Sie sind auf Seite 1von 37

NĀMĀVALLI

Saṅgraha

Pandit Sri Rama Ramanuja Achari

srimatham.com

19:01:2015
2

CONTENTS

1. Gaṇeśa 20. Gaurī


2. Brahmā 21. Mīnākṣī
3. Viṣṇu 22. Lalitā
4. Śrīraṅganātha 23. Godā
5. Śrī Kṛṣṇa 24. Skanda
6. Śrīrāma 25. Haṇumān
7. Śiva 26. Rāmānuja
8. Śrī Rudra Nāma Triśatī 27. Guru
9. Vāstu 28. Navagraha
10. Dhanvantari 29. Sūrya
11. Sudarśana 30. Candra
12. Hayagrīva 31. Aṅgāraka
13. Narasiṃha 32. Budha
14. Sarasvati 33. Bṛhaspati
15. Lakṣmī 34. Śukra
16. Dūrgā 35. Śani
17. Gāyatrī 36. Rāhu
18. Gaṅgā 37. Ketu
19. Annapūrṇa 38. Nāga
3

1. Gaṇeśa
oṃ gajānanāya namaḥ | gaṇādhyakṣāya | vighna-rājāya | vināyakāya | dvai-
māturāya | su-mukhāya | pra-mukhāya | san-mukhāya | kṛtine | jñāna-dīpāya || 10
sukha-nidhaye | surādhyakṣāya | surāri-bhide | mahā-gaṇapataye | mānyāya |
mahan-mānyāya | mṛḍātmajāya | purāṇāya | puruṣāya | pūṣṇe || 20 ||
puṣkariṇe | puṇya-kṛte | agra-gaṇyāya | agra-pūjyāya | agra-gāmine | cāmī-kara-
prabhāya | sarvasmai | sarvopāsyāya | sarva-kartre || 30 ||
sarva-netre | sarva-siddhi-pradāya | sarva-siddhāya | sarva-vandyāya | mahā-
kālāya | mahā-balāya | heraṃbāya | laṃba-jaṭarāya | hrasva-grīvāya | mahodarāya
|| 40 ||
madoṭ-kaṭāya | mahā-vīrāya | mantriṇe | maṅgala-dāya | pramathācāryāya |
prājñāya | pramodāya | modaka-priyāya | dhṛti-mate | mati-mate || 50 ||
kāmine | kapittha-priyāya | brahma-cāriṇe | brahma-rūpiṇe | brahma-vide |
brahma-vanditāya | jiṣṇave | viṣṇu-priyāya | bhakta-jīvitāya | jita-man-mathāya ||
60 ||
aiśvarya-dāya | guha-jyāyase | siddhi-sevitāya | vighna-kartre | vighna-hartre |
viśva-netre | virāje | svarāje | śrī-pataye | vāk-pataye || 70 ||
śrīmate | śṛṅgāriṇe | śrita-vatsalāya | śiva-priyāya | śīghra-kāriṇe | śāśvatāya |
śiva-nandanāya | baloddhāya | bhakta-nidhaye | bhāva-gamyāya || 80 ||
bhavātmajāya | mahate | maṅgaḷa-dāyine | maheśāya | mahitāya | satya-dharmiṇe
| sadā-dhārāya | satyāya | satya-parākramāya | śubhāṅgāya || 90 ||
śubhra-dantāya | śubha-dāya | śubha-vigrahāya | pañca-pātaka-nāśine | pārvatī-
priya-nandanāya | viśveśāya | vibudha-ārādhya-padāya | vīra-varāgragāya |
kumāra-guru-vandyāya | kuñjara-surabhañjanāya || 100 ||
vallabhā-vallabhāya | varābhaya-karāmbujāya | sudhā-kalaśa-hastāya |
sudhākara-kalā-dharāya | pañca-hastāya | pradhāneśāya | purātanāya | vara-
siddhi-vināyakāya namaḥ || 108 ||

2. Brahmā
oṁ brahmaṇe namaḥ | gāyatrī-pataye | sāvitrī-pataye | sarasvati-pataye |
prajāpataye | hiraṇyagarbhāya | kamaṇḍalu-dharāya | rakta-varṇāya | ūrdhva-
loka-pālāya | varadāya || 10 ||
vana-māliṇe | sura-śreṣṭhāya namaḥ | pita-mahāya | veda-garbhāya | catur-
mukhāya | sṛṣṭi-kartre | bṛhaspataye | bāla-rūpiṇe | sura-priyāya | cakra-devāya ||
20 ||
4
bhuvanādhipāya | puṇḍarīkākṣāya | pītākṣāya | vijayāya | puruṣottamāya | padma-
hastāya | tamo-nudāya | janānandāya | jana-priyāya | brahmaṇe || 30 ||
munaye | śrīnivāsāya | śubhaṅkarāya | devakartre | śraṣṭre | viṣṇave | bhārgavāya |
gonardāya | pitāmahāya | mahā-devāya || 40 ||
rāghavāya | viriñcaye | vārāhāya | śaṅkarāya | srucā-hastāya | padma-netre | kuśa-
hastāya | govindāya | surendrāya | padma-tanave || 50 ||
madhvakṣāya | kanakaprabhāya | annadātāya | śaṁbhave | paulastyāya | haṁsa-
vāhanāya | vasiṣṭhāya | nāradāya | śrutidātre | yajuṣām-pataye || 60 ||
madhu-priyāya | nārāyaṇāya | dvija-priyāya | brahma-garbhāya | suta-priyāya |
mahā-rūpāya | surūpāya | viśvakarmaṇe | janādhyakṣāya | devādhyakṣāya || 70 ||
gaṅgādharāya | jaladāya | tripurāraye | trilocanāya | vadha-nāśanāya | śauraye |
cakra-dhārakāya | virūpākṣāya | gautamāya | mālyavane || 80 ||
dvijendrāya | divanāthāya | purandarāya | haṁsa-bāhave | garuḍa-priyāya | mahā-
yakṣāya | suyajñāya | śukla-varṇāya | padma-bodhakāya | liṅgiṇe || 90 ||
umā-pataye | vināyakāya | dhanādhipāya | vāsukaye | yugādhyakṣāya | strī-
rājyāya | subhogāya | takṣakāya | pāpa-hartre | sudarśanāya || 100 ||
mahā-vīrāya | durga-nāśanāya | padma-gṛhāya | mṛga-lāñcanāya | veda-rūpiṇe |
akṣa-mālā-dhārāya | brāhmaṇa-priyāya | vidhaye || 108 ||

3. Viṣṇu
oṁ viṣṇave namaḥ | lakṣmī-pataye | gopālāya | vaikunṭhāya | garuḍa-dhvajāya |
para-brahmaṇe | jagan-nāthāya | vāsudevāya | tri-vikramāya | daityāntakāya || 10
madhu-ripave | tārkṣya-vāhāya | sanātanāya | nārāyaṇāya | padma-nābhāya |
hṛṣikeśāya | sudhā-pradāya | mādhavāya | puṇḍarikākṣāya | sthiti-kartre || 20 ||
parātparāya | vanamāline | yajña-rūpāya | cakra-pāṇaye | gadā-dharāya |
upendrāya | keśavāya | hamsāya | samudra-mathanāya | haraye || 30 ||
govindāya | brahma-janakāya | kaiṭabhāsura- mardanāya | śrīdharāya | kāma-
janakāya | śeṣa-śāyine | catur-bhujāya | pāñcajanya-dharāya | śrīmate | śārṅga-
pāṇaye || 40 ||
janārdanāya | pitāmbara-dharāya | devāya | sūrya-candra-vilocanāya | matsya-
rūpāya | kūrma-rūpāya | kroḍha-rūpāya | nṛkeśarini | vāmanāya | bhārgavāya || 50
rāmāya | haline | kṛṣṇāya | hayānanāya | viśvambarāya | simsumārāya |
śrīdharāya | kapilāya | dhruvāya | dattātreyāya || 60 ||
acyutāya | anantāya | mukundāya | dadhi-vāmanāya | dhanvantaraye | śrī-
nivāsāya | pradyumnāya | puruṣottamāya | śrīvatsa-kaustubhoraskāya |
murārātāye || 70 ||
5
adhokṣajāya | vṛṣabhāya | mohini-rūpa-dhāriṇe | saṅkarṣaṇāya | pṛthave |
kṣīrābdhi-śāyine | bhūtātmane | bhagavate | bhakta-vatsalāya | aniruddhāya || 80 ||
aprameyātmane | tri-dhāmne | bhūta-bhāvanāya | śveta-dvīpe-nivāstavyāya |
sūrya-maṇḍala-madhya-gāya | sanakādi-samsevitāya | gajendra-varadāya |
nārāyaṇāya | nīla-kāntāya | dharā-kāntāya || 90 ||
vedātmane | bādarāyanāya | bhāgirathi-janma-bhūmi-pāda-padmāya | satām-
prabhave | svabhuve | vibhave | ganaśyāmāya | jagat-kāraṇāya | avyayāya |
buddhāvatārāya || 100 ||
śāntātmane | lilādhṛta-varākṛtaye | damodarāya | virāṭ-rūpāya | bhūta-bhavat-
prabhave | ādi-devāya | deva-devāya | prahlāda-paripālakāya || 108 ||

4. Śrīraṅganātha
oṁ śrī-raṅga-nāthāya namaḥ | deveśāya | śrī-raṅga-brahma-saṃjñakāya | śeṣa-
paryaṅka-śayanāya | śrī-nivāsa-bhujāntarāya | indra-nīlotpala-śyāmāya |
puṇḍarīka-nibhekṣaṇāya | śrī-vatsa-lāñcitāya | hāriṇe | vana-māline ||10 ||
halā-yudhāya | pītāmbara-dharāya | devāya | narāya | nārāyaṇāya | haraye | śrī-
bhū-sahitāya | puruṣāya | mahā-viṣṇave | sanātanāya || 20 ||
siṃhāsana-sthāya | bhagavate | vāsudevāya | prabhāvṛtāya | kandarpa-koṭi-
lāvaṇyāya | kastūri-tilakāya | acyutāya | śaṅkha - cakra-gadā-padma-sulakṣita-
catur-bhujāya | śrīmat-sundara-jāmātre | nāthāya || 30 ||
deva-śikhāmaṇaye | śrī-raṅga-nāyakāya | lakṣmi-vallabhāya | tejasāṃ-nidhaye |
sarva-śarma-pradāya | ahiśāya | sāma-gāna-priyotsavāya | amṛtatva-pradāya |
nityāya | sarva-prabhave || 40 ||
arindamāya | śrī-bhadra-kuṅkum-āliptāya | śrī-mūrtaye | citta-rañjitāya | sarva-
lakṣaṇ-sampannāya | śāntātmane | tīrtha-nāyakāya | śrī-raṅga-nāyakīśāya | yajña-
mūrtaye | hiraṇ-mayāya || 50 ||
praṇavākāra-sadanāya | praṇatārtha-pradāyakāya | godā-prāṇeśvarāya | kṛṣṇāya |
jagan-nāthāya | jayadrathāya | nicuḷāpura-vallīśāya | nitya-maṅgala-dāyakāya |
gandha-stambha-dvayo-llāsa-gāyatrī-rūpa-maṇḍapāya | bhṛtya-varga-śaraṇyāya
|| 60 ||
bala-bhadra-prasādakāya | veda-śṛṅga-vimāna-sthāya | vyāghrāsura-niṣūdakāya |
garuḍānanta-seneśa-gaja-vaktrādi-sevitāya | śaṅkara-priya-māhātmyāya |
śyāmāya | śantanu-vanditāya | pāñcarātrārcitāya | netre | bhakta-netrotsava-
pradāya || 70 ||
6
kalaśāmbhodhi-nilayāya | kamalāsana-pūjitāya | sananda-nanda -sanaka-
sutrāmāmara-sevitāya | satya-loka-purāvāsāya | cakṣuṣe | aṣṭākṣarāya | avyayāya
| ikṣvāku-pūjitāya | vasiṣṭhādi-stutāya | anaghāya || 80 ||
rāghavārādhitāya | svāmine | rāmāya | rājendra-vanditāya | vibhīṣaṇ-ārcita-
padāya | laṅkā-rājya-vara-pradāya | kāverī-madhya-nilayāya | kalyāṇa-pura-
vāstukāya | dharma-varmādi-coḷendra-pūjitāya | puṇya-kīrtanāya || 90 ||
puruṣottama-kṛta-sthānāya | bhū-loka-jana-bhāgya-dāya | ajñāna-damana-jyotiṣe
| arjuna-priya-sārathaye | candra-puṣkariṇī-nāthāya | caṇḍādi-dvāra-pālakāya |
kumudādi-parivārāya | pāṇḍya-sārūpya-dāyakāya | saptāvaraṇa-saṃvīta-
sadanāya | sura-poṣakāya || 100 ||
navanīta-śubhāhārāya | vihāriṇe | nārada-stutāya | rohiṇī-janma-tārāya |
kārtikeya-vara-pradāya | śrī-raṅgādhi-pataye | śrīmate | śrīmad-raṅga-mahā-
nidhaye || 108 ||
5. Śrī Kṛṣṇa
oṁ śrī kṛṣṇāya namaḥ | kamala-nāthāya | vāsudevāya | sanātanāya |
vāsudevātmajāya | puṇyāya | līla-mānuṣa-vigrahāya | śrīvatsa-kaustubha-dharāya
| yaśodā-vatsalāya | haraye || 10 ||
catur-bhujātta-cakrāsi-gadā-śankhād-yudā-yudhāya | devakī-nandanāya | śrīśāya
| nanda-gopa-priyātmajāya | yamunā-vega-saṃhāriṇe | bala-bhadra-priyānujāya |
pūtana-jīvita-harāya | śakaṭāsura-bhañjanāya | nanda-vraja-janānandine | saccid-
ānanda-vigrahāya || 20 ||
navanīta-viliptāṅgāya | navanīta-naṭāya | anaghāya | navanīta-navā-hārāya |
mucukunda-prasādakāya | ṣoḍaśa-strī-sahasreśāya | tri-bhaṅgine | lalitākṛtaye |
śuka-vāg-amṛtābdhīndave | govindāya || 30 ||
yoginām-pataye | vatsa-vāṭa-carāya | anantāya | dhenukāsura-mardanāya | tṛṇī-
kṛta-tṛṇāvartāya | yamaḷārjuna-bhañjanāya | uttāla-tāla-bhetre | tamāla-śyāmal-
ākṛtaye | gopa-gopīśvarāya | yogine || 40 ||
koṭi-sūrya-sama-prabhāya | iḷā-pataye | parasmai-jyotiṣe | yādav-endrāya | yadu-
dvahāya | vanamāline | pītavāsase | pārijāta-apahārakāya | govardhana-
acaloddhartre | gopālāya || 50 ||
sarva-pālakāya | ajāya nirañjanāya | kāma-janakāya | kañja-locanāya |
madhughne | mathurā-nāthāya | dvārakā-nāyakāya | baline | vṛndāvan-āntara-
sañcāriṇe | tulasī-dāma-bhūṣaṇāya || 60 ||
śyāmantaka-maṇer-hartre | nara-nārāyaṇa-ātmakāya | kubja-ākṛṣṭāmbara-dharāya
| māyine | parama-pūruṣāya | muṣṭikāsura-cāṇūra-mallayudh-viśāradhāya |
saṃsāra-vairiṇe | kaṃsāraye | murāraye | narakāntakāya || 70 ||
anādi-brahma-cāriṇe | kṛṣṇā-vyaśana-karśakāya | śiṣupāla-śiras-chetre |
duryodhana-kulāntakāya | vidurākrūra-varadāya | viśvarūpa-pradarśakāya |
7
satya-saṅkalpāya | satya-vāce | satyabhāmā-rataye | jayine || 80 ||
subhadrā-pūrvajāya | viṣṇave | bhīṣma-mukti-pradāyakāya | jagad-gurave |
jagan-nāthāya | veṇu-nāda-viśāradāya | vṛṣabhāsura-vidhvaṃsine | bāṇāsura-
karāntakāya | yudhiṣṭhira-pratiṣṭhātre | barhi-barhāvat-aṃsakaya || 90 ||
pārtha-sārathaye | avyaktāya | gītāmṛta-mahodadhaye | kāḷiya-phaṇi-māṇikya-
rañjita-śrī-padāmbujāya | dāmodarāya | yajña-bhoktre | dānavendra-vināśakāya |
nārāyaṇāya | para-brahmaṇe | pannagāśana-vāhanāya || 100 ||
jala-krīḍā-samāsakta-gopī-vastrāpahārakāya | puṇya-ślokāya | tīrtha-pādāya |
veda-vedyāya | dayānidhaye | sarva-bhūtātmakāya | sarva-graha-rūpiṇe |
parātparāya ||108 ||
6. Śrīrāma
oṃ śrī rāmāya namaḥ | rāma-bhadrāya | rāma-candrāya | śāśvatāya | rājīva-
locanāya | śrīmate | rājendrāya | raghu-puṅgavāya | jānakī-vallabhāya | jaitrāya ||
10 ||
jitā-mitrāya | janārdanāya | viśvamitra-priyāya | dāntāya | śaraṇa-trāṇa-tat-parāya
| vāli-pramathanāya | vāgmine | satya-vāce | satya-vikramāya | satya-vratāya || 20
vrata-dharāya | hanumad-āśritāya | kausaleyāya | khara-dhvaṃsine | virādha-
vadha-paṇḍitāya | vibhīṣaṇa-paritrātre | hara-kodaṇḍa-khaṇḍanāya | sapta-tāla-
prabhetre | daśa-grīva-śiro-harāya | jāmadagnya- mahā-darpa-dalanāya || 30 ||
tāṭakāntakāya | vedānta-sārāya | vedātmane | bhava-rogasya-bheṣajāya | dūṣaṇa-
tri-śiro-hantre | tri-mūrtaye | tri-guṇātmakāya | tri-vikramāya | tri-lokātmane |
puṇya-cāritra-kīrtanāya || 40 ||
tri-loka-rakṣakāya | dhanvine | daṇḍakāraṇya-puṇya-kṛte | ahalyā-śāpa-śamanāya
| pitṛ-bhaktāya | vara-pradāya | jitendriyāya | jita-krodhāya | jitā-mitrāya | jagad-
gurave || 50 ||
ṛkṣa-vānara-saṅghātine | citra-kūṭa-samāśrayāya | jayanta-trāṇa-varadāya |
sumitrā-putra-sevitāya | sarva-devādi-devāya | mṛta-vānara-jīvanāya | māyā-
mārīca-hantre | mahā-devāya | mahā-bhujāya | sarva-deva-stutāya || 60 ||
saraṇyāya | brahmaṇyāya | muni-saṃstutāya | mahā-yogine | mahodarāya |
sugrīv-epsita-rājya-dāya | sarva-puṇyādhika-phalāya | smṛta-sarvāgha-nāśāya |
ādi-puruṣāya | parama-puruṣāya || 70 ||
mahā-puruṣāya | puṇyodayāya | dayā-sārāya | purāṇa-puruṣottamāya | smita-
vaktrāya | mita-bhāṣiṇe | pūrva-bhāṣiṇe | rāghavāya | ananta-guṇa-gambhīrāya |
dhīrodātta-guṇottamāya || 80 ||
māyā-mānuṣa-cāritrāya | mahā-devādi-pūjitāya | setu-kṛte | jita-vārāśaye | sarva-
tīrtha-mayāya | haraye | śyāmāṅgāya | sundarāya | śūrāya | pīta-vāsase || 90 ||
dhanur-dharāya | sarva-yajñādhipāya | yajvane | jarā-maraṇa-varjitāya |
8
vibhīṣaṇa-pratiṣṭhātre | sarvāpa-guṇa-varjitāya | paramātmane | para-brahmaṇe |
sac-cid-ānanda-vigrahāya | parasmai-jyotiṣe || 100 ||
parasmai dhāmne | parākāśāya | parātparāya | pareśāya | pāragāya | pārāya |
sarva-devātmakāya | ṃ parasmai brahmaṇe namaḥ || 108 ||

7. Śiva
oṁ śivāya namaḥ | maheśvarāya | śaṃbhave | pinākine | śaśi-śekharāya | vāma-
devāya | virūpākṣāya | kapardine | nīla-lohitāya | śaṅkarāya || 10 ||
śūlapāṇaye | khaṭvāṅgine | viṣṇu-vallabhāya | śipiviṣṭāya | aṃbikā-nāthāya |
śrikaṇṭhāya | bhakta-vatsalāya | bhavāya | śarvāya | trilokeśāya || 20 ||
śitikaṇṭhāya | śivā-priyāya | ugrāya | kapāline | kāmāraye | andhakāsura-
mardanāya | gaṅgā-dharāya | lalāṭākṣāya | kāla-kālāya | kṛpā-nidhaye || 30 ||
bhīmāya | paraśu-hastāya | mṛga-pāṇaye | jaṭā-dharāya | kailāsa-vāsine | kavacine
| kaṭhorāya | tri-purāntakāya | vṛṣāṅkāya | vṛṣabhārūḍhāya || 40 ||
bhasmoddhūlita-vigrahāya | sāma-priyāya | svara-mayāya | trayī-mūrtaye |
anīśvarāya | sarva-jñāya | paramātmane | soma-sūryāgni-locanāya | haviṣe |
yajña-mayāya || 50 ||
somāya | pañca-vaktrāya | sadā-śivāya | viśveśvarāya | vīra-bhadrāya | gaṇa-
nāthāya | prajāpataye | hiraṇya-retase | durgharṣāya | girīśāya || 60 ||
giriśāya | anaghāya | bhujaṅga-bhūṣaṇāya | bhargāya | giri-dhanvane | giri-
priyāya | kṛttivāsase | purārātaye | bhagavate | pramathādhipāya || 70 ||
mṛtyuñjayāya | sūkṣma-tanave | jagad-vyāpine | jagad-gurave | vyoma-keśāya |
mahā-sena-janakāya | cāru-vikramāya | rudrāya | bhūta-pataye | sthāṇave || 80 ||
ahebudhniyāya | digaṃbarāya | aṣṭa-mūrtaye | anekātmane | sātvikāya | śuddha-
vigrahāya | śāśvatāya | khaṇḍa-paraśave | ajāya | pāśa-vimocakāya || 90 ||
mṛḍāya | paśu-pataye | devāya | mahā-devāya | avyayāya | haraye | bhaga-netra-
bhide | avyaktāya | dakṣādhvara-harāya | harāya || 100 ||
pūṣa-danta-bhide | avyagrāya | sahasrākṣāya | sahasra-pade | apa-varga-pradāya |
anantāya | tārakāya | parameśvarāya || 108 ||

8. Śrī Rudra Nāma Triśatī


oṁ namo hiraṇya-bāhave namaḥ | senānye | diśāṃ ca pataye | namo vṛkṣebhyo |
hari-keśebhyo | paśunāṃ pataye | namas- saspiñjarāya | tviṣīmate | pathīnāṃ
pataye | namo babhluśāya | vivyādhine | annānāṃ pataye | namo harikeśāya |
upavitine | puṣṭānāṃ pataye | namo bhavasya hetyai | jagatāṃ pataye | namo
9
rudrāya | ātatāvine | kṣetrāṇāṃ pataye | namas-sūtāya | ahantyāya | vanānāṃ
pataye | namo rohitāya | sthapataye | vṛkṣāṇāṃ pataye | namo mantriṇe | vāṇijāya
| kakṣāṇāṃ pataye | namo bhuvantaye | vārivaskṛtāya | auṣadhīnāṃ pataye | nama
ucchairghoṣāya | ākrandayate | pattīnāṃ pataye | kṛtsnavītāya | dhāvate |
satvanāṃ pataye || 38 ||
namaḥ sahamānāya | nivyādhine | āvyādhinīnāṃ pataye | namaḥ kakubhāya |
niṣaṅgiṇe | stenanāṃ pataye | namo niṣaṅgiṇe | īṣudhimate | taskarāṇāṃ pataye |
namo vañcate | parivañcate | stāyūnāṃ pataye | namo nicerave | paricarāya |
araṇyānāṃ pataye | namaḥ sṛkāvibhyo | jighāgaṃsadbhyo | muṣṇatāṃ pataye |
namo simadbhyo | naktaṃ caradbhyo | prakṛntānāṃ pataye | namaḥ uṣṇīṣiṇe |
giri-carāya | kuluñcānāṃ pataye | namaḥ iṣadbhyo | dhanvāvibhyaśca | vo | nama
ātanvānebhyo | prati-dadhānebhyaśca | vo | nama āyacchadbhyo | visṛjabhyo | vo
| namosyadbhyo | vidhyadbhyaśca | vo | āsinebhyo | śayānebhyaścao | vo | namaḥ
svapadbhyo | jāgradbhyaśca | vo | namas-tiṣṭhadbhyo | dhāvadbhyaśca | vo |
namas-sabhābhyo | sabhāpatibhyaśca | vo | namo aśvebhyo | aśva-patibhyo | vo ||
89 ||
nama āvyādhinībhyo | vividhyantībhyaśca | vo | nama ugaṇābhyo |
tṛgaṃhatībhyaśca | vo | namo gṛtsebhyo | gṛtsapatibhyaśca | vo | namo vrātebhyo
| vrātapatibhyaśca || 100 ||
vo | namo gaṇebhyo | gaṇapatibhyaśca | vo | namo virūpebhyo |
viśvarūpebhyaśca | vo | namo mahadbhyo | kṣullakebhyaśca | vo | namo
rathibhyo | arathebhyaśca | vo | namo rathebhyo | rathapatibhyaśca | vo |
namassenābhyo | senānibhyaśca | vo | namaḥ kṣattṛbhyo | saṅgrahītṛbhyaśca | vo
| namas-takṣabhyo | ratha-kārebhyaśca | vo | namaḥ kulālebhyo | karmārebhyaśca
| vo | namaḥ puñjiṣṭebhyo | niṣādebhyaśca | vo | nama iṣukṛdbhyo | dhanva-kṛd-
bhyaśca | vo | namo mṛgayubhyo | śvanibhyaśca | vo | śvabhyo | śvapati-bhyaśca
| vo || 140 ||
namo bhavāya ca | rudrāya ca | namaś-śarvāya ca | paśupataye ca | namo
nīlagrīvāya ca | śitikaṇṭhāya ca | namaḥ kapardine ca | vyuptakeśāya ca | namas-
sahasrākṣāya ca | śatadhanvane ca | namo giriśāya ca | śipiviṣṭāya ca | namo
mīṣuṣṭamāya ca | iṣumate ca | namo hrasvāya ca | vāmanāya ca | namo bṛhate ca |
varṣīyase ca | namo vṛddhāya ca | saṃvṛdhvane ca | namo agriyāya ca |
prathamāya ca | nama āśave ca | ajirāya ca | namaḥ śīghriyāya ca | śībhyāya ca |
nama ūrmyāya ca | avasvanyāya ca | namaḥ srotasyāya ca | dvīpyāya ca || 170 ||
namo jyeṣṭhāya ca | kaniṣṭhāya ca | namaḥ pūrvajāya ca | aparajāya ca | namo
madhyamāya ca | apagalbhāya ca | namo jaghanyāya ca | budhniyāya ca | namaḥ
sobhyāya ca | pratisaryāya ca | namo yāmyāya ca | kṣemyāya ca | nama urvyāya
ca | khalyāya ca | namaḥ ślokyāya ca | avasānyāya ca | namo vanyāya ca |
kakṣyāya ca | namaḥ śravāya ca | pratiśravāya ca | nama āśuṣeṇāya ca |
āśurathāya ca | namaḥ śūrāya ca | avabhindate ca | namo varmiṇe ca | varūthine
ca | namo bilmine ca | kavacine ca | namaś-śrutāya ca | śrutesenāya ca || 200 ||
10
namo dundubhyāya ca | āhananyāya ca | namo dhṛṣṇave ca | pramṛśāya ca |
namo datāya ca | prahitāya ca | namo niṣaṅgiṇe ca | iṣudhimate ca | namas-
tīkṣṇeṣave ca | āyudhine ca | namaḥ svāyudhāya ca | sudhanvane ca | namaḥ
srutyāya ca | pathyāya ca | namaḥ kāṭyāya ca | nīpyāya ca | namas-sūdyāya ca |
sarasyāya ca | namo nādyāya ca | vaiśantāya ca | namaḥ kūpyāya ca | avaṭyāya ca
| namo varṣyāya ca | avarṣyāya ca | namo medhyāya ca | vidyutyāya ca | nama
īdhriyāya ca | ātapyāya ca | namo vātyāya ca | reṣmiyāya ca | namo vāstavyāya
ca | vāstupāya ca || 232 ||
namas-somāya ca | rudrāya ca | namas-tāmrāya ca | aruṇāya ca | namaḥ śaṅgāya
ca | paśupataye ca | nama ugrāya ca | bhīmāya ca | namo agrevadhāya ca |
dūrevadhāya ca | namo hantre ca | hanīyase ca | harikeśebhyo ca | namastārāya
ca | namaś-śaṃbhave ca | mayobhavāya ca | namaś-śaṅkarāya ca | mayaskarāya
ca | śivāya ca | śivatarāya ca | namas-tīrthyāya ca | kūlyāya ca | namaḥ pāryāya ca
| avāryāya ca | namaḥ prataraṇāya ca | uttaraṇāya ca | nama ātāryāya ca |
ālādyāya ca | namaḥ śaṣpyāya ca | phenyāya ca | namas-sikatyāya ca |
pravāhyāya ca || 265 ||
nama iraṇyāya ca | prapathyāya ca | namaḥ kigaṃśilāya ca | kṣayaṇāya ca |
namaḥ kapardine ca | pulastaye ca | namo goṣṭhyāya ca | gṛhyāya ca | namas-
talpyāya ca | gehyāya ca | namaḥ kāṭyāya ca | gahvareṣṭhāya ca | namo
hradayyāya ca | niveṣpyāya ca | namaḥ pāgaṃ savyāya ca | rajasyāya ca | namaḥ
śuṣkyāya ca | harityāya ca | namo lopyāya ca | ulapyāya ca | nama ūrvyāya ca |
sūrmyāya ca | namaḥ parṇyāya ca | parṇaśadyāya ca | namo paguramāṇāya ca |
abhighnate ca | nama ākkhidate ca | prakkhidate ca | namo vo | kirikebhyo |
devānāgaṃ hṛdayebhyo | namo vikṣīṇakebhyo | namo vivinvatkebhyo | nama
ānirhatebhyo | nama āmīvatkebhyo namaḥ || 300 ||

9. Vāstu
oṁ vāstu puruṣāya namaḥ | mahā-kāyāya | kṛṣṇāṅgāya | aruṇākṣāya | vastraika-
dhāraṇāya | dvi-bāhave | vajra-dehāya | surāsurākārāya | eka-vaktrāya |
barbarāṅgāya | durdharāya | vibhraśma-śiśiroruhāya | aiṣāṇya-sthita-mastakāya |
krudhāya | kūrpari-kṛta-jānu-dvayāya | kṛtāñjalī-puṭāya | kalyānāya | adho-
vaktrāya | śiva-netrodbhavāya | ghora-rūpāya | vāstu-śāstrādhipataye | catuḥ-
śaṣṭhi-maṇḍalādhyakṣāya | dharaṇī-sutāya | bali-priyāya | rakta-keśāya | vāstu-
maṇḍala-madhya-gāya | vāstu-devāya | trailokya-rakṣakāya | trātre | varadāya |
vāñcitārtha-pradāya | bhaktānām-abhayaṅ-karāya | bhakta-vatsalāya | śubhāya |
homārcana-prītāya | prabhave | udumbara-samit-priyāya | marīcyānna-priya-
mānasāya | dik-pālaka paribhūṣitāya | gṛha-nirmāna sahāyakāya | gṛha-doṣa-
nivartakāya | kuliśāyudha-bhūṣanāya | kṛṣṇa-vastra-dharāya | āyur-bala-yaśodāya
| māṣa-bali-priyāya | dīrgha-netrāya | nidrā-priyāya | dāridrya-haraṇāya | sukha-
śayana-dāya | saubhāgya-dāya | vāstoṣ-pataye | sarvāgama-stutāya | sarva
maṅgalāya | vāstu-puruṣāya ||
11

10. Dhanvantari
oṁ dhanvantaraye namaḥ | dharma-dhvajāya | dharā-vallabhāya | dhīrāya |
dhiṣaṇa-vandyāya | dharmikāya | dharma niyāmakāya | dharma-rūpāya |
dhīrodātta guṇojvalāya || 10 ||
dharma-vide | dharā-dhāriṇe | dhātre | dhātṛ-garva-bhide | dhātre-ḍitāya | dharā-
dhara-rūpāya | dhārmika priyāya | dhārmika-vandyāya | dhārmika-jana-dhyātāya
| dhanadādi-samarcitāya || 20 ||
dhanañjaya-rūpāya | dhanañjaya-vandyāya | dhanañjaya sārathaye | dhiṣaṇa
rūpāya | dhiṣaṇa pūjyāya | dhiṣaṇāgraja sevyāya | dhiṣaṇādhipāya | dhiṣaṇ-
ādāyakāya | dhārmika śikhāmaṇaye | dhī-pradāya || 30 ||
dhī-rupāya | dhyāna gamyāya | dhyāna dhyātre | dhyātṛ-dhyeya padāmbujāya |
dhī-svarūpiṇe | dhīra -sampūjyāya | dhīra samarcitāya | dhīra śikhāmaṇaye |
dhuraṃ-dharāya | dhūpa dhūpita vigrahāya || 40 ||
dhūpa-dīpādi-pūjā-priyāya | dhūmādi mārga darśakāya | dhṛṣṭa-saṃmardanāya |
dhṛṣṭadyumnāya | dhṛṣṭhadyumna stutāya | dhenukāsura sūdanāya | dhenu vraja
rakṣakāya | dhenukāsura vara-pradāya | dhairyāya | dhairya-vatām agraṇaye || 50
dhairya-vatām dhairya-dāya | dhairya-sthirakāya | dhīyām-pataye | dhaumyāya |
dhaumyeḍita padāya | dhaumyādi muni-stutāya | dharma-marga-vighna-
sūdanāya || 60 ||
dharma-rājñai | dharma mārga paraika vandyāya | dhāma traya mandirāya |
dhanur-vātādi rogaghnāya | dhūta sarvādya vṛndāya | dhāraṇā-rūpāya | dhāraṇā-
mārga darśakāya | dhyāna mārga tatparāya | dhyāna mārgaika labhyāya | dhyāna
mātra sulabhāya || 70 ||
dhyātṛ-pāpa-harāya | dhyātṛ-tāpa-traya-harāya | dhana-dhānya-pradāya | dhana-
dhānya-matta-sūdanāya | dhūma-ketu vara-pradāya | dharmādhyakṣāya | dhenu
rakṣādhurīṇāya | dharaṇī rakṣaṇa dhurīṇāya | dhṛta mohinī rūpāya | dhīra
samarcitāya || 80 ||
dhṛtāśvinī vodā sarūpāya | dharmābhi-vṛddhi kartre | dharma goptre dharma
bāndhavāya | dharma hetave | dhārmika vraja rakṣā dhurīṇāya | dhanañjayādi
vara-pradāya | dhanañjaya sevā-tuṣṭāya | dhanañjaya sahāyya-kṛte | dhanañjaya
stotra pātrāya || 90 ||
dhanañjaya garva hartre | dhanañjaya stuti harṣitāya | dhanañjaya viyoga
khinnāya | dhanañjaya gītopadeśa kṛte | dharmādharma vicāra parāyaṇāya |
dharma-sākṣiṇe | dharma-niyāmakāya | dharma-dhurandharāya | dhana-dṛpta
jana-dūragāya | dharma-pālakāya || 100 ||
dharma-mārgopadeśa-kṛd-vandyāya | dharma tanaya vandyāya | dharma rūpa
vidura vandyāya | dharma-tanaya stutyāya | dhī-dhṛti-smṛti-pradāya | dharma-
12
tanaya saṃsevyāya | dhikkṛta-mahārogārṇavāya | dhārā-mṛta hastāya || 108 ||
dhṛtāmṛta kalaśa karāya śrīmad dhanvantaraye namaḥ ||
11. Sudarśana
oṁ śrī sudarśanāya namah | cakra-rājāya | tejo-vyuhāya | mahā-dyutāya |
sahasra-bāhave | dīptāṅgāya | aruṇākṣāya | pratāpavate | anekāditya-saṃkāśāya |
prordhva-jvala-bhirañjitāya || 10 ||
saudāmaṇi-sahasrābhāya | maṇi-kuṇḍala-śobhitāya | pañca-bhūta-mano-rūpāya |
ṣaṭ-koṇāntara-saṃsthitāya | harānta-karaṇodbhuta-roṣa-bhīṣana-vigrahāya | hari-
pāṇi-lasat-padma-vihāra-ramaṇoharāya | srīkāra-rūpāya | sarva-jñānāya | sarva-
loka-arcita-prabhave | catur-daśa-sahasrārāya || 20 ||
catur-veda-mayāya | analāya | bhakta-candramasa-jyotiṣe | bhava-roga-
vināśakāya | rephātmakāya | makārātmane | rakṣo-sṛug-bhuṣitāṅgakāya | sarva-
daitya-grīvanāḷa-vibhedana-mahā-gajāya | jvalakarāya || 30 ||
bhīma-karmaṇe | trilocanāya | nīla-vartmane | nitya-sukhāya | nirmala-śrīyai |
nirañjanāya | rakta-mālyāmbara-dharāya | rakta-candana-bhūṣitāya | rajo-guṇa-
kṛte | śūrāya || 40 ||
rākṣasa-kula-mohanāya | nitya-kṣema-karāya | prajñāya | pāṣaṇḍa-jana-
khaṇḍanāya | nārāyaṇa-jñānuvarthine | naigamānta-prakāśakāya | bali-mandana-
dordaṇḍa-khaṇḍanāya | vijayākṛtaye | mitra-bhāvine | sarva-mayāya || 50 ||
tamo-vidhvaṃśanāya | rajas-sattva-tamodhvartine | tri-guṇātmane | triloka-dhṛte |
hari-māya-guṇopethāya | avyayāya | akṣara-rūpa-bhāje | paramātmane | parama-
jyotiṣe | pañca-kṛtya-parāyaṇāya || 60 ||
jñāna-śakta-bal-aiśvarya-vīrya | teja-prabhāmayāya | sadāsat-paramāya | pūrṇāya
| vāmayāya | vardhāya | acyutāya | jīvāya | haraye | haṃsa-rūpāya | pañcaṣaṭ-pīṭa-
rūpakāya || 70 ||
mātṛka-maṇḍal-ādhyakṣāya | madhu-dhvaṃsine | mano-mayāya | buddhi-rūpāya
| citta-sākṣine | sārāya | haṃsākṣara-dvayāya | mantra-yantra-prabhavāya |
mantra-yantramayāya | vibhave || 80 ||
sraṣṭre | kriyās-pataye | śuddhāya | mantre | bhoktre | trivikramāya | nirāyudhāya |
asaṃraṃbhāya | sarva-yudha-samanvitāya | ṃkāra-rūpāya || 90 ||
pūrṇātmane | ṃkārāt-sādhya-bhañjanāya | aiṃkārāya | vāg-pradāya | vāgmine |
śrīṃ-kār-aiśvarya-vardhanāya | klīṃ-kār-mohan-ākārāya | huṃ-phaṭ-
kṣobhanākṛtaye | indrārcita-mano-vegāya | dharaṇi-bhāra-nāśakāya |
vīrārādhyāya || 100 ||
viśva-rūpāya | vaiṣṇavāya | viṣṇu-bhakti-dāyakāya | satya-vratāya | satya-parāya |
satya-dharma-anuṣaṅgakāya | nārāyaṇa-kṛpa-vyūha-teja-cakrāya | śrī
sudarśanāya || 108 ||
13

12. Hayagrīva
oṁ haya-grīvāya namaḥ | mahā-viṣṇave | keśavāya | madhusūdanāya | govindāya
| puṇḍarīkākṣāya | viṣṇave | viśvaṃbharāya | haraye ||10 ||
ādityāya | sarva vāgīśāya | sarvā dharāya | sanātanāya | nirādhārāya | nirākārāya |
nirīśāya | nir-upadravyāya | nirañjanāya | niśkalaṅkāya || 20 ||
nitya-tṛptāya | nirāmayāya | cidānandāya | sākṣine | śaraṇyāya | sarva-dāyakāya |
śrīmate | loka-trayā dīśāya | śivāya | sārasvat-pradāya || 30 ||
vedoddhartre | veda-nidhaye | veda-vedhyāya | purātanāya | pūrṇāya | pūrayitre |
puṇyāya | puṇya-kīrtaye | parāt-parāya | paramātmaṇe || 40 ||
parasmai-jyotiṣe | pareśāya | pārakāya | parasmai | sakalopaṇiṣad-vedhyāya |
niṣkalāya | sarva-śāstra-kṛte | akṣamālā-jñāna-mudrā-yukta-hastāya | vara-
pradāya | purāṇa-puruṣāya || 50 ||
śreṣṭāya | dharaṇyāya | parameśvarāya | śāntāya | dāntāya | jita-krodhāya | jita-
mitrāya | jagan-mayāya | jarā-mṛtyu-harāya | jīvāya || 60 ||
jaya-dāya | jāḍya-nāśanāya | japa-priyāya | japa-stuthyāya | japa-kṛte | priya-kṛte |
prabhave | vimalāya | visva-rūpāya | viśva-goptre || 70 ||
vidhi-stuthāya | vidaye | viṣṇave | śiva-stuthāya | śāntidāya | kṣānti-pārakāya |
śreya-pradāya | śruti-mayāya | śreyasām-pataye | isvarāya || 80 ||
acyutāya | ananta-rūpāya | prāṇa-dāya | pṛthivī-pataye | avyaktāya | vyakta-
rūpāya | sarva-sākṣine | tamo-harāya | ajñāna-nāśakāya | jñānine || 90 ||
pūrṇa-candra-sama-prabhāya | jñāna-dāya | vāg-pataye | yogine | yogīśāya |
sarva-kāma-dāya | mahā-maunine | mahā-yogine | maunīśāya | śreyasām-nidhaye
|| 100 ||
hamsāya | parama-haṃsāya | viśva-goptre | virāje | svarāje | śudha-sphaṭika-
saṅkāśāya | jaṭā-maṇḍala-samyuttāya | ādi-madhyānta-rahitāya || 108 || sarva-
vāgīśvareśvarāya ||

13. Narasiṃha
oṁ nara-siṃhāya namaḥ | mahā-siṃhāya | divya-siṃhāya | mahā-balāya | ugra-
siṃhāya | mahā-devāya | upendrāya | agni-locanāya | raudrāya | śauraye || 10 ||
mahā-vīrāya | suvikrama parākramāya | hari-kolāhalāya | cakriṇe | vijayāya |
jayāya | avyayāya | daityāntakāya | para-brahmaṇe | aghorāya || 20 ||
ghora-vikramāya | jvāla-mukhāya | jvāla-māline | mahā-jvālāya | mahā-prabhave
| niṭilākṣāya | sahasrākṣāya | dur-nirīkṣayāya | pratāpanāya | mahā-
daṃṣtrāyudāya || 30 ||
prājñāya | hiraṇyaka-niṣūdanāya | caṇḍa-kopine | surārighnāya | sadārthi-ghnāya
14
| sadā-śivāya | guṇa-bhadrāya | mahā-bhadrāya | bala-bhadrāya | subhadrakāya ||
40 ||
karālāya | vikarālāya | gatāyuṣāya | sarva kartṛkāya | bhairavā-ḍaṃbharāya |
divyāya | agamyāya | sarva śatrujite | amoghāstrāya | śastra-dharāya || 50 ||
savyacūḍāya | sureśvarāya | sahasra-bāhave | vajra-nakhāya | sarva-siddhaye |
janāradanāya | anantāya | bhagavate | sthūlāya | agamyāya || 60 ||
parāvarāya | sarva mantraika rūpāya | sarva yantra vidhāranāya | avyayāya |
paramānandāya | kālajite | khaga-vāhanāya | bhaktāti-vatsalāya | avyaktāya |
suvyaktāya || 70 ||
sulabhāya | śucaye | lokaika-nāyakāya | sarvāya | śaraṇāgata- vatsalāya | dhīrāya |
dharāya | sarvajñāya | bhīmāya | bhīma-parākramāya || 80 ||
veda-priyāya | nutāya | pūjyāya | bhava-hṛte | parameśvarāya | śrīvatsa-vakṣase |
śrīvāsāya | vibhave | saṅkarṣaṇāya | prabhave || 90 ||
tri-vikramāya | tri-lokātmāya | kālāya | sarveśvar-eśvarāya | viśvambharāya |
sthir-ābhāya | ācyutāya | puruṣottamāya | adhokṣajāya | akṣayāya || 100 ||
sevyāya | vanamāline | prakaṃpanāya | gurave | loka-gurave | sṛṣṭhre | paraṃ-
jyotiṣe | parāyaṇāya || 108 ||

14. Sarasvati
oṁ sarasvatyai namaḥ | mahā-bhadrāyai | māhā-māyāyai | vara-pradāyai | śrī-
pradāyai | padma-nilayāyai | padmākṣyai | padma-vaktrakāyai | śivānujāyai |
pustaka-bhṛte || 10 ||
jñāna-mudrāyai | ramāyai | parāyai | kāma-rūpāyai | mahā-vidyāyai | mahā-
pātaka-nāśinyai | mahā-śrayāyai | mālinyai | mahā- bhogāyai | mahā-bhujāyai ||
20 ||
mahā-bhāgāyai | mahotsāhāyai | divyāṅgāyai | sura-vanditāyai | mahā-kālyai |
maha-pāśāyai | mahā-kārāyai | mahāṅkuśāyai | pīdāyai | vimalāyai ||30||
viśvāyai | vidyun-mālāyai | vaiṣṇavyai | candrikāyai | candra-vadanāyai | candra-
lekhā-vibhūṣitāyai | sāvitryai | surasāyai | devyai | divyālaṅkāra-bhūṣitayai || 40 ||
vāg-devyai | vasudāyai | tīvrāyai | māhā-bhadrāyai | mahā-balāyai | bhoga-dāyai |
bhāratyai | bhāmāyai | govindāyai | gomatyai || 50 ||
śivāyai | jaṭilāyai | vindhyā-vāsāyai | vindhyācala-virājitāyai | caṇḍikāyai |
vaiṣṇavyai | brāhmyai | brahma-jñānaika-sādhanāyai | saudāmanyai | sudhā-
mūrtyai || 60 ||
subhadrāyai | sura-pūjitāyai | suvāsinyai | sunāsāyai | vinidrāyai | padma-
locanāyai | vidyā-rūpāyai | viśālākṣyai | brahma-jāyāyai | mahā-phalāyai || 70 ||
trayī-mūrtaye | trikāla-jñāyai | tri-guṇāyai | śāstra-rūpiṇyai | śaṃbhāsura-
15
pramathinyai | śubha-dāyai | svarātmikāyai | rakta-bīja-nihantryai | cāmuṇḍāyai |
aṃbikāyai || 80 ||
muṇḍakāya-praharaṇāyai | dhūmra-locana-madanāyai | sarva-deva stutāyai |
saumyāyai | surāsura-namaskṛtāyai | kāla-rātryai | kalā-dharāyai | rūpa-
saubhāgya-dāyinyai | vāgdevyai | varārohāyai || 90 ||
vārāhyai | vārijāsanāyai | citrāṃbarāyai | citra-gandhāyai | citra-mālya-
vibhūṣitāyai | kāntāyai | kāma-pradāyai | vandyāyai | vidyā-dhara-supujitāyai |
śvetānanāyai || 100 ||
nīla-bhujāyai | catur-varga-phala-pradāyai | caturānana-sāmrājyāyai | rakta-
madhyāyai | nirañjanāyai | haṃsāsanāyai | nīla-jaṅghāyai | brahma-viṣṇu-
śivātmikāyai || 108 ||

15. Śrī Lakṣmī


oṁ prakṛtyai namaḥ | vikṛtyai | vidyāyai | sarva-bhūta-hita-pradāyai | śraddhāyai
| vibhūtyai | surabhyai | param-ātmikāyai | vāce | padmālayāyai || 10 ||
padmāyai | śucaye | svāhāyai | svadhāyai | sudhāyai | dhanyāyai | hiraṇmayyai |
lakṣmyai | nitya-puṣṭāyai | vibhāvaryai || 20 ||
adityai | dityai | dīptāyai | vasudhāyai | vasu-dhāriṇyai | kamalāyai | kāntyai |
kāmākṣyai | kṣīroda-sambhavāyai | anugraha-parāyai || 30 ||
ṛddhyai | anaghāyai | hari-vallabhāyai | aśokāyai | amṛtāyai | dīptāyai | loka-śoka-
vināśinyai | dharma-nilayāyai | karuṇāyai | loka-mātre || 40 ||
padma-priyāyai | padma-hastāyai | padmākṣyai | padma-sundaryai |
padmodbhavāyai | padma-mukhyai | padma-nābha-priyāyai | ramāyai | padma-
mālā-dharāyai | devyai || 50 ||
padma-gandhinyai | padminyai | puṇya-gandhāyai | su-prasannāyai | prasād-ābhi-
mukhyai | prabhāyai | candra-vadanāyai | candrāyai | candra-sahodaryai | catur-
bhujāyai || 60 ||
candra-rūpāyai | indirāyai | indu-śītalāyai | āhlāda-jananyai | puṣṭyai | śivāyai |
śivañ-karyai | satyai | vimalāyai | viśva-jananyai || 70 ||
tuṣṭyai | dāridrya-nāśinyai | prīti-puṣkariṇyai | śāntāyai | śukla-mālyāmbarāyai |
śriyai | bhāskaryai | bilva-nilayāyai | varārohāyai | yaśasvinyai || 80 ||
vasundharāyai | udārāṅgāyai | hariṇyai | hema-mālinyai | dhana-dhānya-karyai |
siddhyai | straiṇa-saumyāyai | śubha-pradāyai | nṛpa-veśma gatānandāyai | vara-
lakṣmyai || 90 ||
vasu-pradāyai | śubhāyai | hiraṇya-prākārāyai | samudra-tanayāyai | jayāyai |
maṅgalā-devyai | viṣṇu-vakṣas-sthala-sthitāyai | viṣṇu-patnyai | prasann-ākṣyai |
nārāyaṇa-samāśritāyai | dāridya-dhvaṃsinyai | devyai | sarvo-padrava vāriṇyai |
16
nava-durgāyai | mahā-kālyai | brahma-viṣṇu-śivātmikāyai | trikāla-jñāna-
saṃpannāyai | bhuvan-eśvaryai || 108 ||

16. Durgā
oṁ śriyai namaḥ | umāyai | bhāratyai | bhadrāyai | śarvāṇyai | vijayāyai | jayāyai |
vāṇyai | sarva-gatāyai | gauryai || 10 ||
vārāhyai | kamala-priyāyai | sarasvatyai | kamalāyai | māyāyai | mātaṅgyai |
aparāyai | ajāyai | śāṅka-bharyai | śivāyai || 20 ||
caṇḍayai | kuṇḍalyai | vaiṣṇavyai | kriyāyai | śriyai | aindrayai | madhumatyai |
girijāyai | subhagāyai | ambikāyai || 30 ||
tārāyai | padmāvatyai | haṅsāyai | padmanābha-sahodaryai | aparṇāyai | lalitāyai |
dhātryai | kumāryai | śikha-vāhinyai | śāmbhavyai || 40 ||
sumukhyai | maitryai | tri-netrāyai | viśva-rūpiṇyai | āryāyai | mṛḍānyai | hīṃ-
kāryai | krodhinyai | sudināyai | acalāyai || 50 ||
sūkṣmāyai | parāt-parāyai | śobhāyai | sarva-varṇāyai | hara-priyāyai | mahā-
lakṣmyai | mahā-siddhayai | svadhāyai | svāhāyai | manonmanyai || 60 ||
tri-loka-pālinyai | udbhūtāyai | tri-sandhyāyai | tri-purāntakyai | tri-śaktyai | tri-
padāyai | durgāyai | brāhmayai | trailokya-vāsinyai | puśkarāyai || 70 ||
atri-sutāyai | gūḍhāyai | tri-varṇāyai | tri-svarāyai | tri-guṇāyai | nir-guṇāyai |
satyāyai | nir-vikalpāyai | nirañjinyai | jvālinyai || 80 ||
mālinyai | carcāyai | kravyādopa nibarhiṇyai | kāmākṣyai | kāminyai | kāntāyai |
kāma-dāyai | kala-haṅsinyai | salajjāyai | kulajāyai || 90 ||
prājñāyai | prabhāyai | madana-sundaryai | vāgīśvaryai | viśālākṣyai |
sumaṅgalyai | kālyai | maheśvaryai | caṇḍyai | bhairavyai || 100 ||
bhuvaneśvaryai | nityāyai | sānanda-vibhavāyai | satya-jñānāyai | tamopahāyai |
maheśvara-priyaṅ-karyai | mahā-tripura-sundaryai | durgā-parameśvaryai || 108 ||

17. Śrī Gāyatrī


oṁ taruṇāditya-saṅkāśāyai namaḥ | sahasra-nayanojjvalāyai | vicitra-
mālābharaṇāyai | tuhinācala-vāsinyai | varadābhaya-hastābjāyai | revā-tīra-
nivāsinyai | praṇityaya-viśeṣajñāyai | yantrākṛta virājitāyai | bhadra-pāda-
priyāyai | govinda-patha-gāminyai || 10 ||
deva-gaṇa-saṃtuṣṭāyai | vanamālā-vibhūṣitāyai | syannottama-saṃsthāyai |
dhīra-jīmūta-nisvanāyai | matta-mātaṅga-gamanāyai | hiraṇya-kamalāsanāyai |
dhiyai | janoddhāra-viratāyai | yoginyai | yoga-dhāriṇyai || 20 ||
naṭanāṭaika-niratāyai | praṇavādya-kṣarātmikāyai | ghorācāra-kriyā-saktāyai |
17
dāridryac-cheda-kāriṇyai | yādavendra-kulodbhūtyai | turīya-patha-gāminyai |
gāyatryai | gomatyai | gaṅgāyai | gautamyai || 30 ||
garuḍāsanāyai | geya-gāna-priyāyai | gauryai | govinda-pūjitāyai | gandharva-
nāga-rāgārāyai | gauvarṇāyai | gaṇeśvaryai | guṇāśrayāyai | guṇavatyai | gahvarai
|| 40 ||
gaṇa-pūjitāyai | guṇa-traya samāyuktāyai | guṇa-traya vivarthitāyai | guṇāvāsāyai
| guṇādhārāyai | guhya-gandha-svarūpiṇyai | gārgya-priyāyai | guru-padāyai |
guhya-liṅgāṅga-dhāriṇyai | sāvitryai || 50 ||
sūrya-tanayāyai | suṣumnāḍi bhedinyai | suprakāśāyai | sukhāsīnāyai | sumatyai |
sura-pūjitāyai | sughapta-vyavasthāyai | sudatya-sundaryai | sāgarāṃbarāyai |
sudhāṅśu-biṃba-vadanāyai || 60 ||
sustanyai | su-vilocanāyai | sītāyai | satvāśrayāyai | sandhyāyai | su-phalāyai |
suvidhāyinyai | śubhruve | suvāsāyai | suśroṇyai || 70 ||
saṃsārārṇava-tāriṇyai | sāma-gāna-priyāyai | sādhvi-vaiṣnavyai | sarvābharaṇa-
bhūṣitāyai | vimalākārāyai | mahendryai | mantra-rūpiṇyai | mahā-lakṣmyai |
mahā-siddhyai | mahā-māyāyai || 80 ||
maheśvaryai | mohinyai | madanākārāyai | madhusūdana-coditāyai | mīnāyai |
madhurā-vāsāyai | nāgendra-tanayāyai | umāyai | trivikrama-padākrāntāyai | tri-
svargāyai || 90 ||
tri-locanāyai | saṃsthitāyai | sūrya-maṇḍala madhyasthāyai | vahni-maṇḍala-
madhyasthāyai | vāyu-maṇḍala-saṃsthitāyai | vyoma-maṇḍala madhyasthāyai |
cakriṇyai | cakra-rūpiṇyai | kāla-cakra-vitānastāyai | candra-maṇḍala darpaṇāyai
|| 100 ||
jyotsnā-tapāmaliptāṅgyai | mahā-māruta-vījitāyai | sarva-mantrāśrayāyai |
dheṇavyai | pāpa-ghnyai | parameśvaryai | śāradāyai | mahā-devyai namaḥ || 108

18. Gangā
oṁ gaṅgāyai namaḥ | mahā-bhadrāyai | māhā-māyāyai | vara-pradāyai |
nandinyai | padma-nilayāyai | mīnākṣyai | padma-vaktrakāyai | bhāgiratyai |
padma-bhṛte || 10 ||
jñāna-mudrāyai | ramāyai | parāyai | kāma-rūpāyai | mahā-vidyāyai | mahā-
pātaka-nāśinyai | mahā-śrayāyai | mālinyai | mahā- bhogāyai | mahā-bhujāyai ||
20 ||
mahā-bhāgāyai | mahotsāhāyai | divyāṅgāyai | sura-vanditāyai | bhagavatyai |
mahā-pāśāyai | mahā-kārāyai | mahāṅkuśāyai | vītāyai | vimalāyai || 30 ||
viśvāyai | vidyun-mālāyai | vaiṣṇavyai | candrikāyai | candra-vadanāyai | candra-
lekhā-vibhūṣitāyai | sucyai | surasāyai | devyai | divyālaṅkāra-bhūṣitāyai || 40 ||
18
śītalāyai | vasudāyai | komalāyai | māhā-bhadrāyai | mahā-balāyai | bhoga-dāyai |
bhāratyai | bhāmāyai | govindāyai | gomatyai || 50 ||
śivāyai | jaṭilāyai | himālaya-vāsāyai | kṛṣṇāyai | viṣṇu-rūpinyai | vaiṣṇavyai |
viṣṇupāda saṃbhavāyai | viṣṇu-loka-sādhanāyai | saudāmanyai | sudhā-mūrtyai ||
60 ||
subhadrāyai | sura-pūjitāyai | suvāsinyai | sunāsāyai | vinidrāyai | mīna-locanāyai
| pavitra-rūpinyai | viśālākṣyai | śiva-jāyāyai | mahā-phalāyai || 70 ||
trayī-mūrtaye | trikāla-jñāyai | tri-guṇāyai | śāstra-rūpiṇyai | samsārārṇava
tārakāyai | svaccha-pradāyai | svarātmikāyai | sakala-pāpa-vināśakāyai | śivasya-
jaṭare-sthitāyai | mahā-devyai || 80 ||
makara-vāhinyai | dhūmra-locana-madanāyai | sarva-deva stutāyai | saumyāyai |
surāsura-namaskṛtāyai | kāruṇyai | aparādha-dharāyai | rūpa- saubhāgya-dāyinyai
| rakṣakāyai | varārohāyai || 90 ||
amṛta-kalaśa-dhārinyai | vārijāsanāyai | citrāṃbarāyai | citra-gandhāyai | citra-
mālya-vibhūṣitāyai | kāntāyai | kāma-pradāyai | vandyāyai | muni- gana -
supujitāyai | śvetānanāyai || 100 ||
nīla-bhujāyai | tārāyai | abhaya-pradāyai | anugraha pradāyai | nirañjanāyai |
makarāsanāyai | nīla-jaṅghāyai | brahma-viṣṇu-śivātmikāyai || 108 ||

19. Annapūrṇā
oṃ annapūrṇāyai namaḥ | śivāyai | devyai | bhīmāyai | puṣṭyai | sarasvatyai |
sarvajñāyai | pārvatyai | durgāyai | śarvāṇyai || 10 ||
śiva-vallabhāyai | veda-vedyāyai | mahā-vidyāyai | vidyā-dātrai | viśāradāyai |
kumāryai | tripurāyai | bālāyai | lakṣmyai | śriyai namaḥ || 20 ||
bhaya-hāriṇai | bhavānyai | viṣṇu-jananyai | brahmādijananyai | gaṇeśajananyai |
śaktyai | kumārajananyai | śubhāyai | bhoga-pradāyai | bhagavatyai || 30 ||
bhaktābhīṣṭa-pradāyinyai | bhava-roga-harāyai | bhavyāyai | śubhrāyai | parama-
maṅgalāyai | bhavānyai | cañcalāyai | gauryai | cāru-cand-kalā-dharāyai |
viśālākṣyai || 40 ||
viśvamātre | viśva-vandyāyai | vilāsinyai | āryāyai | kalyāṇa-nilāyāyai | rudrāṇyai
| kamalāsanāyai | śubha-pradāyai | śubhāvartāyai | vṛtta-pīna-payo-dharāyai || 50
ambāyai | saṅhāra-mathanyai | mṛḍānyai | sarva-maṅgalāyai | viṣṇu-saṅsevitāyai
| siddhāyai | brahmāṇyai | sura-sevitāyai | paramānanda-dāyai | śāntyai namaḥ ||
60 ||
paramānanda-rūpiṇyai | paramānanda-jananyai | parāyai | ānanda-pradāyinyai |
paropakāra-niratāyai | paramāyai | bhakta-vatsalāyai | pūrṇa-candrābha-
vadanāyai | pūrṇa-candra-nibhāṅśukāyai | śubha-lakṣaṇa-sampannāyai || 70 ||
19
śubhānanda-guṇārṇavāyai | śubha-saubhāgya-nilayāyai | śubhadāyai | rati-
priyāyai | caṇḍikāyai | caṇḍa-mathanyai | caṇḍa-darpa-nivāriṇyai | mārtāṇḍa-
nayanāyai | sādhvyai | candrāgni-nayanāyai || 80 ||
satyai | puṇḍarīka-harāyai | pūrṇāyai | puṇyadāyai | puṇya-rūpiṇyai | māyā-
tītāyai | śreṣṭhamāyāyai | śreṣṭha-dharmāyai | ātma-vanditāyai | asṛiṣṭyai || 90 ||
saṅgara-hitāyai | sṛṣṭi-hetave | kapardinyai | vṛṣārūḍhāyai | śūla-hastāyai | sthiti-
saṅhāra-kāriṇyai | manda-smitāyai | skanda-mātre | śuddha-cittāyai | muni-
stutāyai || 100||
mahā-bhagavatyai | dakṣāyai | dakṣādhvara-vināśinyai | sarvārtha-dātryai |
sāvitryai | sadāśiva-kuṭumbinyai | nitya-sundara-sarvāṅgyai | saccidānanda-
lakṣaṇāyai namaḥ || 108 ||

20. Gaurī
oṃ mahā-manon-maṇī-śaktyai namaḥ | śiva-śaktyai | śivaṅ-karyai | icchā-śakti-
kriyā-śakti-jñāna-śakti svarūpiṇyai | śāntyatīta kalānandāyai | śiva-māyāyai |
śiva-priyāyai | sarvajñāyai | sundaryai | saumyāyai || 10 ||
sacchidānanda-rūpiṇyai | parā-parāmayyai | bālāyai | tripurāyai | kuṇḍalyai |
śivāyai | rudrāṇyai | vijayāyai | sarvāyai | śarvāṇyai || 20 ||
bhuvaneśvaryai | kalyāṇyai | śūlinyai | kāntāyai | mahā-tripura-sundaryai |
mālinyai | māninyai | madanollāsa mohinyai | maheśvaryai | mātaṅgyai ||30||
śiva-kāmyai | cidātmikāyai | kāmākṣyai | kamalākṣyai | mīnākṣyai | sarva-
sākṣiṇyai | umā-devyai | mahā-kālyai | sāmāyai | sarva-jana-priyāyai || 40 ||
cit-purāyai | cid-ghanānandāyai | cin-mayyai | cit-svarūpiṇyai | mahā-sarasvatyai
| durgāyai | jvālā-durgādi-mohinyai | nakulyai | śuddha-vidyāyai | saccidānanda-
vigrahāyai || 50 ||
suprabhāyai | suprabhā-jvālāyai | indrākṣhyai | sarva-mohinyai | mahendra-jāla-
madhya-sthāyai | māyāyai | māyā-vinodinyai | viśveśvaryai | vṛṣārūḍhāyai |
vidyā-jāla-vinodinyai || 60 ||
mantreśvaryai | mahā-lakṣmyai | mahā-kālīphala-pradāyai | catur-veda-
viśeśhajñāyai | sāvitryai | sarva-devatāyai | mahendrāṇyai | gaṇādhyakṣāyai |
mahā-bhairava-pūjitāyai | mahāmāyāyai || 70 ||
mahā-ghorāyai | mahā-devyai | malā-pahāyai | mahiṣāsura-saṅhāryai | caṇḍa-
muṇḍa-kulāntakāyai | cakreśvaryai | catur-vedyai | sarvadāyai | suranāyikyai |
śaṭṣāstra-nipuṇāyai || 80 ||
nityāyai | ṣaḍ-darśana-vicakṣaṇāyai | kāla-rātryai | kalā-tītāyai | kavirāja-
manoharāyai | śāradā-tilakākārāyai | dhīrāyai | dhīrajana-priyāyai | ugra-bhāryai |
mahā-bhāryai || 90 ||
20
kṣipra-māryai | raṇa-priyāyai | anna-pūrṇeśvaryai | mātre | svarṇākāra-taṭit-
prabhāyai | svara-vyañjana-varṇodayāyai | gadya-padyādikāraṇāyai | pada-
vākyārtha-nilayāyai | bindu-nādādikāraṇāyai | mokṣeśa-mahiśyai || 100 ||
satyāyai | bhukti-mukti-phala-pradāyai | vijñāna-dāyinyai | prajñāyai | prajñāna-
phala-dāyinyai | ahaṅkāra-kalātītāyai | parāśaktyai | parāt-parāyai || 108 ||

21. Mīnākṣī
oṃ mātaṅgyai namaḥ | vijayāyai | śyāmāyāyai | saci-veśyai | śuka-priyāyai |
nīpa-priyāyai | kadambeśyai | mada-kūrṇita-locanāyai | bhaktānuraktāyai |
mantrāśyai || 10 ||
puṣpinyai | mantriṇyai | śivāyai | kalavatyai | rakta-vastrāyai | abhirāmāyai |
sumadhyamāyai | trikoṇa-madhya nilayāyai | cāru-candrāvadaṃsinyai | rahaḥ
pūjyāyai || 20 ||
rahaḥ kelyai | yoni-rūpāyai | maheśvaryai | bhaga-priyāyai | bhagārādhyāyai |
subhagāyai | bhaga-malinyai | catur-bahave | suveṇyai | cāru-hāsinyai || 30 ||
madhu-priyāyai | śrī-jananyai | śarvāṇyai | śivātmikāyai | rajya-lakṣmi pradayai |
nityāyai | nīpodhyāna nivāsinyai | vīṇāvātyai | kambu-kaṇṭhyai || 40 ||
kāmeśyai | yajña-rūpiṇyai | saṅgīta rasikāyai | nāda-priyāyai | nīlotpaladhyutyai |
mātaṅga-tanayāyai | lakṣmyai | vyāpinyai | sarva-jñanyai | divya-candana dig-
dhāṅgai || 50 ||
yāva-karardrapad-aṃbujāyai | kastūri-tilakāyai | subhruve | bimboṣṭhyai |
madālasāyai | vidyā-rājñai | bhagavatyai | sudhā-panānumodinyai | śaṅkha-
tāṭaṅginyai | guhyāyai || 60 ||
yośit-puruṣa-mohinyai | kiṅkarī-bhūta-gīrvāṇyai | kauḷinyai | akṣara-rūpinyai |
vidhut-kapola-phala-kāyai | muktā-ratna vibhūṣitāyai | sunāsāyai | tanu-
madhyāyai | śrī-vidyāyai | sudhā-sāgara-vāsinyai | bhuvaneśvaryai || 70 ||
prathustanyai | brahma vidyāyai | sudhā-sāgara vāsinyai | anavadhyāṅgyai |
yantriṇyai | rati-lolupāyai | trailokya-sundaryai | ramyāyai | kīra-dhāriṇyai || 80 ||
ātmaika-sumukibhuta jagad-ahlāda-kāriṇyai | kalpātītāyai | kuṇḍalinyai |
kalādharāyai | manasvinyai | acintyā nandavibhavāyai | ratna-simhāsaneśvaryai |
padmāsanāyai | kāma-kalāyai || 90 ||
svayaṃbhū-kusuma-priyāyai | kalyāṇyai | nitya-puṣpāyai | śāṃbhavyai | sarva-
vidyā-pradāyai | vācyāyai | guhyopaniṣad-uttamāyai | nṛpa-vaśya-karyai |
bhoktryai | jagat-pratyakṣa-sākṣiṇyai ||100 ||
brahma-viṣṇavīśajananyai | sarva-saubhāgya-dāyinyai | guhyātiguhya-goptryai |
nitya-klinnayai | amritodbhavāyai | kaivalya-dātryai | vaśinyai | sarva-saṃpat-
pradāyinyai || 108 ||
21

22. Śrīlalitā
Oṃ-aiṅ-hrīṃ-śrīṃ |
rajatācala-śṛṅgāgra-madhya-sthāyai namo namaḥ |
himācala-mahā-vaṃśa-pāvanāyai namo namaḥ |
śaṅkara-ardhāṅga-sauṅdarya-śarīrāyai namo namaḥ |
lasan-marakata-svaccha-vigrahāyai namo namaḥ |
mahātiśaya-sauṅdarya-lāvaṇyāyai namo namaḥ |
śaśāṅka-śekhara-prāṇa-vallabhāyai namo namaḥ |
sadā-pañca-daśātmaikya-svarūpāyai namo namaḥ |
vajra-māṇikya-kaṭaka-kirīṭāyai namo namaḥ |
kastūrī-tilakollā-saniṭilāyai namo namaḥ |
bhasma-rekhāṅkita-lasan-mastakāyai namo namaḥ || 10 ||
vikachāṃbhoruha-dala-locanāyai namo namaḥ |
śaraccāṃpeya-puṣpābhanā-sikāyai namo namaḥ |
lasat-kāñcana-tāṭaṅka-yugalāyai namo namaḥ |
maṇi-darpaṇa-saṅkāśa-kapolāyai namo namaḥ |
tāmbūla-pūrita-smera-vadanāyai namo namaḥ |
supakva-dāḍimī-bīja-radanāyai namo namaḥ |
kaṃbu-pūga-samacchāya-kaṅdharāyai namo namaḥ |
sthūla-muktā-phalodāra-suhārāyai namo namaḥ |
girīśa-baddha-māṅgalya-maṅgalāyai namo namaḥ |
padma-pāśāṅkuśa-lasat-karābjāyai namo namaḥ || 20 ||
padma-kairava-maṅdāra-sumālinyai namo namaḥ |
suvarṇa-kuṃbha-yugmābhasu-kuchāyai namo namaḥ |
ramaṇīya-caturbāhu-saṅyuktāyai namo namaḥ |
kanakāṅgada-keyūra-bhūṣitāyai namo namaḥ |
bṛhat-sauvarṇa-saundarya-vasanāyai namo namaḥ |
bṛhan-nitaṃba-vilasajjaghanāyai namo namaḥ |
saubhāgya-jāta-śṛṅgāra-madhyamāyai namo namaḥ |
divya-bhūṣaṇa-saṅdoha-rañjitāyai namo namaḥ |
pārijāta-guṇādhikya-padābjāyai namo namaḥ |
supadma-rāga-saṅkāśa-caraṇāyai namo namaḥ || 30 ||
kāma-koṭi-mahāpadma-pīṭhasthāyai namo namaḥ |
śrīkaṇṭa-netra-kumuda-candrikāyai namo namaḥ |
sañcāra-mara-ramā-vāṇī-vījitāyai namo namaḥ |
bhakta-rakṣaṇa-dākṣiṇya-kaṭākṣāyai namo namaḥ |
bhūteśā-liṅganodbhūta-pula-kāṅgyai namo namaḥ |
anaṅga-janakāpāṅga-vīkṣaṇāyai namo namaḥ |
brahmopendra-śiro-ratna-rañjitāyai namo namaḥ |
śacī-mukhyāmara-vadhū-sevitāyai namo namaḥ |
22
līlā-kalpita-brahmāṇḍa-maṇḍalāyai namo namaḥ |
amṛtādi-mahā-śakti-saṅvṛtāyai namo namaḥ || 40 ||
ekāta-patra-sāmrājya-dāyikāyai namo namaḥ |
sanakādi-samārādhya-pādukāyai namo namaḥ |
devarṣibhis-stūyamāna-vaibhavāyai namo namaḥ |
kalaśodbhava-durvāsaḥ-pūjitāyai namo namaḥ |
matte-bhava-ktra-ṣaḍ-vaktra-vatsalāyai namo namaḥ |
cakrarāja-mahā-yantra-madhya-vartinyai namo namaḥ |
cid-agni-kuṇḍa-saṃbhūta-sudehāyai namo namaḥ |
śaśāṅka-khaṇḍa-saṃyukta-makuṭāyai namo namaḥ |
mattahaṃsa-vadhū-maṇḍa-gamanāyai namo namaḥ |
vandārujana saṅdoha vanditāyai namo namaḥ || 50 ||
antar-mukha-janānanda-phala-dāyai namo namaḥ |
pati-vratāṅga-nābhīṣṭa-phala-dāyai namo namaḥ |
avyāja-karuṇā-pūra-pūritāyai namo namaḥ |
nitānta-saccidānanda-saṃyuktāyai namo namaḥ |
sahasra-sūrya-saṃyukta-prakāśāyai namo namaḥ |
ratna-cintāmaṇi-gṛha-madhya-sthāyai namo namaḥ |
hāni-vṛddhi-guṇādhikya-rahitāyai namo namaḥ |
mahā-padmāṭavī-madhya-nivāsāyai namo namaḥ |
jāgrat-svapna-suṣuptīnāṅ-sākśi-bhūtyai namo namaḥ |
mahā-pāpaugha-pāpānāṅ vināśinyai namo namaḥ || 60 ||
duṣṭa-bhīti-mahā-bhīti-bhañjanāyai namo namaḥ |
samasta-deva-danuja-prerakāyai namo namaḥ |
samasta-hṛdayāṃbhūja-nilayāyai namo namaḥ |
anāhata-mahā-padma-maṇdirāyai namo namaḥ |
sahasrāra-sarojāta-vāsitāyai namo namaḥ |
punarāvṛtti-rahita-purasthāyai namo namaḥ |
vāṇī-gāyatrī-sāvitrī-sannutāyai namo namaḥ |
ramā-bhūmi-sutārādhya-padābjāyai namo namaḥ |
lopāmudrārcita-śrī-maccaraṇāyai namo namaḥ |
sahasra-rati-saundarya-śarīrāyai namo namaḥ || 70 ||
bhāvanā-mātra-saṇtuṣṭa-hṛdayāyai namo namaḥ |
satya-saṃpūrṇa-vijñāna-siddhi-dāyai namo namaḥ |
śrī-locana-kṛtollāsa-phala-dāyai namo namaḥ |
śrī-sudhābdhi-maṇi-dvīpa-madhya-gāyai namo namaḥ |
dakśādhvara-vinirbheda-sādhanāyai namo namaḥ |
śrī-nātha-sodarībhūta-śobhitāyai namo namaḥ |
candra-śekhara-bhaktārti-bhañjanāyai namo namaḥ |
sarvopādhi-vinirmukta-caitanyāyai namo namaḥ |
nāma-pārayaṇābhīṣṭa-phala-dāyai namo namaḥ |
23
sṛṣṭi-sthiti-tirodhāna-saṅkalpāyai namo namaḥ || 80 ||
śrī-ṣoḍaśākṣarī-mantra-madhya-gāyai namo namaḥ |
anādyanta-svayaṃbhūta-divya-mūrtyai namo namaḥ |
bhakta-haṃsa-pari-mukhya-viyogāyai namo namaḥ |
mātṛ-maṇḍala-samyukta-lalitāyai namo namaḥ |
bhaṇḍa-daitya-mahā-sattva-nāśanāyai namo namaḥ |
krūra-bhaṇḍa-śiraccheda-nipuṇāyai namo namaḥ |
dhātr-acyuta-surādhīśa-sukha-dāyai namo namaḥ |
caṇḍa-muṇḍa-niśuṃbhādi-khaṇḍanāyai namo namaḥ |
raktākṣa-raktajihvādi-śikṣaṇāyai namo namaḥ |
mahiṣāsura-dor-vīrya-nigrahāyai namo namaḥ || 90 ||
abhrakeśa-mahotsāha-kāraṇāyai namo namaḥ |
maheśa-yukta-naṭana-tat-parāyai namo namaḥ |
nija-bhartṛ-mukhāṃbhoja-cintanāyai namo namaḥ |
vṛṣabha-dhvaja-vijñāna-bhāvanāyai namo namaḥ |
janma-mṛtyu-jarā-roga-bhañjanāyai namo namaḥ |
vidheya-mukta-vijñāna-siddhidāyai namo namaḥ |
kāma-krodhādi-ṣaḍ-varga-nāśanāyai namo namaḥ |
rājarājārcita-padasarojāyai namo namaḥ |
sarva-vedānta-saṅsiddha-sutattvāyai namo namaḥ || 100 ||

śrī-vīra-bhakta-vijñāna-vidhānāyai namo namaḥ |


aśeṣa-duṣṭa-danuja-sūdanāyai namo namaḥ |
sākṣācchrī-dakṣiṇā-mūrti-manojñāyai namo namaḥ |
haya-medhāgra-saṃpūjya-mahimāyai namo namaḥ |
dakṣa-prajāpati-sutaveṣāḍhyāyai namo namaḥ |
sumabāṇekṣu-kodaṅḍa-maṅḍitāyai namo namaḥ |
nitya-yauvana-māṅgalya-maṅgalāyai namo namaḥ |
mahādeva-samāyukta-śarīrāyai namo namaḥ |
mahādeva-rata-utsukya-mahādevyai namo namaḥ || 108 ||

23. Śrī Godā


oṃ śrī raṅga - nāyikyai namaḥ | śrī godāyai | śrī viṣṇucitta-ātma-jāyai | satyai |
gopī-veśa-dharāyai | devyai | bhū-sutāyai | bhoga-śālinyai | tulasī-vana-
sañjātāyai | śrī-dhanvī-pura-vāsinyai || 10 ||
śrī-bhaṭṭa-nātha-priya-karāyai | śrī krṣṇāyuta-bhojinyai | ābhukta-mālya-dāyai |
bālāyai | śrī raṅga-nātha-priyāyai | parāyai | viśvambharāyai | kalā-lāpāyai | yati-
raja-sahodaryai | śrī kṛṣṇa-anuraktāyai || 20 ||
subhagāyai | durlabha- śrī-sulakṣaṇāyai | lakṣmī-priya-sakhyai | śyāmāyai |
24
dayāñcita-dṛgañcalāyai | phālguṇyāma-avirbhavāyai | ramyāyai | dhanur-māsa-
kṛta-vratāyai | campaka-aśoka-punnaga-mālatī-bilva-śatakacāyai | ākāra-traya-
sampannāyai || 30 ||
nārāyaṇa-pada-āśitāyai | śrīmad aṣṭākṣara-mantra-rāja sthita manodharāyai |
mokṣa pradāna nipuṇāyai | manurāja-adhi-devatāyai | brahmaṇyai | loka-
jananyai | līlā-mānuṣya-rūpiṇyai | brahma-jñāna-pradāyai | māyāyāi | sac-cid-
ānanda-vigrahāyai || 40
mahā-pati-vratāyai | viṣṇu-guṇa-kīrtana-lolupāyai | prapanna-arti-harāyai |
nityāyai | veda- sodha-vihāriṇyai | śrī raṅga-nātha māṇikya-mañjarī-mañjula-
bhāṣiṇyai | pradma-priyāyai | padma-hastayai | vedānta-dvaya-bodhinyai |
suprasannāyai || 50 ||
bhagavtyai | śrī janārdana- jīvikāyai | sugandha-avayavāyai | cāru-raṅga-
maṅgala-dīpikāyai | dhvaja-vajra-aṅkuśa abja-malati - mṛdu-pādata-lañcitāyai |
tarkā-kāra - nakha-varāyai | pravāla-mṛdula-aṅgulyai | kūrmopameya -
padordhvā-bhagāyai | somana-pārśiṭīkāyai | vedārtha-bhāva-tattva-jñāyai || 60 ||
loka - ārādhya - aṅghri - paṅkajāyai | ānanda - budbudākāra - sugulphāyai |
param-aṃśakāyai | atula - pratima - abhāsvad - aṅgulīyaka - bhūṣitāyai | mīna -
ketana -tūṇīra - cāru - jaṅghā - virājitāyai | kubja-jānu - dvaya- adhyāyai | svara -
rambhābha-śaktikāyai | viśāla - jaghanāyai | pīta - suśroṇyai | maṇi-mekhalāyai ||
70 ||
ānanda- sāgara- āvarta-gambhīra-ambhojanā- trikāyai | bhāsvad- vali -trikāyai |
cāru-pūrṇa-lāvaṇya-saṃyutāyai | nava-romā-valirājyai | sudhā-kumbha-stanyai |
kalpa-mālā-nibha-bhujāyai | candra-khaṇḍana-khāñcitāyai | pravāla-aṅgulī -
vinyasta-mahā-ratna-aṅgulauyakāyai | nava-aruṇa-pravālābha -pāṇi -deśa
samāñcitāyai | kambu -kaṇṭhyai || 80 ||
su-cibukāyai | bimba-oṣṭhyai | kunda-danta-yuje | kāruṇya-rasa- niṣpanda-
locana-dvaya śālinyai | kamanīya- prabhā-bhāsvat-cāmpeya-nibha- nāsikāyai |
darpaṇa-ākāra-vipula-kapola-dvitayāñcitāyai | ananta- arka- prakāsodyan-maṇi-
tāṭaṅka-śobhitāyai | koṭi- sūrya-agni-saṅkāśa-nānā-bhūṣaṇa-bhūṣitāyai |
sugandha-vadanāyai | subhrave || 90 ||
ardha- candra- lalāṭikāyai | pūrṇa-candrānanāyai | nīla-kuṭila-alaka-śobhitāyai |
saundarya sīmā vilasat-kastūri -tilaka-ujjvalāyai | dhaga dhagāya mānodyan-
maṇi bhūṣaṇa-rājitāyai | jājvalya-mānasad-ratna divya cūḍā-vataṃsakāyai |
sūrya candrādi-kalyāṇa bhūṣaṇāñcita veṇikāyai | atyarka-anala-tejovat-maṇi-
kañcuka-dhāriṇyai | sad-ratna -jāla-vidyota-vidyut -puñjābha-śāṭikāyai | nānā-
maṇi -gaṇa-akīrṇa kāñcana- aṅgada-bhūṣitāyai || 100 ||
kuṃkuma-aguru-kastūri-divya-candana carcitāyai | svocita- ujvala-vidyota-
vicitra-maṇi-hāriṇyai | paribhāsvad-ratna-puñja-dīpta-svarṇa-nicolikāyai |
asaṅkhyeya-sukha-sparśa-sarva avayava-bhūṣaṇāyai | mallika-apārijāta ādi-
divya-puṣpa-śriyāñcitāyai | śrī raṅga-nilayāyai | pūjyāyai | divya-devī-sevitāyai ||
25

24. Skanda
oṃ skandāya namaḥ | guhāya | ṣaṅ-mukhāya | phāla-netra-sutāya | prabhave |
piṅgalāya | kṛttikā-sūnave | śikhi-vāhanāya | dviṣaḍ-bhujāya | dviṣaṅ-netrāya || 10
śakti-dharāya | piśitāśa-prabhañjanāya | tārakāsura-samhartre | rakṣobala-
vimardanāya | mattāya | pramattāya | unmattāya | sura-sainya-surakṣakāya |
devāsenā-pataye | prājñāya || 20 ||
kṛpālave | bhakta-vatsalāya | umā-sutāya | śakti-dharāya | kumārāya | krauñca-
dāraṇāya | senāniye | agni-janmane | viśākhāya | śaṅkarātmajāya || 30 ||
śiva-svāmine | guṇa-svāmine | sarva-svāmine | sanātanāya | ananta-śaktaye |
akṣobhyāya | pārvatī-priya-nandanāya | gaṅgā-sutāya | śarod-bhūtāya | āhūtāya ||
40 ||
pāvakātmajāya || jṛṃbhāya | prajṛṃbhāya | ujjṛṃbhāya | kamalāsana-santuṭṣāya |
eka-varṇāya | dvi-varṇāya | tri-varṇāya | sumano-harāya | catur-varṇāya || 50 ||
pañca-varṇāya | prajāpataye | ahas-pataye | agni-garbhāya | śamī-garbhāya |
viśva-retase | surārighne | harid-varṇāya | śubha-karāya | vasumate || 60 ||
vaṭu-veṣa-bhṛte | pūṣṇe | gabhastaye | gahanāya | candra-varṇāya | kalā-dharāya |
māyā-dharāya | mahā-māyine | kaivalyāya | śaṅkarātmajāya || 70 ||
viśva-yonaye | ameyātmane | tejo-nidhaye | anāmayāya | parameṣṭhine | para-
brahmaṇe | veda-garbhāya | virāṭ-sutāya | puliṅda-kanyā-bhartre | mahā-
sārasvata-vratāya || 80 ||
āśritākhila-dātre | coraghnāya | roga-nāśanāya | ananta-mūrtaye | ānandāya |
śikhaṇḍi-kṛta-ketanāya | ḍaṃbhāya | parama-ḍaṃbhāya | mahā-ḍaṃbhāya |
vṛṣākapaye || 90 ||
kāraṇopātta-dehāya | kāraṇātīta-vigrahāya | anīśvarāya | amṛtāya | prāṇāya |
prāṇāyāma-parāyaṇāya | viruddha-hantre | vīraghnāya | rakta-śyāma-gaḷāya |
śyāma-kandharāya || 100 ||
mahate | subrahmaṇyāya | guha-prītāya | brahmaṇyāya | brāhmaṇa-priyāya |
veda-vedyāya | akṣaya-phala-pradāya | vallī devasenāsameta śrī
subrahmaṇyasvāmine || 108 ||

25. Hanuman
oṃ āñjaneyāya namaḥ | mahā-vīrāya | hanumate | mārut-ātmajāya | tattva-jñāna-
pradāya | sītā-devī-mudrā-pradāyakāya | aśoka-vanikā-cchettre | sarva-māyā-
vibhañjanāya | sarva-bandha-vimoktre | rakṣo-vidhvamsakāya || 10 ||
para-vidyā-parī-haraya | para-śaurya-vināśanāya | para-mantra-nirā-kartre | para-
yantra-prabhedakāya | sarva-graha-vināśine | bhīmasena-sahāya-kṛte | sarva-
duḥkha-harāya | sarva-loka-cāriṇe | manojavāya | parijāta-dru-mūlasthāya || 20 ||
26
sarva-mantra-svarūpavate | sarva-tantra-svarūpiṇe | sarva-yantrātmakāya |
kapīśvarāya | mahā-kāyāya | sarva-roga-harāya | prabhave | bala-siddhi-karāya |
sarva-vidyā-saṃpat pradāyakāya | kapi-senā-nāyakāya || 30 ||
bhaviṣyac-caturānanāya | kumāra-brahma-cāriṇe | rakta-kuṇḍala-dīptimate |
cañcala-dvāla-sannaddha-lamba-māna-śikhojvalāya | gandharva-vidyā tattva-
jñāya - mahā-bala-parākramāya | kārā-gṛha-vimoktre | śṛṅgkalā-bandha-
mocakāya | sāgarottārakāya | prājñāya || 40 ||
rāma-dūtāya | pratāpavate | vānarāya | kesari-sutāya | sītā-śoka-nivāraṇāya |
añjana-garbha-sambhūtāya | bālārka-sadṛśānanāya | vibhīṣaṇa-priyakarāya |
daśa-grīva-kulāntakāya | lakṣmaṇa-prāṇa-dātre || 50 ||
vajra-kāya | mahā-dyutaye | cirañjīvine | rāma-bhaktāya | daitya-kārya-
vighātakāya | akṣa-hantre | kāñca-nābhāya | pañca-vaktrāya | maha-tapase |
laṅkiṇī-bhañjanāya || 60 ||
śrīmate | siṃhikā-prāṇa-bhañjanāya | gandha-mādana-śailasthāya | laṅkā-puri-
vidāhakāya | sugrīva-sacivāya | dhīrāya | śūrāya | daitya-kulāntakāya | surārcitaya
| mahā-tejase || 70 ||
rāma-cūḍāmaṇi-pradāya | kāma-rūpiṇe | piṅgalākṣāya | vārdhi-maināka-pūjitāya |
kabalī-kṛta-mārtāṇḍa-maṇḍalāya | vijitendriyāya | rāma-sugrīva-sandhātre |
mahā-rāvaṇa-mardanāya | sphaṭikābhāya | vāg-adhīśāya || 80
nava-vyākṛti-piṇḍitāya | catur-bāhave | dīna-bandhave | mahātmane | bhakta-
vatsalāya | sañjīvana-nagā-hartre | śucaye | vāgmine | dṛḍa-vratāya | kāla-nemi-
pramathanāya || 90 ||
hari-markaṭa-markaṭāya | dāntāya | śāntāya | prasannātmane | śata-kaṇṭha-
madāpahrte | yogine | rāma-kathā-lolāya | sītān-veṣaṇa-paṇḍitāya | vajra-
daṃṣṭrāya | vajra-nakhāya || 100 ||
rudra-vīrya-samudbhavāya | indrajit-prahitā-mogha-brahmāstra-vinivārakāya |
pārtha-dhvajāgra-saṁvāsine | śara-pañjara-bhedakāya | daśa-bāhave | loka-
pūjyāya | jāmbavat-prīti-vardhanāya | sītā-sameta-śrī-rāma-pāda-sevā-
dhurandharāya || 108 ||

26. Rāmānuja
oṃ rāmānujāya namaḥ | puṣkarākṣāya | yatīndrāya | karuṇākarāya | kānti-
madhyātmajāya | śrīmate | līlā-mānuṣa-vigrahāya | sarva-śāstrārtha-tattva-jñāya |
sarva-jñāya | sajjana-priyāya || 10 ||
nārāyaṇa-kṛpā-pātrāya | śrī-bhūta-pura-nāyakāya | anaghāya | bhakta-mandārāya
| keśavānanda-vardhanāya | kāñci-pūrṇa-prīya-sakhāya | praṇatārti-vināśakāya |
puṇya-saṃkīrtanāya | puṇyāya | brahma-rākṣasa-mocakāya || 20 ||
yādava-pāditā-pārtha-vṛkṣa-cheda-kuṭārakāya | amoghāya | lakṣmaṇa-munaye |
27
śāradā-ṣoka-nāśanāya | nirantara-janājñāna-vimocana-vicakṣanāya | vedānta-
dvaya-sāra-jñāya | varadāmbu-pradāyakāya | parābhiprāya-tattva-jñāya |
yāmuna-aṅguli-mocakāya | deva-rāja-kṛpa-labdha-ṣaḍ-vākyārtha-maho-dadhaye
|| 30 ||
pūrṇārya-labdha-san-mantrāya | śauri-pādābja-ṣaṭ-padāya | tri-daṇḍa-dhāriṇe |
brahma-jñāya | brahma-jñāna-parāyaṇāya | raṅgeśa-kaiṅkarya-rathāya | vibhūti-
dvaya-nāyakāya | goṣṭi-pūrṇa-kṛpa-labdha-mantra-rāja-prakāśakāya |
varāraṅgānukampātta-drāviḍāmnāya-pāragāya | mālādharārya-sujñāta-drāviḍ-
āmnāya-tattvadhiye || 40 ||
catus-sapta-śiśyāḍhyāya | pañcācārya-padāśrayāya | prapīta-viṣa-tīrthāmba-
prakaṭi-kṛta-vaibhavāya | praṇatārthi-harācāryāya-datta-bhīkṣaika-bhojanāya |
pavitrī-kṛta-kūreśāya bhāgineya-tri-daṇḍa-kāya | kūreśa-dāśarathyādi-
caramārtha-prakāśakāya | raṅgeśa-veṅkaṭeśādi-prakaṭi-kṛt-vaibhavāya | devarāja-
arcana-ratāya | mūka-mukti-pradāyakāya || 50 ||
yajña-mūrti-pratiṣṭātre | man-nāthāya | dharaṇī-dharāya | varadācārya sad-
bhaktāya | yajñeśārthi vināśakhaya | anantābhiṣṭa-phala-dāya | viṭṭaleśa
prapūjitāya | śrīṣaila-pūrṇa-karuṇālabdha-rāmāyaṇārthakāya | prapatti
dharmaika-ratāya | govindārya-priyānujāya || 60 ||
vyāsa-sūtrārtha-tattva-jñāya | bodhāyana matānugāya | śrī-bhāṣyādi mahā-
grantha-kārakāya | kali-nāśanāya | advaita-mata-vicchetre | viśiṣṭādvaita-
pāragāya | kuraṅga-nagarī-pūrṇa mantra-ratnopadeśikāya | vināś-itetara-matāya |
śeṣī-kṛta ramāpataye | putrī-kṛta śaṭhārātaye || 70 ||
śaṭha-jīte | rṇa-mocakāya | bhāṣā-datta-haya-grīvāya | bhāṣya-kārāya | mahā-
yaśase | pavitrī-kṛta bhu-bhāgāya | kūrma-nātha prakāśakāya | śrī-
veṅkaṭācalādhīśa śaṅkha-cakra-pradāyakāya | śrī-venkaṭeśa-śvaśurāya | śrī-rāma-
saka deśikāya || 80 ||
kṛpā-mātra prasann-āryāya | gopikā mokṣa-dāyakāya | samīcīnārya sac-chiśya
sat-kṛtāya | vaiṣṇava-priyāya | kṛmi-kāṇṭa-nṛpa-dhvaṃsīne | sarva mantra
mahodadhaye | aṅgī-kṛtāndhra-pūrṇāryāya | sālagrāma pratiṣṭithāya | śrī bhakta-
grāma-pūrṇeśāya | viṣṇu-vardhana rakṣakāya || 90 ||
baudha-dhvānta sahasrāṃśave | śeṣa-rūpa-pradarśakāya | nagarī-kṛta vedādraye |
ḍillīṣvara samarcitāya | nārāyaṇa pratiṣṭātre | saṃpat-putra vimocakāya | saṃpat-
kumāra janakāya | sādhu-loka śikhāmaṇaye | supratiṣṭita govinda-rājāya | pūrṇa-
manorathāya || 100 ||
godāgrajāya | dig-vijetre | godābhiṣṭha prapūrakāya | sarva-samśaya-vicchetre |
viṣṇu-loka pradāyakāya | avyāhata-mahad-vartmane | yati-rājāya | jagat-gurave ||
108 || oṃ śrīmate rāmāṇujāya namaḥ ||
28

27. Guru
oṃ sad-gurave namaḥ | ajñāna-nāśakāya | adambhine | vedānta-prakāśakāya |
anapekṣāya | anasūyave | anupamāya | abhaya-pradātre | amānine | ahiṅsā-
mūrtaye || 10 ||
ahaituka-dayāsindhave | ahaṅkāra-nāśakāya | ahaṅkāra-varjitāya | āchāryendrāya
| ātma-santuṣṭāya | ānanda-mūrtaye | ārjava-yuktāya | uchitavāche | utsāhine |
udāsīnāya || 20 ||
uparatāya | aiśvarya-yuktāya | kṛitakṛityāya | kṣamāvate | guṇātītāya | cāru-vāg-
vilāsāya | cāru-hāsāya | chhinna-saṅśayāya | jñāna-dātre | jñāna-yajña-tatparāya ||
30 ||
tattva-darśine | tapasvine | tāpa-harāya | tulya-nindāstutaye | tulya-priyāpriyāya |
tulya-mānāpamānāya | tejasvine | tyakta-sarva-parigrahāya | tyāgine | dakṣāya ||
40 ||
dāntāya | dṛiḍha-vratāya | doṣa-varjitāya | dvandvātītāya | dhīmate | dhīrāya |
nitya-santuṣṭāya | nirahaṅkārāya | nirāśrayāya | nirbhayāya || 50 ||
nirmadāya | nirmamāya | nirmalāya | nirmohāya | niryogakṣemāya | nirlobhāya |
niṣkāmāya | niṣkrodhāya | niḥsaṅgāya | paramasukhadāya || 60 ||
paṇḍitāya | pūrṇāya | pramāṇa-pravartakāya | priya-bhāṣiṇe | brahma-karma-
samādhaye | brahmātmaniṣṭhāya | brahmātmavide | bhaktāya | bhavarogaharāya |
bhuktimuktipradātre || 70 ||
maṅgala-kartre | madhurabhāṣiṇe | mahātmane | mahā-vākyopadeśa-kartre |
mita-bhāṣiṇe | muktāya | maunine | yatachittāya | yataye || 80 ||
yaddṛicchālābha-santuṣṭāya | yuktāya | rāga-dveṣa-varjitāya | viditākhila-śāstrāya
| vidyā-vinaya-sampannāya | vimatsarāya | vivekine | viśāla-hṛidayāya |
vyavasāyine | śaraṇāgata-vatsalāya || 90 ||
śāntāya | śuddha-mānasāya | śiṣya-priyāya | śraddhāvate | śrotriyāya | satya-vāce |
sadāmuditavadanāya | samachittāya | samādhika-varjitāya | samāhitachittāya ||
100 ||
sarva-bhūta-hitāya | siddhāya | sulabhāya | suśīlāya | suhṛide | sūkṣma-buddhaye |
saṅkalpa-varjitāya | sampradāyavide | svatantrāya || 108 ||
29

28. Navagraha
oṃ bhānave namaḥ | hamsāya | bhāskarāya | suryāya | sūrāya | tamoharāya |
rathine | viśve-dhṛte | avyāptre | harāya || 10 ||
veda-mayāya | vibhave | śudhāṃśave | śubhrāṃsave | candrāya | abja-netra-
samudbhavāya | tārādhipāya | rohinīśāya | śambhu-mūrti-kṛtālayāya |
auśadhīḍyāya || 20 ||
auśadhīpataye | īśvara-dharāya | sudhā-nidhaye | sakalāhlādana-karāya |
bhaumāya | bhūmi-sutāya | bhūta-mānyāya | samudbhavāya | āryāya | agni kṛte ||
30 ||
rohitaṅgakāya | rakta-vastra-dharāya | śucaye | maṅgalāya | aṅgārakāya | rakta-
māline | māyā-viśāradhāya | budhāya | tārā-sutāya | saumyāya || 40 ||
rohini-garbha-sambhutāya | candrātma-jāya | soma-vamśa-karāya | śruti-
viśāradhāya | satya-sandhāya | satya-sindhave | vidu-sutāya | vibhutāya | vibhave
| vag-kṛte || 50 ||
brahmaṇāya | brahmaṇe | diśanāya | śubha-veśa-dharāya | gīś-pataye | gurave |
indra-purohitāya | jīvāya | nirjara-pūjitāya | pītāmbharālaṅgkṛtāya || 60 ||
bhṛgave | bhārgava-sambhūtāya | niśācara-gurave | kavaye | bhṛtya-keta-harāya |
bhṛgu sutāya | varṣa-kṛte | dīna-rājya-dāya | śukrāya | śukra-svarūpāya || 70 ||
rājya-dāya | laya-kṛtāya | koṇāya | śanaiścarāya | mandāya | chāya-hṛdaya-
nandanāya | mārtānḍajāya | paṅgave | bhānu-tanūbhavāya | yamānujāya || 80 ||
adīpya-kṛte | nīlāya | sūrya-vamśa-jāya | nirmāna-dehāya | rāhave | svar-bhānave
| aditya-candra-dveśine | bhujaṅgamāya | simhi deśāya | guṇavate || 90 ||
rātri pati pīḍitāya | ahi rāje | śiro hīnāya | viśa-dharāya | mahā kāyāya | mahā-
bhūtāya | brahmaṇāya | brahma-sambhūtāya | ravi-kṛte | rāhu-rūpa-dhṛte || 100 ||
ketave | ketu svarūpāya | kecarāya | kagrutālayāya | brahma-vide | brahma-
putrāya | kumāra-kāya | brāhmaṇa prītāya || 108 ||

29. Sūrya
oṁ aruṇāya namaḥ | śaraṇyāya | karuṇa-rasa-sindhave | asamāna-balāya | ārta-
rakṣakāya | ādityāya | ādibhūtāya | akhilāgama-vedine | acyutāya || 10 ||
akhilajñāya | anantāya | ināya | viśva-rūpāya | ijyāya | indrāya | bhānave | indirā-
mandirāptāya | vandanīyāya | iśāya || 20 ||
suprasannāya | suśīlāya | su-varcase | vasu-pradāya | vasave | vāsudevāya |
ujvalāya | ugra-rūpāya | ūrdhva-kāya | vivasvate || 30 ||
udhyat kirana-jālāya | hṛṣīkeśāya | ūrjasvalāya | vīrāya | nirjarāya | jayāya | uru-
dvayābhāva-vinirmukta-nija-sārathaye | ṛṣi vandyāya | rugg-hantre | ṛkṣa-
30
cakracalāya || 40 ||
ṛjusva-bhāvacittāya | nitya-stutyāya | ṛkāra-mātṛkā varṇa-rūḍāya | ujvala-tejase |
ṛkṣādhi-nātha-mitrāya | puṣkarākṣāya | lupta-dantāya | śāntāya | kāntidāya |
ghanāya || 50 ||
kanat-kanaka-bhūṣāya | svadyāya | lūnitākhila-daityāya | satyananda-svarūpiṇe |
apavarga-pradāya | ārta-śaraṇyāya | ekākine | bhagavate | sṛṣṭi-sthityanta-kāriṇe |
guṇātmane || 60 ||
ghṛṇbhṛte | bṛhate | brahmaṇe | aiśvarya-dāya | śarvāya | harid-aśvāya | śauraye |
daśa-dik samprakāśāya | bhakta-vaśyāya | jas-karāya || 70 ||
jayine | jagatānanda-hetave | janma-mṛtyu-jarā-vyādhi-varjitāya | ucca-sthāna-
samārūḍharatha-sthāya | asurāraye | kamanīya-karāya | abja-vallabhāya | antar-
bahir-prakāśāya | acintyāya | ātmarūḍiṇe || 80 ||
acyutāya | amareśāya | parasmai-jyotiṣe | ahas-karāya | ravaye | haraye |
paramātmane | taruṇāya | vareṇyāya | grahānām-pataye || 90 ||
bhāskarāya | ādi-madhyānta-rahitāya | saukhya-pradāya | sakala-jagatām-pataye |
sūryāya | kavaye | nārāyaṇāya | pareśāya | tejorūḍāya | śrīṃ hiraṇya-garbhāya ||
100 ||
hrīṃ sapat-karāya | aiṃ iṣṭārtha-dāya | anu-prasannāya | śrimate | śreyase |
bhakta-koṭi-saukhya-pradāyiṇe | dīpta-murtaye | nikhilāgaṅa-vedyāya || 108 ||
nityanandāya
30. Candra
oṁ śrīmate namaḥ | śaśa-dharāya | candrāya | tārādhīśāya | niśā-karāya | sudhā-
nidhaye | sadārādhyāya | sat-pataye | sādhu-pūjitāya | jitendriyāya || 10 ||
jayodyogāya | jyotiś-cakra-pravartakāya | vikartanānujāya | vīrāya | viśveśāya |
viduṣāṃ-pataye 1 | doṣākarāya | duṣṭa-durāya | puṣṭimate | śiṣṭa-pālakāya || 20 ||
aṣṭa-mūrti priyāya | anantāya | kaṣṭa-dāru-kuṭārakāya | sva-prakāśāya | prakāś-
ātmane | dyucarāya | deva-bhojanāya | kalā-dharāya | kāla-hetave | kāma-kṛte ||
30 ||
kāma-dāyakāya | mṛtyu-saṃhārakāya | amartyāya | nityānuṣṭhāna-dāya | kṣapā-
karāya | kṣīṇa-pāpāya | kṣaya-vṛddhi-samanvitāya | jaivātṛ-kāya | śucaye |
śubhrāya || 40 ||
jayine | jaya-phala-pradāya | sudhā-mayāya | sura-svāmine | bhaktānām-iṣṭa-
pradāyakāya | bhukti-dāya | mukti-dāya | bhadrāya | bhakta-dāridriya-bhañjanāya
| sāma-gāna-priyāya || 50 ||
sarva-rakṣakāya | sāgarodbhavāya | bhayānta-kṛte | bhakti gamyāya | bhava-
bandha-vimocakāya | jagat prakāśa-kiraṇāya | jagat ānanda-kāraṇāya | niśa-
patyāya | nirāhārāya | nirvikārāya || 60 ||
31
nirāmayāya | bhūcchāya-cchāditāya | bhavyāya | bhuvana-prati-pālakāya | sakal
ārtiharāya | saumya-janakāya | sādhu vanditāya | sarvāgamajñāya | sarvajñāya |
sanakādi muni-stuthāya || 70 ||
sita-cchatra-dhvajopetāya | sitāṅgāya | sita-bhūṣanāya | sveta-mālyāmbhara-
dharāya | śveta-gandhānu lepanāya | daśaśva-ratha-samārūḍāya | daṇḍa-pāṇaye |
dhanur dharāya | kunda-puṣpojjvalākarāya | nayanābja-samudbhavāya || 80 ||
ātreya-gotrajāya | atyanta-vinayāya | priya-dāyakāya | karuṇa-rasa-saṃpūrṇāya |
karkaṭa-prabhave | avyayāya | caturaśrā-samārūḍāya | caturāya | divya-vāhanāya
| vivasvan-maṇḍalājñeya-vāsāya || 90 ||
vasu samṛddhi dāya | maheśvara-priyāya | dāntāya | meru gotra-pradakṣiṇāya |
graha-maṇḍala-madhyasthāya | grasitarkāya | grahā dipāya | dvija-rājāya | dyu-
tilakāya | dvi-bhujāya || 100 ||
dvija-pūjitāya | audumbhara-nagā-vāsāya | udārāya | rohiṇī pataye | nityo-dayāya
| muni-stuthāya | nityānanda-phala-pradāya | sakalāhlādana-karāya || 108 ||

31. Aṅgāraka
oṁ mahī-sutāya namaḥ | mahā-bhāgāya | maṅgalāya | maṅgala-pradāya | mahā-
vīrāya | mahā-śūrāya | mahā-bala-parākramāya | mahā-raudrāya | mahā-bhadrāya
| mānanīyāya || 10 ||
dayā-karāya | māna-dāya | amarṣaṇāya | krūrāya | tāpa-traya-vivarjitāya |
supratīpāya | sutāmrākṣāya | subrahmaṇyāya | sukha-pradāya | vaktra-stambhādi
gamanāya || 20 ||
vareṇyāya | vāradāya | sukhine | vīra-bhadrāya | virūpākṣāya | vidūrasthāya |
vibhāvasave | nakṣatra-cakra-sañcāriṇe | kṣatra-rūpāya | kṣātra-varjitāya || 30 ||
kṣaya-vṛddhi vinirmuktāya | kṣamā yuktāya | vicakṣaṇāya | akṣīṇa-phaladāya |
cakṣur-gocarāya | catur-varga-phala-pradāya | vīta-rāgāya | vīta-bhayāya |
vijvarāya | viśva-kāraṇāya || 40 ||
nakṣatra-rāśi-sañcārāya | nānā-bhaya-nikṛantanāya | kamanīyāya | dayā-sārāya |
kanat-kanaka-bhuṣaṇāya | bhayaghnāya | bhavya-phaladāya | bhaktābhaya-vara-
pradāya | śatru-hantre | śamopetāya || 50 ||
śaranāgata-poṣaṇāya | sāhasiṇe | sad-guṇādhyakṣāya | sādhave | samaradur-
jayāya | duṣṭa-dūrāya | śiṣṭa pūjyāya | sarva-kaṣṭa-nivārakāya | duśceṣṭā-vārakāya
| dukha-bhañjanāya || 60 ||
durgharṣāya | haraye | dussvapna-hantre | durdarśāya | duṣṭa-garva-vimocanāya |
bharadvāja-kulodbhūtāya | bhū-sutāya | bhavya-bhūṣaṇāya | raktāmbharāya |
rakta-vapuṣe || 70 ||
bhakta-pālana-tatparāya | caturbhujāya | gadā-dhāriṇe | meṣa-vāhāya |
amithāśanāya | śakti-śūla-dharāya | śaktāya | śāstra-vidyā-viśāradāya | tārkikāya |
32
tāmasādhārāya || 80 ||
tapasvine | tāmra-locanāya | tapta-kāñcana-saṅkāśāya | rakta-kiñjalka-sannibhāya
| gotrādhidevāya | go-madhya-carāya | guṇa-vibhūṣaṇāya | asṛje | aṅgārakāya |
avanti-deśādhiśāya || 90 ||
janārdanāya | sūrya-yāmya-pradeśa-sthāya | yauvanāya | yāmya-diṅ-mukhāya |
trikoṇa-maṇḍala-gatāya | tri-daśādhi pasannutāya | śucaye | śuci-karāya | śūrāya |
śuci-vaśyāya || 100 ||
śubhā-vahāya | meṣa-vṛścika rāśīśāya | medhāvine | mitha-bhāṣaṇāya | sukha-
pradāya | sura-pākṣāya | sarva-bhiṣṭa-phala-pradāya | śrīmate aṅgārakāya namaḥ
|| 108 ||

32. Budha
oṁ budhāya namaḥ | budhārcitāyā | saumyāya | saumya-cittāya | śubha-pradāya |
dṛḍa-vratāya | dṛḍa-phalāya | śrutijāl prabodhakāya | satyāvāsāya | satya-vacase ||
10 ||
śreyasām pataye | avyayāya | somajāya | sukha-dāya | śrī-mate | soma-vaṃśa-
pradīpakāya | veda-vide | veda-tattva-jñāya | vedanta-jñāna-bhāskarāya | vidya-
vicakṣaṇāya || 20 ||
viduśe | vidvat-prīti-karāya | ṛjave | viśvānukūla-sañcarāya | viśeṣa-
vinayānvitāya | vividhāgama-sāra-jñāya | vīryavate | vigata-jvarāya | tri-varga-
phala-dāya | anantāya || 30 ||
tri-daśādhipa-pūjitāya | budhimate | bahu śāstra-jñāya | baline | bandha-
vimocakāya | vakrātivakra-gamanāya | vāsavāya | vasudhādhipāya | prasanna-
vadanāya | vandyāya || 40 ||
vareṇyāya | vāg-vilakṣaṇāya | satyavate | satya-sandhāya | satya-saṅkalpāya |
sadādarāya | sarva-roga-praśamanāya | sarva-mṛtyu-nivārakāya | vāṇijya-
nipuṇāya | vaśyāya || 50 ||
vātāṅgine | vāta-roga-hṛte | sthūlāya | sthairya-guṇādhyakṣāya | sthūla-sūkṣmādi
kāraṇāya | aprakāśāya | prakāśātmane | ghanāya | gagana-bhūṣaṇāya | vidhi-
stuthyāya || 60 ||
viśālākṣāya | vidvaijana-manoharāya | cāru-śīlāya | sva-prakāśāya | capalāya |
jitendriyāya | udhaṅg-mukhāya | makhā-saktāya | magadhādi pataye | haraye || 70
saumya-vatsara-sañjātāya | somapriya-karāya | sukhine | siṃhādhi-rūdḍhāya |
sarvajñāya | śikhi-varṇāya | śivaṅ-karāya | pītāmbarāya | pīta-vapuṣe | pītaccatra-
dhvajāṅkitāya || 80 ||
khaḍga-carma-dharāya | kārya-kartre | kaluṣa-hārakāya | ātreya-gotrajāya |
atyanta-vinayāya | viśva-bhāvanāya | cāmpeye-puṣpa-saṅkāśāya | cāraṇāya |
cāru-bhūṣaṇāya | vīta-rāgāya || 90 ||
33
vīta-bhayāya | viśudha-kanaka-prabhāya | bandhu-priyāya | bandhu-yuktāya |
bāṇa-maṇḍala-samśritāya | arkeśāna-nivāsasthāya | tarka-śāstra-viśāradāya |
praśāntāya | prīti-samyuktāya | priya-kṛte || 100 ||
priya-bhāṣaṇāya | medhāvine | mādhavāsaktāya | mithunādi-pataye | sudhiye |
kanyā-rāśi-priyāya | kāma-pradāya | ghana-phalāśrayāya || 108 ||

33. Bṛhaspati
oṁ gurave namaḥ | guṇa-karāya | goptre | gocarāya | gopati priyāya | guṇine |
guṇa-vatāṃ-śreṣṭāya | guruṇāṃ-gurave | avyayāya | jetre || 10 ||
jayantāya | jaya-dāya | jīvāya | anantāya | jayā-vahāya | āṅgīrasāya |
adhvarāsaktāya | viviktāya | adhvara-kṛt-parāya | vācas-pataye || 20 ||
vaśiṇe | vaśyāya | variṣṭhāya | vāg-vicakṣaṇāya | citta-śudhikarāya | śrīmate |
caitrāya | citra-śikhaṇḍi-jāya | bṛhad-rathāya | bṛhad-bhānave || 30 ||
bṛhas-pataye | abhiṣṭa-dāya | surācāryāya | surārādhyāya | sura-kārya-
kṛtodhyamāya | gīrvāṇa-poṣakāya | dhanyāya | gīṣ-pataye | giriśāya | anaghāya ||
40 ||
dhī-varāya | diṣaṇāya | divya-bhūṣaṇāya | deva-pūjitāya | dhanur-dharāya |
daitya-hantre | dayā-sārāya | dayā-karāya | dāridriya-nāśanāya | dhaṇyāya || 50 ||
dakṣināyana-sambhavāya | dhanur-mīnādhipāya | devāya | dhanur-bāṇa-dharāya |
haraye | āṅgirasābda-sañjatāya | āṅgirasa-kulodbhavāya | sindhu-deśādhipāya |
dhīmate | suvarṇa-kāya || 60 ||
catur-bhujāya | hemāṅga-dāya | hema-vapuṣe | hema-bhūṣaṇa-bhūṣitāya | puśya-
nāthāya | puśyarāga-maṇi-maṇḍana-maṇḍitāya | kāśa-puṣpa-samān-ābhāya |
indrādi-deva-deveśāya | asamāna-balāya | sattva-guṇa-sampat-vibhā-vasave || 70
bhūsurābhiṣṭa-dāya-kāya | bhūri-yaśase | puṇya-vivardhanāya | śarma-rūpāya |
dhanādhyakṣāya | dhanadāya 7 | dharma-pālanāya | sarva-vedārtha-tattva-jñāya |
sarvāpad-vinivārakāya | sarva-pāpa-praśamanāya || 80 ||
svama-tanu-gatāmarāya | rig-veda-pārakāya | ṛkṣa-rāśi-mārga-pracārakāya |
sadānandāya | satya-sandhāya | satya-saṅkalpa-mānasāya | sarvāgama-jñāya |
sarva-jñāya | sarva-vedānta-vide | brahma-putrāya || 90 ||
brāhmaṇeśāya | brahma-vidya-viśāradāya | samānādhika-nirmuktāya | sarva-
loka-vaśam-vadāya | sasurāsura-gandharva-vanditāya | satya-bhāṣaṇāya | bṛhas-
pataye | surācāryāya | dayāvate | śubha-lakṣaṇāya || 100 ||
loka-traya-gurave | śrīmathe | sarvagāya | sarvato-vibhave | sarveśvarāya | sarva-
dātuṣṭāya | sarva-dāya | sarva-pūjitāya || 108 ||
34

34. Śukra
oṁ śukrāya namaḥ | śucaye | śubha-guṇāya | śubha-dāya | śubha-lakṣanāya |
śobhanākṣāya | śubhra-vāhāya | śudha-sphaṭika-bhāsvarāya | dīnarti-hārakāya |
daitya-gurave || 10 ||
devābhi-vanditāya | kāvyāsaktāya | kāma-pālāya | kavaye | kalyāṇa-dāya-kāya |
bhadra-mūrtaye | bhadra-guṇāya | bhārgavāya | bhakta-pālanāya | bhoga-dāya ||
20 ||
bhuvan-ādhyakṣāya | bhukti-mukti-phala-pradāya | cāru-śīlāya | cāru-rūpāya |
cāru-candra-nibhānanāya | nidhaye | nikhila-śāstra-jñāya | nīti-vidhyādhuran-
dharāya | sarva-lakṣana-sampannāya | sarvāpaguṇa-varjitāya || 30 ||
samānādhika-nirmuktāya | sakalāgama-pāragāya | bhṛgave | bhoga-karāya |
bhūmī-sura-pālana-tatparāya | mānasvane | māna-dāya | mānyāya | māyā-tītāya |
mahā-yaśase || 40 ||
bali-prasannāya | abhaya-dāya | baline | bala-parākramāya | bhava-pāśa-pari-
tyāgāya | bali-bandha-vimocakāya | ghanāśayāya | ghanādhyakṣāya | khambu-
grīvāya | kalā-dharāya || 50 ||
kāruṇya-rasa-sampūrṇāya | kalyāṇa-guṇa-vardhanāya | śvetāmbharāya | śveta-
vapuṣe | catur-bhuja-samanvitāya | akṣamālā-dharāya | acintyāya | aksīna-guṇa-
bhāsurāya | nakṣatra-gaṇa-sañcarāya | naya-dāya || 60 ||
nīti-mārga-dāya | varṣa-pradāya | hṛṣīkeśāya | kleśa-nāśakarāya | kavaye |
cintitārtha-pradāya | śānti-mathaye | cittasamādhikṛte | ādhivyādhi-harāya |
bhūri-vikramāya || 70 ||
puṇya-dāya-kāya | purāṇa-puruṣāya | pūjyāya | puruhūtādi-sannutāya | ajeyāya |
vijitārātaye | vividhābharaṇojvalāya | kunda-puṣpa-pratīkāśāya | manda-hāsāya |
mahā-mataye || 80 ||
muktā-phala-samānābhāya | mukti-dāya | muni-sannutāya | ratna-
siṃhāsanārūḍhāya | ratha-sthāya | rajata-prabhāya | surya-prāg-deśa-sañcacrāya |
sura-śatru-suhṛde | kavaye | tulā-vṛṣabha-rāśiśāya || 90 ||
durdharāya | dharma-pālakāya | bhāgya-dāya | bhavya-cāritrāya | bhava-pāśa-
vimocakāya | gauḍa-deśeśvarāya | goptre | guṇine | guṇa-vibhūśanāya | jyeṣṭha-
nakṣatra-saṃbhūtāya || 100 ||
jyeṣṭhāya | śreṣṭhāya | śuci-smitāya | apavarga-pradāya | anantāya | santāna-
phala-dāyakāya | sarvaiśvarya-pradāya | sarva-gīrvāṇa-gaṇa-sannutāya || 108 ||

35. Śani
oṁ sanaiś-carāya namaḥ | śāntāya | sarvābhiṣṭa-pradāya | śaraṇyāya | vareṇyāya |
sarveśāya | saumyāya | sura-vandhyāya | sura-loka-vihāriṇe | sukhāsanopaviṣṭāya
35
|| 10 ||
sundarāya | ghanāya | ghana-rūpāya | ghanābharaṇa-dhāriṇe | ghana-sāra-
vilepāya | khadyotāya | mandāya | manda-ceṣṭāya | mahānīya-guṇātmaṇe |
martya-pāvana-pādāya || 20 ||
maheśāya | chāyā-putrāya | śarvāya | śata-tūnīr-dhāriṇe | cara-sthira-svabhāvāya |
cañcalāya | nīla-varṇāya | nityāya | nīlāñjana-nibhāya | nīlāmbhara-vibhūṣāya ||
30 ||
niścalāya | vedyāya | vidhi-rūpāya | virodhādhāra-bhūmaye | vedā-spada-
svabhāvāya | vajra-dehāya | vairāgya-dāya | vīrāya | vīta-roga-bhayāya | vipat-
paraṃ-pareśāya || 40 ||
viśva-vandyāya | gṛdhra-vāhanāya | gūḍāya | kūrmāṅgāya | kurūpiṇe | kutsitāya |
guṇāḍyāya | gocarāya | avidyā-mūla-nāśāya | vidyā'vidyā-svarūpiṇe || 50 ||
āyuśya-kāraṇāya | āpad-uddhartre | viṣṇu-bhaktāya | vaśine | vividhāgama-
vedine | vidhi stutyāya | vandyāya | virūpākṣāya | variṣṭhāya | gariṣṭhāya || 60 ||
vajrāṅkuśa-dharāya | varadābhaya-hastāya | vāmanāya | jyeṣṭhā-patni sametāya |
śreṣṭhāya | mita-bhāṣiṇe | aṣṭaugha-nāśanāya | puṣṭi-dāya | stutyāya | stotra-
gamyāya || 70 ||
bhakti-vaśyāya | bhānave | bhānu-putrāya | bhavyāya | pāvanāya | dhanur-
maṇḍala-samsthāya | dāntāya | dhanuṣmate | tanu-prakāśa-dehāya | tāmasāya ||
80 ||
aśeṣa-jana-vandyāya | viśeṣa-phala-dāyiṇe | vaśī-kṛta-janeśāya | paśunām-pataye
| ke-carāya | khageśāya | ghana-nīlāmbharāya | kāṭinya-mānasāya | ārya-gaṇa-
stutyāya | nīla-cchatrāya || 90 ||
nityāya | nirguṇāya | guṇātmane | nirāmayāya | nindyāya | vandanīyāya | dhīrāya |
divya-dehāya | dīnārti-haraṇāya | daitya-nāśakarāya || 100 ||
ārya-jana-gaṇyāya | krūrāya | krūra-ceṣṭhāya | kāma-krodha-karāya | kalatra-
putra-śatrutva-kāraṇāya | pari-poṣita-bhaktāya | para-bhīti-harāya | bhakta-saṅga-
mano-bhiṣṭa-phala-dāya || 108 ||

36. Rāhu
oṁ rāhave namaḥ | saiṃhikāya | vidhuntāya | sura-śatrave | tamase | praṇaye |
gārgyānanāya | surāgave | nīla-jīmūta-saṅkāsāya | catur-bhujāya || 10 ||
khaḍga-kheṭaka-dhāriṇe | varadāyaka-hastakāya | sūlā-yudhāya | megha-varṇāya
| kṛṣṇa-dhvaja-patākavate | dakṣiṇāśā-mukha-rathāya | tīkṣṇa-daṃṣṭrā-karāya |
śūrpākārāsana-sthāya | gomedhā-bharaṇa-priyāya | māṣa-priyāya || 20 ||
kāśyapa-ṛṣi-nandanāya | bhujageśvarāya | ulkā-pātayitre | śūla-nidhipāya | kṛṣṇa-
sarpa-rāje | vṛṣat-pālā-vrtāsyāya | ardha-śarīrāya | jāḍava-pradāya | ravīndu-
36
bhīkarāya | chāyā-svarūpiṇe || 30 ||
kaṭināṅga-kāya | dviṣac-cakrac-chedakāya | karālāsyāya | bhayaṅkarāya | krūra-
karmaṇe | tamo-rūpāya | śyāmātmane | nīla-lohitāya | kirīṭiṇe | nīla-vasanāya || 40
śani-sāmanta-vartmagāya | caṇḍāla-varṇāya | aśva-rkṣya-bhavāya | meṣa-
bhavāya | śanivat-phala-dāya | śūrāya | apasavya-gatāya | uparāga-karāya |
sūryendu-cchavi-hlāda-kārakāya | nīla-puṣpa-vihārāya || 50 ||
graha-śreṣṭhāya | aṣṭama-grahāya | kabandha-mātra-dehāya | yātudhāna-kulod-
bhavāya | govinda-vara-pātrāya | deva-jāti-praviṣṭakāya | krūrāya | ghorāya |
śaner-mitrāya | śukra-mitrāya || 60 ||
agocarāya | māne-gaṅgā-snāna-dātre | sva-gṛhe-bhūbalāḍya-kāya | sadgṛhe'nya
bala-dhṛte | caturthe-matṛ-nāśakāya | candra-yute-caṇḍāla-jāti-sūcakāya | janma-
siṃhāya | rājya-dātre | mahā-kāyāya | janma-kartre || 70 ||
vidhuri bhave | mattakājñāna-dāya | janma-kanyā-rājya-dātre | janma-hānidāya |
navame-pitṛ-nāśāya | pañcame-śoka-dāyakāya | dyūte-kalatra-hantre | saptame-
kalaha-pradāya | ṣaṣṭe-vitta-dātre | caturthe-vaira-dāyakāya || 80 ||
navame-pāpa-dātre | daśame-śoka-dāyakāya | ādau-yaśah-pradātre | ante-vaira-
pradāyakāya | kālātmane | gocarācarāya | dhaneka-kutpradāya | pañcame-dṛṣaṇā-
śṛṅga-dāya | svarbhānave | baline || 90 ||
mahā-saukhya-pradāyine | candra-vairiṇe | śāśvatāya | sura-śatrave | pāpa-
grahāya | śāmbhavāya | pūjyakāya | pāṭīn-pūraṇārthāya | paiṭīnasa-kulodbhavāya
| bhakta rakṣāya || 100 ||
rāhu-mūrtaye | sarvābhiṣṭa-phala-pradāya | dīrghāya | kṛṣṇāya | aśirase | viṣṇu-
netrāraye | devāya | dānavāya || 108 ||

37. Ketu
oṁ ketave namaḥ | sthūla-śirase | śiro-mātrāya | dhvajākṛtaye | navagraha-
yuttāya | siṃhikāsurī-garbha-saṃbhavāya | mahā-bhīti-karāya | citra-varṇāya |
piṅgalākṣāya | phala-dhūmra-saṅkāśāya || 10 ||
tīkṣna-daṃṣṭrāya | mahoragāya | rakta-netrāya | citra-kāriṇe | mahāsurāya | tīvra-
kopāya | pāpa-kaṇṭakāya | krodha-nidhaye | chāya-graha-viśeṣa-kāya | antya-
grahāya || 20 ||
mahā-śīrṣāya | sūryāraye | puṣpavad-grahiṇe | vara-hastāya | gadā-pāṇaye | citra-
vastra-dharāya | citra-dhvaja-patākāya | ghorāya | citra-rathāya | śikhine || 30 ||
kuluttha-bhakṣakāya | vaidūryābharaṇāya | utpāta-janakāya | śukra-mitrāya |
manda-sakhāya | gadā-dharāya | nāga-pataye | antar-vedīśvarāya | jaimini-gotra-
jāya | citra-guptātmane || 40 ||
dakṣina-mukhāya | mukunda-vara-pātrāya | mahāsura-kulodbhavāya | ghaṇa-
37
varṇāya | lamba-devāya | mṛtyu-putrāya | utpāda-rūpa-dhāriṇe | adṛśyāya |
kālāgni-sannibhāya | nara-pīṭhakāya || 50 ||
graha-kāriṇe | sarvopadrava-kārakāya | citrā-prasūtāya | analāya | sarva-vyādhi-
vināśakāya | apasavya-pracāriṇe | navame-pāpa-dāyakāya | pañcame-śoka-dāya |
uparāga-gocarāya | pūruṣa-karmaṇe || 60 ||
turīye-sukha-pradāya | tṛtīye-vaira-dāya | pāpa-grahāya | sphoṭaka-kārakāya |
prāṇa-nāthāya | pañcame-śrama-kārakāya | dvitīye-asphuṭa-vāg-dātre | viṣā-
kulita-vaktrakāya | kāma-rūpiṇe | siṃha-dantāya || 70 ||
satyepy-anṛtavate | caturthe-mātṛ-nāśāya | navame-pitṛ-nāśakāya | antye-vaira-
pradāya | sutānandana-bandhakāya | sarpākṣi-jātāya | anaṅgāya | karma-
rāśyudbhavāya | upānte-kīrti-dāya | saptame-kalaha-pradāya || 80 ||
aṣṭame-vyādhi-kartre | dhane-bahu-sukha-pradāya | janane-roga-dāya | ūrdhva-
mūrda-jāya | graha-nāyakāya | pāpa-dṛṣṭaye | khe-carāya | śāmbhavāya | aśeṣa-
pūjitāya | śāśvatāya || 90 ||
naṭāya | śubhāśubha-phala-pradāya | dhūmrāya | sudhā-pāyine | ajitāya | bhakta-
vatsalāya | siṃhāsanāya | ketu-mūrtaye | ravīndu-dyuti-nāśakāya | amarāya || 100
pīḍakāya | amartyāya | viṣnu-dṛṣṭāya | asureśvarāya | bhakta-rakṣāya | vicitra-
phala-dāyine | vicitra-phala-dāyine | bhaktābhiṣṭa-phala-dāya || 108 ||

38. Nāga
oṁ śeṣāya namaḥ | vasukyai | airavatāya | takṣakāya | karkoṭakāya |
dhanañjayāya | kālakeyāya | maṇaye | purāṇāya | piñjarakāya | ela-patrāya |
vāmanāya | nīlāya | anilāya | kalmaśāya | savalāya | aryakāya | ugrāya | kalaśa-
poṭakāya | sura-mukhāya | dadhi-mukhāya | vimala-piṇḍakāya | āptāya |
karoṭakāya | saṅkhāya | valiśikhāya | nisthānakāya | hema-guhāya | nahuṣāya |
piṅgalāya | bahya-karṇāya | hasti-padāya | mudgara-piṇḍakāya | kambalāya |
aśvatarāya | kaliyakāya | vrittāya | samvartakāya | padmāya | mahā-padmāya |
saṅkha-mukhāya | kuṣmāṇḍakāya | kṣemakāya | piṇḍarakāya | karavirāya |
puṣpa-daṃṣṭrakāya | bilvakāya | bilva-pandarāya | mūṣikadāya | śaṅkhaśirase |
pūrna-bhadrāya | haridrakāya | aparājitāya | jyotikāya | śrīvahāya | kauravyāya |
dhṛtarāṣṭhrāya | śaṅkha-piṇḍāya | virajase | suvāhāve | salipindāya | prabhakarāya
| hasti-pindāya | pitharakāya | sumukṣāya | karunapaśanāya | kutharāya |
kuñjarāya | kumudāya | kumudākṣāya | tittryai | halikāya | kardamāya | vahu-
mūlakāya | karkarāya | akarkarāya | kundodarāya | mahodarāya ||

Das könnte Ihnen auch gefallen