Sie sind auf Seite 1von 307

Samaṣṭi Chaṇḍī Tantra Bījamantrātmaka

Saptaśatyā Guhyabījanāmāvali
and Śri Tantra Durgā Saptaśatī
...
A special message and request from Shree Maa and
Swami Satyananda Saraswati

It is our privilege to make


this chanting book available
to you free of charge, with
only one request - that you
do not turn our love and
devotion which inspired
these efforts into a
commercial project, or seek to profit materially from the labors of
our volunteer crew. We want this knowledge to be part of our
legacy, so we request you to share our love and our blessings with
fellow spiritual seekers, who can download a free copy of the book
in many languages at: www.shreemaa.org/samasti-chandi

Other Materials vailable nline


ree Copy of the Swami Nighantu: www.shreemaa.org/mantras-new
Chanting/ uja pps and Books: www.shreemaa.org/our-store

Where to Find Us/Join Us in Worship


Check out the latest news:
www.shreemaa.org/whats-new
Learn with us on WhatsApp by emailing:
info@shreemaa.org

oin us on acebook:
https://www.facebook.com/devi.mandir/
Introduction

The Samaṣṭi Chaṇḍī Tantra Bījamantrātmaka is a series of


chanting books for devotees who wish to pursue the sādhana of
honoring the Goddess through the study of Her scriptures,
including āsana, prānāyāma, dārśan śāstra, and the study of
Saṃskṛt, along with the methods of chanting.

I published my first translation of the Chaṇḍī Pāṭhaḥ in 1974,


and recently published The Secret Bīja Mantras of the Chaṇḍī
Pāṭhaḥ, which is a series of Bījas that express the vibrations of
every verse of the Chaṇḍī Pāṭhaḥ. This body of work is a
rendition and translation of the Śrī Tantra Durgā Saptaśatī by
Shivadattashashtri published in 1973 in Kanpur.

While studying the series of Bījas from the Śrī Tantra Durgā
Saptaśatī, I became aware that there were many differences
between this series of Bījas and the Saptaśatyā Guhya
Bījanāmāvali written by Dr. Ramchandra Puri, published by
Chaukhamba in Delhi in 1998.

The Saptaśatyā Guhya Bījanāmāvali includes the Bījas


interspersed between the verses of the Durgā Saptaśati, whereas
the Śrī Tantra Durgā Saptaśatī presents the Bījas in a series, or
āvali, separate from the Durgā Saptaśati text. This book, the
Samaṣṭi Chaṇḍī Tantra Bījamantrātmaka, contains them both in
their entirety, making it the most complete and universal
depiction of Chaṇḍī worship available.

There were many discussions about the history of these Bījas,


which, because of the nature of their intuitive understanding,
really defies historical analysis.

i
We do know that mantra, yantra, and tantra were included in
the Vedas: Mantra, the intuitive experience; Yantra, the
intellectual understanding; Tantra, the practical application.
What we do not know is the first time these Bījas appeared in
writing, nor do we have any historical evidence, or any
validation of authenticity.

I can only express their authenticity based on my own personal


experience. I have been chanting Chaṇḍī Pāṭhaḥ for over fifty
years, and the inclusion of this knowledge and practice has
enhanced my bhāvana to such an extent that I felt inspired to
preserve and translate this Samaṣṭi Chaṇḍī Tantra
Bījamantrātmaka to share it with all of you.

My desire is to share not only the mantras, but also the love,
devotion, and bhakti (put it all together and call it bhāvana) by
which we can submerge ourselves in devotion. To do so, I
would like to give some practical advice on how to use this text,
where to go to get additional materials to enhance your
understanding, and the sādhana practice itself.

The spiritual aspirant should use this book as a chanting book,


and can find translations to enhance the understanding of the
meanings in our other books. For example, our publication of
the Chaṇḍī Pāṭhaḥ contains translations and spiritual meanings
of each verse. Likewise, The Secret Bīja Mantras of the Chaṇḍī
Pāṭhaḥ contains a dictionary of all the Bījas in alphabetical
order, as well as in order of their appearance in the texts, along
with the original Saṃskṛt and an English translation and
commentary.

The Secret Bīja Mantras of the Chaṇḍī Pāṭhaḥ also contains a


discussion about the intuitive nature of Bījas: how they are

ii
derived, the differences between the oral and written traditions
(śruti and smṛti), and the bhāvana, the attitude, the feeling, the
intensity with which devotees can approach their own love
affair with the Goddess.

It is not my intention to repeat all of that again for this


introduction; rather, it is my intention to encourage you to
reference these books to enhance the spiritual meaning of what
you are chanting, and deepen the intensity of your sādhana.

There is one more body of work I recommend for your preview


and study, which is available online with our collection of
various mantras at shreemaa.org. About eighteen years ago in
2001, I wrote a Glossary of Saṃskṛt alphabets for the purpose
of introducing students to the meanings and study of the letters
of the Saṃskṛt alphabet. This glossary is called the Swamī
Nighaṇṭu.

The Swamī Nighaṇṭu depicts the meaning of each letter of the


Saṃskṛt alphabet in Saṃskṛt with an English translation. This
was based upon my understandings of the Bīja Nighaṇṭu, from
the Dictionaries of the Tantra Śāstras, and from Pāṇini’s
Grammar, as well as many years of discussing these issues with
Gurus, sādhus, priests, pandits, and pujāris as I wandered
throughout the length and breadth of India. It is a wonderful
resource that will help you dive deeper into the understanding
of the meanings of Saṃskṛt words.

On the practice itself, what I found in long āsana sādhana


cannot be replicated through intellectual discourse, study, or
discussion. We cannot talk our way into the presence of God. It
will help, but it will not complete the journey. We must do the
practice, the sādhana.

iii
Check out our video on Long Āsana Sādhana

Through sitting (āsana), breathing (prāṇāyāma), chanting


(pāṭha), and continuous absorption in the contemplation of the
words of the ṛṣis, we enter into the bhāvana, the feeling, the
attitude, the understanding, the realization, and that is why
this series of books has little to do with history, literature,
philosophy, sophistry, or mythology; please just recite these
mantras and you tell me how your lives have changed.

I call this a series of books, because after all these years, this is
my first project undertaken in Unicode. Suddenly we are
empowered to type in Devanāgarī, and to transpose into so
many other languages. I celebrate our new-found capacity to
present in many alphabets the mantras that we wish to realize in
Saṃskṛt! Seeing as devotees have come forth from many
nations of India, and around the world, all speaking many
languages, with their own alphabets, we are now empowered to
share with them all.

Thus far we have completed: Devanāgarī, Bengali, Roman, our


English translation, and Tamil and Telugu, and other languages
and alphabets are looming on the horizon. This is what we
mean by “series.”
Enough of sitting in the kitchen and talking about it. Let us turn
theory into practice, as we will sit in one space and begin to
recite.

Swami Satyananda Saraswati


2019

iv
samaṣṭi caṇḍī tantra bījamantrātmaka

Om Namaschandikayai

devatā praṇām

śrīmanmahāgaṇādhipataye namaḥ
lakṣmīnārāyaṇābhyāṃ namaḥ
umāmaheśvarābhyāṃ namaḥ
vāṇīhiraṇyagarbhābhyāṃ namaḥ
śacīpurandarābhyāṃ namaḥ
mātāpitṛbhyāṃ namaḥ
iṣṭadevatābhyo namaḥ
kuladevatābhyo namaḥ
grāmadevatābhyo namaḥ
vāstudevatābhyo namaḥ
sthānadevatābhyo namaḥ
sarvebhyo devebhyo namaḥ
sarvebhyo brāhmaṇebhyo namaḥ

www.shreemaa.org 1 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ khaḍgaṃ cakragadeṣucāpa
parighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ saṃdadhatīṃ karai
strinayanāṃ sarvāṅga bhūṣāvṛtām ।
nīlāśmadyutimāsya pāda-
daśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo
hantuṃ madhuṃ kaiṭabham ॥

akṣasrak paraśuṃ gadeṣu kuliśaṃ


padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktim asiṃ ca carma
jalajaṃ ghaṇṭāṃ surābhājanam ।
śūlaṃ pāśa sudarśane ca dadhatīṃ
hastaiḥ prasannānanāṃ
seve sairibha mardinīm
iha mahālakṣmīṃ sarojasthitām ॥

www.shreemaa.org 2 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ghaṇṭā śūla halāni śaṅkha


musale cakraṃ dhanuḥ sāyakaṃ
hastābjair dadhatīṃ ghanānta
vilasacchītāṃ śutulya prabhām ।
gaurīdehasamudbhavāṃ
trijagatām ādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīm anubhaje
śumbhādi daityārdinīm ॥

yā caṇḍī madhukaiṭabhādidaityadalanī
yā māhiṣonmūlinī
yā dhūmrekṣaṇacaṇḍamuṇḍamathanī
yā raktabījāśanī ।
śaktiḥ śumbhaniśumbhadaityadalanī
yā siddhidātrī parā
sā devī navakoṭimūrti-
sahitā māṃ pātu viśveśvarī ॥

oṃ agnir jyotir jyotir agniḥ svāhā ।


sūryo jyotir jyotiḥ sūryaḥ svāhā ।
agnir varco jyotir varcaḥ svāhā ।
sūryo varco jyotir varcaḥ svāhā ।
jyotiḥ sūryaḥ sūryojyotiḥ svāhā ॥

www.shreemaa.org 3 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ agnirjyotī ravirjyotiścandro jyotistathaiva ca ।


jyotiṣamuttamo devi dīpo-yaṃ pratigṛhyatam ॥
eṣa dīpaḥ oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce॥

oṃ vanaspatirasotpanno gandhātyayī gandha uttamaḥ ।


āghreyaḥ sarva devānāṃ dhūpo-yaṃ pratigṛhyatām ॥
eṣa dhūpaḥ oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ॥

oṃ candrādityau ca dharaṇī vidyudagnistathaiva ca ।


tvameva sarvajyotīṣiṃ ārātrikaṃ pratigṛhyatām ॥
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ārātrikaṃ
samarpayāmi ॥

oṃ payaḥ pṛthivyāṃ paya oṣadhīṣu


payo divyantarikṣe payo dhāḥ ।
payasvatīḥ pradiśaḥ santu mahyam ॥

oṃ agnirdevatā vāto devatā sūryo devatā candramā


devatā vasavo devatā rudro devatā-dityā devatā
maruto devatā viśvedevā devatā
bṛhaspatirdevatendro devatā varuṇo devatā ॥

www.shreemaa.org 4 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ bhūrbhuvaḥ svaḥ ।
tat savitur vareṇyaṃ bhargo devasya dhīmahi ।
dhiyo yo naḥ pracodayāt ॥

oṃ bhūḥ
oṃ bhuvaḥ
oṃ svaḥ
oṃ mahaḥ
oṃ janaḥ
oṃ tapaḥ
oṃ satyaṃ

oṃ tat savitur vareṇyaṃ bhargo devasya dhīmahi ।


dhiyo yo naḥ pracodayāt ॥

oṃ āpo jyotīrasomṛtaṃ brahma bhūrbhuvaḥ svarom ॥

oṃ māṃ māle mahāmāye sarvaśaktisvarūpiṇi ।


catur vargas tvayi nyastas tasmānme siddhidā bhava ॥

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare ।


japakāle ca siddhyarthaṃ prasīda mama siddhaye ॥

www.shreemaa.org 5 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ akṣa mālā dhipataye susiddhiṃ dehi dehi


sarva mantrārtha sādhini sādhaya sādhaya
sarva siddhiṃ parikalpaya parikalpaya me svāhā ॥

ete gandhapuṣpe oṃ gaṃ gaṇapataye namaḥ


ete gandhapuṣpe oṃ ādityādi navagrahebhyo namaḥ
ete gandhapuṣpe oṃ śivādipañcadevatābhyo namaḥ
ete gandhapuṣpe oṃ indrādidaśadikpālebhyo namaḥ
ete gandhapuṣpe oṃ matsyādidaśāvatārebhyo namaḥ
ete gandhapuṣpe oṃ prajāpataye namaḥ
ete gandhapuṣpe oṃ namo nārāyaṇāya namaḥ
ete gandhapuṣpe oṃ sarvebhyo devebhyo namaḥ
ete gandhapuṣpe oṃ sarvābhyo devībhyo namaḥ
ete gandhapuṣpe oṃ śrī gurave namaḥ
ete gandhapuṣpe oṃ brāhmaṇebhyo namaḥ

oṃ kuśāsane sthito brahmā kuśe caiva janārdanaḥ


kuśe hyākāśavad viṣṇuḥ kuśāsana namo-stu te ॥

oṃ keśavāya namaḥ svāhā


oṃ mādhavāya namaḥ svāhā
oṃ govindāya namaḥ svāhā
oṃ viṣṇuḥ oṃ viṣṇuḥ oṃ viṣṇuḥ

www.shreemaa.org 6 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ tat viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।


divīva cakṣurā tatam ॥

tad vipra sa pipānova juvigranso somindrate ।


viṣṇuḥ tat paramaṃ padam ॥

oṃ apavitraḥ pavitro vā sarvāvasthāṃ gato-pi vā ।


yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ॥

oṃ sarva maṅgala māṅgalyaṃ


vareṇyaṃ varadaṃ śubhaṃ ।
nārāyaṇaṃ namaskṛtya sarva karmāṇi kārayet ॥

oṃ sūryyaścameti mantrasya brahmā ṛṣiḥ


prakṛtiśchandaḥ āpo devatā ācamane viniyogaḥ॥

oṃ āsanasya mantrasya merupṛṣṭha ṛṣiḥ sutalaṃ


chandaḥ kūrmmo devatā āsanopaveśane viniyogaḥ oṃ ॥

ete gandhapuṣpe oṃ hrīṃ ādhāra śaktaye kamalāsanāya


namaḥ ॥

oṃ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ।


tvañca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam ॥

www.shreemaa.org 7 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ gurubhyo namaḥ
oṃ paramagurubhyo namaḥ
oṃ parāparagurubhyo namaḥ
oṃ parameṣṭhigurubhyo namaḥ
oṃ gaṃ gaṇeśāya namaḥ
oṃ anantāya namaḥ
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
oṃ namaḥ śivāya

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

viṣṇuḥ oṃ tat sat । oṃ adya jambūdvīpe (Country) deśe


(State) pradeśe (City) nagare (Name of house or temple)
mandire (month) māse (sukla or krshna)
pakṣe (name of day) tithau (name of) gotra
śrī (your name) kṛtaitat śrī caṇḍikā kāmaḥ
pūjā karmāhaṃ śrī tantra durgāsaptaśatī
pāṭhaṃ kariṣye ॥

oṃ yajjāgrato dūramudeti daivaṃ tadu suptasya


tathaivaiti ।
dūraṅgamaṃ jyotiṣāṃ jyotirekaṃ
tanme manaḥ śiva saṅkalpamastu॥

www.shreemaa.org 8 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

yā guṅgūryā sinīvālī yā rākā yā sarasvatī ।


īndrāṇīmahva ūtaye varuṇānīṃ svastaye ॥

oṃ svasti na indro vṛddhaśravāḥ


svasti naḥ pūṣā viśvavedāḥ ।
svasti nastārkṣyo ariṣṭanemiḥ
svasti no bṛhaspatirdadhātu ॥

oṃ gaṇānāṃ tvā gaṇapati guṃ havāmahe


priyāṇāṃ tvā priyapati guṃ havāmahe
nidhīnāṃ tvā nidhipati guṃ havāmahe vaso mama ।
āhamajāni garbbhadhamā tvamajāsi garbbhadham ॥

oṃ gaṇānāṃ tvā gaṇapati guṃ havāmahe


kaviṃ kavīnāmupamaśravastamam ।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata
ā naḥ śṛṇvannūtibhiḥ sīda sādanam ॥

oṃ aditir dyauraditirantarikṣamaditirmātā
sa pitā sa putraḥ।
viśve devā aditiḥ pañca janā
aditirjātamaditirjanitvam ॥

www.shreemaa.org 9 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ tvaṃ strī tvaṃ pumānasi


tvaṃ kumāra ata vā kumārī ।
tvaṃ jīrṇo daṇḍena vañcasi
tvaṃ jāto bhavasi viśvatomukhaḥ ॥

oṃ ambe-mbike-mbālike na mā nayati kaścana ।


sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīm ॥

oṃ śāntā dyauḥ śāntā pṛthivī śāntam idamurvantarikṣam ।


śāntā udanvatirāpaḥ śāntāḥ naḥ śāntvoṣadhīḥ॥

oṃ śāntāni pūrva rūpāṇi śāntaṃ no'stu kṛtākṛtam ।


śāntaṃ bhūtaṃ ca bhavyaṃ ca sarvameva śamastu naḥ ॥

oṃ pṛthivī śāntirantarikṣaṃ śāntir dyauḥ


śāntir āpaḥ śāntir oṣadhayaḥ śāntirvanaspatayaḥ
śāntir viśve me devāḥ śāntiḥ sarve me devāḥ
śāntir brahma śāntirāpaḥ śānti sarvam śāntiredhi śāntiḥ
śāntiḥ sarva śāntiḥ sā mā śāntiḥ śāntibhiḥ॥

tābhiḥ śāntibhiḥ sarva śāntibhiḥ samayā mohaṃ


yadiha ghoraṃ yadiha krūraṃ yadiha pāpaṃ
tacchāntaṃ tacchivaṃ sarvameva samastu naḥ ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥


www.shreemaa.org 10 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha saptaślokī durgā

śiva uvāca

devi tvaṃ bhaktasulabhe sarvakāryavidhāyinī ।


kalau hi kāryasiddhyarthamupāyaṃ brūhi yatnataḥ ॥

devyuvāca

śṛṇu deva pravakṣyāmi kalau sarveṣṭasādhanam ।


mayā tavaiva snehenāpyambāstutiḥ prakāśyate ॥

oṃ asya śrīdurgā sapta ślokī stotra mantrasya nārāyaṇa


ṛṣiḥ anuṣṭup chandaḥ śrīmahākālī mahālakṣmī
mahāsarasvatyo devatāḥ śrīdurgā prītyarthaṃ sapta ślokī
durgā pāṭhe viniyogaḥ ॥

jñānināmapi cetāṃsi devī bhagavatī hi sā ।


balādākṛṣya mohāya mahāmāyā prayacchati ॥1॥

durge smṛtā harasi bhītima śeṣajantoḥ


svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ।
dāridrya duḥkha bhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadā--rdracittā ॥2॥

www.shreemaa.org 11 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

sarva maṅgala maṅgalye śive sarvārtha sādhike ।


śaraṇye tryambake gauri nārāyaṇi namo-stu te ॥3॥

śaraṇāgata dīnārta paritrāṇa parāyaṇe ।


sarvasyārti hare devi nārāyaṇi namo-stu te ॥4॥

sarvasvarūpe sarveśe sarvaśakti samanvite ।


bhayebhyastrāhi no devi durge devi namo-stu te ॥5॥

rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān ।
tvāmāśritānāṃ na vipannarāṇāṃ
tvāmāśritā hyāśrayatāṃ prayānti ॥6॥

sarvābādhāpraśamanaṃ trailokyasyākhileśvari ।
evameva tvayā kāryamasmadvairivināśanam ॥7॥

oṃ

www.shreemaa.org 12 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ śrī durgāyai namaḥ

śrī durgāṣṭottara śatanāma stotram

īśvara uvāca

śatanāma pravakṣyāmi śṛṇuṣva kamalānane ।


yasya prasādamātreṇa durgā prītā bhavet satī ॥1॥

oṃ satī sādhvī bhavaprītā bhavānī bhavamocanī ।


āryā durgā jayā cādyā trinetrā śūladhārinī ॥2॥

pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ ।


mano buddhirahaṃkārā cittarūpā citā citiḥ ॥3॥

sarva mantra mayī sattā satyānanda svarūpiṇī ।


anantā bhāvinī bhāvyā bhavyā bhavyā sadāgatiḥ ॥4॥

śāmbhavī devamātā ca cintā ratnapriyā sadā ।


sarvavidyā dakṣakanyā dakṣayajña vināśinī ॥5॥

aparṇānekavarṇā ca pāṭalā pāṭalāvatī ।


paṭṭāmbara parīdhānā kalamañjīra rañjinī ॥6॥

www.shreemaa.org 13 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ameya vikramā krūrā sundarī surasundarī ।


vanadurgā ca mātaṅgī mataṅgā muni pūjitā ॥7॥

brāhmī māheśvarī caindrī kaumārī vaiṣṇavī tathā ।


cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākṛtiḥ ॥8॥

vimalot karṣiṇī jñānā kriyā nityā ca buddhidā ।


bahulā bahulapremā sarvavāhana vāhanā ॥9॥

niśumbha śumbha hananī mahiṣāsura mardinī ।


madhu kaiṭabha hantrī ca caṇḍa muṇḍa vināśinī ॥10॥

sarvāsuravināśā ca sarvadānava ghātinī ।


sarva śāstramayī satyā sarvāstra dhāriṇī tathā ॥11।

aneka śastrahastā ca anekāstrasya dhāriṇī ।


kumārī caika kanyā ca kaiśorī yuvatī yatiḥ ॥12॥

aprauḍhā caiva prauḍhā ca vṛddhamātā balapradā ।


mahodarī muktakeśī ghorarūpā mahābalā ॥13॥

agnijvālā raudramukhī kālarātristapasvinī ।


nārāyaṇī bhadrakālī viṣṇu māyā jalodarī ॥14॥

www.shreemaa.org 14 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śivadūtī karālī ca anantā parameśvarī ।


kātyāyanī ca sāvitrī pratyakṣā brahma vādinī ॥15॥

ya idaṃ prapaṭhen nityaṃ durgā nāmaśatāṣṭakam ।


nāsādhyaṃ vidyate devi triṣu lokeṣu pārvati ॥16॥

dhanaṃ dhānyaṃ sutaṃ jāyāṃ hayaṃ hastinameva ca ।


caturvargaṃ tathā cānte labhenmuktiṃ ca śāśvatīm ॥17॥

kumārīṃ pūjayitvā tu dhyātvā devīṃ sureśvarīm ।


pūjayet parayā bhaktyā paṭhen nāmaśatāṣṭakam ॥18॥

tasya siddhir bhaved devi sarvaiḥ suravarairapi ।


rājāno dāsatāṃ yānti rājya śriyamavāpnuyāt ॥19॥

gorocanā laktaka kuṅkumena


sindūra karpūra madhutrayeṇa ।
vilikhya yantraṃ vidhinā vidhijño
bhavet sadā dhārayate purāriḥ ॥20॥

bhaumāvāsyāniśāmagre candre śatabhiṣāṃ gate ।


vilikhya prapaṭhet stotraṃ sa bhavet saṃpadāṃ padam
॥21॥

oṃ
www.shreemaa.org 15 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ ātmatattvaṃ śodhayāmi namaḥ svāhā

oṃ hrīṃ vidyātattvaṃ śodhayāmi namaḥ svāhā

oṃ klīṃ śivatattvaṃ śodhayāmi namaḥ svāhā

oṃ aiṃ hrīṃ klīṃ sarvatattvaṃ śodhayāmi namaḥ svāhā

oṃ namo devyai mahādevyai śivāyai satataṃ namaḥ ।


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tāṃ ॥

dhyātvā devīṃ pañcapūjāṃ kṛtvā yonyā praṇamya ca ।


ādhāraṃ sthāpya mūlena sthāpayettatra pūstakam ॥

ete gandhapuṣpe oṃ hrīṃ pustakāya namaḥ

www.shreemaa.org 16 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śāpoddhāra mantraḥ (repeat 11 times)


oṃ hrīṃ klīṃ śrīṃ krāṃ krīṃ caṇḍikā devyai
śāpanāśānugrahaṃ kuru kuru svāhā ॥

utkīlana mantraḥ (repeat 21 times)


oṃ śrīṃ klīṃ hrīṃ saptaśati caṇḍike
utkīlanaṃ kuru kuru svāhā ॥

mṛtasaṃjīvanī mantraḥ (repeat 11 times)


oṃ hrīṃ hrīṃ vaṃ vaṃ aiṃ aiṃ
mṛtasaṃjīvani vidye mṛtamutthāpayot
thāpaya krīṃ hrīṃ hrīṃ vaṃ svāhā ॥

śāpavimocana mantraḥ (repeat 11 times)


oṃ śrīṃ śrīṃ klīṃ hūṃ oṃ aiṃ kṣobhaya
mohaya utkīlaya utkīlaya utkīlaya ṭhaṃ ṭhaṃ ॥

www.shreemaa.org 17 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha brahmādi śāpa vimocanam

oṃ asya śrī caṇḍikāyā brahmā vaśiṣṭha viśvāmitra śāpa


vimocana mantrasya vaśiṣṭha nārada saṃvāda sāma
vedādhipati brahmāṇa ṛṣayaḥ sarvaiśvarya kāriṇī śrī
durgā devatā caritratrayaṃ bījaṃ hrīṃ śaktiḥ triguṇātma
svarūpa caṇḍikāśāpa vimuktau mama saṃkalpita kārya
siddhyarthe jape viniyogaḥ ॥

oṃ hrīṃ rīṃ retaḥ svarūpiṇyai madhu kaiṭabha


mardinyai ।
brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥1॥

oṃ śrīṃ buddhi svarūpiṇyai mahiṣāsura sainya nāśinyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥2॥

oṃ raṃ rakta svarūpiṇyai mahiṣāsura mardinyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥3॥

oṃ kṣuṃ kṣudhā svarūpiṇyai devavanditāyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥4॥

oṃ chāṃ chāyā svarūpiṇyai dūtasaṃvādinyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥5॥

www.shreemaa.org 18 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ śaṃ śakti svarūpiṇyai dhūmralocana ghātinyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥6॥

oṃ tṛṃ tṛṣā svarūpiṇyai caṇḍa muṇḍa vadha kāriṇyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥7॥

oṃ kṣāṃ kṣānti svarūpiṇyai raktabīja vadha kāriṇyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥8॥

oṃ jāṃ jāti svarūpiṇyai niśumbha vadha kāriṇyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥9॥

oṃ laṃ lajjā svarūpiṇyai śumbha vadha kāriṇyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥10॥

oṃ śāṃ śānti svarūpiṇyai devastutyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥11॥

oṃ śraṃ śraddhā svarūpiṇyai sakalaphala dātryai।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥12॥

oṃ kāṃ kānti svarūpiṇyai rājavara pradāyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥13॥

www.shreemaa.org 19 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ māṃ mātṛ svarūpiṇyai anargalamahima sahitāyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥14॥

oṃ hrīṃ śrīṃ duṃ durgāyai saṃ sarvaiśvarya kāriṇyai ।


brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥15॥

oṃ aiṃ hrīṃ klīṃ namaḥ śivāyai abhedya kavaca


svarūpiṇyai ।
brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥16॥

oṃ krīṃ kālyai kāli hrīṃ phaṭ svāhāyai ṛgveda


svarūpiṇyai ।
brahma vaśiṣṭha viśvā mitra śāpād vimuktā bhava ॥17॥

oṃ aiṃ hrīṃ klīṃ mahākālī mahālakṣmī mahāsarasvatī ।


svarūpiṇyai triguṇātmikāyai durgā devyai namaḥ ॥18॥

ityevaṃ hi mahāmantrān paṭhitvā parameśvara ।


caṇḍīpāṭhaṃ divā rātrau kuryā deva na saṃśayaḥ ॥19॥

evaṃ mantraṃ na jānāti caṇḍī pāṭhaṃ karoti yaḥ ।


ātmānaṃ caiva dātāraṃ kṣīṇaṃ kuryānna saṃśayaḥ
॥20॥

oṃ
www.shreemaa.org 20 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha devyāḥ kavacam

asya śrīcaṇḍīkavacasya brahmā ṛṣiḥ anuṣṭup chandaḥ


cāmuṇḍā devatā aṅganyāsokta mātaro bījaṃ
digbandha devatās tattvaṃ śrī jagad ambā
prītyarthe saptaśatī pāṭhāṅgā tvena jape viniyogaḥ ।

oṃ namaścaṇḍikāyai ।

mārkaṇḍeya uvāca ।

oṃ yadguhyaṃ paramaṃ loke sarva rakṣā karaṃ nṛṇām ।


yanna kasyacidā khyātaṃ tanme brūhi pitāmaha ॥1॥

brahmovāca ।

asti guhyatamaṃ vipra sarva bhūtopakārakam ।


devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune ॥2॥

prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī ।


tṛtīyaṃ candra ghaṇṭeti kūṣmāṇḍeti caturthakam ॥3॥

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca ।


saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam ॥4॥

www.shreemaa.org 21 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ ।


uktānyetāni nāmāni brahmaṇaiva mahātmanā ॥5॥

agninā dahyamānastu śatrumadhye gato raṇe।


viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ ॥6 ॥

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe ।


nāpadaṃ tasya paśyāmi śoka duḥkha bhayaṃ na hi ॥7॥

yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate ।


ye tvāṃ smaranti deveśi rakṣase tānna saṃśayaḥ ॥8॥

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā ।


aindrī gaja samārūḍhā vaiṣṇavī garuḍāsanā ॥9॥

māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā ।


lakṣmīḥ padmāsanā devī padmahastā haripriyā ॥10॥

śvetarūpa dharā devī īśvarī vṛṣa vāhanā ।


brāhmī haṃsasamā rūḍhā sarvābharaṇa bhūṣitā ॥11॥

ityetā mātaraḥ sarvāḥ sarvayoga samanvitāḥ ।


nānābharaṇaśobhāḍhyā nānāratno paśobhitāḥ ॥12॥

www.shreemaa.org 22 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ ।


śaṅkhaṃ cakraṃ gadāṃ śaktiṃ
halaṃ ca musalāyudham ॥13॥

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca ।


kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudham uttamam
॥14॥

daityānāṃ dehanāśāya bhaktānāmabhayāya ca ।


dhārayantyāyu dhānītthaṃ devānāṃ ca hitāya vai ॥15॥

namaste-stu mahāraudre mahāghoraparākrame ।


mahābale mahotsāhe mahābhaya vināśini ॥16॥

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini ।


prācyāṃ rakṣatu māmaindrī āgneyyām agni devatā
॥17॥

dakṣiṇe-vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ।


pratīcyāṃ vāruṇī rakṣed vāyavyāṃ mṛgavāhinī ॥18॥

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī ।


ūrdhvaṃ brahmāṇī me rakṣed adhastād vaiṣṇavī tathā
॥19॥

www.shreemaa.org 23 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā ।


jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ॥20॥

ajitā vāmapārśve tu dakṣiṇe cāparājitā ।


śikhāmudyotinī rakṣed umā mūrdhni vyavasthitā ॥21॥

mālādharī lalāṭe ca bhruvau rakṣed yaśasvinī।


trinetrā ca bhruvor madhye yamaghaṇṭā ca nāsike॥22॥

śaṅkhinī cakṣuṣor madhye śrotrayordvāravāsinī ।


kapolau kālikā rakṣet karṇamūle tu śāṅkarī ॥23॥

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā ।


adhare cāmṛtākalā jihvāyāṃ ca sarasvatī ॥24॥

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā ।


ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ॥25॥

kāmākṣī cibukaṃ rakṣed vāca me sarvamaṅgalā ।


grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī ॥26॥

nīlagrīvā bahiḥkaṇṭhe nalikāṃ nalakūbarī ।


skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī ॥27॥

www.shreemaa.org 24 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

hastayor daṇḍinī rakṣed ambikā cāṅgulīṣu ca ।


nakhāñchūleśvarī rakṣet kukṣau rakṣet kuleśvarī ॥28॥

stanau rakṣenmahādevī manaḥśokavināśinī ।


hṛdaye lalitā devī udare śūladhāriṇī ॥29॥

nābhau ca kāminī rakṣed guhyaṃ guhyeśvarī tathā ।


pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī॥30॥

kaṭyāṃ bhagavatī rakṣej jānunī vindhyavāsinī।


jaṅghe mahābalā rakṣet sarvakāmapradāyinī॥31॥

gulphayor nārasiṃhī ca pādapṛṣṭhe tu taijasī।


pādāṅgulīṣu śrī rakṣet pādādhastalavāsinī ॥32॥

nakhān daṃṣṭrākarālī ca keśāṃś-caivordhvakeśinī।


romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā॥33॥

raktamajjāvasāmāṃsān yasthi medāṃsi pārvatī ।


antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī॥34॥

padmāvatī padmakośe kaphe cūḍāmaṇis tathā ।


jvālāmukhī nakha jvālām abhedyā sarva sandhiṣu॥35॥

www.shreemaa.org 25 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śukraṃ brahmāṇi me rakṣec chāyāṃ chatreśvarī tathā ।


ahaṃkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī
॥36॥

prāṇā pānau tathā vyānam udānaṃ ca samānakam।


vajra hastā ca me rakṣet prāṇaṃ kalyāṇaśobhanā ॥37॥

rase rūpe ca gandhe ca śabde sparśe ca yoginī ।


sattvaṃ rajas tamaścaiva rakṣen nārāyaṇī sadā ॥38॥

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī ।


yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī
॥39॥

gotramindrāṇi me rakṣet paśūnme rakṣa caṇḍike ।


putrān rakṣen mahālakṣmīr bhāryāṃ rakṣatu bhairavī
॥40॥

panthānaṃ supathā rakṣen mārgaṃ kṣemakarī tathā ।


rājadvāre mahālakṣmīr vijayā sarvataḥ sthitā ॥41॥

rakṣāhīnaṃ tu yatsthānaṃ varjitaṃ kavacena tu ।


tat sarvaṃ rakṣa me devi jayantī pāpanāśinī ॥42॥

www.shreemaa.org 26 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

padamekaṃ na gacchettu yadīcchecchubham ātmanaḥ ।


kavacenā vṛto nityaṃ yatra yatraiva gacchati॥43॥

tatra tatrārtha lābhaśca vijayaḥ sārva kāmikaḥ ।


yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ।
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān ॥44॥

nirbhayo jāyate martyaḥ saṃgrāmeśvaparājitaḥ ।


trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān॥45॥

idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ।


yaḥ paṭhetprayato nityaṃ
trisandhyaṃ śraddhayānvitaḥ ॥46॥

daivī kalā bhavettasya tailokyeṣvaparājitaḥ ।


jīved varṣaśataṃ sāgram apamṛtyu vivarjitaḥ ॥47॥

naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ।


sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ cāpi yadviṣam
॥48॥

abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale।


bhūcarāḥ khecarāś caiva jalajāśco padeśikāḥ॥49॥

www.shreemaa.org 27 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

sahajā kulajā mālā ḍākinī śākinī tathā ।


antarikṣa carā ghorā ḍākinyaśca mahābalāḥ ॥50॥

graha bhūta piśācāśca yakṣa gandharva rakṣasāḥ ।


brahma rākṣasa vetālāḥ kūṣmāṇḍa bhairavādayaḥ ॥51॥

naśyanti darśanāttasya kavace hṛdi saṃsthite ।


mānonnatir bhaved rājñas tejo vṛddhi karaṃ param
॥52॥

yaśasā varddhate so-pi kīrti maṇḍita bhūtale ।


japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā ॥53॥

yāvad bhūmaṇḍalaṃ dhatte saśaila vana kānanam ।


tāvat tiṣṭhati medinyāṃ santatiḥ putra pautrikī॥54॥

dehānte paramaṃ sthānaṃ yatsurairapi durlabham ।


prāpnoti puruṣo nityaṃ mahāmāyā prasādataḥ ॥55॥

labhate paramaṃ rūpaṃ śivena saha modate ॥56॥

oṃ

www.shreemaa.org 28 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

athārgalāstotram

oṃ asya śrīargalāstotramantrasya viṣṇurṛṣiḥ anuṣṭup


chandaḥ śrīmahālakṣmīrdevatā śrījagadambāprītyarthe
saptaśatipāṭhāṅgatvena jape viniyogaḥ ।

oṃ namaścaṇḍikāyai ।

mārkaṇḍeya uvāca ।

oṃ jayantī maṅgalā kālī bhadrakālī kapālinī ।


durgā kṣamā śivā dhātrī svāhā svadhā namo'stu te ॥1॥

jaya tvaṃ devi cāmuṇḍe jaya bhūtārtihāriṇi ।


jaya sarvagate devi kālarātri namo'stu te ॥2॥

madhukaiṭabhavidrāvi vidhātṛvarade namaḥ ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥3॥

mahiṣāsuranirnāśi bhaktānāṃ sukhade namaḥ ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥4॥

raktabījavadhe devi caṇḍamuṇḍavināśini ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥5॥

www.shreemaa.org 29 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śumbhasyaiva niśumbhasya dhūmrākṣasya ca mardini ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥6॥

vanditāṅghiyuge devi sarvasaubhāgyadāyini ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥7॥

acintyarūpacarite sarvaśatruvināśini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥8॥

natebhyaḥ sarvadā bhaktyā caṇḍike duritāpahe ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥9॥

stuvadbhyo bhaktipūrvaṃ tvāṃ caṇḍike vyādhināśini ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥10॥

caṇḍike satataṃ ye tvāmarcayantīha bhaktitaḥ ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥11॥

dehi saubhāgyamārogyaṃ dehi me paramaṃ sukham।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥12॥

vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥13॥

www.shreemaa.org 30 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

vidhehi devi kalyāṇaṃ vidhehi paramāṃ śriyam।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥14॥

surāsuraśiroratnanighṛṣṭacaraṇe'mbike ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥15॥

vidyāvantaṃ yaśasvantaṃ lakṣmīvantaṃ janaṃ kuru।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥16॥

pracaṇḍadaityadarpaghne caṇḍike praṇatāya me।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥17॥

caturbhuje caturvaktrasaṃstute parameśvari ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥18॥

kṛṣṇena saṃstute devi śaśvadbhaktyā sadambike ।


rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥19॥

himācalasutānāthasaṃstute parameśvari ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥20॥

indrāṇīpatisadbhāvapūjite parameśvari ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥21॥

www.shreemaa.org 31 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

devi pracaṇḍadordaṇḍadaityadarpavināśini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥22॥

devi bhaktajanoddāmadattānandodaye'mbike ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥23॥

patnīṃ manoramāṃ dehi manovṛttānusāriṇīm ।


tāriṇīṃ durgasaṃsāra sāgarasya kulodbhavām ॥24॥

idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ ।


sa tu saptaśatīsaṃkhyāvaramāpnoti sampadām ॥25॥

oṃ

www.shreemaa.org 32 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha kīlakam

oṃ asya śrīkīlakamantrasya śivaṛṣiḥ anuṣṭup chandaḥ


śrīmahāsarasvatī devatā śrījagadambāprītyarthaṃ
saptaśatīpāṭhāṅgatvena jape viniyogaḥ ।

oṃ namaścaṇḍikāyai ।

mārkaṇḍeya uvāca ।

oṃ viśuddhajñānadehāya trivedīdivyacakṣuṣe ।
śreyaḥprāptinimittāya namaḥ somārddhadhāriṇe ॥1॥

sarvametadvijānīyānmantrāṇāmapi kīlakam ।
so'pi kṣemamavāpnoti satataṃ jāpyatatparaḥ ॥2॥

siddhyantyuccāṭanādīni vastuni sakalānyapi ।


etena stuvatāṃ devīṃ stotramātreṇa siddhyati ॥3॥

na mantro nauṣadhaṃ tatra na kiñcidapi vidyate ।


vinā jāpyena siddhyeta sarvamuccāṭanādikam ॥4॥

samagrāṇyapi siddhyanti lokaśaṅkāmimāṃ haraḥ ।


kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham ॥5॥

www.shreemaa.org 33 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

stotraṃ vai caṇḍikāyāstu tacca guptaṃ cakāra saḥ ।


samāptirna ca puṇyasya tāṃ yathāvanniyantraṇām ॥6॥

so'pi kṣemamavāpnoti sarvamevaṃ na saṃśayaḥ ।


kṛṣṇāyāṃ vā caturdaśyāmaṣṭamyāṃ vā samāhitaḥ ॥7॥

dadāti pratigṛhṇāti nānyathaiṣā prasīdati ।


itthaṃ rūpeṇa kīlena mahādevena kīlitam ॥8॥

yo niṣkīlāṃ vidhāyaināṃ nityaṃ japati saṃsphuṭam।


sa siddhaḥ sa gaṇaḥ so'pi gandharvo jāyate naraḥ॥9॥

na caivāpyaṭatastasya bhayaṃ kvāpīha jāyate ।


nāpamṛtyuvaśaṃ yāti mṛto mokṣamavāpnuyāt ॥10॥

jñātvā prārabhya kurvīta na kurvāṇo vinaśyati ।


tato jñātvaiva sampannamidaṃ prārabhyate budhaiḥ
॥11॥

saubhāgyādi ca yatkiñcid dṛśyate lalanājane ।


tatsarvaṃ tatprasādena tena japyamidaṃ śubham ॥12॥

śanaistu japyamāne'smin stotre sampattiruccakaiḥ ।


bhavatyeva samagrāpi tataḥ prārabhyameva tat ॥13॥

www.shreemaa.org 34 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

aiśvaryaṃ yatprasādena saubhāgyārogyasampadaḥ।


śatruhāniḥ paro mokṣaḥ stuyate sā na kiṃ janaiḥ ॥14॥

oṃ

www.shreemaa.org 35 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha vedoktaṃ rātrisūktam

oṃ rātrīti sūktasya kuśika ṛṣiḥ rātrirdevatā gāyatrī


chandaḥ devīmāhātmyapāṭhādau jape viniyogaḥ ।

oṃ rātrī vyakhyadāyatī purutrā devyakṣabhiḥ ।


viśvā adhi śriyo'dhita ॥1॥

orvaprā amartyā nivato devyudvataḥ ।


jyotiṣā bādhate tamaḥ ॥2॥

nirusvasāramaskṛtoṣasaṃ devyāyatī ।
apedu hāsate tamaḥ ॥3॥

sā no adya yasyā vayaṃ ni te yāmannavikṣmahi ।


vṛkṣe na vasatiṃ vayaḥ ॥4॥

ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ ।


ni śyenāsaścidarthinaḥ ॥5॥

yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye ।


athā naḥ sutarā bhava ॥6॥

upa mā pepiśattamaḥ kṛṣṇaṃ vyaktamasthita ।


uṣa ṛṇeva yātaya ॥7॥
www.shreemaa.org 36 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

upa te gā ivākaraṃ vṛṇīṣva duhitardivaḥ ।


rātri stomaṃ na jigyuṣe ॥8॥

oṃ

www.shreemaa.org 37 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tantrarūpaṃ rātrisūktam

oṃ aiṃ hrīṃ namaḥ


oṃ aiṃ srāṃ namaḥ
oṃ aiṃ slūṃ namaḥ
oṃ aiṃ kraiṃ namaḥ
oṃ aiṃ trāṃ namaḥ
oṃ aiṃ phrāṃ namaḥ
oṃ aiṃ jīṃ namaḥ
oṃ aiṃ lūṃ namaḥ
oṃ aiṃ slūṃ namaḥ
oṃ aiṃ noṃ namaḥ
oṃ aiṃ strīṃ namaḥ
oṃ aiṃ prūṃ namaḥ
oṃ aiṃ srūṃ namaḥ
oṃ aiṃ jāṃ namaḥ
oṃ aiṃ vauṃ namaḥ
oṃ aiṃ oṃ namaḥ

iti tantrarūpaṃ rātrisūktam

www.shreemaa.org 38 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha tantroktaṃ rātrisūktam

viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm ।


nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ॥1॥

brahmovāca

tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā ।


sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ॥2॥

ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ ।


tvameva sandhyā sāvitrī tvaṃ devi jananī parā ॥3॥

tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat ।


tvayaitat pālyate devi tvamatsyante ca sarvadā ॥4॥

visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane ।


tathā saṃhṛtirūpānte jagato'sya jaganmaye ॥5॥

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ ।


mahāmohā ca bhavatī mahādevī mahāsurī ॥6॥

prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī ।


kālarātrirmahārātrirmoharātriśca dāruṇā ॥7॥

www.shreemaa.org 39 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā ।


lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca ॥8॥

khaḍginī śūlinī ghorā gadinī cakriṇī tathā ।


śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā ॥9॥

saumyā saumyatarāśeṣasaumyebhyastvatisundarī ।
parāparāṇāṃ paramā tvameva parameśvarī ॥10॥

yacca kiñcitkvacidvastu sadasadvākhilātmike ।


tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā ॥11॥

yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat ।


so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ॥12॥

viṣṇuḥ śarīragrahaṇamahamīśāna eva ca ।


kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet ॥13॥

sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā ।


mohayaitau durādharṣāvasurau madhukaiṭabhau ॥14॥

prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu ।


bodhaśca kriyatāmasya hantumetau mahāsurau ॥15॥

oṃ
www.shreemaa.org 40 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha śrīdevyatharvaśīrṣam

oṃ sarve vai devā devīmupatasthuḥ kāsi tvaṃ mahādevīti


॥1॥

sābravīt -- ahaṃ brahmasvarūpiṇī ।


mattaḥ prakṛtipuruṣātmakaṃ jagat ।
śūnyaṃcāśūnyaṃ ca ॥2॥

ahamānandānānandau । ahaṃ vijñānāvijñāne ।


ahaṃ brahmābrahmaṇī veditavye ।
ahaṃ pañcabhūtānyapañcabhūtāni ।
ahamakhilaṃ jagat ॥3॥

vedo'hamavedo'ham । vidyāhamavidyāham ।
ajāhamanajāham । adhaścordhvaṃ ca tiryakcāham ॥4॥

oṃ ahaṃ rudrebhirvasubhiścarāmi ।
ahamādityairuta viśvadevaiḥ ।
ahaṃ mitrāvaruṇāvubhau bibharmi ।
ahamindrāgnī ahamaśvināvubhau ॥5॥

ahaṃsomaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmi ।


ahaṃ viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ
dadhāmi ॥6॥
www.shreemaa.org 41 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya


sunvate ।
ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā
yajñiyānām । ahaṃ suve pitaramasya mūrdhanmama
yonirapsvantaḥ samudre ।
ya evaṃ veda । sa daivīṃ sampadamāpnoti ॥7॥

te devā abruvan -- namo devyai mahādevyai śivāyai


satataṃ namaḥ ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥8॥

tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ


karmaphaleṣu juṣṭām ।
durgāṃ devīṃ śaraṇaṃ prapadyā mahe'surānnāśayitryai
te namaḥ ॥9॥

devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo


vadanti ।
sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa
suṣṭutaitu ॥10॥

kālarātrīṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram ।


sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ
śivām ॥11॥

www.shreemaa.org 42 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

mahālakṣmyai ca vidmahe sarvaśaktyai ca dhīmahi ।


tanno devī pracodayāt ॥12॥

aditirhyajaniṣṭa dakṣa yā duhitā tava ।


tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ ॥13॥

kāmo yoniḥ kamalā vajrapāṇir


guhā hasā mātariśvābhramindraḥ ।
punarguhā sakalā māyayā ca
purūcyaiṣā viśvamātādividyom ॥14॥

eṣā''tmaśaktiḥ । eṣā viśvamohinī ।


pāśāṅkuśadhanurbāṇa- dharā । eṣā śrīmahāvidyā ।
ya evaṃ veda saśokaṃ tarati ॥15॥

namaste astu bhagavati mātarasmān pāhi sarvataḥ ॥16॥

saiṣāṣṭau vasavaḥ । saiṣaikādaśa rudrāḥ । saiṣā


dvādaśādityāḥ । saiṣā viśvedevāḥ somapā asomapāśca ।
saiṣā yātudhānā asurārakṣāṃsi piśācā yakṣāḥ siddhāḥ ।
saiṣā sattvarajastamāṃsi । saiṣā brahmaviṣṇurudrarūpiṇī ।
saiṣā prajāpatīndramanavaḥ । saiṣāgrahanakṣatrajyotīṃṣi ।
kalākāṣṭhādikālarūpiṇī । tāmahaṃ praṇaumi nityam ॥17॥

www.shreemaa.org 43 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

pāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm ।


anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥

viyadīkārasaṃyuktaṃ vītihotrasamanvitam ।
ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam ॥18॥

evamekākṣaraṃ brahma yatayaḥ śuddhacetasaḥ ।


dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥19॥

vāṅmāyā brahmasustasmāt ṣaṣṭhaṃ vaktrasamanvitam ।


sūryo'vāmaśrotrabindusaṃyuktaṣṭāttṛtīyakaḥ ।
nārāyaṇena saṃmiśro vāyuścādharayuk tataḥ ।
vicce navārṇako'rṇaḥ syānmahadānandadāyakaḥ ॥20॥

hṛtpuṇḍarīkamadhyasthāṃ prātaḥsūryasamaprabhām ।
pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje ॥21॥

namāmi tvāṃ mahādevīṃ mahābhayavināśinīm ।


mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm ॥22॥

yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate


ajñeyā । yasyā anto na labhyate tasmāducyate anantā ।
yasyā lakṣyaṃ nopalakṣyate tasmāducyate alakṣyā ।
yasyā jananaṃ nopalabhyate tasmāducyate ajā ।
www.shreemaa.org 44 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ekaiva sarvatra vartate tasmāducyate ekā ।


ekaiva viśvarūpiṇī tasmāducyate naikā ।
ata evocyate ajñeyānantālakṣyājaikā naiketi ॥23॥

mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī ।


jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī ।
yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā ॥24॥

tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm ।


namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm ॥25॥

idamatharvaśīrṣaṃ yo'dhīte sa
pañcātharvaśīrṣajapaphalamāpnoti।
idamatharvaśīrṣamajñātvā yo'rcāṃ sthāpayati --
śatalakṣaṃ prajaptvāpi so'rcāsiddhiṃ na vindati ।
śatamaṣṭottaraṃ cāsya puraścaryāvidhiḥ smṛtaḥ ।
daśavāraṃ paṭhed yastu sadyaḥ pāpaiḥ pramucyate ।
mahādurgāṇi tarati mahādevyāḥ prasādataḥ ॥26॥

sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।


prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati । sāyaṃ prātaḥ
prayuñjāno apāpo bhavati । niśīthe turīyasandhyāyāṃ
japtvā vāksiddhirbhavati । nūtanāyāṃ pratimāyāṃ japtvā
devatāsānnidhyaṃ bhavati। prāṇapratiṣṭhāyāṃ japtvā
prāṇānāṃ pratiṣṭhā bhavati ।
www.shreemaa.org 45 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

bhaumāśvinyāṃ mahādevīsannidhau japtvā mahāmṛtyuṃ


tarati । sa mahāmṛtyuṃ tarati ya evaṃ veda ।
ityupaniṣat ॥

oṃ

www.shreemaa.org 46 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha navārṇavidhiḥ

śrīgaṇapatirjayati

oṃ asya śrīnavārṇamantrasya brahmaviṣṇurudrā ṛṣayaḥ


gāyatryuṣṇiganuṣṭubhaśchandāṃsi
śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ aiṃ
bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ
śrīmahākālīmahālakṣmīmahāsarasvatī prītyarthe
navārṇasiddhyarthe jape viniyogaḥ ।

ṛṣyādinyāsaḥ

oṃ brahmaviṣṇurudraṛṣibhyo namaḥ

gāyatryuṣṇiganuṣṭup chandobhyo namaḥ

mahākālīmahālakṣmīmahāsarasvatīdevatābhyo namaḥ

aiṃ bījāya namaḥ

hrīṃ śaktaye namaḥ

klīṃ kīlakāya namaḥ

www.shreemaa.org 47 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

karanyāsaḥ

oṃ aiṃ aṅguṣṭhābhyāṃ namaḥ

oṃ hrīṃ tarjanībhyāṃ svāhā

oṃ klīṃ madhyamābhyāṃ vaṣaṭ

oṃ cāmuṇḍāyai anāmikābhyāṃ huṃ

oṃ vicce kaniṣṭhakābhyāṃ vauṣaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce


karatalakarapṛṣṭhābhyāṃ astrāya phaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 48 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

hṛdayādinyāsaḥ

oṃ aiṃ hṛdayāya namaḥ

oṃ hrīṃ śirase svāhā

oṃ klīṃ śikhāyai vaṣaṭ

oṃ cāmuṇḍāyai kavacāya huṃ

oṃ vicce netratrayāya vauṣaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce


karatalakarapṛṣṭhābhyāṃ astrāya phaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 49 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

akṣaranyāsaḥ

oṃ aiṃ namaḥ

oṃ hrīṃ namaḥ

oṃ klīṃ namaḥ

oṃ cāṃ namaḥ

oṃ muṃ namaḥ

oṃ ḍāṃ namaḥ

oṃ yaiṃ namaḥ

oṃ viṃ namaḥ

oṃ ceṃ namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 50 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

diṅnyāsaḥ

oṃ aiṃ udīcyai namaḥ

oṃ hrīṃ prācyai namaḥ

oṃ klīṃ dakṣiṇāyai namaḥ

oṃ cāmuṇḍāyai pratīcyai namaḥ

oṃ vicce vāyavyai namaḥ

oṃ aiṃ aiśānyai namaḥ

oṃ hrīṃ agneyyai namaḥ

oṃ klīṃ nairṛtyai namaḥ

oṃ cāmuṇḍāyai ūrdhvāyai namaḥ

oṃ vicce bhūmyai namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 51 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

dhyānam

oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ
bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ
sarvāṅgabhūṣāvṛtām ।
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ
kaiṭabham ॥

akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ


kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ
surābhājanam ।
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prasannānanāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ॥

ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ


hastābjairdadhatīṃ
ghanāntavilasacchītāṃśutulyaprabhām ।
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ॥

oṃ aiṃ hrīṃ akṣamālikāyai namaḥ

www.shreemaa.org 52 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ māṃ māle mahāmāye sarvaśaktisvarūpiṇi ।


caturvargastvayi nyastastasmānme siddhidā bhava ॥

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare ।


japakāle ca siddhyarthaṃ prasīda mama siddhaye ॥

oṃ akṣamālādhipataye susiddhiṃ dehi dehi


sarvamantrārthasādhini sādhaya sādhaya sarvasiddhiṃ
parikalpaya parikalpaya me svāhā ॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

oṃ guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ।


siddhirbhavatu me devi tvatprasādānmaheśvari ॥

www.shreemaa.org 53 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

viniyogaḥ

prathamamadhyamottamacaritrāṇāṃ brahmāviṣṇurudrā
ṛṣayaḥ śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ
gāyatryuṣṇiganuṣṭubhaśchandāṃsi
nandāśākaṃbharībhīmāḥ śaktayaḥ raktadantikādurgā
bhrāmaryo bījāni agnivāyusūryāstattvāni ṛgyajuḥsāmavedā
dhyānāni sakalakāmanāsiddhaye
śrīmahākālīmahālakṣmīmahāsarasvatī
prītyarthe jape viniyogaḥ ।

karanyāsaḥ

oṃ aiṃ slūṃ namaḥ aṅguṣṭhābhyāṃ namaḥ ॥1॥

oṃ aiṃ phreṃ namaḥ tarjanībhyāṃ namaḥ ॥2॥

oṃ aiṃ krīṃ namaḥ madhyamābhyāṃ namaḥ ॥3॥

oṃ aiṃ mlūṃ namaḥ anāmikābhyāṃ namaḥ ॥4॥

oṃ aiṃ ghnaiṃ namaḥ kaniṣṭhakābhyāṃ namaḥ ॥5॥

oṃ aiṃ śrūṃ namaḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥6॥

www.shreemaa.org 54 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

khaḍginī śūlinī ghorā gadinī cakriṇī tathā ।


śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā
aṅguṣṭhābhyāṃ namaḥ ॥1॥

oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike ।


ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca
tarjanībhyāṃ namaḥ ॥2॥

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe ।


bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari
madhyamābhyāṃ namaḥ ॥3॥

oṃ saumyāni yāni rūpāṇi trailokye vicaranti te ।


yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvaṃ
anāmikābhyāṃ namaḥ ॥4॥

oṃ khaḍgaśūlagadādīni yāni cāstrāni te'mbike ।


karapallavasaṅgīni tairasmān rakṣa sarvataḥ
kaniṣṭhakābhyāṃ namaḥ ॥5॥

oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite ।


bhayebhyastrāhi no devi durge devi namo'stu te
karatalakarapṛṣṭhābhyāṃ namaḥ ॥6॥

www.shreemaa.org 55 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

hṛdayādinyāsaḥ

oṃ aiṃ slūṃ namaḥ hṛdayāya namaḥ ॥1॥

oṃ aiṃ phreṃ namaḥ śirase svāhā ॥2॥

oṃ aiṃ krīṃ namaḥ śikhāyai vaṣaṭ ॥3॥

oṃ aiṃ mlūṃ namaḥ kavacāya huṃ॥4॥

oṃ aiṃ ghnaiṃ namaḥ netratrayāya vauṣaṭ ॥5॥

oṃ aiṃ śrūṃ namaḥ astrāya phaṭ ॥6॥

khaḍginī śūlinī ghorā gadinī cakriṇī tathā ।


śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā
hṛdayāya namaḥ ॥1॥

oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike ।


ghaṇṭāsvanena naḥ pāhi cāpajyāniḥ svanena ca
śirase svāhā ॥2॥

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe ।


bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari
śikhāyai vaṣaṭ ॥3॥
www.shreemaa.org 56 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ saumyāni yāni rūpāṇi trailokye vicaranti te ।


yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvaṃ
kavacāya huṃ॥4॥

oṃ khaḍgaśūlagadādīni yāni cāstrāni te'mbike ।


karapallavasaṅgīni tairasmān rakṣa sarvataḥ
netratrayāya vauṣaṭ ॥5॥

oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite ।


bhayebhyastrāhi no devi durge devi namo'stu te
astrāya phaṭ ॥6॥

dhyānam

oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ
bhīṣaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām ।
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ
bhaje ॥

oṃ

iti śrī tantradurgāsaptaśatī viniyoga nyāsa dhyānādi

www.shreemaa.org 57 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śrīdurgāyai namaḥ

atha śrīdurgāsaptaśatī

prathamo'dhyāyaḥ

viniyogaḥ

asya śrī prathamacaritrasya brahmā ṛṣiḥ mahākālī devata


gāyatrī chandaḥ nandā śaktiḥ raktadantikā bījaṃ
agnistattvaṃ ṛgvedaḥ svarūpaṃ śrīmahākālīprītyarthe
prathamacaritrajape viniyogaḥ ।

dhyānam

oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ
bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ
sarvāṅgabhūṣāvṛtām ।
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ
kaiṭabham ॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ।

www.shreemaa.org 58 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ bījatrayāyai vidmahe tatpradhānāyai dhīmahi ।


tannaḥ śaktiḥ pracodayāt ।

oṃ aiṃ śrīṃ namaḥ ॥1॥


oṃ aiṃ hrīṃ namaḥ ॥2॥

oṃ namaścaṇḍikāyai

oṃ aiṃ mārkaṇḍeya uvāca ॥1॥

sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ ।


niśāmaya tadutpattiṃ vistarādgadato mama ॥2॥

oṃ aiṃ klīṃ namaḥ ॥3॥


oṃ aiṃ śrīṃ namaḥ ॥4॥
oṃ aiṃ prīṃ namaḥ ॥5॥
oṃ aiṃ hrāṃ namaḥ ॥6॥
oṃ aiṃ hrīṃ namaḥ ॥7॥
oṃ aiṃ srauṃ namaḥ ॥8॥
oṃ aiṃ preṃ namaḥ ॥9॥
oṃ aiṃ mrīṃ namaḥ ॥10॥
oṃ aiṃ hlīṃ namaḥ ॥11॥
oṃ aiṃ mlīṃ namaḥ ॥12॥

www.shreemaa.org 59 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

mahāmāyānubhāvena yathā manvantarādhipaḥ ।


sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ॥3॥

svārociṣe'ntare pūrvaṃ caitravaṃśasamudbhavaḥ ।


suratho nāma rājābhūtsamaste kṣitimaṇḍale ॥4॥

tasya pālayataḥ samyak prajāḥ putrānivaurasān ।


babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ॥5॥

tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ ।


nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ॥6॥

tataḥ svapuramāyāto nijadeśādhipo'bhavat ।


ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ॥7॥

amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ ।
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ॥8॥

tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ ।


ekākī hayamāruhya jagāma gahanaṃ vanam ॥9॥

sa tatrāśramamadrākṣīddvijavaryasya medhasaḥ ।
praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam ॥10॥

www.shreemaa.org 60 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ ।


itaścetaśca vicaraṃstasmin munivarāśrame ॥11॥

so'cintayattadā tatra mamatvākṛṣṭacetanaḥ।


matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat
॥12॥

oṃ aiṃ strīṃ namaḥ ॥13॥


oṃ aiṃ krāṃ namaḥ ॥14॥
oṃ aiṃ hslīṃ namaḥ ॥15॥
oṃ aiṃ krīṃ namaḥ ॥16॥
oṃ aiṃ cāṃ namaḥ ॥17॥
oṃ aiṃ bheṃ namaḥ ॥18॥
oṃ aiṃ krīṃ namaḥ ॥19॥
oṃ aiṃ vaiṃ namaḥ ॥20॥
oṃ aiṃ hrauṃ namaḥ ॥21॥
oṃ aiṃ yuṃ namaḥ ॥22॥

madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā ।
na jāne sa pradhāno me śūro hastī sadāmadaḥ ॥13॥

mama vairivaśaṃ yātaḥ kān bhogānupalapsyate ।


ye mamānugatā nityaṃ prasādadhanabhojanaiḥ ॥14॥

www.shreemaa.org 61 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām ।


asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam
॥15॥

sañcitaḥ so'tiduḥkhena kṣayaṃ kośo gamiṣyati ।


etaccānyacca satataṃ cintayāmāsa pārthivaḥ ॥16॥

tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ।


sa pṛṣṭastena kastvaṃ bho hetuścāgamane'tra kaḥ ॥17॥

saśoka iva kasmāttvaṃ durmanā iva lakṣyase ।


ityākarṇya vacastasya bhūpateḥ praṇayoditam ॥18॥

pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam ॥19॥

vaiśya uvāca ॥20॥

samādhirnāma vaiśyo'hamutpanno dhanināṃ kule


॥21॥

putradārairnirastaśca dhanalobhādasādhubhiḥ ।
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam ॥22॥

oṃ aiṃ juṃ namaḥ ॥23॥


oṃ aiṃ haṃ namaḥ ॥24॥
www.shreemaa.org 62 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ śaṃ namaḥ ॥25॥


oṃ aiṃ rauṃ namaḥ ॥26॥
oṃ aiṃ yaṃ namaḥ ॥27॥
oṃ aiṃ viṃ namaḥ ॥28॥
oṃ aiṃ vaiṃ namaḥ ॥29॥
oṃ aiṃ ceṃ namaḥ ॥30॥
oṃ aiṃ hrīṃ namaḥ ॥31॥
oṃ aiṃ krūṃ namaḥ ॥32॥
oṃ aiṃ saṃ namaḥ ॥33॥
oṃ aiṃ kaṃ namaḥ ॥34॥

vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ।


so'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām ॥23॥

pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ ।


kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam
॥24॥

kathaṃ te kiṃ nu sadvṛttā durvṛttāḥ kiṃ nu me sutāḥ


॥25॥

rājovāca ॥26॥

www.shreemaa.org 63 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ


॥27॥

teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam ॥28॥

vaiśya uvāca ॥29॥

evametadyathā prāha bhavānasmadgataṃ vacaḥ ॥30॥

kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ ।


yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ
॥31॥

patisvajanahārdaṃ ca hārditeṣveva me manaḥ ।


kimetannābhijānāmi jānannapi mahāmate ॥32॥

yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu ।


teṣāṃ kṛte me niḥśvāso daurmanasyaṃ ca jāyate ॥33॥

karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram ॥34॥

oṃ aiṃ śrīṃ namaḥ ॥35॥


oṃ aiṃ trauṃ namaḥ ॥36॥
oṃ aiṃ strāṃ namaḥ ॥37॥
oṃ aiṃ jyaṃ namaḥ ॥38॥
www.shreemaa.org 64 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ rauṃ namaḥ ॥39॥


oṃ aiṃ drāṃ namaḥ ॥40॥
oṃ aiṃ droṃ namaḥ ॥41॥
oṃ aiṃ hrāṃ namaḥ ॥42॥
oṃ aiṃ drūṃ namaḥ ॥43॥
oṃ aiṃ śāṃ namaḥ ॥44॥
oṃ aiṃ mīṃ namaḥ ॥45॥
oṃ aiṃ śrauṃ namaḥ ॥46॥

mārkaṇḍeya uvāca ॥35॥

tatastau sahitau vipra taṃ muniṃ samupasthitau ॥36॥

samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ ।


kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam
॥37॥

upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau ॥38॥

rājovāca ॥39॥

bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat


॥40॥

www.shreemaa.org 65 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā ।


mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi ॥41॥

jānato'pi yathājñasya kimetanmunisattama ।


ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ ॥42॥

svajanena ca santyaktasteṣu hārdī tathāpyati ।


evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau ॥43॥

dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau ।


tatkimetanmahābhāga yanmoho jñāninorapi ॥44॥

mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ॥45॥

ṛṣiruvāca ॥46॥

oṃ aiṃ juṃ namaḥ ॥47॥


oṃ aiṃ hlrūṃ namaḥ ॥48॥
oṃ aiṃ śrūṃ namaḥ ॥49॥
oṃ aiṃ prīṃ namaḥ ॥50॥
oṃ aiṃ raṃ namaḥ ॥51॥
oṃ aiṃ vaṃ namaḥ ॥52॥
oṃ aiṃ brīṃ namaḥ ॥53॥
oṃ aiṃ blaṃ namaḥ ॥54॥
oṃ aiṃ strauṃ namaḥ ॥55॥
www.shreemaa.org 66 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ lvāṃ namaḥ ॥56॥

jñānamasti samastasya jantorviṣayagocare ॥47॥

viṣayāśca mahābhāga yāti caivaṃ pṛthakpṛthak ।


divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare ॥48॥

keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ ।


jñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam ॥49॥

yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ ।


jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām
॥50॥

manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ ।


jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu ॥51॥

kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā ।


mānuṣā manujavyāghra sābhilāṣāḥ sutān prati ॥52॥

lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ।


tathāpi mamatāvartte mohagarte nipātitāḥ ॥53॥

mahāmāyāprabhāveṇa saṃsārasthitikāriṇā ।
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ ॥54॥
www.shreemaa.org 67 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

mahāmāyā hareścaiṣā tayā sammohyate jagat ।


jñānināmapi cetāṃsi devī bhagavatī hi sā ॥55॥

balādākṛṣya mohāya mahāmāyā prayacchati ।


tayā visṛjyate viśvaṃ jagadetaccarācaram ॥56॥

oṃ aiṃ lūṃ namaḥ ॥57॥


oṃ aiṃ sāṃ namaḥ ॥58॥
oṃ aiṃ rauṃ namaḥ ॥59॥
oṃ aiṃ shauṃ namaḥ ॥60॥
oṃ aiṃ krūṃ namaḥ ॥61॥
oṃ aiṃ śauṃ namaḥ ॥62॥
oṃ aiṃ śrauṃ namaḥ ॥63॥
oṃ aiṃ vaṃ namaḥ ॥64॥
oṃ aiṃ trūṃ namaḥ ॥65॥
oṃ aiṃ krauṃ namaḥ ॥66॥
oṃ aiṃ klūṃ namaḥ ॥67॥
oṃ aiṃ klīṃ namaḥ ॥68॥

saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ।


sā vidyā paramā mukterhetubhūtā sanātanī ॥57॥

saṃsārabandhahetuśca saiva sarveśvareśvarī ॥58॥

rājovāca ॥59॥
www.shreemaa.org 68 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān ॥60॥

bravīti kathamutpannā sā karmāsyāśca kiṃ dvija ।


yatprabhāvā ca sā devī yatsvarūpā yadudbhavā ॥61॥

tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara


॥62॥

ṛṣiruvāca ॥63॥

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam ॥64॥

tathāpi tatsamutpattirbahudhā śrūyatāṃ mama ।


devānāṃ kāryasiddhyarthamāvirbhavati sā yadā ॥65॥

utpanneti tadā loke sā nityāpyabhidhīyate ।


yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte ॥66॥

āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ।


tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau
॥67॥

viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ।


sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ ॥68॥

www.shreemaa.org 69 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ śrīṃ namaḥ ॥69॥


oṃ aiṃ blūṃ namaḥ ॥70॥
oṃ aiṃ ṭhāṃ namaḥ ॥71॥
oṃ aiṃ hrīṃ namaḥ ॥72॥
oṃ aiṃ strāṃ namaḥ ॥73॥
oṃ aiṃ slūṃ namaḥ ॥74॥
oṃ aiṃ kraiṃ namaḥ ॥75॥
oṃ aiṃ trāṃ namaḥ ॥76॥
oṃ aiṃ phrāṃ namaḥ ॥77॥
oṃ aiṃ jīṃ namaḥ ॥78॥

dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ।


tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ ॥69॥

vibodhanārthāya harerharinetrakṛtālayām ।
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm ॥70॥

nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ॥71॥

brahmovāca ॥72॥

tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā


॥73॥

www.shreemaa.org 70 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ।


ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ ॥74॥

tvameva sandhyā sāvitrī tvaṃ devi jananī parā ।


tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat ॥75॥

tvayaitat pālyate devi tvamatsyante ca sarvadā ।


visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane ॥76॥

tathā saṃhṛtirūpānte jagato'sya jaganmaye ।


mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ ॥77॥

mahāmohā ca bhavatī mahādevī mahāsurī ।


prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī ॥78॥

oṃ aiṃ lūṃ namaḥ ॥79॥


oṃ aiṃ slūṃ namaḥ ॥80॥
oṃ aiṃ noṃ namaḥ ॥81॥
oṃ aiṃ strīṃ namaḥ ॥82॥
oṃ aiṃ prūṃ namaḥ ॥83॥
oṃ aiṃ srūṃ namaḥ ॥84॥
oṃ aiṃ jrāṃ namaḥ ॥85॥
oṃ aiṃ vauṃ namaḥ ॥86॥
oṃ aiṃ oṃ namaḥ ॥87॥
oṃ aiṃ śrauṃ namaḥ ॥88॥
www.shreemaa.org 71 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

kālarātrirmahārātrirmoharātriśca dāruṇā ।
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā
॥79॥

lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca ।


khaḍginī śūlinī ghorā gadinī cakriṇī tathā ॥80॥

śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā ।


saumyā saumyatarāśeṣasaumyebhyastvatisundarī ॥81॥

parāparāṇāṃ paramā tvameva parameśvarī ।


yacca kiñcitkvacidvastu sadasadvākhilātmike ॥82॥

tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā ।


yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat ॥83॥

so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ।


viṣṇuḥ śarīragrahaṇamahamīśāna eva ca ॥84॥

kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet ।


sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā
॥85॥

mohayaitau durādharṣāvasurau madhukaiṭabhau ।


prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu ॥86॥
www.shreemaa.org 72 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

bodhaśca kriyatāmasya hantumetau mahāsurau ॥87॥

ṛṣiruvāca ॥88॥

oṃ aiṃ ṛṃ namaḥ ॥89॥


oṃ aiṃ rūṃ namaḥ ॥90॥
oṃ aiṃ klīṃ namaḥ ॥91॥
oṃ aiṃ duṃ namaḥ ॥92॥
oṃ aiṃ hrīṃ namaḥ ॥93॥
oṃ aiṃ gūṃ namaḥ ॥94॥
oṃ aiṃ lāṃ namaḥ ॥95॥
oṃ aiṃ hrāṃ namaḥ ॥96॥
oṃ aiṃ gaṃ namaḥ ॥97॥
oṃ aiṃ aiṃ namaḥ ॥98॥
oṃ aiṃ śrauṃ namaḥ ॥99॥
oṃ aiṃ jūṃ namaḥ ॥100॥

evaṃ stutā tadā devī tāmasī tatra vedhasā ॥89॥

viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau ।


netrāsyanāsikābāhuhṛdayebhyastathorasaḥ ॥90॥

nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ ।


uttasthau ca jagannāthastayā mukto janārdanaḥ ॥91॥

www.shreemaa.org 73 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau ।


madhukaiṭabhau durātmānāvativīryaparākramau ॥92॥

krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau ।


samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ
॥93॥

pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ ।


tāvapyatibalonmattau mahāmāyāvimohitau ॥94॥

uktavantau varo'smatto vriyatāmiti keśavam ॥95॥

śrībhagavānuvāca ॥96॥

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi


॥97॥

kimanyena vareṇātra etāvaddhi vṛtaṃ mama ॥98॥

ṛṣiruvāca ॥99॥

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat ॥100॥

oṃ aiṃ ḍeṃ namaḥ ॥101॥


oṃ aiṃ śrauṃ namaḥ ॥102॥
www.shreemaa.org 74 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ chāṃ namaḥ ॥103॥


oṃ aiṃ klīṃ namaḥ ॥104॥

oṃ śrīṃ klīṃ hrīṃ hrīṃ phaṭ svāhā

iti prathamodhyāyaḥ

vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ ।


āvāṃ jahi na yatrorvī salilena pariplutā ॥101॥

ṛṣiruvāca ॥102॥

tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā ।


kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ ॥103॥

evameṣā samutpannā brahmaṇā saṃstutā svayam ।


prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ॥

aiṃ oṃ ॥104॥

oṃ ambe ambike ambālike na mānayati kaścana ।


sasastyaśvakaḥ subhadrikāṃ kāṃpīlavāsinīṃ namaḥ ॥

www.shreemaa.org 75 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai


vāgbhavabījādhiṣṭhātryai mahākālyai
mahāhutimarpayāmi namaḥ svāhā ।

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devimāhātmye madhukaiṭabhavadho nāma
prathamo'dhyāyaḥ ।

www.shreemaa.org 76 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

dvitīyo'dhyāyaḥ

viniyogaḥ

asya śrī madhyamacaritrasya viṣṇurṛṣiḥ


śrīmahālakṣmīrdevatā uṣṇik chandaḥ śākambharī
śaktiḥ durgā bījaṃ vāyustattvaṃ yajurvedaḥ
svarūpaṃ śrīmahālakṣmīprītyarthe
madhyamacaritrajape viniyogaḥ ।

dhyānam

oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ


kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ
surābhājanam ।
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prasannānanāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ śrīṃ namaḥ ॥2॥
oṃ aiṃ hsūṃ namaḥ ॥3॥
oṃ aiṃ hauṃ namaḥ ॥4॥

oṃ hrīṃ ṛṣiruvāca ॥1॥


www.shreemaa.org 77 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā ।


mahiṣe'surāṇāmadhipe devānāṃ ca purandare ॥2॥

tatrāsurairmahāvīryairdevasainyaṃ parājitam ।
jitvā ca sakalān devānindro'bhūnmahiṣāsuraḥ ॥3॥

tataḥ parājitā devāḥ padmayoniṃ prajāpatim ।


puraskṛtya gatāstatra yatreśagaruḍadhvajau ॥4॥

oṃ aiṃ hrīṃ namaḥ ॥5॥


oṃ aiṃ aṃ namaḥ ॥6॥
oṃ aiṃ klīṃ namaḥ ॥7॥
oṃ aiṃ cāṃ namaḥ ॥8॥
oṃ aiṃ muṃ namaḥ ॥9॥
oṃ aiṃ ḍāṃ namaḥ ॥10॥
oṃ aiṃ yaiṃ namaḥ ॥11॥
oṃ aiṃ viṃ namaḥ ॥12॥
oṃ aiṃ cceṃ namaḥ ॥13॥
oṃ aiṃ īṃ namaḥ ॥14॥

yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam ।
tridaśāḥ kathayāmāsurdevābhibhavavistaram ॥5॥

sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca ।


anyeṣāṃ cādhikārānsa svayamevādhitiṣṭhati ॥6॥
www.shreemaa.org 78 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

svargānnirākṛtāḥ sarve tena devagaṇā bhuvi ।


vicaranti yathā martyā mahiṣeṇa durātmanā ॥7॥

etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam ।


śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām
॥8॥

itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ ।


cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ॥9॥

tato'tikopapūrṇasya cakriṇo vadanāttataḥ ।


niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ॥10॥

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ ।


nirgataṃ sumahattejastaccaikyaṃ samagacchata ॥11॥

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam ।


dadṛśuste surāstatra jvālāvyāptadigantaram ॥12॥

atulaṃ tatra tattejaḥ sarvadevaśarīrajam ।


ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā ॥13॥

yadabhūcchāmbhavaṃ tejastenājāyata tanmukham ।


yāmyena cābhavan keśā bāhavo viṣṇutejasā ॥14॥

www.shreemaa.org 79 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ sauṃ namaḥ ॥15॥


oṃ aiṃ vrāṃ namaḥ ॥16॥
oṃ aiṃ trauṃ namaḥ ॥17॥
oṃ aiṃ lūṃ namaḥ ॥18॥
oṃ aiṃ vaṃ namaḥ ॥19॥
oṃ aiṃ hrāṃ namaḥ ॥20॥
oṃ aiṃ krīṃ namaḥ ॥21॥
oṃ aiṃ sauṃ namaḥ ॥22॥
oṃ aiṃ yaṃ namaḥ ॥23॥
oṃ aiṃ aiṃ namaḥ ॥24॥

saumyena stanayoryugmaṃ madhyaṃ caindreṇa


cābhavat ।
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ॥15॥

brahmaṇastejasā pādau tadaṅgulyo'rkatejasā ।


vasūnāṃ ca karāṅgulyaḥ kaubereṇa ca nāsikā ॥16॥

tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā ।


nayanatritayaṃ jajñe tathā pāvakatejasā ॥17॥

bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca ।


anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā ॥18॥

www.shreemaa.org 80 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tataḥ samastadevānāṃ tejorāśisamudbhavām ।


tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ ॥19॥

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk ।


cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ ॥20॥

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ ।


māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī ॥21॥

vajramindraḥ samutpādya kuliśādamarādhipaḥ ।


dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt ॥22॥

kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau ।


prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum ॥23॥

samastaromakūpeṣu nijaraśmīn divākaraḥ ।


kālaśca dattavān khaḍgaṃ tasyai carma ca nirmalam
॥24॥

oṃ aiṃ mūṃ namaḥ ॥25॥


oṃ aiṃ saṃ namaḥ ॥26॥
oṃ aiṃ haṃ namaḥ ॥27॥
oṃ aiṃ saṃ namaḥ ॥28॥
oṃ aiṃ soṃ namaḥ ॥29॥
oṃ aiṃ śaṃ namaḥ ॥30॥
www.shreemaa.org 81 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ haṃ namaḥ ॥31॥


oṃ aiṃ hrauṃ namaḥ ॥32॥
oṃ aiṃ mlīṃ namaḥ ॥33॥
oṃ aiṃ yūṃ namaḥ ॥34॥

kṣīrodaścāmalaṃ hāramajare ca tathāmbare ।


cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca ॥25॥

ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu ।


nūpurau vimalau tadvad graiveyakamanuttamam ॥26॥

aṅgulīyakaratnāni samastāsvaṅgulīṣu ca ।
viśvakarmā dadau tasyai paraśuṃ cātinirmalam ॥27॥

astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam ।


amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām ॥28॥

adadajjaladhistasyai paṅkajaṃ cātiśobhanam ।


himavān vāhanaṃ siṃhaṃ ratnāni vividhāni ca ॥29॥

dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ ।


śeṣaśca sarvanāgeśo mahāmaṇivibhūṣitam ॥30॥

nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām ।


anyairapi surairdevī bhūṣaṇairāyudhaistathā ॥31॥
www.shreemaa.org 82 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ ।


tasyā nādena ghoreṇa kṛtsnamāpūritaṃ nabhaḥ ॥32॥

amāyatātimahatā pratiśabdo mahānabhūt ।


cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire ॥33॥

cacāla vasudhā celuḥ sakalāśca mahīdharāḥ ।


jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ॥34॥

oṃ aiṃ trūṃ namaḥ ॥35॥


oṃ aiṃ srīṃ namaḥ ॥36॥
oṃ aiṃ āṃ namaḥ ॥37॥
oṃ aiṃ preṃ namaḥ ॥38॥
oṃ aiṃ śaṃ namaḥ ॥39॥
oṃ aiṃ hrāṃ namaḥ ॥40॥
oṃ aiṃ smūṃ namaḥ ॥41॥
oṃ aiṃ ūṃ namaḥ ॥42॥
oṃ aiṃ gūṃ namaḥ ॥43॥
oṃ aiṃ vyaṃ namaḥ ॥44॥

tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ ।
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyamamarārayaḥ
॥35॥

www.shreemaa.org 83 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

sannaddhākhilasainyāste samuttasthurudāyudhāḥ ।
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ ॥36॥

abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ ।


sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā ॥37॥

pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām ।


kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām ॥38॥

diśo bhujasahasreṇa samantādvyāpya saṃsthitām ।


tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām ॥39॥

śastrāstrairbahudhā muktairādīpitadigantaram ।
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ ॥40॥

yuyudhe cāmaraścānyaiścaturaṅgabalānvitaḥ ।
rathānāmayutaiḥ ṣaḍbhirudagrākhyo mahāsuraḥ ॥41॥

ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ ।


pañcāśadbhiśca niyutairasilomā mahāsuraḥ ॥42॥

ayutānāṃ śataiḥ ṣaḍbhirbāṣkalo yuyudhe raṇe ।


gajavājisahasraughairanekaiḥ parivāritaḥ ॥43॥

www.shreemaa.org 84 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata ।


biḍālākhyo'yutānāṃ ca pañcāśadbhirathāyutaiḥ ॥44॥

oṃ aiṃ hraṃ namaḥ ॥45॥


oṃ aiṃ bhaiṃ namaḥ ॥46॥
oṃ aiṃ hrāṃ namaḥ ॥47॥
oṃ aiṃ krūṃ namaḥ ॥48॥
oṃ aiṃ mūṃ namaḥ ॥49॥
oṃ aiṃ lrīṃ namaḥ ॥50॥
oṃ aiṃ śrāṃ namaḥ ॥51॥
oṃ aiṃ drūṃ namaḥ ॥52॥
oṃ aiṃ hrūṃ namaḥ ॥53॥
oṃ aiṃ hsauṃ namaḥ ॥54॥

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ ।


anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ॥45॥

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ ।


koṭikoṭisahasraistu rathānāṃ dantināṃ tathā ॥46॥

hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ ।


tomarairbhindipālaiśca śaktibhirmusalaistathā ॥47॥

yuyudhuḥ saṃyuge devyā khaḍgaiḥ paraśupaṭṭiśaiḥ ।


kecicca cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare ॥48॥
www.shreemaa.org 85 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ ।


sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ॥49॥

līlayaiva praciccheda nijaśastrāstravarṣiṇī ।


anāyastānanā devī stūyamānā surarṣibhiḥ ॥50॥

mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī ।


so'pi kruddho dhutasaṭo devyā vāhanakesarī ॥51॥

cacārāsurasainyeṣu vaneṣviva hutāśanaḥ ।


niḥśvāsān mumuce yāṃśca yudhyamānā raṇe'mbikā
॥52॥

ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ ।


yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ॥53॥

nāśayanto'suragaṇān devīśaktyupabṛṃhitāḥ ।
avādayanta paṭahān gaṇāḥ śaṅkhāṃstathāpare ॥54॥

oṃ aiṃ krāṃ namaḥ ॥55॥


oṃ aiṃ shauṃ namaḥ ॥56॥
oṃ aiṃ mlūṃ namaḥ ॥57॥
oṃ aiṃ śrīṃ namaḥ ॥58॥
oṃ aiṃ gaiṃ namaḥ ॥59॥
oṃ aiṃ krīṃ namaḥ ॥60॥
www.shreemaa.org 86 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ trīṃ namaḥ ॥61॥


oṃ aiṃ ksīṃ namaḥ ॥62॥
oṃ aiṃ phroṃ namaḥ ॥63॥
oṃ aiṃ phroṃ namaḥ ॥64॥

mṛdaṅgāṃśca tathaivānye tasmin yuddhamahotsave ।


tato devī triśūlena gadayā śaktivṛṣṭibhiḥ ॥55॥

khaḍgādibhiśca śataśo nijaghāna mahāsurān ।


pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ॥56॥

asurān bhuvi pāśena baddhvā cānyānakarṣayat ।


kecid dvidhākṛtāstīkṣṇaiḥ khaḍgapātaistathāpare ॥57॥

vipothitā nipātena gadayā bhuvi śerate ।


vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ॥58॥

kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi ।


nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire ॥59॥

śyenānukāriṇaḥ prāṇān mumucustridaśārdanāḥ ।


keṣāñcid bāhavaśchinnāśchinnagrīvāstathāpare ॥60॥

śirāṃsi peturanyeṣāmanye madhye vidāritāḥ ।


vicchinnajaṅghāstvapare petururvyāṃ mahāsurāḥ ॥61॥
www.shreemaa.org 87 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ ।


chinne'pi cānye śirasi patitāḥ punarutthitāḥ ॥62॥

kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ ।


nanṛtuścāpare tatra yuddhe tūryalayāśritāḥ ॥63॥

kabandhāśchinnaśirasaḥ khaḍgaśaktyṛṣṭipāṇayaḥ ।
tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ ॥64॥

oṃ aiṃ hrīṃ namaḥ ॥65॥


oṃ aiṃ śāṃ namaḥ ॥66॥
oṃ aiṃ kṣmrīṃ namaḥ ॥67॥
oṃ aiṃ rauṃ namaḥ ॥68॥
oṃ aiṃ ṅūṃ namaḥ ॥69॥

oṃ aiṃ krīṃ krāṃ sauṃ saḥ phaṭ svāhā

iti dvitīyo'dhyāyaḥ

pātitai rathanāgāśvairasuraiśca vasundharā ।


agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ॥65॥

śoṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ ।


madhye cāsurasainyasya vāraṇāsuravājinām ॥66॥

www.shreemaa.org 88 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā ।


ninye kṣayaṃ yathā vahnistṛṇadārumahācayam ॥67॥

sa ca siṃho mahānādamutsṛjan dhutakesaraḥ ।


śarīrebhyo'marārīṇāmasūniva vicinvati ॥68॥

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ ।


yathaiṣāṃ tutuṣurdevāḥ puṣpavṛṣṭimuco divi ॥69॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye mahiṣāsurasainyavadho nāma
dvitīyo'dhyāyaḥ

www.shreemaa.org 89 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tṛtīyo'dhyāyaḥ

dhyānam

oṃ udyadbhānusahasrakāntimaruṇakṣaumāṃ
śiromālikāṃ raktāliptapayodharāṃ japavaṭīṃ
vidyāmabhītiṃ varam ।
hastābjairdadhatīṃ trinetravilasadvaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamukuṭāṃ
vande'ravindasthitām ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ klīṃ namaḥ ॥2॥
oṃ aiṃ sāṃ namaḥ ॥3॥
oṃ aiṃ troṃ namaḥ ॥4॥
oṃ aiṃ prūṃ namaḥ ॥5॥
oṃ aiṃ glauṃ namaḥ ॥6॥

oṃ ṛṣiruvāca ॥1॥

nihanyamānaṃ tatsainyamavalokya mahāsuraḥ ।


senānīścikṣuraḥ kopādyayau yoddhumathāmbikām ॥2॥

sa devīṃ śaravarṣeṇa vavarṣa samare'suraḥ ।


yathā merugireḥ śṛṅgaṃ toyavarṣeṇa toyadaḥ ॥3॥
www.shreemaa.org 90 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tasya chitvā tato devī līlayaiva śarotkarān ।


jaghāna turagānbāṇairyantāraṃ caiva vājinām ॥4॥

ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchṛtam ।


vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ ॥5॥

sacchinnadhanvā viratho hatāśvo hatasārathiḥ ।


abhyadhāvata tāṃ devīṃ khaḍgacarmadharo'suraḥ ॥6॥

oṃ aiṃ krauṃ namaḥ ॥7॥


oṃ aiṃ vrīṃ namaḥ ॥8॥
oṃ aiṃ slīṃ namaḥ ॥9॥
oṃ aiṃ hrīṃ namaḥ ॥10॥
oṃ aiṃ hauṃ namaḥ ॥11॥
oṃ aiṃ śrāṃ namaḥ ॥12॥
oṃ aiṃ grīṃ namaḥ ॥13॥
oṃ aiṃ krūṃ namaḥ ॥14॥
oṃ aiṃ krīṃ namaḥ ॥15॥
oṃ aiṃ yāṃ namaḥ ॥16॥

siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani ।


ājaghāna bhuje savye devīmapyativegavān ॥7॥

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana ।


tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ ॥8॥
www.shreemaa.org 91 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ ।


jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ॥9॥

dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata ।


tacchūlaṃ śatadhā tena nītaṃ sa ca mahāsuraḥ॥10॥

hate tasminmahāvīrye mahiṣasya camūpatau ।


ājagāma gajārūḍhaścāmarastridaśārdanaḥ ॥11॥

so'pi śaktiṃ mumocātha devyāstāmambikā drutam ।


huṅkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām ॥12॥

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ ।


cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat ॥13॥

tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ ।


bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ॥14॥

yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau ।


yuyudhāte'tisaṃrabdhau prahārairatidāruṇaiḥ ॥15॥

tato vegāt khamutpatya nipatya ca mṛgāriṇā ।


karaprahāreṇa śiraścāmarasya pṛthak kṛtam ॥16॥

oṃ aiṃ dlūṃ namaḥ ॥17॥


www.shreemaa.org 92 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ drūṃ namaḥ ॥18॥


oṃ aiṃ kṣaṃ namaḥ ॥19॥
oṃ aiṃ oṃ namaḥ ॥20॥
oṃ aiṃ krauṃ namaḥ ॥21॥
oṃ aiṃ kṣmklrīṃ namaḥ ॥22॥
oṃ aiṃ vāṃ namaḥ ॥23॥
oṃ aiṃ śrūṃ namaḥ ॥24॥
oṃ aiṃ glūṃ namaḥ ॥25॥
oṃ aiṃ lrīṃ namaḥ ॥26॥

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ ।


dantamuṣṭitalaiścaiva karālaśca nipātitaḥ ॥17॥

devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam ।


bāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam
॥18॥

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum ।


trinetrā ca triśūlena jaghāna parameśvarī ॥19॥

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ ।


durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam
॥20॥

www.shreemaa.org 93 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ ।


māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān ॥21॥

kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān ।
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritān ॥22॥

vegena kāṃścidaparānnādena bhramaṇena ca ।


niḥśvāsapavanenānyānpātayāmāsa bhūtale ॥23॥

nipātya pramathānīkamabhyadhāvata so'suraḥ ।


siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato'mbikā
॥24॥

so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ ।


śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca ॥25॥

vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata ।


lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ॥26॥

oṃ aiṃ preṃ namaḥ ॥27॥


oṃ aiṃ hūṃ namaḥ ॥28॥
oṃ aiṃ hrauṃ namaḥ ॥29॥
oṃ aiṃ deṃ namaḥ ॥30॥
oṃ aiṃ nūṃ namaḥ ॥31॥
oṃ aiṃ āṃ namaḥ ॥32॥
www.shreemaa.org 94 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ phrāṃ namaḥ ॥33॥


oṃ aiṃ prīṃ namaḥ ॥34॥
oṃ aiṃ daṃ namaḥ ॥35॥
oṃ aiṃ phrīṃ namaḥ ॥36॥

dhutaśṛṅgavibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ ।


śvāsānilāstāḥ śataśo nipeturnabhaso'calāḥ ॥27॥

iti krodhasamādhmātamāpatantaṃ mahāsuram ।


dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot ॥28॥

sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram ।


tatyāja māhiṣaṃ rūpaṃ so'pi baddho mahāmṛdhe ॥29॥

tataḥ siṃho'bhavatsadyo yāvattasyāmbikā śiraḥ ।


chinatti tāvat puruṣaḥ khaḍgapāṇiradṛśyata ॥30॥

tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ ।


taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so'bhūnmahāgajaḥ
॥31॥

kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca ।


karṣatastu karaṃ devī khaḍgena nirakṛntata ॥32॥

www.shreemaa.org 95 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ ।


tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram ॥33॥

tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam ।


papau punaḥ punaścaiva jahāsāruṇalocanā ॥34॥

nanarda cāsuraḥ so'pi balavīryamadoddhataḥ ।


viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ prati bhūdharān ॥35॥

sā ca tānprahitāṃstena cūrṇayantī śarotkaraiḥ ।


uvāca taṃ madoddhūtamukharāgākulākṣaram ॥36॥

oṃ aiṃ hrīṃ namaḥ ॥37॥


oṃ aiṃ gūṃ namaḥ ॥38॥
oṃ aiṃ śrauṃ namaḥ ॥39॥
oṃ aiṃ sāṃ namaḥ ॥40॥
oṃ aiṃ śrīṃ namaḥ ॥41॥
oṃ aiṃ juṃ namaḥ ॥42॥
oṃ aiṃ haṃ namaḥ ॥43॥
oṃ aiṃ saṃ namaḥ ॥44॥

oṃ hrīṃ śrīṃ kuṃ phaṭ svāhā

īti tṛtīyo'dhyāyaḥ

www.shreemaa.org 96 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

devyuvāca ॥37॥

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham ।


mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ ॥38॥

ṛṣiruvāca ॥39॥

evamuktvā samutpatya sārūḍhā taṃ mahāsuram ।


pādenākramya kaṇṭhe ca śūlenainamatāḍayat ॥40॥

tataḥ so'pi padākrāntastayā nijamukhāttataḥ ।


ardhaniṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ॥41॥

ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ ।


tayā mahāsinā devyā śiraśchittvā nipātitaḥ ॥42॥

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat ।


praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ॥43॥

tuṣṭuvustāṃ surā devīṃ sahadivyairmaharṣibhiḥ ।


jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ ॥44॥

oṃ

www.shreemaa.org 97 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ

www.shreemaa.org 98 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

caturtho'dhyāyaḥ

dhyānam

oṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ
maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi
karairudvahantīṃ trinetrām ।
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ
tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ
sevitāṃ siddhikāmaiḥ ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ sauṃ namaḥ ॥2॥
oṃ aiṃ dīṃ namaḥ ॥3॥
oṃ aiṃ preṃ namaḥ ॥4॥

oṃ ṛṣiruvāca ॥1॥

śakrādayaḥ suragaṇā nihate'tivīrye


tasmindurātmani surāribale ca devyā ।
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ ॥2॥

www.shreemaa.org 99 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

devyā yayā tatamidaṃ jagadātmaśaktyā


niḥśeṣadevagaṇaśaktisamūhamūrtyā ।
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ ॥3॥

yasyāḥ prabhāvamatulaṃ bhagavānananto


brahmā haraśca na hi vaktumalaṃ balaṃ ca ।
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ॥4॥

oṃ aiṃ yāṃ namaḥ ॥5॥


oṃ aiṃ rūṃ namaḥ ॥6॥
oṃ aiṃ bhaṃ namaḥ ॥7॥
oṃ aiṃ sūṃ namaḥ ॥8॥
oṃ aiṃ śrāṃ namaḥ ॥9॥
oṃ aiṃ auṃ namaḥ ॥10॥

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ


pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ ।
śraddhā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ॥5॥

www.shreemaa.org 100 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

kiṃ varṇayāma tava rūpamacintyametat


kiñcātivīryamasurakṣayakāri bhūri ।
kiṃ cāhaveṣu caritāni tavādbhutāni
sarveṣu devyasuradevagaṇādikeṣu ॥6॥

hetuḥ samastajagatāṃ triguṇāpi doṣai-


rna jñāyase hariharādibhirapyapārā ।
sarvāśrayākhilamidaṃ jagadaṃśabhūta-
mavyākṛtā hi paramā prakṛtistvamādyā ॥7॥

yasyāḥ samastasuratā samudīraṇena


tṛptiṃ prayāti sakaleṣu makheṣu devi ।
svāhāsi vai pitṛgaṇasya ca tṛptihetu-
ruccāryase tvamata eva janaiḥ svadhā ca ॥8॥

yā muktiheturavicintyamahāvratā tvaṃ
abhyasyase suniyatendriyatattvasāraiḥ ।
mokṣārthibhirmunibhirastasamastadoṣai-
rvidyāsi sā bhagavatī paramā hi devi ॥9॥

śabdātmikā suvimalargyajuṣāṃ nidhāna-


mudgītharamyapadapāṭhavatāṃ ca sāmnām ।
devi trayī bhagavatī bhavabhāvanāya
vārttā ca sarvajagatāṃ paramārttihantrī॥10॥

www.shreemaa.org 101 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ lūṃ namaḥ ॥11॥


oṃ aiṃ ḍūṃ namaḥ ॥12॥
oṃ aiṃ jūṃ namaḥ ॥13॥
oṃ aiṃ dhūṃ namaḥ ॥14॥
oṃ aiṃ treṃ namaḥ ॥15॥
oṃ aiṃ hrīṃ namaḥ ॥16॥

medhāsi devi viditākhilaśāstrasārā


durgāsi durgabhavasāgaranaurasaṅgā ।
śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛtapratiṣṭhā ॥11॥

īṣatsahāsamamalaṃ paripūrṇacandra-
bimbānukāri kanakottamakāntikāntam ।
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa ॥12॥

dṛṣṭvā tu devi kupitaṃ bhrukuṭīkarāla-


mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ ।
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena ॥13॥

www.shreemaa.org 102 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

devi prasīda paramā bhavatī bhavāya


sadyo vināśayasi kopavatī kulāni ।
vijñātametadadhunaiva yadastameta-
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ॥14॥

te sammatā janapadeṣu dhanāni teṣāṃ


teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ ।
dhanyāsta eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā ॥15॥

dharmyāṇi devi sakalāni sadaiva karmā-


ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti ।
svargaṃ prayāti ca tato bhavatī prasādā-
llokatraye'pi phaladā nanu devi tena ॥16॥

oṃ aiṃ śrīṃ namaḥ ॥17॥


oṃ aiṃ īṃ namaḥ ॥18॥
oṃ aiṃ hrāṃ namaḥ ॥19॥
oṃ aiṃ hlrūṃ namaḥ ॥20॥
oṃ aiṃ klūṃ namaḥ ॥21॥
oṃ aiṃ krāṃ namaḥ ॥22॥

www.shreemaa.org 103 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

durge smṛtā harasi bhītimaśeṣajantoḥ


svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ।
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ॥17॥

ebhirhatairjagadupaiti sukhaṃ tathaite


kurvantu nāma narakāya cirāya pāpam ।
saṅgrāmamṛtyumadhigamya divaṃ prayāntu
matveti nūnamahitānvinihaṃsi devi ॥18॥

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma


sarvāsurānariṣu yatprahiṇoṣi śastram ।
lokānprayāntu ripavo'pi hi śastrapūtā
itthaṃ matirbhavati teṣvapi te'tisādhvī ॥19॥

khaḍgaprabhānikaravisphuraṇaistathograiḥ
śūlāgrakāntinivahena dṛśo'surāṇām ।
yannāgatā vilayamaṃśumadindukhaṇḍa-
yogyānanaṃ tava vilokayatāṃ tadetat ॥20॥

durvṛttavṛttaśamanaṃ tava devi śīlaṃ


rūpaṃ tathaitadavicintyamatulyamanyaiḥ ।
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham ॥21॥

www.shreemaa.org 104 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

kenopamā bhavatu te'sya parākramasya


rūpaṃ ca śatrubhayakāryatihāri kutra ।
citte kṛpā samaraniṣṭhuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye'pi ॥22॥

oṃ aiṃ llūṃ namaḥ ॥23॥


oṃ aiṃ phreṃ namaḥ ॥24॥
oṃ aiṃ krīṃ namaḥ ॥25॥
oṃ aiṃ mlūṃ namaḥ ॥26॥
oṃ aiṃ ghreṃ namaḥ ॥27॥
oṃ aiṃ śrauṃ namaḥ ॥28॥
oṃ aiṃ hrauṃ namaḥ ॥29॥
oṃ aiṃ vrīṃ namaḥ ॥30॥
oṃ aiṃ hrīṃ namaḥ ॥31॥
oṃ aiṃ trauṃ namaḥ ॥32॥

trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te'pi hatvā ।
nītā divaṃ ripugaṇā bhayamapyapāstam
asmākamunmadasurāribhavaṃ namaste ॥23॥

śūlena pāhi no devi pāhi khaḍgena cāmbike ।


ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca ॥24॥

www.shreemaa.org 105 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe ।


bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari ॥25॥

saumyāni yāni rūpāṇi trailokye vicaranti te ।


yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvam ॥26॥

khaḍgaśūlagadādīni yāni cāstrāni te'mbike ।


karapallavasaṅgīni tairasmān rakṣa sarvataḥ ॥27॥

ṛṣiruvāca ॥28॥

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ ।


arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ ॥29॥

bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā ।


prāha prasādasumukhī samastān praṇatān surān ॥30॥

devyuvāca ॥31॥

vriyatāṃ tridaśāḥ sarve yadasmatto'bhivāñchitam ॥32॥

oṃ aiṃ hllauṃ namaḥ ॥33॥


oṃ aiṃ gīṃ namaḥ ॥34॥
oṃ aiṃ yūṃ namaḥ ॥35॥
oṃ aiṃ hlīṃ namaḥ ॥36॥
www.shreemaa.org 106 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ hlūṃ namaḥ ॥37॥


oṃ aiṃ śrauṃ namaḥ ॥38॥
oṃ aiṃ oṃ namaḥ ॥39॥
oṃ aiṃ aṃ namaḥ ॥40॥
oṃ aiṃ mhauṃ namaḥ ॥41॥
oṃ aiṃ prīṃ namaḥ ॥42॥

oṃ aṃ hrīṃ śrīṃ haṃsaḥ phaṭ svāhā

iti caturtho'dhyāyaḥ

devā ūcuḥ ॥33॥

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate ॥34॥

yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ ।


yadi cāpi varo deyastvayāsmākaṃ maheśvari ॥35॥

saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ ।


yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane ॥36॥

tasya vittarddhivibhavairdhanadārādisampadām ।
vṛddhaye'smatprasannā tvaṃ bhavethāḥ sarvadāmbike
॥37॥

www.shreemaa.org 107 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ṛṣiruvāca ॥38॥

iti prasāditā devairjagato'rthe tathātmanaḥ ।


tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa ॥39॥

ityetatkathitaṃ bhūpa sambhūtā sā yathā purā ।


devī devaśarīrebhyo jagattrayahitaiṣiṇī ॥40॥

punaśca gaurīdehātsā samudbhūtā yathābhavat ।


vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ
॥41॥

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī ।


tacchṛṇuṣva mayākhyātaṃ yathāvatkathayāmi te ॥42॥

hrīṃ oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhatmye śakrādistutirnāma caturtho'dhyāyaḥ

www.shreemaa.org 108 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

pañcamo'dhyāyaḥ

viniyogaḥ

oṃ asya śrī uttaracaritrasya rudra ṛṣiḥ śrīmahāsarasvatī


devatā anuṣṭup chandaḥ bhīmā śaktiḥ bhrāmarī bījaṃ
sūryastattvaṃ sāmavedaḥ svarūpaṃ
śrīmahāsarasvatīprītyarthe uttaracaritrapāṭhe viniyogaḥ

dhyānam

ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ


hastābjairdadhatīṃ
ghanāntavilasacchītāṃśutulyaprabhām ।
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ prīṃ namaḥ ॥2॥
oṃ aiṃ oṃ namaḥ ॥3॥
oṃ aiṃ hrīṃ namaḥ ॥4॥

oṃ klīṃ ṛṣiruvāca ॥1॥

www.shreemaa.org 109 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ ।


trailokyaṃ yajñabhāgāśca hṛtā madabalāśrayāt ॥2॥

tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam ।


kauberamatha yāmyaṃ ca cakrāte varuṇasya ca ॥3॥

tāveva pavanarddhiṃ ca cakraturvahnikarma ca ।


tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ॥4॥

oṃ aiṃ lrīṃ namaḥ ॥5॥


oṃ aiṃ troṃ namaḥ ॥6॥
oṃ aiṃ krīṃ namaḥ ॥7॥
oṃ aiṃ hsauṃ namaḥ ॥8॥
oṃ aiṃ hrīṃ namaḥ ॥9॥
oṃ aiṃ śrīṃ namaḥ ॥10॥
oṃ aiṃ hūṃ namaḥ ॥11॥
oṃ aiṃ klīṃ namaḥ ॥12॥
oṃ aiṃ rauṃ namaḥ ॥13॥

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ ।


mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām ॥5॥

tayāsmākaṃ varo datto yathāpatsu smṛtākhilāḥ ।


bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ॥6॥

www.shreemaa.org 110 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

iti kṛtvā matiṃ devā himavantaṃ nageśvaram ।


jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ॥7॥

devā ūcuḥ ॥8॥

namo devyai mahādevyai śivāyai satataṃ namaḥ ।


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥9॥

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ ।


jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥10॥

kalyāṇyai praṇataṃ vṛddhyai siddhyai kurmo


namo namaḥ ।
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ
॥11॥

durgāyai durgapārāyai sārāyai sarvakāriṇyai ।


khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ
॥12॥

atisaumyātiraudrāyai natāstasyai namo namaḥ ।


namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥13॥

oṃ aiṃ strīṃ namaḥ ॥14॥


oṃ aiṃ mlīṃ namaḥ ॥15॥
www.shreemaa.org 111 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ plūṃ namaḥ ॥16॥


oṃ aiṃ shauṃ namaḥ ॥17॥
oṃ aiṃ strīṃ namaḥ ॥18॥
oṃ aiṃ glūṃ namaḥ ॥19॥
oṃ aiṃ vrīṃ namaḥ ॥20॥
oṃ aiṃ sauṃ namaḥ ॥21॥
oṃ aiṃ lūṃ namaḥ ॥22॥
oṃ aiṃ llūṃ namaḥ ॥23॥
oṃ aiṃ drāṃ namaḥ ॥24॥
oṃ aiṃ ksāṃ namaḥ ॥25॥
oṃ aiṃ kṣmrīṃ namaḥ ॥26॥
oṃ aiṃ glauṃ namaḥ ॥27॥
oṃ aiṃ skaṃ namaḥ ॥28॥
oṃ aiṃ trūṃ namaḥ ॥29॥
oṃ aiṃ sklūṃ namaḥ ॥30॥
oṃ aiṃ krauṃ namaḥ ॥31॥
oṃ aiṃ chrīṃ namaḥ ॥32॥
oṃ aiṃ mlūṃ namaḥ ॥33॥
oṃ aiṃ klūṃ namaḥ ॥34॥

yā devī sarvabhūteṣu viṣṇumāyeti śabditā ।


namastasyai namastasyai namastasyai namo namaḥ
॥14-16॥

www.shreemaa.org 112 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

yā devī sarvabhūteṣu cetanetyabhidhīyate ।


namastasyai namastasyai namastasyai namo namaḥ
॥17-19॥

yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥20-22॥

yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥23-25॥

yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥26-28॥

yā devī sarvabhūteṣu chāyārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥29-31॥

yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥32-34॥

oṃ aiṃ śāṃ namaḥ ॥35॥


www.shreemaa.org 113 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ lhīṃ namaḥ ॥36॥


oṃ aiṃ strūṃ namaḥ ॥37॥
oṃ aiṃ llīṃ namaḥ ॥38॥
oṃ aiṃ līṃ namaḥ ॥39॥
oṃ aiṃ saṃ namaḥ ॥40॥
oṃ aiṃ lūṃ namaḥ ॥41॥
oṃ aiṃ hsūṃ namaḥ ॥42॥
oṃ aiṃ śrūṃ namaḥ ॥43॥
oṃ aiṃ jūṃ namaḥ ॥44॥
oṃ aiṃ hslrīṃ namaḥ ॥45॥
oṃ aiṃ skīṃ namaḥ ॥46॥
oṃ aiṃ klāṃ namaḥ ॥47॥
oṃ aiṃ śrūṃ namaḥ ॥48॥
oṃ aiṃ haṃ namaḥ ॥49॥
oṃ aiṃ hlīṃ namaḥ ॥50॥
oṃ aiṃ ksrūṃ namaḥ ॥51॥
oṃ aiṃ drauṃ namaḥ ॥52॥
oṃ aiṃ klūṃ namaḥ ॥53॥
oṃ aiṃ gāṃ namaḥ ॥54॥
oṃ aiṃ saṃ namaḥ ॥55॥

yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥35-37॥

www.shreemaa.org 114 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥38-40॥

yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥41-43॥

yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥44-46॥

yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥47-49॥

yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥50-52॥

yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥53-55॥

oṃ aiṃ lsrāṃ namaḥ ॥56॥


www.shreemaa.org 115 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ phrīṃ namaḥ ॥57॥


oṃ aiṃ slāṃ namaḥ ॥58॥
oṃ aiṃ llūṃ namaḥ ॥59॥
oṃ aiṃ phreṃ namaḥ ॥60॥
oṃ aiṃ oṃ namaḥ ॥61॥
oṃ aiṃ smlīṃ namaḥ ॥62॥
oṃ aiṃ hrāṃ namaḥ ॥63॥
oṃ aiṃ oṃ namaḥ ॥64॥
oṃ aiṃ hlūṃ namaḥ ॥65॥
oṃ aiṃ hūṃ namaḥ ॥66॥
oṃ aiṃ naṃ namaḥ ॥67॥
oṃ aiṃ srāṃ namaḥ ॥68॥
oṃ aiṃ vaṃ namaḥ ॥69॥
oṃ aiṃ maṃ namaḥ ॥70॥
oṃ aiṃ mklīṃ namaḥ ॥71॥
oṃ aiṃ śāṃ namaḥ ॥72॥
oṃ aiṃ laṃ namaḥ ॥73॥
oṃ aiṃ bhaiṃ namaḥ ॥74॥
oṃ aiṃ llūṃ namaḥ ॥75॥
oṃ aiṃ hauṃ namaḥ ॥76॥

yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥56-58॥

www.shreemaa.org 116 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥59-61॥

yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥62-64॥

yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥65-67॥

yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥68-70॥

yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥71-73॥

yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ
॥74-76॥

oṃ aiṃ īṃ namaḥ ॥77॥


www.shreemaa.org 117 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ ceṃ namaḥ ॥78॥


oṃ aiṃ lkrīṃ namaḥ ॥79॥
oṃ aiṃ hlrīṃ namaḥ ॥80॥
oṃ aiṃ kṣmlrīṃ namaḥ ॥81॥
oṃ aiṃ pūṃ namaḥ ॥82॥
oṃ aiṃ śrauṃ namaḥ ॥83॥
oṃ aiṃ hrauṃ namaḥ ॥84॥
oṃ aiṃ bhrūṃ namaḥ ॥85॥
oṃ aiṃ kstrīṃ namaḥ ॥86॥

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā ।


bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ
॥77॥

citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat ।


namastasyai namastasyai namastasyai namo namaḥ
॥78-80॥

stutā suraiḥ pūrvamabhīṣṭasaṃśrayāt-


tathā surendreṇa dineṣu sevitā ।
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ ॥81॥

yā sāmprataṃ coddhatadaityatāpitai-
rasmābhirīśā ca surairnamasyate ।
www.shreemaa.org 118 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

yā ca smṛtā tatkṣaṇameva hanti naḥ


sarvāpado bhaktivinamramūrtibhiḥ ॥82॥

ṛṣiruvāca ॥83॥

evaṃ stavābhiyuktānāṃ devānāṃ tatra pārvatī ।


snātumabhyāyayau toye jāhnavyā nṛpanandana ॥84॥

sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā ।


śarīrakośataścāsyāḥ samudbhūtābravīcchivā ॥85॥

stotraṃ mamaitatkriyate śumbhadaityanirākṛtaiḥ ।


devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ॥86॥

oṃ aiṃ āṃ namaḥ ॥87॥


oṃ aiṃ krūṃ namaḥ ॥88॥
oṃ aiṃ trūṃ namaḥ ॥89॥
oṃ aiṃ ḍuṃ namaḥ ॥90॥
oṃ aiṃ jāṃ namaḥ ॥91॥
oṃ aiṃ hlrūṃ namaḥ ॥92॥
oṃ aiṃ phrauṃ namaḥ ॥93॥
oṃ aiṃ krauṃ namaḥ ॥94॥
oṃ aiṃ kiṃ namaḥ ॥95॥
oṃ aiṃ glūṃ namaḥ ॥96॥

www.shreemaa.org 119 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā ।


kauśikīti samasteṣu tato lokeṣu gīyate ॥87॥

tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī ।


kāliketi samākhyātā himācalakṛtāśrayā ॥88॥

tato'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam ।


dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ
॥89॥

tābhyāṃ śumbhāya cākhyātā atīva sumanoharā ।


kāpyāste strī mahārāja bhāsayantī himācalam ॥90॥

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam ।


jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ॥91॥

strīratnamaticārvaṅgī dyotayantī diśastviṣā ।


sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati ॥92॥

yāni ratnāni maṇayo gajāśvādīni vai prabho ।


trailokye tu samastāni sāmprataṃ bhānti te gṛhe ॥93॥

airāvataḥ samānīto gajaratnaṃ purandarāt ।


pārijātataruścāyaṃ tathaivoccaiḥśravā hayaḥ ॥94॥

www.shreemaa.org 120 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

vimānaṃ haṃsasaṃyuktametattiṣṭhati te'ṅgaṇe ।


ratnabhūtamihānītaṃ yadāsīdvedhaso'dbhutam ॥95॥

nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt ।


kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅkajām ॥96॥

oṃ aiṃ chrklīṃ namaḥ ॥97॥


oṃ aiṃ raṃ namaḥ ॥98॥
oṃ aiṃ ksaiṃ namaḥ ॥99॥
oṃ aiṃ shuṃ namaḥ ॥100॥
oṃ aiṃ śrauṃ namaḥ ॥101॥
oṃ aiṃ hśrīṃ namaḥ ॥102॥
oṃ aiṃ oṃ namaḥ ॥103॥
oṃ aiṃ lūṃ namaḥ ॥104॥
oṃ aiṃ lhūṃ namaḥ ॥105॥
oṃ aiṃ llūṃ namaḥ ॥106॥

chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭhati ।


tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ॥97॥

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā ।


pāśaḥ salilarājasya bhrātustava parigrahe ॥98॥

niśumbhasyābdhijātāśca samastā ratnajātayaḥ ।


vahnirapi dadau tubhyamagniśauce ca vāsasī ॥99॥
www.shreemaa.org 121 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

evaṃ daityendra ratnāni samastānyāhṛtāni te ।


strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate ॥100॥

ṛṣiruvāca ॥101॥

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ ।


preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuram ॥102॥

iti ceti ca vaktavyā sā gatvā vacanānmama ।


yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ॥103॥

sa tatra gatvā yatrāste śailoddeśe'tiśobhane ।


tāṃ ca devīṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ॥104॥

dūta uvāca ॥105॥

devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ ।


dūto'haṃ preṣitastena tvatsakāśamihāgataḥ ॥106॥

oṃ aiṃ skrīṃ namaḥ ॥107॥


oṃ aiṃ ssrauṃ namaḥ ॥108॥
oṃ aiṃ sśrūṃ namaḥ ॥109॥
oṃ aiṃ kṣmklīṃ namaḥ ॥110॥
oṃ aiṃ vrīṃ namaḥ ॥111॥
oṃ aiṃ sīṃ namaḥ ॥112॥
www.shreemaa.org 122 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ bhūṃ namaḥ ॥113॥


oṃ aiṃ lāṃ namaḥ ॥114॥
oṃ aiṃ śrauṃ namaḥ ॥115॥
oṃ aiṃ shaiṃ namaḥ ॥116॥

avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu ।


nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat ॥107॥

mama trailokyamakhilaṃ mama devā vaśānugāḥ ।


yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ॥108॥

trailokye vararatnāni mama vaśyānyaśeṣataḥ ।


tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanam ॥109॥

kṣīrodamathanodbhūtamaśvaratnaṃ mamāmaraiḥ ।
uccaiḥśravasasaṃjñaṃ tatpraṇipatya samarpitam ॥110॥

yāni cānyāni deveṣu gandharveṣūrageṣu ca ।


ratnabhūtāni bhūtāni tāni mayyeva śobhane ॥111॥

strīratnabhūtāṃ tvāṃ devi loke manyāmahe vayam ।


sā tvamasmānupāgaccha yato ratnabhujo vayam ॥112॥

māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam ।


bhaja tvaṃ cañcalāpāṅgi ratnabhūtāsi vai yataḥ ॥113॥
www.shreemaa.org 123 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

paramaiśvaryamatulaṃ prāpsyase matparigrahāt ।


etadbuddhyā samālocya matparigrahatāṃ vraja ॥114॥

ṛṣiruvāca ॥115॥

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau ।


durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ॥116॥

oṃ aiṃ hrīṃ namaḥ ॥117॥


oṃ aiṃ śrīṃ namaḥ ॥118॥
oṃ aiṃ phreṃ namaḥ ॥119॥
oṃ aiṃ rūṃ namaḥ ॥120॥
oṃ aiṃ cchrūṃ namaḥ ॥121॥
oṃ aiṃ lhūṃ namaḥ ॥122॥
oṃ aiṃ kaṃ namaḥ ॥123॥
oṃ aiṃ dreṃ namaḥ ॥124॥
oṃ aiṃ śrīṃ namaḥ ॥125॥
oṃ aiṃ sāṃ namaḥ ॥126॥

devyuvāca ॥117॥

satyamuktaṃ tvayā nātra mithyā kiñcittvayoditam ।


trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ॥118॥

www.shreemaa.org 124 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham ।


śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā ॥119॥

yo māṃ jayati saṅgrāme yo me darpaṃ vyapohati ।


yo me pratibalo loke sa me bhartā bhaviṣyati ॥120॥

tadāgacchatu śumbho'tra niśumbho vā mahābalaḥ ।


māṃ jitvā kiṃ cireṇātra pāṇiṃ gṛhṇātu me laghu ॥121॥

dūta uvāca ॥122॥

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ ।


trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ
॥123॥

anyeṣāmapi daityānāṃ sarve devā na vai yudhi ।


tiṣṭhanti sammukhe devi kiṃ punaḥ strī tvamekikā ॥124॥

indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge ।


śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham
॥125॥

sā tvaṃ gaccha mayaivoktā


pārśvaṃ śumbhaniśumbhayoḥ ।
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi ॥126॥
www.shreemaa.org 125 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ hrīṃ namaḥ ॥127॥


oṃ aiṃ aiṃ namaḥ ॥128॥
oṃ aiṃ sklīṃ namaḥ ॥129॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vice

iti pañcamo'dhyāyaḥ

devyuvāca ॥127॥

evametad balī śumbho niśumbhaścāpitādṛśaḥ ।


kiṃ karomi pratijñā me yadanālocitā purā ॥128॥

sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ ।


tadācakṣvāsurendrāya sa ca yuktaṃ karotu tat॥129॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye devyā dūtasaṃvado nāma
pañcamo'dhyāyaḥ

www.shreemaa.org 126 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ṣaṣṭho'dhyāyaḥ

dhyānam

oṃ nāgādhīśvaraviṣṭarāṃ phaṇiphaṇottaṃsoruratnāvalī-
bhāsvaddehalatāṃ ddivākaranibhāṃ
netratrayodbhāsitām ।
mālākumbhakapālanīrajakarāṃ candrārdhacūḍāṃ parāṃ
sarvajñeśvarabhairavāṅkanilayāṃ padmāvatīṃ cintaye ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ oṃ namaḥ ॥2॥
oṃ aiṃ trūṃ namaḥ ॥3॥
oṃ aiṃ hrauṃ namaḥ ॥4॥
oṃ aiṃ krauṃ namaḥ ॥5॥
oṃ aiṃ śrauṃ namaḥ ॥6॥

oṃ ṛṣiruvāca ॥1॥

ityākarṇya vaco devyāḥ sa dūto'marṣapūritaḥ ।


samācaṣṭa samāgamya daityarājāya vistarāt ॥2॥

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ ।


sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ॥3॥

www.shreemaa.org 127 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ ।


tāmānaya balādduṣṭāṃ keśākarṣaṇavihvalām ॥4॥

tatparitrāṇadaḥ kaścidyadi vottiṣṭhate'paraḥ ।


sa hantavyo'maro vāpi yakṣo gandharva eva vā ॥5॥

ṛṣiruvāca ॥6॥

oṃ aiṃ trīṃ namaḥ ॥7॥


oṃ aiṃ klīṃ namaḥ ॥8॥
oṃ aiṃ prīṃ namaḥ ॥9॥
oṃ aiṃ hrīṃ namaḥ ॥10॥
oṃ aiṃ hrauṃ namaḥ ॥11॥
oṃ aiṃ śrauṃ namaḥ ॥12॥
oṃ aiṃ aiṃ namaḥ ॥13॥
oṃ aiṃ oṃ namaḥ ॥14॥
oṃ aiṃ śrīṃ namaḥ ॥15॥
oṃ aiṃ krāṃ namaḥ ॥16॥

tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ ।


vṛtaḥ ṣaṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayau ॥7॥

sa dṛṣṭvā tāṃ tato devīṃ tuhinācalasaṃsthitām ।


jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ ॥8॥

www.shreemaa.org 128 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

na cetprītyādya bhavatī madbhartāramupaiṣyati ।


tato balānnayāmyeṣa keśākarṣaṇavihvalām ॥9॥

devyuvāca ॥10॥

daityeśvareṇa prahito balavānbalasaṃvṛtaḥ ।


balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ॥11॥

ṛṣiruvāca ॥12॥

ityuktaḥ so'bhyadhāvattāmasuro dhūmralocanaḥ ।


huṅkāreṇaiva taṃ bhasma sā cakārāmbikā tataḥ ॥13॥

atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā ।


vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ ॥14॥

tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam ।


papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ ॥15॥

kāṃścitkaraprahāreṇa daityānāsyena cāparān ।


ākrāntyā cādhareṇānyān jaghāna sa mahāsurān ॥16॥

oṃ aiṃ hūṃ namaḥ ॥17॥


oṃ aiṃ chrāṃ namaḥ ॥18॥
oṃ aiṃ kṣmklrīṃ namaḥ ॥19॥
www.shreemaa.org 129 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ llūṃ namaḥ ॥20॥


oṃ aiṃ sauṃ namaḥ ॥21॥
oṃ aiṃ hlauṃ namaḥ ॥22॥
oṃ aiṃ krūṃ namaḥ ॥23॥
oṃ aiṃ sauṃ namaḥ ॥24॥

oṃ śrīṃ yaṃ hrīṃ klīṃ hlīṃ phaṭ svāhā

iti ṣaṣṭho'dhyāyaḥ

keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī ।


tathā talaprahāreṇa śirāṃsi kṛtavānpṛthak ॥17॥

vicchinnabāhuśirasaḥ kṛtāstena tathāpare ।


papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ ॥18॥

kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā ।


tena kesariṇā devyā vāhanenātikopinā ॥19॥

śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam ।


balaṃ ca kṣayitaṃ kṛtsnaṃ devīkesariṇā tataḥ ॥20॥

cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ ।


ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ॥21॥

www.shreemaa.org 130 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

he caṇḍa he muṇḍa balairbahubhiḥ parivāritau ।


tatra gacchata gatvā ca sā samānīyatāṃ laghu ॥22॥

keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi ।


tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām ॥23॥

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite ।


śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām
॥24॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye
śumbhaniśumbhasenānīdhūmralocanavadho nāma
ṣaṣṭho'dhyāyaḥ

www.shreemaa.org 131 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

saptamo'dhyāyaḥ

dhyānam

oṃ dhyāyeyaṃ ratnapīṭhe śukakalapaṭhitaṃ śṛṇvatīṃ


śyāmalāṅgīṃ nyastaikāṅghriṃ saroje śaśiśakaladharāṃ
vallakīṃ vādayantīm ।
kahlārābaddhamālāṃ niyamitavilasaccolikāṃ
raktavastrāṃ
mātaṅgīṃ śaṅkhapātrāṃ madhuramadhumadāṃ
citrakodbhāsibhālām ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ kūṃ namaḥ ॥2॥
oṃ aiṃ hlīṃ namaḥ ॥3॥
oṃ aiṃ hraṃ namaḥ ॥4॥
oṃ aiṃ mūṃ namaḥ ॥5॥
oṃ aiṃ trauṃ namaḥ ॥6॥

oṃ ṛṣiruvāca ॥1॥

ājñaptāste tato daityāścaṇḍamuṇḍapurogamāḥ ।


caturaṅgabalopetā yayurabhyudyatāyudhāḥ ॥2॥

www.shreemaa.org 132 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām ।


siṃhasyopari śailendraśṛṅge mahati kāñcane ॥3॥

te dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatāḥ ।


ākṛṣṭacāpāsidharāstathānye tatsamīpagāḥ ॥4॥

tataḥ kopaṃ cakāroccairambikā tānarīnprati ।


kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā ॥5॥

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam ।
kālī karālavadanā viniṣkrāntāsipāśinī ॥6॥

oṃ aiṃ hrauṃ namaḥ ॥7॥


oṃ aiṃ oṃ namaḥ ॥8॥
oṃ aiṃ hsūṃ namaḥ ॥9॥
oṃ aiṃ klūṃ namaḥ ॥10॥
oṃ aiṃ kreṃ namaḥ ॥11॥
oṃ aiṃ neṃ namaḥ ॥12॥
oṃ aiṃ lūṃ namaḥ ॥13॥
oṃ aiṃ hslīṃ namaḥ ॥14॥
oṃ aiṃ plūṃ namaḥ ॥15॥
oṃ aiṃ śāṃ namaḥ ॥16॥

vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā ।
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā ॥7॥
www.shreemaa.org 133 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ativistāravadanā jihvālalanabhīṣaṇā ।
nimagnāraktanayanā nādāpūritadiṅmukhā ॥8॥

sā vegenābhipatitā ghātayantī mahāsurān ।


sainye tatra surārīṇāmabhakṣayata tadbalam ॥9॥

pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān ।
samādāyaikahastena mukhe cikṣepa vāraṇān ॥10॥

tathaiva yodhaṃ turagai rathaṃ sārathinā saha ।


nikṣipya vaktre daśanaiścarvayantyatibhairavam ॥11॥

ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam ।


pādenākramya caivānyamurasānyamapothayat ॥12॥

tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ ।


mukhena jagrāha ruṣā daśanairmathitānyapi ॥13॥

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanām ।


mamardābhakṣayaccānyānanyāṃścātāḍayattadā ॥14॥

asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ ।


jagmurvināśamasurā dantāgrābhihatāstathā ॥15॥

www.shreemaa.org 134 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

kṣaṇena tadbalaṃ sarvamasurāṇāṃ nipātitam ।


dṛṣṭvā caṇḍo'bhidudrāva tāṃ kālīmatibhīṣaṇām ॥16॥

oṃ aiṃ slūṃ namaḥ ॥17॥


oṃ aiṃ plīṃ namaḥ ॥18॥
oṃ aiṃ preṃ namaḥ ॥19॥
oṃ aiṃ aṃ namaḥ ॥20॥
oṃ aiṃ auṃ namaḥ ॥21॥
oṃ aiṃ mlrīṃ namaḥ ॥22॥
oṃ aiṃ śrāṃ namaḥ ॥23॥
oṃ aiṃ sauṃ namaḥ ॥24॥

śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ ।


chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ ॥17॥

tāni cakrāṇyanekāni viśamānāni tanmukham ।


babhuryathārkabimbāni subahūni ghanodaram ॥18॥

tato jahāsātiruṣā bhīmaṃ bhairavanādinī ।


kālī karālavadanā durdarśadaśanojjvalā ॥19॥

utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata ।


gṛhītvā cāsya keśeṣu śirastenāsinācchinat ॥20॥

www.shreemaa.org 135 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha muṇḍo'bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam ।


tamapyapātayadbhūmau sā khaḍgābhihataṃ ruṣā ॥21॥

hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam ।


muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam ॥22॥

śiraścaṇḍasya kālī ca gṛhītvā muṇḍameva ca ।


prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ॥23॥

mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū ।


yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi
॥24॥

oṃ aiṃ śrauṃ namaḥ ॥25॥


oṃ aiṃ prīṃ namaḥ ॥26॥
oṃ aiṃ hsvrīṃ namaḥ ॥27॥

oṃ raṃ raṃ raṃ kaṃ kaṃ kaṃ jaṃ jaṃ jaṃ cāmuṇḍāyai
phaṭ svāhā

iti saptamodhyāyaḥ

ṛṣiruvāca ॥25॥

www.shreemaa.org 136 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tāvānītau tato dṛṣṭvā caṇḍamuṇḍau mahāsurau ।


uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ ॥26॥

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā ।


cāmuṇḍeti tato loke khyātā devī bhaviṣyasi ॥27॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ

www.shreemaa.org 137 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

aṣṭamo'dhyāyaḥ

dhyānam

oṃ aruṇāṃ karuṇātaraṅgitākṣīṃ
dhṛtapāśāṅkuśabāṇacāpahastām ।
aṇimādibhirāvṛtāṃ mayūkhairahamityeva vibhāvaye
bhavānīm ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ mhlrīṃ namaḥ ॥2॥
oṃ aiṃ prūṃ namaḥ ॥3॥
oṃ aiṃ aiṃ namaḥ ॥4॥
oṃ aiṃ kroṃ namaḥ ॥5॥
oṃ aiṃ īṃ namaḥ ॥6॥

oṃ ṛṣiruvāca ॥1॥

caṇḍe ca nihate daitye muṇḍe ca vinipātite ।


bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ ॥2॥

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān ।


udyogaṃ sarvasainyānāṃ daityānāmādideśa ha ॥3॥

www.shreemaa.org 138 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ ।


kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ॥4॥

koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai ।


śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā ॥5॥

kālakā daurhṛdā mauryāḥ kālikeyāstathāsurāḥ ।


yuddhāya sajjā niryāntu ājñayā tvaritā mama ॥6॥

oṃ aiṃ aiṃ namaḥ ॥7॥


oṃ aiṃ lrīṃ namaḥ ॥8॥
oṃ aiṃ phrauṃ namaḥ ॥9॥
oṃ aiṃ mlūṃ namaḥ ॥10॥
oṃ aiṃ noṃ namaḥ ॥11॥
oṃ aiṃ hūṃ namaḥ ॥12॥
oṃ aiṃ phrauṃ namaḥ ॥13॥
oṃ aiṃ glauṃ namaḥ ॥14॥
oṃ aiṃ smauṃ namaḥ ॥15॥
oṃ aiṃ sauṃ namaḥ ॥16॥

ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ ।


nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ ॥7॥

āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam ।


jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ॥8॥
www.shreemaa.org 139 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tataḥ siṃho mahānādamatīva kṛtavānnṛpa ।


ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ॥9॥

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ।
ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā ॥10॥

taṃ ninādamupaśrutya daityasainyaiścaturdiśam ।


devī siṃhastathā kālī saroṣaiḥ parivāritāḥ ॥11॥

etasminnantare bhūpa vināśāya suradviṣām ।


bhavāyāmarasiṃhānāmativīryabalānvitāḥ ॥12॥

brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ ।


śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ ॥13॥

yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam ।


tadvadeva hi tacchaktirasurānyoddhumāyayau ॥14॥

haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ ।
āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyate ॥15॥

māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī ।


mahāhivalayā prāptā candrarekhāvibhūṣaṇā ॥16॥

www.shreemaa.org 140 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ śrīṃ namaḥ ॥17॥


oṃ aiṃ shauṃ namaḥ ॥18॥
oṃ aiṃ khseṃ namaḥ ॥19॥
oṃ aiṃ kṣmlīṃ namaḥ ॥20॥
oṃ aiṃ hrāṃ namaḥ ॥21॥
oṃ aiṃ vīṃ namaḥ ॥22॥
oṃ aiṃ lūṃ namaḥ ॥23॥
oṃ aiṃ lsīṃ namaḥ ॥24॥
oṃ aiṃ blīṃ namaḥ ॥25॥
oṃ aiṃ tsroṃ namaḥ ॥26॥

kaumārī śaktihastā ca mayūravaravāhanā ।


yoddhumabhyāyayau daityānambikā guharūpiṇī ॥17॥

tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā ।


śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau ॥18॥

yajñavārāhamatulaṃ rūpaṃ yā bibhrato hareḥ ।


śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ॥19॥

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ ।


prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ ॥20॥

vajrahastā tathaivaindrī gajarājopari sthitā ।


prāptā sahasranayanā yathā śakrastathaiva sā ॥21॥
www.shreemaa.org 141 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tataḥ parivṛtastābhirīśāno devaśaktibhiḥ ।


hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikām ॥22॥

tato devīśarīrāttu viniṣkrāntātibhīṣaṇā ।


caṇḍikā śaktiratyugrā śivāśataninādinī ॥23॥

sā cāha dhūmrajaṭilamīśānamaparājitā ।
dūta tvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ
॥24॥

brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau ।


ye cānye dānavāstatra yuddhāya samupasthitāḥ ॥25॥

trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ ।


yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha ॥26॥

oṃ aiṃ brūṃ namaḥ ॥27॥


oṃ aiṃ ślkīṃ namaḥ ॥28॥
oṃ aiṃ śrūṃ namaḥ ॥29॥
oṃ aiṃ hrīṃ namaḥ ॥30॥
oṃ aiṃ śīṃ namaḥ ॥31॥
oṃ aiṃ klīṃ namaḥ ॥32॥
oṃ aiṃ klauṃ namaḥ ॥33॥
oṃ aiṃ prūṃ namaḥ ॥34॥
oṃ aiṃ hrūṃ namaḥ ॥35॥
www.shreemaa.org 142 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ klūṃ namaḥ ॥36॥

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ ।


tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ ॥27॥

yato niyukto dautyena tayā devyā śivaḥ svayam ।


śivadūtīti loke'smiṃstataḥ sā khyātimāgatā ॥28॥

te'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ ।


amarṣāpūritā jagmuryatra kātyāyanī sthitā ॥29॥

tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ ।


vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ ॥30॥

sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān ।


ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ ॥31॥

tasyāgratastathā kālī śūlapātavidāritān ।


khaṭvāṅgapothitāṃścārīnkurvatī vyacarattadā ॥32॥

kamaṇḍalujalākṣepahatavīryān hataujasaḥ ।
brahmāṇī cākarocchatrūnyena yena sma dhāvati ॥33॥

māheśvarī triśūlena tathā cakreṇa vaiṣṇavī ।


daityāñjaghāna kaumārī tathā śaktyātikopanā ॥34॥
www.shreemaa.org 143 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

aindrī kuliśapātena śataśo daityadānavāḥ ।


peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ ॥35॥

tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ ।
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ॥36॥

oṃ aiṃ tāṃ namaḥ ॥37॥


oṃ aiṃ mlūṃ namaḥ ॥38॥
oṃ aiṃ haṃ namaḥ ॥39॥
oṃ aiṃ slūṃ namaḥ ॥40॥
oṃ aiṃ auṃ namaḥ ॥41॥
oṃ aiṃ lhīṃ namaḥ ॥42॥
oṃ aiṃ ślrīṃ namaḥ ॥43॥
oṃ aiṃ yāṃ namaḥ ॥44॥
oṃ aiṃ thlīṃ namaḥ ॥45॥
oṃ aiṃ lhīṃ namaḥ ॥46॥

nakhairvidāritāṃścānyān bhakṣayantī mahāsurān ।


nārasiṃhī cacārājau nādāpūrṇadigambarā ॥37॥

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ ।
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ॥38॥

iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān ।


dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ ॥39॥
www.shreemaa.org 144 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān ।
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ॥40॥

raktabinduryadā bhūmau patatyasya śarīrataḥ ।


samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ॥41॥

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ ।


tataścaindrī svavajreṇa raktabījamatāḍayat ॥42॥

kuliśenāhatasyāśu bahu susrāva śoṇitam ।


samuttasthustato yodhāstadrūpāstatparākramāḥ ॥43॥

yāvantaḥ patitāstasya śarīrādraktabindavaḥ ।


tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ ॥44॥

te cāpi yuyudhustatra puruṣā raktasambhavāḥ ।


samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇam ॥45॥

punaśca vajrapātena kṣatamasya śiro yadā ।


vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ ॥46॥

oṃ aiṃ glauṃ namaḥ ॥47॥


oṃ aiṃ hrauṃ namaḥ ॥48॥
oṃ aiṃ prāṃ namaḥ ॥49॥
oṃ aiṃ krīṃ namaḥ ॥50॥
www.shreemaa.org 145 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ klīṃ namaḥ ॥51॥


oṃ aiṃ nslūṃ namaḥ ॥52॥
oṃ aiṃ hīṃ namaḥ ॥53॥
oṃ aiṃ hlauṃ namaḥ ॥54॥
oṃ aiṃ hraiṃ namaḥ ॥55॥
oṃ aiṃ bhraṃ namaḥ ॥56॥

vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha ।


gadayā tāḍayāmāsa aindrī tamasureśvaram ॥47॥

vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ ।
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ॥48॥

śaktyā jaghāna kaumārī vārāhī ca tathāsinā ।


māheśvarī triśūlena raktabījaṃ mahāsuram ॥49॥

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak ।


mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ ॥50॥

tasyāhatasya bahudhā śaktiśūlādibhirbhuvi ।


papāta yo vai raktaughastenāsañchataśo'surāḥ ॥51॥

taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat ।


vyāptamāsīttato devā bhayamājagmuruttamam ॥52॥

www.shreemaa.org 146 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvaram ।


uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ॥53॥

macchastrapātasambhūtān raktabindūn mahāsurān ।


raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā ॥54॥

bhakṣayantī cara raṇe tadutpannānmahāsurān ।


evameṣa kṣayaṃ daityaḥ kṣeṇarakto gamiṣyati ॥55॥

bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare ।


ityuktvā tāṃ tato devī śūlenābhijaghāna tam ॥56॥

oṃ aiṃ sauṃ namaḥ ॥57॥


oṃ aiṃ śrīṃ namaḥ ॥58॥
oṃ aiṃ psūṃ namaḥ ॥59॥
oṃ aiṃ drauṃ namaḥ ॥60॥
oṃ aiṃ ssrāṃ namaḥ ॥61॥
oṃ aiṃ hslīṃ namaḥ ॥62॥
oṃ aiṃ sllrīṃ namaḥ ॥63॥

oṃ śāṃ saṃ śrīṃ śraṃ aṃ aḥ klīṃ hlīṃ phaṭ svāhā

ityaṣṭamo'dhyāyaḥ

www.shreemaa.org 147 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

mukhena kālī jagṛhe raktabījasya śoṇitam ।


tato'sāvājaghānātha gadayā tatra caṇḍikām ॥57॥

na cāsyā vedanāṃ cakre gadāpāto'lpikāmapi ।


tasyāhatasya dehāttu bahu susrāva śoṇitam ॥58॥

yatastatastadvaktreṇa cāmuṇḍā sampratīcchati ।


mukhe samudgatā ye'syā raktapātānmahāsurāḥ ॥59॥

tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ।


devī śūlena vajreṇa bāṇairasibhirṛṣṭibhiḥ ॥60॥

jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam ।


sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ ॥61॥

nīraktaśca mahīpāla raktabījo mahāsuraḥ ।


tataste harṣamatulamavāpustridaśā nṛpa ॥62॥

teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ ॥63॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye raktabījavadho nāmāṣṭamo'dhyāyaḥ

www.shreemaa.org 148 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

navamo'dhyāyaḥ

dhyānam

oṃ bandhūkakāñcananibhaṃ rucirākṣamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ ।
bibhrāṇaminduśakalābharaṇaṃ
trinetramardhāmbikeśamaniśaṃ vapurāśrayāmi ॥

oṃ aiṃ rauṃ namaḥ ॥1॥


oṃ aiṃ klīṃ namaḥ ॥2॥
oṃ aiṃ mlauṃ namaḥ ॥3॥
oṃ aiṃ śrauṃ namaḥ ॥4॥
oṃ aiṃ glīṃ namaḥ ॥5॥
oṃ aiṃ hrauṃ namaḥ ॥6॥
oṃ aiṃ hsauṃ namaḥ ॥7॥
oṃ aiṃ īṃ namaḥ ॥8॥

oṃ rājovāca ॥1॥

vicitramidamākhyātaṃ bhagavan bhavatā mama ।


devyāścaritamāhātmyaṃ raktabījavadhāśritam ॥2॥

bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite ।


cakāra śumbho yatkarma niśumbhaścātikopanaḥ ॥3॥
www.shreemaa.org 149 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ṛṣiruvāca ॥4॥

cakāra kopamatulaṃ raktabīje nipātite ।


śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave ॥5॥

hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan ।


abhyadhāvanniśumbho'tha mukhyayāsurasenayā ॥6॥

tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ ।


sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ
॥7॥

ājagāma mahāvīryaḥ śumbho'pi svabalairvṛtaḥ ।


nihantuṃ caṇḍikāṃ kopātkṛtvā yuddhaṃ tu mātṛbhiḥ
॥8॥

oṃ aiṃ brūṃ namaḥ ॥9॥


oṃ aiṃ śrāṃ namaḥ ॥10॥
oṃ aiṃ lūṃ namaḥ ॥11॥
oṃ aiṃ āṃ namaḥ ॥12॥
oṃ aiṃ śrīṃ namaḥ ॥13॥
oṃ aiṃ krauṃ namaḥ ॥14॥
oṃ aiṃ prūṃ namaḥ ॥15॥
oṃ aiṃ klīṃ namaḥ ॥16॥
oṃ aiṃ bhrūṃ namaḥ ॥17॥
www.shreemaa.org 150 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ hrauṃ namaḥ ॥18॥

tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ ।


śaravarṣamatīvograṃ meghayoriva varṣatoḥ ॥9॥

cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ ।


tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau ॥10॥

niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham ।


atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam ॥11॥

tāḍite vāhane devī kṣurapreṇāsimuttamam ।


niśumbhasyāśu ciccheda carma cāpyaṣṭacandrakam ॥12॥

chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so'suraḥ ।


tāmapyasya dvidhā cakre cakreṇābhimukhāgatām ॥13॥

kopādhmāto niśumbho'tha śūlaṃ jagrāha dānavaḥ ।


āyātaṃ muṣṭipātena devī taccāpyacūrṇayat ॥14॥

āvidyātha gadāṃ so'pi cikṣepa caṇḍikāṃ prati ।


sāpi devyās triśūlena bhinnā bhasmatvamāgatā ॥15॥

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavam ।


āhatya devī bāṇaughairapātayata bhūtale ॥16॥
www.shreemaa.org 151 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tasminnipatite bhūmau niśumbhe bhīmavikrame ।


bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām
॥17॥

sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ ।
bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ ॥18॥

oṃ aiṃ krīṃ namaḥ ॥19॥


oṃ aiṃ mlīṃ namaḥ ॥20॥
oṃ aiṃ glauṃ namaḥ ॥21॥
oṃ aiṃ hsūṃ namaḥ ॥22॥
oṃ aiṃ lpīṃ namaḥ ॥23॥
oṃ aiṃ hrauṃ namaḥ ॥24॥
oṃ aiṃ hsrāṃ namaḥ ॥25॥
oṃ aiṃ shauṃ namaḥ ॥26॥
oṃ aiṃ llūṃ namaḥ ॥27॥
oṃ aiṃ kslīṃ namaḥ ॥28॥

tamāyāntaṃ samālokya devī śaṅkhamavādayat ।


jyāśabdaṃ cāpi dhanuṣaścakārātīva duḥsaham ॥19॥

pūrayāmāsa kakubho nijaghaṇṭāsvanena ca ।


samastadaityasainyānāṃ tejovadhavidhāyinā ॥20॥

www.shreemaa.org 152 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ ।


pūrayāmāsa gaganaṃ gāṃ tathaiva diśo daśa ॥21॥

tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat ।


karābhyāṃ tanninādena prāksvanāste tirohitāḥ ॥22॥

aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha ।


taiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau
॥23॥

durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā ।


tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ ॥24॥

śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā ।


āyāntī vahnikūṭābhā sā nirastā maholkayā ॥25॥

siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram ।


nirghātaniḥsvano ghoro jitavānavanīpate ॥26॥

śumbhamuktāñcharāndevī śumbhastatprahitāñcharān ।
ciccheda svaśarairugraiḥ śataśo'tha sahasraśaḥ ॥27॥

tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam ।


sa tadābhihato bhūmau mūrcchito nipapāta ha ॥28॥

www.shreemaa.org 153 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ śrīṃ namaḥ ॥29॥


oṃ aiṃ stūṃ namaḥ ॥30॥
oṃ aiṃ creṃ namaḥ ॥31॥
oṃ aiṃ vīṃ namaḥ ॥32॥
oṃ aiṃ kṣlūṃ namaḥ ॥33॥
oṃ aiṃ ślūṃ namaḥ ॥34॥
oṃ aiṃ krūṃ namaḥ ॥35॥
oṃ aiṃ krāṃ namaḥ ॥36॥

tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ ।


ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā ॥29॥

punaśca kṛtvā bāhūnāmayutaṃ danujeśvaraḥ ।


cakrāyudhena ditijaśchādayāmāsa caṇḍikām ॥30॥

tato bhagavatī kruddhā durgā durgārtināśinī ।


ciccheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān ॥31॥

tato niśumbho vegena gadāmādāya caṇḍikām ।


abhyadhāvata vai hantuṃ daityasainyasamāvṛtaḥ ॥32॥

tasyāpatata evāśu gadāṃ ciccheda caṇḍikā ।


khaḍgena śitadhāreṇa sa ca śūlaṃ samādade ॥33॥

www.shreemaa.org 154 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam ।


hṛdi vivyādha śūlena vegāviddhena caṇḍikā ॥34॥

bhinnasya tasya śūlena hṛdayānniḥsṛto'paraḥ ।


mahābalo mahāvīryastiṣṭheti puruṣo vadan ॥35॥

tasya niṣkrāmato devī prahasya svanavattataḥ ।


śiraściccheda khaḍgena tato'sāvapatadbhuvi ॥36॥

oṃ aiṃ hrauṃ namaḥ ॥37॥


oṃ aiṃ krāṃ namaḥ ॥38॥
oṃ aiṃ skṣlīṃ namaḥ ॥39॥
oṃ aiṃ sūṃ namaḥ ॥40॥
oṃ aiṃ phrūṃ namaḥ ॥41॥

oṃ aiṃ hrīṃ śrīṃ sauṃ phaṭ svāhā

iti navamo'dhyāyaḥ

tataḥ siṃhaścakhādogradaṃṣṭrākṣuṇṇaśirodharān ।
asurāṃstāṃstathā kālī śivadūtī tathāparān ॥37॥

kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ ।
brahmāṇīmantrapūtena toyenānye nirākṛtāḥ ॥38॥

www.shreemaa.org 155 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

māheśvarītriśūlena bhinnāḥ petustathāpare ।


vārāhītuṇḍaghātena keciccūrṇīkṛtā bhuvi ॥39॥

khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ ।


vajreṇa caindrīhastāgravimuktena tathāpare ॥40॥

kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt ।


bhakṣitāścāpare kālīśivadūtīmṛgādhipaiḥ ॥41॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye niśumbhavadho nāma navamo'dhyāyaḥ

www.shreemaa.org 156 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

daśamo'dhyāyaḥ

dhyānam

oṃ uttaptahemarucirāṃ ravicandravahninetrāṃ
dhanuśśarayutāṅkuśapāśaśūlam ।
ramyairbhujaiśca dadhatīṃ śivaśaktirūpāṃ
kāmeśvarīṃ hṛdi bhajāmi dhṛtendulekhām ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ hrīṃ namaḥ ॥2॥
oṃ aiṃ blūṃ namaḥ ॥3॥
oṃ aiṃ hrīṃ namaḥ ॥4॥
oṃ aiṃ mlūṃ namaḥ ॥5॥
oṃ aiṃ śrauṃ namaḥ ॥6॥

oṃ ṛṣiruvāca ॥1॥

niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasammitam ।


hanyamānaṃ balaṃ caiva śumbhaḥ kruddho'bravīdvacaḥ
॥2॥

balāvalepaduṣṭe tvaṃ mā durge garvamāvaha ।


anyāsāṃ balamāśritya yuddhyase cātimāninī ॥3॥

www.shreemaa.org 157 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

devyuvāca ॥4॥

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā ।


paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ ॥5॥

tataḥ samastāstā devyo brahmāṇīpramukhā layam ।


tasyā devyāstanau jagmurekaivāsīttadāmbikā ॥6॥

oṃ aiṃ hrīṃ namaḥ ॥7॥


oṃ aiṃ glīṃ namaḥ ॥8॥
oṃ aiṃ śrauṃ namaḥ ॥9॥
oṃ aiṃ dhrūṃ namaḥ ॥10॥
oṃ aiṃ huṃ namaḥ ॥11॥
oṃ aiṃ drauṃ namaḥ ॥12॥
oṃ aiṃ śrīṃ namaḥ ॥13॥
oṃ aiṃ trūṃ namaḥ ॥14॥
oṃ aiṃ brūṃ namaḥ ॥15॥
oṃ aiṃ phreṃ namaḥ ॥16॥

devyuvāca ॥7॥

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā ।


tatsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava ॥8॥

ṛṣiruvāca ॥9॥
www.shreemaa.org 158 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ ।


paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam ॥10॥

śaravarṣaiḥ śitaiḥ śastraistathāstraiścaiva dāruṇaiḥ।


tayoryuddhamabhūdbhūyaḥ sarvalokabhayaṅkaram ॥11॥

divyānyastrāṇi śataśo mumuce yānyathāmbikā ।


babhañja tāni daityendrastatpratīghātakartṛbhiḥ ॥12॥

muktāni tena cāstrāṇi divyāni parameśvarī ।


babhañja līlayaivograhuṅkāroccāraṇādibhiḥ ॥13॥

tataḥ śaraśatairdevīmācchādayata so'suraḥ ।


sāpi tatkupitā devī dhanuściccheda ceṣubhiḥ ॥14॥

chinne dhanuṣi daityendrastathā śaktimathādade ।


ciccheda devī cakreṇa tāmapyasya kare sthitām ॥15॥

tataḥ khaḍgamupādāya śatacandraṃ ca bhānumat ।


abhyadhā vata tāṃ devīṃ daityānāmadhipeśvaraḥ ॥16॥

oṃ aiṃ hrāṃ namaḥ ॥17॥


oṃ aiṃ juṃ namaḥ ॥18॥
oṃ aiṃ srauṃ namaḥ ॥19॥
oṃ aiṃ slūṃ namaḥ ॥20॥
www.shreemaa.org 159 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ preṃ namaḥ ॥21॥


oṃ aiṃ hsvāṃ namaḥ ॥22॥
oṃ aiṃ prīṃ namaḥ ॥23॥
oṃ aiṃ phrāṃ namaḥ ॥24॥
oṃ aiṃ krīṃ namaḥ ॥25॥
oṃ aiṃ śrīṃ namaḥ ॥26॥

tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā ।


dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam ॥17॥

hatāśvaḥ sa tadā daityaśchinnadhanvā visārathiḥ ।


jagrāha mudgaraṃ ghoramambikānidhanodyataḥ ॥18॥

cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ ।


tathāpi so'bhyadhāvattāṃ muṣṭimudyamya vegavān ॥19॥

sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ ।


devyāstaṃ cāpi sā devī talenorasyatāḍayat ॥20॥

talaprahārābhihato nipapāta mahītale ।


sa daityarājaḥ sahasā punareva tathotthitaḥ ॥21॥

utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ ।


tatrāpi sā nirādhārā yuyudhe tena caṇḍikā ॥22॥

www.shreemaa.org 160 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

niyuddhaṃ khe tadā daityaścaṇḍikā ca parasparam ।


cakratuḥ prathamaṃ siddhamunivismayakārakam ॥23॥

tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha ।


utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale ॥24॥

sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegavān ।


abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā ॥25॥

tamāyāntaṃ tato devī sarvadaityajaneśvaram ।


jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi ॥26॥

oṃ aiṃ krāṃ namaḥ ॥27॥


oṃ aiṃ saḥ namaḥ ॥28॥
oṃ aiṃ klīṃ namaḥ ॥29॥
oṃ aiṃ vreṃ namaḥ ॥30॥
oṃ aiṃ īṃ namaḥ ॥31॥
oṃ aiṃ jshlrāṃ namaḥ ॥32॥

oṃ aiṃ hrīṃ namaḥ klīṃ hrīṃ phaṭ svāhā

iti daśamo'dhyāyaḥ

sa gatāsuḥ papātorvyāṃ devī śūlāgravikṣataḥ ।


cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām ॥27॥
www.shreemaa.org 161 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

tataḥ prasannamakhilaṃ hate tasmin durātmani ।


jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ॥28॥

utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ ।


sarito mārgavāhinyastathāsaṃstatra pātite ॥29॥

tato devagaṇāḥ sarve harṣanirbharamānasāḥ ।


babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ ॥30॥

avādayaṃstathaivānye nanṛtuścāpsarogaṇāḥ ।
vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ ॥31॥

jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ ॥32॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye śumbhavadho nāma daśamo'dhyāyaḥ

www.shreemaa.org 162 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ekādaśo'dhyāyaḥ

dhyānam

oṃ bālaravidyutimindukirīṭāṃ
tuṅgakucāṃ nayanatrayayuktām ।
smeramukhīṃ varadāṅkuśapāśābhītikarāṃ prabhaje
bhuvaneśīm ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ krūṃ namaḥ ॥2॥
oṃ aiṃ śrīṃ namaḥ ॥3॥
oṃ aiṃ llīṃ namaḥ ॥4॥

oṃ ṛṣiruvāca ॥1॥

devyā hate tatra mahāsurendre


sendrāḥ surā vahnipurogamāstām ।
kātyāyanīṃ tuṣṭuvuriṣṭalābhād
vikāśivaktrābjavikāśitāśāḥ ॥2॥

devi prapannārtihare prasīda


prasīda mātarjagato'khilasya ।
prasīda viśveśvari pāhi viśvaṃ
tvamīśvarī devi carācarasya ॥3॥
www.shreemaa.org 163 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

ādhārabhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi ।
apāṃ svarūpasthitayā tvayaita-
dāpyāyate kṛtsnamalaṅghyavīrye ॥4॥

oṃ aiṃ preṃ namaḥ ॥5॥


oṃ aiṃ sauṃ namaḥ ॥6॥
oṃ aiṃ shauṃ namaḥ ॥7॥
oṃ aiṃ śrūṃ namaḥ ॥8॥
oṃ aiṃ klīṃ namaḥ ॥9॥
oṃ aiṃ sklīṃ namaḥ ॥10॥
oṃ aiṃ prīṃ namaḥ ॥11॥
oṃ aiṃ glauṃ namaḥ ॥12॥

tvaṃ vaiṣṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā ।
sammohitaṃ devi samastametat
tvaṃ vai prasannā bhuvi muktihetuḥ ॥5॥

vidyāḥ samastāstava devi bhedāḥ


striyaḥ samastāḥ sakalā jagatsu ।
tvayaikayā pūritamambayaitat
kā te stutiḥ stavyaparāparoktiḥ ॥6॥

www.shreemaa.org 164 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

sarvabhūtā yadā devī svargamuktipradāyinī ।


tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ॥7॥

sarvasya buddhirūpeṇa janasya hṛdi saṃsthite ।


svargāpavargade devi nārāyaṇi namo'stu te ॥8॥

kalākāṣṭhādirūpeṇa pariṇāmapradāyini ।
viśvasyoparatau śakte nārāyaṇi namo'stu te ॥9॥

sarvamaṅgalamāṅgalye śive sarvārthasādhike ।


śaraṇye tryambake gauri nārāyaṇi namo'stu te ॥10॥

sṛṣṭisthitivināśānāṃ śaktibhūte sanātani ।


guṇāśraye guṇamaye nārāyaṇi namo'stu te ॥11॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇe ।
sarvasyārtihare devi nārāyaṇi namo'stu te ॥12॥

oṃ aiṃ hhrīṃ namaḥ ॥13॥


oṃ aiṃ stauṃ namaḥ ॥14॥
oṃ aiṃ līṃ namaḥ ॥15॥
oṃ aiṃ mlīṃ namaḥ ॥16॥
oṃ aiṃ stūṃ namaḥ ॥17॥
oṃ aiṃ jshnīṃ namaḥ ॥18॥
oṃ aiṃ phrūṃ namaḥ ॥19॥
www.shreemaa.org 165 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ krūṃ namaḥ ॥20॥


oṃ aiṃ hrīṃ namaḥ ॥21॥
oṃ aiṃ llūṃ namaḥ ॥22॥

haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi ।
kauśāmbhaḥkṣarike devi nārāyaṇi namo'stu te ॥13॥

triśūlacandrāhidhare mahāvṛṣabhavāhini ।
māheśvarīsvarūpeṇa nārāyaṇi namo'stute ॥14॥

mayūrakukkuṭavṛte mahāśaktidhare'naghe ।
kaumārīrūpasaṃsthāne nārāyaṇi namo'stu te ॥15॥

śaṅkhacakragadāśārṅgagṛhītaparamāyudhe ।
prasīda vaiṣṇavīrūpe nārāyaṇi namo'stu te ॥16॥

gṛhītogramahācakre daṃṣṭroddhṛtavasundhare ।
varāharūpiṇi śive nārāyaṇi namo'stu te ॥17॥

nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame ।


trailokyatrāṇasahite nārāyaṇi namo'stu te ॥18॥

kirīṭini mahāvajre sahasranayanojjvale ।


vṛtraprāṇahare caindri nārāyaṇi namo'stu te ॥19॥

www.shreemaa.org 166 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

śivadūtīsvarūpeṇa hatadaityamahābale ।
ghorarūpe mahārāve nārāyaṇi namo'stu te ॥20॥

daṃṣṭrākarālavadane śiromālāvibhūṣaṇe ।
cāmuṇḍe muṇḍamathane nārāyaṇi namo'stu te ॥21॥

lakṣmi lajje mahāvidye śraddhe puṣṭi svadhe dhruve ।


mahārātri mahāmāye nārāyaṇi namo'stu te ॥22॥

oṃ aiṃ kṣmrīṃ namaḥ ॥23॥


oṃ aiṃ śrūṃ namaḥ ॥24॥
oṃ aiṃ iṃ namaḥ ॥25॥
oṃ aiṃ juṃ namaḥ ॥26॥
oṃ aiṃ traiṃ namaḥ ॥27॥
oṃ aiṃ drūṃ namaḥ ॥28॥
oṃ aiṃ hrauṃ namaḥ ॥29॥
oṃ aiṃ klīṃ namaḥ ॥30॥

medhe sarasvati vare bhūti bābhravi tāmasi ।


niyate tvaṃ prasīdeśe nārāyaṇi namo'stute ॥23॥

sarvasvarūpe sarveśe sarvaśaktisamanvite ।


bhayebhyastrāhi no devi durge devi namo'stu te ॥24॥

www.shreemaa.org 167 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

etatte vadanaṃ saumyaṃ locanatrayabhūṣitam ।


pātu naḥ sarvabhītibhyaḥ kātyāyani namo'stu te ॥25॥

jvālākarālamatyugramaśeṣāsurasūdanam ।
triśūlaṃ pātu no bhīterbhadrakāli namo'stu te ॥26॥

hinasti daityatejāṃsi svanenāpūrya yā jagat ।


sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva ॥27॥

asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ ।
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam ॥28॥

rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān ।
tvāmāśritānāṃ na vipannarāṇāṃ
tvāmāśritā hyāśrayatāṃ prayānti ॥29॥

etatkṛtaṃ yatkadanaṃ tvayādya


dharmadviṣāṃ devi mahāsurāṇām ।
rūpairanekairbahudhātmamūrtiṃ
kṛtvāmbike tatprakaroti kānyā ॥30॥

oṃ aiṃ sūṃ namaḥ ॥31॥


oṃ aiṃ hauṃ namaḥ ॥32॥
oṃ aiṃ śvraṃ namaḥ ॥33॥
www.shreemaa.org 168 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ vrūṃ namaḥ ॥34॥


oṃ aiṃ phāṃ namaḥ ॥35॥
oṃ aiṃ hrīṃ namaḥ ॥36॥
oṃ aiṃ laṃ namaḥ ॥37॥
oṃ aiṃ hsauṃ namaḥ ॥38॥

vidyāsu śāstreṣu vivekadīpe-


ṣvādyeṣu vākyeṣu ca kā tvadanyā ।
mamatvagarte'timahāndhakāre
vibhrāmayatyetadatīva viśvam ॥31॥

rakṣāṃsi yatrograviṣāśca nāgā


yatrārayo dasyubalāni yatra ।
dāvānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam ॥32॥

viśveśvari tvaṃ paripāsi viśvaṃ


viśvātmikā dhārayasīti viśvam ।
viśveśavandyā bhavatī bhavanti
viśvāśrayā ye tvayi bhaktinamrāḥ ॥33॥

devi prasīda paripālaya no'ribhīte-


rnityaṃ yathāsuravadhādadhunaiva sadyaḥ ।
pāpāni sarvajagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān ॥34॥
www.shreemaa.org 169 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

praṇatānāṃ prasīda tvaṃ devi viśvārtihāriṇi ।


trailokyavāsināmīḍye lokānāṃ varadā bhava ॥35॥

devyuvāca ॥36॥

varadāhaṃ suragaṇā varaṃ yanmanasecchatha ।


taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam ॥37॥

devā ūcuḥ ॥38॥

oṃ aiṃ seṃ namaḥ ॥39॥


oṃ aiṃ hrīṃ namaḥ ॥40॥
oṃ aiṃ hrauṃ namaḥ ॥41॥
oṃ aiṃ viṃ namaḥ ॥42॥
oṃ aiṃ plīṃ namaḥ ॥43॥
oṃ aiṃ kṣmklīṃ namaḥ ॥44॥
oṃ aiṃ tsrāṃ namaḥ ॥45॥
oṃ aiṃ praṃ namaḥ ॥46॥
oṃ aiṃ mlīṃ namaḥ ॥47॥
oṃ aiṃ srūṃ namaḥ ॥48॥

sarvābādhāpraśamanaṃ trailokyasyākhileśvari ।
evameva tvayā kāryamasmadvairivināśanam ॥39॥

devyuvāca ॥40॥
www.shreemaa.org 170 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

vaivasvate'ntare prāpte aṣṭāviṃśatime yuge ।


śumbho niśumbhaścaivānyāvutpatsyete mahāsurau ॥41॥

nandagopagṛhe jātā yaśodāgarbhasambhavā ।


tatastau nāśayiṣyāmi vindhyācalanivāsinī ॥42॥

punarapyatiraudreṇa rūpeṇa pṛthivītale ।


avatīrya haniṣyāmi vaipracittāṃstu dānavān ॥43॥

bhakṣayantyāśca tānugrān vaipracittān mahāsurān ।


raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ ॥44॥

tato māṃ devatāḥ svarge martyaloke ca mānavāḥ ।


stuvanto vyāhariṣyanti satataṃ raktadantikām ॥45॥

bhūyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi ।
munibhiḥ saṃsmṛtā bhūmau sambhaviṣyāmyayonijā ॥46॥

tataḥ śatena netrāṇāṃ nirīkṣiṣyāmi yanmunīn ।


kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ ॥47॥

tato'hamakhilaṃ lokamātmadehasamudbhavaiḥ ।
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ ॥48॥

www.shreemaa.org 171 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ kṣmāṃ namaḥ ॥49॥


oṃ aiṃ stūṃ namaḥ ॥50॥
oṃ aiṃ shrīṃ namaḥ ॥51॥
oṃ aiṃ thprīṃ namaḥ ॥52॥
oṃ aiṃ krauṃ namaḥ ॥53॥
oṃ aiṃ śrāṃ namaḥ ॥54॥
oṃ aiṃ mlīṃ namaḥ ॥55॥

oṃ aiṃ hrīṃ klīṃ śrīṃ sauṃ namaḥ phaṭ svāhā

iti ekādaśo'dhyāyaḥ

śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi ।


tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram ॥49॥

durgādevīti vikhyātaṃ tanme nāma bhaviṣyati ।


punaścāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale ॥50॥

rakṣāṃsi bhakṣayiṣyāmi munīnāṃ trāṇakāraṇāt ।


tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ
॥51॥

bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati ।


yadāruṇākhyastrailokye mahābādhāṃ kariṣyati ॥52॥

www.shreemaa.org 172 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvā'saṃkhyeyaṣaṭpadam ।


trailokyasya hitārthāya vadhiṣyāmi mahāsuram ॥53॥

bhrāmarīti ca māṃ lokāstadā stoṣyanti sarvataḥ ।


itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati ॥54॥

tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam ॥55॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye devyāḥ stutirnāmaikādaśo'dhyāyaḥ

www.shreemaa.org 173 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

dvādaśo'dhyāyaḥ

dhyānam

oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ
bhīṣaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām ।
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ
bhaje ॥

oṃ aiṃ hrīṃ namaḥ ॥1॥


oṃ aiṃ oṃ namaḥ ॥2॥
oṃ aiṃ śrīṃ namaḥ ॥3॥
oṃ aiṃ īṃ namaḥ ॥4॥
oṃ aiṃ klīṃ namaḥ ॥5॥
oṃ aiṃ krūṃ namaḥ ॥6॥

oṃ devyuvāca ॥1॥

ebhiḥ stavaiśca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ ।


tasyāhaṃ sakalāṃ bādhāṃ śamayiṣyāmyasaṃśayam ॥2॥

madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam ।
kīrtayiṣyanti ye tadvadvadhaṃ śumbhaniśumbhayoḥ ॥3॥
www.shreemaa.org 174 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ ।


śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam
॥4॥

na teṣāṃ duṣkṛtaṃ kiñcidduṣkṛtotthā na cāpadaḥ ।


bhaviṣyati na dāridryaṃ na caiveṣṭaviyojanam ॥5॥

śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ ।


na śastrānalatoyaughāt kadācit sambhaviṣyati ॥6॥

oṃ aiṃ śrūṃ namaḥ ॥7॥


oṃ aiṃ prāṃ namaḥ ॥8॥
oṃ aiṃ krūṃ namaḥ ॥9॥
oṃ aiṃ diṃ namaḥ ॥10॥
oṃ aiṃ phreṃ namaḥ ॥11॥
oṃ aiṃ haṃ namaḥ ॥12॥
oṃ aiṃ saḥ namaḥ ॥13॥
oṃ aiṃ ceṃ namaḥ ॥14॥
oṃ aiṃ sūṃ namaḥ ॥15॥
oṃ aiṃ prīṃ namaḥ ॥16॥

tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ ।


śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat॥7॥

www.shreemaa.org 175 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

upasargānaśeṣāṃstu mahāmārīsamudbhavān ।
tathā trividhamutpātaṃ māhātmyaṃ śamayenmama ॥8॥

yatraitatpaṭhyate samyaṅ nityamāyatane mama ।


sadā na tadvimokṣyāmi sānnidhyaṃ tatra me sthitam ॥9॥

balipradāne pūjāyāmagnikārye mahotsave ।


sarvaṃ mamaitaccaritamuccāryaṃ śrāvyameva ca ॥10॥

jānatā'jānatā vāpi balipūjāṃ tathā kṛtām ।


pratīkṣiṣyāmyahaṃ prītyā vahnihomaṃ tathākṛtam ॥11॥

śaratkāle mahāpūjā kriyate yā ca vārṣikī ।


tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ
॥12॥

sarvābādhāvinirmukto dhanadhānyasamanvitaḥ ।
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ ॥13॥

śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ ।


parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān ॥14॥

ripavaḥ saṅkṣayaṃ yānti kalyāṇaṃ copapadyate ।


nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śṛṇvatām
॥15॥
www.shreemaa.org 176 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śāntikarmaṇi sarvatra tathā duḥsvapnadarśane ।


grahapīḍāsu cogrāsu māhātmyaṃ śṛṇuyānmama ॥16॥

oṃ aiṃ vlūṃ namaḥ ॥17॥


oṃ aiṃ āṃ namaḥ ॥18॥
oṃ aiṃ auṃ namaḥ ॥19॥
oṃ aiṃ hrīṃ namaḥ ॥20॥
oṃ aiṃ krīṃ namaḥ ॥21॥
oṃ aiṃ drāṃ namaḥ ॥22॥
oṃ aiṃ śrīṃ namaḥ ॥23॥
oṃ aiṃ slīṃ namaḥ ॥24॥
oṃ aiṃ klīṃ namaḥ ॥25॥
oṃ aiṃ slūṃ namaḥ ॥26॥

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ ।


duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate
॥17॥

bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam ।


saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam ॥18॥

durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param ।


rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam ॥19॥

www.shreemaa.org 177 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam ।


paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ
॥20॥

viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam ।


anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā ॥21॥

prītirme kriyate sāsmin sukṛtsucarite śrute ।


śrutaṃ harati pāpāni tathā''rogyaṃ prayacchati ॥22॥

rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama ।


yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam ॥23॥

tasmiñchrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate ।


yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ ॥24॥

brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim ।


araṇye prāntare vāpi dāvāgniparivāritaḥ ॥25॥

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ ।


siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ ॥26॥

oṃ aiṃ hrīṃ namaḥ ॥27॥


oṃ aiṃ vlīṃ namaḥ ॥28॥
oṃ aiṃ troṃ namaḥ ॥29॥
www.shreemaa.org 178 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ oṃ namaḥ ॥30॥


oṃ aiṃ śrauṃ namaḥ ॥31॥
oṃ aiṃ aiṃ namaḥ ॥32॥
oṃ aiṃ preṃ namaḥ ॥33॥
oṃ aiṃ drūṃ namaḥ ॥34॥
oṃ aiṃ klūṃ namaḥ ॥35॥
oṃ aiṃ auṃ namaḥ ॥36॥

rājñā kruddhena cājñapto vadhyo bandhagato'pi vā ।


āghūrṇito vā vātena sthitaḥ pote mahārṇave ॥27॥

patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe ।


sarvābādhāsu ghorāsu vedanābhyardito'pi vā ॥28॥

smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt ।


mama prabhāvātsiṃhādyā dasyavo vairiṇastathā ॥29॥

dūrādeva palāyante smarataścaritaṃ mama ॥30॥

ṛṣiruvāca ॥31॥

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā ॥32॥

paśyatāmeva devānāṃ tatraivāntaradhīyata ।


te'pi devā nirātaṅkāḥ svādhikārānyathā purā ॥33॥
www.shreemaa.org 179 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ ।


daityāśca devyā nihate śumbhe devaripau yudhi ॥34॥

jagādvidhvaṃsini tasmin mahogre'tulavikrame ।


niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ ॥35॥

evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ ।


sambhūya kurute bhūpa jagataḥ paripālanam ॥36॥

oṃ aiṃ sūṃ namaḥ ॥37॥


oṃ aiṃ ceṃ namaḥ ॥38॥
oṃ aiṃ hrūṃ namaḥ ॥39॥
oṃ aiṃ plīṃ namaḥ ॥40॥
oṃ aiṃ kṣāṃ namaḥ ॥41॥

oṃ yaṃ yaṃ yaṃ raṃ raṃ raṃ ṭhaṃ ṭhaṃ ṭhaṃ phaṭ
svāhā

iti dvādaśo'dhyāyaḥ

tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate ।


sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati ॥37॥

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara ।


mahākālyā mahākāle mahāmārīsvarūpayā ॥38॥
www.shreemaa.org 180 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā ।


sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī ॥39॥

bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe ।


saivābhāve tathālakṣmīrvināśāyopajāyate ॥40॥

stutā sampūjitā puṣpairdhūpagandhādibhistathā।


dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhām
॥41॥

oṃ

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye phalastutirnāma dvādaśo'dhyāyaḥ

www.shreemaa.org 181 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

trayodaśo'dhyāyaḥ

dhyānam

oṃ bālārkamaṇḍalābhāsāṃ caturbāhuṃ trilocanām ।


pāśāṅkuśavarābhītīrdhārayantīṃ śivāṃ bhaje ॥

oṃ aiṃ śrauṃ namaḥ ॥1॥


oṃ aiṃ vrīṃ namaḥ ॥2॥
oṃ aiṃ oṃ namaḥ ॥3॥
oṃ aiṃ auṃ namaḥ ॥4॥
oṃ aiṃ hrāṃ namaḥ ॥5॥
oṃ aiṃ śrīṃ namaḥ ॥6॥
oṃ aiṃ śrāṃ namaḥ ॥7॥
oṃ aiṃ oṃ namaḥ ॥8॥

oṃ ṛṣiruvāca ॥1॥

etatte kathitaṃ bhūpa devīmāhātmyamuttamam ।


evaṃ prabhāvā sā devī yayedaṃ dhāryate jagat ॥2॥

vidyā tathaiva kriyate bhagavadviṣṇumāyayā ।


tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ ॥3॥

www.shreemaa.org 182 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

mohyante mohitāścaiva mohameṣyanti cāpare ।


tāmupaihi mahārāja śaraṇaṃ parameśvarīm ॥4॥

ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ॥5॥

mārkaṇḍeya uvāca ॥6॥

iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ ॥7॥

praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam ।


nirviṇṇo'timamatvena rājyāpaharaṇena ca ॥8॥

oṃ aiṃ plīṃ namaḥ ॥9॥


oṃ aiṃ sauṃ namaḥ ॥10॥
oṃ aiṃ hrīṃ namaḥ ॥11॥
oṃ aiṃ krīṃ namaḥ ॥12॥
oṃ aiṃ llūṃ namaḥ ॥13॥
oṃ aiṃ klīṃ namaḥ ॥14॥
oṃ aiṃ hrīṃ namaḥ ॥15॥
oṃ aiṃ plīṃ namaḥ ॥16॥
oṃ aiṃ śrīṃ namaḥ ॥17॥
oṃ aiṃ llīṃ namaḥ ॥18॥

jagāma sadyastapase sa ca vaiśyo mahāmune ।


sandarśanārthamambāyā nadīpulinasaṃsthitaḥ॥9॥
www.shreemaa.org 183 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan ।


tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm ॥10॥

arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ।


nirāhārau yatāhārau tanmanaskau samāhitau ॥11॥

dadatustau baliṃ caiva nijagātrāsṛgukṣitam ।


evaṃ samārādhayatostribhirvarṣairyatātmanoḥ ॥12॥

parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā ॥13॥

devyuvāca ॥14॥

yatprārthyate tvayā bhūpa tvayā ca kulanandana ।


mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmi tat ॥15॥

mārkaṇḍeya uvāca ॥16॥

tato vavre nṛpo rājyamavibhraṃśyanyajanmani ।


atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt ॥17॥

so'pi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ ।


mametyahamiti prājñaḥ saṅgavicyutikārakam ॥18॥

www.shreemaa.org 184 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ śrūṃ namaḥ ॥19॥


oṃ aiṃ hrīṃ namaḥ ॥20॥
oṃ aiṃ trūṃ namaḥ ॥21॥
oṃ aiṃ hrūṃ namaḥ ॥22॥
oṃ aiṃ prīṃ namaḥ ॥23॥
oṃ aiṃ oṃ namaḥ ॥24॥
oṃ aiṃ sūṃ namaḥ ॥25॥
oṃ aiṃ śrīṃ namaḥ ॥26॥
oṃ aiṃ hlauṃ namaḥ ॥27॥
oṃ aiṃ yauṃ namaḥ ॥28॥

devyuvāca ॥19॥

svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān


॥20॥

hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati ॥21॥

mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ ॥22॥

sāvarṇiko nāma manurbhavān bhūvi bhaviṣyati ॥23॥

vaiśyavarya tvayā yaśca varo'smatto'bhivāñchitaḥ ॥24॥

www.shreemaa.org 185 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati


॥25॥

mārkaṇḍeya uvāca ॥26॥

iti dattvā tayordevī yathābhilaṣitaṃ varam ॥27॥

babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā ।


evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ
॥28॥

oṃ aiṃ oṃ namaḥ ॥29॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vice

iti trayodaśo'dhyāyaḥ

sūryājjanma samāsādya sāvarṇirbhavitā manuḥ ॥29॥

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ।


sūryājjanma samāsādya sāvarṇirbhavitā manuḥ ॥

klīṃ oṃ

www.shreemaa.org 186 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmāhātmye surathavaiśyayorvarapradānaṃ nāma
trayodaśo'dhyāyaḥ

www.shreemaa.org 187 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

śāpoddhāra mantraḥ
oṃ hrīṃ klīṃ śrīṃ krāṃ krīṃ caṇḍikādevyai
śāpanāśānugrahaṃ kuru kuru svāhā ॥

utkīlana mantraḥ
oṃ śrīṃ klīṃ hrīṃ saptaśati caṇḍike utkīlanaṃ
kuru kuru svāhā ॥

mṛtasaṃjīvanī mantraḥ
oṃ hrīṃ hrīṃ vaṃ vaṃ aiṃ aiṃ mṛtasaṃjīvani vidye
mṛtamutthāpayotthāpaya krīṃ hrīṃ hrīṃ vaṃ svāhā ॥

śāpavimocanamantraḥ
oṃ śrīṃ śrīṃ klīṃ hūṃ oṃ aiṃ kṣobhaya mohaya utkīlaya
utkīlaya utkīlaya ṭhaṃ ṭhaṃ ॥

www.shreemaa.org 188 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha navārṇavidhiḥ

śrīgaṇapatirjayati

oṃ asya śrīnavārṇamantrasya brahmaviṣṇurudrā ṛṣayaḥ


gāyatryuṣṇiganuṣṭubhaśchandāṃsi
śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ aiṃ bījaṃ
hrīṃ śaktiḥ klīṃ kīlakaṃ
śrīmahākālīmahālakṣmīmahāsarasvatī prītyarthe
navārṇasiddhyarthe jape viniyogaḥ ।

ṛṣyādinyāsaḥ

oṃ brahmaviṣṇurudraṛṣibhyo namaḥ

gāyatryuṣṇiganuṣṭup chandobhyo namaḥ

mahākālīmahālakṣmīmahāsarasvatīdevatābhyo namaḥ

aiṃ bījāya namaḥ

hrīṃ śaktaye namaḥ

klīṃ kīlakāya namaḥ

www.shreemaa.org 189 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

karanyāsaḥ

oṃ aiṃ aṅguṣṭhābhyāṃ namaḥ

oṃ hrīṃ tarjanībhyāṃ svāhā

oṃ klīṃ madhyamābhyāṃ vaṣaṭ

oṃ cāmuṇḍāyai anāmikābhyāṃ huṃ

oṃ vicce kaniṣṭhakābhyāṃ vauṣaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce


karatalakarapṛṣṭhābhyāṃ astrāya phaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 190 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

hṛdayādinyāsaḥ

oṃ aiṃ hṛdayāya namaḥ

oṃ hrīṃ śirase svāhā

oṃ klīṃ śikhāyai vaṣaṭ

oṃ cāmuṇḍāyai kavacāya huṃ

oṃ vicce netratrayāya vauṣaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce


karatalakarapṛṣṭhābhyāṃ astrāya phaṭ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 191 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

akṣaranyāsaḥ

oṃ aiṃ namaḥ

oṃ hrīṃ namaḥ

oṃ klīṃ namaḥ

oṃ cāṃ namaḥ

oṃ muṃ namaḥ

oṃ ḍāṃ namaḥ

oṃ yaiṃ namaḥ

oṃ viṃ namaḥ

oṃ ceṃ namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 192 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

diṅnyāsaḥ

oṃ aiṃ udīcyai namaḥ

oṃ hrīṃ prācyai namaḥ

oṃ klīṃ dakṣiṇāyai namaḥ

oṃ cāmuṇḍāyai pratīcyai namaḥ

oṃ vicce vāyavyai namaḥ

oṃ aiṃ aiśānyai namaḥ

oṃ hrīṃ agneyyai namaḥ

oṃ klīṃ nairṛtyai namaḥ

oṃ cāmuṇḍāyai ūrdhvāyai namaḥ

oṃ vicce bhūmyai namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

www.shreemaa.org 193 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

dhyānam

oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ
bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ
sarvāṅgabhūṣāvṛtām ।
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ
kaiṭabham ॥

akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ


kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ
surābhājanam ।
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prasannānanāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ॥

ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ


hastābjairdadhatīṃ
ghanāntavilasacchītāṃśutulyaprabhām ।
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ॥

oṃ aiṃ hrīṃ akṣamālikāyai namaḥ

www.shreemaa.org 194 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ māṃ māle mahāmāye sarvaśaktisvarūpiṇi ।


caturvargastvayi nyastastasmānme siddhidā bhava ॥

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare ।


japakāle ca siddhyarthaṃ prasīda mama siddhaye ॥

oṃ akṣamālādhipataye susiddhiṃ dehi dehi


sarvamantrārthasādhini sādhaya sādhaya sarvasiddhiṃ
parikalpaya parikalpaya me svāhā ॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

oṃ guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ।


siddhirbhavatu me devi tvatprasādānmaheśvari ॥

www.shreemaa.org 195 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

viniyogaḥ

prathamamadhyamottamacaritrāṇāṃ brahmāviṣṇurudrā
ṛṣayaḥ śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ
gāyatryuṣṇiganuṣṭubhaśchandāṃsi
nandāśākaṃbharībhīmāḥ śaktayaḥ raktadantikādurgā
bhrāmaryo bījāni agnivāyusūryāstattvāni ṛgyajuḥsāmavedā
dhyānāni sakalakāmanāsiddhaye
śrīmahākālīmahālakṣmīmahāsarasvatī
prītyarthe jape viniyogaḥ ।

karanyāsaḥ

oṃ aiṃ slūṃ namaḥ aṅguṣṭhābhyāṃ namaḥ ॥1॥

oṃ aiṃ phreṃ namaḥ tarjanībhyāṃ namaḥ ॥2॥

oṃ aiṃ krīṃ namaḥ madhyamābhyāṃ namaḥ ॥3॥

oṃ aiṃ mlūṃ namaḥ anāmikābhyāṃ namaḥ ॥4॥

oṃ aiṃ ghnaiṃ namaḥ kaniṣṭhakābhyāṃ namaḥ ॥5॥

oṃ aiṃ śrūṃ namaḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥6॥

www.shreemaa.org 196 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

khaḍginī śūlinī ghorā gadinī cakriṇī tathā ।


śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā
aṅguṣṭhābhyāṃ namaḥ ॥1॥

oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike ।


ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca
tarjanībhyāṃ namaḥ ॥2॥

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe ।


bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari
madhyamābhyāṃ namaḥ ॥3॥

oṃ saumyāni yāni rūpāṇi trailokye vicaranti te ।


yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvaṃ
anāmikābhyāṃ namaḥ ॥4॥

oṃ khaḍgaśūlagadādīni yāni cāstrāni te'mbike ।


karapallavasaṅgīni tairasmān rakṣa sarvataḥ
kaniṣṭhakābhyāṃ namaḥ ॥5॥

oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite ।


bhayebhyastrāhi no devi durge devi namo'stu te
karatalakarapṛṣṭhābhyāṃ namaḥ ॥6॥

www.shreemaa.org 197 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

hṛdayādinyāsaḥ

oṃ aiṃ slūṃ namaḥ hṛdayāya namaḥ ॥1॥

oṃ aiṃ phreṃ namaḥ śirase svāhā ॥2॥

oṃ aiṃ krīṃ namaḥ śikhāyai vaṣaṭ ॥3॥

oṃ aiṃ mlūṃ namaḥ kavacāya huṃ॥4॥

oṃ aiṃ ghnaiṃ namaḥ netratrayāya vauṣaṭ ॥5॥

oṃ aiṃ śrūṃ namaḥ astrāya phaṭ ॥6॥

khaḍginī śūlinī ghorā gadinī cakriṇī tathā ।


śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā
hṛdayāya namaḥ ॥1॥

oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike ।


ghaṇṭāsvanena naḥ pāhi cāpajyāniḥ svanena ca
śirase svāhā ॥2॥

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe ।


bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari
śikhāyai vaṣaṭ ॥3॥
www.shreemaa.org 198 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ saumyāni yāni rūpāṇi trailokye vicaranti te ।


yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvaṃ
kavacāya huṃ॥4॥

oṃ khaḍgaśūlagadādīni yāni cāstrāni te'mbike ।


karapallavasaṅgīni tairasmān rakṣa sarvataḥ
netratrayāya vauṣaṭ ॥5॥

oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite ।


bhayebhyastrāhi no devi durge devi namo'stu te
astrāya phaṭ ॥6॥

dhyānam

oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ
bhīṣaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām ।
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ
bhaje ॥

oṃ

iti śrī tantradurgāsaptaśatī viniyoga nyāsa dhyānādi

www.shreemaa.org 199 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ṛgvedoktaṃ devīsūktam

oṃ ahaṃ rudrebhirvasubhiścarāmyahamādityairuta
viśvadevaiḥ ।
ahaṃ mitrāvaruṇobhā bibharmyahamindrāgnī
ahamaśvinobhā ॥1॥

ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta


pūṣaṇaṃ bhagam ।
ahaṃ dadhāmi draviṇaṃ haviṣmate
suprāvye yajamānāya sunvate ॥2॥

ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā


yajñiyānām ।
tāṃ mā devā vyadadhuḥ purutrā
bhūristhātrāṃ bhūryyaveśayantīm ॥3॥

mayā so annamatti yo vipaśyati


yaḥ prāṇiti ya īṃ śṛṇotyuktam ।
amantavo māṃ ta upakṣiyanti
śrudhi śruta śraddhivaṃ te vadāmi ॥4॥

www.shreemaa.org 200 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ahameva svayamidaṃ vadāmi juṣṭaṃ devebhiruta


mānuṣebhiḥ ।
yaṃ kāmaye taṃ tamugraṃ kṛṇomi
taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām ॥5॥

ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave


hantavā u ।
ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī ā
viveśa ॥6॥

ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ


samudre ।
tato vi tiṣṭhe bhuvanānu viśvo
tāmūṃ dyāṃ varṣmaṇopa spṛśāmi ॥7॥

ahameva vāta iva pravāmyārabhamāṇā bhuvanāni viśvā ।


paro divā para enā pṛthivyaitāvatī mahinā saṃ babhūva
॥8॥

oṃ

www.shreemaa.org 201 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tantrarūpandevī sūktam

oṃ aiṃ hrīṃ namaḥ


oṃ aiṃ śrīṃ namaḥ
oṃ aiṃ hūṃ namaḥ
oṃ aiṃ klīṃ namaḥ
oṃ aiṃ rauṃ namaḥ
oṃ aiṃ strīṃ namaḥ
oṃ aiṃ mlīṃ namaḥ
oṃ aiṃ plūṃ namaḥ
oṃ aiṃ shauṃ namaḥ
oṃ aiṃ strīṃ namaḥ
oṃ aiṃ glūṃ namaḥ
oṃ aiṃ vrīṃ namaḥ
oṃ aiṃ sauṃ namaḥ
oṃ aiṃ lūṃ namaḥ
oṃ aiṃ llūṃ namaḥ
oṃ aiṃ drāṃ namaḥ
oṃ aiṃ ksāṃ namaḥ
oṃ aiṃ kṣmrīṃ namaḥ
oṃ aiṃ glauṃ namaḥ
oṃ aiṃ skaṃ namaḥ
oṃ aiṃ trūṃ namaḥ
oṃ aiṃ sklūṃ namaḥ
oṃ aiṃ krauṃ namaḥ
www.shreemaa.org 202 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ chrīṃ namaḥ


oṃ aiṃ mlūṃ namaḥ
oṃ aiṃ klūṃ namaḥ
oṃ aiṃ śāṃ namaḥ
oṃ aiṃ lhīṃ namaḥ
oṃ aiṃ strūṃ namaḥ
oṃ aiṃ llīṃ namaḥ
oṃ aiṃ līṃ namaḥ
oṃ aiṃ saṃ namaḥ
oṃ aiṃ lūṃ namaḥ
oṃ aiṃ hsūṃ namaḥ
oṃ aiṃ śrūṃ namaḥ
oṃ aiṃ jūṃ namaḥ
oṃ aiṃ hslrīṃ namaḥ
oṃ aiṃ skīṃ namaḥ
oṃ aiṃ klāṃ namaḥ
oṃ aiṃ śrūṃ namaḥ
oṃ aiṃ haṃ namaḥ
oṃ aiṃ hlīṃ namaḥ
oṃ aiṃ ksrūṃ namaḥ
oṃ aiṃ drauṃ namaḥ
oṃ aiṃ klūṃ namaḥ
oṃ aiṃ gāṃ namaḥ
oṃ aiṃ saṃ namaḥ
oṃ aiṃ lsrāṃ namaḥ
www.shreemaa.org 203 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ phrīṃ namaḥ


oṃ aiṃ slāṃ namaḥ
oṃ aiṃ llūṃ namaḥ
oṃ aiṃ phreṃ namaḥ
oṃ aiṃ oṃ namaḥ
oṃ aiṃ smlīṃ namaḥ
oṃ aiṃ hrāṃ namaḥ
oṃ aiṃ oṃ namaḥ
oṃ aiṃ hlūṃ namaḥ
oṃ aiṃ hūṃ namaḥ
oṃ aiṃ naṃ namaḥ
oṃ aiṃ srāṃ namaḥ
oṃ aiṃ vaṃ namaḥ
oṃ aiṃ maṃ namaḥ
oṃ aiṃ mklīṃ namaḥ
oṃ aiṃ śāṃ namaḥ
oṃ aiṃ laṃ namaḥ
oṃ aiṃ bhaiṃ namaḥ
oṃ aiṃ llūṃ namaḥ
oṃ aiṃ hauṃ namaḥ
oṃ aiṃ īṃ namaḥ
oṃ aiṃ ceṃ namaḥ
oṃ aiṃ lkrīṃ namaḥ
oṃ aiṃ hlrīṃ namaḥ
oṃ aiṃ kṣmlrīṃ namaḥ
www.shreemaa.org 204 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ pūṃ namaḥ


oṃ aiṃ śrauṃ namaḥ
oṃ aiṃ hrauṃ namaḥ
oṃ aiṃ bhrūṃ namaḥ
oṃ aiṃ kstrīṃ namaḥ

iti tantrarūpandevīsūktam

www.shreemaa.org 205 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha tantroktaṃ devīsūktam

namo devyai mahādevyai śivāyai satataṃ namaḥ ।


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥1॥

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ ।


jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥2॥

kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo


namo namaḥ ।
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ
॥3॥

durgāyai durgapārāyai sārāyai sarvakāriṇyai ।


khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥4॥

atisaumyātiraudrāyai natāstasyai namo namaḥ ।


namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥5॥

yā devī sarvabhūteṣu viṣṇumāyeti śabditā ।


namastasyai namastasyai namastasyai namo namaḥ ॥6॥

yā devī sarvabhūteṣu cetanetyabhidhīyate ।


namastasyai namastasyai namastasyai namo namaḥ ॥7॥

www.shreemaa.org 206 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥8॥

yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥9॥

yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥10॥

yā devī sarvabhūteṣu chāyārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥11॥

yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥12॥

yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥13॥

yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥14॥

yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥15॥

www.shreemaa.org 207 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥16॥

yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥17॥

yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥18॥

yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥19॥

yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥20॥

yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥21॥

yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥22॥

yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥23॥

www.shreemaa.org 208 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥24॥

yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥25॥

yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā ।


namastasyai namastasyai namastasyai namo namaḥ ॥26॥

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā ।


bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ ॥27॥

citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat ।


namastasyai namastasyai namastasyai namo namaḥ ॥28॥

stutā suraiḥ pūrvamabhīṣṭasaṃśrayāttathā


surendreṇa dineṣu sevitā ।
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ ॥29॥

yā sāmprataṃ coddhatadaityatāpitairasmābhirīśā ca
surairnamasyate ।
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamramūrtibhiḥ ॥30॥
oṃ
www.shreemaa.org 209 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha prādhānikaṃ rahasyam

oṃ asya śrīsaptaśatīrahasyatrayasya nārāyaṇa ṛṣiranuṣṭup


chandaḥ mahākālīmahālakṣmīmahāsarasvatyo devatā
yathoktaphalāvāptyarthaṃ jape viniyogaḥ ।

rājovāca

bhagavannavatārā me caṇḍikāyāstvayoditāḥ।
eteṣāṃ prakṛtiṃ brahman pradhānaṃ vaktumarhasi॥1॥

ārādhyaṃ yanmayā devyāḥ svarūpaṃ yena ca dvija ।


vidhinā brūhi sakalaṃ yathāvatpraṇatasya me ॥2॥

ṛṣiruvāca

idaṃ rahasyaṃ paramamanākhyeyaṃ pracakṣyate ।


bhakto'sīti na me kiñcattavāvācyaṃ narādhipa ॥3॥

sarvasyādyā mahālakṣmīstriguṇā parameśvarī ।


lakṣyālakṣyasvarūpā sā vyāpya kṛtsnaṃ vyavasthitā ॥4॥

mātuliṅgaṃ gadāṃ kheṭaṃ pānapātraṃ ca bibhratī ।


nāgaṃ liṅgaṃ ca yoniṃ ca bibhratī nṛpa mūrddhani ॥5॥

www.shreemaa.org 210 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

taptakāñcanavarṇābhā taptakāñcanabhūṣaṇā ।
śūnyaṃ tadakhilaṃ svena pūrayāmāsa tejasā ॥6॥

śūnyaṃ tadakhilaṃ lokaṃ vilokya parameśvarī ।


babhāra paramaṃ rūpaṃ tamasā kevalena hi ॥7॥

sā bhinnāñjanasaṃkāśā daṃṣṭrāṅkitavarānanā ।
viśālalocanā nārī babhūva tanumadhyamā ॥8॥

khaḍgāpātraśiraḥkheṭairalaṃkṛtacaturbhūjā ।
kabandhahāraṃ śirasā bibhrāṇā hi śiraḥsrajam ॥9॥

sā provāca mahālakṣmīṃ tāmasī pramadottamā ।


nāma karma ca me mātardehi tubhyaṃ namo namaḥ ॥10॥

tāṃ provāca mahālakṣmīstāmasīṃ pramadottamām ।


dadāmi tava nāmāni yāni karmāṇi tāni te ॥11॥

mahāmāyā mahākālī mahāmārī kṣudhā tṛṣā ।


nidrā tṛṣṇā caikavīrā kālarātrirduratyayā ॥12॥

imāni tava nāmāni pratipādyāni karmabhiḥ ।


ebhiḥ karmāṇi te jñātvā yo'dhīte so'śnute sukham ॥13॥

www.shreemaa.org 211 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tāmityuktvā mahālakṣmīḥ svarūpamaparaṃ nṛpa ।


sattvākhyenātiśuddhena guṇenenduprabhaṃ dadau ॥14॥

akṣamālāṅkuśadharā vīṇāpustakadhāriṇī ।
sā babhūva varā nārī nāmānyasyai ca sā dadau ॥15॥

mahāvidyā mahāvāṇī bhāratī vāk sarasvatī ।


āryā brāhmī kāmadhenurvedagarbhā ca dhīśvarī ॥16॥

athovāca mahālakṣmīrmahākālīṃ sarasvatīm ।


yuvāṃ janayatāṃ devyau mithune svānurūpataḥ ॥17॥

ityuktvā te mahālakṣmīḥ sasarja mithunaṃ svayam ।


hiraṇyagarbhau rucirau strīpuṃsau kamalāsanau ॥18॥

brahman vidhe viriñceti dhātarityāha taṃ naram ।


śrīḥ padme kamale lakṣmītyāha mātā ca tāṃ striyam ॥19॥

mahākālī bhāratī ca mithune sṛjataḥ saha ।


etayorapi rūpāṇi nāmāni ca vadāmi te ॥20॥

nīlakaṇṭhaṃ raktabāhuṃ śvetāṅgaṃ candraśekharam ।


janayāmāsa puruṣaṃ mahākālī sitāṃ striyam ॥21॥

www.shreemaa.org 212 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardī ca trilocanaḥ ।


trayī vidyā kāmadhenuḥ sā strī bhāṣākṣarā svarā ॥22॥

sarasvatī striyaṃ gaurīṃ kṛṣṇaṃ ca puruṣaṃ nṛpa ।


janayāmāsa nāmāni tayorapi vadāmi te ॥23॥

viṣṇuḥ kṛṣṇo hṛṣīkeśo vāsudevo janārdanaḥ ।


umā gaurī satī caṇḍī sundarī subhagā śivā ॥24॥

evaṃ yuvatayaḥ sadyaḥ puruṣatvaṃ prapedire ।


cakṣuṣmanto nu paśyanti netare'tadvido janāḥ ॥25॥

brahmaṇe pradadau patnīṃ mahālakṣmīrnṛpa trayīm ।


rudrāya gaurīṃ varadāṃ vāsudevāya ca śriyam ॥26॥

svarayā saha saṃbhūya viriñco'ṇḍamajījanat ।


bibheda bhagavān rudrastad gauryā saha vīryavān ॥27॥

aṇḍamadhye pradhānādi kāryajātamabhūnnṛpa ।


mahābhūtātmakaṃ sarvaṃ jagatsthāvarajaṅgāmam ॥28॥

pupoṣa pālayāmāsa tallakṣmyā saha keśavaḥ ।


saṃjahāra jagatsarvaṃ saha gauryā maheśvaraḥ ॥29॥

www.shreemaa.org 213 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

mahālakṣmīrmahārāja sarvasattvamayīśvarī ।
nirākārā ca sākārā saiva nānābhidhānabhṛt ॥30॥

nāmāntarairnirūpyaiṣā nāmnā nānyena kenacit ॥31॥

oṃ

www.shreemaa.org 214 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha vaikṛtikaṃ rahasyam

ṛṣiruvāca

oṃ triguṇā tāmasī devī sāttvikī yā tridhoditā ।


sā śarvā caṇḍikā durgā bhadrā bhagavatīryate ॥1॥

yoganidrā hareruktā mahākālī tamoguṇā ।


madhukaiṭabhanāśārthaṃ yāṃ tuṣṭāvāmbujāsanaḥ ॥2॥

daśavaktrā daśabhujā daśapādāñjanaprabhā ।


viśālayā rājamānā triṃśallocanamālayā ॥3॥

sphuraddaśanadaṃṣṭrā sā bhīmarūpāpi bhūmipa ।


rūpasaubhāgya kāntīnāṃ sā pratiṣṭhā mahāśriyaḥ ॥4॥

khaḍgabāṇagadāśūlacakraśaṅkhabhuśuṇḍibhṛt ।
parighaṃ kārmukaṃ śīrṣaṃ niścyotadrudhiraṃ dadhau
॥5॥

eṣā sā vaiṣṇavī māyā mahākālī duratyayā ।


ārādhitā vaśīkuryāt pūjākartuścarācaram ॥6॥

sarvadevaśarīrebho yā''virbhūtāmitaprabhā ।
triguṇā sā mahālakṣmīḥ sākṣānmahiṣamardinī ॥7॥
www.shreemaa.org 215 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

śvetānanā nīlabhujā suśvetastanamaṇḍalā ।


raktamadhyā raktapadā nīlajaṅghorurunmadā ॥8॥

sucitrajaghanā citramālyāmbaravibhūṣaṇā ।
citrānulepanā kāntirūpasaubhāgyaśālinī ॥9॥

aṣṭādaśabhujā pūjyā sā sahasrabhujā satī ।


āyudhānyatra vakṣyante dakṣiṇādhaḥkarakramāt ॥10॥

akṣamālā ca kamalaṃ bāṇo'siḥ kuliśaṃ gadā ।


cakraṃ triśūlaṃ paraśuḥ śaṅkho ghaṇṭā ca pāśakaḥ ॥11॥

śaktirdaṇḍaścarma cāpaṃ pānapātraṃ kamaṇḍaluḥ ।


alaṃkṛtabhujāmebhirāyudhaiḥkamalāsanām ॥12॥

sarvadevamayīmīśāṃ mahālakṣmīmimāṃ nṛpa ।


pūjayetsarvalokānāṃ sa devānāṃ prabhurbhavet ॥13॥

gaurīdehātsamudbhūtā yā sattvaikaguṇāśrayā ।
sākṣātsarasvatī proktā śumbhāsura nibarhiṇī ॥14॥

dadhau cāṣṭabhujā bāṇamusale śūlacakrabhṛt ।


śaṅkhaṃ ghaṇṭāṃ lāṅgalaṃ ca kārmukaṃ vasudhādhipa
॥15॥

www.shreemaa.org 216 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

eṣā sampūjitā bhaktyā sarvajñatvaṃ prayacchati ।


niśumbhamathinī devī śumbhāsuranibarhiṇī ॥16॥

ityuktāni svarūpāṇi mūrtīnāṃ tava pārthiva ।


upāsanaṃ jaganmātuḥ pṛthagāsāṃ niśāmaya ॥17॥

mahālakṣmīryadā pūjyā mahākālī sarasvatī ।


dakṣiṇottarayoḥ pūjye pṛṣṭhato mithunatrayam ॥18॥

viriñciḥ svarayā madhye rudro gauryā ca dakṣiṇe ।


vāme lakṣmyā hṛṣīkeśaḥ purato devatātrayam ॥19॥

aṣṭādaśabhujā madhye vāme cāsyā daśānanā ।


dakṣiṇe'ṣṭabhujā lakṣmīrmahatīti samarcayet ॥20॥

aṣṭādaśabhujā caiṣā yadā pūjyā narādhipa ।


daśānanā cāṣṭabhujā dakṣiṇottarayostadā ॥21॥

kālamṛtyū ca sampūjyau sarvāriṣṭapraśāntaye ।


yadā cāṣṭabhujā pūjyā śumbhāsuranibarhiṇī ॥22॥

navāsyāḥ śaktayaḥ pūjyāstadā rudravināyakau ।


namo devyā iti stotrairmahālakṣmīṃ samarcayet ॥23॥

www.shreemaa.org 217 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

avatāratrayārcāyāṃ stotramantrāstadāśrayāḥ ।
aṣṭādaśabhujā caiṣā pūjyā mahiṣamardinī ॥24॥

mahālakṣmīrmahākālī saiva proktā sarasvatī ।


īśvarī puṇyapāpānāṃ sarvalokamaheśvarī ॥25॥

mahiṣāntakarī yena pūjitā sa jagatprabhuḥ ।


pūjayejjagatāṃ dhātrīṃ caṇḍikāṃ bhaktavatsalām ॥26॥

arghyadibhiralaṃkārairgandhapuṣpaistathākṣataiḥ ।
dhūpairdīpaiśca naivedyairnānābhakṣyasamanvitaiḥ ॥27॥

rudhirāktena balinā māṃsena surayā nṛpa ।


(balimāṃsādi pūjeyaṃ vipravarjyā mayeritā ॥28॥

teṣāṃ kila surāmāṃsairnoktā pūjā nṛpa kvacit ।)


praṇāmācamanīyena candanena sugandhinā ॥

sakarpūraiśca tāmbūlairbhaktibhāvasamanvitaiḥ ।
vāmabhāge'grato devyāśchinnaśīrṣaṃ mahāsuram ॥29॥

pūjayenmahiṣaṃ yena prāptaṃ sayujyamīśayā ।


dakṣiṇe purataḥ siṃhaṃ samagraṃ dharmamīśvaram
॥30॥

www.shreemaa.org 218 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

vāhanaṃ pūjayeddevyā dhṛtaṃ yena carācaram ।


kuryācca stavanaṃ dhīmāṃstasyā ekāgramānasaḥ ॥31॥

tataḥ kṛtāñjalirbhūtvā stuvīta caritairimaiḥ ।


ekena vā madhyamena naikenetarayoriha ॥32॥

caritārdhaṃ tu na japejjapañchidramavāpnuyāt ।
pradakṣiṇānamaskārān kṛtvā mūrdhni kṛtāñjaliḥ ॥33॥

kṣamāpayejjagaddhātrīṃ muhurmuhuratandritaḥ ।
pratiślokaṃ ca juhuyātpāyasaṃ tilasarpiṣā ॥34॥

juhuyātstotramantrairvā caṇḍikāyai śubhaṃ haviḥ ।


bhūyo nāmapadairdevīṃ pūjayetsusamāhitaḥ ॥35॥

prayataḥ prāñjaliḥ prahvaḥ praṇamyāropya cātmani ।


suciraṃ bhāvayedīśāṃ caṇḍikāṃ tanmayo bhavet ॥36॥

evaṃ yaḥ pūjayedbhaktyā pratyahaṃ parameśvarīm ।


bhuktvā bhogān yathākāmaṃ devīsāyujyamāpnuyāt ॥37॥

yo na pūjayate nityaṃ caṇḍikāṃ bhaktavatsalām ।


bhasmīkṛtyāsya puṇyāni nirdahetparameśvarī ॥38॥

www.shreemaa.org 219 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tasmātpūjaya bhūpāla sarvalokamaheśvarīm ।


yathoktena vidhānena caṇḍikāṃ sukhamāpsyasi ॥39॥

oṃ

www.shreemaa.org 220 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha mūrtirahasyam

ṛṣiruvāca

oṃ nandā bhagavatī nāma yā bhaviṣyati nandajā ।


stutā sā pūjitā bhaktyā vaśīkuryājjagatrayam ॥1॥

kanakottamakāntiḥ sā sukāntikanakāmbarā ।
devī kanakavarṇābhā kanakottamabhūṣaṇā ॥2॥

kamalāṅkuśapāśābjairalaṃkṛtacaturbhujā ।
indirā kamalā lakṣmīḥ sā śrī rukmāmbujāsanā ॥3॥

yā raktadantikā nāma devī proktā mayānagha ।


tasyāḥ svarūpaṃ vakṣyāmi śṛṇu sarvabhayāpaham ॥4॥

raktāmbarā raktavarṇā raktasarvāṅgabhūṣaṇā ।


raktāyudhā raktanetrā raktakeśātibhīṣaṇā ॥5॥

raktatīkṣṇanakhā raktadaśanā raktadantikā ।


patiṃ nārīvānuraktā devī bhaktaṃ bhajejjanam ॥6॥

vasudheva viśālā sā sumeruyugalastanī ।


dīrghau lambāvatisthūlau tāvatīva manoharau ॥7॥

www.shreemaa.org 221 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

karkaśāvatikāntau tau sarvānandapayonidhī ।


bhaktān sampāyayeddevī sarvakāmadughau stanau ॥8॥

khaḍgaṃ pātraṃ ca musalaṃ lāṅgalaṃ ca bibharti sā ।


ākhyātā raktacāmuṇḍā devī yogeśvarīti ca ॥9॥

anayā vyāptamakhilaṃ jagatsthāvarajaṅgamam ।


imāṃ yaḥ pūjayedbhaktyā sa vyāpnoti carācaram ॥10॥

(bhuktvā bhogān yathākāmaṃ devīsāyujyamāpnuyāt ।)


adhīte ya imaṃ nityaṃ raktadantyā vapuḥstavam ।
taṃ sā paricareddevī patiṃ priyamivāṅganā ॥11॥

śākambharī nīlavarṇā nīlotpalavilocanā ।


gambhīranābhistrivalīvibhūṣitatanūdarī ॥12॥

sukarkaśasamottuṅgavṛttapīnaghanastanī ।
muṣṭiṃ śilīmukhāpūrṇaṃ kamalaṃ kamalālayā ॥13॥

puṣpapallavamūlādiphalāḍhyaṃ śākasañcayam ।
kāmyānantarasairyuktaṃ kṣuttṛṇmṛtyubhayāpaham ॥14॥

kārmukaṃ ca sphuratkānti bibhratī parameśvarī ।


śākambharī śatākṣī sā saiva durgā prakīrtitā ॥15॥

www.shreemaa.org 222 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

viśokā duṣṭadamanī śamanī duritāpadām ।


umā gaurī satī caṇḍī kālikā sā ca pārvatī ॥16॥

śākambharīṃ stuvan dhyāyañjapan sampūjayannaman ।


akṣyyamaśnute śīghramannapānāmṛtaṃ phalam ॥17॥

bhīmāpi nīlavarṇā sā daṃṣṭrādaśanabhāsurā ।


viśālalocanā nārī vṛttapīnapayodharā ॥18॥

candrahāsaṃ ca ḍamaruṃ śiraḥ pātraṃ ca bibhratī ।


ekavirā kālarātriḥ saivoktā kāmadā stutā ॥19॥

tejomaṇḍaladurdharṣā bhrāmarī citrakāntibhṛt ।


citrānulepanā devī citrābharaṇabhūṣitā ॥20॥

citrabhramarapāṇiḥ sā mahāmārīti gīyate ।


ityetā mūrtayo devyā yāḥ khyātā vasudhādhipa ॥21॥

jaganmātuścaṇḍikāyāḥ kīrtitāḥ kāmadhenavaḥ ।


idaṃ rahasyaṃ paramaṃ na vācyaṃ kasyacittvayā ॥22॥

vyākhyānaṃ divyamūrtīnāmabhīṣṭaphaladāyakam ।
tasmāt sarvaprayatnena devīṃ japa nirantaram ॥23॥

www.shreemaa.org 223 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

saptajanmārjitairghorairbrahmahatyāsamairapi ।
pāṭhamatreṇa mantrāṇāṃ mucyate sarvakilbiṣaiḥ ॥24॥

devyā dhyānaṃ mayā khyātaṃ


guhyādguhyataraṃ mahat ।
tasmāt sarvaprayatnena sarvakāmaphalapradam ॥25॥

(etasyāstvaṃ prasādena sarvamānyo bhaviṣyasi ।


sarvarūpamayīdevī sarvaṃ devīmayaṃ jagat ।
ato'haṃ viśvarūpāṃ tāṃ namāmi parameśvarīm ॥26॥)

oṃ

www.shreemaa.org 224 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

kṣamā prārthanā

aparādhasahasrāṇi kriyante'harniśaṃ mayā ।


dāso'yamiti māṃ matvā kṣamasva parameśvari ॥1॥

āvāhanaṃ na jānāmi na jānāmi visarjanam ।


pūjāṃ caiva na jānāmi kṣamyatāṃ parameśvari ॥2॥

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ sureśvari ।


yatpūjitaṃ mayā devi paripūrṇaṃ tadastu me ॥3॥

aparādhaśataṃ kṛtvā jagadambeti coccaret ।


yāṃ gatiṃ samavāpnoti na tāṃ brahmādayā surāḥ ॥4॥

sāparādho'smi śanaṇaṃ prāptastvāṃ jagadambike ।


idānīmanukampyo'haṃ yathecchasi tathā kuru ॥5॥

ajñānādvismṛterbhrantyā yannyūnamadhikaṃ kṛtam ।


tatsarvaṃ kṣamyatāṃ devi prasīda parameśvari ॥6॥

kāmeśvari jaganmātaḥ saccidānandavigrahe ।


gṛhāṇārcāmimāṃ prītyā prasīda parameśvari ॥7॥

guhyāti guhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ।


siddhirbhavatu me devi tvatprasādātsureśvari ॥8॥oṃ
www.shreemaa.org 225 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

atha durgādvātriṃśannāmamālā

durgā durgārtiśamanī durgāpadvinivāriṇī ।


durgamacchedinī durgasādhinī durganāśinī ॥1॥

durgatoddhāriṇī durgānihantrī durgamāpahā ।


durgamajñānadā durgadaityalokadavānalā ॥2॥

durgamā durgamalokā durgamātmasvarūpiṇī ।


durgamārgapradā durgamavidyā durgamāśritā ॥3॥

durgamajñānasaṃsthānā durgamadhyānabhāsinī ।
durgamohā durgamagā durgamārthasvarūpiṇī ॥4॥

durgamāsurasaṃhantrī durgamāyudhadhāriṇī ।
durgamāṅgī durgamatā durgamyā durgameśvarī ॥5॥

durgabhīmā durgabhāmā durgabhā durgadāriṇī ।


nāmāvalimimāṃ yastu durgāyā mama mānavaḥ ॥6॥

paṭhet sarvabhayānmukto bhaviṣyati na saṃśayaḥ ॥7॥

oṃ

www.shreemaa.org 226 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha devyaparādhakṣamāpanastotram

na mantraṃ no yantraṃ tadapi ca na jāne stutimaho


na cāhvānaṃ dhyānaṃ tadapi ca na jāne stutikathāḥ ।
na jāne mudrāste tadapi ca na jāne vilapanaṃ
paraṃ jāne mātastvadanusaraṇaṃ kleśaharaṇam ॥1॥

vidherajñānena draviṇaviraheṇālasatayā
vidheyāśakyatvāttava caraṇayoryā cyutirabhūt ।
tadetat kṣantavyaṃ janani sakaloddhāriṇi śive
kuputro jāyeta kvacidapi kumātā na bhavati ॥2॥

pṛthivyāṃ putrāste janani bahavaḥ santi saralāḥ


paraṃ teṣāṃ madhye viralataralo'haṃ tava sutaḥ ।
madīyo'yaṃ tyāgaḥ samucitamidaṃ no tava śive
kuputro jāyeta kvacidapi kumātā na bhavati ॥3॥

jaganmātarmātastava caraṇasevā na racitā


na vā dattaṃ devi draviṇamapi bhūyastava mayā ।
tathāpi tvaṃ snehaṃ mayi nirupamaṃ yatprakuruṣe
kuputro jāyeta kvacidapi kumātā na bhavati ॥4॥

www.shreemaa.org 227 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

parityaktā devā vividhavidhasevākulatayā


mayā pañcāśīteradhikamapanīte tu vayasi ।
idānīṃ cenmātastava yadi kṛpā nāpi bhavitā
nirālambo lambodarajanani kaṃ yāmi śaraṇam ॥5॥

śvapāko jalpāko bhavati madhupākopamagirā


nirātaṅko raṅko viharati ciraṃ koṭikanakaiḥ ।
tavāparṇe karṇe viśati manuvarṇe phalamidaṃ
janaḥ ko jānīte janani jananīyaṃ japavidhau ॥6॥

citābhasmālepo garalamaśanaṃ dikpaṭadharo


jaṭādhārī kaṇṭhe bhujagapatihārī paśupatiḥ ।
kapālī bhūteśo bhajati jagadīśaikapadavīṃ
bhavāni tvatpāṇigrahaṇaparipāṭīphalamidam ॥7॥

na mokṣasyākāṃkṣā bhavavibhavavāñchāpi ca na me
na vijñānāpekṣā śaśimukhi sukhecchāpi na punaḥ ।
atastvāṃ saṃyāce janani jananaṃ yātu mama vai
mṛḍānī rudrāṇī śiva śiva bhavānīti japataḥ ॥8॥

nārādhitāsi vidhinā vividhopacaraiḥ


kiṃ rukṣacintanaparairna kṛtaṃ vacobhiḥ ।
śyāme tvameva yadi kiñcana mayyanāthe
dhatse kṛpāmucitamamba paraṃ tavaiva ॥9॥

www.shreemaa.org 228 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

āpatsu magnaḥ smaraṇaṃ tvadīyaṃ karomi durge


karuṇārṇaveśi ।
naitacchaṭhatvaṃ mama bhāvayethāḥ
kṣudhātṛṣārtā jananīṃ smaranti ॥10॥

jagadamba vicitramatra kiṃ paripūrṇā karuṇāsti cenmayi ।


aparādhaparamparāparaṃ na hi mātā samupekṣate sutam
॥11॥

matsamaḥ pātakī nāsti pāpaghnī tvatsamā na hi ।


evaṃ jñātvā mahādevi yathāyogyaṃ tathā kuru ॥12॥

oṃ

www.shreemaa.org 229 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

siddhakuñjikāstotram

śiva uvāca

śṛṇu devi pravakṣyāmi kuñjikāstotramuttamam ।


yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet ॥1॥

na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam ।


na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam ॥2॥

kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet ।


ati guhyataraṃ devi devānāmapi durlabham ॥3॥

gopanīyaṃ prayatnena svayoniriva pārvati ।


māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam ।
pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam ॥4॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ॥


oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala
prajvala prajvala aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala
haṃ saṃ laṃ kṣaṃ phaṭ svāhā ॥

namaste rudrarūpiṇyai namaste madhumardini ।


namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini ॥5॥

www.shreemaa.org 230 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

namaste śumbhahantryai ca niśumbhāsuraghātini ॥6॥

jāgrataṃ hi mahādevi japaṃ siddhaṃ kuruśva me ।


aiṃkārī sṛṣṭirūpāyai hrīṃkārī prati pālikā ॥7॥

klīṃkārī kāmarūpiṇyai bījarūpe namo'stu te ।


cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī ॥8॥

vicce cābhayadā nityaṃ namaste mantrarūpiṇi ॥9॥

dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ


vāgadhīśvarī ।
krāṃ krīṃ krūṃ kālikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru
॥10॥

huṃ huṃ huṃkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī ।


bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo
namaḥ ॥11॥

aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ
haṃ kṣaṃ ।
dhijāgraṃ dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru
svāhā ॥12॥

www.shreemaa.org 231 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī


tathā ॥
sāṃ sīṃ sūṃ saptaśatī devyā mantrasiddhiṃ kuruṣva me
॥13॥

idaṃ tu kuñjikāstotraṃ mantrajāgartihetave ।


abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati ॥14॥

yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet ।


na tasya jāyate siddhiraraṇye rodanaṃ yathā ॥15॥

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ॥


oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala
prajvala prajvala aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala
haṃ saṃ laṃ kṣaṃ phaṭ svāhā ॥

www.shreemaa.org 232 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ādiśaktaye namaḥ

śrītantradurgāsaptaśatī

viśveśvarīṃ viśvamayīṃ
virūpāmajñānahantrīṃ vimalasvarūpām ।
śaśvatprasannāṅkaruṇāvatārān
tantrasvarūpāñcanamāmidurgām॥1॥

cidānandarūpe harīśādivandye
sadāmandahāse jagadbhītināśe ।
cidānandadetvañca tantrasvarūpejanaṃ
pāhidīnantavārcāvihīnam ॥2॥

najānātiviṣṇuḥśivonaivavettisvayambhūḥ
svayannaivajānātimātaḥ ।
caritrandayādhārike te vicitraṅkathanmanda
buddhirjanaḥsyātsamartha॥3॥

tathāpyambalolopakārāyalokecaritraṃ
vadāmyatrakiñcitprasiddham ।
tavapreraṇaivābhavadhetubhūtāmadīyehṛdabje
mahādevidurge॥4॥

www.shreemaa.org 233 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tantrarūpaṃ rātrisūktam

1. oṃ aiṃ blūṃ namaḥ


2. oṃ aiṃ ṭhāṃ namaḥ
3. oṃ aiṃ hrīṃ namaḥ
4. oṃ aiṃ srāṃ namaḥ
5. oṃ aiṃ slūṃ namaḥ
6. oṃ aiṃ kraiṃ namaḥ
7. oṃ aiṃ trāṃ namaḥ
8. oṃ aiṃ phrāṃ namaḥ
9. oṃ aiṃ jīṃ namaḥ
10. oṃ aiṃ lūṃ namaḥ
11. oṃ aiṃ slūṃ namaḥ
12. oṃ aiṃ noṃ namaḥ
13. oṃ aiṃ strīṃ namaḥ
14. oṃ aiṃ prūṃ namaḥ
15. oṃ aiṃ srūṃ namaḥ
16. oṃ aiṃ jāṃ namaḥ
17. oṃ aiṃ vauṃ namaḥ
18. oṃ aiṃ oṃ namaḥ

iti tantrarūpaṃ rātrisūktam

www.shreemaa.org 234 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce


oṃ bījatrayāyaividmahe tatpradhānāyaidhīmahi
tannaḥ śaktiḥ prācodayāt

atha prathamo'dhyāyaḥ

1. oṃ aiṃ śrīṃ namaḥ


2. oṃ aiṃ hrīṃ namaḥ
3. oṃ aiṃ klīṃ namaḥ
4. oṃ aiṃ śrīṃ namaḥ
5. oṃ aiṃ prīṃ namaḥ
6. oṃ aiṃ hrāṃ namaḥ
7. oṃ aiṃ hrīṃ namaḥ
8. oṃ aiṃ sauṃ namaḥ
9. oṃ aiṃ preṃ namaḥ
10. oṃ aiṃ mrīṃ namaḥ
11. oṃ aiṃ hlīṃ namaḥ
12. oṃ aiṃ mlīṃ namaḥ
13. oṃ aiṃ strīṃ namaḥ
14. oṃ aiṃ krāṃ namaḥ
15. oṃ aiṃ hslīṃ namaḥ
16. oṃ aiṃ krīṃ namaḥ
17. oṃ aiṃ cāṃ namaḥ
18. oṃ aiṃ meṃ namaḥ
19. oṃ aiṃ krīṃ namaḥ
www.shreemaa.org 235 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

20. oṃ aiṃ vaiṃ namaḥ


21. oṃ aiṃ hrauṃ namaḥ
22. oṃ aiṃ yuṃ namaḥ
23. oṃ aiṃ juṃ namaḥ
24. oṃ aiṃ haṃ namaḥ
25. oṃ aiṃ śaṃ namaḥ
26. oṃ aiṃ rauṃ namaḥ
27. oṃ aiṃ yaṃ namaḥ
28. oṃ aiṃ viṃ namaḥ
29. oṃ aiṃ vaiṃ namaḥ
30. oṃ aiṃ ceṃ namaḥ
31. oṃ aiṃ hrīṃ namaḥ
32. oṃ aiṃ kraṃ namaḥ
33. oṃ aiṃ saṃ namaḥ
34. oṃ aiṃ kaṃ namaḥ
35. oṃ aiṃ śrīṃ namaḥ
36. oṃ aiṃ trauṃ namaḥ
37. oṃ aiṃ strāṃ namaḥ
38. oṃ aiṃ jyaiṃ namaḥ
39. oṃ aiṃ rauṃ namaḥ
40. oṃ aiṃ drāṃ namaḥ
41. oṃ aiṃ droṃ namaḥ
42. oṃ aiṃ hrāṃ namaḥ
43. oṃ aiṃ drūṃ namaḥ
44. oṃ aiṃ śāṃ namaḥ
www.shreemaa.org 236 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

45. oṃ aiṃ mīṃ namaḥ


46. oṃ aiṃ śrauṃ namaḥ
47. oṃ aiṃ juṃ namaḥ
48. oṃ aiṃ hlrūṃ namaḥ
49. oṃ aiṃ śrūṃ namaḥ
50. oṃ aiṃ prīṃ namaḥ
51. oṃ aiṃ raṃ namaḥ
52. oṃ aiṃ vaṃ namaḥ
53. oṃ aiṃ brīṃ namaḥ
54. oṃ aiṃ blaṃ namaḥ
55. oṃ aiṃ strauṃ namaḥ
56. oṃ aiṃ lvāṃ namaḥ
57. oṃ aiṃ lūṃ namaḥ
58. oṃ aiṃ sāṃ namaḥ
59. oṃ aiṃ rauṃ namaḥ
60. oṃ aiṃ shauṃ namaḥ
61. oṃ aiṃ kuṃ namaḥ
62. oṃ aiṃ śauṃ namaḥ
63. oṃ aiṃ śrauṃ namaḥ
64. oṃ aiṃ vaṃ namaḥ
65. oṃ aiṃ trūṃ namaḥ
66. oṃ aiṃ krauṃ namaḥ
67. oṃ aiṃ klaṃ namaḥ
68. oṃ aiṃ klīṃ namaḥ
69. oṃ aiṃ śrīṃ namaḥ
www.shreemaa.org 237 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

70. oṃ aiṃ blūṃ namaḥ


71. oṃ aiṃ ṭhāṃ namaḥ
72. oṃ aiṃ hrīṃ namaḥ
73. oṃ aiṃ strāṃ namaḥ
74. oṃ aiṃ slūṃ namaḥ
75. oṃ aiṃ kraiṃ namaḥ
76. oṃ aiṃ trāṃ namaḥ
77. oṃ aiṃ phrāṃ namaḥ
78. oṃ aiṃ jīṃ namaḥ
79. oṃ aiṃ lūṃ namaḥ
80. oṃ aiṃ slūṃ namaḥ
81. oṃ aiṃ noṃ namaḥ
82. oṃ aiṃ strīṃ namaḥ
83. oṃ aiṃ prūṃ namaḥ
84. oṃ aiṃ sūṃ namaḥ
85. oṃ aiṃ jrāṃ namaḥ
86. oṃ aiṃ vauṃ namaḥ
87. oṃ aiṃ oṃ namaḥ
88. oṃ aiṃ śrauṃ namaḥ
89. oṃ aiṃ ṛṃ namaḥ
90. oṃ aiṃ rūṃ namaḥ
91. oṃ aiṃ klīṃ namaḥ
92. oṃ aiṃ duṃ namaḥ
93. oṃ aiṃ hrīṃ namaḥ
94. oṃ aiṃ gūṃ namaḥ
www.shreemaa.org 238 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

95. oṃ aiṃ lāṃ namaḥ


96. oṃ aiṃ hrāṃ namaḥ
97. oṃ aiṃ gaṃ namaḥ
98. oṃ aiṃ aiṃ namaḥ
99. oṃ aiṃ śrauṃ namaḥ
100. oṃ aiṃ jūṃ namaḥ
101. oṃ aiṃ ḍeṃ namaḥ
102. oṃ aiṃ śrauṃ namaḥ
103. oṃ aiṃ chāṃ namaḥ
104. oṃ aiṃ klīṃ namaḥ

oṃ śrīṃ klīṃ hrīṃ hrīṃ phaṭ svāhā


iti prathamo'dhyāyaḥ

www.shreemaa.org 239 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha dvitīyo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ śrīṃ namaḥ
3. oṃ aiṃ hsūṃ namaḥ
4. oṃ aiṃ hauṃ namaḥ
5. oṃ aiṃ hrīṃ namaḥ
6. oṃ aiṃ aṃ namaḥ
7. oṃ aiṃ klīṃ namaḥ
8. oṃ aiṃ cāṃ namaḥ
9. oṃ aiṃ muṃ namaḥ
10. oṃ aiṃ ḍāṃ namaḥ
11. oṃ aiṃ yaiṃ namaḥ
12. oṃ aiṃ viṃ namaḥ
13. oṃ aiṃ cceṃ namaḥ
14. oṃ aiṃ īṃ namaḥ
15. oṃ aiṃ sauṃ namaḥ
16. oṃ aiṃ vrāṃ namaḥ
17. oṃ aiṃ trauṃ namaḥ
18. oṃ aiṃ lūṃ namaḥ
19. oṃ aiṃ vaṃ namaḥ
20. oṃ aiṃ hrāṃ namaḥ
21. oṃ aiṃ krīṃ namaḥ
22. oṃ aiṃ sauṃ namaḥ
23. oṃ aiṃ yaṃ namaḥ
www.shreemaa.org 240 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ aiṃ namaḥ


25. oṃ aiṃ mūṃ namaḥ
26. oṃ aiṃ saḥ namaḥ
27. oṃ aiṃ haṃ namaḥ
28. oṃ aiṃ saṃ namaḥ
29. oṃ aiṃ soṃ namaḥ
30. oṃ aiṃ śaṃ namaḥ
31. oṃ aiṃ haṃ namaḥ
32. oṃ aiṃ hrauṃ namaḥ
33. oṃ aiṃ mlīṃ namaḥ
34. oṃ aiṃ yūṃ namaḥ
35. oṃ aiṃ trūṃ namaḥ
36. oṃ aiṃ srīṃ namaḥ
37. oṃ aiṃ āṃ namaḥ
38. oṃ aiṃ preṃ namaḥ
39. oṃ aiṃ śaṃ namaḥ
40. oṃ aiṃ hrāṃ namaḥ
41. oṃ aiṃ smūṃ namaḥ
42. oṃ aiṃ ūṃ namaḥ
43. oṃ aiṃ gūṃ namaḥ
44. oṃ aiṃ vyaṃ namaḥ
45. oṃ aiṃ hraṃ namaḥ
46. oṃ aiṃ bhaiṃ mamaḥ
47. oṃ aiṃ hrāṃ namaḥ
48. oṃ aiṃ krūṃ namaḥ
www.shreemaa.org 241 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

49. oṃ aiṃ mūṃ namaḥ


50. oṃ aiṃ lrīṃ namaḥ
51. oṃ aiṃ śrāṃ namaḥ
52. oṃ aiṃ drūṃ namaḥ
53. oṃ aiṃ hrūṃ namaḥ
54. oṃ aiṃ hsauṃ namaḥ
55. oṃ aiṃ krāṃ namaḥ
56. oṃ aiṃ shauṃ namaḥ
57. oṃ aiṃ mlūṃ namaḥ
58. oṃ aiṃ śrīṃ namaḥ
59. oṃ aiṃ gaiṃ namaḥ
60. oṃ aiṃ krīṃ namaḥ
61. oṃ aiṃ trīṃ namaḥ
62. oṃ aiṃ ksīṃ namaḥ
63. oṃ aiṃ phroṃ namaḥ
64. oṃ aiṃ phraiṃ namaḥ
65. oṃ aiṃ hrīṃ namaḥ
66. oṃ aiṃ śāṃ namaḥ
67. oṃ aiṃ kṣmrīṃ namaḥ
68. oṃ aiṃ rauṃ namaḥ
69. oṃ aiṃ ṅūṃ namaḥ

oṃ aiṃ krīṃ krāṃ sauṃ saḥ phaṭ svāhā


iti dvitīyo'dhyāyaḥ

www.shreemaa.org 242 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha tṛtīyo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ klīṃ namaḥ
3. oṃ aiṃ sāṃ namaḥ
4. oṃ aiṃ troṃ namaḥ
5. oṃ aiṃ prūṃ namaḥ
6. oṃ aiṃ glauṃ namaḥ
7. oṃ aiṃ krauṃ namaḥ
8. oṃ aiṃ vrīṃ namaḥ
9. oṃ aiṃ slīṃ namaḥ
10. oṃ aiṃ hrīṃ namaḥ
11. oṃ aiṃ hauṃ namaḥ
12. oṃ aiṃ śrāṃ namaḥ
13. oṃ aiṃ grīṃ namaḥ
14. oṃ aiṃ krūṃ namaḥ
15. oṃ aiṃ krīṃ namaḥ
16. oṃ aiṃ yāṃ namaḥ
17. oṃ aiṃ dlūṃ namaḥ
18. oṃ aiṃ drūṃ namaḥ
19. oṃ aiṃ kṣaṃ namaḥ
20. oṃ aiṃ oṃ namaḥ
21. oṃ aiṃ krauṃ namaḥ
22. oṃ aiṃ kṣmklrīṃ namaḥ
23. oṃ aiṃ vāṃ namaḥ
www.shreemaa.org 243 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ śrūṃ namaḥ


25. oṃ aiṃ glūṃ namaḥ
26. oṃ aiṃ lrīṃ namaḥ
27. oṃ aiṃ preṃ namaḥ
28. oṃ aiṃ hūṃ namaḥ
29. oṃ aiṃ hrauṃ namaḥ
30. oṃ aiṃ deṃ namaḥ
31. oṃ aiṃ nūṃ namaḥ
32. oṃ aiṃ āṃ namaḥ
33. oṃ aiṃ phrāṃ namaḥ
34. oṃ aiṃ prīṃ namaḥ
35. oṃ aiṃ daṃ namaḥ
36. oṃ aiṃ phrīṃ namaḥ
37. oṃ aiṃ hrīṃ namaḥ
38. oṃ aiṃ gūṃ namaḥ
39. oṃ aiṃ śrauṃ namaḥ
40. oṃ aiṃ sāṃ namaḥ
41. oṃ aiṃ śrīṃ namaḥ
42. oṃ aiṃ juṃ namaḥ
43. oṃ aiṃ haṃ namaḥ
44. oṃ aiṃ saṃ namaḥ

oṃ hrīṃ śrīṃ kuṃ phaṭ svāhā


īti tṛtīyo'dhyāyaḥ

www.shreemaa.org 244 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha caturtho'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ sauṃ namaḥ
3. oṃ aiṃ dīṃ namaḥ
4. oṃ aiṃ preṃ namaḥ
5. oṃ aiṃ yāṃ namaḥ
6. oṃ aiṃ rūṃ namaḥ
7. oṃ aiṃ maṃ namaḥ
8. oṃ aiṃ sūṃ namaḥ
9. oṃ aiṃ śrāṃ namaḥ
10. oṃ aiṃ auṃ namaḥ
11. oṃ aiṃ lūṃ namaḥ
12. oṃ aiṃ ḍūṃ namaḥ
13. oṃ aiṃ jūṃ namaḥ
14. oṃ aiṃ dhūṃ namaḥ
15. oṃ aiṃ treṃ namaḥ
16. oṃ aiṃ hrīṃ namaḥ
17. oṃ aiṃ śrīṃ namaḥ
18. oṃ aiṃ īṃ namaḥ
19. oṃ aiṃ hrāṃ namaḥ
20. oṃ aiṃ hlrūṃ namaḥ
21. oṃ aiṃ klūṃ namaḥ
22. oṃ aiṃ krāṃ namaḥ
23. oṃ aiṃ llūṃ namaḥ
www.shreemaa.org 245 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ phreṃ namaḥ


25. oṃ aiṃ krīṃ namaḥ
26. oṃ aiṃ mlūṃ namaḥ
27. oṃ aiṃ ghreṃ namaḥ
28. oṃ aiṃ śrauṃ namaḥ
29. oṃ aiṃ hrauṃ namaḥ
30. oṃ aiṃ vrīṃ namaḥ
31. oṃ aiṃ hrīṃ namaḥ
32. oṃ aiṃ trauṃ namaḥ
33. oṃ aiṃ hllauṃ namaḥ
34. oṃ aiṃ gīṃ namaḥ
35. oṃ aiṃ yūṃ namaḥ
36. oṃ aiṃ hlīṃ namaḥ
37. oṃ aiṃ hlūṃ namaḥ
38. oṃ aiṃ śrauṃ namaḥ
39. oṃ aiṃ oṃ namaḥ
40. oṃ aiṃ aṃ namaḥ
41. oṃ aiṃ mhauṃ namaḥ
42. oṃ aiṃ prīṃ namaḥ

oṃ aṃ hrīṃ śrīṃ haṃsaḥ phaṭ svāhā


iti caturtho'dhyāyaḥ

www.shreemaa.org 246 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha pañcamo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ prīṃ namaḥ
3. oṃ aiṃ oṃ namaḥ
4. oṃ aiṃ hrīṃ namaḥ
5. oṃ aiṃ lrīṃ namaḥ
6. oṃ aiṃ troṃ namaḥ
7. oṃ aiṃ krīṃ namaḥ
8. oṃ aiṃ hsauṃ namaḥ
9. oṃ aiṃ hrīṃ namaḥ
10. oṃ aiṃ śrīṃ namaḥ
11. oṃ aiṃ hūṃ namaḥ
12. oṃ aiṃ klīṃ namaḥ
13. oṃ aiṃ rauṃ namaḥ
14. oṃ aiṃ strīṃ namaḥ
15. oṃ aiṃ mlīṃ namaḥ
16. oṃ aiṃ plūṃ namaḥ
17. oṃ aiṃ shauṃ namaḥ
18. oṃ aiṃ strīṃ namaḥ
19. oṃ aiṃ glūṃ namaḥ
20. oṃ aiṃ vrīṃ namaḥ
21. oṃ aiṃ sauṃ namaḥ
22. oṃ aiṃ lūṃ namaḥ
23. oṃ aiṃ llūṃ namaḥ
www.shreemaa.org 247 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ drāṃ namaḥ


25. oṃ aiṃ ksāṃ namaḥ
26. oṃ aiṃ kṣmrīṃ namaḥ
27. oṃ aiṃ glauṃ namaḥ
28. oṃ aiṃ skaṃ namaḥ
29. oṃ aiṃ būṃ namaḥ
30. oṃ aiṃ sklūṃ namaḥ
31. oṃ aiṃ krauṃ namaḥ
32. oṃ aiṃ chrīṃ namaḥ
33. oṃ aiṃ mlūṃ namaḥ
34. oṃ aiṃ klūṃ namaḥ
35. oṃ aiṃ śāṃ namaḥ
36. oṃ aiṃ lhīṃ namaḥ
37. oṃ aiṃ strūṃ namaḥ
38. oṃ aiṃ llīṃ namaḥ
39. oṃ aiṃ līṃ namaḥ
40. oṃ aiṃ saṃ namaḥ
41. oṃ aiṃ lūṃ namaḥ
42. oṃ aiṃ hsūṃ namaḥ
43. oṃ aiṃ śrūṃ namaḥ
44. oṃ aiṃ jūṃ namaḥ
45. oṃ aiṃ hslrīṃ namaḥ
46. oṃ aiṃ skīṃ namaḥ
47. oṃ aiṃ klāṃ namaḥ
48. oṃ aiṃ śrūṃ namaḥ
www.shreemaa.org 248 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

49. oṃ aiṃ haṃ namaḥ


50. oṃ aiṃ hlīṃ namaḥ
51. oṃ aiṃ kstrūṃ namaḥ
52. oṃ aiṃ drauṃ namaḥ
53. oṃ aiṃ klūṃ namaḥ
54. oṃ aiṃ gāṃ namaḥ
55. oṃ aiṃ saṃ namaḥ
56. oṃ aiṃ lstrāṃ namaḥ
57. oṃ aiṃ phrīṃ namaḥ
58. oṃ aiṃ slāṃ namaḥ
59. oṃ aiṃ llūṃ namaḥ
60. oṃ aiṃ phreṃ namaḥ
61. oṃ aiṃ oṃ namaḥ
62. oṃ aiṃ smlīṃ namaḥ
63. oṃ aiṃ hrāṃ namaḥ
64. oṃ aiṃ oṃ namaḥ
65. oṃ aiṃ hlūṃ namaḥ
66. oṃ aiṃ hūṃ namaḥ
67. oṃ aiṃ naṃ namaḥ
68. oṃ aiṃ strāṃ namaḥ
69. oṃ aiṃ vaṃ namaḥ
70. oṃ aiṃ maṃ namaḥ
71. oṃ aiṃ mvlīṃ namaḥ
72. oṃ aiṃ śāṃ namaḥ
73. oṃ aiṃ laṃ namaḥ
www.shreemaa.org 249 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

74. oṃ aiṃ bhaiṃ namaḥ


75. oṃ aiṃ llūṃ namaḥ
76. oṃ aiṃ hauṃ namaḥ
77. oṃ aiṃ īṃ namaḥ
78. oṃ aiṃ ceṃ namaḥ
79. oṃ aiṃ lkrīṃ namaḥ
80. oṃ aiṃ hlrīṃ namaḥ
81. oṃ aiṃ kṣmlrīṃ namaḥ
82. oṃ aiṃ pūṃ namaḥ
83. oṃ aiṃ śrauṃ namaḥ
84. oṃ aiṃ hrauṃ namaḥ
85. oṃ aiṃ bhrūṃ namaḥ
86. oṃ aiṃ kstrīṃ namaḥ
87. oṃ aiṃ āṃ namaḥ
88. oṃ aiṃ krūṃ namaḥ
89. oṃ aiṃ trūṃ namaḥ
90. oṃ aiṃ ḍuṃ namaḥ
91. oṃ aiṃ jāṃ namaḥ
92. oṃ aiṃ hlrūṃ namaḥ
93. oṃ aiṃ phrauṃ namaḥ
94. oṃ aiṃ krauṃ namaḥ
95. oṃ aiṃ kiṃ namaḥ
96. oṃ aiṃ glūṃ namaḥ
97. oṃ aiṃ chrklīṃ namaḥ
98. oṃ aiṃ raṃ namaḥ
www.shreemaa.org 250 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

99. oṃ aiṃ ksaiṃ namaḥ


100. oṃ aiṃ shuṃ namaḥ
101. oṃ aiṃ śrauṃ namaḥ
102. oṃ aiṃ śrśrīṃ namaḥ
103. oṃ aiṃ oṃ namaḥ
104. oṃ aiṃ lūṃ namaḥ
105. oṃ aiṃ lhūṃ namaḥ
106. oṃ aiṃ llūṃ namaḥ
107. oṃ aiṃ skrīṃ namaḥ
108. oṃ aiṃ sstrauṃ namaḥ
109. oṃ aiṃ sbhrūṃ namaḥ
110. oṃ aiṃ kṣmklīṃ namaḥ
111. oṃ aiṃ vrīṃ namaḥ
112. oṃ aiṃ sīṃ namaḥ
113. oṃ aiṃ bhūṃ namaḥ
114. oṃ aiṃ lāṃ namaḥ
115. oṃ aiṃ śrauṃ namaḥ
116. oṃ aiṃ shaiṃ namaḥ
117. oṃ aiṃ hrīṃ namaḥ
118. oṃ aiṃ śrīṃ namaḥ
119. oṃ aiṃ phreṃ namaḥ
120. oṃ aiṃ rūṃ namaḥ
121. oṃ aiṃ cchrūṃ namaḥ
122. oṃ aiṃ lhūṃ namaḥ
123. oṃ aiṃ kaṃ namaḥ
www.shreemaa.org 251 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

124. oṃ aiṃ dreṃ namaḥ


125. oṃ aiṃ śrīṃ namaḥ
126. oṃ aiṃ sāṃ namaḥ
127. oṃ aiṃ hrīṃ namaḥ
128. oṃ aiṃ aiṃ namaḥ
129. oṃ aiṃ sklīṃ namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce svāhā


iti pañcamo'dhyāyaḥ

www.shreemaa.org 252 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha ṣaṣṭho'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ oṃ namaḥ
3. oṃ aiṃ trūṃ namaḥ
4. oṃ aiṃ hrauṃ namaḥ
5. oṃ aiṃ krauṃ namaḥ
6. oṃ aiṃ hrīṃ namaḥ
7. oṃ aiṃ trīṃ namaḥ
8. oṃ aiṃ klīṃ namaḥ
9. oṃ aiṃ prīṃ namaḥ
10. oṃ aiṃ hrīṃ namaḥ
11. oṃ aiṃ hrauṃ namaḥ
12. oṃ aiṃ śrauṃ namaḥ
13. oṃ aiṃ aiṃ namaḥ
14. oṃ aiṃ oṃ namaḥ
15. oṃ aiṃ śrīṃ namaḥ
16. oṃ aiṃ krāṃ namaḥ
17. oṃ aiṃ hūṃ namaḥ
18. oṃ aiṃ chrāṃ namaḥ
19. oṃ aiṃ kṣmklrīṃ namaḥ
20. oṃ aiṃ llūṃ namaḥ
21. oṃ aiṃ sauṃ namaḥ
22. oṃ aiṃ hlauṃ namaḥ
23. oṃ aiṃ krūṃ namaḥ
www.shreemaa.org 253 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ sauṃ namaḥ

oṃ śrīṃ yaṃ hrīṃ klīṃ hrīṃ phaṭ svāhā


iti ṣaṣṭho'dhyāyaḥ

www.shreemaa.org 254 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha saptamo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ kūṃ namaḥ
3. oṃ aiṃ hlīṃ namaḥ
4. oṃ aiṃ hraṃ namaḥ
5. oṃ aiṃ mūṃ namaḥ
6. oṃ aiṃ trauṃ namaḥ
7. oṃ aiṃ hrauṃ namaḥ
8. oṃ aiṃ oṃ namaḥ
9. oṃ aiṃ hsūṃ namaḥ
10. oṃ aiṃ klūṃ namaḥ
11. oṃ aiṃ kreṃ namaḥ
12. oṃ aiṃ neṃ namaḥ
13. oṃ aiṃ lūṃ namaḥ
14. oṃ aiṃ hslīṃ namaḥ
15. oṃ aiṃ plūṃ namaḥ
16. oṃ aiṃ śāṃ namaḥ
17. oṃ aiṃ slūṃ namaḥ
18. oṃ aiṃ plīṃ namaḥ
19. oṃ aiṃ preṃ namaḥ
20. oṃ aiṃ aṃ namaḥ
21. oṃ aiṃ auṃ namaḥ
22. oṃ aiṃ mlrīṃ namaḥ
23. oṃ aiṃ śrāṃ namaḥ
www.shreemaa.org 255 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ sauṃ namaḥ


25. oṃ aiṃ śrauṃ namaḥ
26. oṃ aiṃ prīṃ namaḥ
27. oṃ aiṃ hsvrīṃ namaḥ

oṃ raṃ raṃ raṃ kaṃ kaṃ kaṃ jaṃ jaṃ jaṃ


cāmuṇḍāyai phaṭ svāhā
iti saptamodhyāyaḥ

www.shreemaa.org 256 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

athāṣṭamo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ mhlrīṃ namaḥ
3. oṃ aiṃ prūṃ namaḥ
4. oṃ aiṃ aiṃ namaḥ
5. oṃ aiṃ kroṃ namaḥ
6. oṃ aiṃ īṃ namaḥ
7. oṃ aiṃ aiṃ namaḥ
8. oṃ aiṃ lrīṃ namaḥ
9. oṃ aiṃ phrauṃ namaḥ
10. oṃ aiṃ mlūṃ namaḥ
11. oṃ aiṃ noṃ namaḥ
12. oṃ aiṃ hūṃ namaḥ
13. oṃ aiṃ phrauṃ namaḥ
14. oṃ aiṃ glauṃ namaḥ
15. oṃ aiṃ smauṃ namaḥ
16. oṃ aiṃ sauṃ namaḥ
17. oṃ aiṃ śrīṃ namaḥ
18. oṃ aiṃ shauṃ namaḥ
19. oṃ aiṃ khseṃ namaḥ
20. oṃ aiṃ kṣmlīṃ namaḥ
21. oṃ aiṃ hrāṃ namaḥ
22. oṃ aiṃ vīṃ namaḥ
23. oṃ aiṃ lūṃ namaḥ
www.shreemaa.org 257 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ lsīṃ namaḥ


25. oṃ aiṃ blīṃ namaḥ
26. oṃ aiṃ tsroṃ namaḥ
27. oṃ aiṃ vrūṃ namaḥ
28. oṃ aiṃ ślkīṃ namaḥ
29. oṃ aiṃ śrūṃ namaḥ
30. oṃ aiṃ hrīṃ namaḥ
31. oṃ aiṃ śīṃ namaḥ
32. oṃ aiṃ klīṃ namaḥ
33. oṃ aiṃ klauṃ namaḥ
34. oṃ aiṃ tīṃ namaḥ
35. oṃ aiṃ hrūṃ namaḥ
36. oṃ aiṃ klūṃ namaḥ
37. oṃ aiṃ tāṃ namaḥ
38. oṃ aiṃ mlūṃ namaḥ
39. oṃ aiṃ haṃ namaḥ
40. oṃ aiṃ slūṃ namaḥ
41. oṃ aiṃ auṃ namaḥ
42. oṃ aiṃ lhoṃ namaḥ
43. oṃ aiṃ ślrīṃ namaḥ
44. oṃ aiṃ yāṃ namaḥ
45. oṃ aiṃ thlīṃ namaḥ
46. oṃ aiṃ lhoṃ namaḥ
47. oṃ aiṃ glauṃ namaḥ
48. oṃ aiṃ hrauṃ namaḥ
www.shreemaa.org 258 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

49. oṃ aiṃ prāṃ namaḥ


50. oṃ aiṃ krīṃ namaḥ
51. oṃ aiṃ klīṃ namaḥ
52. oṃ aiṃ nsluṃ namaḥ
53. oṃ aiṃ hīṃ namaḥ
54. oṃ aiṃ hlauṃ namaḥ
55. oṃ aiṃ hraiṃ namaḥ
56. oṃ aiṃ bhraṃ namaḥ
57. oṃ aiṃ sauṃ namaḥ
58. oṃ aiṃ śrīṃ namaḥ
59. oṃ aiṃ psūṃ namaḥ
60. oṃ aiṃ drauṃ namaḥ
61. oṃ aiṃ ssrāṃ namaḥ
62. oṃ aiṃ hslīṃ namaḥ
63. oṃ aiṃ sllrīṃ namaḥ

oṃ śāṃ saṃ śrīṃ śraṃ aṃ aḥ klīṃ hīṃ phaṭ svāhā


ityaṣṭamo'dhyāyaḥ

www.shreemaa.org 259 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha navamo'dhyāyaḥ

1. oṃ aiṃ rauṃ namaḥ


2. oṃ aiṃ klīṃ namaḥ
3. oṃ aiṃ mlauṃ namaḥ
4. oṃ aiṃ śrauṃ namaḥ
5. oṃ aiṃ glīṃ namaḥ
6. oṃ aiṃ hrauṃ namaḥ
7. oṃ aiṃ hsauṃ namaḥ
8. oṃ aiṃ īṃ namaḥ
9. oṃ aiṃ vrūṃ namaḥ
10. oṃ aiṃ śrāṃ namaḥ
11. oṃ aiṃ lūṃ namaḥ
12. oṃ aiṃ āṃ namaḥ
13. oṃ aiṃ śrīṃ namaḥ
14. oṃ aiṃ krauṃ namaḥ
15. oṃ aiṃ prūṃ namaḥ
16. oṃ aiṃ klīṃ namaḥ
17. oṃ aiṃ bhrūṃ namaḥ
18. oṃ aiṃ hrauṃ namaḥ
19. oṃ aiṃ krīṃ namaḥ
20. oṃ aiṃ mlīṃ namaḥ
21. oṃ aiṃ glauṃ namaḥ
22. oṃ aiṃ hsūṃ namaḥ
23. oṃ aiṃ lpīṃ namaḥ
www.shreemaa.org 260 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ hrauṃ namaḥ


25. oṃ aiṃ hsrāṃ namaḥ
26. oṃ aiṃ shauṃ namaḥ
27. oṃ aiṃ llūṃ namaḥ
28. oṃ aiṃ kslīṃ namaḥ
29. oṃ aiṃ śrīṃ namaḥ
30. oṃ aiṃ stūṃ namaḥ
31. oṃ aiṃ creṃ namaḥ
32. oṃ aiṃ vīṃ namaḥ
33. oṃ aiṃ kṣlūṃ namaḥ
34. oṃ aiṃ ślūṃ namaḥ
35. oṃ aiṃ krūṃ namaḥ
36. oṃ aiṃ krāṃ namaḥ
37. oṃ aiṃ hrauṃ namaḥ
38. oṃ aiṃ krāṃ namaḥ
39. oṃ aiṃ skṣlīṃ namaḥ
40. oṃ aiṃ sūṃ namaḥ
41. oṃ aiṃ phrūṃ namaḥ

oṃ aiṃ hrīṃ śrīṃ sauṃ phaṭ svāhā


iti navamo'dhyāyaḥ

www.shreemaa.org 261 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha daśamo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ hrīṃ namaḥ
3. oṃ aiṃ blūṃ namaḥ
4. oṃ aiṃ hrīṃ namaḥ
5. oṃ aiṃ mlūṃ namaḥ
6. oṃ aiṃ śrauṃ namaḥ
7. oṃ aiṃ hrīṃ namaḥ
8. oṃ aiṃ glīṃ namaḥ
9. oṃ aiṃ śrauṃ namaḥ
10. oṃ aiṃ dhrūṃ namaḥ
11. oṃ aiṃ huṃ namaḥ
12. oṃ aiṃ drauṃ namaḥ
13. oṃ aiṃ śrīṃ namaḥ
14. oṃ aiṃ trūṃ namaḥ
15. oṃ aiṃ vrūṃ namaḥ
16. oṃ aiṃ phreṃ namaḥ
17. oṃ aiṃ hrāṃ namaḥ
18. oṃ aiṃ juṃ namaḥ
19. oṃ aiṃ strauṃ namaḥ
20. oṃ aiṃ slūṃ namaḥ
21. oṃ aiṃ preṃ namaḥ
22. oṃ aiṃ hsvāṃ namaḥ
23. oṃ aiṃ prīṃ namaḥ
www.shreemaa.org 262 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ phrāṃ namaḥ


25. oṃ aiṃ krīṃ namaḥ
26. oṃ aiṃ śrīṃ namaḥ
27. oṃ aiṃ krāṃ namaḥ
28. oṃ aiṃ saḥ namaḥ
29. oṃ aiṃ klīṃ namaḥ
30. oṃ aiṃ vreṃ namaḥ
31. oṃ aiṃ īṃ namaḥ
32. oṃ aiṃ jshlrīṃ namaḥ

oṃ aiṃ hrīṃ namaḥ klīṃ hrīṃ phaṭ svāhā


iti daśamo'dhyāyaḥ

www.shreemaa.org 263 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha ekādaśo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ krūṃ namaḥ
3. oṃ aiṃ śrīṃ namaḥ
4. oṃ aiṃ llīṃ namaḥ
5. oṃ aiṃ preṃ namaḥ
6. oṃ aiṃ sauṃ namaḥ
7. oṃ aiṃ shauṃ namaḥ
8. oṃ aiṃ śrūṃ namaḥ
9. oṃ aiṃ klīṃ namaḥ
10. oṃ aiṃ sklīṃ namaḥ
11. oṃ aiṃ prīṃ namaḥ
12. oṃ aiṃ glauṃ namaḥ
13. oṃ aiṃ hshrīṃ namaḥ
14. oṃ aiṃ stauṃ namaḥ
15. oṃ aiṃ līṃ namaḥ
16. oṃ aiṃ mlīṃ namaḥ
17. oṃ aiṃ stūṃ namaḥ
18. oṃ aiṃ jshnīṃ namaḥ
19. oṃ aiṃ phrūṃ namaḥ
20. oṃ aiṃ krūṃ namaḥ
21. oṃ aiṃ hrīṃ namaḥ
22. oṃ aiṃ llūṃ namaḥ
23. oṃ aiṃ kṣmrīṃ namaḥ
www.shreemaa.org 264 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ śrūṃ namaḥ


25. oṃ aiṃ iṃ namaḥ
26. oṃ aiṃ juṃ namaḥ
27. oṃ aiṃ traiṃ namaḥ
28. oṃ aiṃ drūṃ namaḥ
29. oṃ aiṃ hrauṃ namaḥ
30. oṃ aiṃ klīṃ namaḥ
31. oṃ aiṃ sūṃ namaḥ
32. oṃ aiṃ hauṃ namaḥ
33. oṃ aiṃ śvraṃ namaḥ
34. oṃ aiṃ vrūṃ namaḥ
35. oṃ aiṃ phāṃ namaḥ
36. oṃ aiṃ hrīṃ namaḥ
37. oṃ aiṃ laṃ namaḥ
38. oṃ aiṃ hsauṃ namaḥ
39. oṃ aiṃ seṃ namaḥ
40. oṃ aiṃ hrīṃ namaḥ
41. oṃ aiṃ hrauṃ namaḥ
42. oṃ aiṃ viṃ namaḥ
43. oṃ aiṃ plīṃ namaḥ
44. oṃ aiṃ kṣmklīṃ namaḥ
45. oṃ aiṃ tsrāṃ namaḥ
46. oṃ aiṃ praṃ namaḥ
47. oṃ aiṃ mlīṃ namaḥ
48. oṃ aiṃ strūṃ namaḥ
www.shreemaa.org 265 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

49. oṃ aiṃ kṣmāṃ namaḥ


50. oṃ aiṃ stūṃ namaḥ
51. oṃ aiṃ shrīṃ namaḥ
52. oṃ aiṃ thprīṃ namaḥ
53. oṃ aiṃ krauṃ namaḥ
54. oṃ aiṃ śrāṃ namaḥ
55. oṃ aiṃ mlīṃ namaḥ

oṃ aiṃ hrīṃ klīṃ śrīṃ sauṃ namaḥ phaṭ svāhā


ityekādaśo'dhyāyaḥ

www.shreemaa.org 266 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha dvādaśo'dhyāyaḥ

1. oṃ aiṃ hrīṃ namaḥ


2. oṃ aiṃ oṃ namaḥ
3. oṃ aiṃ śrīṃ namaḥ
4. oṃ aiṃ īṃ namaḥ
5. oṃ aiṃ klīṃ namaḥ
6. oṃ aiṃ krūṃ namaḥ
7. oṃ aiṃ śrūṃ namaḥ
8. oṃ aiṃ prāṃ namaḥ
9. oṃ aiṃ krūṃ namaḥ
10. oṃ aiṃ diṃ namaḥ
11. oṃ aiṃ phreṃ namaḥ
12. oṃ aiṃ haṃ namaḥ
13. oṃ aiṃ saḥ namaḥ
14. oṃ aiṃ ceṃ namaḥ
15. oṃ aiṃ sūṃ namaḥ
16. oṃ aiṃ prīṃ namaḥ
17. oṃ aiṃ vlūṃ namaḥ
18. oṃ aiṃ āṃ namaḥ
19. oṃ aiṃ auṃ namaḥ
20. oṃ aiṃ hrīṃ namaḥ
21. oṃ aiṃ krīṃ namaḥ
22. oṃ aiṃ drāṃ namaḥ
23. oṃ aiṃ śrīṃ namaḥ
www.shreemaa.org 267 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ slīṃ namaḥ


25. oṃ aiṃ klīṃ namaḥ
26. oṃ aiṃ slūṃ namaḥ
27. oṃ aiṃ hrīṃ namaḥ
28. oṃ aiṃ vlīṃ namaḥ
29. oṃ aiṃ troṃ namaḥ
30. oṃ aiṃ oṃ namaḥ
31. oṃ aiṃ śrauṃ namaḥ
32. oṃ aiṃ aiṃ namaḥ
33. oṃ aiṃ preṃ namaḥ
34. oṃ aiṃ drūṃ namaḥ
35. oṃ aiṃ klūṃ namaḥ
36. oṃ aiṃ auṃ namaḥ
37. oṃ aiṃ sūṃ namaḥ
38. oṃ aiṃ ceṃ namaḥ
39. oṃ aiṃ hrūṃ namaḥ
40. oṃ aiṃ plīṃ namaḥ
41. oṃ aiṃ kṣāṃ namaḥ

oṃ yaṃ yaṃ yaṃ raṃ raṃ raṃ ṭhaṃ ṭhaṃ ṭhaṃ phaṭ
svāhā
iti dvādaśo'dhyāyaḥ

www.shreemaa.org 268 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

atha trayodaśo'dhyāyaḥ

1. oṃ aiṃ śrauṃ namaḥ


2. oṃ aiṃ vrīṃ namaḥ
3. oṃ aiṃ oṃ namaḥ
4. oṃ aiṃ auṃ namaḥ
5. oṃ aiṃ hrāṃ namaḥ
6. oṃ aiṃ śrīṃ namaḥ
7. oṃ aiṃ śrāṃ namaḥ
8. oṃ aiṃ oṃ namaḥ
9. oṃ aiṃ plīṃ namaḥ
10. oṃ aiṃ sauṃ namaḥ
11. oṃ aiṃ hrīṃ namaḥ
12. oṃ aiṃ krīṃ namaḥ
13. oṃ aiṃ llūṃ namaḥ
14. oṃ aiṃ klīṃ namaḥ
15. oṃ aiṃ hrīṃ namaḥ
16. oṃ aiṃ plīṃ namaḥ
17. oṃ aiṃ śrīṃ namaḥ
18. oṃ aiṃ llīṃ namaḥ
19. oṃ aiṃ śrūṃ namaḥ
20. oṃ aiṃ hrīṃ namaḥ
21. oṃ aiṃ trūṃ namaḥ
22. oṃ aiṃ hrīṃ namaḥ
23. oṃ aiṃ hrāṃ namaḥ
www.shreemaa.org 269 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ prīṃ namaḥ


25. oṃ aiṃ oṃ namaḥ
26. oṃ aiṃ sūṃ namaḥ
27. oṃ aiṃ hlauṃ namaḥ
28. oṃ aiṃ ṣauṃ namaḥ
29. oṃ aiṃ āṃ lkrīṃ namaḥ
30. oṃ aiṃ oṃ namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce


iti trayodaśo'dhyāyaḥ
iti tantrarūpeṇapariṇatā śrītantradurgāsaptaśatī
samāpta

www.shreemaa.org 270 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tantrarūpandevī sūktam

1. oṃ aiṃ hsoṃ namaḥ


2. oṃ aiṃ hrīṃ namaḥ
3. oṃ aiṃ śrīṃ namaḥ
4. oṃ aiṃ hūṃ namaḥ
5. oṃ aiṃ klīṃ namaḥ
6. oṃ aiṃ rauṃ namaḥ
7. oṃ aiṃ strīṃ namaḥ
8. oṃ aiṃ mlīṃ namaḥ
9. oṃ aiṃ plūṃ namaḥ
10. oṃ aiṃ shauṃ namaḥ
11. oṃ aiṃ strīṃ namaḥ
12. oṃ aiṃ glūṃ namaḥ
13. oṃ aiṃ vrīṃ namaḥ
14. oṃ aiṃ sauṃ namaḥ
15. oṃ aiṃ lūṃ namaḥ
16. oṃ aiṃ llūṃ namaḥ
17. oṃ aiṃ drāṃ namaḥ
18. oṃ aiṃ ksāṃ namaḥ
19. oṃ aiṃ kṣmrīṃ namaḥ
20. oṃ aiṃ glauṃ namaḥ
21. oṃ aiṃ skaṃ namaḥ
22. oṃ aiṃ trūṃ namaḥ
23. oṃ aiṃ sklūṃ namaḥ
www.shreemaa.org 271 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

24. oṃ aiṃ krauṃ namaḥ


25. oṃ aiṃ śrīṃ namaḥ
26. oṃ aiṃ mlūṃ namaḥ
27. oṃ aiṃ klūṃ namaḥ
28. oṃ aiṃ śāṃ namaḥ
29. oṃ aiṃ lhīṃ namaḥ
30. oṃ aiṃ strūṃ namaḥ
31. oṃ aiṃ llīṃ namaḥ
32. oṃ aiṃ līṃ namaḥ
33. oṃ aiṃ saṃ namaḥ
34. oṃ aiṃ lūṃ namaḥ
35. oṃ aiṃ hsūṃ namaḥ
36. oṃ aiṃ śrūṃ namaḥ
37. oṃ aiṃ jūṃ namaḥ
38. oṃ aiṃ hslrīṃ namaḥ
39. oṃ aiṃ skrīṃ namaḥ
40. oṃ aiṃ klāṃ namaḥ
41. oṃ aiṃ śrūṃ nama
42. oṃ aiṃ haṃ namaḥ
43. oṃ aiṃ hlīṃ namaḥ
44. oṃ aiṃ ksrūṃ namaḥ
45. oṃ aiṃ drauṃ namaḥ
46. oṃ aiṃ klūṃ namaḥ
47. oṃ aiṃ gāṃ namaḥ
48. oṃ aiṃ saṃ namaḥ
www.shreemaa.org 272 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

49. oṃ aiṃ lsrāṃ namaḥ


50. oṃ aiṃ phrīṃ namaḥ
51. oṃ aiṃ slāṃ namaḥ
52. oṃ aiṃ llūṃ namaḥ
53. oṃ aiṃ phreṃ namaḥ
54. oṃ aiṃ oṃ namaḥ
55. oṃ aiṃ smlīṃ namaḥ
56. oṃ aiṃ hrāṃ namaḥ
57. oṃ aiṃ oṃ namaḥ
58. oṃ aiṃ hlūṃ namaḥ
59. oṃ aiṃ hūṃ namaḥ
60. oṃ aiṃ naṃ namaḥ
61. oṃ aiṃ srāṃ namaḥ
62. oṃ aiṃ vaṃ namaḥ
63. oṃ aiṃ maṃ namaḥ
64. oṃ aiṃ mklīṃ namaḥ
65. oṃ aiṃ śāṃ namaḥ
66. oṃ aiṃ laṃ namaḥ
67. oṃ aiṃ bhauṃ namaḥ
68. oṃ aiṃ llūṃ namaḥ
69. oṃ aiṃ hauṃ namaḥ
70. oṃ aiṃ īṃ namaḥ
71. oṃ aiṃ ceṃ namaḥ
72. oṃ aiṃ lkrīṃ namaḥ
73. oṃ aiṃ hlrīṃ namaḥ
www.shreemaa.org 273 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

74. oṃ aiṃ kṣmlrīṃ namaḥ


75. oṃ aiṃ pūṃ namaḥ
76. oṃ aiṃ śrauṃ namaḥ
77. oṃ aiṃ hrauṃ namaḥ
78. oṃ aiṃ bhrūṃ namaḥ
79. oṃ aiṃ kstrīṃ namaḥ
80. oṃ aiṃ āṃ namaḥ
81. oṃ aiṃ krūṃ namaḥ
82. oṃ aiṃ trūṃ namaḥ

iti tantrarūpandevīsūktam

www.shreemaa.org 274 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

harivirañcimaheśvarapūjitām
bhagavatīñjanadurgatihāriṇīm ।
sakalatantramayīñjagadīśvarīṃ
sukhamayīñjagatāñjananīṃ bhaje ॥1॥

sarvārthaṃsādhanakarīmmahatīmudārāṃ
svargāpavargagatidāṃ karuṇāvatārām ।
saṃsāratāraṇaparāṃ hṛtapāpabhārān
durgānnamāmi śirasā'hamanantasārām ॥2॥

iti śrītantradurgāsaptaśatī
bījanāmāvali samāpta

www.shreemaa.org 275 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

paramadevī-sūktam

oṃ asya śrīparamadevatāsūktamālāmantrasya
mārkaṇḍeya sumedhādi-ṛṣayaḥ। gāyatryādinānāvidhāni
chandāṃsi। triśaktirūpiṇī caṇḍikā devatā। aiṃ bījaṃ
sauḥ śaktiḥ klīṃ kīlakaṃ।
caturvidhapuruṣārthasiddhyarthe jape
viniyogaḥ।

oṃ yogāḍhyāmarakāyanirgatamahattejaḥ samutpattinī
bhāsvatpūrṇaśaśāṃkacāruvadanā nīlollasadbhrūlatā ॥
gaurottuṃgakucadvayā tadupari sphūrjaprabhāmaṇḍalā
bandhūkāruṇakāyakāntiravatācchrīcaṇḍikā sarvataḥ ॥

oṃ aiṃ hrīṃ śrīṃ haskhphreṃ hsauṃ hsauḥ jaya jaya


mahālakṣmi jagadādhārabīje surāsuratribhuvananidhāne
dayāṅkure sarvatejorūpiṇi mahāmahāmahime
mahāmahārūpiṇi mahāmahāmāye mahāmāyāsvarūpiṇi
viriñcasaṃstute vidhivarade cidānande (vidyānande)
viṣṇudehāvṛte mahāmohamohini
madhukaiṭabhajighāṃsini nityavaradānatatpare
mahāsudhābdhivāsini mahāmahattejodhāriṇi sarvādhāre
sarvakāraṇakāraṇe acintyarūpe
indrādinikhilanirjarasevite sāmagānagāyini
pūrṇodayakāriṇi vijaye jayanti aparājite sarvasundari
www.shreemaa.org 276 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

raktāṃśuke sūryakoṭisaṃkāśe candrakoṭisuśītale


agnikoṭidahanaśīle yamakoṭikrūre vāyukoṭivahanasuśīle
oṃkāranādacidrupe nigamāgamamārgadāyini
mahiṣāsuranirdalani dhūmralocanavadhaparāyaṇe
caṇḍamuṇḍādiśiraśchedini nikhilāsurabalakhādini
tridaśarājyadāyini sarvastrīratnarūpiṇi divyadehe nirguṇe
sadasadrūpadhāriṇi skandavarade (suravarade)
bhaktatrāṇatatpare varavarade sahastrāre daśaśatākṣare
ayutākṣare saptakoṭicāmuṇḍārūpiṇi
navakoṭikātyāyanirūpiṇi anekaśaktyā
lakṣyālakṣyasvarūpe indrāṇi brahmāṇi rudrāṇi kaumāri
vaiṣṇāvi vārāhi śivadūti īśāni bhīme bhrāmari nārasiṃhi
trayastriṃśatkoṭidaivate anantakoṭibrahmāṇḍanāyike
caturaśītilakṣamunijanasaṃstute saptakoṭimantrasvarūpe
mahākālarātriprakāśe kalākāṣṭhādirūpiṇi
caturdaśabhuvanāvirbhavakāriṇi garuḍagāmini
krauṅkāra-hrauṅkāra-hrīṅkāra-śrīṅkāra-kṣoṅkāra-
jūṅkāra-sauṅkāra-aiṅkāra-klīṅkāra-hlīṅkāra- hlāṅkāra -
hauṅkāra-nānābījamantra rājavirājita
sakalasundarīgaṇasevita caraṇāravinde śrīmahārātri-
tripurasundari-kāmeśadayite karuṇārasakallolini
kalpavṛkṣādhaḥsthite cintāmaṇidvīpādasthita-
maṇimandiranivāse cāpini khaḍgini cakriṇi gadini
śaṅkhini padmini nikhilabhairavārādhite
samastayoginīcakraparivṛte kāli kaṅkāli tāre totule sutāre
www.shreemaa.org 277 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

jvālāmukhi chinnamastake bhuvaneśvari tripure


trilokajanani viṣṇuvakṣaḥsthalālaṅkāriṇi ajite amite
aparājite anaupamacarite garbhavāsādiduḥkhāpahāriṇi
muktikṣetrā-dhiṣṭhāyini śive śānti kumāri devi
devīsūktasaṃstute mahākāli mahālakṣmi mahāsarasvati
trayīvigrahe prasīda prasīda sarvamanorathān pūraya
pūraya sarvariṣṭavighnāṃśchedaya chedaya
sarvagrahapīḍājvarograbhayaḥ vidhvaṃsaya
vidhvaṃsaya sadyastribhuvanajīvajātaṃ vaśamānaya
vaśamānaya mokṣamārgaṃ darśaya darśaya
jñānamārgaṃ prakāśaya prakāśaya ajñānatamo nirasaya
nirasaya dhanadhānyābhivṛddhiṃ kuru kuru
sarvakalyāṇāni kalpaya kalpaya māṃ rakṣa rakṣa mama
vajraśarīraṃ sādhaya sādhaya aiṃ hrīṃ klīṃ cāmuṇḍāyai
vicce svāhā
namaste namaste namaste svāhā ।

paraṃ devyā idaṃ sūktaṃ yaḥ paṭhetprayato naraḥ ।


sarvasiddhimavāpnoti sarvatra vijayī bhavet ॥1॥

saṃgrāmeṣu japecchatrūn mataṅgāniva kesarī ।


vaśayennikhilānlokān viśeṣeṇa mahīpatīn ॥2॥

trikālaṃ ca paṭhennityaṃ devyāḥ sūktamidaṃ param ।


tasyavighnāḥ pralīyante grahapīḍaśca dāruṇāḥ ॥3॥
www.shreemaa.org 278 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

jvarādirogaśamanaṃ parakṛtyānivāraṇam ।
parābhicāraśamanaṃ tīvradāridrya nāśanam ॥4॥

parakalyāṇanilayaṃ devyāḥ santoṣakārakam।


sahasrāvṛttito devi manorathasiddhidam ॥5॥

dvisahasrāvṛttijapātsarvasaṃkaṣṭanāśanam ।
trisahasrāvṛttitastu vaśakṛdrājayoṣitām ॥6॥

śatatrayaṃ paṭhedyastu varṣatrayamatandritaḥ ।


sa paśyeccaṇḍikāṃ sākṣād varadānakṛtodyamām ॥7॥

idaṃ rahasyaṃ paramaṃ gopanīyaṃ prayatnataḥ ।


na vācyaṃ kasyaciddevi nidhānamiva sundari ॥8॥

॥śrījagadambārpaṇamastu ॥

॥iti paramadevī-sūktam॥

www.shreemaa.org 279 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

aparājitā stotram

oṃ śuddhasphaṭika-saṃkāśāṃ candrakoṭi suśītalām ।


abhaya-varadahastāṃ śuklavastrairalaṃkṛtām ॥

nānābharaṇasaṃyuktāṃ cakravākaiśca veṣṭhitām ।


evaṃ dhyāyet samāsīno ya etāmaparājitām ॥

oṃ asya aparājitā-mantrasya nārada vedavyāsa


ṛṣiranuṣṭupchandaḥ śrīaparājitā devatā lakṣmī bījaṃ
bhuvaneśvarī śaktirmama sarvābhīṣṭasiddhyarthe jape
viniyogaḥ ।

mārkaṇḍeya uvāca

śṛṇudhvaṃ munayaḥ sarve sarvakāmārthasiddhidām ।


asiddhasādhinīṃ devīṃ vaiṣṇavīmaparājitām ॥

oṃ namo bhagavate vāsudevāya namo'stvanantāya


sahasraśīrṣāya kṣīrodārṇavaśāyine ।
śeṣabhogaparyaṃkāya garuḍavāhanāya ajāya ajitāya
amitāya aparājitāya pītavāsase vāsudeva śaṃkarṣaṇa
pradyumna aniruddha hayagrīva mahāvarāha narasiṃha
vāmana trivikrama rāma rāma śrīrāma matsya kurma
varaprada namo'stu te svāhā ।
www.shreemaa.org 280 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ namo'stu te sura-daitya-dānava-nāga-gandharva-
yakṣa-rākṣasa-bhūta-preta- piśāca-kuṣmāṇda-siddha-
yoginī-ḍākinī-skanda-purogān graha nakṣatradoṣān
doṣāṃścānyān hana hana daha daha paca paca matha
matha vidhvaṃsaya vidhvaṃsaya vicūrṇaya vicūrṇaya
vidrāvaya vidrāvaya śaṅkhena cakreṇa vajreṇa khaṅgena
śūlena gadayā mūṣalena halena dāmodara bhasmīkuru
kuru svāhā ।

oṃ sahasrabāho sahasrapraharaṇāyudha jaya jaya vijaya


vijaya ajita ajita amita amita aparājitā apratihata
sahasranetra jvala jvala prajvala prajvala virūpa viśvarūpa
bahurūpa madhusūdana mahāvarāha acyuta nṛsiṃha
mahāpuruṣa puruṣottama vaikuṇṭha nārāyaṇa
padmanābha govinda aniruddha dāmodara hṛṣīkeśa
keśava vāmana sarvasurotsādana sarvabhūtabhayaṃkara
sarvaśatrupramardana sarvamantra-prabhañjana
sarvaroga-praṇāśana sarvanāga-pramardana sarvadeva-
maheśvara sarvabandhavimokṣaṇa sarvāhita-pramardana
sarvahiṃsrapradamana sarvajarapraṇāśana sarvagraha-
nivāraṇa sarvapāpapramardana ḍākinīvidhvaṃsana
sarvaduḥsvapnanāśana janārdana
namo'stu te svāhā ।

www.shreemaa.org 281 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ya īmāmaparājitāṃ paramavaiṣṇavīṃ paṭhati vidyāṃ


smarati siddhāṃ mahāvidyāṃ japati paṭhati śṛṇoti
smārayati dhārayati kīrttayati vācayati vā gṛhītvā haste
pathi gacchati vā bhaktyā likhitvā gṛhe sthāpayati vā tasya
nāgni-vāyu-vajro-palā'śanibhayaṃ na varṣabhayaṃ na
śatrubhayaṃ na corabhayaṃ na sarpabhayaṃ na
svāpadabhayaṃ na samudrabhayaṃ na rājabhayaṃ vā
bhavet ॥

na tasya rātryandhakāra-strī-rājakūla-viṣopaviṣa
garalahana- vaśīkaraṇavidveṣaṇoccāṭana-vadha-
bandhanabhayaṃ vā bhavet ।

ebhirmantrairudāhṛtaiḥ siddhaiḥ saṃsiddhapūjitaiḥ ॥

tadyathā ।
oṃ namaste'stu abhaye anaghe ajite amite apare aparājite
paṭhati siddhe vidye smarati siddhe mahāvidye
aikānaṃśe ume dhruve arundhati sāvitri gāyatri
jātavedasi mānastoke sarasvati dhamaṇi dhāmaṇi ramaṇi
rāmaṇi dharaṇi dhāraṇi saudāmini aditi diti vinate gauri
gāndhāri śabari kirātini mātaṃgi kṛṣṇe yaṣode
satyavādini brahmavādini kāli kapālini karālini
karālanetre bhīmanādinī vikarālanetre sadyopacayakari
mātaḥ sarvayācanavarade śubhade arthade sādhini
www.shreemaa.org 282 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

apamṛtyuṃ nāśaya nāśaya pāpaṃ hara hara jalagataṃ


sthalagataṃ antarīkṣagataṃ māṃ rakṣa rakṣa
sarvabhūtasarvopadravebhyaḥ svāhā ॥

yasyāḥ praṇaśyate puṣpaṃ garbho vā patate yadi ।


mriyante bālakāḥ yasyāḥ kākavandhyā ca yā bhavet ॥

bhūrjapatre tvimāṃ vidyāṃ likhitvā dhārayet sadā ।


ebhirdoṣairna lipyeta śubhagā putriṇī bhavet ॥

bhūrjapatre kuṃkumena likhitvā dhārayettu yaḥ ।


raṇe rājakūle dyūte saṃgrāme ripusaṃkule ॥

agnicaurabhaye ghore nityaṃ tasya jayo bhavet ।


śastrañca vārayatyeṣā samaye kāṇḍadhāriṇī ॥

gulma-śūlākṣirogāṇāṃ kṣipraṃ nāśayate vyathām ।


śirorogajvarāṇāñca nāśinīṃ sarvadehinām ॥

tadyathā - aikāhika-dvyāhika-tryāhika-cāturthika-māsika-
dvaimāsika-traimāsika-cāturmāsika-ṣāṇmāsika-
mauhūrttika-vātika-paittika-ślaiṣmika-sānnipātika-jvara
satatajvara-santata-jvara viṣamajvara-
grahanakṣatradoṣāṃścānyān hara hara kāli śara śara gauri
dhama dhama vidye āle māle tāle bandhe paca paca vidye
www.shreemaa.org 283 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

matha matha vidye nāśaya nāśaya pāpaṃ hara hara


duḥsvapnaṃ vidhvaṃsaya vidhvaṃsaya vighnavināśini
rajani sandhye dundubhināde mānastoke mānasavege
śaṅkhiṇi cakriṇi vajriṇi gadini śūlini apamṛtyu-vināśini
viśveśvari draviḍhi drāviḍhi keśavadayite paśupatisahite
duḥkhadurante dundubhinādini bhīmamardini damani
dāmini śabari kirāti mātaṃgi māheśvari indrāṇi brahmāṇi
vārāhi māhendri kaumāri caṇḍi cāmuṇḍe namo'stu te ।

oṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ turu turu svāhā ।

ye māṃ dviṣanti pratyakṣaṃ parokṣaṃ vā tān sarvān


hana hana daha daha paca paca mardaya mardaya tāpaya
tāpaya śoṣaya śoṣaya utsādaya utsādaya brahmāṇi
vaiṣṇavi māheśvari vārāhi kaumāri vaināyaki aindri
āgneyi caṇḍi cāmuṇḍe vāruṇi vāyavi
sarvakāmaphalaprade rakṣa rakṣa pracaṇḍavidye
indropendra-bhagini jaye vijaye śānti puṣṭhi-tuṣṭhi-
kīrttivivarddhini kāmāṃkuśe kāmadughe
sarvakāmavaraprade sarvabhūteṣu māṃ priyaṃ kuru
kuru svāhā ।

oṃ hrīṃ hrīṃ hraṃ hraḥ ।

www.shreemaa.org 284 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

oṃ ākarṣiṇi āveśini jvālāmālini ramaṇi rāmaṇi dhamani


dhāmani tapani tāpani mādanonmādini saṃśoṣiṇi
mahākāli nīlapatāke mahārātri mahāgauri mahāmāye
mahāśraye mahācāndri mahāśauri mahāmayuri
ādityaraśmi jāhnavi yamaghaṇṭe ।

oṃ āṃ kilikili cintāmaṇi surabhi-surotpanne


sarvakāmadughe yathābhilāṣitaṃ kāryaṃ tanme sidhyatu
svāhā ।

oṃ ādite svāhā oṃ aparājite svāhā oṃ bhūḥ svāhā


oṃ bhuvaḥ svāhā oṃ svaḥ svāhā oṃ bhūrbhuvaḥ svaḥ
svāhā ।
ṣata evāgataṃ pāpaṃ tatraiva pratigacchatu svāhā ।

oṃ bale bale mahābale asiddhasādhini svāhā ॥

oṃ iti viṣṇudharmottare tṛtīyakāṇḍe trailokya-vijayā-


nāmāparājitā-stotraṃ samāptam oṃ

www.shreemaa.org 285 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

॥ śrīkuñjikāstotram ॥

śrī gaṇeśāya namaḥ ।

oṃ asya śrīkuñjikāstotramantrasya sadāśiva ṛṣiḥ


anuṣṭup chandaḥ śrītriguṇātmikā devatā oṃ aiṃ bījaṃ
oṃ hrīṃ śaktiḥ oṃ klīṃ kīlakaṃ mama
sarvābhīṣṭasiddhyarthe jape viniyogaḥ ।

śiva uvāca ।

śṛṇu devi pravakṣyāmi kuñjikāstotramuttamam ।


yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet ॥1॥

na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam ।


na sūktaṃ nāpi vā dhyānaṃ na nyāso na vārcanam ॥2॥

kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet ।


atiguhyataraṃ devi devānāmapi durlabham ॥3॥

gopanīyaṃ prayatnena svayoniriva pārvati ।


māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam
॥4॥

www.shreemaa.org 286 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam ।


oṃ śrūṃ śrūṃ śrūṃ śaṃ phaṭ aiṃ hrīṃ klīṃ jvala ujjvala
prajvala hrīṃ hrīṃ klīṃ stravaya srāvaya śāpaṃ nāśaya
nāśaya śrīṃ śrīṃ śrīṃ jūṃ saḥ srāvaya ādaya svāhā ॥5॥

oṃ śrlīṃ hūṃ klīṃ glāṃ jūṃ saḥ jvala ujjvala mantraṃ


prajvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā ।
namaste rudrarūpāyai namaste madhumardini ॥6॥

namaste kaiṭabhanāśinyai namaste mahiṣārdini ।


namaste śumbhahantryai ca niśumbhāsurasūdini ॥7॥

namaste jāgrate devi jape siddhiṃ kurūṣva me ।


aiṅkārī sṛṣṭirūpiṇyai hrīṅkārī pratipālikā ॥8॥

klīṃ kālī kālarūpiṇyai bījarūpe namo'stu te ।


cāmuṇḍā caṇḍarūpā ca yaiṅkārī varadāyinī ॥9॥

vicce tvabhayadā nityaṃ namaste mantrarūpiṇi ।


dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vāgīśvarī
tathā ॥10॥

www.shreemaa.org 287 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

krāṃ krīṃ krūṃ kuñjikā devi śrāṃ śrīṃ śrūṃ me śubhaṃ


kuru ।
hūṃ hūṃ hūṅkārarūpiṇyai jrāṃ jrīṃ jrūṃ bhālanādinī
॥11॥

bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo


namaḥ ।
oṃ aṃ kaṃ caṃ ṭaṃ taṃ paṃ sāṃ vidurāṃ vidurāṃ
vimardaya vimardaya hrīṃ kṣāṃ kṣīṃ srīṃ jīvaya jīvaya
troṭaya troṭaya jambhaya jambhaya dīpaya dīpaya mocaya
mocaya hūṃ phaṭ jrāṃ vauṣaṭ aiṃ hrīṃ klīṃ rañjaya
rañjaya sañjaya sañjaya guñjaya guñjaya bandhaya
bandhaya bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre saṅkuca
saṅkuca troṭaya troṭaya mlīṃ svāhā ॥12॥

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī


tathā ।
mlāṃ mlīṃ mlūṃ mūlavastīrṇā kuñjikāstotrahetave ॥13॥

abhaktāya na dātavyaṃ gopitaṃ rakṣa pārvati ।


vihīnā kuñjikādevyā yastu saptaśatīṃ paṭhet ॥14॥

na tasya jāyate siddhirhyaraṇye ruditaṃ yathā ॥15


। iti śrīḍāmaratantre īśvarapārvatīsaṃvāde
kuñjikāstotraṃ sampūrṇam ।
www.shreemaa.org 288 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

devipuṣpāñjalīstotram

ayi girinandini nanditamedini viśvavinodini nandinute


girivaravindhyaśiro'dhinivāsini viṣṇuvilāsini jiṣṇunute ।
bhagavati he śitikaṇṭhakuṭumbini bhūrikuṭumbini
bhūtikṛte
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥1॥

suravaravarṣiṇi durdharadharṣiṇi durmukhamarṣiṇi


harṣarate
tribhuvanapoṣiṇi śaṅkaratoṣiṇi kalmaṣamoṣiṇi ghoṣarate ।
danujaniroṣiṇi durmadaśoṣiṇi durmuniroṣiṇi sindhusute
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥2॥

ayi jagadamba kadambavana priyavāsini toṣiṇi hāsarate


śikhariśiromaṇituṅga himālayaśṛṅganijālayamadhyagate ।
madhumadhure madhukaiṭabhagañjini mahiṣavidāriṇi
rāsarate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥3॥

www.shreemaa.org 289 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ayi nijahuṃkṛtimātranirākṛtadhūmravilocanadhūmraśate
samaraviśoṣitaroṣitaśoṇitabījasamudbhavabījalate ।
śivaśivaśumbhaniśumbhamahāhavatarpitabhūtapiśācarate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥4॥

ayi śatakhaṇḍavikhaṇḍitaruṇḍavituṇḍitaśuṇḍagajādhipate
nijabhujadaṇḍanipātitacaṇḍavipāṭitamuṇḍabhaṭādhipate ।
ripugajagaṇḍavidāraṇacaṇḍaparākramaśauṇḍa-
mṛgādhipate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥5॥

dhanuranuṣaṅga ranakṣaṇasaṅga
parisphuradaṅganaṭatkaṭake
kanakapiśaṅgapuṣpatkaniṣaṅgarasadbhaṭaśṛṅga-
hatābaṭuke ।
hatacaturaṅgabalakṣitiraṅgaghaṭadbahuraṅgaraṭadbaṭuke
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥6॥

www.shreemaa.org 290 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ayi raṇadurmadaśatruvadhāddhuradurdharanirbhara
śaktibhṛte
caturavicāradhurīṇamahāśayadūtakṛtapramathādhipate ।
duritadurīhadurāśayadurmatidānavadūtadurantagate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥7॥

ayi śaraṇāgatavairivadhūjanavīravarābhayadāyikare
tribhuvanamastakaśūlavirodhiśirodhikṛtāmalaśūlakare ।
dumidumitāmaradundubhinādamuhurmukharīkṛta-
diṅnikare
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥8॥

suralalanātatatheyitatheyitathābhinayottaranṛtyarate
kṛtakukuthākukuthodiḍadāḍikatālakutūhalagānarate ।
dhudhukuṭadhūdhuṭadhindhimitadhvani
dhiramṛdaṅganinādarate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥9॥

www.shreemaa.org 291 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

jaya jaya jāpyajaye jayaśabdaparastutitatparaviśvanute


jhaṇajhaṇajhiṃjhimajhiṃkṛtanūpuraśiñjita-
mohitabhūtapate ।
naṭitanaṭārdhanaṭīnaṭanāyakanāṭananāṭitanaṭyarate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥10॥

ayi sumanaḥsumanaḥsumanaḥsumanaḥsumanorama-
kāntiyute
śritarajanīrajanīrajanīrajanīrajanīkaravaktrabhṛte ।
sunayanavibhramarabhramarabhramarabhramara-
bhramarābhidṛte
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥11॥

mahitamahāhavamallamatallikavallitarallitabhallirate
viracitaballikapālikapallikajhillikabhillikavargavṛte ।
śrutakṛtapullasamullasitāruṇatallajapallavasallalite
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥12॥

www.shreemaa.org 292 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ayi sudatījanalālasamānasamohanamanmatharājasute
aviralagaṇḍagalanmadameduramattamattaṅgajarājagate ।
tribhuvanabhūṣaṇabhūtakalānidhirūpapayonidhirājasute
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥13॥

kamaladalāmalakomalakāntikalākalitāmalabhālatale
sakalavilāsakalānilayakramakelicalatkalahaṃsakule ।
alikulasaṅkulakuntalamaṇḍalamaulimiladbakulālikule
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥14॥

karamuralīravavīrjitakūjitalajjitakokilamañjumate
militamilindamanoharaguñjitarañjitaśailanikuñjagate ।
nijagaṇabhūtamahāśabarīgaṇaraṅgaṇasambhṛtakelirate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥15॥

kaṭitaṭapītadukūlavicitramayūkhatiraskṛtacaṇḍaruce
jitakanakācalamaulimadorjita garjitakuñjarakumbhakuce ।
praṇatasurā'suramaulimaṇisphuradaṃśulasannakhacandra
ruce
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥16॥

www.shreemaa.org 293 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

vijitasahasrakaraikasahasrakaraikasahasrakaraikanute
kṛtasuratārakasaṅgaratārakasaṅgaratārakasūnunute ।
surathasamādhisamānasamādhisamāna
samādhisujāpyarate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥17॥

padakamalaṃ karuṇānilaye varivasyati yo'nudinaṃ suśive


ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na
bhavet ।
tava padameva paraṃ padamastviti śīlayato mama kiṃ na
śive
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥18॥

kanakalasatkalaśīkajalairanuṣiñcati te'ṅgaṇaraṃgabhuvam
bhajati sa kiṃ na
śacīkucakumbhanaṭīparirambhasukhānubhavam ।
tava caraṇaṃ śaraṇaṃ karavāṇi suvāṇi pathaṃ mama dehi
śivam
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥19॥

www.shreemaa.org 294 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

tava vimalendukulaṃ vadanendumalaṃ


kalayannanukūlayate
kimu puruhūtapurīndumukhīsumukhībhirasau
vimukhīkriyate ।
mama tu mataṃ śivamānadhane bhavatī kṛpayā kimu na
kriyate
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥20॥

ayi mayi dīnadayālutayā kṛpayaiva tvayā bhavitavyamume


ayi jagato jananīti yathā'si mayā'si tathā'numatāsi rame ।
yaducitamatra bhavatpuragaṃ kuru śāmbhavi devi dayāṃ
kuru me
jaya jaya he mahiṣāsuramardini ramyakapardini śailasute
॥21॥

stutimimāṃ stimitaḥ susasamādhinā


niyamato yamato'nudinaṃ paṭhet ।
paramayā ramayā sa niṣevyate
parijano'rijano'pi ca taṃ bhajet ॥22॥

iti devipuṣpāñjalistotraṃ samāptam ।

www.shreemaa.org 295 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

caṇḍī māṃ kī āratī

jaya caṇḍī jaya jaya (māṃ) jaya caṇḍī jaya jaya


bhayahāriṇi bhavatāriṇi bhavabhāmini jaya jaya
oṃ jaya caṇḍī jaya jaya

tū hī sata-cita-sukhamaya śuddha brahmarūpā (māṃ)


satya sanātana sundara para-śiva sūra-bhūpā
oṃ jaya caṇḍī jaya jaya ॥1॥

ādi anādi anāmaya avicala avināśī (māṃ)


amala ananta agocara aja ānandarāśī
oṃ jaya caṇḍī jaya jaya ॥2॥

avikārī aghahārī akala kalādhārī (māṃ)


karttā vidhi bharttā hari hara saṃharakārī
oṃ jaya caṇḍī jaya jaya ॥3॥

tū vidhi vadhū ramā tū umā mahāmāyā (māṃ)


mūlaprakṛti vidyā tū tū jananī jāyā
oṃ jaya caṇḍī jaya jaya ॥4॥

rāma kṛṣṇa tū sītā brajarānī rādhā (māṃ)


tū vāñchākalpadruma hāriṇi saba bādhā
oṃ jaya caṇḍī jaya jaya ॥5॥
www.shreemaa.org 296 info@shreemaa.org
samaṣṭi caṇḍī tantra bījamantrātmaka

daśa vidyā nava durgā nānāśastrakarā (māṃ)


aṣṭamātṛkā yogini nava nava rūpa dharā
oṃ jaya caṇḍī jaya jaya ॥6॥

tū paradhāmanivāsini mahāvilāsini tū (māṃ)


tu hī śmaśānavihāriṇi tāṇḍavalāsini tū
oṃ jaya caṇḍī jaya jaya ॥7॥

sura muni mohini saumyā tū śobhā''dhārā (māṃ)


vivasanavikaṭa-sarūpā pralayamayī dhārā
oṃ jaya caṇḍī jaya jaya ॥8॥

tū hī sneha-sudhāmayi tū ati garalamanā (māṃ)


ratnavibhūṣita tū hī tū hī asthi tanā
oṃ jaya caṇḍī jaya jaya ॥9॥

mūlādhāranivāsini iha para siddhi prade (māṃ)


kālātītā kālī kamala tū varade
oṃ jaya caṇḍī jaya jaya ॥10॥

śakti śakti dhara tū hī nitya abhedamayī (māṃ)


bhedapradarśini vāṇī vimale vedatrayī
oṃ jaya caṇḍī jaya jaya ॥11॥

www.shreemaa.org 297 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

ham ati dīna dukhī (māṃ) vipat-jāla ghere (māṃ)


haiṃ kapūt ati kapaṭī para bālaka tere
oṃ jaya caṇḍī jaya jaya ॥12॥

nija svabhāvavaśa jananī dayā dṛṣṭi kījai (māṃ)


karuṇā kara karuṇāmayi caraṇa-śaraṇa dījai
oṃ jaya caṇḍī jaya jaya ॥13॥

jaya caṇḍī jaya jaya (māṃ) jaya caṇḍī jaya jaya


bhayahāriṇi bhavatāriṇi bhavabhāmini jaya jaya
oṃ jaya caṇḍī jaya jaya

www.shreemaa.org 298 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

devīmayī

tava ca kā kila na stutirambike


sakalaśabdamayīkila te tanuḥ ।
nikhilamūrtiṣu me bhavadanvayo
manasijāsu bahiḥprasarāsu ca ॥

iti vicintya śive śamitāśive


jagati jātamayatnavaśādidam ।
stutijapārcanacintanavarjitā
na khalu kācana kālakalāsti me ॥

www.shreemaa.org 299 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

bhagavatīstutiḥ

prātaḥ smarāmi śaradindukarojjvalābhāṃ


sadratnavanmakarakuṇḍalahārabhūṣām ।
divyāyudhojitasunīlasahasrahastāṃ
raktotpalābhacaraṇāṃ bhavatīṃ pareśām ॥

prātarnamāmi mahiṣāsuracaṇḍamuṇḍa-
śumbhāsurapramukhadaityavināśadakṣām ।
brahmendrarudramunimohanaśīlalīlāṃ
caṇḍīṃ samastasuramūrtimanekarūpām ॥

prātarbhajāmi bhajatāmabhilāṣadātrīṃ
dhātrīṃ samastajagatāṃ duritāpahantrīm ।
saṃsārabandhanavimocanahetubhūtāṃ
māyāṃ parāṃ samadhigamya parasya viṣṇoḥ ॥

www.shreemaa.org 300 info@shreemaa.org


samaṣṭi caṇḍī tantra bījamantrātmaka

praṇāmaḥ

oṃ durgāṃ śivāṃ śāntikarīṃ


brahmāṇīṃ brahmaṇaḥ priyāṃ ।
sarvaloka praṇetrīñca praṇamāmi sadā śivām ॥

maṅgalāṃ śobhanāṃ śuddhāṃ niṣkalāṃ paramāṃ kalām ।


viśveśvarīṃ viśvamātāṃ caṇḍikāṃ praṇamāmyaham ॥

sarvadevamayīṃ devīṃ sarvarogabhayāpahām ।


brahmeśaviṣṇunamitāṃ praṇamāmi sadāśivāṃ ॥

vindhyasthāṃ vindhyanilayāṃ divyasthānanivāsinīm ।


yoginīṃ yogajananīṃ caṇḍikāṃ praṇamāmyaham ॥

īśānamātaraṃ devīmīśvarīmīśvarapriyām ।
praṇato'smi sadādurgāṃ saṃsārārṇavatāriṇīm ॥

mahādeva mahātrāṇa mahāyogi maheśvara ।


sarvapāpaharāṃ deva makārāya namo namaḥ ॥

oṃ namaḥ śivāya śāntāya kāraṇatraya hetave ।


nivedayāmi cātmānaṃ tvaṃ gatiḥ parameśvara ॥

www.shreemaa.org 301 info@shreemaa.org

Das könnte Ihnen auch gefallen