Sie sind auf Seite 1von 6

Ganesha

Vakra-Tunndda Maha-Kaaya Suurya-Kotti Samaprabha |


Nirvighnam Kuru Me Deva Sarva-Kaaryessu Sarvadaa ||

Shukla-Ambara-Dharam Vissnnum Shashi-Varnnam Catur-Bhujam |


Prasanna-Vadanam Dhyaayet Sarva-Vighno[a-U]pashaantaye ||

Gayatri

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam |


Bhargo Devasya Dhiimahi Dhiyo Yo Nah Pracodayaat ||

Morning

Karaagre Vasate Lakssmih Karamadhye Sarasvati |


Karamuule Tu Govindah Prabhaate Karadarshanam ||

Durga

Ya devi sarva bhuteshu, shanti rupena sangsthita


Ya devi sarva bhuteshu, shakti rupena sangsthita
Ya devi sarva bhuteshu, matri rupena sangsthita
Yaa devi sarva bhuteshu, buddhi rupena sangsthita
Namastasyai, namastasyai, namastasyai, namo namaha

Sarva-Manggala-Maanggalye Shive Sarvaartha-Saadhike |


Sharannye Trya[i-A]mbake Gauri Naaraayanni Namo[ah-A]stu Te ||

Om jataa jut samaayuktamardhendu krit lakshnam|


Lochanyatra sanyuktam padmendu sadya shan naam ||

Ripavah sankshayam yaanti kalyaanam chop padyate |


Nandate cha kulam punsaam maahaatmyam mam srinu yaanmam ||

Sarvaa baadhaa vinirmukto dhan dhaanya sutaanvitah|


Manushyo matprasaaden bhavishyati na sanshayah||

Shanti karmani sarvatra tatha duh swapna darshane|


Grah pidaasu chograsu maahaatmyam srinu yaanmam||

Saraswati

Yaa Kunde[a-I]ndu-Tussaara-Haara-Dhavalaa Yaa Shubhra-Vastra-[A]avrtaa


Yaa Viinnaa-Vara-Danndda-Mannddita-Karaa Yaa Shveta-Padma-[A]asanaa |
Yaa Brahma-Acyuta-Shankara-Prabhrtibhir-Devaih Sadaa Puujitaa
Saa Maam Paatu Sarasvati Bhagavatii Nihshessa-Jaaddya-Apahaa ||1||
Santoshi

Om shri santoshi mahamaye gajanandam dayini shukravar priye devi narayani
namostute
Jai maa santoshye devi namo namah
Shri santoshyi devyye namah
Om santoshi mahadevvye namah
Om shri gajodevoputriyay namah
Om sarvnivarnaay devibhuta namah
Om sarvkaam falpradaaye namah
Om laliltaaye namah

Gayatri

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam |


Bhargo Devasya Dhiimahi Dhiyo Yo Nah Pracodayaat ||

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam |


Bhargo Devasya Dhiimahi Dhiyo Yo Nah Pracodayaat ||

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam |


Bhargo Devasya Dhiimahi Dhiyo Yo Nah Pracodayaat ||

Surya

Tato Yuddha-Parishraantam Samare Cintayaa Sthitam |


Raavannam Ca-Agrato Drssttvaa Yuddhaaya Samupasthitam ||1||
Daivataish-Ca Sam-Aagamya Drassttum-Abhyaagato Rannam |
Upaagamya-Abraviid-Raamam-Agastyo Bhagavaan-Rssih ||2||
Raama Raama Mahaa-Baaho Shrnnu Guhyam Sanaatanam |
Yena Sarvaan-Ariin-Vatsa Samare Vijayissyasi ||3||
Aaditya-Hrdayam Punnyam Sarva-Shatru-Vinaashanam |
Jaya-[A]avaham Japen-Nityam-Akssayyam Paramam Shivam ||4||
Sarva-Manggala-Maanggalyam Sarva-Paapa-Prannaashanam |
Cintaa-Shoka-Prashamanam-Aayur-Vardhanam-Uttamam ||5||
Rashmimantam Samudyantam Deva-Asura-Namaskrtam |
Puujayasva Vivasvantam Bhaaskaram Bhuvane[a-Ii]shvaram ||6||
Sarva-Deva-[A]atmako Hy[i]-Essah Tejasvii Rashmi-Bhaavanah |
Essa Deva-Asura-Gannaan Lokaan Paati Gabhastibhih ||7||
Essa Brahmaa Ca Vissnnush-Ca Shivah Skandah Prajaapatih |
Maahendro Dhanadah Kaalo Yamas-Somo Hy[i]-Apaam Patih ||8||
Pitaro Vasavas-Saadhyaah Hy[i]-Ashvinau Maruto Manuh |
Vaayur-Vahnih Prajaa-Praannaa Rtu-Kartaa Prabhaa-Karah ||9||
Aadityah Savitaa Suuryah Khagah Puussaa Gabhastimaan |
Suvarnna-Sadrsho Bhaanur-Hirannya-Reto Divaakarah ||10||
Harid-Ashvas-Sahasra-Arcis-Sapta-Saptir-Mariicimaan |
Timiro[a-U]nmathanash-Shambhus-Tvassttaa Maartaanndda Amshumaan ||11||
Hirannya-Garbhash-Shishiras-Tapano Bhaaskaro Ravih |
Agni-Garbho[a-A]diteh Putrah Shangkhash-Shishira-Naashanah ||12||
Vyoma-Naathas-Tamo-Bhedii Rg-Yajus-Saama-Paaragah |
Ghana-Vrssttir-Apaam Mitro Vindhya-Viithii-Plavanggamah ||13||
Aatapii Mannddalii Mrtyuh Pinggalas-Sarva-Taapanah |
Kavir-Vishvo Mahaa-Tejaah Raktas-Sarva-Bhavo[a-U]dbhavah ||14||
Nakssatra-Graha-Taaraannaam-Adhipo Vishva-Bhaavanah |
Tejasaam-Api Tejasvii Dvaadasha-[A]atman-Namo[ah-A]stu Te ||15||
Namah Puurvaaya Giraye Pashcimaaya-Adraye Namah |
Jyotirgannaanaam Pataye Dina-Adhipataye Namah ||16||
Jayaaya Jaya-Bhadraaya Hary-Ashvaaya Namo Namah |
Namo Namas-Sahasra-Amsho Aadityaaya Namo Namah ||17||
Nama Ugraaya Viiraaya Saaranggaaya Namo Namah |
Namah Padma-Prabodhaaya Maartannddaaya Namo Namah ||18||
Brahme[a-Ii]shaana-Acyute[a-Ii]shaaya Suurya-[A]aditya-Varcase |
Bhaasvate Sarva-Bhakssaaya Raudraaya Vapusse Namah ||19||
Tamo-Ghnaaya Hima-Ghnaaya Shatru-Ghnaaya-Amita-Atmane |
Krtaghna-Ghnaaya Devaaya Jyotissaam Pataye Namah ||20||
Tapta-Caamiikara-[A]abhaaya Vahnaye Vishva-Karmanne |
Namas-Tamo-[A]bhinighnaaya Rucaye Loka-Saakssinne ||21
Naashayaty[i]-Essa Vai Bhuutam Tad-Eva Srjati Prabhuh |
Paayaty[i]-Essa Tapaty[i]-Essa Varssaty[i]-Essa Gabhastibhih ||22||
Essa Suptessu Jaagarti Bhuutessu Parinisstthitah |
Essa Cai[a-E]va-Agnihotram Ca Phalam Cai[a-E]va-Agnihotrinnaam ||23||
Vedaash-Ca Kratavash-Cai[a-E]va Kratuunaam Phalam-Eva Ca |
Yaani Krtyaani Lokessu Sarva Essa Ravih Prabhuh ||24||
Enam-Aapatsu Krcchressu Kaantaaressu Bhayessu Ca |
Kiirtayan Purussah Kashcin-Na-Avasiidati Raaghava ||25||
Puujayasvai[a-E]nam-Ekaagro Deva-Devam Jagat-Patim |
Etat-Tri-Gunnitam Japtvaa Yuddhessu Vijayissyasi ||26||
Asmin Kssanne Mahaa-Baaho Raavannam Tvam Vadhissyasi |
Evam-Uktvaa Tato-[A]gastyo Jagaama Ca Yatha[a-A]agatam ||27||
Etac-Chrutvaa Mahaa-Tejaah Nasstta-Shoko-[A]bhavat-Tadaa |
Dhaarayaamaasa Supriito Raaghavah Prayata-[A]atmavaan ||28||
Aadityam Prekssya Japtvaa Tu Param Harssam-Avaaptavaan |
Trir-Aacamya Shucir-Bhuutvaa Dhanur-Aadaaya Viiryavaan ||29||
Raavannam Prekssya Hrsstta-[A]atmaa Yuddhaaya Sam-Upaagamat |
Sarva-Yatnena Mahataa Vadhe Tasya Dhrto-[A]bhavat ||30||
Atha Ravir-Avadan-Niriikssya Raamam Mudita-Manaah Paramam Prahrssyamaannah |
Nishi-Cara-Pati-Samkssayam Viditvaa Sura-Ganna-Madhyagato Vacas-Tvare[a-I]ti ||31||

Om Dhyeyaḥ Sadā Savitra Maṇḍala Madhyavartī | Nārāyaṇa Sarasijā Sanasanni Viṣṭaḥ |


Keyūravāna Makarakuṇḍalavāna Kirīṭī | Hārī Hiraṇmaya vapura dhritashankha chakrah ||
Om Mitra, Ravi, Surya, Bhanu, Kaga, Pushan, Hiranyagarbha, Marica, Aditya, Savitra, Arka,
Bhaskarebhyo Namo Namah

Gayatri

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam | Bhargo Devasya Dhiimahi Dhiyo Yo


Nah Pracodayaat ||

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam | Bhargo Devasya Dhiimahi Dhiyo Yo


Nah Pracodayaat ||

Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam | Bhargo Devasya Dhiimahi Dhiyo Yo


Nah Pracodayaat ||

Hanuman

Hanumaan-An.jana-Suunur-Vaayu-Putro Mahaa-Balah |
Raame[a_I]ssttah Phaalguna-Sakhah Pingga-Aksso-Amita-Vikramah ||1||
Udadhi-Kramannash-Cai[a-E]va Siitaa-Shoka-Vinaashanah |
Lakssmanna-Praanna-Daataash-Ca Dasha-Griivasya Darpa-Haa ||2||

Shrii-Guru Carann Saroja-Raja, Nija-Mana-Mukura Sudhaara |


Barannau Raghu-Bara Bimala Yasha, Jo Daayaka Phala-Caara ||
Buddhi-Hiina Tanu Jaanike, Sumirau Pavan Kumaar |
Bala Buddhi-Vidyaa Dehu Mohi, Harahu Kalesha Vikaar ||
Jay Hanumaan Jnaan Gunn Saagar | Jai Kapiis Tihu-Lok Ujaagar ||
Raama-Duut Atulit Bala-Dhaamaa | Anjani-Putra Pavan-Sut Naamaa ||
Mahaa-biir Bikrama Bajarangii | Kumati Nivaar Sumati Ke Sangii ||
Kancan Barann Biraaj Subeshaa | Kaanan Kunddala Kuncita Keshaa ||
Haath Bajra Au Dhvajaa Biraajai | Kaandhe Muuj Janeuu Saajai ||
Shankar-Suvan Kesharii-Nandan | Teja Prataap Mahaa Jag-Vandan ||
Vidyaavaan Gunnii Ati Caatur | Raam Kaaj Karibe Ko Aatur ||
Prabhu Caritra Sunibe Ko Rasiyaa | Raamalassann Siitaa Man Basiyaa ||
Suukssma Ruupadhari Siyahi Dikhaavaa | Vikatt Ruup Dhari Lamka Jaraavaa ||
Bhiim Ruup Dhari Asur Samhaare | Raamacandra Ke Kaaj Samvaare ||
Laay Sajiivan Lakhan Jiyaaye | Shrii Raghubiir Harassi Ur Laaye ||
Raghupati Kiinhii Bahut Baddaaii | Tum Mam Priya Bharatahisam Bhaaii ||
Sahas Badan Tumharo Yash Gaavai | As Kahi Shriipati Kanntth Lagaavai ||
Sanakaadik Brahmaadi Muniishaa | Naarad Shaarad Sahit Ahiishaa ||
Yam Kuber Digapaal Jahaate | Kavi Kovid Kahi Sakai Kahaate ||
Tum Upakaar Sugriivahi Kiinhaa | Raam Milaay Raajapad Diinhaa ||
Tumharo Mamtra Vibhiissann Maanaa | Lamkeshvar Bhaye Sab Jag Jaanaa ||
Yuga Sahasra Yojana Para Bhaanuu | Liilyo Taahi Madhura Phala Jaanuu ||
Prabhu Mudrikaa Meli Mukh Maahii | Jaladhi Laadhi Gaye Acarajanaahii ||
Durgam Kaaja Jagat Ke Jete | Sugam Anugrah Tumhare Tete ||
Raam Duaare Tum Rakhavaare | Hot Na Aajnyaa Bin Paisaare ||
Sab Sukha Lahai Tumhaarii Saranaa | Tum Rakssak Kaahuu Ko Ddaranaa ||
Aapan Tej Samhaaro Aapai | Tiino Lok Haakate Kaapai ||
Bhuut Pishaaca Nikatt Nahi Aavai | Mahaabiir Jab Naam Sunaavai ||
Naashau Rog Harai Sab Piiraa | Japat Nirantar Hanumat Biiraa ||
Samkatt Se Hanumaan Chuddaavai | Man Kram Bacan Dhyaan Jo Laavai ||
Sab Par Raam Tapasvii Raajaa | Tinake Kaaj Sakal Tum Saajaa ||
Aur Manorath Jo Koi Laavai | Soi Amit Jiivan Phal Paavai ||
Caaro Yug Parataap Tumhaaraa | Hai Parasiddh Jagat Ujiyaaraa ||
Saadhu Sant Ke Tum Rakhavaare | Asur Nikandan Raam Dulaare ||
Assttasiddhi Nava Nidhi Ke Daataa | As Bar Diin Jaanakii Maataa ||
Raam Rasaayan Tumhare Paasaa | Sadaa Raho Raghupati Ke Daasaa ||
Tumhare Bhajan Raamako Paavai | Janma Janma Ke Dukh Bisaraavai ||
Anta Kaal Raghupati Pur Jaaii | Jahaa Janma Hari-Bhakta Kahaaii
Aur Devataa Citta Na Dharaii | Hanumat Sei Sarva Sukh Karaii ||
Sankatta Harai Mittai Sab Piiraa | Jo Sumirai Hanumat Bala Biiraa ||
Jai Jai Jai Hanumaan Gosaaii | Krpaa Karahu Gurudev Kii Naaii ||
Joh Shat Baar Paattha Kar Joii | Chuttahi Bandi Mahaasukh Hoii ||
Jo Yah Paddhai Hanumaan Caaliisaa | Hoy Siddhi Saakhii Gauriisaa ||
Tulasiidaas Sadaa Hari Ceraa | Kiijai Naatha Hrday Mah Dderaa ||
Pavanatanaya Samkatt Harana, Mamgal Muurati Ruup |
Raamalassan Siitaa Sahit, Hrday Basahu Surabhuup ||

Shiva

Karpuura-Gauram Karunna-Avataaram Samsaara-Saaram Bhujage[a-I]ndra-Haaram |


Sadaa-Vasantam Hrdaya-Aravinde Bhavam Bhavaanii-Sahitam Namaami ||

Om Try-Ambakam Yajaamahe Sugandhim Pusstti-Vardhanam Urvaarukam-Iva


Bandhanaan Mrtyor-Mukssiiya Maa-[A]mrtaat ||

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām |


bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 1 ||
gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālam |
jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 2||
mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam |
anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 3 ||
vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam |
girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 4 ||
girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham |
parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 5 ||
kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam |
balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 6 ||
śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ dhaneśasya mitram |
aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 7 ||
haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ sadā nirvikāraṃ|
śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 8 ||
svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ tvihaprāpyaratnam |
suputraṃ sudhānyaṃ sumitraṃ kaḷatraṃ vicitraissamārādhya mokṣaṃ prayāti || 9 ||
Shani

Om Sham Shaneicharaya namah

Nilanjana Samabhasam Raviputram Yamagrajam.


Chaya Martanda Sambhutam Tam Namami Shaishcharam.

Om Sanaischaraya vidhmahe Sooryaputraya dheemahi tanno manda prachodayat |

Om kaakadhwajaaya vidmahae khadga hastaaya dheemahi tanno mandah prachodayaat

Om praam preem praum sah shanayishraya namah.

Guru

Om Gram Greem Graum Sah Guruve Namah ||

Dipa

Shubham Karoti Kalyaannam-Aarogyam Dhana-Sampadaa |


Shatru-Buddhi-Vinaashaaya Diipa-Jyotir-Namostute ||
Diipa-Jyotih Para-Brahma Diipa-Jyotir-Janaardanah |
Diipo Haratu Me Paapam Diipa-Jyotir-Namostute ||

Das könnte Ihnen auch gefallen