Sie sind auf Seite 1von 4

[Siddhayogeśvarīmata 2]

devy uvāca |
yo ’sau tadgraha samproktas tathā cātmaparigrahaḥ |
guruṃ gurutaraṃ caiva yair jñātair siddhir iṣyate ∥⒉1∥
[ …………………………………………………………] |
[gurau rudraśaktisamāveśaḥ]
bhairava uvāca |
mantr[o] gurutar[o] jñeyo gurur ācārya ucyate ∥⒉2∥
tena dīkṣitamātrasya bhaved ātmaparigrahaḥ |
tadgrahe mantrasadbhāvaprāptir atra varānane ∥⒉3∥
rudraśaktisamāveśā[d] divyācaraṇalakṣaṇa[m] |
ācārye lakṣayet tatra tato mantragraha[ḥ] smṛtaḥ ∥⒉4∥
rudraśaktisamāveśād ācāryasya mahātmanaḥ |
śaktir utpadyate kṣipraṃ sadyaḥpratyayakāriṇī ∥⒉5∥
prathamaṃ lakṣaṇaṃ proktaṃ rudre bhaktiḥ suniścalā |
dvitīyaṃ mantrasiddhis tu sadyaḥpratyayakārikā ∥⒉6∥
tṛtīyaṃ sarvasattvānāṃ kiṃkurvāṇavidheyatā |
prārabdhakāryaniṣpattiś caturthaṃ lakṣaṇaṃ smṛtam ∥⒉7∥
kavitvaṃ pañcamaṃ proktaṃ sālaṅkāra[ṃ] manoharam |
paravākśaktistambhaṃ ca lakṣaṇaṃ pañcamaṃ smṛtam ∥⒉8∥
ācāryasya samākhyātam etal lakṣaṇapañcakam |
evaṃ lakṣaṇasaṃyukt[o] dīkṣābhijño ’tha tattvavit ∥⒉9∥
guhyamaṇḍalasūtrajñ[o] lokānugrahakārakaḥ |
rudraśaktisamāveśā[’] bhaktānāṃ vāñchitapradaḥ ∥⒉10∥

6ab Cf. tatraitat prathamaṃ cihnaṃ rudre bhaktiḥ suniścalā MVT ⒉14ab ≈ TĀ ⒔214cd ≈ MVT ⒉14cd
7ab Cf. sarvasattvavaśitvaṃ ca tṛtīyaṃ lakṣaṇaṃ smṛtam MVT ⒉15ab 7cd ≈ prārabdhakāryaniṣpattiś cihnam
āhuś caturthakam MVT ⒉15cd 6c–7d mantrasiddhiḥ sarvatattvavaśitvaṃ kṛtyasaṃpadaḥ TĀ ⒔215ab 8ab
≈ kavitvaṃ pañcamaṃ jñeyaṃ sālaṅkāraṃ manoharam MVT ⒉16ab

1a °graha ] N : °grahaṃ D • samproktas ] N : proktas D 1d jñātair ] D : jñānai N 2c mantro ] corr.:


mantre DN • gurutaro ] corr.: gurutare N : gurutara D 2d ācārya ] N : ācāryaṃ D 3a tena ] D :
na ca N 3b bhaved ] D : bhavad N • °grahaḥ ] D : °graha N 3c °sadbhāva° ] corr.: °sadbhāvaṃ DN
4a °samāveśād ] corr.: °samāveśān DN °4b lakṣaṇam ] corr. Sanderson: °lakṣaṇaḥ DN 4c ācārye ] D :
ācārya N • tatra ] D : atra N 4d °grahaḥ ] corr.: °graha DN 5a °samāveśād ] D : °samāveśod N 5d
sadyaḥpratyayakāriṇī ] em. Sanderson: sadā pratyayakāriṇīm DN 6a rudre bhaktiḥ ] em. = MVT ⒉14b, TĀ
⒔214d : rudre śakti N : rudraśaktiḥ D 6d sadyaḥ° ] D : sadya° N 7b vidheyatā ] D : vidheyatāḥ N 7c
prārabdha° ] corr. = MVT ⒉15c : prārabdhaṃ DN • °niṣpattiś ] D : °niṣpanti N 7d smṛtam ] D : smṛtaḥ
N 8a kavitvaṃ ] N : kavitve D 8b sālaṅkāraṃ ] corr. = MVT ⒉16b : sālaṃkāra° DN 9c °saṃyukto ]
corr. Sanderson: °saṃyukte DN 9d °jño tha ] D : °jñāya N 10a °jño ] corr.: °jñā DN 10c °samāveśā ] D
: °samāveśo N 10d bhaktānāṃ ] em. Sanderson: bhaktīnāṃ N : śaktīnāṃ D • °pradaḥ ] corr.: °pradam
DN

1
rudraśaktisamāveś[o] yatrāyaṃ lakṣyate priye |
sa gurur matsamo prokto mantravīryaprakāśakaḥ ∥⒉11∥
labdhvā gurutaraṃ tasmāt tatparigrahasaṃsthitaḥ |
tadbhakt[o] ’cirakālena sarvāvastho ’pi sidhyati ∥⒉12∥
uktacihnaviparyaste gurau jātaparigrah[ā]ḥ |
svayaṃgṛhītamantrāś ca kliśyante svalpabuddhayaḥ ∥⒉13∥
evam ukt[ā] mahādevī bhairaveṇa mahātmanā |
praṇipatya punar vākyaṃ uvācedaṃ jagadgurum ∥⒉14∥
<devy uvāca>
evam etan mahādeva nānyathā vastu saṃsthitam |
yathā pṛṣṭaṃ tathākhyātam āditaḥ samanukramāt ∥⒉15∥
kiṃ tv etan niṣkalaṃ proktaṃ śāstraṃ suravarārcitam |
guru[ḥ] pradhānaṃ hi mataḥ sa ca lokeṣu durlabhaḥ ∥⒉16∥
ata ūrdhvaṃ suraśreṣṭha sarvavyājavivarjitam |
sarvasiddhipradaṃ brūhi siddhayog[e]śvarīmatam ∥⒉17∥
yenopalabdhamātreṇa vratayāgavivarjit[ā]ḥ |
akleśenaiva sidhyanti japadhyānaratā narāḥ ∥⒉18∥
ity ukto bhairavīdevyā bhairavo vākyam abravīt |
<bhairava uvāca>
[rudraśaktes trayo bhedā viśvavyāptiś ca]
śṛṇu priye pravakṣyāmi sarvakāmaphalapradam ∥⒉19∥
siddhayogeśvarīṇām tu mataṃ mantraprasādhanam |
japadhyānasamopetaṃ sadyaḥpratyayakārakam ∥⒉20∥
yāvantya[ḥ] prathitāḥ k[ā]ścid yogeśvaryā mahābalāḥ |
11cd = MVT ⒉10cd 13c = Vīṇāśikhatantra 319c, Guhyasiddhi ⒈47a (as emended by Prof. Isaacson in
accordance with the Tibetan translation) ≈ svayaṃgṛhītamantraś ca unattr. cit. in Parātriṃśikāvivaraṇa p.
27⒊ 14 ≈ evam uktā mahādevī jagadānandakārikā / praṇipatya punar vākyam uvācedaṃ jagatpatim MVT ⒊1
15 ≈ evam etan mahādeva nānyathā samudāhṛtam / yathākhyātaṃ tathā jñātam āditaḥ samanukramāt MVT
⒊2
11a °samāveśo ] corr.: °samāveśe DN 11b lakṣyate ] em.: lakṣate D : laṃkṛte N • priye ] D : priyet N 11c
gurur ] D : gurun N • °samo ] D : °samau N 12a labdhvā ] D : labdhā N • gurutaraṃ ] D : gurutara N
12b °sthitaḥ ] corr.: °sthitam D : °sthitaiḥ N 12c °bhakto ] corr.: °bhakte DN • °kālena ] D : °kāle ca N
13a °viparyaste ] corr. Sanderson: °viparyasthe D : °viparyestha N 13b gurau ] corr. Sanderson: guro DN
• jāta° ] D : jñāna° N • °parigrahāḥ ] corr.: °parigrahaḥ DN 14a uktā ] corr. Sanderson= MVT ⒊1a :
ukte D : ukta N 14d °guruṃ ] N : °guruḥ D 15a °deva ] corr. = MVT ⒊2a : °devi DN 15d āditaḥ sam° ]
em. = MVT ⒊2d : – meditam D : tameditam N 16a etan ] em.: ena DN 16b °ārcitam ] D : °ārciteḥ N
16c guruḥ ] corr.: guruṃ DN • mataḥ ] em.: yataḥ DN 17a ata ] conj.: adha DN 17b °vyāja° ] N :
°vyājā° D 17d siddha° ] D : siddhi° N • °yogeśvarī° ] corr.: °yogīśvarī° DN 18a yenopalabdha° ] em.:
yonaupalabda° DN 18b °varjitāḥ ] corr.: °varjitaḥ D : °varjita N 18c akleśenaiva ] D : aklamenaiva N 19a
ukto ] D : ukte N • °devyā ] N : °devī D 19a bhairavo ] D : bhairave N 20a °yogeśvarī° ] N : °yogīśvarī°
D • tu ] N : tuṃ D 20b mataṃ ] em. Sanderson: mata D : metan N 20d sadyaḥ° ] D : sadā° N 21a
yāvantyaḥ ] corr.: yāvantyaṃ DN • prathitāḥ ] conj. Sanderson: prārthitāṃ DN • kāścid ] corr.: kaścid
DN 21b °eśvaryā ] D : °eśvarya N

2
tāsāṃ yoniḥ samākhyātā rudraśaktir varānane ∥⒉21∥
tayaivodbalitāḥ sattvā[ḥ] krīḍante t[e] ’viśaṅkitāḥ |
sā parāpararūpeṇa vyāpya sarvam idaṃ sthitā[] ∥⒉22∥
yogeśvarīti vikhyātā tasyā mūrtis tridhā priye |
tāsāṃ bhedaṃ pravakṣyāmi yathā viśve vyavasthitāḥ ∥⒉23∥
pramṛjyājñānatimiraṃ paśudehe vyavasthitam |
yāḥ śaktay[o] ’nugṛhṇanti aghorās tāḥ śivapradāḥ ∥⒉24∥
rudrās tābhir aghorābhiḥ śaktibhiḥ samadhiṣṭhitāḥ |
sadāśivārpitadhiyo bandhanā[n] mocayanty aṇum ∥⒉25∥
[ ……………………………………………………………] |
muktimārganirodhinyo †ghorataryās† tu tā[ḥ] smṛtāḥ ∥⒉26∥
āviṣṭ[āḥ] śaktibhis tābhiḥ sargapralayakāriṇaḥ |
krīḍante vai tanau rudrā bālā mṛdvṛṣabhair iva ∥⒉27∥
adhaḥsrotavidhāyinyā[ḥ] pudgalaṃ rañjayanty api |
bhogeṣv eva paśutve ca pudgala[ṃ] rañjayanti yā[ḥ] ∥⒉28∥
muktimārganirodhinyo ghorataryās tu tāḥ smṛtāḥ |
upodbalitacaitanyā rudrās tābhir adhiṣṭhitāḥ ∥⒉29∥
paśubhogeṣu saṃsaktān adho ’dhaḥ pātayanty api |

24d Cf. pūrvavaj jantujātasya śivadhāmaphalapradāḥ / parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ MVT ⒊33;
cf. icchāśaktir aghorāṇāṃ śaktīnāṃ sā parā prabhuḥ / saiva prakṣubdharūpā ced īśitrī saṃprajāyate // tadāghorāḥ
parā devyo jātāḥ śaivādhvadaiśikāḥ TĀ ⒊72–73b. 25d Cf. sadāśivārpitadhiyas teṣām atroditaṃ padam Mataṅ-
gapārameśvara Vidyāpāda ⒋54ab 26 Cf. miśrakarmaphalāsaktiṃ pūrvavaj janayanti yāḥ / muktimārganirod-
hinyas tāḥ syur ghorāḥ parāparāḥ MVT ⒊32; cf. iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm / sṛjaty avirataṃ
śuddhāśuddhamārgaikadīpikām TĀ ⒊74c–75b 27d = TSB ⒋63b 29c ≈ tayodbalitacaitanyo Kiraṇa ⒈16c; cf.
na ceśaśaktir evāsya caitanyaṃ balayiṣyati / tadupodbalitaṃ tad dhi na kiṃcit kartṛtāṃ vrajet TĀ ⒐182 30ab
Cf. viṣayeṣv eva saṃlīnān adho ’dhaḥ pātayanty aṇūn / rudrāṇūn yāh samāliṅgya ghorataryo ’parāḥ smṛtāḥ MVT
⒊31; cf. TĀ ⒊102c–104d, ⒋23c–24b

21c yoniḥ ] D : yoni N 22a tayaivodbalitāḥ ] corr.: tayovodvalitā D : tayocodbalitās N • sattvāḥ ] corr.:
satvāṃ D : satvā N 22b te ’viśaṅkitāḥ ] em.: tāviśaṃkitāḥ DN 22c °rūpeṇa ] D : °japeṇa N 22d sarvaṃ ]
D : sa caṃ N • sthitā ] corr.: sthitāḥ DN 23b priye ] D : priyo N 23d viśve ] corr.: viśva N : nisve D
• vyavasthitāḥ ] N : vyaṣasthitāḥ D 24a pramṛjyā° ] em. Sanderson: pramṛjya DN 24c yāḥ ] em.: sā D :
sāś N • śaktayo ] corr.: śaktaye DN 24d tāḥ ] em.: °traḥ DN • °pradāḥ ] D : °pradā N 25a tābhir ]
N : °trābhir D • aghorābhiḥ ] D : aghorābhi N 25b śaktibhiḥ ] em.: śaktayaḥ DN 25c °ārpitadhiyo ]
em. Sanderson cf. Mataṅgapārameśvara Vidyāpāda ⒋54cd : °ārpino D : °ārpino [ –2– ] N 25d bandhanān
mocayanty aṇum ] em. Sanderson: vandhanāmecayabhyanum DN 26c °nirodhinyo ] D : °nirodhinyā N
26d ghorataryās ] N : ghoratayās D • tāḥ ] em.: sā DN 27a āviṣṭāḥ ] em.: āviṣṭaṃ DN • tābhiḥ ] D :
tābhi N 27c krīḍante ] N : krīḍantai D • vai tanau ] conj. Sanderson: caitano DN 27d mṛdvṛṣabhair
iva ] em. Vasudeva= TSB ⒋63b : mṛdviṣabhairavaḥ DN 28a adhaḥ° ] D : adha° N • °vidhāyinyāḥ ] corr.:
°vidhāyinyo D : °vidhāyinyā N 28b pudgalaṃ ] D : yuggalaṃ N • rañjayanty ] N : rañjayany D 28c
bhogeṣv ] corr.: bhogesv DN • paśutve ] conj.: paradve DN 28d pudgalaṃ ] corr.: pudgale D : yuggala N
• yāḥ ] corr.: yā DN 29b tāḥ ] D : tā N 29c upodbalita° ] conj. Sanderson cf. Kiraṇatantra ⒈16c, TĀ
⒐182 : upoddhitaś° D : upo[ –1–] dhitaś° N 29d adhiṣṭhitāḥ ] D : adhisthitāḥ N 30a adho ’dhaḥ ] conj.
cf. MVT ⒊31b : navedhaṃ D : ravedhaṃ N

3
śaktitrayasamāveśo yasmāt sarvatra śaṃkaraḥ ∥⒉30∥
ghoraghoratarāghorāghorās tāḥ parikīrtitāḥ |
evaṃ bhuvana pāley[ū] rudraśaktivyavasthitāḥ ∥⒉31∥
parāparavibhāgena sarvayogeśvarī[gaṇaḥ] |
tayaivodbalitā[ḥ] sarvās tā[ḥ] sidhyanti balotkaṭāḥ ∥⒉32∥
[rudraśakter vidyāmūrtayaḥ]
sā yoniḥ sarvaśaktīnāṃ sā ca tantreṣu gīyate |
triṃśad varṇās tathāṣṭau ca sā vidyāmūrtir iṣyate ∥⒉33∥
ardhākṣaradvayaṃ tasyā jñeyam anyaṃ samāsataḥ |
kāraṇaṃ sarvasiddhīnāṃ parāparapadāḥ smṛtāḥ ∥⒉34∥
tasyāveśasamudbhūtā aṣṭau yogaprasiddhidāḥ |
yogeśvarīvat sarvāsāṃ sā māteva prakīrtitā ∥⒉35∥
sāmānyalakṣaṇaṃ hy etat samāsād iha kīrtitam |
vaiśeṣikamataṃ sūkṣmaṃ punas taduparīṣyate ∥⒉36∥
aparā tryakṣarā jñeyā ardhākṣarapadānvitā |
parā tv ekākṣarā jñeyā sadyaḥpratyayakārikā ∥⒉37∥
sarvākṣaramayī devī[] sarvasiddhipradāyikā |
sarveṣām eva mantrāṇāṃ vidyānāṃ ca varānane ∥⒉38∥
tāsām eva vinikṣiptaṃ vīryaṃ yat siddhikāraṇam |
sā mūrtyāṣṭakasaṃyuktā svapadārthena bhāmini ∥⒉39∥
sā pañcāṅgasamāyuktā lokapālair vibhūṣitā[] |
jñātamātreṇa sā devi sidhyate ca na saṃśayaḥ ∥⒉40∥
uccāre tu kṛt[e] tasyā mantramudrāgaṇo mahān |
vidyāgaṇaś ca sakalaḥ sarvakāmaphalapradaḥ |
sadyas tanmukhatām eti svadehāveśalakṣaṇam ∥⒉41∥
34 In both MSS the order of 34ab and 34cd is reversed.
31ab Cf. ghoraghoratarāghorāghorā vikaṭanāyikā KMT 2⒈68cd as emended in notes. 35ab Cf. parāparāṅ-
gasaṃbhūtā yoginyo ’ṣṭau mahābalāḥ MVT ⒊59ab 41 ≈ asyoccāre kṛte samyaṅ mantramudrāgaṇo mahān //
sadyaḥ saṃmukhatām eti svadehāveśalakṣaṇam Parātriṃśikā 11c–12b (sadyaḥ sanmukhatāṃ Parātriṃśikālaghu-
vṛtti : sadyas tanmukhatāṃ Parātriṃśikāvivaraṇa) Cf. mantrāḥ saṃmukhatāṃ yānti yayoccāritamātrayā MVT
⒊52cd
30c °samāveśo ] D : °samāveśe N 30d sarvatra ] D : sacatra N 31b °ghorās tāḥ ] conj.: °ā – stā D : °ātmās
tāṃ N 31c pāleyū ] corr.: pāleyu DN 32a gaṇaḥ ] conj.: – – DN 32c tayaivodbalitāḥ ] corr.: tayevedbalitā
D : tayevadvalitā N 32d tāḥ ] corr.: tā DN 33a yoniḥ ] D : yoni N 33b sā ] corr.: sa DN 33c triṃśad ]
D : triṣad N 34a °dvayaṃ ] N : °dvayas D 34b jñeyaṃ ] N : jñoyaṃ D 34d °padāḥ ] D : °padā N 35a
°veśa° ] em.: °viśa° D : °vidhi° N 35b °dāḥ ] D : °dā N 35c °vat ] D : °ve N 35d prakīrtitā ] N : prakīrtitāḥ
D 36b kīrtitam ] D : kīrtitaḥ N 36c sūkṣmaṃ ] D : sukṣme N 36d taduparīṣyate ] corr.: tādupariṣyate
DN 37a °padā° ] D : °mayā° N 37c tv ] D : nv N 37d sadyaḥ° ] D : sadya° N 38a devī ] corr.: devīṃ
DN 39c mūrtyā° ] D : murtyā° N 39d °padārthena ] corr.: °padorthena D : °ṣadārtheva N 40a °āṅga° ]
corr.: °āṃgā° DN 40b °pālair ] N : °pāla° D • °bhūṣitā ] corr.: °bhūṣitāḥ DN 40c jñāta° ] D : jñāna° N
40d sidhyate ca ] D : sidhyanteva N 41a kṛte ] em.: kṛtā D : kṛto N 41b °gaṇo ] corr.: °gaṇau N : °gatair
D 41c °gaṇaś ] em.: °gamaiś N : ga –e D • ca ] N : – D • sakalaḥ ] D : sakala N 41d °pradaḥ ] D :
°pradāḥ N 41f °lakṣaṇam ] N : °lakṣaṇaḥ D

Das könnte Ihnen auch gefallen