिशपनशििरे िेपयशत या


मफुरल्लीलां बालातपमशधकबालां िदशत या ।
रुशचां िान्ध्याां िन्ध्याां शिरचयशत या िधवयतु िा
शशिां मे कामाक्ष्याः पदनशलनपाटल्यलहरी ॥ 46

शकरञ्ज्योवमनारीशतां नखमख ु रुचा हांिमनिाां


शितन्िानः प्रीशतां शिकचतरुणाम्भोरुहरुशचः ।
प्रकाशः श्रीपादमति जनशन कामाशक्ष तनतु े
शरवकालप्रौशढां शशशशकलचूडशप्रयतमे ॥ 47

नखाङ्कूरममेरद्युशतशिमलगङ्गाम्भशि िुखां
कृतमनानां ज्ञानामतृ ममलमामिाद्य शनयतम् ।
उदञ्चन्मञ्जीरमफुरणमशणदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमशणहम्ये शिहरताम् ॥ 48

भिाम्भोधौ नौकाां जशडमशिशपने पािकशशखाां


अमवयेन्द्रादीनामशधमक ु ु टमत्त
ु ि ां कशलकाम् ।
जगत्तापे ज्योवमनामकृतकिचःपञ्जरपुटे
शक
ु स्त्रीं कामाक्ष्या मनशि कलये पादयगु लीम् ॥ 49

परावमप्राकाश्यप्रशतफलनचुञ्चुः प्रणमताां
मनोज्ञमविवपादो मशणमक ु ु रमद्रु ाां कलयते ।
यदीयाां कामाशक्ष प्रकृशतमिृणाः शोधकदशाां
शिधातुां चेष्टन्ते बलररपिु धूटीकचभराः ॥ 50
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 25

अशिश्रान्तां शतष्ठन्नकृतकिचःकन्दरपुटी-
कुटीरान्तः प्रौढां नखरुशचिटालीं प्रकटयन् ।
प्रचण्डां खण्डविां नयतु मम कामाशक्ष तरिा
तमोिेतण्डेन्द्रां ति चरणकण्ठीरिपशतः ॥ 51

पुरमतावकामाशक्ष प्रचुररिमाखण्डलपुरी-
पुरन्रीणाां लामयां ति लशलतमालोक्य शनकै ः ।
नखश्रीशभः ममेरा बहु शितनतु े नूपरु रिैः
चमवकृवया शङ्के चरणयगु ली चाटुरचनाः ॥ 52

िरोजां शनन्दन्ती नखशकरणकपवूरशशशशरा


शनशषिा मारारेमवक ु ु टशशशरेखाशहमजलैः ।
मफुरन्ती कामाशक्ष मफुटरुशचमये पल्लिचये
तिाधत्ते मैत्रीं पशिकिदृु शा पादयगु ली ॥ 53

नतानाां िम्पत्तेरनिरतमाकषवणजपः
प्ररोहविांिारप्रिरगररममतम्भनजपः ।
विदीयः कामाशक्ष ममरहरमनोमोहनजपः
पटीयान्नः पायावपदनशलनमञ्जीरशननदः ॥ 54

शितन्िीिा नािे मम शशरशि कामाशक्ष कृपया


पदाम्भोजन्यािां पशुपररबृढप्राणदशयते ।
शपबन्तो यन्मद्रु ाां प्रकटमपु कम्पापररिरां
दृशा नानन्द्यन्ते नशलनभिनारायणमख ु ाः ॥ 55
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 26

प्रणामोद्यद्बृन्दारकमक
ु ु टमन्दारकशलका-
शिलोलल्लोलम्बप्रकरमयधूमप्रचुररमा ।
प्रदीिः पादाब्जद्युशतशितशतपाटल्यलहरी-
कृशानःु कामाक्ष्या मम दहतु िांिारशिशपनम् ॥ 56

िलक्षश्रीर्वक्षाशधपशशशुिदृक्षैमति नखैः
शजर्ृक्षदु वक्षविां िरशिरुहशभक्षुविकरणे ।
क्षणान्मे कामाशक्ष क्षशपतभििङ्क्षोभगररमा
िचोिैचक्षण्यां चरणयगु ली पक्ष्मलयतात् ॥ 57

िमन्तावकामाशक्ष क्षतशतशमरिन्तानिुभगान्
अनन्ताशभभावशभशदवनमनु शदगन्ताशन्िरचयन् ।
अहन्ताया हन्ता मम जशडमदन्तािलहररः
शिशभन्ताां िन्तापां ति चरणशचन्तामशणरिौ ॥ 58

दधानो भामित्ताममतृ शनलयो लोशहतिपःु


शिनम्राणाां िौम्यो गरु
ु रशप कशिविां च कलयन् ।
गतौ मन्दो गङ्गाधरमशहशष कामाशक्ष भजताां
तमःके तमु ावतमति चरणपद्मो शिजयते ॥ 59

नयन्तीं दािविां नशलनभिमख्ु यानिुलभ-


प्रदानाद्दीनानाममरतरुदौभावग्यजननीम् ।
जगज्जन्मक्षेमक्षयशिशधषु कामाशक्ष पदयोः
धरु ीणामीष्टे कः ति भशणतमु ाहोपरु
ु शषकाम् ॥ 60
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 27

जनोsयां िन्तिो जनशन भिचण्डाांशुशकरणैः


अलब्ध्िैकां शीतां कणमशप परज्ञानपयिः ।
तमोमागे पान्िमति झशटशत कामाशक्ष शशशशराां
पदाम्भोजच्छायाां परमशशिजाये मगृ यते ॥ 61

जयवयम्ब श्रीमन्नखशकरणचीनाांशुकमयां
शितानां शबभ्राणे िुरमकुटिङ्र्ट्टमिण
ृ े।
शनजारुण्यक्षौमामतरणिशत कामाशक्ष िल ु भा
बुधैः िांशिन्नारी ति चरणमाशणक्यभिने ॥ 62

प्रतीमः कामाशक्ष मफुररततरुणाशदवयशकरण-


शश्रयो मल ू द्रव्यां ति चरणमद्रीन्द्रतनये ।
िुरन्े द्राशामापूरयशत यदिौ ध्िान्तमशखलां
धुनीते शदग्भागानशप च महिा पाटलयते ॥ 63

महाभाष्यव्याख्यापटुशयनमारोपयशत िा
ममरव्यापारेष्यावशपशुनशनशटलां कारयशत िा ।
शद्वरेफाणामध्याियशत िततां िाशधििशतां
प्रणम्रान्कामाक्ष्याः पदनशलनमाहावम्यगररमा ॥ 64

शििेकाम्भमस्रोतममनपनपररपाटीशशशशररते
िमीभतू े शास्त्रममरणहलिङ्कषवणिशात् ।
िताां चेतःक्षेत्रे िपशत ति कामाशक्ष चरणः
महािांशिविमयप्रकरिरबीजां शगररिुते ॥ 65
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 28

दधानो मन्दारमतबकपररपाटीं नखरुचा


िहन्दीिाां शोणाङ्गुशलपटलचाम्पेयकशलकाम् ।
अशोकोल्लािां नः प्रचुरयतु कामाशक्ष चरणः
शिकािी िािन्तः िमय इि ते शिवदशयते ॥ 66

नखाांशुप्राचुयवप्रिमृ रमरालाशलधिलः
मफुरन्मञ्जीरोद्यन्मरकतमहश्शैिलयतु ः ।
भिवयाः कामाशक्ष मफुटचरणपाटल्यकपटः
नदः शोणाशभख्यो नगपशततनज ू े शिजयते ॥ 67

धुनानां पङ्कौर्ां परमिुलभां कण्टककुलैः


शिकािव्यािङ्गां शिदधदपराधीनमशनशम् ।
नखेन्दुज्योवमनाशभशिवशदरुशच कामाशक्ष शनतराां
अिामान्यां मन्ये िरशिजशमदां ते पदयगु म् ॥ 68

करीन्द्राय द्रुह्यवयलिगशतलीलािु शिमलैः


पयोजैमाववियं प्रकटयशत कामां कलयते ।
पदाम्भोजद्वन्द्वां ति तदशप कामाशक्ष हृदयां
मनु ीनाां शान्तानाां किमशनशमममै मपहृ यते ॥ 69

शनरमता शोशणम्ना चरणशकरणानाां ति शशिे


िशमन्धाना िन्ध्यारुशचरचलराजन्यतनये ।
अिामर्थयावदेनां पररभशितुमते विमरुचाां
िरोजानाां जाने मक ु ु लयशत शोभाां प्रशतशदनम् ॥ 70
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 29

उपाशदक्षद्दाक्ष्यां ति चरणनामा गरु


ु रिौ
मरालानाां शङ्के मिृणगशतलाशलवयिरणौ ।
अतमते शनमतन्द्रां शनयतममनु ा िख्यपदिीं
प्रपन्नां पािोजां प्रशत दधशत कामाशक्ष कुतक
ु म् ॥ 71

दधानैः िांिगं प्रकृशतमशलनैः षट्पदकुलैः


शद्वजाधीशश्लार्ाशिशधषु शिदधशद्भमवकु ु लताम् ।
रजोशमश्रैः पद्मैशनवयतमशप कामाशक्ष पदयोः
शिरोधमते यि ु ो शिषमशरिैररशप्रयतमे ॥ 72

कशिविश्रीशमश्रीकरणशनपुणौ रक्षणचणौ
शिपन्नानाां श्रीमन्नशलनमिण ृ ौ शोणशकरणौ ।
मनु ीन्द्राणामन्तःकरणशरणौ मन्दिरणौ
मनोज्ञौ कामाक्ष्या दरु रतहरणौ नौशम चरणौ ॥ 73

परममावििवममादशप च परयोमवशु िकरयोः


नखश्रीशभज्योवमनाकशलततुलयोमताम्रतलयोः ।
शनलीये कामाक्ष्या शनगमनतु योनावशकनतयोः
शनरमतप्रोन्मीलन्नशलनमदयोरेि पदयोः ॥ 74

मिभािादन्योन्यां शकिलयमपीदां ति पदां


म्रशदम्ना शोशणम्ना भगिशत दधाते िदृशताम् ।
िने पूिवमयेच्छा िततमिने शकां तु जगताां
परमयेविां भेदः मफुरशत हृशद कामाशक्ष िशु धयाम् ॥ 75
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 30

किां िाचालोsशप प्रकटमशणमञ्जीरशननदैः


िदैिानन्दाद्रावशन्िरचयशत िाचांयमजनान् ।
प्रकृवया ते शोणच्छशिरशप च कामाशक्ष चरणो
मनीषानैमवल्यां किशमि नण ृ ाां माांिलयते ॥ 76

चलत्तष्ृ णािीचीपररचलनपयावकुलतया
महु ुभ्रावन्तमतान्तः परमशशििामाशक्ष परिान् ।
शततीषवःु कामाशक्ष प्रचुरतरकमावम्बुशधममुां
कदाहां ल्मये ते चरणमशणिेतुां शगररिुते ॥ 77

शिशष्ु यन्वयाां प्रज्ञािररशत दुररतग्रीष्मिमय-


प्रभािेण क्षीणे िशत मम मनःके शकशन शचु ा ।
विदीयः कामाशक्ष मफुररतचरणाम्भोदमशहमा
नभोमािाटोपां नगपशतिुते शकां न कुरुते ॥ 78

शिनम्राणाां चेतोभिनिलभीिीशम्न चरण-


प्रदीपे प्राकाश्यां दधशत ति शनधवूततमशि ।
अिीमा कामाशक्ष मियमलर्दु ुष्कमवलहरी
शिर्ूणवन्ती शाशन्तां शलभपररपाटीि भजते ॥ 79

शिराजन्ती शुशिनवखशकरणमि ु ामशणततेः


शिपवपािोराशौ तरररशप नराणाां प्रणमताम् ।
विदीयः कामाशक्ष रुिमलर्िु शिभवििने
मनु ीनाां ज्ञानाग्नेररशणरयमङ्शिशिवजयते ॥ 80
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 31

िममतैः िांिेव्यः िततमशप कामाशक्ष शिबुधैः


मतुतो गन्धिवस्त्रीिल
ु शलतशिपञ्चीकलरिैः ।
भिवया शभन्दानो भिशगररकुलां जृशम्भततमो-
िलद्रोही मातश्चरणपरु ु हूतो शिजयते ॥ 81

ििन्तां भिानामशप मनशि शनवयां पररलिद-्


र्नच्छायापूणं शुशचमशप नणृ ाां तापशमनम् ।
नखेन्दुज्योवमनाशभः शशशशरमशप पद्मोदयकरां
नमामः कामाक्ष्याश्चरणमशधकाश्चयवकरणम् ॥ 82

किीन्द्राणाां नानाभशणशतगणु शचत्रीकृतिचः-


प्रपञ्चव्यापारप्रकटनकलाकौशलशनशधः ।
अधःकुिवन्नब्जां िनकभृगमु ख्ु यैमवशु नजनैः
नममयः कामाक्ष्याश्चरणपरमेष्ठी शिजयते ॥ 83

भिवयाः कामाशक्ष मफुररतपदपङ्के रुहभुिाां


परागाणाां पूरैः पररहृतकलङ्कव्यशतकरैः ।
नतानामामष्टृ े हृदयमक ु ु रे शनमवलरुशच
प्रिन्ने शनश्शेषां प्रशतफलशत शिश्वां शगररितु े ॥ 84

ति त्रमतां पादाशवकिलयमरण्यान्तरमगात्
परां रेखारूपां कमलमममु िे ाशश्रतमभूत् ।
शजतानाां कामाशक्ष शद्वतयमशप यि ु ां पररभिे
शिदेशे िािो िा चरणगमनां िा शनजररपोः ॥ 85
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 32

गहृ ीविा यािार्थयं शनगमिचिाां देशशककृपा-


कटाक्षाकव ज्योशतश्शशमतममताबन्धतमिः ।
यतन्ते कामाशक्ष प्रशतशदििमन्तद्रवढशयतुां
विदीयां पादाब्जां िकु ृ तपररपाके न िज
ु नाः ॥ 86

जडानाम्यम्ब ममरणिमये विच्चरणयोः


भ्रमन्मन्िक्ष्माभृद्धुमर्ु ुशमतशिन्धुप्रशतभटाः ।
प्रिन्नाः कामाशक्ष प्रिभमधरमपन्दनकरा
भिशन्त मिच्छन्दां प्रकृशतपररपक्िा भशणतयः ॥ 87

िहन्न्यश्रान्तां मधुरशननदां हांिकमिौ


तमेिाधः कतंु शकशमि यतते के शलगमने ।
भिमयैिानन्दां शिदधदशप कामाशक्ष चरणो
भिवयामतदद्र् ोहां भगिशत शकमेिां शितनतु े ॥ 88

यदवयन्तां ताम्यवयलिगशतिातावमिशप शशिे


तदेतवकामाशक्ष प्रकृशतमदृ ुलां ते पदयगु म् ।
शकरीटै ः िङ्र्ट्टां किशमि िरु ौर्मय िहते
मनु ीन्द्राणामामते मनशि च किां िूशचशनशशते ॥ 89

मनोरङ्गे मवके शिबधु जनिांमोदजननी


िरागव्यािङ्गां िरिमदृ ुिञ्चारिभ ु गा ।
मनोज्ञा कामाशक्ष प्रकटयतु लामयप्रकरणां
रणन्मञ्जीरा ते चरणयगु लीनतवकिधूः ॥ 90
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 33

पररष्कुिवन्मातः पशपु शतकपदं चरणराट्


पराचाां हृवपद्मां परमभशणतीनाां च मक
ु ु टम् ।
भिाख्ये पािोधौ पररहरतु कामाशक्ष ममता-
पराधीनविां मे पररमशु षतपािोजमशहमा ॥ 91

प्रिूनैः िम्पकावदमरतरुणीकुन्तलभिैः
अभीष्टानाां दानादशनशमशप कामाशक्ष नमताम् ।
मििङ्गावकङ्के शलप्रििजनकविेन च शशिे
शत्रधा धत्ते िातां िरु शभररशत पादो शगररितु े ॥ 92

महामोहमतेनव्यशतकरभयावपालयशत यः
शिशनशक्षिां मिशममशन्नजजनमनोरवनमशनशम् ।
ि रागमयोद्रेकाविततमशप कामाशक्ष तरिा
शकमेिां पादोsिौ शकिलयरुशचां चोरयशत ते ॥ 93

िदा मिादक ुां ारां शिषयलहरीशाशलकशणकाां


िमामिाद्य श्रान्तां हृदयशक ु पोतां जनशन मे ।
कृपाजाले फालेक्षणमशहशष कामाशक्ष रभिात्
गहृ ीविा रुन्धीिामति पदयगु ीपञ्जरपटु े ॥ 94

धुनानां कामाशक्ष ममरणलिमात्रेण जशडम-


ज्िरप्रौशढां गढू शमिशत शनगमनैकुञ्जकुहरे ।
अल्यां ििेषाां कशतचन लभन्ते िुकृशतनः
शचरादशन्िष्यन्तमति चरणशिद्धौषधशमदम् ॥ 95
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 34

रणन्मञ्जीरा्याां लशलतगमना्याां िुकृशतनाां


मनोिामतव्या्याां मशितशतशमरा्याां नखरुचा ।
शनधेया्याां पवया शनजशशरशि कामाशक्ष िततां
नममते पादा्याां नशलनमदृ ल
ु ा्याां शगररितु े ॥ 96

िुरागे राके न्दुप्रशतशनशधमख ु े पिवतितु े


शचराल्ल्ये भक्वया शमधनजनानाां पररषदा ।
मनोभृङ्गो मवकः पदकमलयग्ु मे जनशन ते
प्रकामां कामाशक्ष शत्रपरु हरिामाशक्ष रमताम् ॥ 97

शशिे िांशिद्रूपे शशशशकलचूडशप्रयतमे


शनैगववयाssगवया शजतिुरिरेभे शगररितु े ।
यतन्ते िन्तमते चरणनशलनालानयगु ले
िदा बद्धुां शचत्तप्रमदकररयूिां दृढतरम् ॥ 98

यशः िूते मातमवधुरकशिताां पक्ष्मलयते


शश्रयां धत्ते शचत्ते कमशप पररपाकां प्रियते ।
िताां पाशग्रशन्िां शशशिलयशत शकां शकां न कुरुते
प्रपन्ने कामाक्ष्याः प्रणशतपररपाटी चरणयोः ॥ 99

मनीषाां माहेन्द्रीं ककुभशमि ते कामशप दशाां


प्रधत्ते कामाक्ष्याश्चरणतरुणाशदवयशकरणः ।
यदीये िम्पके धृतरिमरन्दा कियताां
परीपाकां धत्ते पररमलिती िूशिनशलनी ॥ 100
श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 35

पुरा माराराशतः पुरमजयदम्ब मतिशतैः


प्रिन्नायाां िवयाां विशय तुशहनशैलेन्द्रतनये ।
अतमते कामाशक्ष मफुरतु तरिा कालिमये
िमायाते मातमवम मनशि पादाब्जयगु लम् ॥ 101

पदद्वन्द्वां मन्दां गशतषु शनििन्तां हृशद िताां


शगरामन्ते भ्रान्तां कृतकरशहतानाां पररबृढे ।
जनानामानन्दां जनशन जनयन्तां प्रणमताां
विदीयां कामाशक्ष प्रशतशदनमहां नौशम शिमलम् ॥ 102

इदां यः कामाक्ष्याश्चरणनशलनमतोत्रशतकां
जपेशन्नवयां भक्वया शनशखलजगदाह्लादजनकम् ।
ि शिश्वेषाां िन्द्यः िकलकशिलोकै कशतलकः
शचरां भक्ु विा भोगान्पररणमशत शचद्रूपकलया ॥ 103

॥ इशत पादारशिन्दशतकां िम्पूणवम् ॥

श्रीमूकपञ्चशती पादारशिन्द शतकम् पुट िांख्या 36


श्रीमक
ू पञ्चशशत - मतशु त शतकम्

आधून्िन्वयै तरलनयनैराङ्गजीं िैजयन्तीं


आनशन्दन्यै शनजपदजषु ामात्तकाञ्चीपुरायै ।
आममाकीनां हृदयमशखलैरागमानाां प्रपञ्चैः
आराध्यायै मपृहयशततरामशदमायै जनन्यै ॥

श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 37


पाशण्डवयां परमेश्वरर मतुशतशिधौ नैिाश्रयन्ते शगराां


िैररञ्चान्यशप गम्ु फनाशन शिगलद्गिावशण शिावशण ते ।
मतोतुां विाां पररफुल्लनीलनशलनश्यामाशक्ष कामाशक्ष माां
िाचालीकुरुते तिाशप शनतराां विवपादिेिादरः ॥ 1

ताशपञ्छमतबकशविषे तनभु ृताां दाररद्र्यमद्रु ाशद्वषे


िांिाराख्यतमोमषु े पुरररपोिावमाङ्किीमाजुषे ।
कम्पातीरमपु ेयषु े कियताां शजह्वाकुटीं जग्मषु े
शिश्वत्राणपुषे नमोsमतु िततां तममै परञ्ज्योशतषे ॥ 2

ये िन्ध्यारुणयशन्त शङ्करजटाकान्तारचन्द्राभवकां
शिन्दूरशन्त च ये परु न्दरिधि
ू ीमन्तिीमान्तरे ।
पुण्यां ये पररपक्ियशन्त भजताां काञ्चीपरु े माममी
पायािुः परमेश्वरप्रणशयनीपादोद्भिाः पाांििः ॥ 3

कामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषा


कामारेरनरु ागशिन्धमु शधकां कल्लोशलतां कुिवती ।
कामाक्षीशत िममतिज्जननतु ा कल्याणदात्री नण ृ ाां
कारुण्याकुलमानिा भगिती कम्पातटे जृम्भते ॥ 4

कामाक्षीणपरािमप्रकटनां िम्भाियन्ती दृशा


श्यामा क्षीरिहोदरशममतरुशचप्रक्षाशलताशान्तरा ।
िामाक्षीजनमौशलभूषणमशणिावचाां परा देिता
कामाक्षीशत शिभाशत काशप करुणा कम्पातशटन्यामतटे ॥ 5
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 38

श्यामा काचन चशन्द्रका शत्रभुिने पुण्यावमनामानने


िीमाशून्यकशिवििषवजननी या काशप कादशम्बनी ।
माराराशतमनोशिमोहनशिधौ काशचत्तमःकन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ 6

प्रौढध्िान्तकदम्बके कुमशु दनीपुण्याङ्कुरां दशवयन्


ज्योवमनािङ्गमनेsशप कोकशमिनु ां शमश्रां िमद्भु ाियन् ।
काशलन्दीलहरीदशाां प्रकटयन्कम्राां नभमयद्भुताां
कशश्चन्नेत्रमहोवििो शिजयते काञ्चीपुरे शूशलनः ॥ 7

तन्द्राहीनतमालनीलिुषमैमतारुण्यलीलागहृ ैः
तारानािशकशोरलाशञ्छतकचैमताम्रारशिन्देक्षणैः ।
मातः िांश्रयताां मनो मनशिजप्रागल््यनाशडन्धमैः
कम्पातीरचरैर्वनमतनभरैः पुण्याङ्कुरैः शाङ्करैः ॥ 8

शनवयां शनश्चलतामपु ेवय मरुताां रक्षाशिशधां पुष्णती


तेजमिञ्चयपाटिेन शकरणानष्ु णद्यतु ेमवष्ु णती ।
काञ्चीमध्यगताशप दीशिजननी शिश्वान्तरे जृम्भते
काशचशच्चत्रमहो ममतृ ाशप तमिाां शनिावशपका दीशपका ॥ 9

कान्तैः के शरुचाां चयैभ्रवमररतां मन्दशममतैः पुशष्पतां


कान्वया पल्लशितां पदाम्बरु ु हयोनेत्रशविषा पशत्रतम् ।
कम्पातीरिनान्तरां शिदधती कल्याणजन्ममिली
काञ्चीमध्यमहामशणशिवजयते काशचवकृपाकन्दली ॥ 10
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 39

राकाचन्द्रिमानकाशन्तिदना नाकाशधराजमतुता
मक ू ानामशप कुिवती िुरधुनीनीकाशिाग्िैभिम् ।
श्रीकाञ्चीनगरीशिहाररशिका शोकापहन्त्री िताां
एका पण्ु यपरम्परा पशपु तेराकाररणी राजते ॥ 11

जाता शीतलशैलतः िुकृशतनाां दृश्या परां देशहनाां


लोकानाां क्षणमात्रिांममरणतः िन्तापशिच्छेशदनी ।
आश्चयं बहु खेलनां शितनतु े नैश्चल्यमाशबभ्रती
कम्पायामतटिीशम्न काशप तशटनी कारुण्यपािोमयी ॥ 12

ऐक्यां येन शिरच्यते हरतनौ दम्भािपुम्भाशिके


रेखा यवकचिीशम्न शेखरदशाां नैशाकरी गाहते ।
औन्नवयां महु ुरशे त येन ि महान्मेनािखः िानमु ान्
कम्पातीरशिहाररणा िशरणामतेनैि धाम्ना ियम् ॥ 13

अक्ष्णोश्च मतनयोः शश्रया श्रिणयोबावह्वोश्च मल ू ां मपृशन्


उत्तांिेन मखु ेन च प्रशतशदनां द्रुह्यन्पयोजन्मने ।
माधुयेण शगराां गतेन मदृ ुना हांिाङ्गनाां ह्रेपयन्
काञ्चीिीशम्न चकाशमत कोशप कशितािन्तानबीजाङ्कुरः॥ 14

खण्डां चान्द्रमिां ितांिमशनशां काञ्चीपरु े खेलनां


कालायश्छशितमकरीं तनरु ु शचां कणेजपे लोचने ।
तारुण्योष्मनखम्पचां मतनभरां जङ्र्ामपश ृ ां कुन्तलां
भाग्यां देशशकिशञ्चतां मम कदा िम्पादयेदशम्बके ॥ 15
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 40

तन्िानां शनजके शलिौधिरशणां नैिशगवकीणाां शगराां


के दारां कशिमल्लिूशिलहरीिमयशश्रयाां शाश्वतम् ।
अांहोिञ्चनचुञ्चु शकञ्चन भजे काञ्चीपरु ीमण्डनां
पयावयच्छशि पाकशािनमणेः पौष्पेषिां पौरुषम् ॥ 16

आलोके मख ु पङ्कजे च दधती िौधाकरीं चातुरीं


चूडालङ्शियमाणपङ्कजिनीिैरागमप्रशिया ।
मग्ु धममेरमखु ी र्नमतनतटीमच्ू छावलमध्याशञ्चता
काञ्चीिीमशन काशमनी शिजयते काशचज्जगन्मोशहनी ॥ 17

यशममन्नम्ब भिवकटाक्षरजनी मन्देsशप मन्दशममत-


ज्योवमनािांमनशपता भिवयशभमख ु ी तां प्रवयहो देशहनम् ।
द्राक्षामाशक्षकमाधुरीमदभरव्रीडाकरी िैखरी
कामाशक्ष मियमातनोवयशभिृशतां िामेक्षणेि क्षणम् ॥ 18

काशलन्दीजलकान्तयः शममतरुशचमििावशहनीपािशि
प्रौढध्िान्तरुचः मफुटाधरमहोलौशहवयिन्ध्योदये ।
माशणक्योपलकुण्डलाांशुशशशखशन व्याशमश्रधूमशश्रयः
कल्याणैकभुिः कटाक्षिषु माः कामाशक्ष राजशन्त ते ॥ 19

कलकलरणवकाञ्ची काञ्चीशिभूषणमाशलका
कचभरलिच्चन्द्रा चन्द्राितांििधशमवणी ।
कशिकुलशगरः श्रािांश्रािां शमलवपुलकाङ्कुरा
शिरशचतशशरःकम्पा कम्पातटे पररशोभते ॥ 20
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 41

िरििचिाां िीची नीचीभिन्मधुमाधुरी


भररतभिु ना कीशतवमवशू तवमवनोभिशजविरी ।
जनशन मनिो योग्यां भोग्यां नणृ ाां ति जायते
किशमि शिना काञ्चीभूषे कटाक्षतरङ्शगतम् ॥ 21

भ्रमररतिररवकूलो नीलोवपलप्रभयाssभया
नतजनतमःखण्डी तुण्डीरिीशम्न शिजम्ृ भते ।
अचलतपिामेकः पाकः प्रिूनशरािन-
प्रशतभटमनोहारी नारीकुलैकशशखामशणः ॥ 22

मधुरिचिो मन्दममेरा मतङ्गजगाशमनः


तरुशणमजषु मताशपच्छाभामतमःपररपशन्िनः ।
कुचभरनताः कुयवभ
ु वद्रां कुरङ्गशिलोचनाः
कशलतकरुणाः काञ्चीभाजः कपाशलमहोवििाः ॥ 23

कमलिुषमाकक्ष्यारोहे शिचक्षणिीक्षणाः
कुमदु िक
ु ृ तिीडाचूडालकुन्तलबन्धरु ाः ।
रुशचररुशचशभमताशपच्छश्रीप्रपञ्चनचञ्ु चिः
पुरशिजशयनः कम्पातीरे मफुरशन्त मनोरिाः ॥ 24

कशलतरतयः काञ्चीलीलाशिधौ कशिमण्डली-


िचनलहरीिािन्तीनाां ििन्तशिभूतयः ।
कुशलशिधये भूयािमु े कुरङ्गशिलोचनाः
कुिुमशिशशखारातेरक्ष्णाां कुतूहलशिभ्रमाः ॥ 25
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 42

कबशलततममकाण्डामतुण्डीरमण्डलमण्डनाः
िरशिजिनीिन्तानानामरुन्तुदशेखराः ।
नयनिरणेनेदीयाांिः कदा नु भिशन्त मे
तरुणजलदश्यामाः शम्भोमतपःफलशिभ्रमाः ॥ 26

अचरमशमषुां दीनां मीनध्िजमय मख ु शश्रया


िरशिजभिु ो यानां म्लानां गतेन च मञ्जनु ा ।
शत्रदशिदिामन्नां शखन्नां शगरा च शितन्िती
शतलकयशत िा कम्पातीरां शत्रलोचनिन्ु दरी ॥ 27

जनशन भुिने चङ्िम्येsहां शकयन्तमनेहिां


कुपरु
ु षकरभ्रष्टैदवष्टु ैधवनैरुदरम्भररः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने
नमशत मशय ते शकशञ्चवकाञ्चीपुरीमशणदीशपके ॥ 28

मशु नजनमनःपेटीरवनां मफुरवकरुणानटी-


शिहरणकलागेहां काञ्चीपरु ीमशणभषू णम् ।
जगशत महतो मोहव्याधेनवण ृ ाां परमौषधां
पुरहरदृशाां िाफल्यां मे पुरः पररजृम्भताम् ॥ 29

मशु नजनमनोधाम्ने धाम्ने िचोमयजाििी-


शहमशगररतटप्राग्भारायाक्षराय परावमने ।
शिहरणजुषे काञ्चीदेशे महेश्वरलोचन-
शत्रतयिरििीडािौधाङ्गणाय नमो नमः ॥ 30
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 43

मरकतरुचाां प्रवयादेशां महेश्वरचक्षुषाम्


अमतृ लहरीपूरां पारां भिाख्यपयोशनधेः ।
िुचररतफलां काञ्चीभाजो जनमय पचेशलमां
शहमशशखररणो िांशमयैकां ितांिमपु ाममहे ॥ 31

प्रणमनशदनारम्भे कम्पानदीिशख तािके


िरिकशितोन्मेषः पूषा िताां िमदु शञ्चतः ।
प्रशतभटमहाप्रौढप्रोद्यवकशिविकुमद्वु तीं
नयशत तरिा शनद्रामद्रु ाां नगेश्वरकन्यके ॥ 32

शशमतजशडमारम्भा कम्पातटीशनकटेचरी
शनहतदुररतमतोमा िोमाधवमशु द्रतकुन्तला ।
फशलतिुमनोिाञ्छा पाञ्चायधु ी परदेिता
िफलयतु मे नेत्रे गोत्रेश्वरशप्रयनशन्दनी ॥ 33

मम तु शधषणा पीड्या जाड्याशतरेक किां विया


कुमदु िुषमामैत्रीपात्रीितांशितकुन्तलाम् ।
जगशत शशमतमतम्भाां कम्पानदीशनलयामिौ
श्रयशत शह गलत्तन्द्रा चन्द्राितांििधशमवणीम् ॥ 34

पररमलपरीपाकोद्रेकां पयोमशु च काञ्चने


शशखररशण पुनद्वैधीभािां शशशन्यरुणातपम् ।
अशप च जनयन्कम्बोलवक्ष्मीमनम्बुशन कोs्यिौ
कुिुमधनषु ः काञ्चीदेशे चकाशमत परािमः ॥ 35
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 44

पुरदमशयतिु ावमोविङ्गमिलेन रिज्ञया


िरिकशिताभाजा काञ्चीपुरोदरिीमया ।
तटपररिरैनीहाराद्रेिवचोशभरकृशत्रमैः
शकशमि न तल ु ामममच्चेतो महेश्वरर गाहते ॥ 36

नयनयगु लीमाममाकीनाां कदा नु फलेग्रहीं


शिदधशत गतौ व्याकुिावणा गजेन्द्रचमशवियाम् ।
मरकतरुचो माहेशाना र्नमतननशम्रताः
िकु ृ तशिभिाः प्राञ्चः काञ्चीितांिधरु न्धराः ॥ 37

मनशिजयशःपारम्पयं मरन्दझरीशकराां
कशिकुलशगराां कन्दां कम्पानदीतटमण्डनम् ।
मधुरलशलतां मवकां चक्षुमवनीशषमनोहरां
परु शिजशयनः ििवमिां तवपरु मकुरुते कदा ॥ 38

शशशिशलततमोलीलाां नीलारशिन्दशिलोचनाां
दहनशिलिवफालाां श्रीकामकोशटमपु ाममहे ।
करधृतलिच्छूलाां कालाररशचत्तहराां पराां
मनशिजकृपालीलाां लोलालकामशलके क्षणाम् ॥ 39

कलालीलाशाला कशिकुलिचःकै रििनी-


शरज्ज्योवमनाधारा शशधरशशशुश्लाघ्यमक ु ु टी ।
पुनीते नः कम्पापुशलनतटिौहादवतरला
कदा चक्षमु ावगं कनकशगररधानष्ु कमशहषी ॥ 40
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 45

नमः मतान्नम्रे्यः मतनगररमगिेण गरु ु णा


दधाने्यश्चूडाभरणममतृ मयशन्द शशशशरम् ।
िदा िामतव्ये्यः िशिधभुशि कम्पाख्यिररतो
यशोव्यापारे्यः िक ु ृ तशिभिे्यो रशतपतेः ॥ 41

अिूयन्ती काशचन्मरकतरुचे नाशकमक ु ु टी-


कदम्बां चुम्बन्ती चरणनखचन्द्राांशुपटलैः ।
तमोमद्रु ाां शिद्राियतु मम काञ्चीशनलयना
हरोविङ्गश्रीमन्मशणगहृ महादीपकशलका ॥ 42

अनाद्यन्ता काशचविुजननयनानन्दजननी
शनरुन्धाना काशन्तां शनजरुशचशिलािैजवलमचु ाम् ।
ममरारेमतारल्यां मनशि जनयन्ती मियमहो
गलवकम्पा शम्पा पररलिशत कम्पापररिरे ॥ 43

िुधाशडण्डीरश्रीः शममतरुशचषु तुण्डीरशिषयां


पररष्कुिावणािौ पररहशितनीलोवपलरुशचः ।
मतना्यामानम्रा मतबकयतु मे काङ्शक्षततरुां
दृशामैशानीनाां िकु ृ तफलपाशण्डवयगररमा ॥ 44

कृपाधाराद्रोणी कृपणशधषणानाां प्रणमताां


शनहन्त्री िन्तापां शनगममक
ु ु टोत्तांिकशलका ।
परा काञ्चीलीलापररचयिती पिवतितु ा
शगराां नीिी देिी शगररशपरतन्त्रा शिजयते ॥ 45
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 46

कशिविश्रीकन्दः िक ु ृ तपररपाटी शहमशगरेः


शिधात्री शिश्वेषाां शिषमशरिीरध्िजपटी ।
िखी कम्पानद्याः पदहशितपािोजयगु ली
परु ाणी पायान्नः परु मिनिाम्राज्यपदिी ॥ 46

दररद्राणा मध्ये दरदशलतताशपच्छिुषमाः


मतनाभोगक्लान्तामतरुणहररणाङ्काङ्शकतकचाः ।
हराधीना नानाशिबुधमक ु ु टीचुशम्बतपदाः
कदा कम्पातीरे किय शिहरामो शगररितु े ॥ 47

िरीितवु मिेमा विशय मम शगराां देशि मनिो


नरीनतवु प्रौढा िदनकमले िाक्यलहरी ।
चरीचतवु प्रज्ञाजनशन जशडमा नः परजने
िरीितवु मिैरां जनशन मशय कामाशक्ष करुणा ॥ 48

क्षणात्ते कामाशक्ष भ्रमरिुषमाशशक्षणगरु


ु ः
कटाक्षव्याक्षेपो मम भितु मोक्षाय शिपदाम् ।
नरीनतवु मिैरां िचनलहरी शनजवरपुरी-
िररद्वीचीनीचीकरणपटुरामये मम िदा ॥ 49

पुरमतान्मे भूयःप्रशमनपरः मतान्मम रुजाां


प्रचारमते कम्पातटशिहृशतिम्पाशदशन दृशोः ।
इमाां याच्ञामरू ीकुरु िपशद दूरीकुरु तमः-
परीपाकां पाकां झशटशत बधु लोकां च नय माम् ॥ 50
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 47

उदञ्चन्ती काञ्चीनगरशनलये विवकरुणया


िमद्ध
ृ ा िाग्धाटी पररहशितमाध्िी कियताम् ।
उपादत्ते मारप्रशतभटजटाजूटमकु ु टी-
कुटीरोल्लाशिन्याः शतमखतशटन्या जयपटीम् ॥ 51

शश्रयां शिद्याां दद्याज्जनशन नमताां कीशतवमशमताां


िुपुत्रान् प्रादत्ते ति झशटशत कामाशक्ष करुणा ।
शत्रलोक्यामाशधक्यां शत्रपुरपररपशन्िप्रणशयशन
प्रणाममविवपादे शशमतदरु रते शकां न कुरुते ॥ 52

मनःकम्पां कम्पां गमयदुपकम्पां प्रणमताां


िदा लोलां नीलां शचकुरशजतलोलम्बशनकरम् ।
शगराां दूरां ममेरां धृतशशशशकशोरां पशुपतेः
दृशाां योग्यां भोग्यां तशु हनशगररभाग्यां शिजयते ॥ 53

र्नश्यामान्कामान्तकमशहशष कामाशक्ष मधुरान्


दृशाां पातानेतानमतृ जलशीताननपु मान् ।
भिोवपाते भीते मशय शितर जाते दृढभिन्
मनश्शोके मक ू े शहमशगररपताके करुणया ॥ 54

नतानाां मन्दानाां भिशनगलबन्धाकुलशधयाां


महान्ध्यां रुन्धानामशभलशषतिन्तानलशतकाम् ।
चरन्तीं कम्पायामतटभुशि िशित्रीं शत्रजगताां
ममराममताां शनवयां ममरमिनजीिातक ु शलकाम् ॥ 55
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 48

परा शिद्या हृद्याशश्रतमदनशिद्या मरकत-


प्रभानीला लीलापरिशशतशूलायधु मनाः ।
तमःपूरां दूरां चरणनतपौरन्दरपुरी-
मगृ ाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ 56

अहांताख्या मवकां कबलयशत हा हन्त हररणी


हठाविांशिद्रूपां हरमशहशष िमयाङ्कुरमिौ ।
कटाक्षव्याक्षेपप्रकटहररपाषाणशकलैः
इमामच्ु चैरुच्चाटय झशटशत कामाशक्ष कृपया ॥ 57

बुधे िा मकू े िा ति पतशत यशममन्क्षणमिौ


कटाक्षः कामाशक्ष प्रकटजशडमक्षोदपशटमा ।
किांकारां नाममै करमक ु ु लचूडालमक ु ु टा
नमोिाकां ब्रूयनु वमशु चपररपशन्िप्रभतृ यः ॥ 58

प्रतीचीं पश्यामः प्रकटरुशचनीिारकशणश-


प्रभािरीचीनाां प्रदशलतषडाधारकमलाम् ।
चरन्तीं िौषुम्ने पशि परपदेन्दुप्रशिगलत्
िधु ाद्रां कामाक्षीं पररणतपरञ्ज्योशतरुदयाम् ॥ 59

जम्भाराशतप्रभृशतमक ु ु टीः पादयोः पीठयन्ती


गम्ु फान्िाचाां कशिजनकृतान्मिैरमारामयन्ती ।
शम्पालक्ष्मीं मशणगणरुचापाटलैः प्रापयन्ती
कम्पातीरे कशिपररषदाां जम्ृ भते भाग्यिीमा ॥ 60
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 49

चन्द्रापीडाां चतुरिदनाां चञ्चलापाङ्गलीलाां


कुन्दममेराां कुचभरनताां कुन्तलोद्धूतभृङ्गाम् ।
मारारातेमवदनशशशखनां माांिलां दीपयन्तीं
कामाक्षीं ताां कशिकुलशगराां कल्पिल्लीमपु ािे ॥ 61

कालाम्भोदप्रकरिुषमाां काशन्तशभमतजवयन्ती
कल्याणानामदु यिरशणः कल्पिल्ली किीनाम् ।
कन्दपावरःे शप्रयिहचरी कल्मषाणाां शनहन्त्री
काञ्चीदेशां शतलकयशत िा काशप कारुण्यिीमा ॥ 62

ऊरीकुिवन्नरु शिजतटे चातुरीं भूधराणाां


पािोजानाां नयनयगु ले पाररपन्र्थयां शितन्िन् ।
कम्पातीरे शिहरशत रुचा मोर्यन्मेर्शैलीं
कोकद्वेषां शशरशि कलयन्कोsशप शिद्याशिशेषः ॥ 63

काञ्चीलीलापररचयिती काशप ताशपञ्छलक्ष्मीः


जाड्यारण्ये हुतिहशशखा जन्मभूशमः कृपायाः ।
माकन्दश्रीमवधुरकशिताचातुरी कोशकलानाां
मागे भूयान्मम नयनयोमावन्मिी काशप शिद्या ॥ 64

िेतुमावतमवरकतमयो भशिभाजाां भिाब्धौ


लीलालोला कुिलयमयी मान्मिी िैजयन्ती ।
काञ्चीभूषा पशुपशतदृशाां काशप कालाञ्जनाली
मवकां दुःखां शशशिलयतु ते मञ्जुलापाङ्गमाला ॥ 65
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 50

व्यािृण्िानाः कुिलयदलप्रशियािैरमद्रु ाां


व्याकुिावणा मनशिजमहाराजिाम्राज्यलक्ष्मीम् ।
कम्पातीरे शिहृशतरशिके काङ्शक्षतां नः शियािुः
बन्धच्छेदे ति शनयशमनाां बद्धदीक्षाः कटाक्षाः ॥ 66

कालाम्भोदे शशशरुशच दलां कै तकां दशवयन्ती


मध्येिौदाशमशन मधशु लहाां माशलकाां राजयन्ती ।
हांिारािां शिकचकमले मञ्जमु ल्ु लाियन्ती
कम्पातीरे शिलिशत निा काशप कारुण्यलक्ष्मीः ॥ 67

शचत्रां शचत्रां शनजमदृ ुतया तजवयन्पल्लिाशलां


पि
ुां ाां कामान्भुशि च शनयतां पूरयन्पुण्यभाजाम् ।
जातः शैलान्न तु जलशनधेः मिैरिञ्चारशीलः
काञ्चीभूषा कलयतु शशिां कोsशप शचन्तामशणमे ॥ 68

ताम्राम्भोजां जलदशनकटे तत्र बन्धूकपुष्पां


तशममन्मल्लीकुिमु िषु माां तत्र िीणाशननादम् ।
व्यािृन्िाना िुकृतलहरी काशप काञ्चीनगयां
ऐशानी िा कलयशततरामैन्द्रजालां शिलािम् ॥ 69

आहाराांशां शत्रदशिदिामाश्रये चातकानाां


आकाशोपयवशप च कलयन्नालयां तङ ु ् गमेषाम् ।
कम्पातीरे शिहरशततराां कामधेनःु किीनाां
मन्दममेरो मदनशनगमप्रशियािम्प्रदायः ॥ 70
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 51

आद्रीभूतैरशिरलकृपैरात्तलीलाशिलािैः
आमिापूणैरशधकचपलैरशञ्चताम्भोजशशल्पैः ।
कान्तैलवक्ष्मीलशलतभिनैः काशन्तकै िल्यिारैः
काश्मल्यां नः कबलयतु िा कामकोटी कटाक्षैः ॥ 71

आधून्िन्वयै तरलनयनैराङ्गजीं िैजयन्तीं


आनशन्दन्यै शनजपदजुषामात्तकाञ्चीपुरायै ।
आममाकीनां हृदयमशखलैरागमानाां प्रपञ्चैः
आराध्यायै मपहृ यशततरामशदमायै जनन्यै ॥ 72

दूरां िाचाां शत्रदशिदिाां दुःखशिन्धोमतररत्रां


मोहक्ष्िेलशक्षशतरुहिने िूरधारां लशित्रम् ।
कम्पातीरप्रणशय कशिशभिवशणवतोद्यच्चररत्रां
शान्वयै िेिे िकलशिपदाां शाङ्करां िवकलत्रम् ॥ 73

खण्डीकृवय प्रकृशतकुशटलां कल्मषां प्राशतभश्री-


शुण्डीरविां शनजपदजुषाां शून्यतन्द्रां शदशन्ती ।
तुण्डीराख्ये महशत शिषये मिणविृशष्टप्रदात्री
चण्डी देिी कलयशत रशतां चन्द्रचूडालचूडे ॥ 74

येन ख्यातो भिशत ि गहृ ी पूरुषो मेरुधन्िा


यद्दृक्कोणे मदनशनगमप्राभिां बोभिीशत ।
यवप्रीवयैि शत्रजगदशधपो जृम्भते शकम्पचानः
कम्पातीरे ि जयशत महान्कशश्चदोजोशिशेषः ॥ 75
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 52

धन्या धन्या गशतररह शगराां देशि कामाशक्ष यन्मे


शनन्द्याां शभन्द्याविपशद जडताां कल्मषादुशन्मषन्तीम् ।
िाध्िी माध्िीरिमधुरताभशञ्जनी मञ्जुरीशतः
िाणीिेणी झशटशत िण ृ तु ावमिधवुनीमपशधवनी माम् ॥ 76

यमया िाटी हृदयकमलां कौिुमी योगभाजाां


यमयाः पीठी िततशशशशरा शीकरैमावकरन्दैः ।
यमयाः पेटी श्रशु तपररचलन्मौशलरवनमय काञ्ची
िा मे िोमाभरणमशहषी िाधयेवकाङ्शक्षताशन ॥ 77

एका माता िकलजगतामेयषु ी ध्यानमद्रु ाां


एकाम्राधीश्वरचरणयोरेकताना िशमन्धे ।
ताटङ्कोद्यन्मशणगणरुचा ताम्रकणवप्रदेशा
तारुण्यश्रीमतबशकततनमु तापिी काशप बाला ॥ 78

दन्तादशन्तप्रकटनकरी दशन्तशभमवन्दयानैः
मन्दाराणाां मदपररणशतां मर्थनती मन्दहािैः ।
अङ्कूरा्याां मनशिजतरोरङ्शकतोराः कुचा्याां
अन्तःकाशञ्च मफुरशत जगतामाशदमा काशप माता ॥ 79

शत्रयम्बककुटुशम्बनीं शत्रपुरिुन्दरीशमशन्दराां
पुशलन्दपशतिुन्दरीं शत्रपुरभैरिीं भारतीम् ।
मतङ्गकुलनाशयकाां मशहषमदवनीं मातृकाां
भणशन्त शिबधु ोत्तमा शिहृशतमेि कामाशक्ष ते ॥ 80
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 53

महामशु नमनोनटी मशहतरम्यकम्पातटी-


कुटीरकशिहाररणी कुशटलबोधिांहाररणी ।
िदा भितु काशमनी िकलदेशहनाां मिाशमनी
कृपाशतशयशकङ्करी मम शिभूतये शाङ्करी ॥ 81

जडाः प्रकृशतशनधवना जनशिलोचनारुन्तदु ा


नरा जनशन िीक्षणां क्षणमिा्य कामाशक्ष ते ।
िचमिु मधुमाधुरीं प्रकटयशन्त पौरन्दरी-
शिभूशतषु शिडम्बनाां िपशु ष मान्मिीं प्रशियाम् ॥ 82

र्नमतनतटमफुटमफुररतकञ्चुलीचञ्चली-
कृतशत्रपुरशािना िज ु नशीशलतोपािना ।
दृशोः िरशणमश्नतु े मम कदा नु काञ्चीपुरे
परा परमयोशगनाां मनशि शचवकला पष्ु कला ॥ 83

किीन्द्रहृदयेचरी पररगहृ ीतकाञ्चीपुरी


शनरूढकरुणाझरी शनशखललोकरक्षाकरी ।
मनःपिदिीयिी मदनशािनप्रेयिी
महागणु गरीयिी मम दृशोsमतु नेदीयिी ॥ 84

धनेन न रमामहे खलजनान्न िेिामहे


न चापलमयामहे भिभयान्न दूयामहे ।
शमिराां तनमु हेतराां मनशि शकां च काञ्चीरत-
ममरान्तककुटुशम्बनीचरणपल्लिोपािनाम् ॥ 85
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 54

िुराः पररजना िपुमवनशिजाय िैरायते


शत्रशिष्टपशनतशम्बनीकुचतटी च के लीशगररः ।
शगरः िुरभयो ियमतरुशणमा दररद्रमय िा
कटाक्षिरणौ क्षणां शनपशततमय कामाशक्ष ते ॥ 86

पशित्रय जगवत्रयीशिबुधबोधजीिातुशभः
पुरत्रयशिमशदवनः पुलककञ्चुलीदाशयशभः ।
भिक्षयशिचक्षणैव्यविनमोक्षणैिीक्षणैः
शनरक्षरशशरोमशणां करुणयैि कामाशक्ष माम् ॥ 87

कदा कशलतखेलनाः करुणयैि काञ्चीपरु े


कलायमकु ु लशविषः शुभकदम्बपूणावङ्कुराः ।
पयोधरभरालिाः कशिजनेषु ते बन्धुराः
पचेशलमकृपारिा पररपतशन्त मागे दृशोः ॥ 88

अशोध्यमचलोद्भिां हृदयनन्दनां देशहनाम्


अनर्वमशधकाशञ्च तशवकमशप रवनमदु द्य ् ोतते ।
अनेन िमलङ्कृता जयशत शङ्कराङ्कमिली
कदामय मम मानिां व्रजशत पेशटकाशिभ्रमम् ॥ 89

परामतृ झरी्लुता जयशत शनवयमन्तश्चरी


भुिामशप बशहश्चरी परमिांशिदेकाशवमका ।
महशद्भरपरोशक्षता िततमेि काञ्चीपुरे
ममान्िहमहांमशतमवनशि भातु माहेश्वरी ॥ 90
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 55

तमोशिशपनधाशिनां िततमेि काञ्चीपुरे


शिहाररशिका परा परमिांशिदुिीरुहम् ।
कटाक्षशनगलैदृवढां हृदयदुष्टदन्तािलां
शचरां नयतु मामकां शत्रपरु िैररिीमशन्तनी ॥ 91

विमेि िशत चशण्डका विमशि देशि चामशु ण्डका


विमेि परमातृका विमशप योशगनीरूशपणी ।
विमेि शकल शाम्भिी विमशि कामकोटी जया
विमेि शिजया विशय शत्रजगदम्ब शकां ब्रूमहे ॥ 92

परे जनशन पािवशत प्रणतपाशलशन प्राशतभ-


प्रदाशत्र परमेश्वरर शत्रजगदाशश्रते शाश्वते ।
शत्रयम्बककुटुशम्बशन शत्रपदिङ्शगशन त्रीक्षणे
शत्रशशिमशय िीक्षणां मशय शनधेशह कामाशक्ष ते ॥ 93

मनोमधुकरोवििां शिदधती मनीषाजुषाां


मियम्प्रभििैखरीशिशपनिीशिकालशम्बनी ।
अहो शशशशररता कृपामधुरिेन कम्पातटे
चराचरशिधाशयनी चरशत काशप शचन्मञ्जरी ॥ 94

कलािशत कलाभृतो मक ु ु टिीशम्न लीलािशत


मपृहािशत महेश्वरे भिु नमोहने भामिशत ।
प्रभािशत रमे िदा मशहतरूपशोभािशत
विरािशत परे िताां गरु ु कृपाम्बधु ारािशत ॥ 95
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 56

वियैि जगदम्बया भुिनमण्डलां िूयते


वियैि करुणाद्रवया तदशप रक्षणां नीयते ।
वियैि खरकोपया नयनपािके हूयते
वियैि शकल शनवयया जगशत िन्ततां मिीयते ॥ 96

चराचरजगन्मयीं िकलहृन्मयीं शचन्मयीं


गण
ु त्रयमयीं जगवत्रयमयीं शत्रधामामयीम् ।
परापरमयीं िदा दशशदशाां शनशाहमवयीं
पराां िततिन्मयीं मनशि शचन्मयीं शीलये ॥ 97

जय जगदशम्बके हरकुटुशम्बशन िक्त्ररुचा


शजतशरदम्बुजे र्नशिडशम्बशन के शरुचा ।
परमिलम्बनां कुरु िदा पररूपधरे
मम गतिांशिदो जशडमडम्बरताण्डशिनः ॥ 98

भुिनजनशन भूषाभूतचन्द्रे नममते


कलुषशमशन कम्पातीरगेहे नममते ।
शनशखलशनगमिेद्ये शनवयरूपे नममते
परशशिमशय पाशच्छेदहमते नममते ॥ 99

क्िणवकाञ्ची काञ्चीपुरमशणशिपञ्चीलयझरी-
शशरःकम्पा कम्पाििशतरनक ु म्पाजलशनशधः ।
र्नश्यामा श्यामा कशठनकुचिीमा मनशि मे
मगृ ाक्षी कामाक्षी हरनटनिाक्षी शिहरतात् ॥ 100
श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 57

िमरशिजयकोटी िाधकानन्दधाटी
मदृ ुगण
ु पररपेटी मख्ु यकादम्बिाटी ।
मशु ननतु पररपाटी मोशहताजाण्डकोटी
परमशशििधूटी पातु माां कामकोटी ॥ 101

इमां परिरप्रदां प्रकृशतपेशलां पािनां


परापरशचदाकृशतप्रकटनप्रदीपाशयतम् ।
मतिां पठशत शनवयदा मनशि भाियन्नशम्बकाां
जपैरलमलां मखैरशधकदेहिांशोषणैः ॥ 102

॥ इशत मतुशतशतकां िम्पूणवम् ॥

श्रीमूकपञ्चशती मतुशत शतकम् पुट िांख्या 58


श्रीमक
ू पञ्चशशत - कटाक्ष शतकम्

अवयन्तशीतलमतन्द्रयतु क्षणाधवम्
अमतोकशिभ्रममनङ्गशिलािकन्दम् ।
अल्पशममतादृतमपारकृपाप्रिाहम्
अशक्षप्ररोहमशचरान्मशय कामकोशट ॥

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 59


मोहान्धकारशनिहां शिशनहन्तुमीडे
मक ू ावमनामशप महाकशितािदान्यान् ।
श्रीकाशञ्चदेशशशशशरीकृशतजागरूकान्
एकाम्रनाितरुणीकरुणािलोकान् ॥ 1

मातजवयशन्त ममताग्रहमोक्षणाशन
माहेन्द्रनीलरुशचशशक्षणदशक्षणाशन ।
कामाशक्ष कशल्पतजगवत्रयरक्षणाशन
विद्वीक्षणाशन िरदानशिचक्षणाशन ॥ 2

आनङ्गतन्त्रशिशधदशशवतकौशलानाां
आनन्दमन्दपररर्ूशणवतमन्िराणाम् ।
तारल्यमम्ब ति ताशडतकणविीम्नाां
कामाशक्ष खेलशत कटाक्षशनरीक्षणानाम् ॥ 3

कल्लोशलतेन करुणारििेशल्लतेन
कल्माशषतेन कमनीयमदृ ुशममतेन ।
मामशञ्चतेन ति शकञ्चन कुशञ्चतेन
कामाशक्ष तेन शशशशरीकुरु िीशक्षतेन ॥ 4

िाहाय्यकां गतिती महु ुरजवुनमय


मन्दशममतमय पररतोशषतभीमचेताः ।
कामाशक्ष पाण्डिचमरू रि तािकीना
कणावशन्तकां चलशत हन्त कटाक्षलक्ष्मीः ॥ 5
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 60

अमतां क्षणान्नयतु मे पररतापिूयं


आनन्दचन्द्रमिमानयताां प्रकाशम् ।
कालान्धकारिुषमाां कलयशन्दगन्ते
कामाशक्ष कोमलकटाक्षशनशागममते ॥ 6

ताटङ्कमौशिकरुचाङ्कुरदन्तकाशन्तः
कारुण्यहशमतपशशखामशणनाशधरूढः ।
उन्मल
ू यविशुभपादपमममदीयां
कामाशक्ष तािककटाक्षमतङ्गजेन्द्रः ॥ 7

छायाभरेण जगताां पररतापहारी


ताटङ्करवनमशणतल्लजपल्लिश्रीः ।
कारुण्यनाम शिशकरन्मकरन्दजालां
कामाशक्ष राजशत कटाक्षिरु द्रुममते ॥ 8

िूयावश्रयप्रणशयनी मशणकुण्डलाांशु-
लौशहवयकोकनदकाननमाननीया ।
यान्ती ति ममरहराननकाशन्तशिन्धुां
कामाशक्ष राजशत कटाक्षकशलन्दकन्या ॥ 9

प्रा्नोशत यां िुकृशतनां ति पक्षपातात्


कामाशक्ष िीक्षणशिलािकलापुरन्री ।
िद्यमतमेि शकल मशु ििधूिवण ृ ीते
तममाशन्नतान्तमनयोररदमैकमवयम् ॥ 10
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 61

यान्ती िदैि मरुतामनकु ू लभािां


भ्रूिशल्लशिधनरु
ु ल्लशिता रिाद्राव ।
कामाशक्ष कौतुकतरङ्शगतनीलकण्ठा
कादशम्बनीि ति भाशत कटाक्षमाला ॥ 11

गङ्गाम्भशि शममतमये तपनावमजेि


गङ्गाधरोरशि निोवपलमाशलके ि ।
िक्त्रप्रभािरशि शैिलमण्डलीि
कामाशक्ष राजशत कटाक्षरुशचच्छटा ते ॥ 12

िांमकारतः शकमशप कन्दशलतान् रिज्ञ-


के दारिीशम्न िुशधयामपु भोगयोग्यान् ।
कल्याणिूशिलहरीकलमाङ्कुरान्नः
कामाशक्ष पक्ष्मलयतु विदपाङ्गमेर्ः ॥ 13

चाञ्चल्यमेि शनयतां कलयन्प्रकृवया


माशलन्यभूः श्रशु तपिािमजागरूकः ।
कै िल्यमेि शकमु कल्पयते नतानाां
कामाशक्ष शचत्रमशप ते करुणाकटाक्षः ॥ 14

िञ्जीिने जनशन चूतशशलीमख ु मय


िांमोहने शशशशकशोरकशेखरमय ।
िांमतम्भने च ममताग्रहचेशष्टतमय
कामाशक्ष िीक्षणकला परमौषधां ते ॥ 15
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 62

नीलोsशप रागमशधकां जनयन्पुरारेः


लोलोsशप भशिमशधकाां द्रढयन्नराणाम् ।
ििोsशप देशि नमताां िमताां शितन्िन्
कामाशक्ष नवृ यतु मशय विदपाङ्गपातः ॥ 16

कामद्रुहो हृदययन्त्रणजागरूका
कामाशक्ष चञ्चलदृगञ्चलमेखला ते ।
आश्चयवमम्ब भजताां झशटशत मिकीय-
िम्पकव एि शिधनु ोशत िममतबन्धान् ॥ 17

कुण्ठीकरोतु शिपदां मम कुशञ्चतभ्रू-


चापाशञ्चतः शश्रतशिदेहभिानरु ागः ।
रक्षोपकारमशनशां जनयञ्जगवयाां
कामाशक्ष राम इि ते करुणाकटाक्षः ॥ 18

श्रीकामकोशट शशिलोचनशोशषतमय
शृङ्गारबीजशिभिमय पुनःप्ररोहे ।
प्रेमाम्भिाद्रवमशचरावप्रचुरण
े शङ्के
के दारमम्ब ति के िलदृशष्टपातम् ॥ 19

माहावम्यशेिशधरिौ ति दुशिवलङ्घ्य-
िांिारशिन्ध्यशगररकुण्ठनके शलचुञ्चुः ।
धैयावम्बुशधां पशुपतेश्चल
ु कीकरोशत
कामाशक्ष िीक्षणशिजम्ृ भणकुम्भजन्मा ॥ 20
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 63

पीयषू िषवशशशशरा मफुटदुवपलश्री-


मैत्री शनिगवमधुरा कृततारकाशिः ।
कामाशक्ष िांशश्रतिती िपुरष्टमतू ेः
ज्योवमनायते भगिशत विदपाङ्गमाला ॥ 21

अम्ब ममरप्रशतभटमय िपुमवनोज्ञां


अम्भोजकाननशमिाशञ्चतकण्टकाभम् ।
भृङ्गीि चुम्बशत िदैि िपक्षपाता
कामाशक्ष कोमलरुशचमविदपाङ्गमाला ॥ 22

के शप्रभापटलनीलशितानजाले
कामाशक्ष कुण्डलमशणच्छशिदीपशोभे ।
शङ्के कटाक्षरुशचरङ्गतले कृपाख्या
शैलूशषका नटशत शङ्करिल्लभे ते ॥ 23

अवयन्तशीतलमतन्द्रयतु क्षणाधं
अमतोकशिभ्रममनङ्गशिलािकन्दम् ।
अल्पशममतादृतमपारकृपाप्रिाहम्
अशक्षप्ररोहमशचरान्मशय कामकोशट ॥ 24

मन्दाक्षरागतरलीकृशतपारतन््यात्
कामाशक्ष मन्िरतराां विदपाङ्गडोलाम् ।
आरुह्य मन्दमशतकौतुकशाशल चक्षुः
आनन्दमेशत महु ुरधवशशाङ्कमौलेः ॥ 25
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 64

त्रैयम्बकां शत्रपुरिुन्दरर हम्यवभूशम-


रङ्गां शिहारिरिी करुणाप्रिाहः ।
दािाश्च िाििमख ु ाः पररपालनीयां
कामाशक्ष शिश्वमशप िीक्षणभभ ू तृ मते ॥ 26

िागीश्वरी िहचरी शनयमेन लक्ष्मीः


भ्रूिल्लरीिशकरी भिु नाशन गेहम् ।
रूपां शत्रलोकनयनामतृ मम्ब तेषाां
कामाशक्ष येषु ति िीक्षणपारतन्त्री ॥ 27

माहेश्वरां झशटशत मानिमीनमम्ब


कामाशक्ष धैयवजलधौ शनतराां शनमग्नम् ।
जालेन शृङ्खलयशत विदपाङ्गनाम्ना
शिमताररतेन शिषमायधु दाशकोsिौ ॥ 28

उन्मर्थय बोधकमलाकरमम्ब जाड्य-


मतम्बेरमां मम मनोशिशपने भ्रमन्तम् ।
कुण्ठीकुरुष्ि तरिा कुशटलाग्रिीम्ना
कामाशक्ष तािककटाक्षमहाङ्कुशेन ॥ 29

उद्वेशल्लतमतबशकतैलवशलतैशिवलािैः
उविाय देशि ति गाढकटाक्षकुञ्जात् ।
दूरां पलाययतु मोहमगृ ीकुलां मे
कामाशक्ष िविरमनग्रु हके िरीन्द्रः ॥ 30
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 65

मनेहाशद्रवताां शिदशलतोवपलकाशन्तचोराां
जेतारमेि जगदीश्वरर जेतुकामः ।
मानोद्धतो मकरके तरु िौ धुनीते
कामाशक्ष तािककटाक्षकृपाणिल्लीम् ॥ 31

श्रौतीं व्रजन्नशप िदा िरशणां मनु ीनाां


कामाशक्ष िन्ततमशप ममशृ तमागवगामी ।
कौशटल्यमम्ब किमशमिरताां च धत्ते
चौयं च पङ्कजरुचाां विदपाङ्गपातः ॥ 32

शनवयां श्रतु ेः पररशचतौ यतमानमेि


नीलोवपलां शनजिमीपशनिािलोलम् ।
प्रीवयैि पाठयशत िीक्षणदेशशके न्द्रः
कामाशक्ष शकन्तु ति काशलमिम्प्रदायम् ॥ 33

भ्रान्विा महु ुः मतबशकतशममतफे नराशौ


कामाशक्ष िक्त्ररुशचिञ्चयिाररराशौ ।
आनन्दशत शत्रपुरमदवननेत्रलक्ष्मीः
आलम्ब्य देशि ति मन्दमपाङ्गिेतमु ् ॥ 34

श्यामा ति शत्रपुरिुन्दरर लोचनश्रीः


कामाशक्ष कन्दशलतमेदुरतारकाशन्तः ।
ज्योवमनािती शममतरुचाशप किां तनोशत
मपधावमहो कुिलयैश्च तिा चकोरैः ॥ 35
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 66

कालाञ्जनां च ति देशि शनरीक्षणां च


कामाशक्ष िाम्यिरशणां िमपु ैशत कान्वया ।
शनश्शेषनेत्रिुलभां जगतीषु पूिं
अन्यशवत्रनेत्रिल
ु भां तशु हनाशद्रकन्ये ॥ 36

धूमाङ्कुरो मकरके तनपािकमय


कामाशक्ष नेत्ररुशचनीशलमचातुरी ते ।
अवयन्तमद्भुतशमदां नयनत्रयमय
हषोदयां जनयते हररणाङ्कमौलेः ॥ 37

आरम्भलेशिमये ति िीक्षणमय
कामाशक्ष मक
ू मशप िीक्षणमात्रनम्रम् ।
ििवज्ञता िकललोकिमक्षमेि
कीशतवमियांिरणमाल्यिती िण ृ ीते ॥ 38

कालाम्बुिाह इि ते पररतापहारी
कामाशक्ष पुष्करमधःकुरुते कटाक्षः ।
पूिवः परां क्षणरुचा िमपु ैशत मैत्रीं
अन्यमतु िांततरुशचां प्रकटीकरोशत ॥ 39

िूक्ष्मेsशप दुगवमतरेsशप गरु


ु प्रिाद-
िाहाय्यके न शिचरन्नपिगवमागे ।
िांिारपङ्कशनचये न पतवयमूां ते
कामाशक्ष गाढमिलम्ब्य कटाक्षयशष्टम् ॥ 40
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 67

कामाशक्ष िन्ततमिौ हररनीलरवन-


मतम्भे कटाक्षरुशचपञ्ु जमये भिवयाः ।
बद्धोsशप भशिशनगलैमवम शचत्तहमती
मतम्भां च बन्धमशप मञ्ु चशत हन्त शचत्रम् ॥ 41

कामाशक्ष काष्ण्यवमशप िन्ततमञ्जनां च


शबभ्रशन्निगवतरलोsशप भिवकटाक्षः ।
िैमल्यमन्िहमनञ्जनताां च भूयः
मिैयं च भिहृदयाय किां ददाशत ॥ 42

मन्दशममतमतबशकतां मशणकुण्डलाांशु-
मतोमप्रिालरुशचरां शशशशरीकृताशम् ।
कामाशक्ष राजशत कटाक्षरुचेः कदम्ब-
मद्य
ु ानमम्ब करुणाहररणेक्षणायाः ॥ 43

कामाशक्ष तािककटाक्षमहेन्द्रनील-
शिांहािनां शश्रतितो मकरध्िजमय ।
िाम्राज्यमङ्गलशिधौ मशणकुण्डलश्रीः
नीराजनोविितरङ्शगतदीपमाला ॥ 44

मातः क्षणां मनपय माां ति िीशक्षतेन


मन्दाशक्षतेन िुजनैरपरोशक्षतेन ।
कामाशक्ष कमवशतशमरोवकरभामकरेण
श्रेयमकरेण मधपु द्युशततमकरेण ॥ 45
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 68

प्रेमापगापयशि मज्जनमारचय्य
यि ु ः शममताांशुकृतभममशिलेपनेन ।
कामाशक्ष कुण्डलमशणद्युशतशभजवटालः
श्रीकण्ठमेि भजते ति दृशष्टपातः ॥ 46

कै िल्यदाय करुणारिशकङ्कराय
कामाशक्ष कन्दशलतशिभ्रमशङ्कराय ।
आलोकनाय ति भिशशिङ्कराय
मातनवमोsमतु परतशन्त्रतशङ्कराय ॥ 47

िाम्राज्यमङ्गलशिधौ मकरध्िजमय
लोलालकाशलकृततोरणमाल्यशोभे ।
कामेश्वरर प्रचलदुवपलिैजयन्ती-
चातुयवमशे त ति चञ्चलदृशष्टपातः ॥ 48

मागेण मञ्जुकचकाशन्ततमोिृतेन
मन्दायमानगमना मदनातरु ािौ ।
कामाशक्ष दृशष्टरयते ति शङ्कराय
िङ्के तभूशममशचरादशभिाररके ि ॥ 49

व्रीडानिु ृशत्तरमणीकृतिाहचयाव
शैिाशलताां गलरुचा शशशशेखरमय ।
कामाशक्ष काशन्तिरिीं विदपाङ्गलक्ष्मीः
मन्दां िमाश्रयशत मज्जनखेलनाय ॥ 50
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 69

काषायमांशुकशमि प्रकटां दधानो


माशणक्यकुण्डलरुशचां ममताशिरोधी ।
श्रवु यन्तिीमशन रतः िुतराां चकाशमत
कामाशक्ष तािककटाक्षयतीश्वरोsिौ ॥ 51

पाषाण एि हररनीलमशणशदवनषे ु
प्रम्लानताां कुिलयां प्रकटीकरोशत ।
नैशमशत्तको जलदमेचशकमा ततमते
कामाशक्ष शून्यमपु मानमपाङ्गलक्ष्म्याः ॥ 52

शङृ ् गारशिभ्रमिती िुतराां िलज्जा


नािाग्रमौशिकरुचा कृतमन्दहािा ।
श्यामा कटाक्षिुषमा ति यि ु मेतत्
कामाशक्ष चुम्बशत शदगम्बरिक्त्रशबम्बम् ॥ 53

नीलोवपलेन मधुपेन च दृशष्टपातः


कामाशक्ष तल्ु य इशत ते किमामनशन्त ।
शैवयेन शनन्दशत यदन्िहशमन्दुपादान्
पािोरुहेण यदिौ कलहायते च ॥ 54

ओष्ठप्रभापटलशिद्रुममशु द्रते ते
भ्रूिशल्लिीशचिभ
ु गे मख
ु काशन्तशिन्धौ ।
कामाशक्ष िाररभरपूरणलम्बमान-
कालाम्बुिाहिरशणां लभते कटाक्षः ॥ 55
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 70

मन्दशममतैधविशलता मशणकुण्डलाांशु-
िम्पकव लोशहतरुशचमविदपाङ्गधारा ।
कामाशक्ष मशल्लकुिमु ैनविपल्लिैश्च
नीलोवपलैश्च रशचतेि शिभाशत माला ॥ 56

कामाशक्ष शीतलकृपारिशनझवराम्भः-
िम्पकव पक्ष्मलरुशचमविदपाङ्गमाला ।
गोशभः िदा पुरररपोरशभलष्यमाणा
दूिावकदम्बकशिडम्बनमातनोशत ॥ 57

हृवपङ्कजां मम शिकाियतु प्रमष्ु णन्


उल्लािमवु पलरुचेमतमिाां शनरोद्धा ।
दोषानषु ङ्गजडताां जगताां धुनानः
कामाशक्ष िीक्षणशिलािशदनोदयमते ॥ 58

चक्षुशिवमोहयशत चन्द्रशिभूषणमय
कामाशक्ष तािककटाक्षतमःप्ररोहः ।
प्रवयङ्मुखां तु नयनां शमतशमतां मनु ीनाां
प्राकाश्यमेि नयतीशत परां शिशचत्रम् ॥ 59

कामाशक्ष िीक्षणरुचा यशु ध शनशजवतां ते


नीलोवपलां शनरिशेषगताशभमानम् ।
आगवय तवपररिरां श्रिणाितांि-
व्याजेन ननू मभयािवनमातनोशत ॥ 60
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 71

आश्चयवमम्ब मदाना्यदु यािलम्बः


कामाशक्ष चञ्चलशनरीक्षणशिभ्रममते ।
धैयं शिधूय तनतु े हृशद रागबन्धां
शम्भोमतदेि शिपरीततया मनु ीनाम् ॥ 61

जन्तोः िकृवप्रणमतो जगदीड्यताां च


तेजशमिताां च शनशशताां च मशतां िभायाम् ।
कामाशक्ष माशक्षकझरीशमि िैखरीं च
लक्ष्मीं च पक्ष्मलयशत क्षणिीक्षणां ते ॥ 62

कादशम्बनी शकमयते न जलानषु ङ्गां


भृङ्गािली शकमरु रीकुरुते न पद्मम् ।
शकां िा कशलन्दतनया िहते न भङ्गां
कामाशक्ष शनश्चयपदां न तिाशक्षलक्ष्मीः ॥ 63

काकोलपािकतृणीकरणेsशप दक्षः
कामाशक्ष बालकिधु ाकरशेखरमय ।
अवयन्तशीतलतमोs्यनपु ारतां ते
शचत्तां शिमोहयशत शचत्रमयां कटाक्षः ॥ 64

कापवण्यपूरपररिशधवतमम्ब मोह-
कन्दोद्गतां भिमयां शिषपादपां मे ।
तङ
ु ् गां शछनत्तु तशु हनाशद्रितु े भिवयाः
काञ्चीपुरश्वे रर कटाक्षकुठारधारा ॥ 65
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 72

कामाशक्ष र्ोरभिरोगशचशकविनािं
अ्यर्थयव देशशककटाक्षशभषक्प्रिादात् ।
तत्राशप देशि लभते िुकृती कदाशचत्
अवयन्त दल ु वभमपाङ्गमहौषधां ते ॥ 66

कामाशक्ष देशशककृपाङ्कुरमाश्रयन्तो
नानातपोशनयमनाशशतपाशबन्धाः ।
िािालयां ति कटाक्षममुां महान्तो
लब्ध्िा िख
ु ां िमशधयो शिचरशन्त लोके ॥ 67

िाकूतिांलशपतिम्भृतमग्ु धहािां
व्रीडानरु ागिहचारर शिलोकनां ते ।
कामाशक्ष कामपररपशन्िशन मारिीर-
िाम्राज्यशिभ्रमदशाां िफलीकरोशत ॥ 68

कामाशक्ष शिभ्रमबलैकशनशधशिवधाय
भ्रूिशल्लचापकुशटलीकृशतमेि शचत्रम् ।
मिाधीनताां ति शननाय शशाङ्कमौलेः
अङ्गाधवराज्यिख ु लाभमपाङ्गिीरः ॥ 69

कामाङ्कुरैकशनलयमति दृशष्टपातः
कामाशक्ष भिमनिाां प्रददाशत कामान् ।
रागाशन्ितः मियमशप प्रकटीकरोशत
िैराग्यमेि किमेष महामनु ीनाम् ॥ 70
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 73

कालाम्बुिाहशनिहैः कलहायते ते
कामाशक्ष काशलममदेन िदा कटाक्षः ।
शचत्रां तिाशप शनतरामममु िे दृष्ट्िा
िोवकण्ठ एि रमते शकल नीलकण्ठः ॥ 71

कामाशक्ष मन्मिररपुां प्रशत मारताप-


मोहान्धकारजलदागमनेन नवृ यन् ।
दुष्कमवकञ्चुशककुलां कबलीकरोतु
व्याशमश्रमेचकरुशचमविदपाङ्गके की ॥ 72

कामाशक्ष मन्मिररपोरिलोकनेषु
कान्तां पयोजशमि तािकमशक्षपातम् ।
प्रेमागमो शदिििशद्वकचीकरोशत
लज्जाभरो रजशनिन्मक ु ु लीकरोशत ॥ 73

मक
ू ो शिररञ्चशत परां पुरुषः कुरूपः
कन्दपवशत शत्रदशराजशत शकम्पचानः ।
कामाशक्ष के िलमपु िमकाल एि
लीलातरङ्शगतकटाक्षरुचः क्षणां ते ॥ 74

नीलालका मधुकरशन्त मनोज्ञनािा-


मि
ु ारुचः प्रकटकन्दशबिाङ्कुरशन्त ।
कारुण्यमम्ब मकरन्दशत कामकोशट
मन्ये ततः कमलमेि शिलोकनां ते ॥ 75
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 74

आकाङ्क्ष्यमाणफलदानशिचक्षणायाः
कामाशक्ष तािककटाक्षककामधेनोः ।
िम्पकव एि किमम्ब शिमि ु पाश-
बन्धाः मफुटां तनभ
ु तृ ः पशतु ाां वयजशन्त ॥ 76

िांिारर्मवपररतापजषु ाां नराणाां


कामाशक्ष शीतलतराशण तिेशक्षताशन ।
चन्द्रातपशन्त र्नचन्दनकदवमशन्त
मि
ु ागण ु शन्त शहमिाररशनषेचनशन्त ॥ 77

प्रेमाम्बुराशशिततमनशपताशन शचत्रां
कामाशक्ष तािककटाक्षशनरीक्षणाशन ।
िन्धुक्षयशन्त महु ुररन्धनराशशरीवया
मारद्रुहो मनशि मन्मिशचत्रभानमु ् ॥ 78

कालाञ्जनप्रशतभटां कमनीयकान्वया
कन्दपवतन्त्रकलया कशलतानभ
ु ािम् ।
काञ्चीशिहाररशिके कलुषाशतवचोरां
कल्लोलयमि मशय ते करुणाकटाक्षम् ॥ 79

िान्तेन मन्मिमदेन शिमोह्यमान-


मिान्तेन चूततरुमल ू गतमय पि ुां ः ।
कान्तेन शकशञ्चदिलोकय लोचनमय
प्रान्तेन माां जनशन काशञ्चपरु ीशिभूषे ॥ 80
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 75

कामाशक्ष के sशप िुजनामविदपाङ्गिङ्गे


कण्ठे न कन्दशलतकाशलमिम्प्रदायाः ।
उत्तांिकशल्पतचकोरकुटुम्बपोषा
निशन्दिप्रििभूनयना भिशन्त ॥ 81

नीलोवपलप्रििकाशन्तशनदशवनने
कारुण्यशिभ्रमजुषा ति िीक्षणेन ।
कामाशक्ष कमवजलधेः कलशीिुतेन
पाशत्रयाद्वयममी पररमोचनीयाः ॥ 82

अवयन्तचञ्चलमकृशत्रममञ्जनां शकां
झङ्कारभङ्शगरशहता शकमु भङ ृ ् गमाला ।
धूमाङ्कुरः शकमु हुताशनिङ्गहीनः
कामाशक्ष नेत्ररुशचनीशलमकन्दली ते ॥ 83

कामाशक्ष शनवयमयमञ्जशलरमतु मशु ि-


बीजाय शिभ्रममदोदयर्ूशणवताय ।
कन्दपवदपवपुनरुद्भिशिशद्धदाय
कल्याणदाय ति देशि दृगञ्चलाय ॥ 84

दपावङ्कुरो मकरके तनशिभ्रमाणाां


शनन्दाङ्कुरो शिदशलतोवपलचातरु ीणाम् ।
दीपाङ्कुरो भितशमस्रकदम्बकानाां
कामाशक्ष पालयतु माां विदपाङ्गपातः ॥ 85
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 76

कै िल्यशदव्यमशणरोहणपिवते्यः
कारुण्यशनझवरपयःकृतमज्जने्यः ।
कामाशक्ष शकङ्कररतशङ्करमानिे्यः
ते्यो नमोsमतु ति िीक्षणशिभ्रमे्यः ॥ 86

अल्पीय एि निमवु पलमम्ब हीना


मीनमय िा िरशणरम्बुरुहाां च शकां िा ।
दूरे मगृ ीदृगिमञ्जिमञ्जनां च
कामाशक्ष िीक्षणरुचौ ति तकव यामः ॥ 87

शमश्रीभिद्गरलपङ्शकलशङ्करोरि-्
िीमाङ्गणे शकमशप ररङ्खणमादधानः ।
हेलािधूतलशलतश्रिणोवपलोsिौ
कामाशक्ष बाल इि राजशत ते कटाक्षः ॥ 88

प्रौढीकरोशत शिदुषाां नििूशिधाटी-


चूताटिीषु बुधकोशकललाल्यमानम् ।
माध्िीरिां पररमलां च शनरगवलां ते
कामाशक्ष िीक्षणशिलािििन्तलक्ष्मीः ॥ 89

कूलङ्कषां शितनतु े करुणाम्बुिषी


िारमितां िुकृशतनः िुलभां प्रिाहम् ।
तच्ु छीकरोशत यमनु ाम्बतु रङ्गभङ्गीं
कामाशक्ष शकां ति कटाक्षमहाम्बुिाहः ॥ 90
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 77

जागशतव देशि करुणाशुकिुन्दरी ते


ताटङ्करवनरुशचदाशडमखण्डशोणे ।
कामाशक्ष शनभवरकटाक्षमरीशचपुञ्ज-
माहेन्द्रनीलमशणपञ्जरमध्यभागे ॥ 91

कामाशक्ष िवकुिलयमय िगोत्रभािात्


आिामशत श्रशु तमिौ ति दृशष्टपातः ।
शकञ्च मफुटां कुशटलताां प्रकटीकरोशत
भ्रूिल्लरीपररशचतमय फलां शकमेतत् ॥ 92

एषा तिाशक्षिुषमा शिषमायधु मय


नाराचिषवलहरी नगराजकन्ये ।
शङ्के करोशत शतधा हृशद धैयवमद्रु ाां
श्रीकामकोशट यदिौ शशशशराांशमु ौलेः ॥ 93

बाणेन पुष्पधनषु ः पररकल््यमान-


त्राणेन भिमनिाां करुणाकरेण ।
कोणेन कोमलदृशमति कामकोशट
शोणेन शोषय शशिे मम शोकशिन्धमु ् ॥ 94

मारद्रुहा मकुटिीमशन लाल्यमाने


मन्दाशकनीपयशि ते कुशटलां चररष्णुः ।
कामाशक्ष कोपरभिाद्वलमानमीन-
िन्देहमङ्कुरयशत क्षणमशक्षपातः ॥ 95
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 78

कामाशक्ष िांिशलतमौशिककुण्डलाांशु-
चञ्चशवितश्रिणचामरचातुरीकः ।
मतम्भे शनरन्तरमपाङ्गमये भिवया
बद्धश्चकाशमत मकरध्िजमत्तहमती ॥ 96

यािवकटाक्षरजनीिमयागममते
कामाशक्ष तािदशचरान्नमताां नराणाम् ।
आशिभविवयमतृ दीशधशतशबम्बमम्ब
िांशिन्मयां हृदयपिू वशगरीन्द्रशङ
ृ ् गे ॥ 97

कामाशक्ष कल्पशिटपीि भिवकटाक्षो


शदविुः िममतशिभिां नमताां नराणाम् ।
भृङ्गमय नीलनशलनमय च काशन्तिम्पत्
ििवमिमेि हरतीशत परां शिशचत्रम् ॥ 98

अवयन्तशीतलमनगवलकमवपाक-
काकोलहारर िुलभां िुमनोशभरेतत् ।
पीयूषमेि ति िीक्षणमम्ब शकन्तु
कामाशक्ष नीलशमदशमवययमेि भेदः ॥ 99

अज्ञातभशिरिमप्रिरशद्विेकां
अवयन्तगिवमनधीतिममतशास्त्रम् ।
अप्राििवयमिमीपगतां च मि ु ेः
कामाशक्ष नैि ति काङ्क्षशत दृशष्टपातः ॥ 100
श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 79

पातेन लोचनरुचेमति कामकोशट


पोतेन पातकपयोशधभयातुराणाम् ।
पूतेन तेन निकाञ्चनकुण्डलाांशु-
िीतेन शीतलय भूधरकन्यके माम् ॥ 101
॥ इशत कटाक्षशतकां िम्पूणवम् ॥

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 80


श्रीमक
ू पञ्चशशत - मन्दशममत शतकम्

िन्नामैकजुषा जनेन िुलभां िांिचू यन्ती शनैः


उत्तङु ् गमय शचरादनग्रु हतरोरुवपवमयमानां फलम् ।
प्रािम्येन शिकमिरा कुिुमिवप्रागल््यम्येयुषी
कामाशक्ष शममतचातुरी ति मम क्षेमङ्करी कल्पताम् ॥

श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 81


बध्नीमो ियमञ्जशलां प्रशतशदनां बन्धशच्छदे देशहनाां


कन्दपावगमतन्त्रमल
ू गरु िे कल्याणके लीभुिे ।
कामाक्ष्या र्निारपञ्ु जरजिे कामद्रुहश्चक्षुषाां
मन्दारमतबकप्रभामदमषु े मन्दशममतज्योशतषे ॥ 1

िरीचे निमशल्लकािुमनिाां नािाग्रमि ु ामणेः


आचायावय मण ृ ालकाण्डमहिाां नैिशगवकाय शद्वषे ।
मिधवन्ु या िह यध्ु िने शहमरुचेरधाविनाध्याशिने
कामाक्ष्याः शममतमञ्जरीधिशलमाद्वैताय तममै नमः ॥ 2

कपवूरद्युशतचातुरीमशततरामल्पीयिीं कुिवती
दौभावग्योदयमेि िांशिदधती दौषाकरीणाां शविषाम् ।
क्षुल्लानेि मनोज्ञमशल्लशनकरान्फुल्लानशप व्यञ्जती
कामाक्ष्या मदृ ल
ु शममताांशल
ु हरी कामप्रिूरमतु मे ॥ 3

या पीनमतनमण्डलोपरर लिवकपवूरलेपायते
या नीलेक्षणराशत्रकाशन्ततशतषु ज्योवमनाप्ररोहायते ।
या िौन्दयवधुनीतरङ्गतशतषु व्यालोलहांिायते
कामाक्ष्याः शशशशरीकरोतु हृदयां िा मे शममतप्राचरु ी ॥ 4

येषाां गच्छशत पूिवपक्षिरशणां कौमद्वु तः श्वेशतमा


येषाां िन्ततमारुरुक्षशत तुलाकक्ष्याां शरच्चन्द्रमाः ।
येषाशमच्छशत कम्बुर्यिुलभामन्तेििवप्रशियाां
कामाक्ष्या ममताां हरन्तु मम ते हािशविषामङ्कुराः ॥ 5
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 82

आशािीमिु िन्ततां शिदधती नैशाकरीं व्याशियाां


काशानामशभमानभङ्गकलनाकौशल्यमाशबभ्रती ।
ईशानेन शिलोशकता िकुतुकां कामाशक्ष ते कल्मष-
क्लेशापायकरी चकाशमत लहरी मन्दशममतज्योशतषाम् ॥ 6

आरूढमय िमन्ु नतमतनतटीिाम्राज्यशिांहािनां


कन्दपवमय शिभोजवगवत्रयजयप्राकट्यमद्रु ाशनधेः ।
यमयाश्चामरचातुरीं कलयते रशश्मच्छटा चञ्चला
िा मन्दशममतमञ्जरी भितु नः कामाय कामाशक्ष ते ॥ 7

शम्भोयाव परररम्भिम्भ्रमशिधौ नैमवल्यिीमाशनशधः


गैिावणीि तरङ्शगणी कृतमदृ ुमयन्दाां कशलन्दावमजाम् ।
कल्माषीकुरुते कलङ्किुषमाां कण्ठमिलीचुशम्बनीं
कामाक्ष्याः शममतकन्दली भितु नः कल्याणिन्दोशहनी ॥ 8

जेतुां हारलताशमि मतनतटीं िञ्जग्मषु ी िन्ततां


गन्तुां शनमवलताशमि शद्वगशु णताां मग्ना कृपास्रोतशि ।
लब्धुां शिममयनीयताशमि हरां रागाकुलां कुिवती
मञ्जमु ते शममतमञ्जरी भिभयां मर्थनातु कामाशक्ष मे ॥ 9

श्वेताशप प्रकटां शनशाकररुचाां माशलन्यमातन्िती


शीताशप ममरपािकां पशुपतेः िन्धुक्षयन्ती िदा ।
मिाभाव्यादधराशश्रताशप नमतामच्ु चैशदवशन्ती गशतां
कामाशक्ष मफुटमन्तरा मफुरतु नमविन्मन्दहािप्रभा ॥ 10
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 83

िक्त्रश्रीिरिीजले तरशलतभ्रूिशल्लकल्लोशलते
काशलम्ना दधती कटाक्षजनषु ा माधुव्रतीं व्यापृशतम् ।
शनशनवद्रामलपुण्डरीककुहनापाशण्डवयमाशबभ्रती
कामाक्ष्याः शममतचातरु ी मम मनः कातयवमन्ु मलू येत् ॥ 11

शनवयां बाशधतबन्धुजीिमधरां मैत्रीजुषां पल्लिैः


शुद्धमय शद्वजमण्डलमय च शतरमकतावरम्याशश्रता ।
या िैमल्यिती िदैि नमताां चेतः पुनीतेतराां
कामाक्ष्या हृदयां प्रिादयतु मे िा मन्दहािप्रभा ॥ 12

द्रुह्यन्ती तमिे महु ुः कुमशु दनीिाहाय्यमाशबभ्रती


यान्ती चन्द्रशकशोरशेखरिपुः िौधाङ्गणे प्रेङ्खणम् ।
ज्ञानाम्भोशनशधिीशचकाां िुमनिाां कूलङ्कषाां कुिवती
कामाक्ष्याः शममतकौमदु ी हरतु मे िांिारतापोदयम् ॥ 13

काश्मीरद्रिधातुकदवमरुचा कल्माषताां शबभ्रती


हांिौर्ैररि कुिवती पररशचशतां हारीकृतैमौशिकै ः ।
िक्षोजन्मतुषारशैलकटके िञ्चारमातन्िती
कामाक्ष्या मदृ ल
ु शममतद्यशु तमयी भागीरिी भािते ॥ 14

कम्बोिंशपरम्परा इि कृपािन्तानिल्लीभुिः
िम्फुल्लमतबका इि प्रिमृ रा मतू ावः प्रिादा इि ।
िाक्पीयूषकणा इि शत्रपिगापयावयभेदा इि
भ्राजन्ते ति मन्दहािशकरणाः काञ्चीपरु ीनाशयके ॥ 15
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 84

िक्षोजे र्निारपत्ररचनाभङ्गीिपवनाशयता
कण्ठे मौशिकहारयशष्टशकरणव्यापारमद्रु ाशयता ।
ओष्ठश्रीशनकुरुम्बपल्लिपुटे प्रेङ्खवप्रिूनाशयता
कामाशक्ष मफुरताां मदीयहृदये विन्मन्दहािप्रभा ॥ 16

येषाां शबन्दुररिोपरर प्रचशलतो नािाग्रमि ु ामशणः


येषाां दीन इिाशधकण्ठमयते हारः करालम्बनम् ।
येषाां बन्धुररिोष्ठयोररुशणमा धत्ते मियां रञ्जनां
कामाक्ष्याः प्रभिन्तु ते मम शशिोल्लािाय हािाङ्कुराः ॥ 17

या जाड्याम्बुशनशधां शक्षणोशत भजताां िैरायते कै रिैः


शनवयां या शनयमेन या च यतते कतंु शत्रनेत्रोवििम् ।
शबम्बां चान्द्रमिां च िञ्चयशत या गिेण िा तादृशी
कामाशक्ष शममतमञ्जरी ति किां ज्योवमनेवयिौ कीवयवते ॥ 18

आरुढा रभिावपुरः पुरररपोराश्लेषणोपिमे


या ते मातरुपैशत शदव्यतशटनीशङ्काकरी तवक्षणम् ।
ओष्ठौ िेपयशत भ्रुिौ कुशटलयवयानम्रयवयाननां
ताां िन्दे मदृ हु ािपूरिषु मामेकाम्रनािशप्रये ॥ 19

िक्त्रेन्दोमति चशन्द्रका शममततशतिवल्गु मफुरन्ती िताां


मयाच्चेद्युिशमदां चकोरमनिाां कामाशक्ष कौतूहलम् ।
एतशच्चत्रमहशनवशां यदशधकामेषा रुशचां गाहते
शबम्बोष्ठद्यमु शणप्रभामिशप च यशद्बब्बोकमालम्बते ॥ 20
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 85

िादृश्यां कलशाम्बुधेिवहशत यवकामाशक्ष मन्दशममतां


शोभामोष्ठरुचाम्ब शिद्रुमभिामेतशद्भदाां ब्रूमहे ।
एकममादुशदतां पुरा शकल पपौ शिवः पुराणः पुमान्
एतन्मध्यिमद्भु िां रियते माधयु वरूपां रिम् ॥ 21

उत्तङु ् गमतनकुम्भशैलकटके शिमताररकमतूररका-


पत्रश्रीजुशष चञ्चलाः शममतरुचः कामाशक्ष ते कोमलाः ।
िन्ध्यादीशधशतरशञ्जता इि महु ुः िान्द्राधरज्योशतषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्िते ॥ 22

क्षीरां दूरत एि शतष्ठतु किां िैमल्यमात्राशददां


मातमते िहपाठिीशिमयताां मन्दशममतैमवञ्जुलैः ।
शकां चेयां तु शभदाशमत दोहनिशादेकां तु िञ्जायते
कामाशक्ष मियमशिवतां प्रणमतामन्यत्तु दोदह्य ु ते ॥ 23

कपवूरैरमतृ ैजवगज्जनशन ते कामाशक्ष चन्द्रातपैः


मि ु ाहारगण ु ैमवण
ृ ालिलयैमवग्ु धशममतश्रीररयम् ।
श्रीकाञ्चीपुरनाशयके िमतया िांमतूयते िज्जनैः
तत्तादृङ्मम तापशाशन्तशिधये शकां देशि मन्दायते ॥ 24

मध्येगशभवतमञ्जुिाक्यलहरीमाध्िीझरीशीतला
मन्दारमतबकायते जनशन ते मन्दशममताांशुच्छटा ।
यमया िधवशयतुां महु ुशिवकिनां कामाशक्ष कामद्रुहो
िल्गिु ीक्षणशिभ्रमव्यशतकरो िािन्तमािायते ॥ 25
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 86

शबम्बोष्ठद्यशु तपुञ्जरशञ्जतरुशचमविन्मन्दहािच्छटा
कल्याणां शगररिािवभौमतनये कल्लोलयविाशु मे ।
फुल्लन्मशल्लशपनद्धहल्लकमयी मालेि या पेशला
श्रीकाञ्चीश्वरर मारमशदवतरु ु रोमध्ये महु ुलवम्बते ॥ 26

शबभ्राणा शरदभ्रशिभ्रमदशाां शिद्योतमाना्यिौ


कामाशक्ष शममतमञ्जरी शकरशत ते कारुण्यधारारिम् ।
आश्चयं शशशशरीकरोशत जगतीश्चालोक्य चैनामहो
कामां खेलशत नीलकण्ठहृदयां कौतूहलान्दोशलतम् ॥ 27

प्रेङ्खवप्रौढकटाक्षकुञ्जकुहरेष्िवयच्छगच्ु छाशयतां
िक्त्रेन्दुच्छशिशिन्धुिीशचशनचये फे नप्रतानाशयतम् ।
नैरन्तयवशिजृशम्भतमतनतटे नैचोलपट्टाशयतां
कालष्ु यां कबलीकरोतु मम ते कामाशक्ष मन्दशममतम् ॥ 28

पीयषू ां ति मन्िरशममतशमशत व्यिैि िापप्रिा


कामाशक्ष रुिमीदृशां यशद भिेदेतवकिां िा शशिे ।
मन्दारमय किालिां न िहते मर्थनाशत मन्दाशकनीं
इन्दुां शनन्दशत कीशतवतेsशप कलशीपािोशधमीष्यावयते ॥ 29

शिश्वेषाां नयनोवििां शितनतु ाां शिद्योतताां चन्द्रमा


शिख्यातो मदनान्तके न मक ु ु टीमध्ये च िांमान्यताम् ।
आः शकां जातमनेन हाििुषमामालोक्य कामाशक्ष ते
कालङ्कीमिलम्बते खलु दशाां कल्माषहीनोs्यिौ ॥ 30
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 87

चेतः शीतलयन्तु नः पशुपतेरानन्दजीिातिो


नम्राणाां नयनाध्ििीमिु शरच्चन्द्रातपोपिमाः ।
िांिाराख्यिरोरुहाकरखलीकारे तुषारोवकराः
कामाशक्ष ममरकीशतवबीजशनकरामविन्मन्दहािाङ्कुराः ॥ 31

कमौर्ाख्यतमःकचाकशचकरान्कामाशक्ष िशञ्चन्तये
विन्मन्दशममतरोशचषाां शत्रभुिनक्षेमङ्करानङ्कुरान् ।
ये िक्त्रां शशशशरशश्रयो शिकशितां चन्द्रातपाम्भोरुह-
द्वेषोद्घोषणचातरु ीशमि शतरमकतंु पररष्कुिवते ॥ 32

कुयवनु वः कुलशैलराजतनये कूलङ्कषां मङ्गलां


कुन्दमपधवनचुञ्चिमति शशिे मन्दशममतप्रिमाः ।
ये कामाशक्ष िममतिाशक्षनयनां िन्तोषयन्तीश्वरां
कपवूरप्रकरा इि प्रिमृ राः पि
ुां ामिाधारणाः ॥ 33

कम्रेण मनपयमि कमवकुहनाचोरेण मारागम-


व्याख्याशशक्षणदीशक्षतेन शिदुषामक्षीणलक्ष्मीपुषा ।
कामाशक्ष शममतकन्दलेन कलुषमफोटशियाचुञ्चुना
कारुण्यामतृ िीशचकाशिहरणप्राचयु वधयु ेण माम् ॥ 34

विन्मन्दशममतकन्दलमय शनयतां कामाशक्ष शङ्कामहे


शबम्बः कश्चन नूतनः प्रचशलतो नैशाकरः शीकरः ।
शकञ्च क्षीरपयोशनशधः प्रशतशनशधः मििावशहनीिीशचका-
शबब्िोकोsशप शिडम्ब एि कुहना मल्लीमतल्लीरुचः ॥ 35
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 88

दुष्कमावकवशनिगवककव शमहमिम्पकव तिां शमलत्


पङ्कां शङ्करिल्लभे मम मनः काञ्चीपुरालङ्शिये ।
अम्ब विन्मदृ ुलशममतामतृ रिे मङ्क्विा शिधूय व्यिाां
आनन्दोदयिौधशङ ृ ् गपदिीमारोढुमाकाङ्क्षशत ॥ 36

नम्राणाां नगराजशेखरिुते नाकालयानाां पुरः


कामाशक्ष विरया शिपवप्रशमने कारुण्यधाराः शकरन् ।
आगच्छन्तमनग्रु हां प्रकटयन्नानन्दबीजाशन ते
नािीरे मदृ हु ाि एि तनतु े नािे िधु ाशीतलः ॥ 37

कामाशक्ष प्रिमानशिभ्रमशनशधः कन्दपवदपवप्रिूः


मग्ु धमते मदृ ुहाि एि शगररजे मष्ु णातु मे शकशल्बषम् ।
यां द्रष्टुां शिशहते करग्रह उमे शम्भुस्त्रपामीशलतां
मिैरां कारयशत मम ताण्डिशिनोदानशन्दना तण्डुना ॥ 38

क्षुण्णां के नशचदेि धीरमनिा कुत्राशप नानाजनैः


कमवग्रशन्िशनयशन्त्रतैरिुगमां कामाशक्ष िामान्यतः ।
मग्ु धैद्रवष्टुमशक्यमेि मनिा मढू मय मे मौशिकां
मागं दशवयतु प्रदीप इि ते मन्दशममतश्रीररयम् ॥ 39

ज्योवमनाकाशन्तशभरेि शनमवलतरां नैशाकरां मण्डलां


हांिैरिे शरशद्वलाििमये व्याकोचमम्भोरुहम् ।
मिच्छै रिे शिकमिरैरुडुगणैः कामाशक्ष शबम्बां शदिः
पण्ु यैरिे मदृ शु ममतैमति मख
ु ां पष्ु णाशत शोभाभरम् ॥ 40
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 89

मानग्रशन्िशिधुन्तुदने रभिादामिाद्यमाने नि-


प्रेमाडम्बरपूशणवमाशहमकरे कामाशक्ष ते तवक्षणम् ।
आलोक्य शममतचशन्द्रकाां पुनररमामन्ु मीलनां जग्मषु ीं
चेतः शीलयते चकोरचररतां चन्द्राधवचूडामणेः ॥ 41

कामाशक्ष शममतमञ्जरीं ति भजे यमयाशमविषामङ्कुरान्


आपीनमतनपानलालितया शनश्शङ्कमङ्के शयः ।
ऊध्िं िीक्ष्य शिकषवशत प्रिमृ रानद्दु ामया शुण्डया
िूनमु ते शबिशङ्कयाशु कुहनादन्तािलग्रामणीः ॥ 42

गाढाश्लेषशिमदविम्भ्रमिशादुद्दाममि ु ागण ु -
प्रालम्बे कुचकुम्भयोशिवगशलते दक्षशद्वषो िक्षशि ।
या िख्येन शपनह्यशत प्रचुरया भािा तदीयाां दशाां
िा मे खेलतु कामकोशट हृदये िान्द्रशममताांशच्ु छटा ॥ 43

मन्दारे ति मन्िरशममतरुचाां मावियवमालोक्यते


कामाशक्ष ममरशािने च शनयतो रागोदयो लक्ष्यते ।
चान्द्रीषु द्युशतमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते
शुद्धानाां किमीदृशी शगररिुतेsशुद्धा दशा कर्थयताम् ॥ 44

पीयषू ां खलु पीयते िुरजनैदवग्ु धाम्बुशधमवर्थयते


माहेशैश्च जटाकलापशनगडैमवन्दाशकनी नह्यते ।
शीताांशुः पररभूयते च तमिा तममादनेतादृशी
कामाशक्ष शममतमञ्जरी ति िचोिैदग्ध्यमल्ु लङ्र्ते ॥ 45
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 90

आशङ्के ति मन्दहािलहरीमन्यादृशीं चशन्द्रकाां


एकाम्रेशकुटुशम्बशन प्रशतपदां यमयाः प्रभािङ्गमे ।
िक्षोजाम्बुरुहे न ते रचयतः काशञ्चद्दशाां कौङ्मलीं
आमयाम्भोरुहमम्ब शकञ्च शनकै रालम्बते फुल्लताम् ॥ 46

आमतीणावधरकाशन्तपल्लिचये पातां महु ुजवग्मषु ी


मारद्रोशहशण कन्दलवममरशरज्िालािलीव्यवञ्जती ।
शनन्दन्ती र्निारहारिलयज्योवमनामण ृ ालाशन ते
कामाशक्ष शममतचातरु ी शिरशहणीरीशतां जगाहेतराम् ॥ 47

िूयावलोकशिधौ शिकािमशधकां यान्ती हरन्ती तम-


मिन्दोहां नमताां शनजममरणतो दोषाकरद्वेशषणी ।
शनयावन्ती िदनारशिन्दकुहराशन्नधवूतजाड्या नण ृ ाां
श्रीकामाशक्ष ति शममतद्यशु तमयी शचत्रीयते चशन्द्रका ॥ 48

कुण्ठीकुयवरु मी कुबोधर्टनामममन्मनोमाशिनीं
श्रीकामाशक्ष शशिङ्करामति शशिे श्रीमन्दहािाङ्कुराः ।
ये तन्िशन्त शनरन्तरां तरुशणममतम्बेरमग्रामणी-
कुम्भद्वन्द्वशिडशम्बशन मतनतटे मि
ु ाकुिाडम्बरम् ॥ 49

प्रेङ्खन्तः शरदम्बदु ा इि शनैः प्रेमाशनलैः प्रेररता


मज्जन्तो मदनाररकण्ठिषु माशिन्धौ महु ुमवन्िरम् ।
श्रीकामाशक्ष ति शममताांशुशनकराः श्यामायमानशश्रयो
नीलाम्भोधरनैपण ु ीं तत इतो शनशनवद्रयन्वयञ्जिा ॥ 50
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 91

व्यापारां चतुराननैकशिहृतौ व्याकुिवती कुिवती


रुद्राक्षग्रहणां महेशश िततां िागूशमवकल्लोशलता ।
उवफुल्लां धिलारशिन्दमधरीकृवय मफुरन्ती िदा
श्रीकामाशक्ष िरमिती शिजयते विन्मन्दहािप्रभा ॥ 51

कपवूरद्युशततमकरेण महिा कल्माषयवयाननां


श्रीकाञ्चीपुरनाशयके पशतररि श्रीमन्दहािोsशप ते ।
आशलङ्गवयशतपीिराां मतनतटीं शबम्बाधरां चुम्बशत
प्रौढां रागभरां व्यनशि मनिो धैयं धुनीतेतराम् ॥ 52

िैशद्येन च शिश्वतापहरणिीडापटीयमतया
पाशण्डवयेन पचेशलमेन जगताां नेत्रोवििोवपादने ।
कामाशक्ष शममतकन्दलैमति तुलामारोढुमद्यु ोशगनी
ज्योवमनािौ जलराशशपोषणतया दूष्याां प्रपन्ना दशाम् ॥ 53

लािण्याम्बुशजनीमण ृ ालिलयैः शृङ्गारगन्धशद्वप-


ग्रामण्यः श्रशु तचामरैमतरुशणममिाराज्यतेजोङ्कुरैः ।
आनन्दामतृ शिन्धिु ीशचपृषतैरामयाब्जहांिैमति
श्रीकामाशक्ष मिान मन्दहशितैमववकां मनःकल्मषम् ॥ 54

उत्तङ
ु ् गमतनमण्डलीपररचलन्माशणक्यहारच्छटा-
चञ्चच्छोशणमपञ्ु जमध्यिरशणां मातः पररष्कुिवती ।
या िैदग्ध्यमपु ैशत शङ्करजटाकान्तारिाटीपतत-्
मििावपीपयिः शममतद्युशतरिौ कामाशक्ष ते मञ्जुला ॥ 55
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 92

िन्नामैकजषु ा जनेन िुलभां िांिूचयन्ती शनैः


उत्तङु ् गमय शचरादनग्रु हतरोरुवपवमयमानां फलम् ।
प्रािम्येन शिकमिरा कुिुमिवप्रागल््यम्येयषु ी
कामाशक्ष शममतचातरु ी ति मम क्षेमङ्करी कल्पताम् ॥ 56

धानष्ु काग्रिरमय लोलकुशटलभ्रूलेखया शबभ्रतो


लीलालोकशशलीमख ु ां निियमिाम्राज्यलक्ष्मीपुषः ।
जेतुां मन्मिमशदवनां जनशन ते कामाशक्ष हािः मियां
िल्गशु िवभ्रमभूभतृ ो शितनतु े िेनापशतप्रशियाम् ॥ 57

यन्नाकम्पत कालकूटकबलीकारे चुचुम्बे न यद-्


ग्लान्या चक्षुशष रूशषतानलशशखे रुद्रमय तत्तादृशम् ।
चेतो यवप्रिभां ममरज्िरशशशखज्िालेन लेशलह्यते
तवकामाशक्ष ति शममताांशक ु शलकाहेलाभिां प्राभिम् ॥ 58

िशम्भन्नेि िुपिवलोकतशटनी िीचीचयैयावमनु ैः


िांशमश्रेि शशाङ्कदीशिलहरी नीलैमवहानीरदैः ।
कामाशक्ष मफुररता ति शममतरुशचः कालाञ्जनमपशधवना
काशलम्ना कचरोशचषाां व्यशतकरे काशञ्चद्दशामश्नतु े ॥ 59

जानीमो जगदीश्वरप्रणशयशन विन्मन्दहािप्रभाां


श्रीकामाशक्ष िरोशजनीमशभनिामेषा यतः ििवदा ।
आमयेन्दोरिलोकने पशुपतेर्येशत िम्फुल्लताां
तन्द्रालमु तदभाि एि तनतु े तद्वैपरीवयिमम् ॥ 60
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 93

यान्ती लोशहशतमानमभ्रतशटनी धातुच्छटाकदवमैः


भान्ती बालगभशमतमाशलशकरणैमेर्ािली शारदी ।
शबम्बोष्ठद्युशतपुञ्जचम्ु बनकलाशोणायमानेन ते
कामाशक्ष शममतरोशचषा िमदशामारोढुमाकाङ्क्षते ॥ 61

श्रीकामाशक्ष मखु ेन्दुभूषणशमदां मन्दशममतां तािकां


नेत्रानन्दकरां तिा शहमकरो गच्छेद्यिा शतग्मताम् ।
शीतां देशि तिा यिा शहमजलां िन्तापमद्रु ामपदां
श्वेतां शकञ्च तिा यिा मशलनताां धत्ते च मि ु ामशणः ॥ 62

विन्मन्दशममतमञ्जरीं प्रिृमराां कामाशक्ष चन्द्रातपां


िन्तः िन्ततमामनन्वयमलता तल्लक्षणां लक्ष्यते ।
अममाकां न धनु ोशत तापमशधकां धूनोशत ना्यन्तरां
ध्िान्तां तवखलु दःु शखनो ियशमदां के नेशत नो शिद्महे ॥ 63

नम्रमय प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः


मन्दां चन्द्रशकशोरशेखरमणेः कामाशक्ष रागेण ते ।
बन्धूकप्रििशश्रयां शजतितो बांहीयिीं तादृशीं
शबम्बोष्ठमय रुशचां शनरमय हशितज्योवमना ियमयायते ॥ 64

मि
ु ानाां पररमोचनां शिदधतमतवप्रीशतशनष्पाशदनी
भूयो दूरत एि धूतमरुतमतवपालनां तन्िती ।
उद्भूतमय जलान्तरादशिरतां तद्दूरताां जग्मषु ी
कामाशक्ष शममतमञ्जरी ति किां कम्बोमतल ु ामश्नतु े ॥ 65
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 94

श्रीकामाशक्ष ति शममतद्युशतझरीिैदग्ध्यलीलाशयतां
पश्यन्तोsशप शनरन्तरां िुशिमलांमन्या जगन्मण्डले ।
लोकां हािशयतुां शकमिवमशनशां प्राकाश्यमातन्िते
मन्दाक्षां शिरहय्य मङ्गलतरां मन्दारचन्द्रादयः ॥ 66

क्षीराब्धेरशप शैलराजतनये विन्मन्दहािमय च


श्रीकामाशक्ष िलशक्षमोदयशनधेः शकशञ्चशद्भदाां ब्रूमहे ।
एकममै पुरुषाय देशि ि ददौ लक्ष्मीं कदाशचवपुरा
ििे्योsशप ददावयिौ तु िततां लक्ष्मीं च िागीश्वरीम् ॥ 67

श्रीकाञ्चीपरु रवनदीपकशलके तान्येि मेनावमजे


चाकोराशण कुलाशन देशि ितु राां धन्याशन मन्यामहे ।
कम्पातीरकुटुम्बचङ्िमकलाचञ्ु चूशन चञ्चूपटु ै ः
शनवयां याशन ति शममतेन्दुमहिामामिादमातन्िते ॥ 68

शैवयप्रिममाशश्रतोsशप नमताां जाड्यप्रिाां धूनयन्


नैमवल्यां परमां गतोsशप शगररशां रागाकुलां चारयन् ।
लीलालापपरु मिरोsशप िततां िाचांयमान्प्रीणयन्
कामाशक्ष शममतरोशचषाां ति िमल्ु लािः किां िण्यवते ॥ 69

श्रोणीचञ्चलमेखलामख ु ररतां लीलागतां मन्िरां


भ्रूिल्लीचलनां कटाक्षिलनां मन्दाक्षिीक्षाचणम् ।
यद्वैदग्ध्यमख
ु ेन मन्मिररपुां िांमोहयन्वयञ्जिा
श्रीकामाशक्ष ति शममताय िततां तममै नममकुमवहे ॥ 70
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 95

श्रीकामाशक्ष मनोज्ञमन्दहशितज्योशतष्प्ररोहे ति
मफीतश्वेशतमिािवभौमिरशणप्रागल््यम्येयशु ष ।
चन्द्रोsयां यिु राजताां कलयते चेटीधुरां चशन्द्रका
शुद्धा िा च िुधाझरी िहचरीिाधम्यवमालम्बते ॥ 71

ज्योवमना शकां तनतु े फलां तनमु तामौष्ण्यप्रशाशन्तां शिना


विन्मन्दशममतरोशचषा तनमु ताां कामाशक्ष रोशचष्णुना ।
िन्तापो शिशनिायवते शनजिचः प्राचुयवमङ्कूयवते
िौन्दयं पररपूयवते जगशत िा कीशतवश्च िञ्चायवते ॥ 72

िैमल्यां कुमदु शश्रयाां शहमरुचः कान्वयैि िन्धुक्ष्यते


ज्योवमनारोशचरशप प्रदोषिमयां प्रा्यैि िम्पद्यते ।
मिच्छविां निमौशिकमय परमां िांमकारतो दृश्यते
कामाक्ष्याः शममतदीशधतेशिवशशदमा नैिशगवको भािते ॥ 73

प्राकाश्यां परमेश्वरप्रणशयशन विन्मन्दहािशश्रयः


श्रीकामाशक्ष मम शक्षणोतु ममतािैचक्षणीमक्षयाम् ।
यद्भीवयेि शनलीयते शहमकरो मेर्ोदरे शुशिका-
गभे मौशिकमण्डली च िरिीमध्ये मण ृ ाली च िा ॥ 74

हेरम्बे च गहु े च हषवभररतां िाविल्यमङ्कूरयत्


मारद्रोशहशण पूरुषे िहभिु ां प्रेमाङ्कुरां व्यञ्जयत् ।
आनम्रेषु जनेषु पूणवकरुणािैदग्ध्यमत्त ु ालयत्
कामाशक्ष शममतमञ्जिा ति किङ्कारां मया कर्थयते ॥ 75
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 96

िङ्िुद्धशद्वजराजकोs्यशिरतां कुिवशन्द्वजैः िङ्गमां


िाणीपद्धशतदूरगोsशप िततां तविाहचयं िहन् ।
अश्रान्तां पशुदुलवभोsशप कलयन्पवयौ पशूनाां रशतां
श्रीकामाशक्ष ति शममतामतृ रिमयन्दो मशय मपन्दताम् ॥ 76

श्रीकामाशक्ष महेश्वरे शनरुपमप्रेमाङ्कुरप्रिमां


शनवयां यः प्रकटीकरोशत िहजामशु न्नद्रयन्माधुरीम् ।
तत्तादृिि मन्दहािमशहमा मातः किां माशनताां
तन्मध्ू नाव िरु शनम्नगाां च कशलकाशमन्दोश्च ताां शनन्दशत ॥ 77

ये माधुयवशिहारमण्टपभिु ो ये शैवयमद्रु ाकरा


ये िैशद्यदशाशिशेषिुभगामते मन्दहािाङ्कुराः ।
कामाक्ष्याः िहजां गण
ु त्रयशमदां पयावयतः कुिवताां
िाणीगम्ु फनडम्बरे च हृदये कीशतवप्ररोहे च मे ॥ 78

कामाक्ष्या मदृ ुलशममताांशुशनकरा दाक्षान्तके िीक्षणे


मन्दाक्षग्रशहला शहमद्युशतमयूखाक्षेपदीक्षाङ्कुराः ।
दाक्ष्यां पक्ष्मलयन्तु माशक्षकगडु द्राक्षाभिां िाक्षु मे
िूक्ष्मां मोक्षपिां शनरीशक्षतमु शप प्रक्षालयेयमु वनः ॥ 79

जावया शीतलशीतलाशन मधुराण्येताशन पूताशन ते


गाङ्गानीि पयाांशि देशि पटलान्यल्पशममतज्योशतषाम् ।
एनःपङ्कपरम्परामशलशनतामेकाम्रनािशप्रये
प्रज्ञानावितु राां मदीयशधषणाां प्रक्षालयन्तु क्षणात् ॥ 80
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 97

अश्रान्तां परतशन्त्रतः पशुपशतमविन्मन्दहािाङ्कुरैः


श्रीकामाशक्ष तदीयिणविमतािङ्गेन शङ्कामहे ।
इन्दुां नाकधुनीं च शेखरयते मालाां च धत्ते निैः
िैकुण्ठै रिकुण्ठनां च कुरुते धूलीचयैभावममनैः ॥ 81

श्रीकाञ्चीपुरदेिते मदृ ुिचमिौर्यमद्रु ामपदां


प्रौढप्रेमलतानिीनकुिुमां मन्दशममतां तािकम् ।
मन्दां कन्दलशत शप्रयमय िदनालोके िमाभाषणे
श्लक्ष्णे कुङ्मलशत प्ररूढपल
ु के चाश्लेषणे फुल्लशत ॥ 82

शकां त्रैस्रोतिमशम्बके पररणतां स्रोतश्चति


ु ं निां
पीयूषमय िममततापहरणां शकां िा शद्वतीयां िपुः ।
शकां शमित्त्िशन्नकटां गतां मधुररमा्यािाय गव्यां पयः
श्रीकाञ्चीपरु नायकशप्रयतमे मन्दशममतां तािकम् ॥ 83

भूषा िक्त्रिरोरुहमय िहजा िाचाां िखी शाश्वती


नीिी शिभ्रमिन्ततेः पशुपतेः िौधी दृशाां पारणा ।
जीिातुमवदनशश्रयः शशशरुचेरुच्चाटनी देिता
श्रीकामाशक्ष शगरामभूशममयते हािप्रभामञ्जरी ॥ 84

िूशतः श्वेशतमकन्दलमय ििशतः शृङ्गारिारशश्रयः


पूशतवः िूशिझरीरिमय लहरी कारुण्यपािोशनधेः ।
िाटी काचन कौिुमी मधुररममिाराज्यलक्ष्म्यामति
श्रीकामाशक्ष ममामतु मङ्गलकरी हािप्रभाचातरु ी ॥ 85
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 98

जन्तूनाां जशनदुःखमवृ यलु हरीिन्तापनां कृन्ततः


प्रौढानग्रु हपूणवशीतलरुचो शनवयोदयां शबभ्रतः ।
श्रीकामाशक्ष शििृविरा इि करा हािाङ्कुरामते हठात्
आलोके न शनहन्यरु न्धतमिमतोममय मे िन्तशतम् ॥ 86

उत्तङु ् गमतनमण्डलमय शिलिल्लािण्यलीलानटी-


रङ्गमय मफुटमध्ू िविीमशन महु ुः प्राकाश्यम्येयषु ी ।
श्रीकामाशक्ष ति शममतद्युशततशतशबवम्बोष्ठकान्वयङ्कुरैः
शचत्राां शिद्रुममशु द्रताां शितनतु े मौिीं शितानशश्रयम् ॥ 87

मिाभाव्यात्ति िक्त्रमेि लशलतां िन्तोषिम्पादनां


शम्भोः शकां पुनरशञ्चतशममतरुचः पाशण्डवयपात्रीकृतम् ।
अम्भोजां मित एि ििवजगताां चक्षुःशप्रयम्भािुकां
कामाशक्ष मफुररते शरशद्वकशिते कीदृशग्िधां भ्राजते ॥ 88

पुशम्भशनवमवलमानिैशिवदधते मैत्रीं दृढां शनमवलाां


लब्ध्िा कमवलयां च शनमवलतराां कीशतं लभन्तेतराम् ।
िूशिां पक्ष्मलयशन्त शनमवलतमाां यत्तािकाः िेिकाः
तवकामाशक्ष ति शममतमय कलया नैमवल्यिीमाशनधेः ॥ 89

आकषवन्नयनाशन नाशकिदिाां शैवयेन िांमतम्भयन्


इन्दुां शकञ्च शिमोहयन्पशुपशतां शिश्वाशतवमच्ु चाटयन् ।
शहांिन्िांिृशतडम्बरां ति शशिे हािाह्वयो माशन्त्रकः
श्रीकामाशक्ष मदीयमानितमोशिद्वेषणे चेष्टताम् ॥ 90
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 99

क्षेपीयः क्षपयन्तु कल्मषभयान्यममाकमल्पशममत-


ज्योशतमवण्डलचङ्िमामति शशिे कामाशक्ष रोशचष्णिः ।
पीडाकमवठकमवर्मविमयव्यापारतापानल-
श्रीपाता निहषविषवणिधु ास्रोतशमिनीशीकराः ॥ 91

श्रीकामाशक्ष ति शममतैन्दिमहःपूरे पररमफूजवशत


प्रौढाां िाररशधचातुरीं कलयते भिावमनाां प्राशतभम् ।
दौगववयप्रिरामतमःपटशलकािाधम्यवमाशबभ्रते
ििं कै रििाहचयवपदिीरीशतां शिधत्ते परम् ॥ 92

मन्दाराशदषु मन्मिाररमशहशष प्राकाश्यरीशतां शनजाां


कादाशचवकतया शिशङ्क्य बहुशो िैशद्यमद्रु ागण ु ः।
श्रीकामाशक्ष तदीयिङ्गमकलामन्दीभिवकौतुकः
िातवयेन ति शममते शितनतु े मिैरािनािािनाम् ॥ 93

इन्धाने भििीशतहोत्रशनिहे कमौर्चण्डाशनल-


प्रौशढम्ना बहुलीकृते शनपशततां िन्तापशचन्ताकुलम् ।
मातमां पररशषञ्च शकशञ्चदमलैः पीयूषिषैररि
श्रीकामाशक्ष ति शममतद्यशु तकणैः शैशशयवलीलाकरैः ॥ 94

भाषाया रिनाग्रखेलनजुषः शृङ्गारमद्रु ािखी-


लीलाजातरतेः िुखेन शनयममनानाय मेनावमजे ।
श्रीकामाशक्ष िुधामयीि शशशशरा स्रोतशमिनी तािकी
गाढानन्दतरङ्शगता शिजयते हािप्रभाचातरु ी ॥ 95
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 100

िन्तापां शिरलीकरोतु िकलां कामाशक्ष मच्चेतना


मज्जन्ती मधुरशममतामरधुनीकल्लोलजालेषु ते ।
नैरन्तयवमपु ेवय मन्मिमरुल्लोलेषु येषु मफुटां
प्रेमन्े दःु प्रशतशबशम्बतो शितनतु े कौतूहलां धूजवटेः ॥ 96

चेतःक्षीरपयोशधमन्िरचलद्रागाख्यमन्िाचल-
क्षोभव्यापृशतिम्भिाां जनशन ते मन्दशममतश्रीिुधाम् ।
मिादांमिादमदु ीतकौतुकरिा नेत्रत्रयी शाङ्करी
श्रीकामाशक्ष शनरन्तरां पररणमवयानन्दिीचीमयी ॥ 97

आलोके ति पञ्चिायकररपोरुद्दामकौतूहल-
प्रेङ्खन्मारुतर्ट्टनप्रचशलतादानन्ददुग्धाम्बुधेः ।
काशचद्वीशचरुदञ्चशत प्रशतनिा िांशिवप्ररोहाशवमका
ताां कामाशक्ष किीश्वराः शममतशमशत व्याकुिवते ििवदा ॥ 98

िूशिः शीलयते शकमशद्रतनये मन्दशममतात्ते महु ुः


माधुयावगमिम्प्रदायमििा िूिेनवु मन्दशममतम् ।
इविां कामशप गाहते मम मनः िन्देहमागवभ्रशमां
श्रीकामाशक्ष न पारमार्थयविरशणमफूतौ शनधत्ते पदम् ॥ 99

िीडालोलकृपािरोरुहमख ु ीिौधाङ्गणे्यः कशि-


श्रेणीिाक्पररपाशटकामतृ झरीिूतीगहृ ्े यः शशिे ।
शनिावणाङ्कुरिािवभौमपदिीशिांहािने्यमति
श्रीकामाशक्ष मनोज्ञमन्दहशितज्योशतष्कणे्यो नमः ॥ 100
श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 101

आयावमिे शिभाियन्मनशि यः पादारशिन्दां पुरः


पश्यन्नारभते मतुशतां ि शनयतां लब्ध्िा कटाक्षच्छशिम् ।
कामाक्ष्या मदृ ुलशममताांशुलहरीज्योवमनाियमयाशन्िताां
आरोहवयपिगविौधिलभीमानन्दिीचीमयीम् ॥ 101

॥ इशत मन्दशममतशतकां िम्पूणवम् ॥

श्रीमूकपञ्चशती मन्दशममत शतकम् पुट िांख्या 102

Das könnte Ihnen auch gefallen