Sie sind auf Seite 1von 3

ŚRĪ MĀTAṄGĪ MANTRA JAPA श्री मातङ्गी मन्त्र

जप
1. Ṛṣyādi Nyāsaḥ ऋष्यादि न्यासः
अस्य श्री मातङ्गी मन्त्रस्य । मिङ्ग ऋद ः। अनुष्टु प्टु प्छन्दः। श्री मातङ्गी िे वता॥
asya śrī Mātaṅgī mantrasya | madaṅga ṛṣiḥ | anuṣṭupṭupchandaḥ| śrī mātaṅgī devatā
||
ऐं बीजं। स्वाहा शक्तः॥
aiṁ bījaṁ | svāhā śaktiḥ ||

2. Karanyāsaḥ करन्यासः
(1) ॐ ह्ीं ऐं श्रीं; (2) नमो भगवदत; (3) उक्िष्टचाण्डादि; (4) श्री मातङ्गेश्वरर; (5)
सववजनवशंकरर; (6) स्वाहा.
om hrīṁ aiṁ śrīṁ; namo bhagavati; ucchiṣṭacāṇḍāli; śrī mātaṅgeśvari;
sarvajanavaśaṁkari; svāhā

3. Hrdayādi Nyāsaḥ ह््ियादि न्यासः


ॐ ह्ी ं ऐं श्री;ं नमो भगवदत; उक्िष्टचाण्डादि; श्री मातङ्गेश्वरर; सववजनवशंकरर; स्वाहा.
om hrīṁ aiṁ śrīṁ; namo bhagavati; ucchiṣṭacāṇḍāli; śrī mātaṅgeśvari;
sarvajanavaśaṁkari; svāhā.

4. Dhyānam ध्यानम्
सुरार्ववान्तरीपस्थरत्नमक्न्दरमध्यगे।
मादर्क्याभरर्ाक्ितां दसमतमुखीं नीिोत्पिाभाम्बराम्
रम्याितकदिप्त पािकमिां नेत्रत्रयोल्लादसनीम्।
वीर्ावािनतत्परां सुरनतां कीरच्छ्िश्यामिाम् मातङ्गीं
शदशशेखरामनुभजेत्ताम्बूिपू र्ाव ननाम्॥
surārṇavāntarīpastharatnamandiramadhyage |
māṇikyābharaṇānvitāṁ simatamukhīṁ nīlotpalābhāmbarām
ramyālaktakalipta pādakamalāṁ netratrayollāsinīm |
vīṇāvādanatatparāṁ suranatāṁ kīracchdaśyāmalām mātaṅgīṁ
śaśiśekharāmanubhajettāmbūlapūrṇānanām ||

Meaning Of Dhyāna Verse:


Devi Mātaṅgī is seated on a throne in bejeweled temple situated on the central island
of sea of liquor (spiritual liquor). I meditate upon Devi Mātaṅgī, who is bedecked with
ornaments of Ruby, who is smiling, whose luster is lime a blue lotus, who is clad in
blue garments, whose lotus feet are coloured with red lac juice, who has three brilliant
eyes, who is engrossed in playing vīṇā (a stringed musical instrument), who is adored
by gods, whose complexion is blue like the wings of a parrot, whose head is decked
with crescent moon and whose mouth is filled with betel.
(Source: Mantramahodadhiḥ. This verse is different from

6. Pañcapūjā पञ्चपूजा
िं - पृदथव्याक्िकायै गन्धं समपवयादम।
हं - आकाशाक्िकायै पुष्ैः पूजयादम।
यं - वाय्वाक्िकायै धूपमाघ्रापयादम।
रं - अग्न्याक्िकायै िीपं िशवयादम।
वं - अमृताक्िकायै अमृतं महानैवेद्यं दनवेियादम।
सं - सवाव क्िकायै सवोपचार पूजाम् समपवयादम॥
laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ - agnyātmikāyai dīpaṁ darśayāmi |
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

7. श्री मातङ्गी मन्त्रः Śrī Mātaṅgī Mantraḥ


ॐ ह्ी ं ऐं श्री ं नमो भगवदत उक्िष्टचाण्डादि श्री मातङ्गेश्वरर सववजनवशंकरर स्वाहा
om hrīṁ aiṁ śrīṁ namo bhagavati ucchiṣṭacāṇḍāli śrī mātaṅgeśvari
sarvajanavaśaṁkari svāhā

8. Hrdayādi Nyāsaḥ ह््ियादि न्यासः


ॐ ह्ी ं ऐं श्री;ं नमो भगवदत; उक्िष्टचाण्डादि; श्री मातङ्गेश्वरर; सववजनवशंकरर; स्वाहा
om hrīṁ aiṁ śrīṁ; namo bhagavati; ucchiṣṭacāṇḍāli; śrī mātaṅgeśvari;
sarvajanavaśaṁkari; svāhā.

9. Dhyānam ध्यानम्
As in 4 above

10. Pañcapūjā पञ्चपूजा


As in 6 above
11. Samarpaṇam समपवनम्
गुह्यादत गुह्य गोप्री त्वं गृहार्ास्मत् -कृतं जपम्।
दसक्िभववतु मे िे दव त्वत्प्रसािान्मदय क्िरा॥
guhyāti guhya goptrī tvaṁ gṛhāṇāsmat-kṛtaṁ japam|
siddhirbhavatu me devi tvatprasādānmayi stirā||
(Meaning: You sustain the secret of all secrets. Please accept this japa performed by
me and bestow Your perpetual Grace on me.)

Das könnte Ihnen auch gefallen