Sie sind auf Seite 1von 8

shree jagannaatha sahasranaama stotram

brahma puraaNa

deva daanava gandharva yaksha vidyaa dharoragaih |


sevyamaanam sadaachaaru koTisoorya samaprabham || 1 ||

dhyaayen naaraayaNam devam chaturvarga phalapradam |


jaya krushNa jagannaatha jaya sarvaa adhinaayaka || 2 ||

jayaa ashesha jagadvandya paadaamboja namo astu te || 3 ||

yudhishThira uvaacha -

yasya prasaadaat tu sarvam yastu vishNu paraayaNah |


yastu dhaataa vidhaataa cha yasya satyam paro bhavet || 4 ||

yasya maayaamayam jaalam trailokyam sacharaacharam |


martyaamshcha mrugatrushNaayaam bhraamayatyapi kevalam || 5 ||

namaamyaham jagatpreetyaa naamaani cha jagatpateh |


bruhatyaa kathitam yachcha tanme kathaya saampratam || 6 ||

bheeshma uvaacha -

yudhishThira mahaabaaho kathayaami shruNushva me |


jagannaathasya naamaani pavitraaNi shubhaani cha || 7 ||

maayayaa yasya samsaaro vyaaprutah sacharaacharah |


yasya prasaadaat cha brahmaaNam srushTvaa paati cha sarvadaa || 8 ||

brahmaadi dashadikpaalaan maayaa vimohitaan khalu |


yasya cheshTaa avarohashcha brahmaanDa khanDagocharah || 9 ||

dayaa vaa mamataa yasya sarvabhooteshu sarvagah |


satya dharma vibhooshasya jagannaathasya sarvatah || 10 ||

kathayaami sahasraaNi naamaani tava chaa anagha || 11 ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 1
|| viniyogah ||

om asya shreemaatrukaa mantrasya | shree vedavyaasa rushih| anushTup Chandah |


shree jagannaatho devataa | bhagavatah shree jagannaathasya preetyarthe
sahasranaama paaThane viniyogah ||

|| dhyaanam ||

neelaadrou shankhamadhye shatadala kamale ratnasimhaasanastham


sarvaalankaarayuktam navaghanaruchiram samyutam cha agrajena |
bhadraayaah vaamapaarshve rathacharaNayutam brahma rudrendra vandyam
vedaanaam saaram eesham svajana parivrutam brahmadaaro smaraami || 12 ||

|| shree jagannaatha sahasranaama stotram ||

shree bhagavaan uvaacha

chaturbhujo jagannaathah kanThashobhita koustubhah |


padmanaabho vedagarbhah chandrasooryo vilokanah || 1 ||

jagannaatho lokanaatho neelaadreeshah paro harih |


deenabandhur dayaasindhuh krupaaluh janarakshakah || 2 ||

kambupaaNih chakrapaaNih padmanaabho narottamah |


jagataam paalako vyaapi sarvavyaapi sureshvarah || 3 ||

lokaraajo devaraajah shakro bhoopashcha bhoopati |


neelaadripati naathashcha ananta purushottamah || 4 ||

taarkshyodhyaayah kalpataruh vimalaa preetivardhanah |


balabhadro vaasudevo maadhavo madhusoodanah || 5 ||

daityaarih punDareekaaksho vanamaalee balapriyah |


brahmavishNu vrushNivamsho muraarih krushNah keshavah || 6 ||

shreeraamah sacchidaanando govindah parameshvarah |


vishNurjishNuh mahaavishNuh prabhavishNuh maheshvarah || 7 ||

lokakartaa jagannaatho maheekartaa mahaayashaah |


maharshih kapilaachaaryo lokachaari suro harih || 8 ||

aatmaa cha jeevapaalashcha shoorah samsaarapaalakah |


eko aneko mamapriyo brahmavaadi maheshvarah || 9 ||

dvibhujashcha chaturbaahuh shatabaahuh sahasrakah |


padmapatra vishaalaakshah padmagarbhah paro harih || 10 ||
Jagannatha sahasranama stotram v3
www.bharatiweb.com Page 2
padmahasto devapaalo daityaarih daityanaashanah |
chaturmoortih chaturbaahuh chaturaanana-sevitah || 11 ||

padmahastah chakrapaaNih shankhahasto gadaadharah |


mahaavaikunThavaasee cha lakshmeepreetikarah sadaa || 12 ||

vishvanaathah preetidashcha sarvadeva priyankara |


vishvavyaapee daaruroopah chandrasoorya vilochanah || 13 ||

gupta gangopa labdhishcha tulasee preetivardhanah |


jagadeeshah shreenivaasah shreepatih shreegadaagrajah || 14 ||

saraswatee moolaadhaarah shreevatsah shreedayaanidhih |


prajaapatih bhrugupatih bhaargavo neelasundarah || 15 ||

yogamaayaa guNaaroopo jagadyoneshvaro harih |


aadityah pralayoddhaaree aadou samsaarapaalakah || 16 ||

krupaavishThah padmapaaNih amoortih jagadaashrayah |


padmanaabho niraakaarah nirliptah purushottamah || 17 ||

krupaakarah jagadvyaapee shreekarah shankha shobhitah |


samudra-koTi-gambheero devataapreetidah sadaa || 18 ||

surapatir bhootapatih brahmachaaree purandarah |


aakaasho vaayumoortishcha brahmamoortir jalesthitah || 19 ||

brahma vishNu dhrutipaalah paramo amrutadaayakah |


paramaananda sampoorNah puNyadevah paraayaNah || 20 ||

dhanee cha dhanadaataa cha dhanagarbho maheshvarah |


paashapaaNih sarvajeevah sarvasamsaara rakshakah || 21 ||

devakartaa brahmakartaa vasishTho brahmapaalaka |


jagatpatih suraachaaryo jagatvyaapee jitendriyah || 22 ||

mahaamoortir vishvamoortih mahaabuddhih paraakramah |


sarvabeejaarthachaaree cha drashTaa vedapatih sadaa || 23 ||

sarvajeevasya jeevashcha gopatih marutaampatih |


manobuddhir ahamkaarah kaamaadi krodha naashanah || 24 ||

kaamadevah kaamapaalah kaamaangah kaamavallabhah |


shatrunaashee krupaasindhuh krupaalu parameshvarah || 25 ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 3
devatraataa devamaataa bhraataa bandhuh pitaa sakhaa |
baalabhadrah tanooroopo vishvakarmaa balo balah || 26 ||

anekahmoorti satatam satyavaadee sataamgatih |


lokabrahmah bruhadbrahmah sthoolabrahmah sureshvarah || 27 ||

jagadvyaapee sadaachaaree sarvabhootashcha bhoopatih |


durgapaalah kshetranaatho rateesho ratinaayakah || 28 ||

balee vishvo balaachaaree balado bali vaamanah |


darahaasah sharachchandrah paramah parapaalakah || 29 ||

akaaraadi makaaraanto madhyokaarah svaroopadruk |


stutisthaayee somapaashcha svaahaakaarah svadhaakarah || 30 ||

matsyah koormo varaahashcha narasimhashcha vaamanah |


parashuraamo mahaaveeryo raamo dasharathaatmajah || 31 ||

devakeenandanah shreshTho nruharih narapaalakah |


vanamaalee dehadhaaree padmamaalee vibhooshaNah || 32 ||

mallikaa maalaadhaaree cha jaatee-jutee priyah sadaa |


bruhatpitaa mahaapitaa braahmaNo braahmaNapriyah || 33 ||

kalparaajah khagapatih devesho devavallabhah |


paramaatmaa baloraagyaam maangalyam sarvamangalah || 34 ||

sarvabalo devadhaaree raagyaamcha baladaayakah |


naanaapakshee patangaanaam paavano paripaalakah || 35 ||

vrundaavana vihaaree cha nityasthala vihaarakah |


kshetrapaalo maanavashcha bhuvano bhavapaalakah || 36 ||

sattvam rajas tamo buddhir ahamkaara paro api cha |


aakaashaangah ravih somo dharitri dharaNeedharah || 37 ||

nishchinto yoganidrashcha krupaaluh dehadhaarakah |


sahasrasheersha shreevishNuh nityo jishNur niraalayah || 38 ||

kartaa hartaa cha dhaataa cha satyadeekshaadi paalakah |


kamalaakshah svayambhootah krushNavarNo vanapriyah || 39 ||

kalpadruma paadapaarih kalpakaaree svayam harih |


devaanaam cha guruh sarvadevaroopo namaskrutah || 40 ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 4
nigamaagamachaaree cha krushNagamya svayam yashah |
naaraayaNo naraaNaamcha lokaanaam prabhuruttamah || 41 ||

jeevaanaam paramaatmaa cha jagadvandyah paro yamah |


bhootavaasee parokshashcha sarvavaasee charaashrayah || 42 ||

bhaageerathee manobuddhih bhavamrutyuh paristhitah |


samsaara praNayee preetah samsaararakshakah sadaa || 43 ||

naanaavarNadharo devo naanaapushpa vibhooshaNah |


nandadhvajo brahmaroopo girivaasee gaNaadhipah || 44 ||

maayaadharo varNadhaaree yogeeshah shreedharo harih |


mahaajyotir mahaaveeryo balavaamshcha balodbhavah || 45 ||

bhootakrud bhavano devo brahmachaaree suraadhipah |


saraswatee suraachaaryah suradevah sureshvarah || 46 ||

ashTamoortidharo rudrah icChaamoortih paraakramah |


mahaanaagapatishchaiva puNyakarmaa tapashcharah || 47 ||

deenapo deenapaalashcha divyasimho divaakarah |


anabhoktaa sabhoktaa cha havirbhoktaa paroparah || 48 ||

mantrado gyaanadaataa cha sarvadaataa paro harih |


parardhih paradharmaa cha sarvadharma namaskrutah || 49 ||

kshamaadashcha dayaadashcha satyadah satyapaalakah |


kamsaarih keshinaashee cha naashano dushTanaashanah || 50 ||

paanDava preetidashchaiva paramah parapaalakah |


jagaddhaataa jagadkartaa gopa govatsa paalakah || 51 ||

sanaatano mahaabrahma phaladah karmachaariNaam |


parama paramaananda parardhi parameshwarah || 52 ||

sharaNah sarvalokaanaam sarvashaastra parigrahah |


dharmakrutih mahaadharmaa dharmaatmaa dharmabaandhavah || 53 ||

manahkartaa mahaabuddhir mahaamahima daayaka |


bhoorbhuvahssuvo mahaamoortih bheemo bheema paraakramah || 54 ||

pathya bhootaatmako devah pathyamoortih paraatparah |


vishwaakaaro vishwagarbhah surah cha sureshwarah || 55 ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 5
bhuvaneshah sarvavyaapee bhaveshah bhavapaalakah |
darshaneeya chaturvedah shubhaango lokadarshanah || 56 ||

shyaamalah shaantamoortishcha sushaantah chaturottamah |


saamapreetishcha rukpreetih yajusho atharvaNapriyah || 57 ||

shyaamachandrah chaturmoortih chaturbaahuh chaturgatih |


mahaajyotih mahaamoortih mahaadhaamah maheshvarah || 58 ||

agastivaradaataa cha sarvadeva pitaamahah |


prahlaadasya preetikaro dhruvaabhi maanataarakah || 59 ||

manDitah sutanoordaataa saadhu bhakti pradaayakah |


omkaarashcha parambrahma om niraalambano harih || 60 ||

sadgatih paramo hamso jeevaatmaa jananaayakah |


manashchintyah chittahaaree manogyashcha paraadhikah || 61 ||

braahmaNo brahmajaateenaam indriyaaNaam gatih prabhuh |


tripaadaat oordhva sambhooto viraaT chaiva sureshvarah || 62 ||

paraatparah parah paadah padmasthah kamalaasanah |


naanaasamdeha vishayah tattvagyaanaabhinibhrut || 63 ||

sarvagyashcha jagadbandhuh manoja gyaata kaarakah |


mukhasambhoota viprastu baahusambhoota raajakah || 64 ||

oorovaishyah padobhootah shoodro nityopanityakah |


gyaaneemaanee varNadashcha sarvadah sarvabhooshitah || 65 ||

anaadi varNasamdeho naanaakarmo paristhitah |


shraddhaadi dharma samdeho brahmadehah smitaananah || 66 ||

shambaraari vedapatih sukruta sattvavardhanah |


sakalam sarvabhootaanaam sarvadaataa jaganmayah || 67 ||

sarvabhoota hitaishee cha sarvapraaNee hiteratah |


sarvadaa dehadhaaree cha baTako baTukah sadaa || 68 ||

sarvakarma vidhaataa cha dhyaanadah karuNaatmakah |


puNyasampattidaataa cha kartaa hartaa tathaiva cha || 69 ||

sadaa neelaadrivaasee cha nataasyashca purandarah |


naro naaraayaNo devo nirmalo nirupadravah || 70 ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 6
brahma shambhu surashreshThah kambupaaNih balorjunah |
jagaddhaataa chiraayushcha govindah gopavallabhah || 71 ||

devadevo mahaabrahma mahaaraajo mahaagatih |


ananto bhootanaathashcha ananto bhootasambhavah || 72 ||

samudra parvataanaancha gandharvaaNaam tathaa a ashrayah |


shreekrushNo devakeeputro muraarirveNuhastakah || 73 ||

jagadsthaayee jagadvyaapee sarvasamsaara bhootidah |


ratnagarbho ratnahasto ratnaakarah sutaapatih || 74 ||

kandarpa rakshaakaaree cha kaamadeva pitaamahah |


koTibhaaskara samjyotih koTichandra susheetalah || 75 ||

koTikandarpa laavaNya kaamamoortih bruhattapah |


mathuraapuravaasee cha dvaariko dvaarikaapatih || 76 ||

vasantarutunaathashcha maadhavah preetidah sadaa |


shyaamabandhuh ghanashyaamo ghanaaghana samadyutih || 77 ||

ananta kalpavaasee cha kalpasaakshee cha kalpakrut |


satyanaathah satyachaaree satyavaadee sadaasthitah || 78 ||

chaturmoortih chaturbaahuh chaturyugapati bhavah |


raamakrushNo yugaantashcha balabhadro balo balih || 79 ||

lakshmeenaaraayaNo devah shaalagraama shilaaprabhuh |


praaNo apaanah samaanashcha daana vyaanou tathaiva cha || 80 ||

panchaatmaa panchatattvam cha sharaNaagata paalakah |


yatkinchit drushyate loke tatsarvam jagadeeshvarah || 81 ||

jagadeesho mahadbrahma jagannaathaaya te namah || 82 ||

|| phalashrutih ||

evam naama sahasreNa stavo yam paThyate yadi |


paaTham paaThyate yah tu shruNuyaadapi maanavah || 1 ||

sahsraaNaam shatenaiva yagyena paripoojate |


yatpuNyam sarvateertheshu vedeshu cha visheshatah || 2 ||

tatpuNyam koTiguNitam achiraal labhyate narah |


jagannaathasya naamaani puNyaani saphalaani cha || 3 ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 7
vidyaarthee labhate vidyaam yogaarthee yogam aapnuyaat |
kanyaarthee labhate kanyaam jayaarthee labhate jayam || 4 ||

kaamaarthee labhate kaamam putraarthee labhate sutam |


kshatriyaaNaam prayogeNa sangraame jayadah sadaa || 5 ||

vaishyaanaam sarvadharmah syaat shoodraaNaam sukhamedhate |


saadhoonaam paThato nityam gyaanadah phaladah tathaa || 6 ||

naa apavaadam na duhkham cha kadaa cha labhate narah |


sarvasoukhyam phalam praapya chiranjeevee bhavennarah || 7 ||

shruNu raajan mahaabaaho mahimaanam jagatpateh |


yasya smaraNa maatreNa sarvapaapaih pramuchyate || 8 ||

jagannaatham lokanaatham paThate yah sadaa shuchih |


kalikaalodbhavam paapam tatkshaNaat tasya nashyati || 9 ||

|| iti shree brahma puraaNe bheeshma-yudhishThira samvaade shree jagannaatha


sahasranaama stotram sampoorNam ||

Jagannatha sahasranama stotram v3


www.bharatiweb.com Page 8

Das könnte Ihnen auch gefallen