Sie sind auf Seite 1von 2

saraswatee kavacha stotram

kavachasyaasya viprendra rushiresha prajaapatihi |


svayam cha bruhateecChando devataa shaaradaambikaa || 1 ||

sarvatattva parigyaane sarvaartha saadhaneshu cha |


kavitaasu cha sarvaasu viniyogah prakeertitaha || 2 ||

om hreem saraswatyai swaahaa shiro me paatu sarvatah |


shreem vaagdevataayai swaahaa bhaalam me sarvadaavatu || 3 ||

om saraswatyai swaaheti shrotram paatu nirantaram |


om shreem hreem bhaaratyai swaahaa netrayugmam sarvadaavatu || 4 ||

aim hreem vaagvaadinyai swaahaa naasaam me sarvato avatu |


hreem vidyaadhishThaatrudevyai swaahaa oshTham sadaavatu || 5 ||

om shreem hreem braahmyai swaaheti dantapankteeh sadaavatu |


emityekaaksharo mantro mama kanTham sadaavatu || 6 ||

om shreem hreem paatu me greevaam skandham me shreem sadaavatu |


shreem vidyaadhishThaatrudevyai swaahaa vakshah sadaavatu || 7 ||

om hreem vidyaasvaroopaayai swaahaa me paatu naabhikaam |


om hreem hreem vaaNyai svaaheti mama prushTham sadaavatu || 8 ||

om hreem kleem vaaNyai svaaheti mama hastou sadaavatu |


om sarvavarNaatmikaayai paadayugmam sadaavatu || 9 ||

om raagaadhishThaatrudevyai sarvaangam me sadaavatu |


om sarvakaNThavaasinyai swaahaa praachyaam sadaavatu || 10 ||

om hreem jihvaagravaasinyai swaahaagnidishi rakshatu |


om aim hreem shreem sarasvatyai budhajananyai swaahaa || 11 ||

satatam mantraraajo ayam dakshiNe maam sadaavatu |


om hreem shreem tryaksharo mantro nairrutyaam me sadaavatu || 12 ||

kavijihvaagra vaasinyai swaahaa maam vaaruNe avatu |


om sadaambikaayai swaahaa vaayavyai maam sadaavatu || 13 ||

om gadyapadyavaasinyai swaahaa maam uttare avatu |


om sarvashaastravaasinyai svaahaishaanyaam sadaavatu || 14 ||

Vishwavijayam Saraswati Kavacha Stotram v1


www.bharatiweb.com Page 1
om hreem sarvapoojitaayai swaahaa chordhva sadaavatu |
aim hreem pustakavaasinyai swaahaa dho maam sadaavatu |
om granthabeejaroopaayai swaahaa maam sarvato avatu || 15 ||

iti te kathitam vipra sarvamantrougha vigraham |


idam vishvavijayam naama kavacham brahmaroopakam || 16 ||

puraa shrutam dharma vaktraat parvate gandhamaadane |


tava snehaan mayaakhyaatam pravaktavyam na kasyachit || 17 ||

gurum abhyarcha vidhivad vastraalankaaram chandanaih |


praNamya danDavat bhoomou kavacham dhaarayet sudheehi || 18 ||

panchalaksha japenaiva siddham tu kavacham bhavet |


yadi syaat siddhakavacho bruhaspatisamo bhavet || 19 ||

mahaavaagmee kaveendrashcha trailokya vijayee bhavet |


shaknoti sarvam jetum sa kavachasya prasaadatah || 20 ||

idam te kaaNvashaakhoktam kathitam kavacham mune |


stotram poojaavidhaanam cha dhyaanam vai vandanam tathaa || 21 ||

|| iti shree brahma vaivarte vishvavijaya saraswateekavacham sampoorNam ||

Vishwavijayam Saraswati Kavacha Stotram v1


www.bharatiweb.com Page 2

Das könnte Ihnen auch gefallen