Sie sind auf Seite 1von 19

Part 1 (derived from tradition)

Om
शुक्लाम्बरधरम् विश्णुम् शशिवर्णम् चतुर्भुजम् ।

प्रसन्न वदनम् ध्यायेत् सर्व विग्न उप शान्तये ॥

व्यासम् वशिश्ट नप्थारम् शक्ते पौथ्रम् अकल्मशम् ।


पराशरात्मजम् वन्दे शुखतातम् तपोनिधिम् ॥

व्यासाय विश्णु रूपाय व्यासरूपाय विश्णवे ।

नमो वै ब्रह्मनिधये वासिश्टाय नमो नमः ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।

सधैकरूप रूपाय विश्णवे सर्व जिश्णवे ॥

यस्य स्मरण माथ्रेण जन्म सम्सार बन्धनात् ।

vimuchyate namastasmai vishNave prabha vishNave |

Om namo vishNave prabha vishNave ||

Part 2 (from Mahabharata)

sri vaishampAyana uvAcha:

श्रुत्वा धर्मान् अशेशेन पावनानि च सर्वशः ।

युधिश्टिर शान्तनवम् पुनरेवाभ्य भाशथः ॥

युधिश्टिर उवाच:
किम् एकम् दैवथम् लोके किम् वाप्येकम् परायणम् ।

स्तुवन्थ कम् कमर्चन्थ प्राप्नुयुर् मानवाः शुभम् ॥


को धर्म सर्व धर्माणाम् भवत परमो मथः ।

किम् जपन् मुच्यते जन्तुर् जन्म सम्सार बन्धनाथ् ॥

sri bhishma uvacha:

jagatprabhum deva devam anantham purushottamam |

स्तुवन् नाम सहस्रेण पुरुश सतथोत्थिथः ॥

तमेव चार्चयन् नित्यम् भक्त्याः पुरुशम् अव्ययम् ।

ध्यायन् स्तुवन् नमस्यम्स्च यजमानस् तमेव च ॥

अनाधि निधनम् विश्णुम् सर्व लोक महेश्वरम् ।

लोकाध्यक्षम् स्तुवन् नित्यम् सर्व दुक्खाधिगो भवेथ् ॥

ब्रह्मण्यम् सर्व धर्मग्न्यम् लोकानाम् कीर्ति वर्धनम् ।


लोकनाथम् महद् भूथम् सर्व भूत भवोध् भवम् ॥

एश मे सर्व धर्माणाम् धर्मो धिकथमो मथः ।

yadbhaktyAh punDarIkAksham sthavair archen naras sadAH ||


परमम् यो महत् तेज परमम् यो महत् तपः ।

परमम् यो महध् ब्रह्म परमम् य परायणम् ॥

पवित्राणाम् पवित्रम् यो मन्गळानाम् च मन्गळम् ।

दैवतम् देवतानाम् च भूतानाम् योव्यय पिता ॥


यथ सर्वाणि भूथानि भवन्थ्याधि युगागमे ।

यस्मिम्स्च प्रळयम् यान्थि पुनरेव युगक्षये ॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपथे ।

विश्णोर् नाम सहस्रम् मे सृणु पाप भयापहम् ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।

रिशिभि परि गीतानि तानि वक्ष्यामि भूतये ॥

Part 3 (derived from tradition)

rishir नाम्नाम् सहस्रस्य वेदव्यासो महमुनिः ।

चन्धोनुश्टुप् तता देवो भगवान् देवकि सुतः ॥

अमृथाम् शूध्भवो बीजम् शक्तिर् देवकि नन्दनः ।

त्रिसाम हृदयम् तस्य शान्त्यर्ते विनियुज्यते ॥

vishNum jishNum mahAvishNum prabavishNum maheshwaram |


अनेकरूप दैत्यान्तम् नमामि पुर्शोत्तमम् ॥

ण्यासम्

अस्य स्रि विश्णोर् दिव्य सहस्रनाम स्तोत्र महा मन्त्रस्य ।


स्रि वेदव्यासो भगवान् ऋशिः ।
अनुश्टुप् चन्दः ।

sri mahAvishNu परमात्मा स्रिमन् नारायणो देवता ।

अमृथाम् शूद्भवो भानुरिति बीजम् ।


देवकि नन्दन स्रश्टेति शक्तिः ।

उद्भवः क्षोबणो देव इति परमो मन्त्रः ।

शन्कभृन् नन्दकी चक्रीति कीलकम् ।

शारन्ग धन्वा गधाधर इत्यस्त्रम् ।

रथान्गपाणि रक्षोभ्य इति नेत्रम् ।

त्रिसाम सामक सामेति कवचम् ।

आनन्दम् परब्रह्मेति योनिः ।

ऋथु सुदर्शन काल इति दिग्बन्धः ।

स्रि विश्वरूप इति ध्यानम् ।

sri mahAvishNu प्रीत्यर्ते सहस्रनाम जपे विनियोगः॥

ढ्यानम्
क्षीरो धन्वत् प्रदेशेय् शुचिमणि विलसत् सैकते
मौक्तिकानाम् ।
माला क्लुप्ता सनस्थ स्फटिकमणि निभैर् मौक्तिकैर्
मण्डितान्गः ।
शुभ्रइ रभ्रइ रधभ्रैर् उपरि विरचितैर् मुक्त पीयूश
वर्शैः ।
आनन्धि न पुनीय दरि नळिन गदा शन्ख पाणिर् मुकुन्दः ।
भू पाधौ यस्य नाभिर् वियध सुरनिलस् चन्द्रो सूर्यौ च
नेत्रेः ।
कर्णा वाशाः शिरो ध्यौर् मुकमपि दहनो यस्य वास्तेय
मब्धिः ।
antastham yasya vishwam sura nara khaga go bhogi gandharva
दैथ्यैः ।
चित्रम् रम्रम् यते तम् त्रिभुवन वपुशम् विश्णु मीशम्
नमामि ॥

ओम् नमो भगवते वासुदेवाय

शान्ताकारम् भुजग शयनम् पद्मनाभम् सुरेशम् ।

विश्वाधारम् गगन सदृशम् मेघवर्णम् शुभान्गम् ॥

लक्ष्मिकान्तम् कमलनयनम् योगिहृद् ध्यान गम्यम् ।

vande vishNum bhava bhaya haram sarva lokaika nAtham ||

मेग श्यामम् पीतकौशेय वासम् srivat sAnkam kousthubod


भासि थान्कम् ।
पुन्यो पेथम् पुन्दरी कायताक्षम् विश्णुम् वन्दे सर्व
लोकैक नाथम् ॥

नमस् समस्त भूतानाम् आधि भूताय भूबृथे ।


अनेक रूप रूपाय विश्णवे प्रब विश्णवे ॥

सशन्क चक्रम् सकिरीट कुण्डलम् सपीत वस्त्रम् सरसीरु


हेक्षणम् ।
सहार वक्षस्थल शोभि कौस्थुभम् नमामि विश्णुम्
शिरसा चतुर्भुजम् ॥

चायायाम् पारिजातस्य हेमसिम्हासनो परि ।


aasEEnamam भुथ श्यामम् आयताक्षम् अलन्कृतम् ॥

चन्द्राननम् चतुर् बाहुम् स्रिवत्सान्कित वक्षसम् ।


रुक्मिणि सत्यभामाभ्यम् सहितम् क्रिश्णमास्रये ॥

Part 4 (Sahasranama)
ओम् विश्वस्मै नमः
1. विश्वम् विश्णुर् वशत्कारो, भूथ भव्य भवत् प्रभुः ।
भूथ कृध् भूध बृध् भावो, भूतात्मा भूत भावनः ॥

2. पूताथ्मा परमात्मा च, मुक्तानाम् परम गथिः ।


अव्ययः पुरुशः साक्षि क्षेत्रज्ञ्योक्षर एव च ॥

3. योगो योगविधाम् नेता प्रधान पुरुशेश्वरः ।


नारसिम्हवपुः श्रीमान् केशव पुरुशोत्तमः ॥

4. सर्वः शर्वः शिवः स्थाणुर् भूताधिर् निधिर् अव्ययः ।


सम्भवो भावनो बर्था प्रभवः प्रभु रीश्वरः ॥

5. स्वयम्भूः शम्भुरादित्यः पुश्कराक्षो महास्वनः ।


अनाधि निधनो धाथा विधात धातुरुत्तमः ॥

6. अप्रमेयो ऋशिकेशः पद्मनाभो अमरप्रभुः ।


विश्वकर्मा मनुस्त्वश्टा स्थविश्ट स्थविरो धृवः ॥

7. अग्राहयः शाश्वत क्रिश्णो लोहिथाक्ष प्रथर् धनः ।


प्रभूथस् त्रिक कुब्धाम पवित्रम् मन्गळम् परम् ॥

8. ईशानः प्राणदः प्राणो ज्येश्टः स्रेश्टः प्रजापतिः ।


हिरण्य गर्भो भू गर्भो माधवो मधुसूदनः ॥
9. ईश्वरो विक्रमी धन्वी मेधावि विक्रमः क्रमः ।
अनुत्थमो धुराधर्शः कृतग्न्य कृथिरात्मवान् ॥

10. सुरेशः शरणम् शर्म विश्वरेथाः प्रजा भवः ।


अह सम्वत्सरो व्याआळः प्रथ्ययः सर्वदर्शनः ॥

11. अजः सर्वेश्वरः सिद्ध सिद्धिः सर्वा धिर् अच्युथः ।


वृशा कपिर् अमेय् आत्मा सर्वयोग विनि स्रुथः ॥

12. वसुर् वसुमनाः सत्य समात्मा सम्मिथः समः ।


अमोघः पुन्दरीकाक्षो वृशकर्मा वृशा कृथिः ॥

13. रुद्रो बहुशिर बभ्रुर् विश्वयोनि शुचि स्रवाः ।


अमृतः शाश्वत स्थाणुर् वरारोहो महातपाः ॥

14. सर्वगः सर्व विद् भानुर् विश्वक्सेनो जनार्धनः ।


वेदो वेद विधव्यन्गो वेदान्गो वेदविथ् कविः ॥

15. लोकाध्यक्ष सुराध्यक्षो धर्माध्यक्षः कृथा


कृथः ।
chaturAtmA chatur vyUhas chatur damshTras chaturbhujaH ||

16. ब्राजिश्नुर् भोजनम् भोक्था सहिश्णुर् जगधा हिजः ।


अनघो विजयो जेथा विश्व योनिः पुनर्वसुः ॥

17. उपेन्द्रो वामनः प्राम्शुर् अमोघः शुचिर् ऊर्जिथः ।


अतीन्द्रः सन्ग्रहः सर्गो धृतात्मा नियमो यमः ॥

18. वेद्यो वैद्यः सदायोगि वीरहा माधवो मधुः ।


अथीन्द्रियो महामायो महोत् साहो महबलः ॥

19. महाबुद्धिर् महावीर्यो महाशक्तिर् महाध्युथिः ।


अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाध्रि धृक् ॥

20. महेश्वासो महीभर्था स्रीनिवासः सथाम् गथिः ।


अनिरुद्धः सुरानन्धो गोविन्दो गोविधाम् पथिः ॥

21. मरीचिर् धमनो हम्सः सुपर्णो भुजगोत् तमः ।


हिरण्य नाभस् सुथपा पद्मनाभः प्रजा पतिः ॥

22. अमृत्युः सर्व धृक् सिम्हः सन् धाथा सन्धिमान् स्तिरः ।


अजो दुर्मर्शनः शास्था विश्रुतात्मा सुरारिहा ॥

23. गुरूर् गुरुथमो धाम सत्यः सत्य पराक्रमः ।


निमिशो निमिशः स्रग्वि वाचस्पति रुधा रधिः ॥

24. अग्रणीर् ग्रामणीः स्रीमान् न्यायो नेत समीर णः ।


सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपाथ् ॥

25. आवर्थनो निवृत्तात्मा सम्-वृतः सम् प्रमर् दनः ।


अह सम्वर्थको vaNGEE रनिलो धरणीधरः ॥

26. सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः ।


सत्कर्ता सत्कृद्-हः साधुर् जह्नुर् नारायणो नरः ॥

27. असन्क्येयो अप्रमेयात्मा विशिश्तः शिस्तकृच् चुचिः ।


सिद्धार्थः सिद्ध सन्कल्पः सिद्धिधः सिद्धि साधनः ॥
28. वृशाहि वृशभो विश्णुर् वृशपर्वा वृशोधरः ।
वर्धनो वर्ध मानस्च विविक्तः श्रुति सागरः ॥

29. सुभुजो धुर्धरो वाग्मि महेन्द्रो वसुधो वसुः ।


नैकरूपो बृहद् रूपः सिपिविश् टः प्रकाशनः ॥

30. ओजस् थेजो ध्युथि धरः प्रकाशात्मा प्रथापनः ।


रुद्धस् स्पश् टाक्षरो मन्त्रस् चन्द्राम्शुर् भास्कर
ध्युथिः ॥

31. अमृथाम् शूध्भवो भानुः शश बिन्धुः सुरेश्वरः ।


औशधम् जगतः सेथुः सत्यधर्म पराक्रमः ॥

32. भूथ भव्य भवन्-नाथः, पवनः पावनो-अनलः ।


कामहा कामकृथ् कान्थः, कामः-काम प्रधः प्रभुः ॥

33. युगाधि कृध् युगावर्थो नैकमायो महा शनः ।


अदृश्यो व्यक्त रूपस्च सहस्र जिध नन्दजिथ् ॥

34. इश्टो विशिश्टः शिश्टेश्टः शिकण्डि नहुशो वृशः ।


क्रोधहा क्रोधकृथ् कर्था विश्व भाहुर् मही धरः ॥

35. अच्युथः प्रथिथः प्राणः प्राणधो वास वानुजः ।


अपान् निधिर धिश्टान मप्र मत्थः प्रथिश्टितः ॥

36. स्कन्दः स्कन्द धरो धुर्यो वरदो वायु वाहनः ।


वासुदेवो बृहद् भानुर् आधिदेवः पुरन्दरः ॥

37. अशोकस् थारणः थारः शूरः-शौरिर् जनेश्वरः ।


अनुकूलस् शथा वर्थः पद्मी पद्म निभेक्षणः ॥

38. पद्मनाभो अरविन्धाक्षः पद्मगर्भः शरीरबृथ् ।


महर्धिर् ऋद्धो वृद्धात्मा महाक्षो गरुड ध्वजः ॥

39. अथुलः शरभो भीमः सम यग्न्यो हविर् हरिः ।


सर्व लक्षण लक्षण्यो लक्ष्मी वान् समिथिन् जयः ॥

40. विक्षरो रोहिथो मार्गो हेथुर् दमोदरः सहः ।


महीधरो महाभागो वेगवान-मिथा शनः ॥

41. उध्भवः क्षोबणो देवः स्रीगर्भः परमेश्वरः ।


करणम् कारणम् कर्था विकर्था गहनो गुहः ॥

42. व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो धृवः ।


Parar द्धिः परम स्पश्टस् थुश्ट-पुश्टः शुभेक्षणः ॥

43. रामो विरामो विरतो मार्गो नेयो नयो-अनयः ।


वीरः शक्ति मताम् स्रेश्टो धर्मो धर्म विदुत्तमः ॥

44. वैकुन्टः पुरुशः प्राणः प्राणदः प्रणवः पृथुः ।


हिरण्य गर्भः शत्रुघ्नो व्याप्तो वायुर धोक्षजः ॥

45. ऋतुः सुदर्शनः कालः परमेश्टि परिग्रः ।


उग्रः सम्वत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥

46. विस्थारस् थावरस् थाणु प्रमाणम् बीजम् अव्ययम् ।


अर्त्थो-अनर्त्थो महा कोशो महाभोगो महा धनः ॥
47. अनिर् विण्णः स्थविश्टो-अभूर् धर्म यूपो महा मखः ।
नक्षत्र नेमिर् नक्षत्री क्षमः-क्षामः समी हनः ॥

48. यग्न्य इज्यो महेज् यस्च क्रथुः स्थ्रम् सथाम् गथिः ।


sarva darshI vimukth AthmA sarvajnyo nyAna mutthamam ||

49. सुव्रतः सुमुखः सूक्ष्मः, सुघोशः सुख धः सुहृत्ः ।


ंअनो हरो जिथ क्रोधो वीरबाहुर् विधारणः ॥

50. स्वाअपनः स्व वशो-व्यापि, नैकाथ्मा नैककर्म कृत्ः ।


वत्सरो वत्सलो वथ्सी, रत्नगर्भो धनेश्वरः ॥

51. धर्मगुब् धर्मकृध् धर्मी, सध सथ् क्षर


मक्षरम् ।
अविग्न्याथा सहस्राम्शुर् विधाथा कृथलक्षणः ॥

52. gabhasthi nemis satvasthas simho bhUtha maheshwaraH |


आधिदेवो महा देवो देवेशो देव बृध् गुरुः ॥

53. उत्थरो गोपथिर् गोप्था न्यान गम्य पुराथनः ।


शरीर भूथ बृध् भोक्था कपीन्द्रो भूरि दक्षिणः ॥

54. सोम-पो-AmRIth-अपस् सोम पुरुजित् पुरुसत् थमः ।


विनयो जयस् सत्य सन्धो दाशार्हस् सात्व थाम् पथिः ॥

55. जीवो विनयिथा साक्षि मुकुन्दो-मिथ विक्रमः ।


अम्भो निधिर नन्थाथ्मा महो धधिश योन्थकः ॥

56. अजो महार् हुस् स्वाभाव्यो जिथा मित्रः प्रमोधनः ।


आनन्दो-नन्दनो-नन्दस् सत्य धर्मा त्रिविक्रमः ॥

57. mahaRshi kapil Acharya kritajnyo medhinI pathiH |


त्रिपधस् त्रिध शा द्यक्षो महाश्रुन्ग कृथान्थ कृथ् ॥

58. महा वराहो गोविन्दस् सुशेण कन कान्ग धी ।


गुह्यो गभीरो गहनो, गुप्तस् चक्र गधा धरः ॥

59. वेदास् स्वान्गो जिथ क्रिश्णो dhRIDas सन्कर् शणो च्युथः ।


वरुणो-वारुणो-वृक्ष पुश्कराक्षो महामनाः ॥

60. भगवान् भगहा नन्दी वनमालि हलायुधः ।


आदित्यो ज्योथिरादित्यस् सहिश्णुर् गथि सठमः ॥

61. sudhan vAkhanD aparashur dhAruNo dhraviNa pradhaH |


डिवस् पृक् सर्व धृग् व्यासो वाचस्पति रयो निजः ॥

62. त्रिसामा सामगस् साम निर्वाणम् भेशजम् भिशक् ।


सन्न्यास कृच् छम शान्थो निश्टा शान्थि परायणम् ॥

63. शुभान्गस् शान्थिधस् स्रश्टा कुमुध कुवले शयः ।


गोहितो गोपतिर् गोप्था वृशभाक्षो वृशप्रियः ॥

64. अनिवर्त्थी निवृथाथ्मा सम्क्षेप्था क्षेमकृच् चिवः ।


srivatsa-vakshAs srIvAsa srIpathis srImathAm varaH ||

65. srI-dhas srI-shas srInivAsas, srI nidhis srIvibhAvanaH |


स्री-धरस् स्री-करस् श्रेयस्, श्रीमान् लोकथ्र याश्रयः ॥

66. स्वक् शस् स्वन्गस् सथानन्दो नन्दिर् ज्योतिर् गणेश्वरः ।


vijithAthmA विधेयाथ्मा सत्कीर्थिस् छिन्न सम्शयः ॥

67. उधीर्णस् सर्वथस् चक्षू रनीशस् शाश्वथस् स्त्थिरः ।


भूशयो भूशणो भूथिर् विशोकस् शोख नाशनः ॥

68. archishmAn architha kumbho vishuddhAthmA vishodhanaH |


अनिरुद्धो प्रथि रथ प्रध्युम् नो मिथविक्रमः ॥
69. कालनेमि निहा वीर शौरी शूर जनेश्वरः ।
ट्रिलोक् आथ्मा त्रिलोकेश केशव केशि हा हरिहिः ॥

70. कामदेव कमपाल कामी कान्थ कृथागमः ।


आनिर्देश्य वपुर् विश्णुर् वीरो नन्थो धनन्जयः ॥

71. ब्रह्मण्यो ब्रह्म कृध् ब्रह्मा, ब्रह्म-ब्रह्म


विवर्धनः ।
ब्रह्मविध् ब्राह्मणो ब्रह्मी, ब्रह्मण्यो ब्राह्मण प्रियः ॥

72. महाक्रमो महा कर्मा महातेजा महोरगः ।


महाक्रथुर् महा यज्वा महायग्न्यो महाहविः ॥

73. स्तव्यस् स्तवप्रिय स्तोत्रम् स्थुथि स्थोथार ण प्रियः ।


पूर्ण पूरयिथा पुण्य पुण्यकीर्थि रना मयः ॥

74. मनोजवस् थीर्थकरो वसुरेथा वसुप्रधः ।


वसुप्रधो वासुदेवो वसुर् वसुमना हविः ॥

75. सद्गतिस् सत्कृथिस् सत्था सद्भूथिस् सत्यपरायणः ।


सूरसेनो यधुस्रेश्टस् सन्निवासस् सुयामुनः ॥

76. भूथावासो वासुदेवस् सर्वा सु निलयो नलः ।


दर्पहा दर्पधो दृप्थो, दुर्धरो थापराजिथः ॥

77. विश्वमूर्थिर् महामूर्थिर् दीप्थमूर्थिर् अमूर्थिमान् ।


अनेकमूर्थिर् अव्यक्थस् शथमूर्थिर् शथाननः ॥

78. eko naikas sava ka kim yatthath padham anuttamam |


लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः ॥

79. सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गधी ।


वीरहा विशमस् शून्यो गृथ् आशी रचलस् चलः ॥
80. अमानी मानधो मान्यो लोकस्वमि त्रिलोक धृक् ।
सुमेधा मेधजो धन्य सत्यमेधा धरा धरः ॥

81. तेजोवृशो ध्युथि धरस् सर्व शस्त्र भृथाम् वरः ।


प्रग्रहो निग्रहो व्यग्रो नैकश्रुन्गो गधा ग्रजः ॥

82. chatur-mUrthis chatur-bAhus, chatur-vyUhas chatur-gathiH |


चतुर्-आत्मा चतुर्-भावस्, चतुर्-वेद विधेकपाथ् ॥

83. समावर्थो निवृतात्मा धुर्जयो धुरथि-क्रमः ।


दुर्लभो दुर्गमो दुर्गो दुर्-आवासो दुरारिहा ॥

84. शुभान्गो लोकसारन्ग सुथन्थुस् थन्थु वर्धनः ।


इन्द्रकर्मा महाकर्मा कृथकर्मा कृथा गमः ॥

85. उद्भवः सुन्दरस्-सुन्धो रत्न-नआभस् सुलोचनः ।


अर्को वाज-सनस् श्रुन्गी जयन्तस् सर्वविज् जयी ॥

86. सुवर्ण बिन्दु रक्षोभ्यस् सर्व वागीश्वरेश्वरः ।


महाह्रधो महागर्थो महाभूथो महा निधिः ॥

87. कुमुद कुन्धर-कुन्ध पर्जन्य पावनो निलः ।


अमृथा-शो मृथवपुस् सर्वज्ञ्यस् सर्वथो मुखः ॥

88. sulabhas suvrathas-siddhas shatrujich chhathru thApanaH |


ण्यग्रो धो धुम्बरो स्वत्थस् चाणूर् आन्ध्र निशूधनः ॥

89. sahasrArchis sapta jihvas saptaidhAs sapta vAhanaH |


अमूर्थि रनघो चिन्थ्यो भय कृध् भय नाशनः ॥

90. अणुर्-बृहथ् Krsha-स्थूलो गुनभृन् निर्गुणो महान् ।


अदृथस् स्वदृथस् स्वास्य प्राग्वम्शो वम्शवर्धनः ॥

91. भार बृथ् कथिथो योगी योगीशस् सर्व कामधः ।


आश्रम-श्रमण क्षामस् सुपर्णो वायु वाहनः ॥

92. धनुर्धरो धनुर्वेदो धन्डो धमयिथा धमः ।


अपराजिथ सर्वसहो नियन्था नियमोयमः ॥

93. सत्ववान् सात्विकास् सत्यस् सत्यधर्म परायणः ।


आभि प्राय प्रियार्-होर्ह प्रियकृथ् प्रीथि वर्धनः ॥

94. vihAya sagathir jyothi-suruchir hutha bhug vibhuH |


रविर् विरोचनस् सूर्य सविथा रविलोचनः ॥

95. अनन्थ हुथ भुग् भोग्था सुखधो नैक जोक्रजः ।


अनिर्विण्णस् सध् आमर्शी लोकाधिश्टान मद्-भुथः ॥

96. सनाथ् सनाथन थम कपिल कपिरव्ययः ।


स्वस्तिधस् स्वस्तिकृथ् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥

97. अरौद्र कुन्डली चक्री विक्रम्यूर्जिथ शासनः ।


शब्धाथिगस् शब्ध सह शिशिरस् सर्वरीकरः ॥

98. अक्रूर पेशलो दक्षो दक्षिण क्षमिणाम् वरः ।


विध्वत्तमो वीथभय पुन्यश्रवण कीर्थनः ॥

99. उत्थारणो दुश्कृथि हा पुण्यो दुस्स्वप्न नाशनः ।


वीरहा रक्षणस् सन्थो जीवन पर्यवस्थिथः ॥

100. अनन्थरूपो नन्थश्रीर् जिथमन्युर् भयापः ।


छतुर् अश्रो गभीरात्मा विधिशो व्याधिशो धिशः ॥

101. अनाधिर् भूर्भुवो लक्ष्मी-सुवीरो रुचिर्-आन्गधः ।


जननो जन जन्माधिर् भीमो भीम पराक्रमः ॥

102. आधार निलयो धाथा पुश्पहास प्रजागरः ।


ऊर्ध्वगस् सथ्पथाचार प्राणध प्रणव पणः ॥
103. प्रमाणम् प्राण निलय प्राणभृथ् प्राण जीवनः ।
तत्त्वम् तत्त्व विधेकात्मा जन्म म्रित्यु जराथिगः ॥

104. भूर्भुवस् स्वस् थूरुस् थारस् सविथा प्रपिथा महः ।


यग्न्यो यग्न्य पथिर् यज्वा यग्न्यान्गो यग्न्य वाहनः ॥

105. यग्न्यभृध् यग्न्यकृध् यग्न्यि यग्न्यभुग्


यग्न्यसाधनः ।
यग्न्यान्त कृध् यग्न्यगुह्यम् अन्नमन्नाध एवच ॥

106. आत्मयोनिस् स्वयन्जाथो वैखानस् सामगायनः ।


डेवकि नन्दनस् स्रश्टा क्षिथीश पाप नाशनः ॥

107. शन्ख भृन् नन्दकी चक्री शारन्गधन्वा


गधाधरः ।
रथान्गपाणि रक्षोभ्य सर्व प्रहर णायुधः ।
सर्व प्रहरणायुध ओम् नम इथि ॥

108. वनमाली गधी शारन्गी शन्खि चक्री च नन्दकी ।


श्रीमान् नारायणो विश्णुर् वासुदेवोभि रक्षथुः ।
स्री वासुदेवोभि रक्षत्योम् नम इथि ॥

Part 4 (Phala Shruti)


इथीथम् कीर्थ नीयस्य केशवस्य महाथ्मनः ।
नाम्नाम् सहस्रम् दिव्यानाम् असेशेण प्रकीर्थिथम् ॥

य इधम् श्रुणु यआन् नित्यम् यस्चापि परिकीर्थयेथ् ।


nAshubham prApnuyAth kinchith somu threhacha mAnavaH ||
वेदान्थगो ब्राह्मणस् स्याध् क्षत्रियो विजयी भवेथ् ।
वैश्यो धन समृद्धस् स्याध् शूद्रस् सुखम वाप्नुयाथ् ॥

धर्मार्थि प्राप्नुयाथ् धर्मम् अर्थार्थी चार्त्थ


माप्नुयाथ् ।
कामा न वाप्नुयाथ् कामी प्रजार्थी चाप्नुयाथ् प्रजाः ॥

bhaktimAn yas sadot thAaya suchis tadkadha mAnasaH |


सहस्रम् वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेथ् ॥

यश प्राप्नोथि विपुलम् याथि प्राअ थाअन्यम् एवच ।


अचलाम् स्रिय माप्नोथि स्रेय प्राप्नोथ्यन् उत्थमम् ॥

न भयम् क्वचिथ् आप्नोथि वीर्यम् थेजस्च विन्थथि ।


भवथ्य रोगो ध्युथिमान् बलरूप गुणान् विथः ॥

रोगार्त्थो मुच्यथे रोगाथ् बद्धो मुच्येथ बन्धनाथ् ।


भयान् मुच्येथ बीथस्थु मुच्येथ् आपन्न आपथः ॥

दुर्गान् यधि धरथ् यासु पुरुशः पुरुशोत्तमम् ।


स्तुवन् नाम सहस्रेण नित्यम् भक्ति समन् विथः ॥

वासुदेवास् स्रयो मर्थ्यो वासुदेव परायणः ।


सर्व पाप विशुद्धात्मा याथि ब्रह्म सनाथनम् ॥

न वासुदेव भक्तानाम् अशुभम् विद्यथे क्वचिथ् ।


जन्म म्रित्यु जरा व्याधि भयम् नैवो पजायते ॥

इमम् स्थव मधीयान स्रद्धा भक्ति समन् विथः ।


yujyethAtma suka kshAnti sri dhrithi smriti kIrthibhiH ||
न क्रोधो नच माआथ् सर्यम् न लोभो नाशुभा मथिः ।
भवन्थि क्रिथ पुण्यानाम् भक्तानाम् पुरुशोत्तमे ॥

ध्यौस् सचन्द्रार्क नक्षत्रा कम् दिशो भूर्म होध धिः ।


वासु देवस्य वीर्येण विध्रु थानि महात्मनाः ॥

ससुरासुर गन्धर्वम् सयक्षोरग राक्षसम् ।


जगत् वसे वर्त्थ थेधम् क्रिश्णस्य सचराचरम् ॥

इन्द्रियाणि मनो बुद्धिस् सत्त्वम् थेजो बलम् द्रुथिः ।


वासुदेवाथ् maKAn याहु क्षेत्रम् क्षेत्रज्ञ्य एवच ॥

सर्वा ग माना-माचार प्रथमम् परिकल्प्यथे ।


आचार प्रथमो धर्मो धर्मस्य प्रभुर् अच्युथः ॥

रिशय पितरो देवा महा भूथानि धा तवः ।


जन्गमा जन्गमन् चेधम् जगन् नारायणोध् भवम् ॥

योगो ज्ञ्यानम् तथा सान्ख्यम् विध्यास् शिल्पाधि कर्मच ।


वेदास् शास्त्राणि विग्न्यानम् एतत् सर्वम् जनार्धनाथ् ॥

एको विश्णुर् महथ्भूतम् पृथक् भूतान्य नेकशः ।


त्री लोकान् व्याप्य भूथात्मा बुन्क्थे विश्वभु गव्ययः ॥

इमम् स्तवम् भगवथो विश्णोर् व्यासेन कीर्थिथम् ।


पतेथ्य इच्चेथ् पुरुश श्रेय प्राप्थुम् सुखानि च ॥

vishweshwara majam devam jagatha prabhu mavyayam |


भजन्थि ये पुश्करा क्षम् नते यान्थि पराभवम् ।
न ते यान्थि पराभवोम् नम इथि ॥

Part 4 (Mahabharata and tradition)


अर्जुन उवाच:
पद्म पत्र विस लाक्ष पद्मन् आभ सुरोत्थम ।
भक्तानाम् अनुरक्थानाम् त्राधा भव जनार्धन ॥

स्रि भगवान् उवाच:


यो माम् नाम सहस्रेण स्थोथु मिच्चथि पाण्डव ।
soha mekena shlokena stuta eva na samshaya |
stuta eva na samshaya om nama ithi ||

व्यास उवाच:
वासनाथ् वासुदेवस्य वासिथम् भुवनत्रयम् ।
सर्व भूथ निवासोसि वासुदेव नमोस्तु ते ।
sri vAsudeva namostuta om nama ithi ||

पार्वत्युवाच:
केनो पायेन लगुना विश्णोर् नाम सहस्रकम् ।
पट्यते पण्डितैर् नित्यम् श्रोतु मिच्चाम्यहम् प्रभो ॥

ईश्वर उवाच:
स्रि राम राम रामेथि रमे रामे मनोरमे ।
सहस्रनाम थत्थुल्यम् राम नाम वरानने ।
राम नाम वरानने ओम् नम इथि ॥

ब्रह्मोवाच:
नमोस् थ्वनन्थाय सहस्रमूर्थये सहस्रपादाक्षि शिरोरु
बाहवे ।
सहस्रनाम्ने पुरुशाय शाश्वते सहस्र कोटि युगधारिणे
नमः ।
सहस्र कोटि युग धरिणे ओम् नम इथि ॥

सन्जय उवाच:
यत्र योगेश्वर क्रिश्णो यत्र पार्थो धनुर्धरः ।
तत्र स्रीर् विजयो भूथिर् ध्रुवा नीथिर् मथिर् मम ॥

स्रि भगवान् उवाच:

अनन्यास् चिन्थ यन्थो माम् ये जना पर्यु पासथे ।


तेशाम् नित्या भियुक्थानाम् योगक्षेमम् वहाम्यहम् ॥

परिथ्राणाय साधूनाम् विनाशायच दुश्कृताम् ।


धर्म सम्स्थाप नार्थाय सम्भवामि युगे युगे ॥

आर्त्था विशण्णास् शिथि ळास्च भीथा गोरेशुच व्यादिशु


वर्त्थमानाः ।
सन्कीर्थ्य नारायण शब्द माथ्रम् विमुक्त दुक्खास् सुखिनो
भवन्तु ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मनावा प्रकृते
स्वभावात् ।
करोमि यद्यत् सकलम् परस्मै नारायणायेति समर्प्पयामि ॥

यदक्षर पद-भ्रश्टम् मात्र हीनन्तु यद् भवेत् ।


तत्सर्वम् क्ष्यम्यताम् देव नारायण नमोस्तुते ॥

विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च ।


न्यूनानि चातिरिक्धानि क्षमस्व पुरुशोत्तमः ॥

©Parayanam Group, Vishnu Shiva Mandir, Canberra

Das könnte Ihnen auch gefallen