Sie sind auf Seite 1von 2

srI: shrI gAyatrI rAmAyaNam

srImathE rAmAnujAya nama:

|| shrI gAyatrI rAmAyaNam ||

tapassvAdyAya niratam tapasvI vAgvidAm varam |


nAradam paripaprachCha vAlmIkirmunipunggavam || 1

sa hatvA rAkShasAn sarvAn yaGYaghnAn raghunandana: |


riShibhi: pUjita: samyagyathEndrO vijayI purA || 2

vishvAmitra: sa dharmAtmA shrutvA janakabhAshitam |


vatsa rAma dhanu: pashya iti rAghavamabravIt || 3

tuShTAvAsya tadA vamsham pravishya sa vishAmpatE: |


shayanIyam narEndrasya tadAsAdya vyatiShData || 4

vanavAsam hi sangkhyAya vAsAmsyAbharaNAni cha |


bhartAramanugachChantyai sItAyai svashurO dadhau || 5

rAjA satyam cha dharmam cha rAjA kulavatAm kulam |


rAjA mAtA pitA chaiva rAjA hitakarO nruNAm || 6

nirIkShya sa muhUrtam tu dadarsha bharatO gurum |


uTajE rAmamAsInam jaTAvalkala dhAriNam || 7

yadi buddhi: krutA draShTum agastyam tam mahAmunim |


adyaiva gamanE buddhim rOchayasva mahAyasha: || 8

bharatasyArya putrasya svashrUNAm mama cha prabhO |


mruga rUpamidam vyaktam vismayam janayiShyati || 9

gachCha shIghramitO rAma sugrIvam tam mahAbalam |


vayasyam tam kuru kShipram itO gatvAZdya rAghava || 10

dEshakAlau pratIkShasva kShamamANa: priyAZpriyE |


sukhadu:khasaha: kAlE sugrIva vashagO bhava || 11

vandyAstE ti tapassiddhA: tApasA vItakalmaShA: |


praShTavyA chApi sItAyA: pravruttirvinayAnvitai: || 12

sa nirjitya purIm shrEShThAm langkAm tAm kAmarUpiNIm |


vikramENa mahatEjA hanumAn kapisattama: || 13

dhanyA dEvA: sa gandharvA: siddhAshcha paramarShaya: |


mama pashyanti yE nAtham rAmam rAjIvalOchanam || 14

manggalAbhimukhI tasya sA tadAsIn mahAkapE: |

AzhhvAr emperumAnAr jIyar thiruvadigaLE sharaNam


http://www.acharya.org
srI: shrI gAyatrI rAmAyaNam
srImathE rAmAnujAya nama:

upatasthE vishAlAkShI prayatA havyavAhanam || 15

hitam mahArtham mrudu hEtu samhitam


vyatIta kAlAyati sampratikShamam |
nishamya tadvAkyamupasthitajvara:
prasanggavAn uttaramEtadabravIt || 16

dharmAtmA rakShasAm shrEShTha: samprAptOZyam vibhIShaNa: |


langkaishvaryam dhruvam shrImAn ayam prApnOtyakaNTakam || 17

yO vajrapAtAshani sannipAtAt
na sukShubhE nApi chachAla rAjA |
sa rAmabANAbhihatO bhrushArta:
chachAla chApam cha mumOcha vIra: || 18

yasya vikrama mAsAdya rAkShasA nidhanam gatA: |


tam manyE rAghavam vIram nArAyaNa manAmayam || 19

na tE dadrushirE rAmam dahantamarivAhinIm |


mOhitA: paramAstrENa gAndharvENa mAhAtmanA || 20

praNamya dEvatAbhyashcha brAhmaNEbhyashcha maithilI |


baddhAnjjalipuTA chEdamuvAchAZgni samIpata: || 21

chalanAt parvEndrasya gaNA dEvAshcha kampitA: |


chachAla pArvatI chApi tadAshliShTA mahEshvaram || 22

dArA: putrA: puram rAShTram bhOgAchChAdana bhOjanam |


sarvamEvAvibhaktam nO bhaviShyati harIshvara || 23

yAmEva rAtrim shatrughna: parNashAlAm samAvishat |


tAmEva rAtrim sItApi prasUtA dAraka dvayam || 24

idam rAmAyaNam krutsnam gAyatrI bIjasamyutam |


trisandhyam ya: paThEnnityam sarvapApai: pramuchyatE ||

|| iti shrI gAyatrI rAmAyaNam sampUrNam ||

AzhhvAr emperumAnAr jIyar thiruvadigaLE sharaNam


http://www.acharya.org

Das könnte Ihnen auch gefallen